Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Volume II

Suttas 14-23

Based on the edition by
T.W. Rhys Davids and J.E. Carpenter,
London: Pali Text Society 1903

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

Namo tassa Bhagavato arahato Sammā-sambuddhassa

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

XIV. Mahāpadāna-Suttanta

1.1. Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṁ. Atha kho sambahulānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍapāta-paṭikkantānaṁ Kareri-maṇḍala-māḷe sannisinnānaṁ sannipatitānaṁ pubbe-nivāsa-paṭisaṁyuttā dhammī kathā udapādi: 'Iti pubbe-nivāso iti {pubbe-}nivāso ti.'

2. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya tesaṁ bhikkhūnaṁ imaṁ kathāsallāpaṁ. Atha kho Bhagavā uṭṭhāy' āsanā yena Karerimaṇḍala-māḷo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi:

'Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?'

Evaṁ vutte te bhikkhū Bhagavantaṁ etad avocuṁ:

'Idha bhante amhākaṁ pacchā-bhattaṁ piṇḍapātapaṭikkantānaṁ Kareri-maṇḍala-māḷe sannisinnānaṁ sannipatitānaṁ pubbe-nivāsa-paṭisaṁyuttā dhammī kathā udapādi:

[page 002]

"Iti pubbe-nivāso iti {pubbe-}nivāso ti." Ayaṁ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto ti.'

3. 'Iccheyyātha no tumhe bhikkhave pubbe-nivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotun ti?'

'Etassa Bhagavā kālo, etasa Sugata kālo, yaṁ bhagavā pubbe-nivāsa-paṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya, Bhagavato sutvā bhikkhū dhāressantīti.'

'Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti.'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

4. 'Ito so bhikkhave eka-navuto kappo yaṁ Vipassī bhagavā arahaṁ sammā-sambuddho loke udapādi. Ito so bhikkhave eka-tiṁso kappo yaṁ Sikhī bhagavā arahaṁ sammā-sambuddho loke udapādi. Tasmiṁ yeva kho bhikkhave eka-tiṁse kappe Vessabhū bhagavā arahaṁ sammā-sambuddho loke udapādi. Imasmiṁ yeva kho bhikkhave bhadda-kappe Kakusandho bhagavā arahaṁ sammā-sambuddho loke udapādi. Imasmiṁ yeva kho bhikkhave bhadda-kappe Konāgamano bhagavā arahaṁ sammā-sambuddho loke udapādi. Imasmiṁ yeva kho bhikkhave bhadda-kappe Kassapo bhagavā arahaṁ sammā-sambuddho loke udapādi. Imasmiṁ yeva kho bhikkhave bhadda-kappe ahaṁ etarahi arahaṁ sammāsambuddho loke uppanno.

5. 'Vipassī bhikkhave bhagavā arahaṁ sammā-sambuddho khattiyo jātiyā ahosi, khattiya-kule udapādi.

Sikhī bhikkhave bhagavā arahaṁ sammā-sambuddho khattiyo jātiyā ahosi,

[page 003]

khattiya-kule udapādi. Vessabhū bhikkhave bhagavā arahaṁ sammā-sambuddho khattiyo jātiyā ahosi, khattiya-kule udapādi. Kakusandho bhikkhave bhagavā arahaṁ sammā-sambuddho brāhmaṇo jātiyā ahosi, brāhmaṇa-kule udapādi. Konāgamano bhikkhave bhagavā arahaṁ {sammā-}sambuddho brāhmaṇo jātiyā ahosi, brāhmaṇa-kule udapādi. Kassapo bhikkhave bhagavā arahaṁ sammā-sambuddho brāhmaṇo jātiyā ahosi, brāhmaṇa-kule udapādi. Ahaṁ bhikkhave etarahi arahaṁ sammā-sambuddho khattiyo jātiyā ahosiṁ, khattiya-kule uppanno.

6. 'Vipassī bhikkhave bhagavā arahaṁ sammā-sambuddho Koṇḍañño gottena ahosi. Sikhī bhikkhave bhagavā arahaṁ sammā-sambuddho Koṇḍañño gottena ahosi. Vessabhū bhikkhave bhagavā arahaṁ sammāsambuddho Koṇḍañño gottena ahosi. Kakusandho bhikkhave bhagavā arahaṁ sammā-sambuddho Kassapo gottena ahosi. Konāgamano bhikkhave bhagavā arahaṁ sammā-sambuddho Kassapo gottena ahosi. Kassapo bhikkhave bhagavā arahaṁ sammā-sambuddho Kassapo gottena ahosi. Ahaṁ bhikkhave etarahi arahaṁ sammāsambuddho Gotamo gottena.

7. 'Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītiṁ vassa-sahassāni āyuppamāṇaṁ ahosi. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa sattati vassa-sahassāni āyuppamāṇaṁ ahosi. Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa saṭṭhi vassa-sahassāni āyuppamāṇaṁ ahosi.

Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa cattārīsaṁ vassa-sahassāni āyuppamāṇaṁ ahosi. Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa tiṁsa vassa-sahassāni āyuppamāṇaṁ ahosi.

[page 004]

Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa vīsatiṁ vassa-sahassāni āyuppamāṇaṁ ahosi. Mayhaṁ bhikkhave etarahi appakaṁ āyuppamāṇaṁ parittaṁ lahusaṁ, yo ciraṁ jīvati so vassasataṁ appaṁ vā bhiyyo.

8. 'Vipassī bhikkhave bhagavā arahaṁ sammā-sambuddho pāṭaliyā mūle abhisambuddho. Sikhī bhikkhave bhagavā arahaṁ sammā-sambuddho puṇḍarīkassa mūle abhisambuddho. Vessabhū bhikkhave bhagavā arahaṁ sammā-sambuddho sālassa mūle abhisambuddho. Kakusandho bhikkhave bhagavā arahaṁ sammā-sambuddho sirīsassa mūle abhisambuddho. Konāgamano bhikkhave bhagavā arahaṁ sammā-sambuddho udumbarassa mūle abhisambuddho. Kassapo bhikkhave bhagavā arahaṁ sammā-sambuddho nigrodhassa mūle abhisambuddho Ahaṁ bhikkhave etarahi arahaṁ sammā-sambuddho assatthassa mūle abhisambuddho.

9. 'Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa Khaṇḍa-Tissaṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ. Sakhissa bhikkhave bhagavato arahato sammā-sambuddhassa Abhibhū-Sambhavaṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ.

Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa Soṇ-Uttaraṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ. Kakusandhassa bhikkhave bhagavato arahato sammā-sambuddhassa Vidhūra-Sañjīvaṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ. Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa Bhiyyos-Uttaraṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ.

[page 005]

kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa Tissa-Bhāradvājaṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ. Mayhaṁ bhikkhave etarahi Sāriputta-Moggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.

10. 'Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-{bhikkhu-sata}sahassaṁ. Eko sāvakānaṁ sannipāto ahosi {bhikkhu-sata}sahassaṁ. Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhusahassāni. Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ.

'Sikhissa bhikkhave bhagavato arahato sammā-sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-{sahassaṁ}. Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhusahassāni. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ.

'Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.

Eko sāvakānaṁ sannipāto ahosi {sattati}bhikkhu-sahassāni.

Eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.

Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ.

'Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi cattārīsaṁ bhikkhu-sahassāni. Kakusandhassa bhikkhave bhagavato arahato sammā-sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ.

'Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhu-sahassāni.

[page 006]

Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ.

'Kassapassa bhikkhave Bhagavato arahato sammā-sambuddhassa eko sāvakānaṁ sannipāto ahosi vīsatiṁ bhikkhu-sahassāni. Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ.

'Mayhaṁ bhikkhave etarahi eko sāvakānaṁ sannipāto ahosi aḍḍha-teḷasāni bhikkhu-satāni. Mayhaṁ bhikkhave ayaṁ eko {sāvakānaṁ} sannipāto ahosi sabbesaṁ yeva {khīṇāsavānaṁ}.

11. 'Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa bhikkhave bhagavato arahato sammā-sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa Upasannako nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa bhikkhave bhagavato arahato sammā-sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Konāgamanassa bhikkhave bhagavato arahato sammā-sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa Sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaṁ bhikkhave etarahi Ānando bhikkhu upaṭṭhāko aggupaṭṭhāko.

12. 'Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa Bandhumā nāma rājā pitā ahosi, Bandhumatī nāma devī mātā ahosi janettī.

[page 007]

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhānī ahosi.

'Sikhissa bhikkhave bhagavato arahato sammā-sambuddhassa Aruṇo nāma rājā pitā ahosi, Pabhāvatī nāma devī mātā ahosi janettī. Aruṇāssa rañño Aruṇavatī nāma nagaraṁ rāja-dhānī ahosi.

'Vessabhussa bhikkhave bhagavato arahato sammā-sambuddhassa Suppatīto nāma rājā pitā ahosi, Yasavatī nāma devī mātā ahosi janettī. Suppatītassa rañño Anopamaṁ nāma nagaraṁ rāja-dhānī ahosi.

'Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa Aggidatto nāma Brāhmaṇo pitā ahosi, Visākhā nāma Brāhmaṇī mātā ahosi janettī. Tena kho pana bhikkhave samayena Khemo nāma rāja ahosi.

Khemassa rañño Khemavavatī nāma nagaraṁ rājā-dhānī ahosi.

'Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa Yaññadatto nāma Brāhmaṇo pitā ahosi, Uttarā nāma Brāhmaṇī mātā ahosi janettī. Tena kho pana bhikkhave samayena Sobho nāma rājā ahosi. Sobhassa rañño Sobhavatī nāma nagaraṁ rājā-dhānī ahosi.

'Kassapassa bhikkhave bhagavato arahato sammā-sambuddhassa Brahmadatto nāma Brāhmaṇo pitā ahosi, Dhanavatī nāma Brāhmaṇī mātā ahosi janettī. Tena kho pana bhikkhave samayena Kikī nāma rājā ahosi.

Kikissa rañño Bārāṇasī nāma nagaraṁ rājā-dhānī ahosi.

'Mayhaṁ bhikkhave etarahi Suddhodano nāma rājā pitā ahosi, Māyā devī mātā janettī, Kapilavatthu nagaraṁ rāja-dhānī ti.'

Idam avoca Bhagavā. Idaṁ vatvā Sugato uṭṭhāy' āsanā vihāraṁ pāvisi.

[page 008]

13. Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:

'Acchariyaṁ āvuso abbhutaṁ āvuso Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāṇato pi anussarissati, sāvaka-yugato pi anussarissati, sāvaka-sannipātato pi anussarissati -- "Evañjaccā te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā evaṁ-gottā evaṁ-sīlā evaṁ-dhammā evaṁ-pañña evaṁ-vihārī evaṁvimuttā te Bhagavato ahesuṁ iti pīti." Kin nu kho āvuso? Tathāgatass' eva nu kho esā dhamma-dhātu suppaṭividdhā yassā dhamma-dhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati "Evañjaccā te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā, evaṅgottā, evaṁ-sīlā, evaṁ-dhammā, evaṁ-paññā, evaṁ-vihārī, {evaṁ-vimuttā} te Bhagavanto ahesuṁ iti pīti"? Udāhu devatā Tathāgatassa etam atthaṁ ārocesuṁ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,

[page 009]

nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: "Evaṁ-jaccā te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā {evaṁ-gottā} evaṁsītā evaṁ-dhammā evaṁ-paññā evaṁ-vihārī evaṁvimuttā te Bhagavanto ahesuṁ iti pīti"?'

Ayañ ca h' idaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti.

14. Atha kho Bhagavā sāyaṇhā-samayaṁ {paṭisallānā} vuṭṭhito yena Kareri-maṇḍala-māḷo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi:

'Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?'

Evaṁ vutte te bhikkhū Bhagavantaṁ etad avocuṁ:

'Idha bhante amhākaṁ acira-pakkantassa Bhagavato ayaṁ antarā kathā udapādi: "Acchariyaṁ āvuso abbhutaṁ āvuso Tathāgatassa mahiddhikata mahānubhāvātā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabbadukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvakayugato pi anussarati, sāvaka-sannipātato pi anussarati: 'Evaṁ-jaccā te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā, evaṁ-gottā, evaṁ-sīlā, evaṁ-dhammā, evaṁ-paññā, evaṁvihāri, evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti." Kin nu kho āvuso? Tathāgatass' eva nu kho esā dhammadhātu suppaṭividdhā yassā dhamma-dhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkhavītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: Evañjaccā te Bhagavanto ahesuṁ iti pi,

[page 010]

evaṁ-nāmā, evaṁ{gottā}, evaṁ-sīlā, evaṁ-dhammā, evaṁ-paññā, evaṁvihāri, evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti"?

Udāhu devatā {Tathāgatassa} etam atthaṁ ārocesuṁ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: Evañjaccā te Bhagavanto ahesuṁ iti pi, {evaṁ-nāmā} evaṁ-gottā evaṁ-sīlā evaṁ-dhammā evaṁ-paññā evaṁvihārī evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti"?'

'Ayaṁ kho no bhante antarā kathā vippakatā atha bhagavā anuppatto ti.'

15. 'Tathāgatass' ev' esā bhikkhave dhamma-dhāti suppaṭividdhā yassā dhamma-dhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: "Evañjaccā te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā, evaṅgottā, evaṁ-sīlā, evaṁ-dhammā, evaṁ-paññā, evaṁ-vihārī, evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti." Devatā pi Tathāgatassa etam atthaṁ ārocesuṁ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati, āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: "Evaṁ-jāccā te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā, evaṁ-gottā, evaṁsīlā, evaṁ-dhammā, evaṁ-paññā,evaṁ-vihārī, evaṁvimuttā te Bhagavanto ahesuṁ iti pīti."

'Iccheyyātha no tumhe bhikkhave bhiyyoso mattāya pubbe-nivāsa-paṭisaṁyuttaṁ dhamimiṁ kathaṁ sotun ti?'

[page 011]

'Etassa Bhagavā kālo, etassa Sugata kālo. Yaṁ Bhagavā bhiyyoso mattāya pubbe-nivāsa-paṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya, Bhagavato sutvā bhikkhū dhāressantīti.'

'Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti.'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

16. 'Ito so bhikkhave eka-navuto kappo yaṁ Vipassī bhagavā arahaṁ sammā-sambuddho loke udapādi. Vipassī bhikkhave bhagavā arahaṁ sammā-sambuddho khattiyo jātiyā ahosi, khattiya-kule udapādi. Vipassī bhikkhave bhagavā arahaṁ sammā-sambuddho Koṇḍañño gottena ahosi. Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa asīti-vassa-sahassāni āyuppamāṇaṁ ahosi. Vipassī bhikkhave bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa Khaṇḍa-Tissaṁ nāma sāvaka-yugaṁ ahosi aggaṁ bhadda-yugaṁ. Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhusata-sahassaṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhusata-sahassaṁ. Eko sāvakānaṁ sannipāto ahosi asīti{bhikkhu-sahassāni}. Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṁ sannipātā {ahesuṁ} sabbesaṁ yeva khīṇāsavānaṁ. Vipassissa bhikkhave bhagavato arahato sammā-sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.

Vipassissa bhikkhave bhagavato arahato sammā-saṁbuddhassa Bandhumā nāma rājā pitā ahosi, Bandhumatī nāma devī mātā ahosi janettī.

[page 012]

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhānī ahosi.

17. 'Atha kho bhikkhave Vipassī Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkami.

Ayam ettha dhammatā.

'Dhammatā esā bhikkhave, yadā Bodhisatto Tusitā kāyā cavitvā mātu kucchiṁ okkamati atha sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obbāso pātubhavati atikkamma devānaṁ devānubhāvaṁ. Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāra-timisā, yāttha pi 'me candima-suriyā evaṁ mahiddhikā evaṁ mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvaṁ. Ye pi tattha sattā upapannā, te pi ten' obhāsena aññaṁ aññaṁ sañjānanti: "Aññe pi kira bho santi sattā idhūpapannā ti." Ayañ ca dasa-sahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm' eva devānaṁ devānubhāvaṁ. Ayam ettha dhammatā.

17. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṁ okkanto hoti, cattāro naṁ deva-puttā catuddisaṁ rakkhāya upagacchanti: "Mātaṁ Bodhisattaṁ vā Bodhisatta-mātaraṁ vā manusso vā amanusso vā koci vā viheṭhesīti." Ayam ettha dhammatā.

18. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṁ okkanto hoti, pakatiyā sīlavatī Bodhisatta-mātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesu micchācārā,

[page 013]

viratā musā-vādā, viratā surā-meraya-majjapamādaṭṭhānā. Ayam ettha dhammatā.

19. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṁ okkanto hoti, na Bodhisatta-mātu purisesu mānasaṁ uppajjati kāma-guṇūpasaṁhitaṁ, anatikkamaniyā ca Bodhisatta-mātā hoti kenaci purisena rattacittena. Ayam ettha dhammatā.

20. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṁ okkanto hoti, lābhinī Bodhisatta-mātā hoti pañcannaṁ kāma-guṇānaṁ, sā pañcahi kāma-guṇehi samappitā samaṅgibhūtā parivāreti. Ayam ettha dhammatā.

21. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchiṁ okkanto hoti, na Bodhisatta-mātu kocid eva ābādho uppajjati, sukhinī Bodhisatta-mātā hoti akilantakāyā, Bodhisattañ ca Bodhisatta-mātā tiro-kucchi-gataṁ passati sabbaṅga-paccaṅgiṁ abhinindriyaṁ.

'Seyyathā pi bhikkhave maṇi {veḷuriyo} subho jātimā aṭṭhaṁso suparikamma-kato accho vippasanno sabbākārasampanno. Tatra 'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍu-suttaṁ vā. Tam enaṁ cakkhumā puriso hatthe karitvā {paccavekkheyya}: "Ayaṁ kho maṇi {veḷuriyo} subho jātimā {aṭṭhaṁso} suparikamma-kato accho vippasanno sabbākāra-sampanno Tatr' idaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍu-suttaṁ vā ti." Evam eva kho bhikkhave yadā Bodhisatto mātu kucchiṁ okkanto hoti, na Bodhisatta-mātu kocid eva ābādho uppajjati, sukhinī Bodhisatta-mātā hoti akilanta-kāyā, Bodhisattañ ca Bodhisatta-mātā tiro-kucchi-gataṁ passati sabbaṅgapaccaṅgiṁ abhinindriyaṁ.

[page 014]

Ayam ettha dhammatā.

22. 'Dhammatā esā bhikkhave, sattāha-jāte Bodhisatte Bodhisatta-mātā kālaṁ karoti, Tusitaṁ kāyaṁ uppajjati.

Ayam ettha dhammatā.

23. 'Dhammatā esā bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti, na h' evaṁ Bodhisattaṁ Bodhisatta-mātā vijāyati, das eva māsāni Bodhisattaṁ Bodhisatta-mātā kucchinā pariharitvā vijāyati. Ayam ettha dhammatā.

24. 'Dhammatā esā bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na h' evaṁ Bodhisattaṁ Bodhisatta-mātā vijāyati, ṭhitā va Bodhisattaṁ Bodhisattamātā vijāyati. Ayam ettha dhammatā.

25. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaṁ paṭiggaṇhanti, pacchā manussā. Ayam ettha dhammatā.

26. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchismā nikkhamati appatto va Bodhisatto paṭhaviṁ hoti, cattāro naṁ deva-puttā {paṭiggahetvā} mātu purato ṭhapenti: "Attamanā devī hohi, Mahesakkho te putto uppanno ti." Ayam ettha dhammatā.

27. 'Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati, amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado.

'Seyyathā pi bhikkhave maṇi-ratanaṁ Kāsike vatthe nikkhittaṁ, n' eva maṇi-ratanaṁ Kāsikaṁ vatthaṁ makkheti, na pi Kāsikaṁ vatthaṁ maṇi-ratanaṁ makkheti -tam kissa hetu? ubhinnaṁ suddhattā -- evam eva kho bhikkhave yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati, amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā,

[page 015]

suddho visado. Ayam ettha dhammatā.

28. 'Dhammatā esā bhikkhave. Yadā Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udaka-kiccaṁ karonti mātucca. Ayam ettha dhammatā.

29. 'Dhammatā esā bhikkhave. Sampati-jāto Bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho satvapada-vītihārena gacchati, setamhi chatte anuhīramāne sabbā ca disā viloketi āsabhiñ ca vācaṁ bhāsati: "Aggo 'ham asmi lokassa, jeṭṭho 'ham asmi lokkassa, seṭṭho 'ham asmi lokassa, ayam anitimā jāti, n' atthi {dāni} punabbhavo ti." Ayam ettha dhammatā.

30. 'Dhammatā esā bhikkhave. Yadā Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke sammārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkamm' eva devānaṁ devānubhāvaṁ. Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakārā-timisā, yattha pi 'me {candima-suriyā} evaṁ mahiddhikā evaṁ mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvaṁ. Ye pi tattha sattā upapannā, te pi ten' obhāsena aññam aññaṁ sañjānanti: "Aññe pi kira bho santi sattā idhūpapannā ti." Ayañ ca dasa-sahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm, eva devānaṁ devānubhāvaṁ. Ayam ettha dhammatā.

[page 016]

31. 'Jāte kho pana bhikkhave Vipassimhi kumāre, Bandhumato rañño paṭivedesuṁ: "Putto te deva jāto, taṁ devo passatūti." Addasā kho bhikkhave Bandhumā rājā Vipassī-kumāraṁ, disvā nemitte brāhmaṇe āmantāpetvā etad avoca: Passantu bhonto nemittā brāhmaṇā kumāran ti." Addasāsuṁ kho bhikkhave nemittā brāhmaṇā Vipassī-kumāraṁ, disvā Bandhumaṁ rājānaṁ etad avocuṁ: "Attamano deva hohi, {mahesakkho} te deva putto uppanno. Lābhā te Mahārāja, suladdhaṁ te Mahārāja, yassa te kule evarūpo putto uppanno. Ayaṁ hi deva kumāro dvattiṁsa Mahāpurisa-lakkhaṇehi samannāgato, yehi samannāgatassa Mahāpurisassa dve gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakka-vatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato.

Tass' imāni satta ratanāni bhavanti, seyyathīdaṁ cakkaratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthiratanaṁ gahapati-ratanaṁ pariṇāyaka-ratanam eva sattamaṁ. {Paro-}sahassaṁ kho pan' assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti {sammā-sambuddho} loke vivattacchaddo.

32. "'Katamehi cāyaṁ deva kumāro dvattiṁsa Mahāpurisa-lakkhaṇehi samannāgato yehi {samannāgatassa} Mahāpurisassa dve gatiyo bhavanti anaññā? Sace agāraṁ ajjhāvasati, rājā hoti cakka-vatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato. Tass' imāni satta ratanāni bhavanti,

[page 017]

seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapatiratanaṁ pariṇāyaka-ratanam eva sattamaṁ. {Paro-}sahassaṁ kho pan' assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti {sammā-}sambuddho loke vivattacchaddo.

"'Ayaṁ hi deva kumāro suppatiṭṭhita-pādo. Yam pāyaṁ deva kumāro suppatiṭṭhita-pādo, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṁ bhavati.

"'Imassa deva kumārassa {heṭṭhā}-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. Yam pi deva imassa kumārassa {heṭṭhā}-pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṁ bhavati.

"'Ayaṁ hi deva kumāro āyata-paṇhī ... pe ...

"'Ayaṁ hi deva kumāro dīghaṅgulī ... pe ...

"'Ayaṁ hi deva kumāro mudu-taluṇa-hattha-pādo ... pe ...

"'Ayaṁ hi deva kumāro jāla-hattha-pādo ... pe ...

"'Ayaṁ hi deva kumāro ussaṅkha-pādo ... pe ...

"'Ayaṁ hi deva kumāro eṇi-jaṅgho ... pe ...

"'Ayaṁ hi deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati ... pe ...

"'Ayaṁ hi deva kumāro kosohita-vatthaguyho ... pe ...

"'Ayaṁ hi deva kumāro suvaṇṇa-vaṇṇo kañcana{sannibha-ttaco} ... pe ...

"'Ayaṁ hi deva kumāro sukhumacchavī sukhumattā chaviyā rajojallaṁ kāye na upalimpati.

[page 018]

. . pe

. . .

"'Ayaṁ hi deva kumāro ekeka-lomo ekekāni lomāni loma-kūpesu jātāni ... pe ...

"'Ayaṁ hi deva kumāro uddhagga-lomo uddhaggāni lomāni jātāni nīlāni añjana-vaṇṇāni kuṇḍala-vattāni dakkhiṇāvattaka-jātāni ... pe ...

"'Ayaṁ hi deva kumāro brahmujju-gatto ... pe ...

"'Ayaṁ hi deva kumāro sattussado ... pe ...

"'Ayaṁ hi deva kumāro sīha-pubbaddhakāyo ... pe ...

"'Ayaṁ hi deva kumāro citantaraṁso ... pe ...

"'Ayaṁ hi deva kumāro nigrodha-parimaṇḍalo, {yāvatakv assa} kāyo tāvatakvassa vyāmo, {yāvatakv assa} vyāmo tāvatakvassa kāyo ... pe ...

"'Ayaṁ hi deva kumāro {samavatta-kkhandho} ...

"'Ayaṁ hi deva kumāro {rasaggas-aggī} ... pe ...

"'Ayaṁ hi deva kumāro sīha-hanu ... pe ...

"'Ayaṁ hi deva kumāro cattālīsa-danto ... pe ...

"'Ayaṁ hi deva kumāro sama-danto ... pe ...

"'Ayaṁ hi deva kumāro avivara-danto ... pe ...

"'Ayaṁ hi deva kumāro susukka-dāṭho ... pe ...

"'Ayaṁ hi deva kumāro pahūta-jivho ... pe ...

"'Ayaṁ hi deva kumāro Brahmassaro karavīka-bhāṇī ... pe ...

"'Ayaṁ hi deva kumāro abhinīla-netto ... pe ...

"'Ayaṁ hi deva kumāro go-pakhumo ... pe ...

"'Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā. Yam pi deva imassa kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṁ bhavati.

[page 019]

"'Ayaṁ hi deva kumāro uṇhīsa-sīso. Yam pāyaṁ deva kumāro uṇhīsa-sīso, idam pi 'ssa Mahāpurisassa Mahāpurisa-lakkhaṇaṁ bhavati.

33. "'Imehi kho ayaṁ deva kumāro dvattiṁsa Mahāpurisa-lakkhaṇehi samannāgato, yehi samannāgatassa Mahāpurisassa dve gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratanasamannāgato. Tass' imāni satta-ratanāni bhavanti: seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ pariṇāyakaratanam eva sattamaṁ. Paro-sahassaṁ kho pan' assa puttā bhavanti sūrā vīraṅga-rūpā {parasenappamaddanā}.

So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti {sammā-} sambuddho loke vivattacchaddo ti."

'Atha kho bhikkhave Bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabba-kāmehi santappesi.

34. 'Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa dhātiyo upaṭṭhāpesi. Aññā sudaṁ pāyenti, aññā nahāpenti, aññā dhārenti, aññā aṅkena pariharanti.

Jātassa kho pana bhikkhave Vipassissa kumārassa setacchattaṁ dhārayittha divā c' eva rattiñ ca: "mā naṁ sītaṁ vā uṇhaṁ vā tiṇaṁ vā rajo vā ussāvo vā {bādhā} ti." Jāto kho pana bhikkhave Vipassī kumāro bahuno janassa piyo ahosi manāpo. Seyyathā pi bhikkhave uppalaṁ vā padumaṁ vā puṇḍarīkaṁ vā bahuno janassa piyaṁ manāpaṁ,

[page 020]

evam eva kho bhikkhave Vipassī kumāro bahuno janassa piyo ahosi manāpo. Svāssudaṁ aṅken' eva aṅkaṁ pariharīyati.

35. 'Jāto kho pana bhikkhave Vipassī kumāro mañjussaro ca ahosi vaggu-ssaro ca madhura-ssaro ca pemanīya-ssaro ca. Seyyathā pi bhikkhave Himavante pabbate karavīkā nāma sakuṇa-jāti mañjussarā ca vaggu-{madhura-ssarā} ca pemanīyassarā ca, evam eva kho bhikkhave Vipassī kumāro mañjussaro ca ahosi {vaggu-ssaro} ca madhurassaro ca pemanīyassaro ca.

36. 'Jātassa kho pana bhikkhave Vipassissa kumārassa kamma-vipākajaṁ dibbaṁ cakkhuṁ pātur ahosi, yena sudaṁ samantā yojanaṁ passati divā c' eva rattiñ ca.

37. 'Jāto kho pana bhikkhave Vipassī kumāro animisanto pekkhati, seyyathā pi devā Tāvatiṁsā. "Animisanto kumāro pekkhatīti" kho bhikkhave Vipassissa kumārassa "Vipassī Vipassī" tveva samaññā udapādi. Atha kho bhikkhave Bandhumā rājā attha-karaṇe nisinno, Vipassi-kumāraṁ aṅke nisīdāpetvā atthe anusāsati.

[page 021]

Tatra sudaṁ bhikkhave Vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panāyati ñāyena. "Viceyya viceyya kumāro atthe panāyati ñāyenāti" kho bhikkhave Vipassissa kumārassa bhiyyoso mattāya "Vipassī Vipassī" tveva samaññā udapādi.

38. 'Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa tayo pāsāde kārāpesi, ekaṁ vassikaṁ ekaṁ hemantikaṁ ekaṁ gimhikaṁ, pañca kāma-guṇāni upaṭṭhāpesi. Tatra sudaṁ bhikkhave Vipassī kumāro vassike pāsāde vassike cattāro māse nippurisehi turiyehi parivārayamāno na heṭṭhā pāsādaṁ orohati.

11 Jāti-khaṇḍaṁ niṭṭhitaṁ.

2.1. 'Atha kho bhikkhave Vipassī kumāro bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi:

"'Yojehi samma sārathi bhaddāni bhaddāni yānāni, uyyāna-bhumiṁ gacchāma {bhūmiṁ} dassanāyāti.

"'Evaṁ devāti" kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojāpetvā Vipassissa kumārassa paṭivedesi: "Yuttāni kho te deva bhaddāni bhaddāni yānāni, yassa {dāni} kālaṁ maññasīti."

'Atha kho bhikkhave Vipassī kumāro bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhumiṁ niyyāsi.

2. 'Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ jiṇṇaṁ gopānasi-vaṅkaṁ bhoggaṁ daṇḍa-parāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gata-yobbanaṁ.

[page 022]

Disvā sārathiṁ āmantesi:

"'Ayam pana samma sārathi puriso kiṁ kato, kesā pi 'ssa na yathā aññesaṁ, kāyo pi 'ssa na yathā aññesan ti?"

"'Eso kho deva jiṇṇo nāmāti.

"'Kim pan' eso samma sārathi jiṇṇo nāmāti?"

"'Eso kho deva jiṇṇo nāma: Na dāni tena ciraṁ jīvitabbaṁ bhavissatīti."

"'Kim pana samma sārathi aham pi jarā-dhammo jaraṁ anatītā ti.?"

"'Tvañ ca deva mayañ c' amhā sabbe jarā-dhammā jaraṁ anatītā ti."

"'Tena hi samma sārathi alan dān' ajja uyyāna-bhūmiyā, ito va antepuraṁ paccaniyyāhīti."

"'Evaṁ devāti" kho bhikkhave sārāthi Vipassissa kumārassa paṭissutvā tato va antepuraṁ paccaniyyāsi.

Tatra sudaṁ bhikkhave Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati: "{Dhi-r- atthu} kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatīti."

3. 'Atha kho bhikkhave Bandhumā rājā sārathiṁ āmantāpetvā etad avoca:

"'Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha, kacci samma sārathi kumāro uyyāna-bhūmiyā attamano ahosīti?"

"'Na kho deva kumāro uyyāna-bhūmiyā abhiramittha, na kho deva kumāro uyyāna-bhūmiyā attamano ahosīti.

"'Kim pana samma sārathi addasa kumāro uyyānabhūmiṁ niyyanto ti?"

[page 023]

"'Addasā kho deva kumāro uyyāna-bhūmiṁ niyyanto purisaṁ jiṇṇaṁ gopānasi-vaṅkaṁ bhoggaṁ daṇḍa-parāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ-gata-yobbanaṁ.

Disvā maṁ etad avoca: 'Ayam pana samma sārathi puriso kiṁ kato, kesā pi 'ssa na yathā aññesaṁ, kāyo pi 'ssa na yathā aññesan ti?' 'Eso kho deva jiṇṇo nāmāti.' 'Kim pana so samma sārathi jiṇṇo nāmāti?' 'Eso kho deva jiṇṇo nāma: na dāni tena ciraṁ jīvitabbaṁ bhavissatīti.' 'Kim pana samma sārathi aham pi jarā-dhammo jaraṁ anatīto ti?' 'Tvañ ca deva mayañ c' amhā sabbe jarā-dhammā jaraṁ anatītā ti.' 'Tena hi samma sārathi alan dān' ajja uyyāna-bhūmiyā, ito va antepuram paccaniyyāhīti.' 'Evaṁ devāti' kho ahaṁ deva Vipassissa kumārassa paṭissutvā tato va antepuraṁ paccaniyyāsiṁ.

So kho deva kumāro antepura-gato dukkhī dummano pajjhāyati: 'Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatīti.' "

4. 'Atha kho bhikkhave Bandhumassa rañño etad ahosi: "Mā h' eva kho Vipassī kumāro na rajjaṁ kāresi, mā h' eva Vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā h' eva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan ti."

'Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṁ kāreyya, yathā Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanaṁ. Tatra sudaṁ bhikkhave Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgi-bhūto parivāreti.

5. 'Atha kho bhikkhave Vipassī kumāro bahunnaṁ vassānaṁ ... pe (1) . . .

[page 024]

6. 'Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷha-gilānaṁ sake mutta-karīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ. Disvā sārathiṁ āmantesi: "Ayam pana samma sārathi puriso kiṁ kato, akkhīni pi 'ssa na yathā aññesaṁ, saro pi 'ssa na yathā aññesan ti?"

"'Eso kho deva vyādhito nāmāti.

"'Kim pana eso samma sārathi vyādhito nāmāti?"

"'Eso kho deva vyādhito nāma: app eva nāma tamhā ābādhā vuṭṭhaheyyāti.

"'Kim pana samma sārathi aham pi vyādhi-dhammo vyādhiṁ anatīto ti?"

"'Tvañ ca deva mayañ c' amhā sabbe vyādhi-dhammā vyādhiṁ anatītā ti.

"'Tena hi samma sārathi alan dān' ajja uyyānaahūmiyā, ito va antepuraṁ paccaniyyāhīti."

"'Evaṁ devāti" kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā tato va antepuraṁ paccaniyyāsi.

Tatra sudaṁ bhikkhave Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati: "Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati vyādhi paññāyissatīti."

7. 'Atha kho bhikkhave Bandhumā rājā sārathiṁ āmantāpetvā etad avoca:

"'Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha, kacci samma sārathi kumāro uyyāna-bhūmiyā attamano ahosīti?"

"'Na kho deva kumāro uyyāna-bhūmiyā abhiramittha, na kho deva kumāro uyyāna-bhūmiyā attamano ahosīti.

"'Kim pana samma sārathi addasa kumāro uyyānabhūmiṁ niyyanto ti?"

"'Addasā kho deva kumāro uyyāna-bhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷha-gilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ.

[page 025]

Disvā maṁ etad avoca: 'Ayam pana samma sārathi puriso kiṁ kato, akkhīni pi 'ssa na yathā aññesaṁ, saro pi 'ssa na yathā aññesan ti?' 'Eso kho deva vyādhito nāmāti.' 'Kim pan' eso samma sārathi vyādhito nāmāti?' 'Eso kho deva vyādhito nāma: app eva nāma tamhā ābādhā vuṭṭhaheyyāti.' 'Kim pana samma sārathi aham pi vyādhi-dhammo vyādhiṁ anatīto ti?' 'Tvañ ca deva mayañ c' amhā sabbe vyādhi-dhammā vyādhiṁ anatītā ti.' 'Tena hi samma sārathi alan dān' ajja uyyāna-bhūmiyā, ito va antepuraṁ paccaniyyāhīti.' 'Evaṁ devāti' kho ahaṁ deva Vipassissa kumārassa paṭissutvā tato va antepuraṁ paccaniyyāsiṁ. So kho deva kumāro antepura-gato dukkhī dummano pajjhāyati: Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati vyādhi paññāyissatīti.' "

8. 'Atha kho bhikkhave Bandhumassa rañño etad ahosi: "Mā h' eva kho Vipassī kumāro na rajjaṁ' kāresi, mā h' eva Vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā h' eva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan ti."

'Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi, yathā Vipassī kumāro rajjaṁ kāreyya, yathā Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanaṁ. Tatra sudaṁ bhikkhave Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgi-bhūto parivāreti.

9. ... pe [1] ...

10. 'Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṁ niyyanto mahājana-kāyaṁ sannipatitaṁ nānārattānañ ca dussānaṁ milātaṁ kayiramānaṁ. Disvā sārathiṁ āmantesi:

"'Kin nu kho so samma sārathi mahājana-kāyo sannipatito nānārattānañ ca dussānaṁ milātaṁ kayiratīti?"

[page 026]

"'Eso kho deva kālakato nāmāti.

"'Tena hi samma sārathi yena so kālakato tena rathaṁ pesehīti."

"'Evaṁ devāti" kho bhikkhave sārathi vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṁ pesesi. Addasā kho bhikkhave Vipassī kumāro petaṁ kālakataṁ. Disvā sārathiṁ āmantesi:

"'Kim panāyaṁ samma sārathi kālakato nāmāti?"

"'Eso kho deva kālakato nāma: na dāni taṁ dakkhinti mātā vā pitā vā aññe vā {ñāti}-sālohitā, so pi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñāti-sālohite ti."

"'Kim pana samma sārathi aham pi maraṇa-dhammo maraṇaṁ anatīto ti? Mam pi na dakkhinti devo vā devī vā {aññe} vā ñāti-sālohitā, aham pi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñāti-sālohite ti?"

"'Tvañ ca deva mayañ c' amhā sabbe maraṇa-dhammā maraṇaṁ anatītā. Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā. Tvam pi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñāti-sālohite ti.

"'Tena hi samma sārathi alan dān' ajja uyyānabhūmiyā, ito va antepuraṁ paccaniyyāhīti."

"'Evaṁ devāti kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā tato va antepuraṁ paccaniyyāsi.

Tatra sudaṁ bhikkhave Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati: "Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissati, maraṇaṁ paññāyissatīti." . 'Atha kho bhikkhave Bandhumā rājā sārathiṁ āmantāpetvā etad avoca:

"'Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha, kacci samma sārathi kumāro uyyānabhūmiyā attamano ahosīti?"

[page 027]

"'Na kho deva kumāro uyyāna-bhūmiyā abhiramittha, no kho deva kumāro uyyāna-{bhūmiyā} attamano ahosīti."

"'Kim pana samma sārathi addasa kumāro uyyānabhūmiṁ niyyanto ti?"

"'Addasā kho deva kumāro uyyāna-bhūmiṁ niyyanto mahājana-kāyaṁ sannipatitaṁ nānārattānañ ca dussānaṁ milātaṁ kayiramānaṁ. Disvā maṁ etad avoca: 'Kin nu kho so samma sārathi mahājana-kāyo sannipatito nānārattānañ ca dussānaṁ milātaṁ kayiratīti?' 'Eso kho deva kālakato nāmāti.' 'Tena hi samma sārathi yena so kālakato tena rathaṁ pesehīti.' 'Evaṁ devāti' kho ahaṁ deva Vipassissa kumārassa paṭissutvā yena so kālakato tena rathaṁ pesesiṁ. Addasā kho deva kumāro petaṁ kālakataṁ. Disvā maṁ etad avoca: 'Kim panāyaṁ samma sārathi kālakato nāmāti?' 'Eso kho deva kālakato nāma: na dāni taṁ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā. So pi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñāti-sālohite ti.' 'Kim pana samma sārathi aham pi maraṇa-dhammo maraṇaṁ anatīto?

Mam pi na dakkhinti devo vā devī vā aññe vā ñati-sālohitā, aham pi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñāti-sālohite ti?' 'Tvañ ca deva mayañ c' amhā sabbe maraṇa-dhammā maraṇaṁ anatītā. Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā. Tvam pi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñāti-sālohite ti.' 'Tena hi samma sārathi alan dān' ajja uyyāna-bhūmiyā, ito va antepuraṁ paccaniyyāhīti.' 'Evaṁ devāti' kho ahaṁ deva Vipassissa kumārassa paṭissutvā tato va antepuraṁ paccaniyyāsiṁ. So kho deva kumāro antepuragato dukkhī dummano pajjhāyati: 'Dhi-r-atthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, vyādhi paññāyissati, maraṇaṁ paññāyissatīti.'

12 'Atha dho bhikkhave bandhumassa rañño etad ahosi: "Mā h' eva kho Vipassī kumāro na rajjaṁ kāresi, mā h' eva Vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā h' eva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan ti."

[page 028]

'Atha kho bhikkhave Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi, yathā Vipassī kumāro rajjaṁ kāreyya, yathā Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanaṁ.

Tatra sudaṁ bhikkhave Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgi-bhūto parivāreti.

13. 'Atha kho bhikkhave Vipassī kumāro bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi:

"'Yojehi samma sārathi bhaddāni bhaddāni yānāni, uyyāna-bhūmiṁ gacchāma bhūmiṁ dassanāyāti."

"'Evaṁ devāti" kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojāpetvā Vipassissa kumārassa paṭivedesi:

"'Yuttāni kho te deva bhaddāni bhaddāni yānāni, yassa dāni kālaṁ maññasīti." 'Athā kho bhikkhave Vipassī kumāro bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṁ niyyāsi.

14. 'Addasā kho bhikkhave Vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ bhaṇḍuṁ pabbajitaṁ kāsāyavasanaṁ. Disvā sārathiṁ āmantesi:

"'Ayam pana samma sārathi puriso kiṁ kato, sīsam pi 'ssa na yathā aññesaṁ, vatthāni pi 'ssa na yathā aññesan ti?"

"'Eso kho deva pabbajito nāmāti."

"'Kim pan' eso samma sārathi pabbajito nāmāti?"

"'Eso kho deva pabbajito nāma: sādhu dhammacariyā sādhu sama-cariyā sādhu kusala-kiriyā sādhu puñña-kiriyā sādhu avihiṁsā sādhu bhūtānukampā ti."

"'Sādhu kho so samma sārathi pabbajito nāma, sādhu hi samma sārathi dhamma-cariyā sādhu sama-cariyā sādhu kusala-kiriyā sādhu puññā-kiriyā sādhu avihiṁsā sādhu bhūtānukampā.

[page 029]

Tena hi samma sārathi yena so pabbajito tena ratham pesehiti.

'Evaṁ devāti kho bhikkhave sārathi Vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṁ pesesi. Atha kho bhikkhave Vipassī kumāro taṁ pabbajitaṁ etad avoca:

"'Tvaṁ pana samma kiṁ kato, sīsam pi te na yathā aññesaṁ, vatthāni pi te na yathā aññesan ti?"

"'Ahaṁ kho deva pabbajito nāmāti.

"'Kiṁ pana tvaṁ samma pabbajito nāmāti?"

"'Ahaṁ kho deva pabbajito nāma: sādhu dhammacariyā sādhu sama-cariyā sādhu kusala-kiriyā sādhu puñña-kiriyā sādhu avihiṁsā sādhu bhūtānukampā ti."

"'Sādhu kho tvaṁ samma pabbajito nāma, sādhu hi samma dhamma-cariyā sādhu sama-cariyā sādhu kusalakiriyā sādhu puñña-kiriyā sādhu avihiṁsā sādhu bhūtānukampā ti."

15. 'Atha kho bhikkhave Vipassī kumāro sārathiṁ āmantesi:

"'Tena hi samma sārathi rathaṁ ādāya ito va antepuraṁ paccaniyyāhi. Ahaṁ pana idh' eva kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmīti."

"'Evam devāti" kho sārathi Vipassissa kumārassa paṭissutvā, rathaṁ ādāya tato va antepuraṁ paccaniyyāsi. Vipassī pana kumāro tatth' eva kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.

16. 'Assosi kho bhikkhave Bandhumatiyā rājadhāniyā mahā-jana-kāyo caturāsīti-pāṇa-sahassāni: "Vipassī kira kumāro kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito ti."

[page 030]

Sutvāna tesaṁ etad ahosi: "Na hi nūna so orako dhammavinayo, na sā orikā pabbajjā, yattha Vipassī kumāro kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. Vipassī pi nāma kumāro kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati, kim aṅga pana na mayan ti?" Atha kho so bhikkhave mahā-janakāyo caturāsīti-pāṇa-sahassāni kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā Vipassiṁ Bodhisattaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu. Tāya sudaṁ bhikkhave parisāya parivuto Vipassī Bodhisatto gāma-nigama-rājadhānīsu cārikaṁ carati.

17. 'Atha kho bhikkhave Vipassissa Bodhisatassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:

"'Na kho me taṁ {paṭirūpaṁ} yo 'haṁ ākiṇṇo viharāmi. Yan nūnāhaṁ eko gaṇasmā vūpakaṭṭho vihareyyan ti."

'Atha kho bhikkhave Vipassī Bodhisatto aparena samayena eko gaṇasmā vūpakaṭṭho vihāsi. Aññen' eva tāni caturāsīti-{pabbajita}-sahassāni agamaṁsu, aññena Vipassī Bodhisatto.

18. 'Atha kho bhikkhave Vipassissa Bodhisattassa vāsupagatassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:

"'Kicchaṁ vatāyam loko āpanno, jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca pan' imassa dukkhassa nissaraṇaṁ nappajānāti jarā-maraṇassa,

[page 031]

kudāssu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassāti?"

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati jarā-maraṇaṁ hoti, kim-paccayā jarā-maraṇan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Jātiyā kho sati jarā-maraṇaṁ hoti, jātipaccayā jarā-maraṇan ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati jāti hoti, kim-paccayā jātīti?" Atha kho bhikkhave Vipassissa Bodhisattassa yonisomanasikārā ahu paññāya abhisamayo: "Bhave kho sati jāti hoti bhava-paccayā jātīti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati bhavo hoti, kim-paccayā bhavo ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Upādāne kho sati bhavo hoti, upādāna-paccayā bhavo ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati upādānaṁ {hoti}, kim-paccayā upādānan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Taṇhāya kho sati upādānaṁ hoti, taṇhā-paccayā upādānan ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati taṇhā hoti, kim-paccayā taṇhā ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Vedanāya kho sati taṇhā hoti, vedanā-paccayā taṇhā ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati vedanā hoti, kim-paccayā vedanā ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo:

[page 032]

"Phasse kho sati vedanā hoti, phassa-paccayā vedanā ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati phasso hoti, kim-paccatā phasso ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Saḷāyatane kho sati phasso hoti, saḷāyatana-paccayā phasso ti?"

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati saḷāyatanaṁ hoti, kim-paccayā saḷāyatanan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññaya abhisamayo: "Nāme-rūpe kho sati saḷāyatanaṁ hoti, nāmarūpa paccayā saḷāyatanan ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati nāma-rūpaṁ hoti, kim-paccayā nāma-rūpan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Viññāṇe kho sati nāma-rūpaṁ hoti, viññāṇapaccayā nāma-rūpan ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho sati viññāṇaṁ hoti, kim-paccayā viññāṇan ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Nāma-rūpe kho sati viññāṇaṁ hoti, nāmarūpa-paccayā viññāṇan ti."

19. 'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Paccudāvattati kho idaṁ viññāṇaṁ nāmarūpamhā, nāparaṁ gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā uppajjetha vā, yadidaṁ nāmarūpa-paccayā viññāṇaṁ, viññāṇa-paccayā nāmarūpaṁ, nāmarūpa-paccayā saḷāyatanaṁ, saḷāyatana-paccayā phasso, phassa-paccayā vedanā, vedanā-paccayā taṇhā,

[page 033]

taṇhā-paccayā upādānaṁ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanass-upāyāsā sambhavanti, evam etassa kevalassa dukkha-kkhandhassa samudayo hoti.

"'Samudayo samudayo" ti kho bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, nāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

20. 'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati jarā-maraṇaṁ na hoti, kissa nirodhā jarā-maraṇa-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Jāriyā kho asati jarā-maraṇaṁ na hoti, jāti-nirodhā jarā-maraṇa-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati jāti na hoti, kissa nirodhā jāti-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Bhave kho asati jāti na hoti, bhave-nirodhā jāti-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati bhavo na hoti, kissa nirodhā bhava-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Upādāne kho asati bhavo na hoti, upādānanirodhā bhava-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati upādānaṁ na hoti, kissa nirodhā upādāna-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Taṇhāya kho asati upādānaṁ na hoti, taṇhānirodhā upādāna-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhā-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo:

[page 034]

"Vedanāya kho asati taṇhā na hoti, {vedanā-} nirodhā taṇhā-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanā-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Phasse kho asati vedanā na hoti, phassa-nirodhā vedanā-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati phasso na hoti, kissa nirodhā phassa-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassa-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati saḷāyatanaṁ na hoti, kissa nirodhā saḷāyatana-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Nāma-rūpe kho asati saḷāyatanaṁ na hoti, nāma-rūpa-nirodhā saḷāyatana-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati nāma-rūpaṁ na hoti, kissa nirodhā nāma-rūpa-nirodho ti?" Atha kho bhikkhave Vipassissa {Bodhisattissa} yoniso-manasikārā ahu paññāya abhisamayo: "Viññāṇe kho asati nāma-rūpaṁ na hoti, viññāṇa-nirodhā nāma-rūpa-nirodho ti."

'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Kimhi nu kho asati viññāṇaṁ na hoti, kissa nirodhā viññāṇa-nirodho ti?" Atha kho bhikkhave Vipassissa Bodhisattassa yoniso-manasikārā ahu paññāya abhisamayo: "Nāmarūpe kho asati viññāṇaṁ na hoti, nāmarūpa-nirodhā viññāṇa-nirodho {ti}"

21. 'Atha kho bhikkhave Vipassissa Bodhisattassa etad ahosi: "Adhigato kho myāyaṁ vipassanā-maggo bodhāya,

[page 035]

yadidaṁ nāmarūpa-nirodhā viññāṇa-nirodho, viññāṇa-nirodhā nāmarūpa-nirodho, nāmarūpa-nirodhā saḷāyatana-nirodho, saḷāyatana-nirodhā phassa-nirodho, phassa-nirodhā vedanā-nirodho, vedanā-nirodhā taṇhānirodho, taṇhā-nirodhā upādāna-nirodho, upādāna-nirodhā bhava-nirodho, bhava-nirodhā jāti-nirodho, jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass-upāyāsā nirujjhanti, evam etassa kevalassa dukkha-kkhandhassa nirodho hoti.

"'Nirodho nirodho ti" kho bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

22. 'Atha kho bhikkhave Vipassī Bodhisatto aparena samayena pañcas' upādāna-kkhandhesu udaya-vyayānupassī vihāsi: "Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo; Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthagamo; iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti."

'Tassa pañcas' upādāna-{kkhandhesu} udaya-vyayānupassino viharato na cirass' eva anupādāya āsavehi cittaṁ vimucci.

Dutiyaka-Bhāṇavāraṁ Niṭṭhitaṁ.

3.1. 'Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi: "Yannūnāhaṁ dhammaṁ deseyyan ti."

8 "Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi:

[page 036]

"Adhigato kho me ayaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo. Ālayarāmā kho panāyaṁ pajā ālaya-ratā ālaya-sammuditā. Ālaya-rāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaṁ idaṁ {ṭhānaṁ} yadidaṁ ida-paccayatā paṭiccasamuppādo. Idam pi kho ṭhānaṁ duddasaṁ, yadidaṁ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ. Ahañ c' eva kho pana dhammaṁ deseyyaṁ pare ca me na ājāneyyuṁ, so mam' assa kilamatho, sā mam' assa vihesā ti."

2. 'Api 'ssu bhikkhave Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ imā anacchariyā gāthā paṭibhaṁsu pubbe assuta-pubbā:

"Kicchena me adhigataṁ halan dāni pakāsituṁ,

Rāga-dosa-paretehi nāyaṁ dhammo susambuddho.

Paṭisota-gāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ

Rāga-rattā na dakkhinti tamokkhandhena āvaṭā ti."

'Iti ha bhikkhave Vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato {appossukkatāya} cittaṁ nami no dhamma-desanāya. Atha kho bhikkhave aññatarassa Mahā-brahmuno Vipassissa bhagavato arahato sammā-sambuddhassa cetasā ceto-parivitakkam aññāya etad ahosi:

[page 037]

"Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhamma-desanāyāti."

3. 'Atha kho so bhikkhave Mahā-brahmā, seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Brahmaloke antarahito Vipassissa bhagavato arahato sammāsambuddhassa purato pātur ahosi. Atha kho so bhikkhave Mahā-brahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jānu-maṇḍalaṁ paṭhaviyaṁ nihantvā, yena Vipassī bhagavā arahaṁ sammā-sambuddho ten' añjaliṁ paṇāmetvā Vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etad avoca:

"Desetu bhante bhagavā dhammaṁ, desetu sugato dhammaṁ, santi sattā appa-rajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti."

4. 'Evaṁ vutte bhikkhave Vipassī bhagavā arahaṁ sammā-sambuddho Mahā-brahmānaṁ etad avoca:

"'Mayham pi kho Brahme etad ahosi: 'Yannūnāhaṁ dhammaṁ deseyyan ti.' Tassa mayhaṁ Brahme etad ahosi: 'Adhigato kho me ayaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo. Ālaya-rāmā kho panāyaṁ pajā ālayaratā ālaya-sammuditā. Ālaya-rāmāya kho {pana} pajāya ālaya-ratāya {ālaya-}sammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatā {paṭiccasamuppādo}. Idam pi kho ṭhānam duddasaṁ, yadidam sabba-saṅkhārasamatho sabbūpadhi-paṭinissaggo tahakkhayo virāgo nirodho nibbānaṁ. Ahañ c' eva kho pana dhammaṁ deseyyaṁ, pare ca me na ājāneyyuṁ, so mam' assa kilamatho, sā mam' assa vihesā ti.' Api 'ssu maṁ Brahme imā anacchariyā gāthā paṭibhaṁsu pubbe assutapubbā:

[page 038]

'Kicchena me adhigataṁ halan dāni pakāsituṁ

Rāga-dosa-paretehi nāyaṁ dhammo susambuddho.

Paṭisota-gāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ

Rāga-rattā na dakkhinti {tamokkhandhena} āvaṭā ti.'

"'Iti ha me Brahme paṭisañcikkhato appossukkatāya cittaṁ nami no dhamma-desanāyāti."

5. 'Dutiyam pi kho bhikkhave so Mahā-brahmā ... pe ...

6. 'Tatiyam pi kho bhikkhave so Mahā-brahmā Vipassiṁ Bhagavantaṁ arahantaṁ sammā-sambuddhaṁ etad avoca:

"'Desetu bhante bhagavā dhammaṁ, desetu sugato dhammaṁ, santi sattā appa-rajakkha-jātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti.'

'Atha kho bhikkhave Vipassī bhagavā arahaṁ sammāsambuddho Brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññatam {paṭicca} buddha-cakkhunā lokaṁ volokesi.

Addasā kho bhikkhave Vipassī bhagavā arahaṁ sammāsambuddho buddha-cakkhunā lokaṁ volokento, satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye {app ekacce} paraloka-vajja-bhaya-dassāvino viharante. {Seyyatha pi} nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā {app ekaccāni} uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni anto-nimugga-posīni, {app ekaccāni} uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni samodakaṁ ṭhitāni, {app ekaccāni} uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake {saṁvaḍḍhāni} udakā accuggamma ṭhanti anupalittāni udakena, --

[page 039]

evam eva kho bhikkhave Vipassī bhagavā arahaṁ sammāsambuddho buddha-cakkhunā lokaṁ volokento addasa satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye {app ekacce} paraloka-vajja-bhaya-dassāvino viharante.

7. 'Atha kho so bhikkhave Mahā-brahmā Vipassissa bhagavato arahato {sammā}-sambuddhassa cetasā cetoparivitakkam aññāya Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ gāthāhi ajjhabhāsi:

"'Sele yathā pabbata-muddhaniṭṭhito yathā pi passe janataṁ samantato,

Tathūpamaṁ dhammamayaṁ Sumedha pāsādam āruyha samanta-cakkhu,

Sokāvatiṇṇaṁ janataṁ apeta-soko avekkhassu jātijarābhibhūtaṁ,

Uṭṭhehi vīra vijita-saṅgāma sattha-vāha anaṇa vicara loke.

Desetu bhagavā dhammaṁ, aññātāro bhavissantīti."

'Atha kho bhikkhave Vipassī bhagavā arahaṁ sammāsambuddho taṁ Mahā-brahmānaṁ gāthāya paccabhāsi.

"'Apārutā tesaṁ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṁ
Vihiṁsa-saññī paguṇam n' abhāsiṁ
Dhammaṁ paṇītaṁ manujesu Brahme ti."

'Atha kho so bhikkhave Mahā-brahmā "Katāvakāso kho 'mhi Vipassinā bhagavatā arahatā sammā-sambuddhena dhamma-desanāyāti" Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyi.

[page 040]

8. 'Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi: "Kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippam eva ājānissatīti?"

'Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa etad ahosi: "Ayaṁ kho Khaṇḍo ca rāja-putto Tisso ca purohita-putto Bandhumatiyā rāja-dhāniyā paṭivasanti paṇḍitā vyattā medhāvino dīgha-rattaṁ apparajakkha-jātikā. Yannūnāhaṁ Khaṇḍassa ca rāja-puttassa Tissassa ca purohita-puttassa paṭhamaṁ dhammaṁ deseyyaṁ, te imaṁ dhammaṁ khippam eva ajānissantīti."

'Atha kho bhikkhave Vipassī bhagavā arahaṁ sammāsambuddho, seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva kho bodhi-rukkha-mūle antarahito Bandhumatiyā rāja-dhāniyā Kheme miga-dāye {pātur ahosi}.

9. 'Atha kho bhikkhave Vipassī bhagavā arahaṁ sammā-sambuddho dāya-pālaṁ āmantesi:

"'Ehi tvaṁ samma dāya-pāla, Bandhumatiṁ rājadhāniṁ pavisitvā Khaṇḍañ ca rāja-puttaṁ Tissaṁ ca purohita-puttaṁ evaṁ vadehi: 'Vipassī bhante bhagavā arahaṁ sammā-sambuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme miga-dāye viharati. So tumhākaṁ dassana-kāmo ti.' "

"'Evaṁ bhante" ti kho bhikkhave dāya-pālo Vipassissa bhagavato arahato sammā-sambuddhassa paṭissutvā Bandhumatiṁ rāja-dhāniṁ pavisitvā Khaṇḍañ ca rājaputtaṁ. Tissañ ca purohita-puttaṁ etad avoca:

"'Vipassī bhante bhagavā arahaṁ sammā-sambuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme miga-dāye viharati. So tumhākaṁ dassana-kāmo ti."

10. 'Atha kho bhikkhave Khaṇḍo ca rāja-putto Tisso ca purohita-putto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Bandhumatiyā rāja-dhāniyā nīyiṁsu,

[page 041]

yena Khemo migadāyo tena pāyaṁsu, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā va yena Vipassī bhagavā arahaṁ sammā-sambuddho ten' upasaṅkamiṁsu.

Upasaṅkamitvā Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

11. 'Tesaṁ Vipassī bhagavā arahaṁ sammā-sambuddho ānupubbi-kathaṁ kathesi, seyyathīdaṁ dāna-kathaṁ sīla-kathaṁ sagga-kathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā te bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte, atha yā Buddhānaṁ {sāmukkaṁsikā} dhamma-desanā tam pakāsesi, dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathā pi nāma suddhaṁ vatthaṁ apagata-kāḷakaṁ sammad eva rajanaṁ paṭigaṇheyya, evam eva Khaṇḍassa ca rāja-puttassa Tissassa ca purohitaputtassa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "Yaṁ kiñci samudaya -- dhammaṁ, sabban taṁ nirodha-dhamman ti."

12. 'Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṅkathā vesārajja-ppattā apara-ppaccayā satthu sāsane Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ etad avocuṁ:

"'Abhikkantaṁ bhante, abhikkantaṁ bhante! Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā tela-pajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintīti,' evam eva Bhagavatā anekka-pariyāyena dhammo pakāsito. Ete mayaṁ bhante Bhagavantaṁ saraṇaṁ gacchāma,

[page 042]

dhammañ ca. Labheyyāma mayaṁ bhante Bhagavato santike pabbajjaṁ, labheyyāma upasampadan ti."

13. 'Alatthuṁ kho bhikkhave Khaṇḍo ca rāja-putto Tisso ca purohita-putto Vipassissa bhagavato arahato sammā-sambuddhassa santike pabbajjaṁ, {alatthuṁ} upasampadaṁ. Te Vipassī bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṅsesi, saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.

Tesaṁ Vipassinā bhagavatā arahatā sammā-sambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṅsiyamānānaṁ na cirass' eva anupādāya āsavehi cittāni vimucciṁsu.

14. 'Assosi kho bhikkhave Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo caturāsīti-pāṇa-sahassāni: "Vipassī kira bhagavā arahaṁ sammā-sambuddho Bandhumatiṁ rājadhāniṁ anuppatto Kheme miga-dāye viharati. Khaṇḍo ca kira rāja-putto Tisso ca purohita-putto Vipassissa bhagavato arahato sammā-sambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā ti." Sutvāna tesaṁ etad ahosi: "Na hi nūna so orako dhamma-vinayo, na sā orikā pabbajjā, yattha Khaṇḍo ca rāja-putto Tisso ca purohitaputto kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā. Khaṇḍo ca hi nāma rājaputto, Tisso ca purohita-putto Vipassissa bhagavato arahato sammā-sambuddhassa santike kesa-massuṁ {ohāretvā} kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissanti, kim aṅga pana na mayan ti?"

'Atha kho so bhikkhave mahā-jana-kāyo {caturāsīti}pāṇa-sahassāni Bandhumatiyā rāja-dhāniyā nikkhamitvā yena Khemo miga-dāyo yena Vipassī bhagavā arahaṁ sammā-sambuddho ten' upakamiṁsu,

[page 043]

upasaṅkamitvā Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

15. 'Tesaṁ Vipassī bhagavā arahaṁ sammā-sambuddho ānupubbi-kathaṁ kathesi, seyyathīdaṁ dāna-kathaṁ sīlakathaṁ sagga-kathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṅsaṁ pakāsesi. Yadā te bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte, atha yā Buddhānaṁ sāmuk{kaṁsikā} dhamma-desanā taṁ pakāsesi dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathā pi nāma suddhaṁ vatthaṁ apagata-kāḷakaṁ sammad eva rajanaṁ paṭigaṇheyya, evam eva tesaṁ caturāsīti-pāṇasahassānaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhamma-cakkhuṁ udapādi: "Yaṁ kiñci samudayadhammaṁ sabban taṁ nirodha-dhamman ti."

16. 'Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṅkathā vesārajja-ppattā apara-ppaccayā satthu sāsane Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ etad avocuṁ:

"'Abhikkantaṁ bhante, abhikkantaṁ bhante! Seyyathā pi bhante nikkujjitaṁ vā {ukkujjeyya}, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā tela-pajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintīti,' evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. Ete mayaṁ bhante Bhagavantaṁ saraṇaṁ gacchāma dhammañ ca. Labheyyāma mayaṁ bhante Bhagavato santike pabbajjaṁ, labheyyāma upasampadan ti."

17. 'Alatthuṁ kho bhikkhave tāni caturāsīti-pāṇasahassāni Vipassissa bhagavato arahato sammā-sambuddhassa santike {pabbajjaṁ}, alatthuṁ upasampadaṁ. Te Vipassī bhagavā arahaṁ sammā-sambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi saṁpahaṁsesi, saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi.

[page 044]

Tesaṁ Vipassinā bhagavatā arahatā sammā-sambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṅsiyamānānaṁ na cirass' eva anupādāya āsavehi cittāni vimucciṁsu.

18. 'Assosuṁ kho bhikkhave tāni purimāni caturāsītiṁ pabbajita-sahassāni: "Vipassī kira bhagavā arahaṁ sammā-sambuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme miga-dāye viharati, dhammañ ca kira desetīti." Atha kho bhikkhave tāni caturāsīti pabbajita-sahassāni yena Bandhumati rāja-dhānī yena Khemo miga-dāyo yena Vipassī bhagavā arahaṁ sammā-sambuddho ten' upasaṅkamiṁsu, upasaṅkamitvā Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

19. 'Tesaṁ Vipassī bhagavā arahaṁ sammā-sambuddho ānupubbi-kathaṁ kathesi, seyyathīdaṁ dānakathaṁ sīla-kathaṁ sagga-kathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

Yadā te bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇacitte udagga-citte pasanna-citte, atha yā Buddhānaṁ sāmukkaṁsikā dhamma-desanā, taṁ pakāsesi dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathā pi nāma suddhaṁ vatthaṁ apagata-kāḷakaṁ sammad eva rajanaṁ paṭigaṇheyya, evam eva tesaṁ caturāsītiṁ pabbajitasahassānaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhamma-cakkhuṁ udapādi: "Yaṁ kiñci samudayadhammaṁ sabban taṁ nirodha-dhamman ti."

20. 'Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṅkathā vesārajja-ppattā apara-ppaccayā satthu sāsane Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ etad avocuṁ:

[page 045]

"'Abhikkantaṁ bhante, abhikkantaṁ bhante! Seyyathā pi bhante nikkujjitaṁ vā {ukkujjeyya}, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā tela-pajjotaṁ dhāreyya "cakkhumanto rūpāni dakkhintīti," evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. Ete mayaṁ bhante Bhagavantaṁ saraṇaṁ gacchāma dhammañ ca bhikkhu-saṅghañ ca. Labheyyāma mayaṁ bhante Bhagavato santike pabbajjaṁ, labheyyāma upasampadan ti."

21. 'Alatthuṁ kho bhikkhave tāni caturāsītiṁ pabbajita-sahassāni Vipassissa bhagavato arahato sammā-sambuddhassa santike pabbajjaṁ, alatthuṁ upasampadaṁ.

Te Vipassī bhagavā arahaṁ sammā-sambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṅsesi, saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nibbāne ānisaṁsaṁ pakāsesi. Tesaṁ Vipassinā bhagavatā arahatā sammā-sambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṅsiyamānānaṁ na cirass' eva anupādāya āsavehi cittāni {vimucciṁsu}.

22. 'Tena kho pana bhikkhave samayena Bandhumatiyā rāja-dhāniyā mahā-bhikkhu-saṅgho paṭivasati aṭṭhasaṭṭhiṁ bhikkhu-sata-sahassaṁ. Atha kho bhikkhave Vipassissa bhagavato arahato sammā-sambuddhassa {rahogatassa} paṭisallīnassa evaṁ cetaso parivitakko udapādi:

"'Mahā kho etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhiṁ bhikkhu-sata-sahassam. Yannūnāhaṁ bhikkhū anujāneyyaṁ: 'Caratha bhikkhave cārikaṁ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Mā ekena dve agamittha, desetha bhikkhave dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sāttham savyañjanaṁ kevala-paripuṇṇaṁ parisuddham brahmacariyaṁ pakāsetha.

[page 046]

Santi sattā appa-rajakkha-jātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca channaṁ channaṁ vassānaṁ accayena Bandhumatī rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti.' "

23. 'Atha kho bhikkhave aññataro Mahā-brahmā Vipassissa bhagavato arahato sammā-sambuddhassa cetasā ceto-parivitakkam aññāya, seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Brahma-loke antarahito Vipassissa bhagavato arahato sammā-sambuddhassa purato pātur ahosi. Atha kho bhikkhave Mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Vipassī bhagavā arahaṁ sammā-sambuddho ten' añjalim paṇāmetvā Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ etad avoca:

"'Evam etaṁ Bhagavā evam etaṁ Sugata! Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rājadhāniyā paṭivasati aṭṭha-saṭṭhiṁ bhikkhu-saka-sahassaṁ, anujānātu bhante Bhagavā bhikkhū: 'Caratha bhikkhave cārikaṁ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ. Mā ekena dve agamittha, desetha bhikkhave dhammaṁ ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā appa-rajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa {aññātāro}. Api ca bhante mayaṁ tathā karissāma yathā bhikkhū channaṁ channaṁ vassānaṁ accayena Bandhumatiṁ rāja-dhāniṁ upasaṅkamissanti pātimokkhuddesāyāti."

'Idam avoca bhikkhave so Mahā-brahmā. Idaṁ vatvā Vipassiṁ bhagavantaṁ arahantaṁ sammā-sambuddhaṁ abhivādetvā {padakkhiṇaṁ} katvā tatth' ev' antaradhāyi.

[page 047]

24. 'Atha kho bhikkhave Vipassī bhagavā arahaṁ sammā-sambuddho sāyaṇha-samaye {paṭisallānā} vuṭṭhito bhikkhū āmantesi:

"'Idha mayhaṁ bhikkhave {rahogatassa} {paṭisallīnassa} evaṁ cetaso parivitakko udapādi: 'Mahā kho etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhiṁ bhikkhu-sata-sahassaṁ. Yannūnāhaṁ bhikkhu anujāneyyaṁ: "Caratha bhikkhave cārikaṁ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ. Mā ekena dve agamittha, desetha bhikkhave dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā appa-rajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro.

Api ca channaṁ channaṁ vassānaṁ accayena Bandhumatī rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti."'

25. "'Atha kho bhikkhave aññataro Mahā-brahmā mama cetaso ceto-parivitakkam aññāya, seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Brahma-loke antarahito mama purato pātur ahosi. Atha kho so bhikkhave Mahā-brahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ ten' añjalim paṇāmetvā maṁ etad avoca: 'Evam etaṁ Bhagavā, evam etaṁ Sugata! Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā {rāja}-dhāniyā paṭivasati {aṭṭha-}saṭṭhiṁ bhikkhu-sata-sahassaṁ, anujānātu bhante Bhagavā bhikkhū: "Caratha bhikkhave cārikaṁ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ. Mā ekena dve agamittha, desetha bhikkhave dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā appa-rajakkha-jātika, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro.

[page 048]

Api ca bhante mayaṁ tathā karissāma, yathā bhikkhū channaṁ channaṁ vassānaṁ accayena Bandhumatiṁ rāja-dhāniṁ upasaṅkamissanti pātimokkhuddesāyāti.' Idam avoca so bhikkhave Mahā-brahmā. Idaṁ vatvā maṁ abhivādetvā {padakkhiṇaṁ} katvā tatth' ev' antaradhāyi.

26. "'Anujānāmi bhikkhave! Caratha cārikaṁ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ. Mā ekena dve agamittha, desetha bhikkhave dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā apparajakkha-jātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro.

Api ca bhikkhave channaṁ channaṁ vassānaṁ accayena Bandhumatī rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti."

'Atha kho te bhikkhave bhikkhū yebhuyyena ekāhen' eva janapada-cārikaṁ pakkamiṁsu.

27. 'Tena kho pana bhikkhave samayena Jambudīpe caturāsītiṁ āvāsa-sahassāni honti. Ekamhi vasse nikkhante devatā saddam anussāvesuṁ: "Nikkhantaṁ kho mārisā ekaṁ vassaṁ, pañca dāni vassāni sesāni. Pañcannaṁ vassānaṁ accayena Bandhumatī rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti."

Dvīsu vassesu nikkhantesu devatā saddam anussāvesuṁ: "Nikkhantāni kho mārisā dve vassāni, cattāri dāni vassāni sesāni. Catunnaṁ vassānaṁ accayena Bandhumatī rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti.

Tīsu vassesu nikkhantesu devatā saddam anussāvesuṁ: "Nikkhantani kho mārisā tīṇi vassāni, tīṇi dāni vassāni sesāni.

[page 049]

Tiṇṇaṁ vassānaṁ accayena Bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti."

'Catusu vassesu nikkhantesu devatā saddam anussāvesuṁ: "Nikkhantāni kho mārisā cattāri vassāni, dve dāni vassāni sesāni. Dvinnaṁ vassānaṁ accayena Bandhumatī rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti."

'Pañcasu vassesu nikkhantesu devatā saddam anussāvesuṁ: "Nikkhantāni kho mārisā pañca vassāni, ekaṁ dāni vassaṁ sesaṁ. Ekassa vassassa accayena Bandhumati rāja-dhānī upasaṅkamitabbā pātimokkhuddesāyāti."

'Chasu vassesu nikkhantesu devatā saddam anussāvesuṁ: "Nikkhantāni kho mārisā cha vassāni, samayo dāni Bandhumatiṁ rāja-dhāniṁ {upasaṅkamituṁ} pātimokkhuddesāyāti."

'Atha kho te bhikkhave bhikkhū, app ekacce saken' eva iddhānubhāvena app ekacce devānaṁ iddhānubhāvena, ekāhen' eva Bandhumatiṁ rāja-dhāniṁ upasaṅkamiṁsu pātimokkhuddesāyāti.

28. 'Tatra sudaṁ bhikkhave Vipassī bhagavā arahaṁ sammā-sambuddho bhikkhu-saṅghe evaṁ pātimokkhaṁ uddisati:

"'Khantī paramaṁ tapo titikkhā
Nibbānaṁ paramaṁ vadanti Buddhā.
Na hi pabbajito parūpaghāti,
Samaṇo hoti paraṁ viheṭhayanto.

"'Sabba-pāpassa akaraṇaṁ, kusalassa upasampadā,
Sacitta-pariyodapanaṁ, etaṁ Buddhāna sāsanaṁ.

"'Anupavādo anupaghāto pātimokkhe ca saṁvaro,

[page 050]

Mattaññutā ca bhattasmiṁ pantañ ca sayanāsanaṁ,
Adhicitte ca āyogo, etaṁ Buddhāna sāsanan" ti.

29. 'Ekam idāhaṁ bhikkhave samayaṁ Ukkaṭṭhāyaṁ viharāmi Subhaga-vane sāla-rāja-mūle. Tassa mayhaṁ bhikkhave rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "Na kho so sattāvāso sulabha-rūpo yo mayā anāvuttha-pubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi. Yan nūnāhaṁ yena Suddhāvāsā devā ten' {upasaṅkameyyan} ti."

'Atha kho ahaṁ {bhikkhave} seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Ukkaṭṭhāyaṁ Subhagavane sāla-rāja-mūle antarahito Avihesu devesu pātur {ahosiṁ}. Tasmiṁ bhikkhave deva-nikāye 'nekāni devatā-sahassāni yenāhaṁ ten' upasaṅkamiṁsu, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho bhikkhave tā devatā maṁ etad avocuṁ:

"'Ito so mārisa eka-navute kappe yaṁ Vipassī bhagavā arahaṁ sammā-sambuddho loke udapādi. Vipassī mārisa bhagavā arahaṁ sammā-sambuddho Khattiyo jātiyā ahosi, Khattiya-kule udapādi. Vipassī mārisa bhagavā arahaṁ sammā-{sambuddho} Koṇḍañño gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asīti-vassa-sahassāni āyuppamāṇaṁ ahosi.

Vipassī mārisa bhagavā arahaṁ sammā-sambuddho pāṭaliyā mūle abhisambuddho. Vipassissa bhagavato arahato sammā-sambuddhassa Khaṇḍa-Tissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ. Vipassissa mārisa bhagavato arahato sammā-sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ,

[page 051]

eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhi-bhikkhu-sata-sahassaṁ, eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ, eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sata-sahassāni. Vipassissa mārisa bhagavato arahato sammā-sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇāsavānaṁ.

Vipassissa mārisa bhagavato arahato sammā-sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa mārisa bhagavato arahato sammā-sambuddhassa Bandhumā nāma rājā pitā ahosi, Bandhumatī nāma devī mātā ahosi janettī, Bandhumassa rañño Bandhumatī nāma rāja-nagaraṁ rājadhānī ahosi.

Vipassissa mārisa bhagavato arahato sammā-sambuddhassa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ, evaṁ abhisambodhi, evaṁ dhammacakka-pavattanaṁ. Te mayaṁ mārisa Vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idh' uppannā ti."

30. 'Tasmiṁ yeva kho bhikkhave deva-nikāye 'nekāni devatā-sahassāni ... pe ...' nekāni devatā-satāni yenāhaṁ ten' upasaṅkamiṁsu, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho bhikkhave tā devatā maṁ etad avocuṁ:

"'Imasmiṁ yeva kho mārisa bhadda-kappe bhagavā etarahi arahaṁ sammā-sambuddho loke uppanno. Bhagavā mārisa Khattiyo jātiyā Khattiya-kule uppanno.

Bhagavā mārisa Gotamo gottena. Bhagavato mārisa appakaṁ āyuppamāṇaṁ parittaṁ lahusaṁ,

[page 052]

yo ciraṁ jīvati so vassa-sataṁ appaṁ vā bhiyyo. Bhagavā mārisa assatthassa mūle abhisambuddho. Bhagavato mārisa Sāriputta-Moggallānā sāvaka-yugaṁ aggaṁ bhaddayugaṁ. Bhagavato mārisa eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhu-satāni. Bhagavato mārisa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇāsavānaṁ. Bhagavato mārisa Ānando bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Bhagavato mārisa Suddhodano rājā pitā, Māyā devī mātā janettī, Kapilavatthu-nagaraṁ rājadhānī. Bhagavato mārisa evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ, evaṁ abhisambodhi, evaṁ dhammacakka-pavattanaṁ.

Te mayaṁ mārisa Bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idh' uppannā ti."

31. 'Atha kho 'haṁ bhikkhave Avihehi devehi saddhiṁ yena Atappā devā ten' {upasaṅkamiṁ}. Atha khvāhaṁ bhikkhave Avihehi ca devehi Atappehi ca devehi saddhiṁ yena Sudassā devā ten' upasaṅkamiṁ. Atha khvāhaṁ bhikkhave Avihehi ca devehi Atappehi ca devehi Sudassehi ca devehi saddhiṁ yena Sudassī devā ten'{upasaṅkamiṁ.} Atha khvāhaṁ bhikkhave Avihehi ca devehi Atappehi ca devehi Sudassehi ca devehi Sudassīhi ca devehi saddhiṁ yena Akaniṭṭhā devā ten' upasaṅkamiṁ.

Tasmiṁ bhikkhave deva-nikāye nekāni devatāsahassāni yenāhaṁ ten' upasaṅkamiṁsu, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.

[page 053]

Ekamantaṁ ṭhitā kho bhikkhave tā devatā maṁ etad avocuṁ:

"'Ito so mārisa eka-navute kappe yaṁ Vipassī bhagavā arahaṁ {sammā-}sambuddho loke udapādi ... pe

32. 'Tasmiṁ yeva kho bhikkhave deva-nikāye nekāni devatā-sahassāni ... pe ... nekāni devatā satāni yenāhaṁ ten' upasaṅkamiṁsu, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho bhikkhave tā devatā maṁ etad {avocuṁ}:

"'Imasmiṁ yeva kho mārisa bhadda-kappe bhagavā etarahi arahaṁ sammā-sambuddho loke uppanno.

pe.

33. 'Iti kho bhikkhave Tathāgatass' ev' esā dhammadhātu suppaṭividdhā yassā dhamma-{dhātuyā} suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume {pariyādinna}-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati, nāmato pi anussarati, gottato pi anussarati,

[page 054]

āyuppamāṇato pi anussarati, sāvaka-yugato pi anussarati, sāvaka-sannipātato pi anussarati: "{Evañjaccā} te Bhagavanto ahesuṁ iti pi, evaṁ-nāmā evaṅgottā evaṁ-sīlā evaṁ-dhammā evaṁ-paññā evaṁ-vihārī evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti."'

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

MAHĀPADĀNA-SUTTANTAṀ SAMATTAṀ.

[page 055]

 


 

XV. Mahā-Nidāna Suttanta

1. Evam me sutaṁ.

Ekaṁ samayaṁ Bhagavā Kurūsu viharati, Kammāssadhammaṁ nāma Kurūnaṁ nigamo. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Acchariyaṁ bhante abbhutaṁ bhante yāva gambhīro cāyaṁ bhante paṭicca-samuppādo gambhīrāvabhāso ca.

Atha ca pana me uttānakuttānako viya khāyatīti.'

'Mā h' evaṁ Ānanda avaca, mā h' evaṁ Ānanda avaca.

Gambhīro cāyaṁ Ānanda paṭicca-samuppādo gambhīrāvabhāso ca. Etassa Ānanda dhammassa ananubodhā appaṭivedhā evam ayaṁ pajā tantākulaka-jātā gulāguṇṭhika-jātā muñja-babbaja-bhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.

2. "'Atthi idappaccayā jarā-maraṇan ti?" iti puṭṭhena satā Ānanda, "Atthīti"' ssa vacanīyaṁ. "Kim paccayā jarā-maraṇan ti"? iti ce vadeyya, "Jāti-paccayā jarāmaraṇan ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā jātīti?" iti puṭṭhena satā Ānanda, "Atthīti"' ssa vacanīyaṁ.

[page 056]

"Kim paccayā jātīti?" iti ce vadeyya, "Bhava-ppaccayā jātīti" icc assa vacanīyaṁ.

"'Atthi {idappaccayā} bhavo ti?" iti puṭṭhena satā Ānanda, "Atthīti"' ssa vacanīyaṁ. "Kim paccayā bhavo ti?" iti ce vadeyya, "Upādāna-paccayā bhavo ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā upādānan ti?" iti puṭṭhena satā Ānanda, "Atthīti"' ssa vacanīyaṁ. "Kim paccayā upādānan ti?" iti ce vadeyya, "Taṇhā-paccayā upādānan ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā upādānan ti?" iti puṭṭhena satā Ānanda, "Atthīti"' ssa vacanīyaṁ. "Kim paccayā taṇhā ti?" iti ce vadeyya, "Vedanā-paccayā taṇhā ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā vedanā ti?" iti puṭṭhena satā Ānanda, "Atthīti"' ssa vacanīyaṁ. "Kim paccayā vedanā ti?" iti ce vadeyya, "Phassa-paccayā vedanā ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā phasso ti?" iti puṭṭhena satā Ānanda Atthīti"' ssa vacanīyaṁ. Kim paccayā phasso ti?" iti ce vadeyya, Nāmarūpa-paccayā phasso ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā nāma-rūpan ti?" iti puṭṭhena satā Ānanda "Atthīti"' ssa vacanīyaṁ. "Kim paccayā nāma-rūpan ti?" iti ce vadeyya, "Viññāṇa-paccayā nāmarūpan ti" icc assa vacanīyaṁ.

"'Atthi idappaccayā viññāṇan ti?" iti puṭṭhena satā Ānanda "Atthīti"' ssa vacanīyaṁ. "Kim paccayā viññāṇan ti?" iti ce vadeyya, "Nāmarūpa-paccayā viññāṇan ti" icc assa vacanīyaṁ.

3. 'Iti kho Ānanda nāmarūpa-paccayā viññāṇaṁ, viññāṇa-paccayā nāmarūpaṁ, nāmarūpa-paccayā phasso, phassapaccayā vedanā, vedanā-paccayā taṇhā, taṇhā-paccayā upādānaṁ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaṁ, jarā-maraṇa-paccayā sokaparideva-dukkha-domanassupāyāsā sambhavanti.

[page 057]

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.

4. "'Jāti-paccayā jarā-maraṇan ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ yathā jāti-paccayā jarā-maraṇaṁ. Jāti va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ devānaṁ vā devattāya, gandhabbānaṁ vā gandhabbattāya, yakkhānaṁ vā yakkhattāya, bhūtānaṁ vā bhūtattāya, manussānaṁ vā manussattāya, catuppadānam vā catuppadattāya, pakkhīnaṁ vā pakkhattāya, siriṁsapānaṁ vā siriṁsapattāya, tesaṁ tesaṁ va hi Ānanda sattānaṁ tathattāya jāti nābhavissa, sabbaso jātiyā asati jāti-nirodhā api nu kho jarā-maraṇaṁ paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo jarā-maraṇassa, yadidaṁ jāti.

5. "'Bhava-paccayā {jātīti}" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ yathā bhava-paccayā jāti. Bhavo va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ kāma-bhavo rūpa-bhavo arūpa-bhavo vā, sabbasso bhave asati bhava-nirodhā api nu kho jāti paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo jātiyā, yadidaṁ bhavo.

6. "'Upādāna-paccayā bhavo ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ yathā upādāna-paccayā bhavo. Upādānaṁ va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici,

[page 058]

seyyathīdaṁ kāmūpādanaṁ vā diṭṭhūpādānaṁ vā sīlabbatūpādānaṁ vā attavādūpādānaṁ vā, sabbaso upādāne asati upādāna-nirodhā api nu kho bhavo paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo bhavassa, yadidaṁ upādānaṁ.

7. "'Taṇhā-paccayā upādānan ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ yathā taṇhā-paccayā upādānaṁ. Taṇhā va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ rūpa-taṇhā sadda-taṇhā gandhataṇhā rasa-taṇhā phoṭṭhabba-taṇhā dhamma-taṇhā, sabbaso taṇhāya asati taṇhā-nirodhā api nu kho upādānaṁ paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā.

8. "'Vedanā-paccayā taṇhā ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ yathā vedanā-paccayā taṇhā. Vedanā va hi Ānanda nābhavissa sabbena sabbaṁ {sabbathā} sabbaṁ kassaci kimhici, seyyathīdaṁ cakkhu-samphassajā vedanā, sotasamphassajā vedanā ghāna-samphassajā vedanā jivhāsamphassajā vedanā kāya-samphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā.

9. 'Iti kho Ānanda vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chanda-rāgo, chanda-rāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho,

[page 059]

ārakkhādhikaraṇaṁ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṁtuva-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti.

10. "'{Ārakkhādhikaraṇaṁ} daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṁtuva-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavantīti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā ārakkhādhikaraṇaṁ daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvaṁtuva-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavanti. Ārakkho va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ārakkhe asati ārakkha-nirodhā api nu kho daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvaṁtuva-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhaveyyun ti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaṁtuva-pesuñña-musāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya, yadidaṁ ārakkho.

11. "'Macchariyaṁ paṭicca ārakkho ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā macchariyaṁ paṭicca ārakkho. Macchariyaṁ va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso macchariye asati macchariya-nirodhā api nu kho ārakkho paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo ārakkhassa, yadidaṁ macchariyaṁ.

12. "'Pariggahaṁ paṭicca macchariyan ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā pariggahaṁ paṭicca macchariyaṁ.

[page 060]

Pariggaho va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso pariggahe asati pariggaha-nirodhā api nu kho macchariyaṁ paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo macchariyassa, yadidaṁ pariggaho.

13. "'Ajjhosānaṁ paṭicca pariggaho ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā ajjhosānaṁ paṭicca pariggaho. Ajjhosānaṁ va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ajjhosāne asati ajjhosāna-nirodhā api nu kho pariggaho paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariggahassa, yadidaṁ ajjhosānaṁ.

14. "'Chanda-rāgaṁ paṭicca ajjhosānan ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā chanda-rāgaṁ paṭicca ajjhosānaṁ.

Chanda-rāgo va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso chanda-rāge asati chanda-rāga-nirodhā api nu kho ajjhosānaṁ paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo ajjhosānassa, yadidaṁ chandarāgo.

15. "'Vinicchayaṁ paṭicca chanda-rāgo ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā vinicchayaṁ paṭicca chanda-rāgo.

Vinicchayo va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso vinicchaye asati vinicchaya-nirodhā api nu kho chanda-rāgo paññāyethāti?'

[page 061]

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo chanda-rāgassa, yadidaṁ vinicchayo.

16. "'Lābhaṁ paṭicca vinicchayo ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā lābhaṁ paṭicca vinicchayo. Lābho va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso lābhe asati lābha-nirodhā api nu kho vinicchayo paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo vinicchayassa, yadidaṁ lābho.

17. "'Pariyesanaṁ paṭicca lābho ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā pariyesanaṁ paṭicca lābho. Pariyesanā va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo lābhassa, yadidaṁ pariyesanā.

18. "'Taṇhaṁ paṭicca pariyesanā ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā taṇhaṁ paṭicca pariyesanā. Taṇhā va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ kāma-taṇhā bhava-taṇhā vibhava-taṇhā, sabbaso taṇhāya asati taṇhā-nirodhā api nu kho pariyesanā paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu esaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā.

'Iti kho Ānanda ime dve dhammā dvayena vedanāya eka-samosaraṇā bhavanti.

[page 062]

19. "'Phassa-paccayā vedanā ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā phassa-paccayā vedanā. Phasso va hi Ānanda nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathīdaṁ cakkhu-samphasso sota-samphasso ghāna-samphasso jivhā-samphasso kāya-samphasso manosamphasso, sabbaso phasse asati phassa-nirodhā api nu kho vedanā paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo vedanāya yadidaṁ phasso.

20. "'Nāmarūpa-paccayā phasso ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā nāmarūpa-paccayā phasso. Yehi Ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāma-kāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho rūpa-kāye adhivacanasamphasso paññāyethāti?'

'No h' etaṁ bhante.'

'Yehi Ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpa-kāyassa paññatti hoti, {tesu} ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho nāma-kāye paṭigha-samphasso paññāyethāti?'

'No h' etaṁ bhante.'

'Yehi Ānanda ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāma-kāyassa ca rūpa-kāyassa ca paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho adhivacana-samphasso vā paṭighasamphasso vā paññāyethāti?'

'No h' etaṁ bhante.'

'Yehi Ānandā ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāma-rūpassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho phasso paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo phassassa, yadidaṁ nāma-rūpaṁ.

21. "'Viññāṇa-paccayā nāma-rūpan ti" iti kho pan' etaṁ vuttaṁ,

[page 063]

tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ yathā viññāṇa-paccayā nāma-rūpaṁ. Viññāṇaṁ va hi Ānanda mātu kucchiṁ na okkamissatha, api nu kho nāma-rūpaṁ mātu kucchismiṁ samucchissathāti?'

'No h' etaṁ bhante.'

'Viññāṇaṁ va hi Ānanda mātu kucchiṁ okkamitvā vokkamissatha, api nu kho nāma-rūpaṁ itthattāya abhinibbattissathāti?'

'No h' etaṁ bhante.'

'Viññāṇaṁ va hi Ānanda daharass' eva sato vocchijjissatha kumārassa vā kumārikāya vā, api nu kho nāma-rūpam vuddhiṁ virūḷhiṁ vepullaṁ āpajjissathāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo nāma-rūpassa, yadidaṁ viññāṇaṁ.

22. "'Nāmarūpa-paccayā viññāṇan ti" iti kho pan' etaṁ vuttaṁ, tad Ānanda iminā p' etaṁ pariyāyena veditabbaṁ, yathā nāmarūpa-paccayā viññāṇaṁ. Viññāṇaṁ va hi Ānanda nāma-rūpe patiṭṭhaṁ nālabhissatha, api nu kho āyati jāti-jarā-maraṇa-dukkha-samudayasambhavo paññāyethāti?'

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda es' eva hetu etaṁ nidānaṁ esa samudayo esa paccayo viññāṇassa, yadidaṁ nāmarūpaṁ.

'Ettāvatā kho Ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā uppajjetha vā, ettāvatā adhivacana-patho, ettāvatā nirutti-patho, ettāvatā paññattipatho, ettāvatā paññāvacaraṁ, ettāvatā vaṭṭaṁ vaṭṭati itthattaṁ paññāpanāya,

[page 064]

yadidaṁ nāma-rūpaṁ saha viññāṇena.

23. 'Kittāvatā ca Ānanda attānaṁ paññāpento paññāpeti? {Rūpiṁ} vā hi Ānanda parittaṁ attānaṁ paññāpento, paññāpeti "Rūpī me paritto attā ti." Rūpiṁ vā hi Ānanda anantaṁ attānaṁ paññāpento, paññāpeti "Rūpī me ananto attā ti." Arūpiṁ vā hi Ānanda parittaṁ attānaṁ paññāpento, paññāpeti "Arūpī me paritto attā ti"; arūpiṁ vā hi Ānanda anantaṁ attānaṁ paññāpento, paññāpeti "Arūpī me ananto attā ti."

24. 'Tatr' Ānanda yo so rūpiṁ parittaṁ attānaṁ paññāpento paññāpeti, etarahi vā so rūpiṁ parittaṁ attānaṁ paññāpento paññāpeti, tattha-bhāviṁ vā so rūpiṁ parittaṁ attānaṁ paññāpento paññāpeti, "Atathaṁ va pana santaṁ tathattāya upakappessāmīti iti vā pan' assa hoti. Evaṁ santaṁ kho Ānanda rūpiṁ parittattānudiṭṭhi anusetīti icc alaṁ vacanāya.

'Tatr' Ānanda yo so rūpiṁ anantaṁ attānaṁ paññāpento paññāpeti, etarahi vā so rūpiṁ anantaṁ attānaṁ paññāpento {paññāpeti}, tattha-bhāviṁ vā so rūpiṁ anantaṁ attānaṁ paññāpento paññāpeti, "Atathaṁ vā pana santaṁ tathattāya upakappessāmīti" iti vā pan' assa hoti.

Evaṁ santaṁ kho Ānanda rūpiṁ anantattānudiṭṭhi anusetīti icc alaṁ vacanāya.

'Tatr' Ānanda yo so arūpiṁ parittaṁ attānaṁ paññāpento paññāpeti, etarahi vā so arūpim parittaṁ attānaṁ paññāpento paññāpeti, tattha-bhāviṁ vā so arūpiṁ parittaṁ attānaṁ paññāpento paññāpeti ... pe ... tattha-bhāviṁ vā so arūpiṁ anantaṁ attānaṁ paññāpento paññāpeti, "Atathaṁ vā pana santaṁ tathattāya upakappessāmīti" iti vā pan' assa hoti.

[page 065]

Evaṁ santaṁ kho Ānanda arūpiṁ anantattānudiṭṭhi anusetīti icc alaṁ vacanāya.

'Ettāvatā kho Ānanda attānaṁ paññāpento paññāpeti.

25. 'Kittāvatā ca Ānanda attānaṁ na paññāpento na paññāpeti? Rūpiṁ vā hi Ānanda parittaṁ attānaṁ na paññāpento na paññāpeti "Rūpī me paritto attā ti"; rūpiṁ vā hi Ānanda anantaṁ attānaṁ na paññāpento na paññāpeti "Rūpī me ananto attā ti"; arūpiṁ vā hi Ānanda parittaṁ attānaṁ na paññāpento na paññāpeti "Arūpī me paritto attā ti"; arūpiṁ vā hi Ānanda anantaṁ attānaṁ na paññāpento na paññāpeti "Arūpī me ananto attā ti."

26. 'Tatr' Ānanda yo so rūpiṁ parittaṁ attānaṁ na paññāpento na paññāpeti, etarahi vā so rūpiṁ parittaṁ attānaṁ na paññāpento na paññāpeti, tattha-bhāviṁ vā so rūpiṁ parittaṁ attānaṁ na paññāpento na paññāpeti, "Atathaṁ vā pana santaṁ tathattāya upakappessāmīti" iti vā pan' assa na hoti. Evaṁ santaṁ kho Ānanda rūpiṁ parittattānudiṭṭhi nānusetīti icc alaṁ vacanāya.

'Tatr' Ānanda yo so rūpiṁ anantaṁ attānaṁ na paññāpento na paññāpeti, etarahi vā so rūpiṁ anantaṁ attānaṁ na paññāpento na paññāpeti, tattha-bhāviṁ vā so rūpiṁ anantaṁ attānaṁ na paññāpento na paññāpeti, "Atathaṁ vā pana santaṁ tathattāya upakappessāmīti" iti vā pan' assa na hoti. Evaṁ santaṁ kho Ānanda rūpiṁ anantattānudiṭṭhi nānusetīti icc alaṁ vacanāya.

'Tatr' Ānanda yo so arūpiṁ anantaṁ attanaṁ na paññāpento na paññāpeti, etarahi vā so arūpiṁ parittaṁ attānaṁ na paññāpento na paññāpeti, tattha-bhāviṁ vā so arūpiṁ anantaṁ attānaṁ na paññāpento na paññāpeti, "Atathaṁ vā pana santaṁ tathattāya upakappessāmīti" iti vā pan' assa na hoti.

[page 066]

Evaṁ santaṁ kho Ānanda arūpiṁ anantattānudiṭṭhi nānusetīti icc alaṁ vacanāya.

'Ettāvatā kho Ānanda attānaṁ na paññāpento na paññāpeti.

27. 'Kittāvatā ca Ānanda attānaṁ samanupassamāno samanupassati? Vedanaṁ vā hi Ānanda attānaṁ samanupassamāno samanupassati. "Vedanā me attā" ti. "Na h' eva kho me vedanā attā, appaṭisaṁvedano me attā" ti, iti vā hi Ānanda attānaṁ samanupassamāno samanupassati. "Na h' eva kho me vedanā attā, no pi appaṭisaṁvedano me attā, attā me vediyati vedanā-dhammo hi me attā" ti iti vā hi Ānanda attānaṁ samanupassamāno samanupassati.

28. 'Tatr' Ānanda yo so evam āha "Vedanā me attā" ti, so evam assa vacanīyo "Tisso kho imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhā-m-asukhā vedanā.

Imāsaṁ tvaṁ tissannaṁ vedanānaṁ katamaṁ attano samanupassasīti?"

'Yasmiṁ Ānanda samaye sukhaṁ vedanaṁ vedeti, n' eva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti, na adukkha-m-asukhaṁ vedanaṁ vedeti, sukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti, n' eva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti, n' eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na adukkha-m-asukhaṁ vedanaṁ vedeti, dukkhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. Yasmiṁ Ānanda samaye adukkha-m-asukhaṁ vedanaṁ vedeti, n' eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na dukkhaṁ vedanaṁ vedeti, adukkha-m-asukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.

29. 'Sukhā pi kho Ānanda vedanā aniccā saṅkhatā {paṭiccasamuppannā} khāya-dhammā vaya-dhammā virāgadhammā nirodha-dhammā. Dukkhā pi kho Ānanda vedanā aniccā saṅkhatā {paṭiccasamuppannā} khayadhammā vaya-dhammā virāga-dhammā nirodha-dhammā.

[page 067]

Adukkha-m-asukhā pi kho Ānanda vedanā aniccā saṅkhatā {paṭiccasamupannā} khaya-dhammā vaya-dhammā virāga-dhammā nirodha-dhammā. Tassa sukhaṁ vedanaṁ vediyamānassa "Eso me attā" ti hoti, tassā yeva sukhāya vedanāya nirodhā "Vyāgā me attā" ti hoti.

Dukkhaṁ vedanaṁ vediyamānassa "Eso me attā ti" hoti, tassā yeva dukkhāya vedanāya nirodhā "Vyāgā me attā" ti hoti. Adukkha-m-asukhaṁ vedanaṁ vediyamānassa "Eso me attā" ti hoti, tassā yeva adukkha-masukhāya vedanāya nirodhā "Vyāgā me attā" ti hoti.

'Iti so diṭṭhe va dhamme aniccaṁ sukha-dukkhavokiṇṇaṁ uppāda-vaya-dhammaṁ attānaṁ samanupassamāno samanupassati yo so evam āha "Vedanā me attā" ti. Tasmāt ih' Ānanda etena p' etaṁ nakkhamati "Vedanā me attā" ti samanupassituṁ.

30. 'Tatr' Ānanda yo so evam āha "Na h' eva kho me vedanā attā, appaṭisaṁvedano me attā" ti, so evam assa vacanīyo "Yattha pan' āvuso sabbaso vedayitaṁ n' atthi, api nu kho tattha 'Asmīti' siyāti?"

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda etena p' etaṁ nakkhamati "Na h' eva kho me vedanā attā, appaṭisaṁvedano me attā" ti samanupassituṁ.

31. 'Tatr' Ānanda yo so evam āha "Na h' eva kho me vedanā attā, no pi appaṭisaṁvedano me attā, attā me vediyati, vedanā-dhammo hi me attā" ti, so evam assa vacanīyo "Vedanā va hi āvuso sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujjheyyuṁ, sabbaso vedanāya asati vedanā-nirodhā, api nu kho tattha 'Ayam aham asmīti' siyāti?"

'No h' etaṁ bhante.'

'Tasmāt ih' Ānanda etena p' etaṁ nakkhamati "Na h' eva kho me vedanā attā,

[page 068]

no pi appaṭisaṁvedano attā, attā me vediyati, vedanā-dhammo hi me attā" ti samanupassituṁ.

32. 'Yato kho Ānanda bhikkhu n' eva vedanaṁ attānaṁ samanupassati, no pi appaṭisaṁvedanaṁ attānaṁ samanupassati, no pi "Attā me vediyati, vedanā-dhammo hi me attā" ti samanupassati, so evaṁ asamanupassanto na kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattaṁ yeva parinibbāyati, "Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti" pajānāti. Evaṁ-vimutta-cittaṁ kho Ānanda bhikkhuṁ yo evaṁ vadeyya "Hoti Tathāgato param maraṇā" ti, iti 'ssa diṭṭhīti tad akallaṁ. "Na hoti Tathāgato param maraṇā ti iti 'ssa diṭṭhīti tad akallaṁ. "Hoti ca na ca hoti Tathāgato param maraṇā" ti, iti 'ssa diṭṭhīti tad akallaṁ. "N' eva hoti na na hoti Tathāgato param maraṇā" ti, iti 'ssa {diṭṭhīti} tad akalaṁ.

11 Taṁ kissa hetu? Yāvat' Ānanda adhivacanaṁ yāvatā adhivacana-patho,yāvatā nirutti yāvatā nirutti-patho, yāvatā paññatti yāvatā paññatti-patho, yāvatā paññā yāvatā paññāvacaraṁ, yāvatā vaṭṭaṁ yāvatā vaṭṭaṁ vaṭṭati, tad abhiññā vimutto bhikkhu, tad abhiññā vimutto bhikkhu na jānāti na passati iti 'ssa diṭṭhīti tad akallaṁ.

33. 'Satta kho imā Ānanda viññāṇaṭṭhitiyo, dve ca āyatanāni. Katamā satta? Sant' Ānanda sattā nānattakāyā nānatta-saññino,

[page 069]

seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.

'Sant' Ānanda sattā nānatta-kāyā ekatta-saññino, seyyathā pi devā Brahma-kāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti.

'Sant' Ānanda sattā ekatta-kāyā nānatta-saññino, seyyathā pi devā Ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.

'Sant' Ānanda sattā ekatta-kāyā nānatta-saññino, seyyathā pi devā Subhakiṇṇā. Ayaṁ catutthā viññāṇaṭṭhiti.

'Sant' Ānanda {sattā} sabbaso {rūpa-saññānaṁ} samatikkamā paṭigha-saññānaṁ atthagamā nānatta-saññānaṁ amanasikārā "Ananto ākāso" ti ākāsānañcāyatanūpagā.

Ayaṁ pañcamī viññāṇaṭṭhiti.

'Sant' Ānanda sattā sabbaso ākāsānañcāyatanaṁ samatikkamma "Anantaṁ viññāṇan" ti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhā viññāṇaṭṭhiti.

'Sant' Ānanda sattā sabbaso viññāṇañcāyatanaṁ samatikkhamma "N' atthi kiñcīti" ākiñcaññāyatanūpagā.

Ayaṁ sattamī viññāṇaṭṭhiti.

'Asaññasattāyatanaṁ {n'eva-saññā}-nāsaññāyatanam eva dutiyaṁ.

34. 'Tatr' Ānanda yāyaṁ paṭhamā viññāṇaṭṭhiti nānatta-kāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho Ānanda tañ ca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthagamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu kho tena tad abhinanditun ti?'

[page 070]

'No h' etaṁ bhante.' ... pe ...

'Tatr' Ānanda yāyaṁ sattamī viññāṇaṭṭhiti sabbaso viññāṇañcāyatanaṁ samatikkamma "N' atthi kiñcīti" ākiñcaññāyatanūpagā, yo nu kho Ānanda tañ ca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthagamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu kho tena tad abhinanditun ti?'

'No h' etaṁ bhante.'

'Tatr' Ānanda yam idaṁ asaññasattāyatanaṁ, yo nu kho Ānanda tañ ca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthagamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu kho tena tad abhinanditun ti?'

'No h' etaṁ bhante.'

'Tatr' Ānanda yam idaṁ {n'eva-saññā}-nāsaññāyatanaṁ, yo nu kho Ānanda tañ ca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthagamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu kho tena tad abhinanditun ti?'

'No h' etaṁ bhante.'

'Yato kho Ānanda bhikkhu imāsañ ca sattannaṁ viññāṇaṭṭhitīnaṁ imesañ ca dvinnaṁ āyatanānaṁ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccati Ānanda bhikkhu paññā-vimutto.

35. 'Aṭṭha kho ime Ānanda, vimokhā. Katame aṭṭha?

Rūpī rūpāni passati. Ayaṁ paṭhamo vimokho.

'Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati. Ayaṁ dutiyo vimokho.

[page 071]

'Subhan' t' eva adhimutto hoti. Ayaṁ tatiyo vimokho.

'Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthagamā nānatta-saññānaṁ amanasikārā "Ananto ākāso" ti ākāsānañcāyatanaṁ upasampajja viharati.

Ayaṁ catuttho vimokho.

'Sabbaso ākāsānañcāyatanaṁ samatikkamma "Anantaṁ viññāṇan" ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokho.

'Sabbaso viññāṇañcāyatanaṁ samatikkamma "N' atthi kiñcīti" ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokho.

'Sabbaso ākiñcaññāyatanaṁ samatikkamma {n'eva-saññā}nāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokho.

'Sabbaso {n'eva-saññā}-nāsaññāyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokho. Ime kho Ānanda aṭṭha vimokhā.

36. 'Yato kho Ānanda bhikkhu ime aṭṭha vimokhe anulomam pi samāpajjati, paṭilomam pi samāpajjati, anuloma-paṭilomam pi samāpajjati, yatth' icchakaṁ yad icchakaṁ yāvad icchakaṁ samāpajjati pi vuṭṭhāti pi, āsavānañ ca khayā anāsavaṁ cetovimuttiṁ paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, ayaṁ vuccati Ānanda bhikkhu ubhatobhāga-vimutto, imāya ca Ānanda ubhato-bhāga-vimuttiyā aññā ubhato-bhāga-vimutti uttaritarā vā paṇītatarā vā n' atthīti.'

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

MAHA-NIDĀNA-SUTTANTAṀ.

[page 072]

 


 

XV. Mahā-Parinibbāna Suttanta

1.1. Evam me sutaṁ.

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo hoti. So evam āha: 'Āhañhi' me Vajjī evaṁ-mahiddhike evaṁ-mahānubhāve, ucchejjāmi Vajjī vināsessāmi Vajjī anayavyasanaṁ āpādessāmi Vajjī ti.'

2. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraṁ brāhmaṇaṁ Magadha-mahāmattaṁ āmantesi:

'Ehi tvaṁ brāhmaṇa yena Bhagavā ten' upasaṅkama, upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādham appātaṅkaṁ {lahu-ṭṭhānaṁ} balaṁ phāsu-vihāraṁ puccha: "Rājā bhante Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ {lahu-ṭṭhānaṁ} balaṁ phāsu-vihāraṁ pucchatīti," evañ ca vadehi: "Rājā bhante Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo. So evam āha: 'Āhañhi 'me Vajjī evaṁ-mahiddhike evaṁ-mahānubhāve, ucchejjāmi Vajjī vināsessāmi Vajjī anayavyasanaṁ āpādessāmi Vajjī ti' ";

[page 073]

yathā ca te Bhagavā vyākaroti taṁ sādhukaṁ uggahetvā mamaṁ āroceyyāsi, na hi Tathāgatā vitathaṁ bhaṇantīti.

3. 'Evaṁ bho ti' kho Vassakāro brāhmaṇo Magadhamahāmatto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭissutvā, bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṁ yānaṁ abhirūhitvā, bhaddehi bhaddehi yānehi Rājagahamhā niyyāsi, yena Gijjhakūṭo pabbato tena pāyāsi, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.

Ekamantaṁ nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto Bhagavantaṁ etad avoca:

'Rājā bho Gotama Māgadho Ajātasattu Vedehi-putto bhoto Gotamassa pāde sirasā vandati, appābādham appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsu-vihāraṁ pucchati. Rājā bho Gotama Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo. So evam āha: "Āhañhi 'me Vajjī evaṁ-mahiddhike evaṁ-mahānubhāve, ucchejjāmi Vajjī vināsessāmi Vajjī anaya-vyasanaṁ āpādessāmi Vajjī ti."

4. Tena kho pana samayena āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ vījamāno. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:

'Kin ti te Ānanda sutaṁ, Vajjī {abhiṇhaṁ-} sannipātā sannipāta-bahulā ti?'

'Sutaṁ me taṁ bhante Vajjī {abhiṇhaṁ-} sannipātā sannipāta-bahulā ti.'

'Yāvakīvañ ca Ānanda Vajjī {abhiṇhaṁ-} sannipātā sannipāta-bahulā bhavissanti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihāni. Kin ti te Ānanda sutaṁ,

[page 074]

Vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā Vajjī-karaṇīyāni karontīti?'

'Sutaṁ me taṁ bhante Vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā Vajjī-karaṇīyāni karontīti.

'Yāvakīvañ ca Ānanda Vajjī samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā Vajji-karaṇīyāni karissanti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihāni. Kin ti te Ānanda sutaṁ Vajjī appaññattam na paññāpenti, paññattaṁ na samucchindanti, {yathā-}paññatte porāṇe Vajji-dhamme samādāya vattantīti?'

'Sutaṁ me taṁ bhante Vajjī appaññattaṁ na paññāpenti, paññattaṁ na samucchindanti, {yathā-}paññatte porāṇe Vajji-dhamme samādāya vattantīti.'

'Yāvakīvañ ca Ānanda Vajjī appaññattaṁ na paññāpessanti, paññattaṁ na samucchindissanti, {yathā-} paññatte porāṇe Vajji-dhamme samādāya vattissanti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihāni.

Kin ti te Ānanda sutaṁ Vajjī ye te Vajjīnaṁ Vajjimahallakā te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaṁ maññantīti?'

'Sutaṁ me taṁ bhante Vajjī ye te Vajjīnaṁ Vajjimahallakā te sakkaronti garukaronti mānenti pūjenti tesañ ca sotabbaṁ maññantīti.'

'Yāvakīvañ ca Ānanda Vajjī ye te Vajjīnaṁ Vajjīmahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaṁ maññissanti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihāni. Kin ti te Ānanda sutaṁ Vajjī yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsentīti?'

'Sutaṁ me taṁ bhante Vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentīti.'

'Yāvakīvañ ca Ānanda Vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsessanti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihāni. Kin ti te Ānanda sutaṁ Vajjī yāni tāni Vajjīnaṁ Vajji-cetiyāni abbhantarāni c' eva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti tesañ ca dinna-pubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentīti?'

[page 075]

'Sutaṁ me taṁ bhante Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni, abbhantarāni c' eva bāhirāni ca, tāni sakkaronti garukaronti mānenti pūjenti, tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpentīti.'

'Yāvakīvañ ca Ānanda Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni, abbhantarāni c' eva bāhirāni ca, tāni sakkarissanti garukarissanti mānessanti pūjessanti, tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpessanti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihāni. Kin ti te Ānanda sutaṁ Vajjīnaṁ arahantesu dhammikārakkhāvaraṇa-gutti susaṁvihitā, kin ti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ āgatā ca arahanto vijite phāsuṁ vihareyyun ti?'

'Sutaṁ me taṁ bhante Vajjīnaṁ arahantesu dhammikārakkhāvaraṇa-gutti susaṁvihitā, kin ti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ āgatā ca arahanto vijite phāsuṁ vihareyyun ti.'

'Yāvakīvañ ca Ānanda Vajjīnaṁ arahantesu dhammikārakkhāvaraṇa-gutti susaṁvihitā bhavissati, kin ti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ āgatā ca arahanto vijite phāsuṁ vihareyyun ti, vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā no parihānīti.'

5. Atha kho Bhagavā Vassakāraṁ brāhmaṇaṁ Magadha-mahāmattaṁ āmantesi:

'Ekam idāhaṁ brāhmaṇa samayaṁ Vesāliyaṁ viharāmi Sārandade cetiye, tatrāhaṁ Vajjīnaṁ ime satta aparihāniye dhamme desesiṁ, yāvakīvañ ca brāhmaṇa ime satta aparihāniyā dhammā Vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu Vajjī sandissanti, vuddhi yeva brāhmaṇa Vajjīnaṁ pāṭikaṅkhā no parihānīti.'

Evaṁ vutte Vassakāro Brāhmaṇo Magadha-mahāmatto Bhagavantaṁ etad avoca:

'Ekamekena pi bho Gotama aparihāniyena dhammena samannāgatānaṁ Vajjīnaṁ vuddhi yeva pāṭikaṅkhā no parihāni,

[page 076]

ko pana vādo sattahi aparihāniyehi dhammehi?

Akaraṇīyā va bho Gotama Vajjī raññā Māgadhena Ajātasattunā Vedehiputtena yadidaṁ yuddhassa aññatra upalāpanāya aññatra mithu-bhedā. Handa ca dāni mayaṁ bho Gotama gacchāma, bahukiccā mayaṁ bahukaraṇīyā ti.'

'Yassa dāni tvaṁ brāhmaṇa kālaṁ maññasīti.'

Atha kho Vassakāro brāhmaṇo Magadha-mahāmatto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi.

6. Atha kho Bhagavā acira-pakkante Vassakāre brāhmaṇe Magadha-mahāmatte āyasmantaṁ Ānandaṁ āmantesi: 'Gaccha tvaṁ Ānanda yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehīti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti te sabbe upaṭṭhāna-sālāyaṁ sannipātetvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi, ekamantaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etad avoca: 'Sannipatito bhante bhikkhu-saṅgho, yassa dāni bhante Bhagavā kālaṁ maññasīti.'

Atha kho Bhagavā uṭṭhāy' āsanā yena upaṭṭhāna-sālā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā bhikkhū āmantesi:

3 'Satta vo bhikkhave aparihāniye dhamme desessāmi, taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmīti.'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

'Yāvakīvañ ca bhikkhave bhikkhū {abhiṇhaṁ-} sannipātā sannipāta-bahulā bhavissanti, vuddhi yeva bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā saṅgha-karaṇīyāni karissanti,

[page 077]

vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū appaññattaṁ na paññāpessanti, paññattaṁ na samucchindissanti, yathāpaññattesu sikkhā-padesu samādāya vattissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū ye te bhikkhū therā {rattaññū} cira-pabbajitā saṅgha-pitaro saṅgha-{pariṇāyakā} te sakkarissanti garukarissanti mānessanti pūjessanti tesañ ca sotabbaṁ maññissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṁ gacchanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū āraññakesu senāsanesu sāpekhā bhavissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū paccattaṁ yeva satiṁ upaṭṭhāpessanti, kin ti anāgatā ca pesalā sabrahmacārī āgaccheyyuṁ āgatā ca pesalā sabrahmacārī phāsuṁ vihareyyun ti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

7. 'Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasi-karotha, bhāsissāmīti.'

'Evaṁ bhante' {ti} kho te bhikkhu Bhagavato paccassosuṁ, Bhagavā etad avoca:

10 'Yāvakīvañ ca bhikkhave bhikkhū na kammārāmā bhavissanti na kamma-ratā na kammārāmataṁ anuyuttā,

[page 078]

vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū na bhassārāmā bhavissanti na bhassa-ratā na bhassārāmataṁ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū na niddārāmā bhavissanti na niddā-ratā na niddārāmataṁ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhu na saṅgaṇikārāmā bhavissanti na saṅgaṇikā-ratā na saṅgaṇikārāmataṁ anuyuttā, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṁ icchānaṁ vasaṁ gatā, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū na pāpa-mittā bhavissanti na pāpa-sahāyā na pāpa-sampavaṅkā, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū na oramattakena visesādhigamena antarā vosānaṁ āpajjissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakivañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

8. 'Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti.'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ, Bhagavā etad avoca:

2 'Yāvakīvañ ca bhikkhave bhikkhū saddhā bhavissanti, hirimanā bhavissanti, ottāpī bhavissanti, bahussutā bhavissanti,

[page 079]

āraddha-viriyā bhavissanti, upaṭṭhita-satī bhavissanti, paññāvanto bhavissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

9 'Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṁ suṇātha, {sādhukaṁ} manasikarotha, bhāsissāmīti.'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ, Bhagavā etad avoca:

3 'Yāvakīvañ ca bhikkhave bhikkhū sati-sambojjhaṅgaṁ bhāvessanti, dhammavicaya-sambojjhaṅgaṁ bhāvessanti, viriya-sambojjhaṅgaṁ bhāvessanti, pīti-sambojjhaṅgaṁ bhāvessanti, passaddhi-sambojjhaṅgaṁ bhāvessanti, samādhi-sambojjhaṅgaṁ bhāvessanti, upekhā-sambojjhaṅgaṁ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

10. 'Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi, taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti.'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ, Bhagavā etad avoca:

6 'Yāvakīvañ ca bhikkhave bhikkhū anicca-saññaṁ bhāvessanti, anatta-saññaṁ bhāvessanti, asubha-saññaṁ bhāvessanti, ādīnava-saññaṁ bhāvessanti, pahāna-saññaṁ bhāvessanti, virāga-saññaṁ bhāvessanti, nirodha-saññaṁ bhāvessanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

[page 080]

Yāvakīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

11. 'Cha bhikkhave aparihāniye dhamme desessāmi, taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti,'

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ, Bhagavā etad avoca:

'Yāvakīvañ ca bhikkhave bhikkhū mettaṁ kāyakammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvī c' eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū mettaṁ vacī-kammaṁ paccupaṭṭhāpessanti sabrahmacārīsu ... pe ... mettaṁ mano-kammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvī c' eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi tathārūpehi lābhehi appaṭivibhatta-bhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇa-bhogī, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhi-saṁvattanikāni tathārūpesu sīlesu sīla-sāmañña-gatā viharissanti sabrahmacārīhi āvī c' eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

'Yāvakīvañ ca bhikkhave bhikkhū yā 'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhi-sāmañña-gatā viharissanti sabrahmacārīhi āvī c' eva raho ca, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.

[page 081]

'Yāvakīvañ ca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihānīti.'

12. Tatra sudaṁ Bhagavā Rājagahe viharanto Gijjhakūṭe pabbate etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati, seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

13. Atha kho Bhagavā Rājagahe yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Ambalaṭṭhikā ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Ambalaṭṭhikā tad avasari.

14. Tatra sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharati Rājāgārake. Tatra pi sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharanto Rājāgārake etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā, sīla-paribhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

15. Atha kho Bhagavā Ambalaṭṭhikāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Nāḷandā ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Nāḷandā tad avasari. Tatra sudaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane.

16. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

[page 082]

Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca:

'Evaṁ-pasanno ahaṁ bhante Bhagavati na cāhu na ca bhavissati na c' etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṁ sambodhiyan' ti.

'Uḷārā kho te ayaṁ Sāriputta āsabhī vācā bhāsitā, ekaṁso gahito sīha-nādo nadito: "Evaṁ-pasanno ahaṁ bhante Bhagavati na cāhu na ca bhavissati na c' etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṁ sambodhiyan" ti. Kin nu Sāriputta ye te ahesuṁ atītam addhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā Evaṁ-sīlā te Bhagavanto ahesuṁ iti pi, evaṁdhammā evaṁ-paññā evaṁ-vihārī evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti?"'

'No h' etaṁ bhante.'

Kiṁ pana Sāriputta ye te bhavissanti anāgatam addhānaṁ arahanto sammā-sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā "Evaṁ-sīlā te Bhagavanto bhavissanti iti pi, evaṁ-dhammā evaṁ-paññā evaṁ-vihārī evaṁ-vimuttā te Bhagavanto bhavissanti iti pīti?"'

'No h' etaṁ bhante.'

'Kiṁ pana Sāriputta ahaṁ te etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito "Evaṁ-sīlo Bhagavā iti pi, evaṁ-dhammo evaṁ-pañño evaṁ-vihārī evaṁvimutto Bhagavā iti pīti?"'

'No h' etaṁ bhante.'

'Etth' eva hi te Sāriputta atītānāgata-paccuppannesu arahantesu sammā-sambuddhesu ceto-pariya-ñāṇaṁ n' atthi. Atha kiñ carahi te ayaṁ Sāriputta uḷārā āsabhī vācā bhāsitā ekaṁso gahito sīha-nādo nadito,

[page 083]

"Evaṁ-pasanno ahaṁ bhante Bhagavati na cāhu na ca bhavissati na c' etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṁ sambodhiyan" ti?'

17. 'Na kho me bhante atītānāgata-paccuppannesu arahantesu sammā-sambuddhesu ceto-pariya-ñāṇaṁ atthi.

Api ca dhammanvayo vidito. Seyyathā pi bhante rañño paccantimaṁ nagaraṁ daḷhuddāpaṁ {daḷha}-pākāratoraṇaṁ eka-dvāraṁ, tatr' assa dovāriko paṇḍito viyatto medhāvī aññātānaṁ nivāretā ñātānaṁ pavesetā. So tassa nagarassa samantā anupariyāya pathaṁ anukkamamāno na passeyya pākāra-sandhiṁ vā pākāra-vivaraṁ vā antamaso biḷāra-nissakkana-mattam pi. Tassa evam assa, ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te iminā va dvārena pavisanti vā nikkhamanti vā ti. Evam eva kho me bhante dhammanvayo vidito. Ye te bhante ahesuṁ atītam addhānaṁ arahanto sammā-sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu supatiṭṭhita-cittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammā-sambodhiṁ abhisambujjhiṁsu. Ye pi te bhante bhavissanti anāgataṁ addhānaṁ arahanto sammā-sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu supatiṭṭhita-cittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti. Bhagavā pi bhante etarahi arahaṁ sammā-sambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu supatiṭṭhita-citto satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammā-sambodhiṁ abhisambuddho' ti.

18. Tatra pi sudaṁ Bhagavā Nāḷandāyaṁ viharanto Pāvārikambavane etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti:

[page 084]

Iti sīlaṁ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

19. Atha kho Bhagavā Nāḷandāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Pāṭaligāmo ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Pāṭaligāmo tad avasari.

20. Assosuṁ kho {Pāṭaligāmiyā} upāsakā 'Bhagavā kira Pāṭaligāmaṁ anuppatto' ti. Atha kho Pāṭaligāmiyā upāsakā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinnā kho Pāṭaligāmiyā upāsakā Bhagavantaṁ etad avocuṁ: 'Adhivāsetu no bhante Bhagavā āvasathāgāran' ti. Adhivāsesi Bhagavā tuṇhī-bhāvena.

21. Atha kho Pāṭaligāmiyā upāsakā Bhagavato adhivāsanaṁ viditvā, uṭṭhāy' āsanā, Bhagavantaṁ abhivādetvā, {padakkhiṇaṁ} katvā, yena āvasathāgāraṁ ten' upasaṅkamiṁsu, upasaṅkamitvā sabba-santhariṁ āvasathāgāraṁ santharitvā āsanāni paññāpetvā udaka-maṇiṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantam aṭṭhaṁsu. Ekamantaṁ ṭhitā kho Pāṭaligāmiyā upāsakā Bhagavantaṁ etad avocuṁ:

'Sabba-santhariṁ santhataṁ bhante āvasathāgāraṁ, āsanāni paññattāni, udaka-maṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaṁ maññatīti.'

[page 085]

22. Atha kho Bhagavā nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena āvasathāgāraṁ ten' upasaṅkami, upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Bhikkhu-saṅgho pi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantaṁ yeva purakkhatvā. Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchābhimukhā nisīdiṁsu Bhagavantaṁ yeva purakkhatvā.

23. Atha kho Bhagavā Pāṭaligāmiye upāsake āmantesi: 'Pañc' ime gahapatayo ādīnavā dussīlassa sīla-vipattiyā.

Katame pañca?

'Idha gahapatayo dussīlo sīla-vipanno pamādādhikaraṇaṁ mahatiṁ bhoga-jāniṁ nigacchati. Ayaṁ paṭhamo ādīnavo dussīlassa sīla-vipattiyā.

'Puna ca paraṁ gahapatayo dussīlassa sīla-vipannassa pāpako kitti-saddo abbhuggacchati. Ayaṁ dutiyo ādīnavo dussīlassa sīla-vipattiyā.

'Puna ca paraṁ gahapatayo dussīlo sīla-vipanno yaṁ yad eva parisaṁ upasaṅkamati, yadi khattiya-parisaṁ yadi brāhmaṇa-parisaṁ yadi gahapati-parisaṁ yadi samaṇa-{parisaṁ}, avisārado upasaṅkamati maṅku-bhūto.

Ayaṁ tatiyo ādīnavo dussīlassa sīla-vipattiyā.

'Puna ca paraṁ gahapatayo dussīlo sīla-vipanno sammūḷho kālaṁ karoti. Ayaṁ catuttho ādīnavo dussīlassa sūla-vipattiyā.

'Puna ca paraṁ gahapatayo dussīlo sīla-vipanno kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho gahapatayo pañca ādīnavā dussīlassa sīla-vipattiyā.

[page 086]

24. 'Pañc' ime gahapatayo ānisaṁsā sīlavato sīlasampadāya. Katame pañca?

'Idha gahapatayo sīlavā sīla-sampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati.

Ayaṁ paṭhamo ānisaṁso sīlavato sīla-sampadāya.

'Puna ca paraṁ gahapatayo sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati. Ayaṁ {dutiyo} ānisaṁso sīlavato sīla-sampadāya.

'Puna ca paraṁ gahapatayo sīlavā sīla-sampanno yaṁ yad eva parisaṁ upasaṅkamati, yadi khattiya-parisaṁ yadi brāhmaṇa-parisaṁ yadi gahapati-parisaṁ yadi samaṇa-parisaṁ, visārado upasaṅkamati amaṅku-bhūto.

Ayaṁ tatiyo ānisaṁso sīlavato sīla-sampadāya.

'Puna ca paraṁ gahapatayo sīlavā sīla-sampanno asammūḷho kālaṁ karoti. Ayaṁ catuttho ānisaṁso sīlavato sīla-sampadāya.

'Puna ca paraṁ gahapatayo sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Ayaṁ pañcamo ānisaṁso sīlavato sīla-sampadāya. Ime kho gahapatayo pañca ānisaṁsā sīlavato sīlasampadāyāti.'

Atha kho Bhagavā Pāṭaligāmiye upāsake bahud eva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi, 'Abhikkantā kho gahapatayo ratti, yassa dāni kālaṁ maññathāti.' 'Evam bhante' ti kho Pāṭaligāmiyā upāsakā Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho Bhagavā acirapakkantesu Pāṭaligāmiyesu upāsakesu suññāgāraṁ pāvisi.

26. Tena kho pana samayena Sunīdha-Vassakārā Magadha-mahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassass' eva Pāṭaligāme vatthūni parigaṇhanti.

[page 087]

Yasmiṁ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṁ tattha raññaṁ rāja-mahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṁ tattha raññaṁ rāja-mahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṁ tattha raññaṁ rāja-mahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.

27. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena tā devatāyo sahassass' eva Pāṭaligāme vatthūni parigaṇhantiyo. Atha kho Bhagavā rattiyā {paccūsa-}samayaṁ paccuṭṭhāya āyasmantaṁ Ānandaṁ āmantesi:

'Ko nu kho Ānanda Pāṭaligāme nagaraṁ māpetīti?'

'Sunīdha-Vassakārā bhante Magadha-mahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāyāti.'

28. 'Seyyathā pi Ānanda devehi Tāvatiṁsehi saddhiṁ mantetvā, evam eva kho Ānanda Sunīdha-Vassakārā Magadha-mahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya. Idhāhaṁ Ānanda addasaṁ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo sahassass' eva Pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṁ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṁ tattha raññaṁ rāja-mahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṁ tattha raññaṁ rāja-mahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.

Yāvatā Ānanda ariyaṁ āyatanaṁ yāvatā vaṇippatho idaṁ agga-nagaraṁ bhavissati Pāṭaliputtaṁ puṭa-bhedanaṁ.

[page 088]

Pāṭaliputtassa kho Ānanda tayo antarāyā bhavissanti, aggito vā udakato vā mithubhedā vā' ti.

29. Atha kho Sunīdha-Vassakārā Magadha-mahāmattā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho Sunīdha-Vassakārā Magadha-mahāmattā Bhagavantaṁ etad avocuṁ: 'Adhivāsetu no bhavaṁ Gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhu-saṅghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena.

30. Atha kho Sunīdha-Vassakārā Magadha-mahāmattā Bhagavato adhivāsanaṁ viditvā yena sako āvasatho ten' upasaṅkamiṁsu, upasaṅkamitvā sake āvasathe paṇītaṁ khādaniyaṁ bhojaniyaṁ {paṭiyādāpetvā} Bhagavato kālaṁ ārocāpesuṁ 'Kālo bho Gotama niṭṭhitaṁ bhattan ti.'

27. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya saddhiṁ bhikkhu-saṅghena yena Sunīdha-Vassakārānaṁ Magadha-mahāmattānaṁ āvasatho ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Sunīdha-Vassakārā Magadha-mahāmattā Buddha-pamukhaṁ bhikkhu-saṅghaṁ paṇītena khādaniyena bhojaniyena sahatthā santappesuṁ sampavāresuṁ. Atha kho Sunīdha-Vassakārā Magadhamahāmattā Bhagavantaṁ bhuttāviṁ oṇīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu.

31. Ekamantaṁ nisinne kho Sunīdha-Vassakāre Magadha-mahāmatte Bhagavā imāhi gāthāhi anumodi:

Yasmiṁ padese kappeti vāsaṁ paṇḍita-jātiko
Sīlavant' ettha bhojetvā saññate brahmacārayo,

Yā tattha devatā assu tāsaṁ dakkhiṇam ādise,
Tā pūjitā pūjayanti mānitā mānayanti naṁ.

[page 089]

Tato naṁ anukampanti mātā puttaṁ va orasaṁ
Devatānukampito poso sadā bhadrāni passatīti.'|| ||

Atha kho Bhagavā Sunīdha-Vassakāre Magadha-mahāmatte imāhi gāthāhi anumoditvā uṭṭhāy' āsanā pakkāmi.

32. Tena kho pana samayena Sunīdha-Vassakārā Magadha-mahāmattā Bhagavantaṁ piṭṭhito piṭṭhito anubaddhā honti, 'Yen' ajja samaṇo Gotamo dvārena nikkhamissati taṁ Gotama-dvāraṁ nāma bhavissati, yena titthena Gaṅgaṁ nadiṁ tarissati taṁ Gotamatitthaṁ bhavissatīti.' Atha kho Bhagavā yena dvārena nikkhami taṁ Gotama-dvāraṁ nāma ahosi.

33. Atha kho Bhagavā yena Gaṅgā nadī ten' {upasaṅkami}. Tena kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. App ekacce manussā nāvaṁ pariyesanti app ekacce uḷumpaṁ pariyesanti app ekacce kullaṁ bandhanti aparāparaṁ gantu-kāmā. Atha kho Bhagavā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evam evaṁ Gaṅgāya nadiyā orima-tīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ {bhikkhu-saṅghena}.

34. Addasā kho Bhagavā te manusse app ekacce nāvaṁ pariyesante app ekacce uḷumpaṁ pariyesante app ekacce kullaṁ bandhante aparāparaṁ gantu-kāme. Atha kho Bhagavā etam atthaṁ viditvā, tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: 'Ye taranti aṇṇavaṁ saraṁ setuṁ katvāna visajja pallalāni, Kullaṁ hi jano pabandhati, tiṇṇā medhāvino janā' ti.

PAṬHAMAKA-BHĀṆAVĀRAṀ.

[page 090]

2.1. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Koṭigāmo ten' upasaṅkamissāmāti.' 'Evaṁ bhante ti' kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Koṭigāmo tad avasari. Tatra sudaṁ Bhagavā {Koṭigāme} viharati.

2. Tatra kho Bhagavā bhikkhū āmantesi:

'Catunnaṁ bhikkhave ariya-saccānaṁ ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca. Katamesaṁ catunnaṁ? Dukkhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca.

'Dukkha-samudayassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca.

'Dukkha-nirodhassa bhikkhave ariya-saccassa ... pe ... Dukkha-nirodha-gāminiyā paṭipadāya bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca. Tayidaṁ bhikkhave dukkhaṁ ariya-saccaṁ anubuddhaṁ paṭividdhaṁ, dukkha-samudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkha-nirodhaṁ ariya-saccaṁ anubuddhaṁ paṭividdhaṁ, dukkha-nirodhagāminī paṭipadā ariya-saccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhava-taṇhā, khīṇā bhava-netti, n' atthi dāni punabbhavo' ti.

3. {Idam avoca} Bhagavā, idaṁ vatvā Sugato athāparaṁ etad avoca Satthā: 'Catunnaṁ ariya-saccānaṁ yathābhūtaṁ adassanā Saṁsitaṁ dīgham addhānaṁ tāsu tās' eva jātisu.

[page 091]

Tāni etāni diṭṭhāni bhava-netti samūhatā Ucchinnaṁ mūlaṁ dukkhassa n' atthi dāni punabbhavo' ti.

4. Tatra pi sudaṁ Bhagavā Koṭigāme viharanto etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā, sīla-paribhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

5. Atha kho Bhagavā Koṭigāme yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:

'Āyām' Ānanda yena Nādikā ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Nādikā tad avasari. Tatra sudaṁ Bhagavā Nādike viharati Giñjakāvasathe.

6. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Sāḷho nāma bhante bhikkhu Nādike kālakato, tassa kā gati ko abhisamparāyo? Nandā nāma bhante bhikkhunī Nādike kālakatā, tassā kā gati ko abhisamparāyo?

[page 092]

Sudatto nāma bhante upāsako Nādike kālakato, tassa kā gati ko abhisamparāyo? Sujātā nāma bhante upāsikā Nādike kālakatā, tassā kā gati ko abhisamparāyo? Kakudho nāma bhante upāsako Nādike kālakato, tassa kā gati ko abhisamparāyo? {Kāliṅgo} nāma bhante upāsako ... pe ... Nikaṭo nāma bhante upāsako ... Kaṭissabho nāma bhante upāsako ... Tuṭṭho nāma bhante upāsako ... Santuṭṭho nāma bhante upāsako

. . . Bhaddo nāma bhante upāsako ... Subhaddo nāma bhante upāsako Nādike kālakato, tassa kā gati ko abhisamparāyo' ti?

7. 'Sāḷho Ānanda bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe 'va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Nandā Ānanda bhikkhunī pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tattha-parinibbāyinī anāvattidhammā tasmā lokā. Sudatto {Ānanda} upāsako tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmī sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissati. Sujātā Ānanda upāsikā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipāta-dhannā niyatā sambodhi-parāyanā. Kakudho Ānanda upāsako pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā.

Kāliṅgo Ānanda upāsako ... pe ... Nikaṭo Ānanda upāsako ... Kaṭissabho Ānanda upāsako ... Tuṭṭho Ānanda upāsako ... Santuṭṭho Ānanda upāsako ... Bhaddo Ānanda upāsako ... Subhaddo Ānanda upāsako pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tattha-parinibbāyī anāvatti-dhammo tasmā lokā.

[page 093]

Paro-paññāsa Ānanda Nādike upāsakā kālakatā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tattha-parinibbāyino anāvatti-dhammā tasmā lokā. Sādhikā navuti Ānanda Nādike upāsakā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmino sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti. Sātirekāni Ānanda pañcasatāni Nādike upāsakā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipātā-dhammā niyatā sambodhiparāyanā.

8. 'Anacchariyaṁ kho pan' etaṁ Ānanda yaṁ manussabhūto kālaṁ kareyya, tasmiṁ tasmiṁ ce kālakate Tathāgatam upasaṅkamitvā etam atthaṁ pucchissatha, vihesā v' esā Ānanda Tathāgatassa. Tasmāt ih' Ānanda Dhammādāsaṁ nāma dhamma-pariyāyaṁ desessāmi yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṁ vyākareyya: "Khīṇa-nirayo 'mhi khīṇatiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggativinipāto, sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti.

9. 'Katamo ca so Ānando Dhammādāso dhammapariyāyo yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṁ vyākareyya "Khīṇa-mirayo 'mhi khīṇatiracchāna-yoniyo khīṇa-petti-visayo khīṇāpāya-duggativinipāto, sotāpanno 'ham asmi avinipāta-dhammo niyato sambodhi-parāyano" ti? Idh' Ānanda ariya-sāvako Buddhe aveccappasādena samannāgato hoti: "Iti pi so Bhagavā arahaṁ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṁ Buddho Bhagavā" ti. Dhamme aveccappasādena samannāgato hoti: "Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṁ veditabbo viññūhīti." Saṅghe aveccappasādena samannāgato hoti: "Supaṭipanno Bhagavato sāvakasaṅgho, uju-paṭipanno Bhagavato sāvaka-saṅgho, ñāyapaṭipanno Bhagavato sāvaka-saṅgho,

[page 094]

{sāmīci}-paṭipanno Bhagavato sāvaka-saṅgho, yadidaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā, esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ {puñña-kkhettaṁ} lokassāti." Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi-saṁvattanikehi.

'Ayaṁ kho so Ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkhamāno attanā va attānaṁ vyākareyya "Khīṇa-nirayo 'mhi, khīṇa-tiracchānayoniyo, khīṇa-petti-visayo, khīṇāpāya-duggati-vinipāto, sotāpanno 'haṁ asmi avinipāta-dhammo niyato sambodhiparāyano"' ti.

10. Tatra sudaṁ Bhagavā Nādike viharanto Giñjakāvasathe etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā ... pe ... seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

11. Atha kho Bhagavā Nādike yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Vesāli ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Vesāli tad avasari. Tatra sudaṁ Bhagavā Vesāliyaṁ viharati Ambapāli-vane.

12. Tatra kho Bhagavā bhikkhū āmantesi:

'Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī.

'Kathañ ca bhikkhave bhikkhu sato hoti? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ vedanāsu

[page 095]

... pe ... citte ... pe ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, evaṁ kho bhikkhave bhikkhu sato hoti.

13. 'Kathañ ca bhikkhave bhikkhu sampajāno hoti?

Idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajāna-kārī hoti, sammiñjite pasārite sampajāna-kārī hoti, saṅghāṭi-patta-cīvaradhāraṇe sampajāna-kārī hoti, asite pīte khāyite sāyite sampajāna-kārī hoti, uccāra-passāva-kamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajāna-kārī hoti. Evaṁ kho bhikkhave bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī' ti.

14. Assosi kho Ambapālī gaṇikā 'Bhagavā kira Vesāliyaṁ anuppatto Vesāliyaṁ viharati mayhaṁ {ambavane}' ti. Atha kho Ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā, bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyāsi, yena sako ārāmo tena pāyāsi.

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā va yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Ambapāliṁ gaṇikaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.

Atha kho {Ambabāli}-gaṇikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā Bhagavantaṁ etad avoca:

'Adhivāsetu me bhante Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenāti.'

Adhivāsesi Bhagavā tuṇhī-bhāvena. Atha kho Amba{pāligaṇikā} Bhagavato adhivāsanaṁ viditvā {uṭṭhāy'} āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

15. Assosuṁ kho Vesālikā Licchavī 'Bhagavā kira Vesāliṁ anuppatto Vesāliyaṁ viharati Ambapāli-vane' ti.

[page 096]

Atha kho te Licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyiṁsu. Tatr' ekacce Licchavī nīlā honti nīla-vaṇṇā nīla-vatthā nīlālaṅkārā, ekacce Licchavī pītā honti pīta-vaṇṇā pīta-vatthā pītālaṅkārā, ekacce Licchavī lohitakā honti lohita-vaṇṇā lohita-vatthā lohitālaṅkārā, ekacce Licchavī odātā honti odāta-vaṇṇā odātavatthā odātālaṅkārā.

16. Atha kho {Ambapāli}gaṇikā daharānaṁ daharānaṁ Licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesi. Atha kho Licchavī Ambapāliṁ gaṇikaṁ etad avocuṁ:

'Kiñ je Ambapāli daharānaṁ daharānaṁ Licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesīti?'

'Tathā hi pana me ayyaputtā Bhagavā nimantito svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenāti.'

'Dehi je Ambapāli etaṁ bhattaṁ sata-sahassenāti.'

'Sace pi me ayyaputta Vesāliṁ sāhāraṁ dassatha evaṁmahantaṁ bhattaṁ na dassāmīti.'

Atha kho te Licchavī aṅgulī poṭhesuṁ, 'Jit' amhā vata bho ambakāya, vañcit' amhā vata bho ambakāyāti.'

Atha kho te Licchavī yena Ambapāli-vanaṁ tena pāyiṁsu.

17. Addasā kho Bhagavā te Licchavī dūrato va āgacchante, disvā bhikkhū āmantesi:

'Yesaṁ bhikkhave bhikkhūnaṁ devā Tāvatiṁsā adiṭṭhā, oloketha bhikkhave Licchavi-parisaṁ, avaloketha bhikkhave Licchavi-parisaṁ,

[page 097]

upasaṁharatha bhikkhave Licchavi-parisaṁ Tāvatiṁsa-parisan' ti.

18. Atha kho te Licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā, pattikā va yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te Licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.

Atha kho te Licchavī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā Bhagavantaṁ etad avocuṁ:

'Adhivāsetu no bhante Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenāti.'

1 'Adhivutthaṁ kho me Licchavī svātanāya Ambapāligaṇikāya bhattan' ti.

Atha kho te Licchavī aṅgulī poṭhesuṁ: 'Jit' amhā vata bho ambakāya, vañcit' amhā vata bho ambakāyāti.'

Atha kho te Licchavī Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

19. Atha kho {Ambapāli}gaṇikā tassā rattiyā accayena sake ārāme {paṇītaṁ} khādaniyaṁ bhojaniyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi: 'Kālo bhante niṭṭhitaṁ bhattan' ti. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-{cīvaraṁ} ādāya saddhiṁ bhikkhu-saṅghena yena Ambapāli-gaṇikāya parivesanā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho {Ambapāli} gaṇikā Buddha-pamukhaṁ bhikkhu-saṅghaṁ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.

Atha kho {Ambapāli}gaṇikā Bhagavantaṁ bhuttāviṁ oṇīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

[page 098]

Ekamantaṁ nisinnā kho Ambapāligaṇikā Bhagavantaṁ etad avoca:

'Imāhaṁ bhante ārāmaṁ Buddha-pamukhassa bhikkhu-saṅghassa dammīti.'

Paṭiggahesi Bhagavā ārāmaṁ. Atha kho Bhagavā Ambapāli-gaṇikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāy' āsanā pakkāmi.

20. Tatra pi sudaṁ Bhagavā Vesāliyaṁ viharanto Ambapāli-vane etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

21. Atha kho Bhagavā Ambapāli-vane yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:

'Āyām' Ānanda yena Beluva-gāmako ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Beluva-gāmako tad avasari. Tatra sudaṁ Bhagavā Beluva-gāmake viharati.

22. Tatra kho Bhagavā bhikkhū āmantesi:

'Etha tumhe bhikkhave, samantā Vesāliṁ yathāmittaṁ yathā-sandiṭṭhaṁ yathā-sambhattaṁ vassaṁ upetha, ahaṁ pana idh' eva Beluva-gāmake vassaṁ upagacchāmīti.'

'Evaṁ bhante' ti kho te bhikkhū {Bhagavato} paṭissutvā samantā Vesāliṁ yathā-mittaṁ yathā-sandiṭṭhaṁ yathāsambhattaṁ vassaṁ

[page 099]

{upagañchuṁ,} Bhagavā pana tatth' eva Beluva-gāmake vassaṁ upagañchi.

23. Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṁ Bhagavā sato sampajāno adhivāseti avihaññamāno.

Atha kho Bhagavato etad ahosi: 'Na kho me taṁ {paṭirūpaṁ} yo 'haṁ anāmantetvā upaṭṭhāke anapaloketvā bhikkhu-saṅghaṁ parinibbāyeyyaṁ. Yan {nūnāhaṁ} imaṁ ābādhaṁ viriyena paṭippaṇāmetvā jīvita-saṅkhāraṁ adhiṭṭhāya vihareyyan' ti.

Atha kho Bhagavā taṁ ābādhaṁ viriyena paṭippaṇāmetvā jīvita-saṅkhāraṁ adhiṭṭhāya vihāsi. Atha kho Bhagavato so ābādho paṭippassambhi.

24. Atha kho Bhagavā gilānā vuṭṭhito acira-vuṭṭhito gelaññā vihārā nikkhamma vihāra-pacchāyāyaṁ paññatte āsane nisīdi. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Diṭṭhā me bhante Bhagavato phāsu, diṭṭhaṁ me bhante Bhagavato khamanīyaṁ. Api hi me bhante madhuraka-jāto viya kāyo, disā pi me na pakkhāyanti, dhammā pi maṁ na paṭibhanti Bhagavato gelaññena, api ca me bhante ahosi kācid eva assāsamattā, "na tāva Bhagavā parinibbāyissati na yāva Bhagavā bhikkhusaṅghaṁ ārabbha kiñcid eva udāharatīti."'

[page 100]

25. 'Kim pan' Ānanda bhikkhu-saṅgho mayi paccāsiṁsati? Desito Ānanda mayā dhammo anantaraṁ abāhiram karitvā, na tatth' Ānanda Tathāgatassa dhammesu ācariya-muṭṭhi. Yassa nūna Ānanda evam assa "Ahaṁ bhikkhu-saṅghaṁ pariharissāmīti" vā "Mam' uddesiko bhikkhu-saṅgho" ti vā, so nūna Ānanda bhikkhu-saṅghaṁ ārabbha kiñcid eva udāhareyya.

Tathāgatassa kho Ānanda na evaṁ hoti "Ahaṁ bhikkhusaṅghaṁ pariharissāmīti" vā "Mam' uddesiko bhikkhusaṅgho" ti vā. Kiṁ Ānanda Tathāgato bhikkhusaṅghaṁ ārabbha kiñcid eva udāharissati? Ahaṁ kho pan' Ānanda etarahi jiṇṇo vuddho mahallako addha-gato vayo anuppatto, asītiko me vayo vattati. Seyyathā pi Ānanda jara-sakaṭaṁ vegha-missakena yāpeti, evam eva kho Ānanda vegha-missakena maññe Tathāgatassa kāyo yāpeti. Yasmiṁ Ānanda samaye Tathāgato sabbanimittānaṁ {amanasikārā} ekaccānaṁ vedanānaṁ nirodhā animittaṁ ceto-samādhiṁ upasampajja viharati, phāsukato Ānanda tasmiṁ samaye Tathāgatassa kāyo hoti.

26. 'Tasmāt ih' Ānanda atta-dīpā viharatha atta-saraṇā anañña-saraṇā, dhamma-dīpā dhamma-saraṇā anaññasaraṇā. Kathañ c' Ānanda bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo?

'Idh' Ānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ, vedanāsu ... pe ... citte ... pe ..., dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ, evaṁ kho Ānanda bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhammadīpo dhamma-saraṇo anañña-saraṇo.

[page 101]

'Ye hi keci Ānanda etarahi vā mamaṁ vā accayena atta-dīpā viharissanti atta-saraṇā anañña-saraṇā, dhammadīpā dhamma-saraṇā anañña-saraṇā, tamatagge me te Ānanda bhikkhū bhavissanti ye keci sikkhā-kāmā' ti.

Dutiyaka-Bhāṇavāraṁ niṭṭhitaṁ.

[page 102]

3.1. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliṁ piṇḍāya pāvisi, Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ {piṇḍapāta}-paṭikkanto āyasmantaṁ Ānandaṁ āmantesi:

'Gaṇhāhi Ānanda nisīdanaṁ. Yena Cāpālaṁ cetiyaṁ ten' upasaṅkamissāmi divā-vihārāyāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.

2. Atha kho Bhagavā yena Cāpālaṁ cetiyaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Āyasmā pi kho Ānando Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:

'Ramaṇīyā Ānanda Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambakaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ.

[page 103]

3. 'Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so {ākaṅkhamāno} kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.

4. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Bhagavantaṁ yāci: 'Tiṭṭhatu bhante Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti, yathā taṁ Mārena pariyuṭṭhita-citto.

5. Dutiyam pi kho Bhagavā ... pe ... Tatiyam pi kho Bhagavā āyasmantam Ānandaṁ āmantesi:

'Ramaṇīyā Ānanda Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambakaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ.

'Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so {ākaṅkhamāno} kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā {susamāraddhā,} so {ākaṅkhamāno} Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.

Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ,

[page 104]

na Bhagavantaṁ yāci: 'Tiṭṭhatu bhante Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti, yathā taṁ Mārena pariyuṭṭhitacitto.

6. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:

'Gaccha tvaṁ Ānanda, yassa dāni kālaṁ maññasīti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkha-mūle nisīdi.

7. Atha kho Māro pāpimā acira-pakkante āyasmante Ānande yena Bhagavā ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Māro pāpimā Bhagavantaṁ etad avoca:

'Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. {Bhāsitā} kho pan' esā bhante Bhagavatā vācā: "Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessan{ti} paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantīti."

8. 'Etarahi kho pana bhante bhikkhū Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti,

[page 105]

uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato.

'Bhāsitā kho pan' esā bhante Bhagavatā vācā: "Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā ... pe ... yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena niggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantīti." Etarahi kho pana bhante upāsakā Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhammapaṭipannā sāmīci-paṭipannā anudhamma-cārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato.

'Bhāsitā kho pan' esā bhante Bhagavatā vācā: "Na tāvāhaṁ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cāriniyo, sakaṁ ācariyakaṁ uggahetvā {ācikkhissanti} desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantīti." Etarahi kho pana bhante upāsikā Bhagavato sāvikā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhammapaṭipannā {sāmīci}-paṭipannā anudhamma-cāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti,

[page 106]

uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato.

'Bhāsitā kho pan' esā bhante Bhagavatā vācā: "Na tāvāhaṁ pāpima parinibbāyissāmi yāva me idaṁ brahmacariyaṁ na iddhañ c' eva bhavissati phītañ ca vitthārikaṁ bāhu-jaññaṁ puthu-bhūtaṁ, yāvad eva manussehi suppakāsitan" ti. Etarahi kho pana bhante Bhagavato brahmacariyaṁ iddhañ c' eva phītañ ca vitthārikaṁ bāhujaññaṁ puthu-bhūtaṁ yāvad eva manussehi suppakāsitaṁ.

Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato' ti.

9. Evaṁ vutte Bhagavā Māraṁ pāpimantaṁ etad avoca:

'Appossukko tvaṁ pāpima hohi, na ciraṁ Tathāgatassa parinibbānaṁ bhavissati, ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatīti.'

10. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyu-saṅkhāraṁ ossaji, ossaṭṭhe ca Bhagavato āyusaṅkhāre mahā-{bhūmi-cālo} ahosi bhiṁsanako lomahaṁsano, deva-dundubhiyo ca phaliṁsu. Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imam udānaṁ udānesi:

[page 107]

'Tulam atulañ ca sambhavaṁ bhava-saṅkhāram avassajī munī,
Ajjhattarato samāhito abhida kavacam iv' atta-sambhavan' ti.

11. Atha kho āyasmato Ānandassa etad ahosi: 'Acchariyaṁ vata bho abbhutaṁ vata bho mahā vatāyaṁ bhūmicālo sumahā vatāyaṁ bhūmi-cālo bhiṁsanako salomahaṁso, deva-dundubhiyo ca phaliṁsu. Ko nu kho hetu ko paccayo mahato bhūmi-cālassa pātubhāvāyāti?'

12. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Acchariyaṁ bhante abbhutaṁ bhante mahā vatāyaṁ bhante bhūmi-cālo sumahā vatāyaṁ bhante bhūmi-cālo bhiṁsanako saloma-haṁso, deva-dundubhiyo ca phaliṁsu. Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti?'

13. 'Aṭṭha kho ime Ānanda hetū aṭṭha paccayā mahato bhūmi-cālassa pātubhāvāya. Katame aṭṭha? Ayaṁ Ānanda mahā-paṭhavī udake patiṭṭhitā, udakaṁ vāte patiṭṭhitaṁ, vāto ākāsaṭṭho hoti. So kho {Ānanda} samayo yaṁ mahā-vātā vāyanti, mahā-vātā vāyantā udakaṁ kampenti, udakaṁ kampitaṁ paṭhaviṁ kampeti. Ayaṁ paṭhamo hetu paṭhamo paccayo mahato bhūmi-cālassa pātubhāvāya.

[page 108]

14. 'Puna ca paraṁ Ānanda samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devatā vā mahiddhikā mahānubhāvā, yassa parittā paṭhavi-saññā bhāvitā hoti appamāṇā āpo-saññā, so imaṁ paṭhaviṁ kampeti saṅkampeti sampakampeti sampavedheti. Ayaṁ dutiyo hetu dutiyo paccayo mahato bhūmi-cālassa pātubhāvāya.

15. 'Puna ca paraṁ Ānanda yadā Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkamati, tadā 'yaṁ paṭhavī kampati saṅkampati sampavedhati.

Ayaṁ tatiyo hetu tatiyo paccayo mahato bhūmi-cālassa pātubhāvāya.

16. 'Puna ca paraṁ Ānanda yadā Bodhisatto sato sampajāno mātu-kucchismā nikkhamati, tadā 'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ catuttho hetu catuttho paccayo mahato bhūmi-cālassa pātubhāvāya.

17. 'Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati, tadā 'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ pañcamo hetu pañcamo paccayo mahato bhūmi-cālassa pātubhāvāya.

18. 'Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ dhamma-cakkaṁ pavatteti, tadā 'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ chaṭṭho hetu chaṭṭho paccayo mahato bhūmi-cālassa pātubhāvāya.

19. 'Puna ca paraṁ Ānanda yadā Tathāgato sato sampajāno āyu-saṅkhāraṁ ossajjati, tadā 'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ sattamo hetu sattamo paccayo mahato bhūmi-cālassa pātubhāvāya.

20. 'Puna ca paraṁ Ānanda yadā Tathāgato anupādisesāya nibbāna-dhātuyā parinibbāyati,

[page 109]

tadā 'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmi-cālassa pātubhāvāya. Ime kho Ānanda aṭṭha hetū aṭṭha paccayā mahato bhūmi-cālassa pātubhāvāyāti.

21. 'Aṭṭha kho imā Ānanda parisā. Katamā aṭṭha?

Khattiya-parisā brāhmaṇa-parisā gahapati-parisā samaṇaparisā Cātummahārājika-parisā Tāvatiṁsa-parisā Māraparisā Brahma-parisā.

22. 'Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ khattiya-parisaṁ upasaṅkamitvā, tatra pi mayā sannisinna-pubbañ c' eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā. Tattha yādisako tesaṁ vaṇṇo hoti tādisako mayhaṁ vaṇṇo hoti, yādisako tesaṁ saro hoti tādisako mayhaṁ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. Bhāsamānañ ca maṁ na jānanti "Ko nu kho ayaṁ bhāsati devo vā manusso vā" ti? Dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi, antarahitañ ca maṁ na jānanti "Ko nu kho ayaṁ antarahito devo vā manusso vā" ti?

23. 'Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ brāhmaṇa-parisaṁ ... pe ... gahapati-parisaṁ samaṇaparisaṁ ... Cātummahārājika-parisaṁ ... Tāvatiṁsaparisaṁ ... Māra-parisaṁ ... Brahma-parisaṁ upasaṅkamitvā, tatra pi mayā sannisinna-pubbañ c' eva sallapita-pubbañ ca sākacchā ca samāpajjita-pubbā, tattha yādisako tesaṁ vaṇṇo hoti tādisako mayhaṁ vaṇṇo hoti, yādisako tesaṁ saro hoti tādisako mayhaṁ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. Bhāsamānañ ca maṁ na jānanti "Ko nu kho ayaṁ bhāsati devo vā manusso vā" ti?

[page 110]

Dhammiyā ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi, antarahitañ ca maṁ na jānanti "Ko nu kho ayaṁ antarahito devo vā manusso vā" ti? Imā kho Ānanda aṭṭha parisā.

24. 'Aṭṭha kho imāni Ānanda abhibhāyatanāni.

Katamāni aṭṭha?

25. 'Ajjhattaṁ rūpa-saññī eko bahiddhā-{rūpāni} passati parittāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ paṭhamaṁ abhibhāyatanaṁ.

26. 'Ajjhattaṁ rūpa-saññī eko {bahiddhā-rūpāni} passati appamāṇāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ dutiyaṁ abhibhāyatanaṁ.

27. 'Ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ tatiyaṁ abhibhāyatanaṁ.

28. 'Ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ catutthaṁ abhibhāyatanaṁ.

29. 'Ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni -seyyathā pi nāma ummā-pupphaṁ nīlaṁ nīla-vaṇṇaṁ nīla-nidassanaṁ nīla-nibhāsaṁ -- seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ nīlaṁ nīla-vaṇṇaṁ nīla-nidassanaṁ nīla-nibhāsaṁ -- evam eva ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ pañcamaṁ abhibhāyatanaṁ.

[page 111]

30. 'Ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni -seyyathā pi nāma kaṇikāra-pupphaṁ pītaṁ pīta-vaṇṇaṁ pīta-nidassanaṁ pīta-nibhāsaṁ -- seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ pītaṁ pīta-vaṇṇaṁ pīta-nidassanaṁ pīta-nibhāsaṁ -- evam eva ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati pītāni pīta-vaṇṇāni pīta-nidassanāni pīta-nibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ chaṭṭhaṁ abhibhāyatanaṁ.

31. 'Ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitakanibhāsāni -- seyyathā pi nāma {bandhu-jīvaka}-pupphaṁ lohitakaṁ lohitaka-vaṇṇaṁ lohitaka-nidassanaṁ lohitaka-nibhāsaṁ -- seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ lohitakaṁ lohitaka-vaṇṇaṁ lohitaka-nidassanaṁ lohitaka-nibhāsaṁ -- evam eva ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁ-saññī hoti, idaṁ sattamaṁ abhibhāyatanaṁ.

32. 'Ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni -- seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā -- seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ odātaṁ odāta-vaṇṇaṁ odāta-nidassanaṁ odāta-nibhāsaṁ -evam eva ajjhattaṁ arūpa-saññī eko bahiddhā-rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odātanibhāsāni, "Tāni abhibhuyya jānāmi passāmīti" evaṁsaññī hoti, idaṁ aṭṭhamaṁ abhibhāyatanaṁ. Imāni kho Ānanda aṭṭha abhibhāyatanāni.

33. 'Aṭṭha kho ime Ānanda vimokhā. Katame aṭṭha?

'Rūpī {rūpāni} passati, ayaṁ paṭhamo vimokho.

[page 112]

'Ajjhattaṁ arūpa-saññī bahiddhā-rūpāni passati, ayaṁ dutiyo vimokho.

"'Subhan" t' eva adhimutto hoti, ayaṁ tatiyo vimokho.

'Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthagamā, nānatta-saññānaṁ amanasikārā, "Ananto ākāso" ti ākāsānañcāyatanaṁ upasampajja viharati, ayaṁ catuttho vimokho.

'Sabbaso ākāsānañcāyatanaṁ samatikkamma "Anantaṁ viññānan" ti viññāṇañcāyatanaṁ upasampajja viharati, ayaṁ pañcamo vimokho.

'Sabbaso viññāṇañcāyatanaṁ samatikkamma "N' atthi kiñcīti" ākiñcaññāyatanaṁ upasampajja viharati, ayaṁ chaṭṭho vimokho.

'Sabbaso ākiñcaññāyatanaṁ samatikkamma {n'eva-saññā}{nāsaññāyatanaṁ} upasampajja viharati, ayaṁ sattamo vimokho.

'Sabbaso {n'eva-saññā}-nāsaññāyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati, ayaṁ aṭṭhamo vimokho.

'Ime kho Ānanda aṭṭha vimokhā.

34. 'Ekaṁ idāhaṁ Ānanda samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭhamābhisambuddho. Atha kho Ānanda Māro pāpimā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Ānanda Māro pāpimā maṁ etad avoca: "Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato" ti.

35. 'Evaṁ vutte ahaṁ Ānanda Māraṁ pāpimaṁ etad avocaṁ:

"'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessantī paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti,

[page 113]

uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

"'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

"'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me upāsakā na {sāvakā} bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīcipaṭipannā anudhamma-cārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

"'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.

"'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me idaṁ brahmacariyaṁ na iddhañ c' eva bhavissati phītañ ca vitthārikaṁ bāhujaññaṁ puthu-bhūtaṁ, yāvad eva manussehi suppakāsitan" ti.

36. 'Idāni c' eva kho Ānanda ajja Cāpāle cetiye Māro pāpimā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Ānanda Māro pāpimā maṁ etad avoca:

"'Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. Bhāsitā kho pan' esā bhante Bhagavatā vācā: 'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhamma-paṭipannā sāmīci-paṭipannā anudhamma-cārino,

[page 114]

sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni-karissanti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantīti.' Etarahi kho pana bhante bhikkhū Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhamma-dharā dhammānudhammapaṭipannā sāmīci-paṭipannā anudhamma-cārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttāni-karonti, uppannaṁ parappavādaṁ saha dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato. Bhāsitā kho pan' esā bhante Bhagavatā vācā: 'Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhuniyo ... pe ... yāva me upāsakā

. . . yāva me upāsikā ... yāva me idaṁ brahmacariyaṁ na iddhañ c' eva bhavissati phītañ ca vitthārikaṁ bāhujaññaṁ puthu-bhūtaṁ, yāvad eva manussehi suppakāsitan' ti. Etarahi kho pana bhante Bhagavato brahmacariyaṁ iddhañ c' eva phītañ ca vitthārikaṁ bāhujaññaṁ puthu-bhūtaṁ, yāvad eva manussehi suppakāsitaṁ.

Parinibbātu dāni bhante Bhagavā, parinibbātu Sugato, parinibbāna-kālo dāni bhante Bhagavato" ti.

37. 'Evaṁ vutte ahaṁ Ānanda Māraṁ pāpimantaṁ etad avocaṁ: "Appossukko tvaṁ pāpima hohi, na ciraṁ Tathāgatassa parinibbānaṁ bhavissati, ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatīti."

'Idān' eva kho Ānanda ajja Cāpāle cetiye Tathāgatena satena sampajānena āyu-saṅkhāro ossaṭṭho' ti.

[page 115]

38. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: 'Tiṭṭhatu bhante Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti.

'Alaṁ dāni Ānanda, mā Tathāgataṁ yāci, akālo dāni Ānanda Tathāgataṁ yācanāyāti.'

39. Dutiyam pi kho āyasmā Ānando ... pe ...

Tatiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Tiṭṭhatu bhante Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti.

'Saddahasi tvaṁ Ānanda Tathāgatassa bodhin' ti?

'Evam bhante.'

'Atha kiñ carahi tvaṁ Ānanda Tathāgataṁ yāva-{tati}yakaṁ abhinippīḷesīti' ?

40. 'Sammukhā me taṁ bhante Bhagavato sutaṁ sammukhā paṭiggahītaṁ: "Yassa kassaci Ānanda cattāro {iddhipādā} bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā ... pe ... kappāvasesaṁ vā ti."'

'Saddahasi tvaṁ Ānandāti?'

'Evaṁ bhante.'

'Tasmāt ih' Ānanda tuyh' ev' etaṁ dukkataṁ, tuyh' ev' etaṁ aparaddhaṁ, yaṁ tvaṁ Tathāgatena evaṁ oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci: "Tiṭṭhatu Bhagavākappaṁ, tiṭṭhatu Sugato {kappaṁ}, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. {Sace} tvaṁ Ānanda Tathāgataṁ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmāt ih' Ānanda tuyh' ev' etaṁ dukkataṁ, tuyh' ev' etaṁ aparaddhaṁ.

41. 'Ekam idāhaṁ Ānanda samayaṁ Rājagahe viharāmi Gijjha-kūṭe pabbate. Tatrāpi kho tāhaṁ Ānanda āmantesiṁ:

[page 116]

"Ramaṇīyaṁ Ānanda Rājagahaṁ, ramaṇīyo Gijjha-kūṭo pabbato. Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti. Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci: "Tiṭṭhatu Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmāt ih' Ānanda tuyh' ev' etaṁ dukkataṁ, tuyh' ev' etaṁ aparaddhaṁ.

42. 'Ekam idāhaṁ Ānanda {samayaṁ tatth'} eva Rājagahe viharāmi Nigrodhārāme ... pe ... tatth' eva Rājagahe viharāmi Cora-papāte ... tatth' eva Rājagahe viharāmi Vebhāra-passe Sattapaṇṇiguhāyaṁ ... . tatth' eva Rājagahe viharāmi Isigilipasse Kāḷa-silāyaṁ ... . tatth' eva Rajagahe viharāmi Sīta-vane Sappasoṇḍika-pabbhāre ... . tatth' eva Rājagahe viharāmi Tapodārāme ... . tatth' eva Rājagahe viharāmi Veḷuvane Kalandaka-nivāpe ... . tatth' eva Rājagahe viharāmi Jīvakambavane ... . tatth' eva Rājagahe viharāmi Maddakucchismiṁ migadāye.

43. 'Tatrāpi kho tāhaṁ Ānanda āmantesiṁ: "Ramaṇīyaṁ Ānanda Rājagahaṁ, ramaṇīyo Gijjha-kūṭo pabbato, ramaṇīyo Gotama-nigrodho, ramaṇīyo Cora-papāto, ramaṇīyā Vebhāra-passe Sattapaṇṇi-guhā, ramaṇīyā Isigili-passe Kāḷa-silā, ramaṇīyo Sīta-vane Sappasoṇḍikapabbhāro,

[page 117]

ramaṇīyo Tapodārāmo, ramaṇīyo {Veḷuvane} Kalandaka-nivāpo, ramaṇīyo Jīvakambavanaṁ, ramaṇīyo Maddakucchismiṁ migadāyo.

44. "'Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno Ānanda Tathāgato kappaṁ vā {tiṭṭheyya} kappāvasesaṁ vā" ti.

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci: "Tiṭṭhatu Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmāt ih' Ānanda tuyh' ev' etaṁ dukkataṁ, tuyh' ev' etaṁ aparaddhaṁ.

45. 'Ekam idāhaṁ Ānanda samayaṁ idh' eva Vesāliyaṁ viharāmi Udene cetiye. Tatrāpi kho tāhaṁ Ānanda āmantesiṁ: "Ramaṇīyā Ānanda Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ. Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti. Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci: "Tiṭṭhatu Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. Sace tvaṁ Ānanda Tathāgataṁ {yāceyyāsi}, dve va te vācā Tathāgato {paṭikkhippeyya}, atha tatiyakaṁ adhivāseyya. Tasmāt ih' Ānanda tuyh' ev' etaṁ dukkataṁ, tuyh' ev' etaṁ aparaddhaṁ.

[page 118]

46. 'Ekam idāhaṁ Ānanda samayaṁ idh' eva Vesāliyaṁ viharāmi Gotamake cetiye ... . pe ... . idh' eva Vesāliyaṁ viharāmi Sattamba-cetiye ... . idh' eva Vesāliyaṁ viharāmi Bahuputte cetiye ... . idh' eva Vesāliyaṁ viharāmi Sārandade cetiye. . . .

47. 'Idān' eva kho tāhaṁ Ānanda ajja Cāpāle cetiye āmantesiṁ: "Ramaṇīyā Ānanda Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappam. vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulī-katā yāni-katā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti. Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci: "Tiṭṭhatu Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ, bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan" ti. Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi, dve va te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmāt ih' Ānanda tuyh' ev' etaṁ dukkataṁ, tuyh' ev' etaṁ aparaddhaṁ.

48. 'Na nu evaṁ Ānanda mayā paṭigacc' eva akkhātaṁ, sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo? Taṁ kut' ettha Ānanda labbhā? Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ taṁ vata mā palujjīti n' etaṁ ṭhānam vijjati. Yaṁ kho pan' etaṁ Ānanda Tathāgatena cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ, ossaṭṭho āyu-saṅkhāro. Ekaṁsena vācā Tathāgatena bhāsitā: "Na ciraṁ Tathāgatassa parinibbānaṁ bhavissati,

[page 119]

ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatīti." Taṁ vacanaṁ Tathāgato jīvita-hetu puna paccāvamissatīti, n' etaṁ ṭhānaṁ vijjati.

'Āyām' Ānanda yena Mahā-vanaṁ {Kūṭāgāra-sālā} ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

49. Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena Mahā-vanaṁ Kūṭāgāra-sālā ten' upasaṅkami.

Upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi:

'Gaccha tvaṁ Ānanda, yāvatikā bhikkhū Vesāliṁ upanissāya viharanti, te sabbe upaṭṭhāna-sālāyaṁ sannipātehīti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā, yāvatikā bhikkhū Vesāliṁ upanissāya viharanti, te sabbe upaṭṭhāna-sālāyaṁ sannipātetvā, yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Sannipatito bhante bhikkhu-saṅgho. Yassa dāni bhante Bhagavā kālaṁ maññatīti.'

50. Atha kho Bhagavā yena upaṭṭhāna-sālā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.

Nisajja kho Bhagavā bhikkhū āmantesi:

'Tasmāt iha bhikkhave ye vo mayā dhammā abhiññāya desitā, te vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ. Katame ca te bhikkhave dhammā mayā abhiññāya desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ,

[page 120]

tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ? Seyyathīdaṁ cattāro satipaṭṭhānā, cattāro {samma-ppadhāna}, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho bhikkhave dhammā mayā abhiññāya desitā,te vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan' ti.

51. Atha kho Bhagavā bhikkhū āmantesi:

'Handa dāni bhikkhave āmantayāmi vo, vaya-dhammā saṅkhārā, appamādena sampādetha, na ciraṁ Tathāgatassa parinibbānaṁ bhavissati, ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatīti.'

Idam avoca Bhagavā, idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:

'Paripakko vayo mayhaṁ, parittaṁ mama jīvitaṁ,
Pahāya vo gamissāmi, katam me saraṇam attano,
Appamattā satīmanto susīlā hotha bhikkhavo
Susamāhita-saṅkappā sacittam anurakkhatha.

[page 121]

Yo imasmiṁ dhamma-vinaye appamatto vihessati
Pahāya jāti-saṁsāraṁ dukkhass' antaṁ karissatīti.'

Tatiyaka-Bhāṇavāraṁ Niṭṭhitaṁ.

[page 122]

4.1. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliṁ piṇḍāya pāvisi, Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍapāta-paṭikkanto nāgāpalokitaṁ Vesālim apaloketvā āyasmantaṁ Ānandaṁ āmantesi:

'Idaṁ pacchimakaṁ Ānanda Tathāgatassa Vesālidassanaṁ bhavissati, āyām' Ānanda yena Bhaṇḍagāmo ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Bhaṇḍagāmo tad avasari. Tatra sudaṁ Bhagavā Bhaṇḍagāme viharati.

2. Tatra kho Bhagavā bhikkhū āmantesi:

'Catunnaṁ bhikkhave dhammānaṁ ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca: katamesaṁ catunnaṁ?

Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca. Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca.

Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca. Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañ c' eva tumhākañ ca. Tayidaṁ bhikkhave ariyaṁ sīlam anubuddhaṁ paṭividdhaṁ,

[page 123]

ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhava-taṇhā khīṇā bhava-netti, n' atthi dāni punabbhavo' ti.

3. Idam avoca Bhagavā, idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:

'Sīlaṁ samādhi paññā ca vimutti ca anuttarā,
Anubuddhā ime dhammā Gotamena yasassinā.
Iti Buddho abhiññāya dhammam akkhāsi bhikkhunaṁ,
Dukkhass' anta-karo Satthā cakkhumā parinibbuto' ti.

4. Tatrāpi sudaṁ Bhagavā Bhaṇḍagāme viharanto etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā, sīla-paribhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati, seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

5. Atha kho Bhagavā Bhaṇḍagāme yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:

'Āyām' Ānanda yena {Hatthi-gāmo} ... pe ... Ambagāmo ... Jambugāmo ... yena Bhoganagaraṁ ten' upasaṅkamissāmāti.'

6. 'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Bhoganagaraṁ tad avasari.

7. Tatra sudaṁ Bhagavā Bhoganagare viharati Ānande cetiye. Tatra kho Bhagavā bhikkhū āmantesi:

4 'Cattāro 'me bhikkhave mahā-padese desessāmi, taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmīti.'

[page 124]

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

8. 'Idha bhikkhave bhikkhu evaṁ vadeyya: "Sammukhā me taṁ āvuso Bhagavato sutaṁ sammukhā paṭiggahītaṁ, ayaṁ Dhammo ayaṁ Vinayo idaṁ Satthu sāsanan" ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṁ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni na c' eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṁ: "Addhā idaṁ na c' eva tassa Bhagavato vacanaṁ, imassa ca bhikkhuno duggahītan" ti, iti h' etaṁ bhikkhave chaḍḍeyyātha. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni Sutte c' eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṁ: "Addhā idaṁ tassa Bhagavato vacanaṁ imassa ca bhikkhuno suggahītan" ti. Idaṁ bhikkhave paṭhamaṁ mahā-padesaṁ dhāreyyātha.

9. 'Idha pana bhikkhave bhikkhu evaṁ vadeyya: "Amukasmiṁ nāma āvāse saṅgho viharati satthero sapāmokkho. Tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ, ayaṁ Dhammo ayaṁ Vinayo idaṁ Satthu sāsanan" ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ.

Anabhinanditvā appaṭikkositvā tāni pada-vyañjanāni sādhukaṁ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni {na} c' eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṁ: "Addhā idaṁ na c' eva tassa Bhagavato vacanaṁ, tassa ca saṅghassa duggahītan" ti, iti h' etaṁ bhikkhave chaḍḍeyyātha. Tāni ce Sutte otāriyamānāni Vinaye sandissayamānāni Sutte c' eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṁ:

[page 125]

"Addhā idaṁ tassa Bhagavato vacanaṁ, tassa ca saṅghassa suggahītan" ti. Idaṁ bhikkhave dutiyaṁ mahā-padesaṁ dhāreyyātha.

10. 'Idha pana bhikkhave bhikkhu evaṁ vadeyya: "Amukasmiṁ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhamma-dharā vinayadharā mātikā-dharā. Tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ, ayaṁ Dhammo ayaṁ Vinayo ayaṁ Satthu sāsanan" ti, tassa bhikkhave bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padavyañjanāni sādhukaṁ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni na c' eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṁ: "Addhā idaṁ na c' eva tassa Bhagavato vacanaṁ, tesañ ca therānaṁ duggahītan" ti, iti h' etaṁ bhikkhave chaḍ{ḍeyyātha}. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni Sutte c' eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṁ: "Addhā idaṁ tassa Bhagavato vacanaṁ, tesañ ca therānaṁ suggahītan" ti.

Idaṁ bhikkhave tatiyaṁ mahā-padesaṁ dhāreyyātha.

11. Idha pana bhikkhave bhikkhu evaṁ vadeyya: "Amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhamma-dharo vinaya-dharo mātikā-dharo. Tassa me therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ, ayaṁ Dhammo ayaṁ Vinayo idaṁ Satthu sāsanan" ti, tassa bhikkhave {bhikkhuno} bhāsitaṁ n' eva abhinanditabbaṁ na paṭikkositabbaṁ.

Anabhinanditvā appaṭikositvā tāni pada-vyañjanāni sādhukaṁ uggahetvā Sutte otāretabbāni Vinaye sandassetabbāni. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni na c' eva Sutte otaranti na Vinaye sandissanti, niṭṭham ettha gantabbaṁ: "Addhā idaṁ na c' eva tassa Bhagavato vacanaṁ, tassa ca therassa duggahītan" ti, iti h' etaṁ bhikkhave chaḍḍeyyātha. Tāni ce Sutte otāriyamānāni Vinaye sandassiyamānāni Sutte c' eva otaranti Vinaye ca sandissanti, niṭṭham ettha gantabbaṁ:

[page 126]

"Addhā idaṁ tassa Bhagavato vacanaṁ, tassa ca therassa suggahītan" ti. Idaṁ bhikkhave {catutthaṁ} mahāpadesaṁ dhāreyyāthāti.

'Ime kho bhikkhave cattāro mahā-padese dhāreyyāthāti.'

12. Tatra pi sudaṁ Bhagavā Bhoganagare viharanto Ānande cetiye etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Iti sīlaṁ iti samādhi iti paññā, sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso, samādhi-paribhāvitā paññā mahapphalā hoti mahānisaṁsā, paññā-paribhāvitaṁ cittaṁ sammad eva āsavehi vimuccati, seyyathīdaṁ kāmāsavā bhavāsavā diṭṭhāsavā avijjāsavā ti.

13. Atha kho Bhagavā Bhoganagare yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:

'{Āyām'} Ānanda yena Pāvā ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Pāvā tad avasari. Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāra-puttassa ambavane.

14. Assosi kho Cundo kammāra-putto: 'Bhagavā kira Pāvaṁ anuppatto Pāvāyaṁ viharati mayhaṁ ambavane' ti. Atha kho Cundo kammāra-putto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinnaṁ kho Cundaṁ kammāra-puttaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.

15. Atha kho Cundo kammāra-putto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito Bhagavantaṁ etad avoca: 'Adhivāsetu me bhante Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena.

16. Atha kho Cundo kammāra-putto Bhagavato adhivāsanaṁ viditvā,

[page 127]

uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

17. Atha kho Cundo kammāra-putto tassā rattiyā accayena sake nivesane {paṇītaṁ} khādaniyaṁ bhojaniyaṁ paṭiyādāpetvā pahūtañ ca sūkara-maddavaṁ Bhagavato kālaṁ ārocāpesi: 'Kālo bhante niṭṭhitaṁ bhattan' ti.

18. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya saddhiṁ bhikkhu-saṅghena yena Cundassa kammāra-puttassa nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā Cundaṁ kammāra-puttaṁ āmantesi: 'Yan te Cunda sūkara-maddavaṁ paṭiyattaṁ, tena maṁ parivisa, yaṁ pan' aññaṁ khādaniyaṁ bhojaniyaṁ {paṭiyattaṁ}, tena bhikkhu-saṅghaṁ parivisāti.'

'Evaṁ bhante' ti kho Cundo kammāra-putto Bhagavato paṭissutvā, yaṁ ahosi sūkara-maddavaṁ {paṭiyattaṁ}, tena Bhagavantaṁ parivisi, yaṁ pan' aññaṁ khādaniyaṁ bhojaniyaṁ paṭiyattaṁ tena bhikkhu-saṅghaṁ parivisi.

19. Atha kho Bhagavā Cundaṁ kammāra-puttaṁ āmantesi:

'Yan te Cunda sūkara-maddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇāhi, nāhan taṁ Cunda passāmi sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya yassa taṁ paribhuttaṁ sammāpariṇāmaṁ gaccheyya aññatra Tathāgatassāti.'

'Evaṁ bhante' ti kho Cundo kammāra-putto Bhagavato paṭissutvā, yaṁ ahosi sūkara-maddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇitvā, yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāy' āsanā pakkāmi.

20. Atha kho Bhagavato Cundassa kammāra-puttassa bhattaṁ bhuttāvissa kharo ābādho uppajji lohita-pakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Tā sudaṁ Bhagavā sato sampajāno adhivāsesi avihaññamāno.

[page 128]

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Kusinārā ten' upasaṅkamissāmāti.'

'Evam bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Cundassa bhattaṁ bhuñjitvā kammārassāti me sutaṁ
Ābādhaṁ samphusī dhīro pabāḷhaṁ māraṇantikaṁ.

Bhuttassa ca sūkara-maddavena
{Vyādhi ppabāḷhā} udapādi Satthuno.
Viriccamāno Bhagavā avoca
Gacchām' ahaṁ Kusināraṁ nagaran ti.

21. Atha kho {Bhagavā} maggā okkamma yen' aññataraṁ rukkha-mūlaṁ ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi: 'Iṅgha me tvaṁ Ānanda catugguṇaṁ saṅghāṭiṁ paññāpehi, kilanto 'smi Ānanda, nisīdissāmīti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.

22. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi, 'Iṅgha me tvaṁ Ānanda pānīyaṁ āhara, pipāsito 'smi, Ānanda, pivissāmīti.'

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:

'Idāni bhante pañcamattāni sakaṭa-satāni atikkantāni, {taṁ} {cakka-cchinnaṁ} udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. Ayaṁ bhante Kakutthā nadī avidūre acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā.

[page 129]

Ettha Bhagavā pānīyañ ca pivissati, gattāni ca sītaṁ karissatīti.'

23. Dutiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'Iṅgha me tvaṁ Ānanda pānīyaṁ āhara, pipāsito 'smi Ānanda, pivissāmīti.'

Dutiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Idāni bhante pañcamattāni sakaṭa-satāni atikkantāni.

Taṁ {cakka-cchinnaṁ} udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. Ayaṁ bhante Kakutthā nadī avidūre acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā. Ettha Bhagavā pānīyañ ca pivissati, gattāni ca sītaṁ karissatīti.'

24. Tatiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'Iṅgha me tvaṁ Ānanda pānīyaṁ āhara, pipāsito 'smi Ānanda, pivissāmīti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā pattaṁ gahetvā yena sā nadikā ten' upasaṅkami. Atha kho sā nadikā {cakka-cchinnā} parittā luḷitā āvilā sandamānā āyasmante Ānande upasaṅkamante acchā vippasannā anāvilā sandittha.

25. {Atha} kho āyasmato Ānandassa etad ahosi: "Acchariyaṁ vata bho, abbhutaṁ vata bho, Tathāgatassa mahiddhikatā mahānubhāvatā! Ayaṁ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, mayi upasaṅkamante acchā vippasannā anāvilā sandatīti!' Pattena pānīyaṁ ādāya yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ etad avoca:

'Acchariyaṁ bhante abbhutaṁ bhante Tathāgatassa mahiddhikatā mahānubhāvatā! Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, mayi upasaṅkamante acchā vippasannā anāvilā sandittha! Pivatu Bhagavā pānīyaṁ, pivatu Sugato pānīyan' ti.

Atha kho Bhagavā pānīyaṁ apāyi.

[page 130]

26. Tena kho pana samayena Pukkuso Malla-putto Āḷārassa Kālāmassa sāvako Kusinārāya Pāvaṁ addhānamagga-paṭipanno hoti.

Addasā kho Pukkuso Malla-putto Bhagavantaṁ aññatarasmiṁ rukkha-mūle nisinnaṁ, disvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Pukkuso Malla-putto Bhagavantaṁ etad avoca:

'Acchariyaṁ bhante, {abbhutaṁ} bhante, santena vata bhante pabbajitā vihārena viharanti!

27. 'Bhūta-pubbaṁ bhante Āḷāro Kālāmo addhānamagga-paṭipanno maggā okkamma avidūre aññatarasmiṁ rukkha-mūle divā-vihāre nisīdi. Atha kho bhante pañcamattāni sakaṭa-satāni Āḷāraṁ Kālāmaṁ nissāya nissāya atikkamiṁsu. Atha kho bhante aññataro puriso tassa sakaṭa-satthassa piṭṭhito āgacchanto yena Āḷāro Kālāmo ten' upasaṅkami, upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avoca:

"'Api bhante pañcamattāni sakaṭa-satāni atikkamantāni addasāti?"

"'Na kho ahaṁ āvuso addasan" ti.

"'Kim pana bhante saddaṁ assosīti?"

"'Na kho ahaṁ āvuso saddaṁ assosin" ti.

"'Kim pana bhante sutto ahosīti?"

"'Na kho ahaṁ āvuso sutto ahosin" ti.

"'Kim pana bhante saññī ahosīti?"

"'Evam āvuso" ti.

'So tvaṁ bhante saññī samāno jāgaro pañcamattāni {sakaṭa}-satāni nissāya nissāya atikkamantāni n' eva addasa na pana saddaṁ assosi, api hi te bhante saṅghāṭi rajena okiṇṇā' ti.

'Evam āvuso' ti.

'Atha kho bhante tassa purisassa etad ahosi: "Acchariyaṁ vata bho, abbhutaṁ vata bho! Santena vata bho pabbajitā vihārena viharanti yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n' eva dakkhiti na pana saddaṁ sossatīti."

[page 131]

Āḷāre Kālāme uḷāraṁ pasādaṁ pavedetvā pakkāmīti.'

28. 'Taṁ kiṁ maññasi Pukkusa? Kataman nu kho dukkarataraṁ vā durabhisambhavataraṁ vā. yo saññī samāno jāgaro pañcamattāni sakaṭa-satāni nissāya nissāya atikkamantāni n' eva passeyya na pana saddaṁ suṇeyya, yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n' eva passeyya na pana saddaṁ suṇeyyāti?'

29. 'Kiṁ hi bhante tāni karissanti pañca vā sakaṭasatāni cha vā sakaṭa-satāni satta vā sakaṭa-satāni aṭṭha vā sakaṭa-satāni nava vā sakaṭa-satāni dasa vā sakaṭasatāni sakaṭa-sataṁ vā sakaṭa-sahassaṁ vā? Atha kho etad eva dukkarataraṁ c' eva durabhisambhavatarañ ca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n' eva passeyya na saddaṁ suṇeyyāti.'

30. 'Ekaṁ idāhaṁ Pukkusa samayaṁ Ātumāyaṁ viharāmi Bhusāgāre. Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā Bhusāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā. Atha kho Pukkusa Ātumāya mahā-jana-kāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balivaddā ten' upasaṅkami.

31. Tena kho panāhaṁ Pukkusa samayena Bhusāgārā nikkhamitvā Bhusāgāra-dvāre abbhokāse caṅkamāmi.

Atha kho Pukkusa aññataro puriso tamhā mahā-janakāyā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi, ekamantaṁ ṭhitaṁ kho ahaṁ Pukkusa taṁ purisaṁ etad avocaṁ:

32. "'Kin nu kho so āvuso mahā-jana-kāyo sannipatito"? ti.

[page 132]

"'Idāni bhante deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā. Etth' eso mahā-jana-kāyo sannipatito, tvaṁ pana bhante kva ahosīti?"

"'Idh' eva kho ahaṁ āvuso ahosin" ti.

"'Kim pana bhante addasāti?"

"'Na kho āvuso addasan" ti.

"'Kim pana bhante saddaṁ assosīti?"

"'Na kho ahaṁ āvuso saddaṁ assosin" ti.

"'Kim pana bhante sutto ahosīti?"

"'Na kho ahaṁ āvuso sutto ahosin" ti.

"'Kim pana bhante saññī ahosīti"?

"'Evam āvuso" ti.

"'So tvaṁ bhante saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n' eva addasa na pana saddaṁ assosīti."

"'Evam āvuso" ti.

33. 'Atha kho Pukkusa tassa purisassa etad ahosi: "Acchariyaṁ vata bho, abbhutaṁ vata bho! Santena vata bho pabbajitā vihārena viharanti yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā n' eva dakkhiti na pana saddaṁ sossatīti." Mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.'

34. Evaṁ vutte Pukkuso Malla-putto Bhagavantaṁ etad avoca:

'Esāhaṁ bhante yo me Āḷāre Kāḷāme pasādo taṁ mahā-vāte vā opunāmi sīgha-sotāya vā nadiyā pavāhemi.

Abhikkantaṁ bhante abhikkantaṁ bhante! Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā tela-pajjotam dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito! Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca Bhikkhu-Saṅghañ ca.

[page 133]

Upāsakaṁ maṁ Bhagavā dhāretu ajjat' agge pāṇupetaṁ saraṇaṁ gatan' ti.

35. Atha kho Pukkuso Malla-putto aññataraṁ purisaṁ āmantesi: 'Iṅgha me tvaṁ bhaṇe siṅgi-vaṇṇaṁ yugaṁ maṭṭaṁ dhāraṇīyaṁ āharāti.'

'Evaṁ bhante' ti kho so puriso Pukkusassa Malla-puttassa paṭissutvā taṁ siṅgi-vaṇṇaṁ yugaṁ maṭṭaṁ dhāraṇīyaṁ āhari.

Atha kho Pukkuso Malla-putto taṁ siṅgi-vaṇṇaṁ yugaṁ maṭṭaṁ dhāraṇīyaṁ Bhagavato upanāmesi: 'Idaṁ bhante siṅgi-vaṇṇaṁ yugaṁ maṭṭaṁ dhāraṇīyaṁ, tam me bhante Bhagavā paṭigaṇhātu anukampaṁ upādāyāti.'

'Tena hi Pukkusa ekena maṁ acchādehi ekena Ānandan' ti.

'Evaṁ bhante' ti kho Pukkuso Malla-putto Bhagavato paṭissutvā ekena Bhagavantaṁ acchādesi, ekena āyasmantaṁ Ānandaṁ.

36. Atha kho Bhagavā Pukkusaṁ Malla-puttaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho Pukkuso Malla-putto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

37. Atha kho āyasmā Ānando acira-pakkante Pukkuse Malla-putte taṁ siṅgi-vaṇṇaṁ yugaṁ maṭṭaṁ dhāraṇīyaṁ Bhagavato kāyaṁ upanāmesi, taṁ Bhagavato kāyaṁ upanāmitaṁ vītaccikaṁ viya khāyati.

Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Acchariyaṁ bhante, abbhutaṁ bhante, yāva parisuddho bhante Tathāgatassa chavi-vaṇṇo pariyodāto! Idaṁ bhante siṅgi-vaṇṇaṁ yugaṁ maṭṭaṁ dhāraṇīyaṁ Bhagavato kāyaṁ upanāmesiṁ,

[page 134]

taṁ Bhagavato kāyaṁ upanāmitaṁ vītaccikaṁ viya khāyatīti' !

'Evam etaṁ Ānanda. Dvīsu kho Ānanda kālesu ativiya Tathāgatassa parisuddho hoti chavi-vaṇṇo pariyodāto.

Katamesu dvīsu? Yañ ca Ānanda rattiṁ Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañ ca rattiṁ anupādisesāya nibbāna-dhātuyā parinibbāyati, imesu kho {Ānanda} dvīsu kālesu ativiya Tathāgatassa parisuddho hoti chavi-vaṇṇo pariyodāto.

38. 'Ajja kho pan' Ānanda rattiyā pacchima-yāme Kusinārāyaṁ Upavattane Mallānaṁ sāla-vane antarena yamaka-sālānaṁ Tathāgatassa parinibbānaṁ bhavissati.

Āyām' Ānanda yena Kakutthā nadī ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Siṅgi-vaṇṇa-yugaṁ maṭṭam Pukkuso abhihārayi.
Tena acchādito Satthā hema-vaṇṇo asobhathāti.

39. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Kakutthā nadī ten' upasaṅkami, upasaṅkamitvā Kakutthaṁ nadiṁ {ajjhogāhetvā} {nahatvā} ca pivitvā ca paccuttaritvā yena Ambavanaṁ ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Cundakaṁ āmantesi:

'Iṅgha me tvaṁ Cundaka catugguṇaṁ {saṅghāṭiṁ} paññāpehi, kilanto 'smi Cundaka, nipajjissāmīti.'

'Evaṁ bhante' ti kho āyasmā {Cundako} Bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.

40. Atha kho Bhagavā dakkhiṇena passena sīha-seyyaṁ kappesi, pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasikaritvā.

[page 135]

Āyasmā pana Cundako tatth' eva Bhagavato purato nisīdi.

41. Gantvāna Buddho nadiyaṁ Kakutthaṁ
Acchodi-sātodika-vippasannaṁ,
Ogāhi Satthā sukilanta-rūpo
Tathāgato appaṭimo va loke.
Nahatvā pitvā c' udatāri Satthā
Purakkhato bhikkhu-gaṇassa majjhe.
Satthā pavattā Bhagavā 'dha dhamme
Upāgami {Ambavanaṁ} mahesi.
Āmantayi Cundakaṁ nāma bhikkhuṁ,
'Catugguṇaṁ patthara me nipajjaṁ.'
So modito bhāvitattena Cundo
Catugguṇaṁ patthari khippam eva.
{Nipajji} Satthā sukilanta-rūpo
Cundo pi tattha pamukhe nisīdīti.

42. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:

'Siyā kho pan' Ānanda Cundassa kammāra-puttassa koci vippaṭisāraṁ upadaheyya: "Tassa te āvuso Cunda alābhā, tassa te dulladdhaṁ, yassa te Tathāgato pacchimaṁ piṇḍapātaṁ bhuñjitvā parinibbuto" ti. Cundassa Ānanda kammāra-puttassa evaṁ vippaṭisāro paṭivinetabbo:

"'Tassa te āvuso lābhā, tassa te suladdhaṁ, yassa te Tathāgato pacchimaṁ piṇḍapātaṁ bhuñjitvā parinibbuto.

Sammukhā me taṁ āvuso Cunda Bhagavato sutaṁ sammukhā paṭiggahītaṁ, dve 'me piṇḍapātā samasamaphalā samasama-vipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca.

[page 136]

Katame dve? Yañ ca piṇḍapātaṁ bhuñjitvā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañ ca piṇḍapātaṁ bhuñjitvā Tathāgato anupādisesāya nibbāna-dhātuyā parinibbāyati.

Ime dve piṇḍapātā samasama-phalā samasama-vipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Āyu-saṁvattanikaṁ āyasmatā Cundena kammāra-puttena kammaṁ upacitaṁ, vaṇṇa-saṁvattanikaṁ āyasmatā Cundena kammāra-puttena kammaṁ upacitaṁ, sukha-saṁvattanikaṁ āyasmatā Cundena kammāra-puttena kammaṁ upacitaṁ, yasa-saṁvattanikaṁ āyasmatā Cundena kammāra-puttena kammaṁ upacitaṁ, sagga-saṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, ādhipateyya-saṁvattanikaṁ āyasmatā Cundena kammāra-puttena kammaṁ upacitan" ti.

'Cundassa Ānanda kammāra-puttassa evaṁ vippāṭisāro paṭivinetabbo' ti.

43. Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imam udānaṁ udānesi:

Dadato puññaṁ pavaḍḍhati, saṁyamato veraṁ na cīyati,
Kusalo ca jahāti pāpakaṁ, {rāga-dosa-moha-kkhayā} sa nibbuto ti.

Āḷāra-vedalla-Bhāṇavāraṁ Niṭṭhitaṁ Catutthaṁ.

[page 137]

CHAPTER V.

5.1. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'Āyām' Ānanda yena Hiraññavatiyā nadiyā pārimatīraṁ yena {Kusinārā} Upavattanaṁ Mallānaṁ sāla-vanaṁ ten' upasaṅkamissāmāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Hiraññavatiyā nadiyā pārima-tīraṁ yena {Kusinārā} Upavattanaṁ Mallānaṁ sāla-vanaṁ ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi:

'Iṅgha me tvaṁ Ānanda antarena yamaka-{sālānaṁ} uttara-sīsakaṁ mañcakaṁ paññāpehi, kilanto 'smi Ānanda, nipajjissāmīti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā antarena yamaka-sālānaṁ uttara-sīsakaṁ mañcakaṁ paññāpesi. Atha kho Bhagavā dakkhiṇena passena sīha-seyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.

2. Tena kho pana samayena yamaka-sālā sabba-phāliphullā honti akāla-pupphehi. Te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.

Dibbāni pi mandārava-pupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbāni pi candana-cuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.

[page 138]

Dibbāni pi turiyāni antalikkhe vajjenti Tathāgatassa pūjāya. Dibbāni pi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya.

3. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:

'Sabba-phāliphullā kho Ānanda yamaka-sālā akālapupphehi Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbāni pi mandārava-pupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya, dibbāni pi candana-cuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbāni pi turiyāni antalikkhe vajjenti Tathāgatassa pūjāya. Dibbāni pi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya.

'Na kho Ānanda ettāvatā Tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. Yo kho Ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhamma-paṭipanno viharati {sāmīci}-paṭipanno anudhamma-cārī, so Tathāgataṁ sakkaroti garukaroti māneti pūjeti paramāya pūjāya. Tasmāt ih' Ānanda "dhammānudhamma-paṭipannā viharissāma {sāmīci}-paṭipannā anudhamma-cārino" ti, evaṁ hi vo Ānanda sikkhitabban' ti.

4. Tena kho pana samayena āyasmā Upavāṇo Bhagavato purato ṭhito hoti Bhagavantaṁ vījamāno. Atha kho Bhagavā āyasmantaṁ Upavāṇaṁ apasādesi: 'Apehi bhikkhu, mā me purato aṭṭhāsīti.'

Atha kho āyasmato Ānandassa etad ahosi: 'Ayaṁ kho āyasmā Upavāṇo dīgha-rattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpa-cārī.

[page 139]

Atha ca pana Bhagavā pacchime kāle āyasmantaṁ Upavāṇaṁ apasādesi: "Apehi bhikkhu, mā me purato aṭṭhāsīti." Ko nu kho hetu ko paccayo yaṁ Bhagavā āyasmantaṁ Upavāṇaṁ apasādesi: "Apehi bhikkhu, mā me purato aṭṭhāsīti?"'

5. Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Ayaṁ bhante āyasmā Upavāṇo dīgha-rattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpa-cārī, atha ca pana Bhagavā pacchime kāle āyasmantaṁ Upavāṇaṁ apasādeti: "Apehi bhikkhu, mā me purato aṭṭhāsīti." Ko nu kho bhante hetu ko paccayo yaṁ Bhagavā āyasmantaṁ Upavāṇaṁ apasādesi: "Apehi bhikkhu mā me purato {aṭṭhāsīti}"?'

'Yebhuyyena Ānanda dasasu loka-dhātusu devatā sannipatitā Tathāgataṁ dassanāya. Yāvatā Ānanda {Kusinārā} Upavattanaṁ Mallānaṁ sāla-vanaṁ {samantato} dvādasa yojanāni n' atthi so padeso vālagga-koṭi-nittud{anamatto} pi mahesakkhāhi devatāhi apphuṭo. Devatā Ānanda ujjhāyanti: "Dūrā vat' amhā āgatā Tathāgataṁ dassanāya. Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammā-sambuddhā, ajja ca rattiyā pacchima-yāme Tathāgatassa parinibbānaṁ bhavissati, ayañ ca mahesakkho bhikkhu Bhavagato purato ṭhito ovārento, na mayaṁ labhāma pacchime kāle Tathāgataṁ dassanāyāti" devatā Ānanda ujjhāyantīti.'

6. 'Kathaṁ-bhūtā pana bhante Bhagavā devatā manasikarotīti' ?

'Sant' Ānanda devatā ākāse paṭhavi-saññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātaṁ papatanti āvaṭṭanti vivaṭṭanti:

[page 140]

"Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatīti!"

'Sant' Ānanda devatā paṭhaviyā paṭhavi-saññiniyo, kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papā{taṁ} papatanti āvaṭṭanti vivaṭṭanti: "Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatīti!" Yā pana tā devatā vīta-rāgā, tā satā sampajānā adhivāsenti: "Aniccā saṅkhārā, taṁ kut' ettha labbā?" ti.'

7. 'Pubbe bhante disāsu vassaṁ vutthā bhikkhū āgacchanti Tathāgataṁ dassanāya, te mayaṁ labhāma manobhāvanīye bhikkhū dassanāya labhāma payirupāsanāya.

Bhagavato pana mayaṁ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya na labhissāma payirupāsanāyāti.'

8. 'Cattār' imāni Ānanda saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānāni. Katamāni cattāri?

"'Idha Tathāgato jāto" ti Ānanda saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

"'Idha Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambuddho" ti Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

"'Idha Tathāgatena anuttaraṁ dhamma-cakkaṁ pavattitan" ti Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

"'Idha Tathāgato anupādisesāya nibbāna-dhātuyā parinibbuto" ti Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

[page 141]

'Imāni kho Ānanda cattāri saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānāni. Āgamissanti kho Ānanda saddhā bhikkhu-bhikkhuniyo upāsaka-upāsikāyo "Idha Tathāgato jāto" ti pi, "'Idha Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambuddho" ti pi, "Idha Tathāgatena anuttaraṁ dhamma-cakkaṁ pavattitan" ti pi, "Idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto" ti pi.

'Ye hi keci Ānanda cetiya-cārikaṁ āhiṇḍantā pasannacittā kālaṁ karissanti, sabbe te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissantīti.'

9. 'Kathaṁ mayaṁ bhante mātugāme paṭipajjāmāti?'

'Adassanaṁ Ānandāti.'

'Dassane Bhagavā sati kathaṁ paṭipajjitabban?' ti.

'Anālāpo Ānandāti.'

'Ālapantena pana bhante kathaṁ paṭipajjitabban?' ti.

'Sati Ānanda upaṭṭhāpetabbā' ti.

10. 'Kathaṁ mayaṁ bhante Tathāgatassa sarīre {paṭipajjāmāti}?'

'Avyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīra{pūjāya}, iṅgha tumhe Ānanda sadatthe ghaṭatha, sadattham anuyuñjatha, sadatthe appamattā ātāpino pahitattā viharatha. Sant' Ānanda khattiya-paṇḍitā pi brāhmaṇapaṇḍitā pi gahapati-paṇḍitā pi Tathāgate abhippasannā, te Tathāgatassa sarīra-pūjaṁ karissantīti.'

11. 'Kathaṁ pana bhante Tathāgatassa sarīre {paṭipajjitabban}?' ti.

'Yathā kho Ānanda rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabban' ti.

'Kathaṁ pana bhante rañño cakkavattissa sarīre {paṭipajjantīti}' ?

'Rañño Ānanda cakkavattissa sarīraṁ ahatena vatthena veṭhenti. Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti.

[page 142]

Etena upāyena pañcahi yuga-satehi rañño cakkavattissa sarīraṁ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikujjetvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti, cātummahāpathe rañño cakkavattissa thūpaṁ karonti. Evaṁ kho Ānanda rañño cakkavattissa sarīre paṭipajjanti.

'Yathā kho Ānanda rañño cakkavattissa sarīre paṭipajjanti evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ. Cātummahāpathe Tathāgatassa thūpo kātabbo. Tattha ye mālaṁ vā gandhaṁ vā vaṇṇakaṁ vā āropessanti abhivādessanti vā, cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya.

12. 'Cattāro 'me Ānanda thūpārahā. Katame cattāro?

6 'Tathāgato Arahaṁ Sammā-Sambuddho thūpāraho, Pacceka-Buddho thūpāraho, Tathāgata-sāvako thūpāraho, rājā cakkavattī thūpāraho.

'Katamañ c' Ānanda attha-vasaṁ paṭicca Tathāgato Arahaṁ Sammā-Sambuddho thūpāraho? "Ayaṁ tassa Bhagavato arahato Sammā-Sambuddhassa thūpo" ti Ānanda bahujano cittaṁ pasādeti, te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti. Idaṁ kho Ānanda attha-vasaṁ paṭicca Tathāgato Arahaṁ Sammā-Sambuddho thūpāraho.

' Katamañ c' Ānanda attha-vasaṁ paṭicca PaccekaSambuddho thūpāraho? "Ayaṁ tassa Bhagavato Pacceka-Sambuddhassa thūpo" ti Ānanda bahu-jano cittaṁ pasādeti,

[page 143]

te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti. Idaṁ kho Ānanda attha-vasaṁ paṭicca Pacceka-Sambuddho thūpāraho.

'Katamañ c' Ānanda attha-vasaṁ paṭicca Tathāgatasāvako thūpāraho? "Ayaṁ tassa Bhagavato Arahato Sammā-Sambuddhassa sāvaka-thūpo" ti Ānanda bahujano cittaṁ pasādeti, te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti.

Idaṁ kho Ānanda attha-vasaṁ paṭicca Tathāgata-sāvako thūpāraho.

' Katamañ c' Ānanda attha-vasaṁ paṭicca rājā cakkavattī thūpāraho? "Ayaṁ tassa dhammikassa dhammarañño thūpo" ti Ānanda bahu-jano cittaṁ pasādeti, te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti. Idaṁ kho Ānanda attha-vasaṁ paṭicca rājā cakkavattī thūpāraho.

'Ime kho Ānanda cattāro thūpārahā' ti.

13. Atha kho āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno aṭṭhāsi: "{Ahañ} ca vat' amhi sekho sakaraṇīyo, Satthu ca me parinibbānaṁ bhavissati yo mamaṁ anukampako' ti.

Atha kho Bhagavā bhikkhū āmantesi: 'Kahan nu kho bhikkhave Ānando'? ti.

'Eso bhante āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno ṭhito: "Ahañ ca vat' amhi sekho sakaraṇīyo, Satthu ca me parinibbānaṁ bhavissati yo mamaṁ anukampako" ti.'

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: 'Ehi tvaṁ bhikkhu, mama vacanena Ānandam āmantehi: "Satthā taṁ āvuso Ānanda āmantetīti."'

[page 144]

'Evaṁ bhante' ti kho so bhikkhu Bhagavato paṭissutvā yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Ānandaṁ etad avoca: 'Satthā taṁ āvuso Ānanda āmantetīti.'

'Evaṁ āvuso' ti kho āyasmā Ānando tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

14. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:

'Alaṁ Ānanda mā soci mā paridevi. Na nu etaṁ Ānanda mayā {paṭigacc' eva} akkhātaṁ, sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo?

Taṁ kut' ettha Ānanda labbhā? yan taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ, taṁ vata mā palujjīti n' etaṁ ṭhānaṁ vijjati. Dīgha-rattaṁ kho te Ānanda Tathāgato paccupaṭṭhito mettena kāya-kammena hitena sukhena advayena appamāṇena, mettena vacī-kammena ... pe ... mettena mano-kammena hitena sukhena advayena appamāṇena. Katapuñño 'si tvaṁ Ānanda.

Padhānaṁ anuyuñja khippaṁ hohisi anāsavo' ti.

15. Atha kho Bhagavā bhikkhū āmantesi:

'Ye pi te bhikkhave ahesuṁ atītam addhānaṁ arahanto sammā-sambuddhā, tesam pi Bhagavantānaṁ eta-paramā yeva upaṭṭhākā ahesuṁ seyyathā pi mayhaṁ Ānando Ye pi te bhikkhave bhavissanti anāgatam addhānaṁ arahanto sammā-sambuddhā, tesam pi Bhagavantānaṁ eta-paramā yeva upaṭṭhākā bhavissanti seyyathā pi mayhaṁ Ānando.

'Paṇḍito kho bhikkhave Ānando, jānāti: "Ayaṁ kālo Tathāgataṁ dassanāya upasaṅkamituṁ bhikkhūnaṁ, ayaṁ kālo bhikkhunīnaṁ, ayaṁ kālo upāsakānaṁ, ayaṁ kālo upāsikānaṁ,

[page 145]

ayaṁ kālo rañño rāja-mahāmattānaṁ titthiyānaṁ titthiya-sāvakānan" ti.

16. 'Cattāro 'me bhikkhave acchariyā abbhutā dhammā Ānande. Katame cattāro?

'Sace bhikkhave bhikkhu-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce Ānando dhammaṁ bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave bhikkhu-parisā hoti atha Ānando tuṇhī hoti.

'Sace bhikkhave bhikkhunī-parisā ... upāsaka-parisā ... upāsikā-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce Ānando dhammaṁ bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave {upāsikā}-parisā hoti atha Ānando tuṇhī hoti.

'Cattāro 'me bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi.

'Sace bhikkhave khattiya-parisā ... brāhmaṇa-parisā ... gahapati-parisā ... samaṇa-parisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti, tatra ce rājā cakkavattī bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave samaṇa-parisā hoti atha rājā cakkavattī tuṇhī hoti.

[page 146]

'Evam eva kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande. Sace bhikkhave bhikkhu-parisā bhikkhunī-parisā ... upāsaka-parisā ... upāsikā-parisā Ānandaṁ dassanāya upasaṅkamati, dassanena pi sā attamanā hoti, tatra ce Ānando dhammaṁ bhāsati bhāsitena pi sā attamanā hoti, atittā 'va bhikkhave upāsikāparisā hoti atha Ānando tuṇhī hoti.

'Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande' ti.

17. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:

'Mā bhante Bhagavā imasmiṁ kuḍḍa-nagarake ujjaṅgala-nagarake sākha-nagarake parinibbāyatu. Santi hi bhante aññāni mahā-nagarāni seyyathīdaṁ Campā Rājagahaṁ Sāvatthi Sāketaṁ Kosambī Bārāṇasi. Ettha Bhagavā parinibbāyatu, ettha bahū khattiya-mahāsālā brāhmaṇa-{mahāsālā} gahapati-mahāsālā Tathāgate abhippasannā, te Tathāgatassa sarīra-pūjaṁ karissantīti.'

'Mā h' evaṁ Ānanda avaca, mā h' evaṁ Ānanda avaca kuḍḍa-nagarakaṁ ujjaṅgala-nagarakaṁ sākha-nagarakan ti.

18. 'Bhūta-pubbaṁ Ānanda Rājā Mahā-Sudassano nāma ahosi cakkavattī dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato. Rañño Ānanda Mahā-Sudassanassa ayaṁ Kusinārā Kusāvātī nāma rājadhānī ahosi, puratthimena ca pacchimena ca dvādasa yojanāni āyāmena uttarena ca dakkhiṇena ca satta yojanāni vitthārena.

'Kusāvatī Ānanda rājadhānī iddhā c' eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.

[page 147]

Seyyathā pi Ānanda devānaṁ Āḷakamandā nāma rājadhānī iddhā c' eva phītā ca bahu-janā ca ākiṇṇa-yakkhā ca subhikkhā ca, evam eva kho Ānanda Kusāvatī rājadhānī iddhā c' eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.

'Kusāvatī Ānanda rājadhānī dasahi saddehi avivittā ahosi divā c' eva rattī ca, seyyathīdaṁ hatthi-saddena assa-saddena ratha-saddena bheri-saddena mutiṅga-saddena vīṇā-saddena gīta-saddena samma-saddena tālasaddena asnātha-pivatha-khādathāti dasamena saddena.

19. 'Gaccha tvaṁ Ānanda, Kusinārāyaṁ pavisitvā Kosinārakānaṁ Mallānaṁ ārocehi: "Ajja kho Vāseṭṭhā rattiyā pacchime yāme Tathāgatassa parinibbānaṁ bhavissati. Abhikkhamatha Vāseṭṭhā! {abhikkamatha} Vāseṭṭhā! mā pacchā vippaṭisārino ahuvattha: Amhākañ ca no gāmakkhette Tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyāti."'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭissutvā nivāsetvā patta-cīvaraṁ ādāya atta-dutiyo Kusinārāyaṁ pāvisi.

20. Tena kho pana samayena Kosinārakā Mallā santhāgāre sannipatitā honti kenacid eva karaṇīyena. Atha kho āyasmā Ānando yena Kosinārakānaṁ Mallānaṁ santhāgāraṁ ten' upasaṅkami, upasaṅkamitvā Kosinārakānaṁ Mallānaṁ ārocesi:

'Ajja kho Vāseṭṭhā rattiyā pacchime yāme Tathāgatassa parinibbānaṁ bhavissati. {Abhikkamatha} Vāseṭṭhā! {abhikkamatha} Vāseṭṭhā! mā pacchā {vippaṭisārino} ahuvattha: 'Amhākañ ca no gāmakkhette Tathāgatassa parinibbānaṁ ahosi,

[page 148]

na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyāti.'

21. Idam āyasmato Ānandassa sutvā Mallā ca Mallaputtā ca Malla-suṇisā ca Malla-pajāpatiyo ca aghāvino dummanā ceto-dukkha-samappitā app ekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātaṁ papatanti āvaṭṭanti vivaṭṭanti: 'Atikhippam Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatīti.'

Atha kho Mallā Malla-puttā ca Malla-suṇisā ca Mallapajāpatiyo ca aghāvino dummanā ceto-dukkha-samappitā yena Upavattanaṁ Mallānaṁ sāla-vanaṁ yen' āyasmā Ānando ten' upasaṅkamiṁsu.

22. Atha kho āyasmato Ānandassa etad ahosi:

'Sace kho ahaṁ Kosinārake Malle ekam-ekaṁ Bhagavantaṁ vandāpessāmi, avandito Bhagavā Kosinārakehi Mallehi bhavissati athāyaṁ ratti vibhāyissati. Yan nūnāhaṁ Kosinārake Malle kula-parivattaso kula-parivattaso ṭhapetvā Bhagavantaṁ vandāpeyyaṁ: "Itthannāmo bhante Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatīti."'

Atha kho āyasmā Ānando Kosinārake Malle kula-parivattaso kula-parivattaso ṭhapetvā Bhagavantaṁ vandāpesi: 'Itthannāmo bhante Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatīti.'

Atha kho āyasmā Ānando etena upāyena paṭhamen' eva yāmena Kosinārake Malle Bhagavantaṁ vandāpesi.

23. Tena kho pana samayena Subhaddo nāma paribbājako Kusinārāyaṁ paṭivasati. Assosi kho Subhaddo paribbājako: 'Ajj' eva kira rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissatīti.'

[page 149]

Atha kho Subhaddassa paribbājakassa etad ahosi:

'Sutaṁ kho pana me taṁ paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: "Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti. Ajja ca rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhā-dhammo uppanno, evaṁ pasanno ahaṁ samaṇe Gotame, pahoti me samaṇo Gotamo tathā dhammaṁ desetuṁ yathā ahaṁ imaṁ kaṅkhā-dhammaṁ pajaheyyan' ti.

24. Atha kho Subhaddo paribbājako yena Upavattanaṁ Mallānaṁ sālavanaṁ yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Ānandaṁ etad avoca:

'Sutaṁ me taṁ bho Ānanda paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: "Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti. Ajja ca rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhā-dhammo uppanno, evaṁ pasanno ahaṁ samaṇe Gotame, pahoti me samaṇo Gotamo tathā dhammaṁ desetuṁ yathā ahaṁ imaṁ kaṅkhā-dhammaṁ pajaheyyaṁ. Svāhaṁ bho Ānanda labheyyaṁ samaṇaṁ Gotamaṁ dassanāyāti.'

Evaṁ vutte āyasmā Ānando Subhaddaṁ paribbājakaṁ etad avoca: 'Alaṁ āvuso Subhadda, mā Tathāgataṁ viheṭhesi. Kilanto Bhagavā' ti.

Dutiyam pi kho Subhaddo paribbājako ... pe ... Tatiyam pi kho Subhaddo paribbājako āyasmantaṁ Ānandaṁ etad avoca:

'Sutaṁ me taṁ bho Ānanda paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: "Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti. Ajja ca rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati.

[page 150]

Atthi ca me ayaṁ kaṅkhā-{dhammo} uppanno, evaṁ pasanno ahaṁ samaṇe Gotame, pahoti me samaṇo Gotamo tathā dhammaṁ desetuṁ yathā ahaṁ imaṁ kaṅkhādhammaṁ pajaheyyaṁ. Svāhaṁ bho Ānanda labheyyaṁ samaṇaṁ Gotamaṁ dassanāyāti.'

Tatiyam pi kho āyasmā Ānando Subhaddaṁ paribbājakaṁ etad avoca: 'Alaṁ āvuso Subhadda, mā Tathāgataṁ viheṭhesi. Kilanto Bhagavā' ti.

25. Assosi kho Bhagavā āyasmato Ānandassa Subhaddena paribbājakena saddhiṁ imaṁ kathā-sallāpaṁ. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:

'Alaṁ Ānanda, mā Subhaddaṁ vāresi, labhataṁ Ānanda Subhaddo Tathāgataṁ dassanāya. Yaṁ kiñci maṁ Subhaddo pucchissati, sabban taṁ aññā-pekho 'va pucchissati no vihesā-pekho, yañ c' assāhaṁ puṭṭho vyākarissāmi taṁ khippam eva ājānissatīti.'

Atha kho āyasmā Ānando Subhaddaṁ paribbājakaṁ etad avoca: 'Gacch' āvuso Subhadda, karoti te Bhagavā okāsan' ti.

26. Atha kho Subhaddo paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Subhaddo paribbājako Bhagavantaṁ etad avoca:

3 'Ye ' me bho Gotama samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhu-sammatā ca bahu-janassa, seyyathīdaṁ Pūraṇo Kassapo, Makkhali Gosālo, Ajita-Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhi-putto, Nigaṇṭho Nātha-putto, sabbe te sakāya paṭiññāya abbhaññaṁsu, sabbe 'va na abbhaññaṁsu,

[page 151]

ekacce abbhaññaṁsu ekacce na abbhaññaṁsūti' ?

1 'Alaṁ Subhadda! Tiṭṭhat' etaṁ "Sabbe te sakāya paṭiññāya abbhaññaṁsu, sabbe va na abbhaññaṁsu, udāhu ekacce abbhaññaṁsu ekacce na abbhaññaṁsūti?" Dhammaṁ te Subhadda desessāmi, taṁ suṇāhi, sādhukaṁ manasi-karohi, bhāsissāmīti.'

'Evaṁ bhante' ti kho Subhaddo paribbājako Bhagavato paccassosi, Bhagavā etad avoca:

27. 'Yasmiṁ kho Subhadda dhamma-vinaye Ariyo Aṭṭhaṅgiko Maggo na upalabbhati, samaṇo pi tattha na upalabbhati, dutiyo pi tattha samaṇo na upalabbhati, tatiyo pi tattha samaṇo na upalabbhati, catuttho pi tattha samaṇo na upalabbhati. Yasmiñ ca kho Subhadda dhamma-vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati, samaṇo pi tattha upalabbhati, dutiyo pi tattha samaṇo upalabbhati, tatiyo pi tattha samaṇo upalabbhati, catuttho pi tattha samaṇo upalabbhati. Imasmiṁ kho Subhadda dhamma-vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati, idh' eva Subhadda samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo.

Suññā parappavādā samaṇehi aññe, ime ca Subhadda bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assa.

Ekūnatiṁso vayasā Subhadda
Yaṁ pabbajiṁ kiṁ-kusalānuesī.
Vassāni {paññāsa samādhikāni}
Yato ahaṁ pabbajito Subhadda,
Ñāyassa dhammassa padesa-vattī.
Ito bahiddhā samaṇo pi n' atthi,

[page 152]

dutiyo pi samaṇo n' atthi, tatiyo pi samaṇo n' atthi, catuttho pi samaṇo n' atthi. Suññā parappavādā samaṇehi aññe, ime ca Subhadda bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assāti.'

28. Evaṁ vutte Subhaddo paribbājako Bhagavantaṁ etad avoca: 'Abhikkantaṁ bhante, abhikkantaṁ bhante! Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telappajotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhu-saṅghañ ca.

Labheyyāhaṁ Bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan' ti.

3 'Yo kho Subhadda añña-titthiya-pubbo imasmiṁ dhamma-vinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya. Api ca m' ettha puggala-vemattatā viditā' ti.

29. 'Sace bhante añña-titthiya-pubbā {imasmiṁ} dhamma-vinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ, cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya, ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyāti.'

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'Tena h' Ānanda Subhaddaṁ pabbājethāti.'

'Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.

30. Atha kho Subhaddo paribbājako āyasmantaṁ Ānandaṁ etad avoca:

'Lābhā vo āvuso Ānanda, suladdhaṁ vo āvuso Ānanda, ye ettha Satthārā sammukhā antevāsābhisekena abhisittā' ti.

[page 153]

Alattha kho Subhaddo paribbājako Bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho pan' āyasmā Subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto {viharanto Na} cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaṁ pabbajanti, tad anuttaraṁ brahmacariya-pariyosānaṁ diṭṭhe 'va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi: 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti' abbhaññāsi.

Aññataro kho pan' āyasmā Subhaddo arahataṁ ahosi.

So Bhagavato pacchimo sakkhi-sāvako ahosīti.

Hiraññavatiya-Bhāṇavāraṁ Niṭṭhitaṁ Pañcamaṁ.

[page 154]

6.1. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:

'Siyā kho pan' Ānanda tumhākam evam assa: "Atītasatthukaṁ pāvacanaṁ, n' atthi no Satthā" ti. Na kho pan' etaṁ Ānanda evaṁ daṭṭhabbaṁ. Yo vo Ānanda mayā Dhammo ca Vinayo ca desito paññatto, so vo mam' accayena Satthā.

2. 'Yathā kho pan' Ānanda etarahi bhikkhū aññamaññaṁ āvuso-vādena samudācaranti, na vo mam' accayena evaṁ samudācaritabbaṁ. Theratarena Ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvuso-vādena vā samudācaritabbo, navakatarena bhikkhunā therataro bhikkhu "bhante" ti vā "āyasmā" ti vā samudācaritabbo.

3. 'Ākaṅkhamāno Ānanda saṅgho mam' accayena khuddānukhuddakāni sikkhāpadāni samūhantu.

4. 'Channassa Ānanda bhikkhuno mam' accayena brahma-daṇḍo kātabbo' ti.

'Katamo pana bhante brahma-daṇḍo' ti?

'Channo Ānanda bhikkhu yaṁ iccheyya taṁ vadeyya, so bhikkhūhi n' eva vattabbo na ovaditabbo na anusāsitabbo' ti.

5. Atha Bhagavā bhikkhū āmantesi:

'Siyā kho pana bhikkhave eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Pucchatha bhikkhave. Mā pacchā vippaṭisārino ahuvattha:

[page 155]

"Sammukhī-bhūto no Satthā ahosi, na mayaṁ sakkhimha Bhagavantaṁ sammukhā paṭipucchitun"' ti.

Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.

Dutiyam pi kho Bhagavā. . . .

Tatiyam pi kho Bhagavā bhikkhū āmantesi:

'Siyā kho pana bhikkhave eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Pucchatha bhikkhave. Mā pacchā vippaṭisārino ahuvattha: "Sammukhī-bhūto no Satthā ahosi, na mayaṁ sakkhimha Bhagavantaṁ sammukhā paṭipucchitun"' ti.

Tatiyam pi kho te bhikkhū tuṇhī ahesuṁ.

Atha kho Bhagavā bhikkhū āmantesi:

'Siyā kho pana bhikkhave Satthu-gāravena pi na puccheyyātha. Sahāyako pi bhikkhave sahāyakassa ārocetūti.'

Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.

6. Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Acchariyaṁ bhante abbhutaṁ bhante! Evaṁ pasanno ahaṁ bhante imasmiṁ bhikkhu-saṅghe, n' atthi eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā' ti.

'Pasādā kho tvaṁ Ānanda vadesi. {Ñāṇam} eva h' ettha Ānanda Tathāgatassa: "N' atthi imasmiṁ bhikkhusaṅghe, n' atthi eka-bhikkhussa pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesaṁ hi Ānanda pañcannaṁ bhikkhu-satānaṁ yo pacchimako bhikkhu so sotāpanno avinipāta-dhammo niyato sambodhi-parāyano' ti.

7. Atha kho Bhagavā bhikkhū āmantesi:

[page 156]

'Handa dāni bhikkhave āmantayāmi vo: "Vayadhammā saṅkhārā, appamādena sampādethāti."

Ayaṁ Tathāgatassa pacchimā vācā.

8. Atha kho Bhagavā paṭhamajjhānaṁ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṁ samāpajji.

Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṁ samāpajji.

Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṁ samāpajji.

Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. {Ākāsānañcāyatana}-samāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatana-samāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatana-samāpattiyā vuṭṭhahitvā {n'eva-saññā}-nāsaññāyatanaṁ samāpajji. {N'eva-saññā}-nāsaññāyatana-samāpattiyā vuṭṭhahitvā saññā-vedayita-nirodhaṁ samāpajji.

Atha kho āyasmā Ānando {āyasmantaṁ} Anuruddhaṁ etad avoca:

'Parinibbuto bhante Anuruddha Bhagavā' ti.

'Na āvuso Ānanda Bhagavā parinibbuto, saññā-vedayita-nirodhaṁ samāpanno' ti.

9. Atha kho Bhagavā saññā-vedayita-nirodha-sampattiyā vuṭṭhahitvā {n'eva-saññā}-nāsaññāyatanaṁ samāpajji.

{N'eva-saññā}-nāsaññāyatana-samāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatana-samāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatana-samāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. Ākāsānañcāyatana-samāpattiyā vuṭṭhahitvā catutthajjhānaṁ samāpajji. Catutthajjhānā vuṭṭhahitvā tatiyajjhānaṁ samāpajji. Tatiyajjhānā vuṭṭhahitvā dutiyajjhānaṁ samāpajji. Dutiyajjhānā vuṭṭhahitvā paṭhamajjhānaṁ samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṁ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṁ samāpajji. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṁ samāpajji. Catutthajjhānā vuṭṭhahitvā samanantarā Bhagavā parinibbāyi.

10. Parinibbute Bhagavati saha parinibbānā mahā{bhūmi-cālo} ahosi bhiṁsanako lomahaṁso deva-dundubhiyo ca phaliṁsu.

[page 157]

Parinibbute Bhagavati saha parinibbānā Brahmā Sahampati imaṁ gāthaṁ abhāsi:

'Sabbe 'va nikkhipissanti bhūtā loke samussayaṁ,
Yathā etādiso Satthā loke appaṭipuggalo
Tathāgato balappatto sambuddho parinibbuto' ti.

Parinibbute Bhagavati saha parinibbānā Sakko devānam indo imaṁ gāthaṁ abhāsi:

'Aniccā vata saṅkhārā uppāda-vaya-dhammino,
Uppajjitvā nirujjhanti, tesaṁ vupasamo sukho' ti.

Parinibbute Bhagavati saha parinibbānā āyasmā Anuruddho imā gāthāyo abhāsi:

'Nāhu assāsa-passāso ṭhita-cittassa tādino.
Anejo santim ārabbha yaṁ kālam akarī munī
Asallīnena cittena vedanaṁ ajjhavāsayi:
Pajjotass' eva nibbānaṁ vimokho cetaso ahūti.'

Parinibbute Bhagavati saha parinibbānā āyasmā Ānando imaṁ gāthaṁ abhāsi:

'Tadā 'si yaṁ bhiṁsanakaṁ tadā 'si loma-haṁsanaṁ
{Sabbākāra}-varūpete Sambuddhe parinibbute' ti.

Parinibbute Bhagavati tattha ye te bhikkhū avīta-rāgā {app ekacce} bāhā paggayha kandanti, chinna-papātaṁ papatanti āvaṭṭanti vivaṭṭanti: 'Atikhippaṁ Bhagavā parinibbuto,

[page 158]

atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahitan' ti.

Ye pana te bhikkhū vīta-rāgā te satā sampajānā adhivāsenti, 'Aniccā saṅkhārā, taṁ kut' ettha labbhā' ti.

11. Atha kho āyasmā Anuruddho bhikkhū āmantesi:

'Alaṁ āvuso mā socittha mā paridevittha. Na nu etaṁ āvuso Bhagavatā paṭigacc' eva akkhātaṁ, sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathābhāvo? Taṁ kut' ettha āvuso labbhā? Yan taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ {taṁ} vata mā palujjīti n' etaṁ ṭhānaṁ vijjati. Devatā āvuso ujjhāyantīti.'

2 'Kathaṁ-bhūtā pana bhante āyasmā Anuruddho devatā manasikarotīti?'

'Sant' āvuso Ānanda devatā ākāse paṭhavi-saññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapapātaṁ papatanti āvaṭṭanti vivaṭṭanti: "Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahitan" ti.

'Sant' āvuso {Ānando} devatā paṭhaviyā paṭhavi-saññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātaṁ papatanti āvaṭṭanti vivaṭṭanti: "Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahitan" ti.

'Yā pana devatā vīta-rāgā tā satā sampajānā adhivā senti, "Aniccā saṅkhārā, taṁ kut' ettha labbhā"' ti.

12. Atha kho āyasmā ca Anuruddho āyasmā ca Ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ. Atha kho āyasmā Anuruddho āyasmantaṁ Ānandaṁ āmantesi:

'Gacch' āvuso Ānanda, Kusināraṁ pavisitvā Kosinārakānaṁ Mallānaṁ ārocehi: "Parinibbuto Vāseṭṭhā Bhagavā, yassa dāni kālaṁ maññathāti."'

'Evaṁ bhante' ti kho āyasmā Ānanda āyasmato Anuruddhassa paṭissutvā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya atta-dutiyo Kusināraṁ pāvisi.

[page 159]

Tena kho pana samayena Kosinārakā Mallā santhāgāre sannipatitā honti ten' eva karaṇīyena. Atha kho āyasmā Ānando yena Kosinārakānaṁ Mallānaṁ santhāgāraṁ ten' upasaṅkami, upasaṅkamitvā Kosinārakānaṁ Mallānaṁ ārocesi: 'Parinibbuto Vāseṭṭhā Bhagavā, yassa dāni kālaṁ maññathāti.'

Idam āyasmato Ānandassa sutvā Mallā ca Malla-puttā ca Malla-suṇisā ca Malla-pajāpatiyo ca aghāvino dummanā ceto-dukkha-samappitā app ekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinna-papātam papatanti āvaṭṭanti vivaṭṭanti: 'Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahitan' ti.

13. Atha kho Kosinārakā Mallā purise āṇāpesuṁ: 'Tena hi bhaṇe Kusinārāyaṁ gandha-mālañ ca sabbañ ca tāḷāvacaraṁ sannipātethāti.'

Atha kho Kosinārakā Mallā gandha-mālañ ca sabbañ ca tāḷāvacaraṁ pañca ca dussa-yuga-satāni ādāya yena Upavattanaṁ Mallānaṁ sāla-vanaṁ yena Bhagavato sarīraṁ ten'{upasaṅkamiṁsu}, upasaṅkamitvā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā cela-vitānāni karontā maṇḍala-mālāni paṭiyādentā evaṁ taṁ divasaṁ vītināmesuṁ.

Atha kho Kosinārakānaṁ Mallānaṁ etad ahosi: "Ativikālo kho ajja Bhagavato sarīraṁ jhāpetuṁ. Sve dāni mayaṁ Bhagavato sarīraṁ jhāpessāmāti.' Atha kho Kosinārakā Mallā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā cela-vitānāni karontā maṇḍala-mālāni paṭiyādentā dutiyam pi divasaṁ vītināmesuṁ, tatiyam pi divasaṁ vītināmesuṁ, catuttham pi divasaṁ vītināmesuṁ, pañcamam pi divasaṁ vītināmesuṁ, chaṭṭham pi divasaṁ vītināmesuṁ.

14. Atha kho sattamaṁ divasaṁ Kosinārakānaṁ Mallānaṁ etad ahosi:

[page 160]

'Mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā {mānentā} pūjentā, dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmāti.'

Tena kho pana samayena aṭṭha Malla-pāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā: 'Mayaṁ Bhagavato sarīraṁ uccāressāmāti,' na sakkonti uccāretuṁ.

Atha kho Kosinārakā Mallā āyasmantaṁ Anuruddhaṁ etad avocum: 'Ko nu kho bhante hetu ko paccayo yena 'me aṭṭha Malla-pāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā, "Mayaṁ Bhagavato sarīraṁ uccāressāmāti," na sakkonti uccāretun'? ti.

'Aññathā kho Vāseṭṭhā tumhākaṁ adhippāyo, aññathā devatānaṁ adhippāyo' ti.

15. 'Kathaṁ pana bhante devatānaṁ adhippāyo'? ti.

'Tumhākaṁ kho Vāseṭṭhā adhippāyo: "Mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, dakkhiṇena dakkhiṇaṁ nagarassa haritvā, bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmāti." Devatānaṁ kho Vāseṭṭhā adhippāyo: "Mayaṁ Bhagavato sarīraṁ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā, uttarena uttaraṁ nagarassa haritvā, uttarena dvārena nagaraṁ pavesetvā, majjhena majjhaṁ nagarassa haritvā, puratthimena dvārena nikkhamitvā puratthimato nagarassa Makuṭa-bandhanaṁ nāma Mallānaṁ cetiyaṁ, ettha Bhagavato sarīraṁ jhāpessāmāti."'

'Yathā bhante devatānaṁ adhippāyo, tathā hotūti.'

16. Tena kho pana samayena Kusinārā yāva sandhisamala-saṅkaṭīrā jannu-mattena odhinā mandāravapupphehi santhatā hoti. Atha kho devatā ca Kosinārakā ca Mallā Bhagavato sarīraṁ dibbehi ca mānusakehi ca naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā pūjentā,

[page 161]

uttarena uttaraṁ nagarassa haritvā, uttarena dvārena nagaraṁ pavesetvā, majjhena majjhaṁ nagarassa haritvā, puratthimena dvārena nikkhamitvā -- puratthimato nagarassa Makuṭa-bandhanaṁ nāma Mallānaṁ cetiyaṁ -- ettha Bhagavato sarīraṁ nikkhipiṁsu.

17. Atha kho Kosinārakā Mallā āyasmantaṁ Ānandaṁ etad avocum: 'Kathaṁ mayaṁ bhante Ānanda Tathāgatassa sarīre paṭipajjāmāti?'

'Yathā kho Vāseṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabban' ti.

'Kathaṁ pana bhante Ānanda rañño cakkavattissa sarīre paṭipajjantīti?'

'Rañño Vāseṭṭhā cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti, etena upāyena pañcahi yuga-satehi rañño cakkavattissa sarīraṁ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā, aññissā ayasāya doṇiyā paṭikujjitvā, sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti, cātummahāpathe rañño cakkavattissa thūpaṁ karonti. Evaṁ kho Vāseṭṭhā rañño cakkavattissa sarīre paṭipajjanti.

'Yathā kho Vāseṭṭhā rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ.

Cātummahāpathe Tathāgatassa thūpo kātabbo. Tattha ye mālaṁ vā gandhaṁ vā vaṇṇakaṁ vā āropessanti, abhivādessanti vā, cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyāti.'

18. Atha kho Kosinārakā Mallā purise āṇāpesuṁ, 'Tena hi bhaṇe Mallānaṁ vihataṁ kappāsaṁ sannipātethāti.'

Atha kho Kosinārakā Mallā Bhagavato sarīraṁ ahatena vatthena veṭhesuṁ, ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṁ, vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṁ,

[page 162]

etena upāyena pañcahi yuga-satehi Bhagavato sarīraṁ veṭhetvā ayasāya tela-doṇiyā pakkhipitvā aññissā ayasāya doṇiyā paṭikujjitvā sabba-gandhānaṁ citakaṁ karitvā Bhagavato sarīraṁ citakaṁ āropesuṁ.

19. Tena kho pana samayena āyasmā Mahā-Kassapo Pāvāya Kusināraṁ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṁ pañcamattehi bhikkhu-satehi.

Atha kho āyasmā Mahā-Kassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi.

Tena kho pana {samayena} aññataro ājīvako Kusinārāya mandārava-pupphaṁ gahetvā Pāvaṁ addhāna-maggapaṭipanno hoti.

Addasā kho āyasmā Mahā-Kassapo ājīvakaṁ dūrato 'va āgacchantaṁ. Disvā tam ājīvakaṁ etad avoca: 'Ap' āvuso amhākaṁ Satthāraṁ jānāsīti.'

'Āma āvuso jānāmi. Ajja sattāha-parinibbuto samaṇo Gotamo. Tato me idaṁ mandārava-pupphaṁ gahitan' ti.

Tattha ye te bhikkhū avīta-rāgā app ekacce bāhā paggayha kandanti, chinna-papātaṁ papatanti āvaṭṭanti vivaṭṭanti: 'Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippam cakkhuṁ loke antarahitan' ti.

Ye pana te bhikkhū vīta-rāgā, te satā sampajānā adhivāsenti: 'Aniccā saṅkhārā, taṁ kut' ettha labbhā?' ti.

20. Tena kho pana samayena Subhaddo nāma buḍḍhapabbajito tassaṁ parisāyaṁ nisinno hoti. Atha kho Subhaddo buḍḍha-pabbajito te bhikkhū etad avoca:

'Alaṁ āvuso mā socittha mā paridevittha. Sumuttā mayaṁ tena mahā-samaṇena. {Upaddutā} ca homa "Idaṁ vo kappati, idaṁ vo na kappatīti," idāni pana mayaṁ yaṁ icchissāma taṁ karissāma, yaṁ na icchissāma taṁ na karissāmāti.'

Atha kho āyasmā Mahā-Kassapo bhikkhū āmantesi:

'Alaṁ āvuso mā socittha mā paridevittha. Nanu etaṁ āvuso Bhagavatā paṭigacc' eva akkhātaṁ:

[page 163]

"Sabbeh' eva piyehi manāpehi nānā-bhāvo vinā-bhāvo {aññathā}bhāvo, taṁ kut' ettha āvuso labbhā? yan taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ, taṁ vata mā palujjīti n' etaṁ ṭhānaṁ vijjatīti."'

21. Tena kho pana samayena cattāro Malla-pāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā: 'Mayaṁ Bhagavato citakaṁ ālimpessāmāti' na sakkonti ālimpetuṁ.

Atha kho Kosinārakā Mallā āyasmantaṁ Anuruddhaṁ etad avocuṁ:

'Ko nu kho bhante Anuruddha hetu ko paccayo yena 'me cattāro Malla-pāmokkhā sīsaṁ nahātā ahatāni {vatthāni} nivatthā 'Mayaṁ Bhagavato citakaṁ ālimpessāmāti' na sakkonti ālimpetun?' ti.

'Aññathā kho Vāseṭṭhā devatānaṁ adhippāyo' ti.

'Kathaṁ pana bhante devatānaṁ adhippāyo'? ti.

'Devatānaṁ kho Vāseṭṭhā adhippāyo: "Ayaṁ āyasmā Mahā-Kassapo Pāvāya Kusināraṁ addhāna-magga-paṭipanno mahatā bhikkhu-saṅghena saddhiṁ pañcamattehi bhikkhu-satehi, na tāva Bhagavato citako pajjalissati yāv' āyasmā Mahā-Kassapo Bhagavato pāde sirasā na vandissatīti."'

'Yathā bhante devatānaṁ adhippāyo tathā hotūti.'

22. Atha kho āyasmā Mahā-Kassapo yena {Kusinārā} Makuṭa-bandhanaṁ Mallānaṁ cetiyaṁ yena Bhagavato citako ten' upasaṅkami, upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā {añjaliṁ} paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā, pādato vivaritvā Bhagavato pāde sirasā vandi.

Tāni pi kho pañca bhikkhu-satāni ekaṁsaṁ cīvaraṁ katvā añjalim paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā Bhagavato pāde sirasā vandiṁsu.

[page 164]

Vandite ca pan' āyasmatā Mahā-Kassapena tehi ca pañcahi bhikkhu-satehi, sayam eva Bhagavato citako pajjali.

23. Jhāyamānassa pana Bhagavato sarīrassa, yaṁ ahosi chavīti vā camman ti vā maṁsan ti vā nahārūti vā lasikā ti vā tassa n' eva chārikā paññāyittha na masi, sarīrān' eva avasissiṁsu.

Seyyathā pi nāma sappissa vā telassa vā jhāyamānassa n' eva chārikā paññāyati na masi, evam eva Bhagavato sarīrassa jhāyamānassa yaṁ ahosi chavīti vā camman ti vā maṁsan ti vā nahārūti vā lasikā ti vā tassa n' eva chārikā paññāyittha na masi, sarīrān' eva avasissiṁsu.

Tesañ ca pañcannaṁ dussa-yuga-satānaṁ dve va dussāni ḍayhiṁsu yañ ca sabba-abbhantarimaṁ yañ ca bāhiraṁ.

Daḍḍhe kho pana Bhagavato sarīre antalikkhā udakadhārā pātu bhavitvā Bhagavato citakaṁ nibbāpesi,udakasālato pi abbhunnamitvā Bhagavato citakaṁ nibbāpesi.

Kosinārakā pi Mallā sabba-gandhodakena Bhagavato citakaṁ nibbāpesuṁ.

Atha kho Kosinārakā Mallā Bhagavato sarīrāni sattāhaṁ santhāgāre satti-pañjaraṁ karitvā dhanu-pākāraṁ parikkhipitvā naccehi gītehi vāditehi mālehi gandhehi sakkariṁsu parikariṁsu mānesuṁ pūjesuṁ.

24. Assosi kho Rājā Māgadho Ajāta-sattu Vedehi-putto: 'Bhagavā kira Kusinārāyaṁ parinibbuto' ti.

Atha kho Rājā Māgadho Ajāta-sattu Vedehi-putto Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi: 'Bhagavā pi khattiyo {aham} pi khattiyo. Aham pi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, aham pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmīti.'

Assosuṁ kho Vesālikā Licchavī: 'Bhagavā kira Kusinārāyaṁ parinibbuto' ti. Atha kho Vesālikā Licchavī Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: 'Bhagavā pi khattiyo mayam pi khattiyā. Mayam pi arahāma Bhagavato sarīrānaṁ bhāgaṁ,

[page 165]

mayam pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmāti.'

Assosuṁ kho Kāpilavatthavā Sakyā: 'Bhagavā kira Kusinārāyaṁ {parinibbuto}' ti. Atha kho Kāpilavatthavā Sakyā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: 'Bhagavā amhākaṁ ñāti-seṭṭho. Mayam pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmāti.'

Assosuṁ kho Allakappakā Bulayo: 'Bhagavā {kira} Kusinārāyaṁ parinibbuto' ti. Atha kho Allakappakā Bulayo Kosinārakānaṁ Mallānaṁ dūtaṁ pahesuṁ: 'Bhagavā pi khattiyo mayam pi khattiyā. Mayam pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmāti.'

Assosuṁ kho Rāmagāmakā Koliyā: 'Bhagavā kira Kusinārāyaṁ parinibbuto' ti. Atha kho Rāmagāmakā Koliyā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: 'Bhagavā pi khāttiyo mayam pi khattiyā. Mayam pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmāti.'

Assosi kho Veṭhadīpako brāhmaṇo: 'Bhagavā kira Kusinārāyaṁ parinibbuto' ti. Atha kho Veṭhadīpako brāhmaṇo Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi: 'Bhagavā pi khattiyo, aham asmi brāhmaṇo. Aham pi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, aham pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmīti.'

Assosuṁ kho Pāveyyakā Mallā: 'Bhagavā kira Kusinā{rāyaṁ} parinibbuto' ti. Atha kho Pāveyyakā Mallā Kosinārakānaṁ Mallānaṁ dūtam pahesuṁ: 'Bhagavā pi khattiyo mayam pi khattiyā. Mayam pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmāti.'

25. Evaṁ vutte Kosinārakā Mallā te saṅghe gaṇe etad avocuṁ:

[page 166]

'Bhagavā amhākaṁ gāma-kkhette parinibbuto. Na mayaṁ dassāma Bhagavato sarīrānaṁ bhāgan' ti.

Evaṁ vutte Doṇo brāhmaṇo te saṅghe gaṇe etad avoca:

Suṇantu bhonto mama eka-vākyaṁ.
Amhākaṁ Buddho ahu khanti-vādo.
Na hi sādhu yaṁ uttama-puggalassa
Sarīra-bhaṅge siya sampahāro.
Sabbe {va} bhonto sahitā samaggā
Sammodamānā karom' aṭṭha bhāge,
Vitthārikā hontu disāsu thūpā
Bahujjano cakkhumato pasanno' ti.

'Tena hi brāhmaṇa tvaṁ yeva Bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajāhīti.'

'Evaṁ bho' ti kho Doṇo brāhmaṇo tesaṁ saṅghānaṁ gaṇānaṁ paṭissutvā Bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajitvā te saṅghe gaṇe etad avoca:

'Imaṁ me bhonto kumbhaṁ dadantu, aham pi kumbhassa thūpañ ca mahañ ca karissāmīti.'

Adaṁsu kho te Doṇassa brāhmaṇassa kumbhaṁ.

26. Assosuṁ kho Pipphalivaniyā Moriyā: 'Bhagavā kira Kusinārāyaṁ parinibbuto' ti. Atha kho Pipphalivaniyā Moriyā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: 'Bhagavā pi khattiyo mayam pi khattiyā. Mayam pi arahāma Bhagavato sarīrānaṁ {bhāgaṁ}, mayam pi Bhagavato sarīrānaṁ thūpañ ca mahañ ca karissāmāti.'

'N' atthi Bhagavato {sarīrānaṁ} bhāgo, vibhattāni Bhagavato sarīrāni, ito aṅgāraṁ harathāti.' Te tato {aṅgāraṁ} hariṁsu.

27. Atha kho Rājā Māgadho Ajātasattu Vedehi-putto Rājagahe Bhagavato sarīrānaṁ thūpañ ca {mahañ} ca akāsi.

[page 167]

Vesālikā pi Licchavī Vesāliyaṁ Bhagavato sarīrānaṁ thūpañ ca mahañ ca akaṁsu.

Kāpilavatthavā pi Sakyā kapila-vatthusmiṁ Bhagavato sarīrānaṁ thūpañ ca mahañ ca akaṁsu.

Allakappakā pi Bulayo {Allakappe} Bhagavato sarīrānaṁ thūpañ ca mahañ ca akaṁsu.

Rāmagāmakā pi Koliyā Rāmagāme Bhagavato sarīrānaṁ thūpañ ca mahañ ca akaṁsu.

Veṭhadīpako pi brāhmaṇo Veṭhadīpe Bhagavato sarīrānaṁ thūpañ ca mahañ ca akāsi.

Pāveyyakā pi Mallā Pāvāyaṁ Bhagavato sarīrānaṁ thūpañ ca mahañ ca akaṁsu.

Kosinārakā pi Mallā Kusinārāyaṁ Bhagavato sarīrānaṁ thūpañ ca mahañ ca akaṁsu.

Doṇo pi brāhmaṇo kumbhassa thūpañ ca mahañ ca akāsi.

Pipphalivaniyā pi Moriyā Pipphalivane aṅgārānaṁ thūpañ ca mahañ ca akaṁsu.

Iti aṭṭh' assa sarīra-thūpā navamo kumbha-thūpo dasamo aṅgāra-thūpo.

Evam etaṁ bhūta-pubban ti.

28. Aṭṭha-doṇaṁ cakkhumato sarīraṁ, satta-doṇaṁ {Jambudīpe} mahenti, Ekañ ca doṇaṁ purisa-varuttamassa Rāmagāme nāgarājā mahenti.

Ekā pi dāṭhā Tidivehi pūjitā, ekā pana Gandhāra-pure mahīyati,

Kāliṅga-rañño vijite pun' ekaṁ, ekaṁ puna nāga-rājā mahenti.

Tass' eva tejena ayaṁ vasundharā āyāga-seṭṭhehi mahī alaṅkatā.

Evam imaṁ cakkhumato sarīraṁ susakkataṁ sakkatasakkatehi.

[page 168]

Devinda-nāginda-narinda-pūjito manussa-seṭṭhehi tath'

eva pūjito Taṁ vandatha pañjalikā bhavitvā, Buddho have kappasatehi dullabho ti.]

Mahā-Parinibbāna-Suttantaṁ Niṭṭhitaṁ.

[page 169]

 


 

XVII. Mahā-Sudassana Suttanta

1.1. Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati Upavattane Mallānaṁ sāla-vane antarena yamaka-sālānaṁ parinibbāna-samaye.

2. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando {Bhagavantaṁ} etad avoca:

'Mā bhante Bhagavā imasmiṁ kuḍḍa-nagarake ujjaṅgala-nagarake sākha-nagarake parinibbāyi. Santi bhante aññāni mahā-nagarāni seyyathīdaṁ Campā Rājagahaṁ Sāvatthi Sāketaṁ Kosambī Bārāṇasi, ettha Bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇa-mahāsālā, gahapati-mahāsālā Tathāgate abhippasannā, te Tathāgatassa {sarīra}-pūjaṁ karis{santīti.}

3. 'Mā h' evaṁ Ānanda avaca "kuḍḍa-nagarakaṁ ujjaṅgala-nagarakaṁ sākha-nagarakan ti." Bhūta-pubbaṁ Ānanda rājā Mahā-sudassano nāma ahosi khattiyo muddhāvasitto cāturanto vijitāvī janapadatthāvariyappatto.

[page 170]

Rañño Ānanda Mahā-sudassanassa ayaṁ Kusinārā Kusāvatī nāma rājadhāni ahosi. Sā kho Ānanda Kusāvatī pacchimena ca puratthimena ca dvādasayojanāni ahosi āyāmena, uttarena ca dakkhiṇena ca satta-yojanāni vitthārena. Kusāvatī Ānanda rājadhāni iddhā c' eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca. Seyyathā pi Ānanda devānaṁ Āḷakamandā nāma rājadhāni iddhā c' eva phītā ca bahu-janā ca ākiṇṇa-yakkhā ca subhikkhā ca, evam eva kho Ānanda Kusāvatī rājadhāni iddhā c' eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca. Kusāvatī Ānanda rājadhāni dasahi saddehi avivittā ahosi divā c' eva rattī ca, seyyathīdaṁ hatthi-saddena assa-saddena rathasaddena bheri-saddena mutiṅga-saddena vīṇā-saddena gīta-saddena samma-saddena tāḷa-saddena "asnātha pivatha khādathāti" dasamena saddena.

4. 'Kusāvatī Ānanda rājadhāni sattahi pākārehi parikkhittā ahosi. Tattha eko pākāro sovaṇṇamayo, eko rūpimayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo, eko masāragallamayo, eko sabbaratanamayo.

5. 'Kusāvatiyā Ānanda rājadhāniyā catunnaṁ vaṇṇānaṁ dvārāni ahesuṁ. Ekaṁ dvāraṁ sovaṇṇamayaṁ, ekaṁ rūpimayaṁ, ekaṁ veḷuriya-mayam, ekaṁ phalikamayaṁ.

[page 171]

Ekam-ekasmiṁ dvāre satta esikā nikhātā ahesuṁ ti-porisaṅgā catu-porisā ubbedhena. Ekā esikā sovaṇṇamayā, ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratana mayā.

6. 'Kusāvatī Ānanda rājadhāni sattahi tāla-pantīhi parikkhittā ahosi. Ekā tāla-panti sovaṇṇamayā ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā.

Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, {rūpimayāni} pattāni ca phalāni ca. Rūpimayassa tālassa rūpimayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca.

Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratana-mayāni pattāni ca phalāni ca.

Tāsaṁ kho pan' Ānanda tāla-pantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Seyyathā pi Ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭipatālitassa kusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca,

[page 172]

evam eva kho Ānanda tāsaṁ tāla-pantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho pan' Ānanda tena samayena Kusāvatiyā rājadhāniyā dhuttā ahesuṁ {soṇḍā} pipāsā, te tāsaṁ tāla-pantīnaṁ vāteritānaṁ saddena paricāresuṁ.

7. 'Rājā Ānanda Mahā-sudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi?

Idh' Ānanda rañño Mahā-sudassanassa tadahu 'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsādavara-gatassa dibbaṁ cakka-ratanaṁ pātur ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ.

Disvā {rañño} Mahā-sudassanassa etad ahosi: "Sutaṁ kho pana m' etaṁ: 'Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ {cakka-ratanaṁ} pātu bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ, so hoti rājā cakkavattīti.

Assaṁ nu kho ahaṁ rājā cakkavattīti."

8. 'Atha kho Ānanda rājā Mahā-sudassano uṭṭhāy' āsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā, vāmena hatthena bhiṅkāraṁ gahetvā, dakkhiṇena hatthena cakkaratanaṁ abbhukkiri: "Pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakka-ratanan ti." Atha kho taṁ Ānanda cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anvad eva rājā Mahā-sudassano saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pan' Ānanda padese cakka-ratanaṁ patiṭṭhāsi,

[page 173]

tattha rājā Mahā-sudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.

9. 'Ye kho pan' Ānanda puratthimāya disāya paṭirājāno te rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evam āhaṁsu:

"'Ehi kho Mahārāja, sāgataṁ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti."

'Rājā Mahā-sudassano evam āha: "Pāṇo na hantabbo.

Adinnaṁ n' ādātabbaṁ. Kāmesu micchā na caritabbā.

Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathabhuttañ ca bhuñjathāti."

'Ye kho pan' Ānanda puratthimāya disāya paṭirājāno te rañño Mahā-sudassanassa anuyuttā ahesuṁ.

10. 'Atha kho taṁ Ānanda cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogahetvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti ... pe ... dakkhiṇaṁ samuddaṁ ajjhogahetvā paccuttaritvā pacchimaṁ disaṁ pavatti ... pe ... pacchimaṁ samuddaṁ ajjhogahetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvad eva rājā Mahā-sudassano saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pan' Ānanda padese cakka-ratanaṁ paṭiṭṭhāsi, tattha rājā Mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.

'Ye kho pan' Ānanda uttarāya disāya paṭirājāno, te rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evam āhaṁsu:

"'Ehi kho Mahārāja, sāgataṁ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti."

'Rājā Mahā-sudassano eva āha: "Pāṇo na hantabbo.

Adinnaṁ n' ādātabbaṁ. Kāmesu micchā na caritabbā.

[page 174]

Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañ ca {bhuñjathāti}."

'Ye kho pan' Ānanda uttarāya disāya paṭirājāno, te rañño Mahā-sudassanassa anuyuttā ahesuṁ.

11. 'Atha kho taṁ Ānanda cakka-ratanaṁ samuddapariyantaṁ paṭhaviṁ abhivijinitvā Kusāvatiṁ {rājadhāniṁ} paccāgantvā rañño Mahā-sudassanassa antepura-dvāre attha-karaṇa-pamukhe akkhāhataṁ maññe aṭṭhāsi rañño Mahā-sudassanassa ante-puraṁ upasobhayamānaṁ.

{Rañño} Ānanda Mahā-sudassanassa evarūpaṁ cakkaratanaṁ pātur ahosi.

12. 'Puna ca paraṁ Ānanda rañño Mahā-sudassanassa hatthi-ratanaṁ pātur ahosi, sabba-seto sattappatiṭṭho iddhimā vehāsaṁ-gamo Uposatho nāma nāga-rājā. Disvā rañño Mahā-sudassanassa cittaṁ pasīdi: "Bhaddakaṁ vata bho hatthi-yānaṁ sace damathaṁ upeyyāti." Atha kho tam Ānanda hatthi-ratanaṁ seyyathā pi nāma bhaddo hatthājānīyo dīgha-rattaṁ suparidanto evam evaṁ damathaṁ upagacchi. Bhūta-pubbaṁ Ānanda rājā Mahā-sudassano tam eva hatthi-ratanaṁ {vīmaṁsamāno} pubbaṇha-samayaṁ abhirūhitvā samudda-pariyantaṁ paṭhaviṁ anusaṁsāyitvā Kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsaṁ akāsi. Rañño Ānanda Mahā-sudassanassa evarūpaṁ hatthi-ratanaṁ pātur ahosi.

13. 'Puna ca paraṁ Ānanda rañño Mahā-sudassanassa assa-ratanaṁ pātur ahosi, sabba-seto kāka-sīso muñjakeso iddhimā vehāsaṁ-gamo Valāhako nāma assa-rājā. Disvā rañño Mahā-sudassanassa cittaṁ pasīdi: "Bhaddakaṁ vata bho assa-yānaṁ sace damathaṁ upeyyāti." Atha kho taṁ Ānanda assa-ratanaṁ seyyathā pi nāma bhaddo assājānīyo dīgha-rattaṁ suparidanto evam evaṁ damathaṁ upagacchi.

[page 175]

Bhūta-pubbaṁ Ānanda rājā Mahāsudassano tam eva assa-ratanaṁ {vīmaṁsamāno} pubbaṇhasamayaṁ abhirūhitvā samudda-pariyantaṁ paṭhaviṁ anusāyitvā Kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsam akāsi. Rañño Ānanda Mahā-sudassanassa evarūpaṁ assa-ratanaṁ pātur ahosi.

14. 'Puna ca paraṁ Ānanda rañño Mahā-sudassanassa maṇi-ratanaṁ pātur ahosi. So ahosi maṇi-veḷuriyo subho jātimā {aṭṭhaṁso} suparikamma-kato accho vippasanno sabbākāra-sampanno. Tassa kho pan' Ānanda maṇi-ratanassa ābhā samantā yojanaṁ phuṭā ahosi.

Bhūta-pubbaṁ Ānanda rājā Mahā-sudassano tam eva maṇi-ratanaṁ {vīmaṁsamāno} caturaṅgini-senaṁ sannayhitvā maṇi-dhajaggaṁ āropetvā rattandhakāratimisāyaṁ pāyāti. Ye kho pan' Ānanda samantā gāmā ahesuṁ, te ten' obhāsena kammante payojesuṁ "Divā te" maññamānā. Rañño Ānanda Mahā-sudassanassa {evarūpaṁ} maṇi-ratanaṁ pātur ahosi.

15. 'Puna ca paraṁ Ānanda rañño Mahā-Sudassanassa itthi-ratanaṁ pātur ahosi, abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkharatāya samannāgatā, {nātidīghā} nātirassā nātikisā {nātithūlā} nātikāḷī nāccodātā, atikkantā mānusaṁ vaṇṇaṁ appattā dibbaṁ vaṇṇaṁ.

Tassa kho pan' Ānanda itthi-ratanassa evarūpo kāyasamphasso hoti, seyyathā pi nāma tūla-picuno vā kappāsapicuno vā. Tassa kho pan' Ānanda itthi-ratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho pan' Ānanda itthi-ratanassa kāyato candana-gandho vāyati, mukhato uppala-gandho. Taṁ kho pan' Ānanda itthiratanaṁ rañño Mahā-Sudassanassa pubbuṭṭhāyinī ahosi pacchā-nipātinī kiṅkāra-paṭissāvinī manāpa-cārinī piyavādinī.

[page 176]

Taṁ kho pan' Ānanda itthi-ratanaṁ rājānaṁ Mahā-sudassanaṁ manasā pi no {aticāri}, kuto pana kāyena. Rañño Ānanda Mahā-sudassanassa evarūpaṁ itthi-ratanaṁ pātur ahosi.

16. 'Puna ca paraṁ Ānanda rañño Mahā-sudassanassa gahapati-ratanaṁ pātur ahosi. Tassa kamma-vipākajaṁ dibba-cakkhuṁ pātur ahosi yena nidhiṁ passati sassāmikam pi assāmikam pi. So rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evam āha: "Appossukko tvaṁ deva hohi, ahaṁ te dhanena dhana-karaṇīyaṁ karissāmīti."

'Bhūta-pubbaṁ Ānanda rājā Mahā-sudassano tam eva gahapati-ratanaṁ {vīmaṁsamāno} nāvaṁ abhirūhitvā majjhe Gaṅgāya nadiyā sotaṁ ogāhetvā gahapatiratanaṁ etad avoca:

"'Attho me gahapati hirañña-suvaṇṇenāti."

"'Tena hi mahā-rāja ekaṁ va tīraṁ nāvā upetūti."

"'Idh' eva me gahapati attho hirañña-suvaṇṇenāti."

'Atha kho taṁ Ānanda gahapati-ratanaṁ ubhohi hatthehi udakaṁ omasitvā pūraṁ hirañña-suvaṇṇassa kumbhiṁ uddharitvā rājānaṁ Mahā-sudassanaṁ etad avoca: "Alam ettāvatā mahā-rāja, katam ettāvatā mahā-rājāti?"

'Rājā Mahā-sudassano evam āha: "Alam ettāvatā gahapati, katam ettāvatā gahapati, pūjitam ettāvatā gahapatīti."

[page 177]

'Rañño Ānanda Mahā-sudassanassa evarūpaṁ gahapatiratanaṁ pātur ahosi.

17. 'Puna ca paraṁ Ānanda rañño Mahā-sudassanassa pariṇāyaka-ratanaṁ pātur ahosi, paṇḍito viyatto medhāvī paṭibalo rājānaṁ Mahā-sudassanaṁ upayāpetabbaṁ upayāpetuṁ apayāpetabbaṁ apayāpetuṁ ṭhapetabbaṁ ṭhapetuṁ.

So rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evam āha: "Appossukko tvaṁ deva hohi, aham anusāsissāmīti."

'Rañño Ānanda Mahā-sudassanassa evarūpaṁ pariṇāyaka-ratanaṁ pātur ahosi.

'Rājā Ānanda Mahā-sudassano imehi sattahi ratanehi samannāgato ahosi.

18. 'Puna ca paraṁ Ānanda rājā Mahā-sudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idh' Ānanda rājā Mahā-sudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato ativiya aññehi manussehi. Rājā Ānanda Mahā-sudassano imāya paṭhamāya iddhiyā samannāgato ahosi.

19. 'Puna ca paraṁ Ānanda rājā Mahā-sudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi.

Rājā Ānanda Mahā-sudassano imāya dutiyāya iddhiyā samannāgato ahosi.

20. 'Puna ca paraṁ Ānanda rājā Mahā-{sudassano} appābādho ahosi appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā Ānanda Mahā-sudassano imāya tatiyāya iddhiyā samannāgato ahosi.

[page 178]

21. 'Puna ca paraṁ Ānanda rājā Mahā-sudassano brāhmaṇa-gahapatikānaṁ piyo ahosi manāpo. Seyyathā pi Ānanda pitā puttānaṁ piyo hoti manāpo, evam eva kho Ānanda rājā Mahā-sudassano brāhmaṇa-gahapatikānaṁ piyo ahosi manāpo. Rañño pi Ānanda Mahā-sudassanassa brāhmaṇa-gahapatikā piyā ahesuṁ manāpā. Seyyathā pi Ānanda pitu puttā piyā honti manāpā, evam eva kho Ānanda rañño Mahā-sudassanassa brāhmaṇa-gahapatikā piyā ahesuṁ manāpā. Bhūta-pubbaṁ Ānanda rājā Mahā-sudassano caturaṅginiyā senāya uyyāna-bhūmiṁ niyyāsi. Atha kho Ānanda brāhmaṇa-gahapatikā rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evam āhaṁsu: "Ataramāno deva yāhi yathā taṁ mayaṁ cirataraṁ passeyyāmāti." Rājā pi Ānanda Mahā-sudassano sārathiṁ āmantesi: "Ataramāno sārathi rathaṁ pesehi yathā ahaṁ brāhmaṇa-gahapatike cirataraṁ passeyyan ti." Rājā Ānanda Mahā-sudassano imāya catutthāya iddhiyā samannāgato ahosi.

'Rājā Ānanda Mahā-sudassano imāhi catūhi iddhīhi samannāgato ahosi.

22. 'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Yan nūnāhaṁ imāsu tālantarikāsu dhanu-sate dhanu-sate pokkharaṇīyo māpeyyan ti."

'Māpesi kho Ānanda rājā Mahā-sudassano tāsu tālantarikāsu dhanu-sate dhanu-sate pokkharaṇīyo. Tā kho pan' Ānanda pokkharaṇīyo catunnaṁ vaṇṇānaṁ {iṭṭhakāhi} citā ahesuṁ, ekā {iṭṭhakā} sovaṇṇamayā, ekā rūpi mayā, ekā veḷuriyamayā, ekā phalikamayā. Tāsu kho pan' Ānanda pokkharaṇīsu cattāri cattāri sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ, ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpimayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ,

[page 179]

rūpimayā sūciyo ca uṇhīsañ ca; rūpimayassa sopānassa rūpimayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañ ca; veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ, phalikamayā sūciyo ca uṇhīsañ ca; phalikamayassa sopānassa phalikamayā thambhā ahesuṁ, veḷuriyamayā sūciyo ca {uṇhīsañ} ca. Tā kho pan' Ānanda pokkharaṇīyo dvīhi vedikāhi parikkhittā ahesuṁ, ekā vedikā sovaṇṇamayā ekā rūpimayā; sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ rūpimayā sūciyo ca uṇhīsañ ca; rūpimayāya vedikāya rūpimayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañ ca.

23. 'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Yan nūnāhaṁ imāsu pokkharaṇīsu {evarūpaṁ} mālaṁ ropāpeyyaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabba-janassa anācāran ti." Ropāpesi kho Ānanda rājā Mahā-sudassano tāsu pokkharaṇīsu evarūpaṁ mālaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ {sabba-janassa} anācāraṁ.

'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Yan nūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre nahāpake purise ṭhapeyyaṁ ye āgatāgataṁ janaṁ nahāpessantīti." Ṭhapesi kho Ānanda rājā Mahā-sudassano tāsaṁ pokkharaṇīnaṁ tīre nahāpake purise ye āgatāgataṁ janaṁ nahāpeyyuṁ.

'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Yan nūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ paṭṭhapeyyaṁ, annaṁ annatthikassa pānaṁ pānatthikassa vatthaṁ vatthatthikassa {yānaṁ} yānatthikassa sayanaṁ sayanatthikassa itthiṁ itthatthikassa hiraññaṁ hiraññatthikassa suvaṇṇaṁ suvaṇṇatthikassāti."

[page 180]

Paṭṭhapesi kho Ānanda rājā Mahā-sudassano tāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ, annaṁ annatthikassa pānaṁ pānatthikassa vatthaṁ vatthatthikassa yānaṁ yānatthikassa sayanaṁ sayanatthikassa itthiṁ itthatthikassa hiraññaṁ hiraññatthikassa suvaṇṇaṁ suvaṇṇatthikassa.

24. 'Atha kho Ānanda brāhmaṇa-gahapatikā pahūtaṁ sāpateyyaṁ ādāya rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evam {āhaṁsu}: "Idaṁ deva pahūtaṁ sāpateyyaṁ devaṁ yeva uddissa āhataṁ, taṁ devo {paṭigaṇhatūti}."

"'Alaṁ bho, mama pi pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkhataṁ. Taṁ vo hotu, ito ca bhīyo harathāti."

"Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ samacintesuṁ: "Na kho etaṁ amhākaṁ paṭirūpaṁ yaṁ mayaṁ imāni sāpateyyāni punad eva sakāni gharāni paṭihārāma. Yan nūna mayaṁ rañño Mahā-sudassanassa nivesanaṁ māpeyyāmāti."

'Te rājānaṁ Mahā-sudassanaṁ upasaṅkamitvā evaṁ āhaṁsu: "Nivesanaṁ te deva māpessāmāti."

"'Adhivāsesi kho Ānanda rājā Mahā-sudassano tuṇhībhāvena."

25. 'Atha kho Ānanda Sakko devānaṁ indo rañño Mahā-sudassanassa cetasā ceto-parivitakkam aññāya Vissakammaṁ deva-puttaṁ āmantesi: "Ehi tvaṁ samma Vissakamma rañño Mahā-sudassanassa nivesanaṁ māpehi Dhammaṁ nāma pāsādan ti."

"'Evaṁ bhaddan tavāti" kho Ānanda Vissakammo deva-putto Sakkassa devānam indassa paṭissutvā,

[page 181]

seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva devesu Tāvatiṁsesu antarahito rañño Mahā-sudassanassa purato pātur ahosi. Atha kho Ānanda Vissakammo deva-putto rājānaṁ Mahā-sudassanaṁ etad avoca: "Nivesanan te deva māpessāmi Dhammaṁ nāma pāsādan ti."

'Adhivāsesi kho Ānanda rājā Mahā-sudassano tuṇhībhāvena. Māpesi kho Ānanda Vissakammo deva-putto rañño Mahā-sudassanassa nivesanaṁ Dhammaṁ nāma pāsādaṁ.

26. 'Dhammo Ānanda pāsādo puratthimena ca pacchimena ca yojanaṁ āyāmena ahosi, uttarena ca dakkhiṇena ca addha-yojanaṁ vitthārena.

'Dhammassa Ānanda pāsādassa ti-porisaṁ uccattanena vatthuṁ citaṁ ahosi catunnaṁ vaṇṇānaṁ iṭṭhakāhi, ekā iṭṭhakā {sovaṇṇamayā}, ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā.

'Dhammassa Ānanda pāsādassa caturāsīti-thambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ, eko thambho sovaṇṇamayo, eko rūpimayo, eko veḷuriyamayo, eko phalikamayo.

'Dhammo Ānanda pāsādo catunnaṁ vaṇṇānaṁ phalakehi santhato ahosi, ekaṁ phalakaṁ sovaṇṇamayaṁ, ekaṁ rūpimayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ.

'Dhammassa Ānanda pāsādassa catu-vīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ, ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpimayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ, rūpimayā sūciyo ca uṇhīsañ ca; rūpimayassa sopānassa rūpimayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañ ca; veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ,

[page 182]

phalikamayā sūciyo ca uṇhīsañ ca; phalikamayassa sopānassa phalikamayā thambhā ahesuṁ, veḷuriyamayā sūciyo ca unhīsañ ca.

'Dhamme Ānanda pāsāde caturāsīti-kūṭāgāra-sahassāni ahesuṁ catunnaṁ vaṇṇānaṁ; ekaṁ kūṭāgāraṁ sovaṇṇamayaṁ, ekaṁ rūpimayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamaye kūṭāgāre rūpimayo pallaṅko paññatto ahosi; rūpimaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi; veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi; phalikamaye kūṭāgāre sāramayo pallaṅko paññatto ahosi. Sovaṇṇamayassa kūṭāgārassa dvāre rūpimayo tālo ṭhito ahosi; tassa rūpimayo khandho sovaṇṇamayāni pattāni ca phalāni ca.

Rūpimayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi; tassa sovaṇṇamayo khandho rūpimayāni pattāni ca phalāni ca. Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi; tassa phalikamayo khandho veḷuriyamayāni pattāni ca phalāni ca. Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi;

tassa veḷuriyamayo khandho phalikamayāni pattāni ca phalāni ca.

27. 'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Yan nūnāhaṁ Mahā-vyūhassa kūṭāgārassa dvāre sabba-sovaṇṇamayaṁ tāla-vanaṁ māpeyyaṁ yattha divā vihāraṁ nisīdissāmīti."

'Māpesi kho Ānanda rājā Mahā-sudassano mahā-vyūhassa {kūṭāgārassa} dvāre sabba-sovaṇṇamayaṁ tāla-vanaṁ, yattha divā vihāraṁ nisīdi.

28. 'Dhammo Ānanda pāsādo dvīhi vedikāhi parikkhitto ahosi,

[page 183]

ekā vedikā sovaṇṇamayā ekā rūpimayā; sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpimayā sūciyo ca uṇhīsañ ca; rūpimayāya vedikāya rūpimayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañ ca.

29. 'Dhammo Ānanda pāsādo dvīhi kiṅkiṇika-jālāhi parikkhitto ahosi, ekaṁ jālaṁ sovaṇṇamayaṁ ekaṁ jālaṁ rūpimayaṁ; sovaṇṇamayassa jālassa rūpimayā kiṅkiṇiyo ahesuṁ, rūpimayassa jālassa sovaṇṇamayā kiṅkiṇiyo ahesuṁ. Tesaṁ kho pan' Ānanda kiṅkiṇika-jālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Seyyathā pi Ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭipatālitassa kusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evam eva kho Ānanda tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho pan' Ānanda tena samayena Kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tesaṁ kiṅkiṇika-jālānaṁ vāteritānaṁ saddena paricāresuṁ.

30. 'Niṭṭhito kho pan' Ānanda Dhammo pāsādo dudikkho ahosi musati cakkhūni. Seyyathā pi Ānanda vassānaṁ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussukkamāno dudikkho hoti musati cakkhūni,

[page 184]

evam eva kho Ānanda Dhammo pāsādo dudikkho ahosi musati cakkhūni.

31. 'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Yan {nūnāhaṁ} Dhammassa pāsādassa purato Dhammaṁ nāma pokkharaṇiṁ māpeyyan ti."

'Māpesi kho Ānanda rājā Mahā-sudassano Dhammassa pāsādassa purato Dhammaṁ nāma pokkharaṇiṁ.

'Dhammo Ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṁ āyāmena ca ahosi, uttarena ca dakkhiṇena ca addha-yojanaṁ vitthārena.

'Dhammo Ānanda pokkharaṇī catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahosi, ekā iṭṭhakā sovaṇṇamayā, ekā rūpimayā, ekā {veḷuriyamayā}, ekā phalikamayā.

'Dhammāya ca Ānanda pokkharaṇiyā catu-vīsatisopānāni ahesuṁ catunnaṁ vaṇṇānaṁ, ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpimayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpimayā sūciyo ca uṇhīsañ ca; rūpimayassa sopānassa rūpimayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañ ca; {veḷuriyamayassa} sopānassa {veḷuriyamayā} thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañ ca; phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañ ca.

'Dhammo Ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi, ekā vedikā sovaṇṇamayā ekā rūpimayā; sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ rūpimayā sūciyo ca uṇhīsañ ca; rūpimayāya vedikāya rūpimayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañ ca.

32. 'Dhammo Ānanda pokkharaṇī sattahi tāla-pantīhi parikkhittā ahosi, ekā tāla-panti sovaṇṇamayā, ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā.

Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpimayāni pattāni ca phalāni ca.

[page 185]

Rūpimayassa tālassa rūpimayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaṁ kho pan' Ānanda tāla-pantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Seyyathā pi Ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭipatālitassa kusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evam eva kho Ānanda tāsaṁ tāla-pantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. Ye kho pan' Ānanda tena samayena Kusāvatiyā rajadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tāla-pantīnaṁ vāteritānaṁ saddena paricāresuṁ.

33. 'Niṭṭhite kho pan' Ānanda Dhamme ca pāsāde Dhammāya ca pokkharaṇiyā, rājā Mahā-sudassano ye tena samayena samaṇesu vā samaṇa-sammatā brāhmaṇesu vā brāhmaṇa-sammatā te sabba-kāmehi santappetvā Dhammaṁ pāsādaṁ abhirūhi.

Paṭhamaka-Bhāṇavāraṁ.

2.1. 'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Kissa nu kho me idaṁ kammassa phalaṁ, kissa kammassa vipāko, yenāhaṁ etarahi evaṁ mahiddhiko evaṁ mahānubhāvo ti?"

[page 186]

'Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: "Tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ, tiṇṇaṁ kammānaṁ vipāko, yenāhaṁ etarahi evaṁ mahiddhiko evaṁ mahānubhāvo, seyyathīdaṁ dānassa damassa saṁyamassāti."

2. 'Atha kho Ānanda rājā Mahā-sudassano yena Mahāvyūhaṁ kūṭāgāraṁ ten' upasaṅkami, upasaṅkamitvā Mahā-vyūhassa kūṭāgārassa dvāre ṭhito udānaṁ udānesi: "Tiṭṭha kāma-vitakka! Tiṭṭha vyāpāda-vitakka! Tiṭṭha vihiṁsā-vitakka! Ettāvatā kāma-vitakka! Ettāvatā vyāpāda-vitakka! Ettāvatā vihiṁsā-vitakkāti!"

3. 'Atha kho Ānanda rājā Mahā-sudassano Mahāvyūhaṁ {kūṭāgāraṁ} pavisitvā sovaṇṇamaye pallaṅke nisinno, vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pīti-sukhaṁ paṭhamajjhānaṁ upasampajja vihāsi. {Vitakka}-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ {pīti}-sukhaṁ dutiyajjhānaṁ upasampajja vihāsi. Pītiyā ca virāgā upekhako ca vihāsi sato sampajāno sukhañ ca kāyena paṭisaṁvedeti yan taṁ ariyā ācikkhanti "upekhako satimā sukha-vihārī" ti tatiyajjhānaṁ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaṁ atthagamā {adukkha-ṁ-asukhaṁ} upekhā-sati-pārisuddhiṁ catutthajjhānaṁ upasampajja vihāsi.

4. 'Atha kho Ānanda rājā Mahā-sudassano Mahāvyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṁ kūṭāgāraṁ pavisitvā rūpimaye pallaṅke nisinno mettā-sahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi ... karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi,

[page 187]

tathā dutiyaṁ tathā tatiyaṁ, tathā catutthaṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.

5. 'Rañño Ānanda Mahā-sudassanassa caturāsītinagara-sahassāni ahesuṁ Kusāvatī-rājadhāni-pamukhāni;

'Caturāsīti-pāsāda-sahassāni ahesuṁ Dhamma-pāsādapamukhāni;

'Caturāsīti-{kūṭāgāra}-sahassāni ahesuṁ Mahā-vyūha{kūṭāgāra}-pamukhāni;

'Caturāsīti-pallaṅka-sahassāni ahesuṁ sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni {goṇakatthatāni} paṭalikatthatāni kadali-miga-paccattharaṇāni sa-uttaracchadanāni ubhato lohitakūpadhānāni;

'{Caturāsīti}-nāga-sahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposathanāgarāja-pamukhāni;

'Caturāsīti-assa-sahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhakaassarāja-pamukhāni;

'Caturāsīti-ratha-sahassāni ahesuṁ sīha-camma-parivārāni vyaggha-camma-parivārāni dīpi-camma-parivārāni paṇḍu-kambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hema-jāla-paṭicchannāni Vejayanta-ratha-pamukhāni;

'Caturāsīti-maṇi-sahassāni ahesuṁ maṇi-ratana-pamukhāni;

'Caturāsīti-itthi-sahassāni ahesuṁ Subhadda-devīpamukhāni;

[page 188]

'Caturāsīti-gahapati-sahassāni ahesuṁ gahapati-ratanapamukhāni;

'Caturāsīti-khattiya-sahassāni ahesuṁ anuyuttāni pariṇāyaka-ratana-pamukhāni;

'Caturāsīti-dhenu-sahassāni ahesuṁ dukūla-sandanāni {kaṁsūpadhāraṇāni};

'Caturāsīti-vattha-koṭi-sahassāni ahesuṁ khomasukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ;

'Caturāsīti-thālipāka-sahassāni ahesuṁ sāyapātaṁ bhattābhihāro abhihariyittha.

6. 'Tena kho pan' Ānanda samayena rañño Mahāsudassanassa caturāsīti-nāga-sahassāni sāyapātaṁ upaṭṭhānaṁ āgacchanti. Atha kho Ānanda rañño Mahāsudassanassa etad ahosi: "Imāni kho me caturāsītināga-sahassāni sāyapātaṁ upaṭṭhānaṁ āgacchanti. Yan nūna vassa-satassa vassa-satassa accayena dve cattārīsaṁ nāga-sahassāni dve cattārīsaṁ nāga-sahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgaccheyyun ti."

'Atha kho Ānanda rājā Mahā-sudassano pariṇāyakaratanaṁ āmantesi: "Imāni kho me samma pariṇāyakaratana caturāsīti-nāga-sahassāni sāyapātaṁ upaṭṭhānaṁ āgacchanti, tena hi samma pariṇāyaka-ratana vassa-satassa vassa-satassa accayena dve cattārīsaṁ nāga-sahassāni dve cattārīsaṁ nāga-sahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgacchantūti."

[page 189]

"'Evaṁ devāti" kho Ānanda pariṇāyaka-ratanaṁ rañño Mahā-sudassanassa paccassosi. Atha kho Ānanda rañño Mahā-sudassanassa aparena samayena vassa-satassa vassa-satassa accayena dve cattārīsaṁ nāga-sahassāni dve cattārīsaṁ nāga-sahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgamaṁsu.

7. 'Atha kho Ānanda Subhaddāya deviyā bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnuṁ vasa-satasahassānaṁ accayena etad ahosi: "Cira-diṭṭho kho me rājā Mahā-sudassano, yan nūnāhaṁ rājānaṁ Mahāsudassanaṁ dassanāya upasaṅkameyyan ti."

'Atha kho Ānanda Subhaddā devī itthāgāraṁ āmantesi: "Etha tumhe sīsāni nahāyatha pītāni vatthāni pārūpatha, cira-diṭṭho no rājā Mahā-sudassano, rājānaṁ Mahā-sudassanaṁ dassanāya upasaṅkamissāmāti."

"'Evaṁ ayye ti" kho Ānanda itthāgāraṁ Subhaddāya deviyā paṭissutvā sīsaṁ nahāyitvā pītāni vatthāni pārūpitvā yena subhaddā devī ten' upasaṅkami.

'Atha kho Ānanda Subhaddā devī pariṇāyaka-ratanaṁ āmantesi: "Kappehi samma pariṇāyaka-ratana caturaṅginiṁ senaṁ. Cira-diṭṭho no rājā Mahā-sudassano, rājānaṁ Mahā-sudassanaṁ dassanāya upasaṅkamissāmāti."

"'Evaṁ devī" ti kho Ānanda pariṇāyaka-ratanaṁ Subhaddāya deviyā paṭissutvā caturaṅginiṁ senaṁ kappāpetvā Subhaddāya deviyā paṭivedesi: "Kappitā kho te devi caturaṅgini-senā, yassa dāni kālaṁ maññasīti."

[page 190]

8. 'Atha kho Ānanda Subhaddā devī caturaṅginiyā senāya saddhiṁ itthāgārena yena Dhammo pāsādo ten' upasaṅkami, upasaṅkamitvā Dhammaṁ pāsādaṁ abhirūhitvā yena Mahā-vyūhaṁ kūṭāgāraṁ ten' upasaṅkami, upasaṅkamitvā Mahā-vyūhassa kūtāgārassa dvāra-bāhaṁ ālambitvā aṭṭhāsi.

'Atha kho Ānanda rājā Mahā-sudassano: "Kin nu kho mahato viya jana-kāyassa saddo?" ti Mahāvyūhā kūṭāgārā nikkhamanto addasa Subhaddaṁ deviṁ dvāra-bāhaṁ ālambitvā ṭhitaṁ. Disvā Subhaddaṁ deviṁ etad avoca: "Etth' eva devi tiṭṭha, mā pāvisīti."

9. 'Atha kho Ānanda rājā Mahā-sudassano aññataraṁ purisaṁ āmantesi: "Ehi tvaṁ ambho purisa Mahā-vyūhā kūṭāgārā sovaṇṇamayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇamaye tāla-vane paññāpehīti."

"'Evaṁ devāti" kho Ānanda so puriso rañño Mahāsudassanassa paṭissutvā Mahā-vyūhā kūṭāgārā sovaṇṇamayaṁ pallaṅkaṁ nīharitvā sabba-sovaṇṇamaye tāla-vane paññāpesi.

'Atha kho Ānanda rājā Mahā-sudassano dakkhiṇena passena sīha-seyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.

10. 'Atha kho Ānanda Subhaddāya deviyā etad ahosi: "Vippasannāni kho rañño Mahā-sudassanassa indriyāni, parisuddho chavi-vaṇṇo pariyodāto, mā h' eva kho rājā Mahā-sudassano kālam akāsīti."

'Rājānaṁ Mahā-sudassanaṁ etad avoca: "Imāni kho te deva caturāsīti-nagara-sahassāni Kusāvatī-rājadhānipamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

[page 191]

"'Imāni te deva caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-kūṭāgāra-sahassāni Mahāvyūha-kūṭāgāra-pamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni goṇakatthatāni paṭalikatthatāni kadali-miga-paccattharaṇāni sauttaracchadanāni ubhato lohitakūpadhānāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-nāga-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposathanāgarāja-pamukhāni, ettha deva chandaṁ janehi jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-assa-sahassāni {sovaṇṇālaṅ}kārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhakaassarāja-pamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-ratha-sahassāni sīha-cammaparivārāni vyaggha-camma-parivārāni dīpi-cammaparivārāni paṇḍu-kambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Vejayanta-rathapamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-maṇi-sahassāni Maṇi-ratanapamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-itthi-sahassāni Itthi-ratanapamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-gahapati-sahassāni Gahapatiratana-pamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-khattiya-sahassāni anuyuttāni pariṇāyaka-ratana-pamukhāni, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-dhenu-sahassāni dukūlasandanāni {kaṁsūpadhārāni},

[page 192]

ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ, ettha deva chandaṁ janehi, jīvite apekhaṁ karohi.

"'Imāni te deva thālipāka-sahassāni sāyapātaṁ bhattābhihāro abhihariyittha, ettha deva chandaṁ janehi, jīvite apekhaṁ kārohīti."

11. 'Evaṁ vutte Ānanda rājā Mahā-sudassano Subhaddaṁ deviṁ etad avoca: "Dīgha-rattaṁ kho maṁ tvaṁ devi iṭṭhehi kantehi manāpehi samudācaritvā, atha ca pana maṁ tvaṁ pacchime kāle aniṭṭhehi akantehi amanāpehi samudācarasīti."

"'Kathañ carahi taṁ deva samudācarāmīti?"

"'Evaṁ kho maṁ tvaṁ devi samudācara: Sabbeh' eva deva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo. Mā kho tvaṁ deva sāpekho kālam akāsi. Dukkhā sāpekhassa kāla-kiriyā, garahitā ca sāpekhassa kāla-kiriyā.

"'Imāni te deva caturāsīti-nagara-sahassāni Kusāvatīrājadhāni-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

[page 193]

"'Imāni te deva caturāsīti-kūṭāgāra-sahassāni Mahāvyūha-kūṭāgāra-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni goṇakatthatāni paṭalikatthatāni kadali-miga-paccattharaṇāni sauttaracchadanāni ubhato lohitakūpadhānāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}nāga-sahassāni, sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposatha-nāgarāja-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}assa-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhaka-assarāja-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}ratha-sahassāni sīha-cammaparivārāni vyaggha-camma-parivārāni paṇḍu-kambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jālapaṭicchannāni Vejayanta-ratha-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}maṇi-sahassāni Maṇiratana-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}itthi-sahassāni Subhaddādevi-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-gahapati-sahassāni Gahapati-{ratana-}pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-khattiya-sahassāni anuyuttāni Pariṇāyaka-ratana-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-dhenu-sahassāni dukūlasandanāni {kaṁsūpadhāraṇāni}, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

[page 194]

"'Imāni te deva caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-thālipāka-sahassāni sāyapātaṁ bhattābhihāro abhihariyittha, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsīti."

12. 'Evaṁ vutte Ānanda Subhaddā devī parodi assūni pavattesi. Atha kho Ānanda Subhaddā devī assūni pamajjitvā {rājānaṁ} Mahā-{sudassanaṁ} etad avoca: "Sabbeh' eva deva piyehi manāpehi nānā-bhāvo vinābhāvo aññathā-bhāvo. Mā kho tvaṁ deva sāpekho kālam akāsi. Dukkhā sāpekhassa kāla-kiriyā, garahitā ca sāpekhassa kāla-kiriyā.

"'Imāni te deva caturāsīti-nagara-sahassāni Kusāvatīrājadhāni-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā {akāsi}.

"'Imāni te deva caturāsīti-kūṭāgāra-sahassāni {Mahā-} vyūha-kūṭāgāra-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni goṇakatthatāni paṭalikatthatāni kadali-miga-paccattharaṇāni sauttaracchadanāni ubhato lohitakūpadhānāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}nāga-sahassāni, sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposatha-nāgarāja-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}assa-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhaka-assarāja-pamukhāni,

[page 195]

ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}ratha-sahassāni sīhacamma-parivārāni vyaggha-camma-parivārāni paṇḍukambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Vejayanta-ratha-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}maṇi-sahassāni Maṇiratana-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva {caturāsīti-}itthi-sahassāni Subhaddādevi-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti{-gahapati-}sahassāni Gahapati{ratana-}pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-khattiya-sahassāni anuyuttāni Pariṇāyaka-ratana-pamukhāni, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-dhenu-sahassāni dukūlasandanāni {kaṁsūpadhāraṇāni}, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsi.

"'Imāni te deva caturāsīti-thālipāka-sahassāni sāyapātaṁ bhattābhihāro abhihariyittha, ettha deva chandaṁ pajaha, jīvite apekhaṁ mā akāsīti."

13. 'Atha kho Ānanda rājā Mahā-sudassano na cirass' eva kālam akāsi. Seyyathā pi Ānanda gahapatissa vā gahapati-puttassa vā manuññaṁ {bhojanaṁ} bhuttāvissa bhatta-sammado hoti, evam eva kho rañño Mahāsudassanassa māraṇantikā vedanā ahosi.

[page 196]

Kāla-kato Ānanda rājā Mahā-sudassano sugatiṁ brahma-lokaṁ uppajji. Rājā Ānanda Mahā-sudassano caturāsīti-vassasahassāni kumāra-kīḷikaṁ kīḷi, caturāsīti-vassa-sahassāni oparajjaṁ kāresi, caturāsīti-vassa-sahassāni rajjaṁ kāresi caturāsīti-vassa-sahassāni gihī-bhūto Dhamme pāsāde brahmacariyaṁ cari. So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā Brahmalokūpago ahosi.

14. 'Siyā kho pana te Ānanda evam assa: "Añño nūna tena samayena rājā Mahā-sudassano ahosīti." Na kho pana taṁ Ānanda evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā Mahā-sudassano ahosiṁ.

'Mama tāni caturāsīti-nagara-sahassāni Kusāvatīrājadhāni-pamukhāni;

'Mama tāni caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni;

'Mama tāni caturāsīti-{kūṭāgāra}-sahassāni Mahāvyūha{kūṭāgāra}-pamukhāni;

'Mama tāni caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni {rūpimayāni} dantamayāni sāramayāni {goṇakatthatāni} paṭalikatthatāni kadali-miga-paccattharaṇāni sa-uttaracchadanāni ubhato lohitakūpadhānāni;

'Mama tāni caturāsīti-nāga-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposatha-nāgarāja-pamukhāni;

'Mama tāni caturāsīti-assa-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhaka-assarāja-pamukhāni;

'Mama tāni caturāsīti-ratha-sahassāni sīha-cammaparivārāni vyaggha-camma-parivārāni dīpi-cammaparivārāni paṇḍu-kambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Vejayanta-rathapamukhāni;

[page 197]

'Mama tāni caturāsīti-maṇi-sahassāni maṇi-ratanapamukhāni;

'Mama tāni caturāsīti-itthi-sahassāni Subhadda-devīpamukhāni;

'Mama tāni caturāsīti-gahapati-sahassāni gahapatiratana-pamukhāni;

'Mama tāni caturāsīti-khattiya-sahassāni anuyuttāni pariṇāyaka-ratana-pamukhāni;

'Mama tāni caturāsīti-dhenu-sahassāni dukūla-sandanāni {kaṁsūpadhāraṇāni};

'Mama tāni caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānam kambala-sukhumānaṁ;

'Mama tāni caturāsīti-thālipāka-sahassāni sāyapātaṁ bhattābhihāro abhihariyittha.

15. 'Tesaṁ kho pan' Ānanda caturāsīti-nagara-sahas{sānaṁ} ekaṁ yeva taṁ nagaraṁ hoti yan tena samayena ajjhāvasāmi, yadidaṁ Kusāvatī rāja-dhānī.

'Tesaṁ kho pan' Ānanda caturāsīti-pāsāda-sahassānaṁ eko yeva so pāsādo hoti yan tena samayena ajjhāvasāmi yadidaṁ Dhammo pāsādo.

'Tesaṁ kho pan' Ānanda caturāsīti-{kūṭāgāra}-sahassānaṁ ekaṁ yeva taṁ {kūṭāgāraṁ} hoti, yan tena samayena ajjhāvasāmi, yadidaṁ Mahā-vyūhaṁ {kūṭāgāraṁ}.

'Tesaṁ kho pan' Ānanda caturāsīti-pallaṅka-sahassānaṁ, eko yeva so pallaṅko hoti yan tena samayena paribhuñjāmi yadidaṁ sovaṇṇamayo vā rūpimayo vā dantamayo vā sāramayo vā.

'Tesaṁ kho pan' Ānanda caturāsīti-nāga-sahassānaṁ eko yeva so nāgo hoti yan tena samayena abhirūhāmi yadidaṁ Uposatho nāga-rājā.

[page 198]

'Tesaṁ kho pan' Ānanda caturāsīti-assa-{sahassānaṁ}, eko yeva asso hoti yan tena samayena abhirūhāmi, yadidaṁ Valāhako assa-rājā.

'Tesaṁ kho pan' Ānanda caturāsīti-ratha-sahassānaṁ eko yeva so ratho hoti yan tena samayena abhirūhāmi, yadidaṁ {Vejayanta-}ratho.

'Tesaṁ kho pan' Ānanda caturāsīti-itthi-sahassānaṁ ekā yeva sā itthi hoti yā maṁ tena samayena paccupaṭṭhāti {khattiyānī} vā {velāmikānī} vā.

'Tesaṁ kho pan' Ānanda caturāsīti-vattha-koṭi-sahassānaṁ ekaṁ yeva taṁ dussa-yugaṁ hoti yan tena samayena paridahāmi khoma-sukhumaṁ vā kappāsikasukhumaṁ vā koseyya-sukhumaṁ vā kambala-sukhumaṁ vā.

'Tesaṁ kho pan' Ānanda {caturāsīti-}thālipāka-sahassānaṁ eko yeva so thālipāko hoti yato nāḷikodanaparamaṁ bhuñjāmi tadūpiyañ ca sūpeyyaṁ.

16. 'Pass' Ānanda sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaṁ aniccā kho Ānanda saṅkhārā, evaṁ addhuvā kho Ānanda saṅkhārā, evaṁ anassāsikā kho Ānanda saṅkhārā, yāvañ c' idaṁ Ānanda alam eva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ alaṁ vimuccituṁ.

17. 'Chakkhattuṁ kho panāhaṁ Ānanda abhijānāmi imasmiṁ padese sarīraṁ nikkhipitaṁ, tañ ca kho rājā vasamāno cakkavattī dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato, ayaṁ sattamo sarīra-nikkhepo. Na kho panāhaṁ Ānanda taṁ padesaṁ samanupassāmi sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya yattha Tathāgato aṭṭhamaṁ sarīraṁ nikkhipeyyāti.'

[page 199]

Idam avoca Bhagavā. Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:

'Aniccā vata saṅkhārā uppādavaya-dhammino,

Uppajjitvā nirujjhanti, tesaṁ vūpasamo sukho ti.'

Mahā-Sudassana-Suttantaṁ Niṭṭhitaṁ.

[page 200]

 


 

XVIII. Janavasabha Suttanta

Evam me sutaṁ.

1. Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe. Tena kho pana samayena Bhagavā parito parito janapadesu paricārake abbhatīte kālakate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu Ceti-{Vaṁsesu} Kuru-Pañcālesu Maccha-Sūrasenesu: 'Asu amutra uppanno,asu amutra uppanno. Paro-paññāsa Nādikiyā paricārakā abbhatītā kālakatā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā.

Sādhikā navuti Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmino, sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti. Sātirekāni pañca-satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipāta-dhammā niyatā sambodhi-parāyanā' ti.

[page 201]

2. Assosuṁ kho Nādikiyā paricārakā: 'Bhagavā kira parito parito janapadesu paricārake abbhatīte kāla-kate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu {Ceti-vaṁsesu} Kuru-Pañcālesu Maccha-Sūrasenesu: 'Asu amutra uppanno, asu amutra uppanno. Paro-paññāsa Nādikiyā paricārakā abbhatītā kāla-katā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. Sādhikā navuti Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmino, sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti. Sātirekāni pañca-satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā, avinipāta-dhammā niyatā sambodhi-parāyanā"' ti. Tena ca Nādikiyā paricārakā attamanā ahesuṁ pamuditā {pīti-somanassa}-jātā Bhagavato {pañha-}veyyākaraṇaṁ sutvā.

3. Assosi kho āyasmā Ānando: 'Bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu {Ceti-vaṁsesu} KuruPañcālesu Maccha-Sūrasenesu: 'Asu amutra uppanno asu amutra uppanno. Paro-paññāsa Nādikiyā paricārakā abbhatītā kāla-katā {pañcannaṁ} orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. Sādhikā navuti Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmino, sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti. Sātirekāni pañca satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipāta-dhammā niyatā sambodhi-parāyanā" ti. Tena ca Nādikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassa-jātā Bhagavato pañha-veyyākaraṇaṁ sutvā' ti.

4. Atha kho āyasmato Ānandassa etad ahosi: 'Ime kho pana pi ahesuṁ Māgadhakā paricārakā bahū {c' eva} rattaññū ca abbhatītā kālakatā,

[page 202]

suññā maññe AṅgaMagadhā Māgadhakehi paricārakehi abbhatītehi kālakatehi. Te kho pana pi ahesuṁ Buddhe pasannā Dhamme pasannā Saṅghe pasannā, sīlesu paripūrakārino. Te abbhatītā kālakatā Bhagavatā avyākatā, tesam p' assa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya {sugatiṁ}. Ayaṁ kho pana pi ahosi rājā Māgadho Seniyo Bimbisāro dhammiko dhamma-rājā hito brāhmaṇa-gahapatikānaṁ negamānañ c' eva jānapadānañ ca. Api ssudaṁ manussā kittayamāna-rūpā viharanti: "Evaṁ no so dhammiko dhamma-rājā sukhāpetvā kālakato, evaṁ mayaṁ tassa dhammikassa dhamma-rañño vijite phāsu viharimhāti." So kho pana pi ahosi Buddhe pasanno Dhamme pasanno Saṅghe pasanno sīlesu paripūrakārī. Api ssudaṁ manussā evam āhaṁsu: "Yāva maraṇa-kālā pi rājā Māgadho Seniyo Bimbisāro Bhagavantaṁ kittayamāna-rūpo kālakato" ti. So abbhatīto kālakato Bhagavatā avyākato, tassa p' assa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ.

Bhagavato kho pana sambodhi Magadhesu. Yattha kho pana Bhagavato sambodhi Magadhesu, kathaṁ tattha Bhagavā Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya? Bhagavā ce kho pana Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya dīnamānā tena 'ssu Māgadhakā paricārakā.

[page 203]

Yena kho pana 'ssu dīnamānā Māgadhakā paricārakā, kathaṁ taṁ Bhagavā na vyākareyyāti?'

5. Idam āyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā, rattiyā paccūsa-samayaṁ paccuṭṭhāya, yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:

'Sutaṁ me taṁ bhante: Bhagavā kira parito parito janapadesu paricārake abbhatīte kālakate uppattīsu vyākaroti Kāsi-Kosalesu Vajji-Mallesu Ceti-Vaṁsesu KuruPañcālesu Maccha-Sūrasenesu: "Asu amutra uppanno, asu amutra uppanno. Paro-paññāsa Nādikiyā paricārakā abbhatītā kālakatā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā, tattha parinibbāyino anāvatti-dhammā tasmā lokā. Sādhikā navuti Nādikiyā paricārakā abbhatītā {kālakatā} tiṇṇaṁ, saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmino sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti. Sātirekāni pañca satāni Nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā, avinipāta-dhammā niyatā sambodhi-parāyanā" ti.

Tena ca Nādikiyā paricārakā attamanā pamuditā pītisomanassa-jātā Bhagavato pañha-veyyākaraṇaṁ sutvā.

6. 'Ime kho pana pi bhante ahesuṁ Māgadhakā paricārakā bahū c' eva rattaññū ca abbhatītā {kālakatā}.

Suññā maññe Aṅga-Magadhā Māgadhakehi paricārakehi abbhatītehi kālakatehi. Te kho pana pi bhante ahesuṁ Buddhe pasannā Dhamme pasannā Saṅghe pasannā, sīlesu paripūrakārino. Te abbhatītā kālakatā Bhagavatā avyākatā. Tesaṁ p' assa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Ayaṁ kho pana pi bhante ahosi rājā Māgadho Seniyo Bimbisāro dhammiko dhamma-rājā hito brāhmaṇa-gahapatikānaṁ negamānañ c' eva {janapadānañ} ca.

[page 204]

Api ssudaṁ manussā kittayamāna-rūpā viharanti: "Evaṁ no so dhammiko dhammarājā sukhāpetvā kālakato, evaṁ mayaṁ tassa dhammikassa dhamma-rañño vijite phāsu viharimhāti." So kho pana pi bhante ahosi Buddhe pasanno Dhamme pasanno Saṅghe pasanno, sīlesu paripūrakārī. Api ssudaṁ manussā evam āhaṁsu: "Yāva maraṇa-kālā pi rājā Māgadho Seniyo Bimbisāro Bhagavantaṁ kittayamānarūpo kālakato" ti. So abbhatīto kālakato Bhagavatā avyākato, tassa p' assa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Bhagavato kho pana bhante sambodhi Magadhesu. Yattha kho pana bhante Bhagavato sambodhi Magadhesu, kathaṁ tattha Bhagavā Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya? Bhagavā ce kho pana bhante Māgadhake paricārake abbhatīte kālakate uppattīsu na vyākareyya, dīnamānā tena 'ssu Māgadhakā paricārakā. Yena kho pana 'ssu bhante dīnamānā Māgadhakā paricārakā, kathaṁ taṁ Bhagavā na vyākareyyāti?'

Idam āyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṁ katvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

7. Atha kho Bhagavā acira-pakkante {āyasmato} Ānande pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Nādikaṁ piṇḍāya pāvisi. Nādike piṇḍāya caritvā pacchābhattaṁ piṇḍapāta-paṭikkanto pāde pakkhāletvā Giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabba-cetaso samannāharitvā paññatte āsane nisīdi: 'Gatiṁ tesaṁ jānissāmi abhisamparāyaṁ, yaṁ-gatikā te bhavanto yam-abhisamparāyā' ti. Addasā kho Bhagavā Māgadhake paricārake yaṁ-gatikā te bhavanto yam-abhisamparāyā.

[page 205]

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito Giñjakāvasathā nikkhamitvā vihāra-pacchāyāyaṁ paññatte āsane nisīdi.

8. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca: 'Upasantappadisso bhante Bhagavā, bhāti-r-iva Bhagavato mukha-vaṇṇo pasannattā indriyānaṁ. Santena nūn' ajja bhante Bhagavā vihārena vihāsīti.'

9. 'Yad eva kho me tvaṁ Ānanda Māgadhake paricārake ārabbha sammukhā parikathaṁ katvā, uṭṭhāy' āsanā pakkanto, tad evāhaṁ Nādike piṇḍāya caritvā pacchābhattaṁ {piṇḍapāto} paṭikkanto pāde pakkhāletvā Giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabba-cetaso samannāharitvā paññatte āsane nisīdiṁ: "Gatiṁ tesaṁ jānissāmi abhisamparāyaṁ, yaṁ-gatikā te bhavanto yam-abhisamparāyā ti." Addasaṁ kho ahaṁ Ānanda Māgadhake paricārake yaṁ-gatikā te bhavanto yam-abhisamparāyā. Atha kho Ānanda antarahito yakkho saddam anussāvesi: "Janavasabho ahaṁ Bhagavā, Janavasabho ahaṁ Sugatāti." Abhijānāsi no tvaṁ Ānanda ito pubbe evarūpam nāmadheyyaṁ sutvā yadidaṁ Janavasabho ti?'

'Na kho ahaṁ bhante abhijānāmi ito pubbe evarūpaṁ nāma-dheyyaṁ sutvā yadidaṁ Janavasabho ti. Api hi me bhante lomāni naṭṭhāni "Janavasabho" ti nāmadheyyaṁ sutvā. Tassa mayhaṁ bhante etad ahosi: "Na ha nūna so orako yakkho bhavissati {yass' idaṁ} evarūpaṁ nāma-dheyyaṁ yadidaṁ Janavasabho ti."'

[page 206]

10. 'Anantarā kho Ānanda sadda-pātubhāvā uḷāravaṇṇo so me yakkho sammukhe pātur ahosi. Dutiyakam pi saddam anussāvesi: "Bimbisāro ahaṁ Bhagavā, Bimbisāro ahaṁ Sugata. Idaṁ sattamaṁ kho ahaṁ bhante Vessavaṇassa mahārājassa sahavyataṁ uppajjāmi.

So tato cuto manussa-rājā, amanussa-rājā divi homi.

Ito satta tato satta saṁsārāni catuddasa
Nivāsam abhijānāmi yattha me vusitaṁ pure.

"'Dīgha-rattaṁ kho ahaṁ bhante avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyāti."

'Acchariyam idaṁ āyasmato Janavasabhassa yakkhassa, abbhutam idaṁ āyasmato Janavasabhassa yakkhassa: 'Dīgha-rattaṁ kho ahaṁ bhante avinipāto avinipātaṁ sañjānāmīti' ca vadesi, 'Āsā ca pana me santiṭṭhati sakadāgāmitāyāti' ca vadesi. Kuto nidānaṁ pan' āyasmā Janavasabho yakkho evarūpaṁ uḷāraṁ visesādhigamaṁ sañjānātīti?'

11. "'Na aññattha Bhagavā tava sāsanā, na aññattha Sugata tava sāsanā. Yad-agge ahaṁ bhante Bhagavati ekantagato abhipasanno, tad-agge ahaṁ bhante dīgharattaṁ avinipāto avinipātaṁ sañjānāmi,

[page 207]

āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṁ bhante Vessavaṇena mahārājena pesito Virūḷhakassa mahārājassa santike kenacid eva karaṇīyena addasaṁ Bhagavantaṁ antarā magge Giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha aṭṭhikatvā manasikatvā sabba-cetaso samannāharitvā nisinnaṁ: 'Gatiṁ tesaṁ jānissāmi abhisamparāyaṁ, yaṁ-gatikā te bhavanto yam-abhisamparāyāti.' Anacchariyaṁ kho pan' etaṁ bhante yaṁ Vessavaṇassa mahārājassa yaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ '{yaṁ-gatikā} te bhavanto yam-abhisaṁparāyā {ti}.' Tassa mayhaṁ bhante etad ahosi: 'Bhagavantañ ca dakkhāmi idañ ca Bhagavato āroceyyāmīti.' Ime kho bhante dve paccayā Bhagavantaṁ dassanāya pakkamituṁ.

12. Purimāni bhante divasāni purimatarāni tadahu 'posathe paṇṇarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kavalakappā ca deva Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā honti, cattāro ca mahārājā catuddisā nisinnā honti. Puratthimāya disāya Dhataraṭṭho mahārājā pacchāmukho nisinno hoti deve purakkhatvā. Dakkhiṇāya disāya Virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya Virūpakkho mahārājā puratthimābhimukho nisinno hoti deve purakkhatvā. Uttarāya disāya Vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.

[page 208]

Yadā bhante kevalakappā ca devā Tāvatiṁsā {Sudhammāyaṁ} sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā honti cattāro ca mahārājā catuddisā nisinnā honti, idaṁ tesaṁ hoti āsanasmiṁ. Atha pacchā amhākaṁ āsanaṁ hoti. Ye te bhante devā Bhagavati brahmacariyaṁ caritvā adhunuppannā Tāvatiṁsakāyaṁ, te aññe deve atirocanti vaṇṇena c' eva yasasā ca. Tena sudaṁ bhante devā Tāvatiṁsā attamanā honti pamuditā pītisomanassa-jātā: "Dibbā vata bho kāyā paripūrenti hāyanti {asura-kāyāti}'.

13. Atha kho bhante Sakko devānam Indo devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:

'Modanti vata bho devā Tāvatiṁsā sahindakā,
Tathāgataṁ namassantā Dhammassa ca sudhammataṁ.
Nave va deve passantā vaṇṇavante yasassino
Sugatasmiṁ brahmacaryaṁ caritvāna idhāgate,
Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā Bhūri-paññassa visesūpagatā idha.
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā
Tathāgataṁ namassantā Dhammassa ca sudhammatan'

ti.

[page 209]

Tena sudaṁ bhante devā Tāvatiṁsā bhīyoso mattāya attamanā honti pamuditā pīti-somanassa-jātā: 'Dibbā vata bho kāyā paripūrenti, hāyanti asura-kāyā' ti.

14. Atha bhante yen' atthena devā Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā, vutta-vacanā pi taṁ cattāro mahārājā tasmiṁ atthe honti, paccanusiṭṭha-vacanā pi taṁ cattāro mahārājā tasmiṁ atthe honti sakesu āsanesu ṭhitā avipakkantā.

Te vutta-vākyā rājāno paṭigayhānusāsaniṁ
Vippasanna-manā santā aṭṭhaṁsu samhi āsane ti.

15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi, obhāso pātur ahosi, atikkamm' eva devānam devānubhāvaṁ. Atha bhante Sakko devānam indo deve Tāvatiṁse āmantesi: 'Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu bhavissati, Brahmuno etaṁ pubba-nimittaṁ pātubhāvāya yadidaṁ āloko sañjāyati obhāso pātu bhavatīti.'

Yathā nimittā dissanti Brahmā pātu bhavissati,
Brahmuno h' etaṁ nimittaṁ obhāso vipulo mahā ti.

16. Atha kho bhante devā Tāvatiṁsā sakesu āsanesu nisīdiṁsu: 'Obhāsam etaṁ ñassāma {yaṁ-vipāko} bhavissati, sacchikatvā va naṁ gamissāmāti.'

Cattāro pi mahārājā yathā sakesu āsanesu nisīdiṁsu:

'Obhāsam etaṁ ñassāma {yaṁ-vipāko} bhavissati, sacchikatvā va naṁ gamissāmāti.'

[page 210]

Idaṁ sutvā devā Tāvatiṁsā ekaggā samāpajjiṁsu: 'Obhāsam etaṁ ñassāma {yaṁ-vipāko} bhavissati, sacchikatvā va naṁ gamissāmāti.'

17. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātu bhavati. Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo so devānaṁ Tāvatiṁsānaṁ cakkhu-pathasmiṁ. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, so aññe deve atīrocati vaṇṇena c' eva yasasā ca. Seyyathā pi bhante sovaṇṇa-viggaho manussa-viggahaṁ atirocati, evam eva kho bhante yadā Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, so aññe deve atirocati vaṇṇena c' eva yasasā ca. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, na tassa parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbe va tuṇhī-bhūtā pañjalikā pallaṅke na nisīdanti 'Yassa dāni devassa icchissati Brahmā Sanaṅkumāro, tassa devassa pallaṅke nisīdissatīti.' Yassa kho pana bhante devassa Brahmā Sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo veda-paṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Seyyathā pi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassa-paṭilābhaṁ, evam eva kho bhante yassa devassa Brahmā Sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassa-paṭilābham.

[page 211]

18. Atha bhante Brahmā Sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṁ Tāvatiṁsānaṁ pātur ahosi. So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya, evam eva kho bhante Brahmā Sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:

'Modanti vata bho devā Tāvatiṁsā sahindakā,
Tathāgataṁ namassantā Dhammassa ca sudhammataṁ,
Nave va deve passantā vaṇṇavante yasassino,
Sugatasmiṁ brahmacariyaṁ caritvāna idhāgate.
Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā Bhūri-paññassa visesūpagatā idha.
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā,
Tathāgataṁ namassantā Dhammassa ca sudhammatan' ti.

19. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha. Idam atthaṁ bhante Brahmuno Sanaṅkumārassa bhāsato aṭṭhaṅga-samannāgato saro hoti vissaṭṭho ca viññeyyo ca mañjū ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathā parisaṁ kho pana bhante Brahmā Sanaṅkumāro sarena viññāpeti, na c' assa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaṁ aṭṭhaṅga-samannāgato saro hoti, so vuccati Brahmassaro ti.

20. Atha kho bhante Brahmā Sanaṅkumāro tettiṁse attabhāve abhinimminitvā devānaṁ Tāvatiṁsānaṁ pacceka-pallaṅkesu pallaṅkena nisīditvā deve Tāvatiṁse āmantesi:

[page 212]

'Taṁ kiṁ maññanti bhonto devā Tāvatiṁsā? Yāva ca so Bhagavā bahujana-hitāya paṭipanno bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṁ. Ye hi keci bho Buddhaṁ saraṇaṁ gatā dhammaṁ saraṇaṁ gatā saṅghaṁ saraṇaṁ gatā sīlesu paripūrakārino, te kāyassa bhedā param maraṇā app ekacce Parinimmita-Vasavattīnaṁ devānaṁ sahavyataṁ uppajjanti, app ekacce {Nimmānaratīnaṁ} devānaṁ sahavyataṁ uppajjanti, app ekacce Tusitānaṁ devānaṁ ... Yāmānaṁ devānaṁ ... Tāvatiṁsānaṁ devānaṁ ... {Cātummahārājikānaṁ} devānaṁ sahavyataṁ uppajjanti. Ye sabbanihīnaṁ kāyaṁ paripūrenti, te gandhabbakāyaṁ paripūrentīti.'

21. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha. Idam atthaṁ bhante Brahmuno Sanaṅkumārassa bhāsato ghoso yeva devo maññati 'Yo 'yaṁ mama pallaṅke, {so 'yaṁ} eko va bhāsatīti.'

Ekasmiṁ bhāsamānasmiṁ sabbe bhāsanti nimmitā,
Ekasmiṁ tuṇhīm āsīne sabbe tuṇhī bhavanti te.
Tadā su devā maññanti Tāvatiṁsā sahindakā,
Yo ayaṁ mama pallaṅke so 'yaṁ eko va bhāsatīti.

22. Atha kho bhante Brahmā Sanaṅkumāro ekante attānaṁ upasaṁhāsi, ekante attānaṁ upasaṁharitvā Sakkassa devānam indassa pallaṅkena nisīditvā deve Tāvatiṁse āmantesi:

[page 213]

'Taṁ kiṁ maññanti bhonto devā Tāvatiṁsā? Yāva suppaññattā v' ime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā iddhipahutāya iddhi-visavitāya iddhi-vikubbanatāya. Katame cattāro? Idha bho bhikkhu chanda-samādhi-padhānasaṅkhāra-samannāgataṁ iddhipādaṁ bhāveti, viriyasamādhi ... citta-samādhi ... vīmaṁsā-samādhipadhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti.

Ime kho bho tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhi-visavitāya iddhi-vikubbanatāya. Ye hi keci bho atītam addhānam samaṇā vā brāhmaṇā vā anekavihitaṁ iddhi-vidhaṁ paccanubhosuṁ, sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulī-katattā.

Ye hi pi keci bho anāgatam addhānaṁ {samaṇā} vā brāhmaṇā aneka-vihitaṁ iddhi-vidhaṁ paccanubhossanti, sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā.

bahulī-katattā. Ye hi pi keci bho etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ paccanubhonti, sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulī-katattā. Passanti no bhonto devā Tāvatiṁsā mama pi naṁ evarūpaṁ iddhānubhāvan' ti?

'Evaṁ Brahme' ti.

'Aham pi kho bho imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulī-katattā evam mahiddhiko evam mahānubhāvo' ti.

[page 214]

23. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha. Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsitvā deve Tāvatiṁse āmantesi:

'Taṁ {kiṁ} maññanti bhonto devā Tāvatiṁsā? Yāvañ c' idaṁ tena Bhagavatā jānatā passatā arahatā sammā sambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo?

'Idha bho ekacco saṁsaṭṭho viharati kāmehi, saṁsaṭṭho akusalehi dhammehi. so aparena samayena ariyaṁ dhammaṁ suṇāti, yoniso manasikaroti, dhammānudhammaṁ paṭipajjati. So ariya-dhamma-savanaṁ āgamma yoniso manasikāraṁ dhammānudhammapaṭipattiṁ {asaṁsaṭṭho} viharati kāmehi, asaṁsaṭṭho akusalehi dhammehi. Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhīyo somanassaṁ. Seyyathā pi bho mudā pāmujjaṁ jāyetha, evam eva kho bho asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhīyo somanassaṁ. Ayaṁ kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.

24. 'Puna ca paraṁ bho idh' ekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacī-saṅkhārā ... pe ... citta-saṅkhārā {appaṭippassaddhā} honti. So aparena samayena ariya-dhammaṁ suṇāti, yoniso manasikaroti, dhammānudhammaṁ paṭipajjati. Tassa ariya-dhamma-savanaṁ āgamma yoniso-manasikāraṁ dhammānudhamma-paṭipattiṁ oḷārikā kāya-saṅkhārā paṭippassambhanti, oḷārikā vacī-saṅkhārā ... pe ... citta-saṅkhārā paṭippassambhanti.

[page 215]

Tassa oḷārikānaṁ kāya-saṅkhārānaṁ paṭippassaddhiyā, oḷārikānaṁ vacīsaṅkhārānaṁ ... citta-saṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhīyo somanassaṁ. Seyyathā pi bho mudā pāmujjam jāyetha, evam eva kho bho oḷārikānaṁ kāya-saṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacī-saṅkhārānaṁ ... citta-saṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhīyo somanassaṁ.

Ayaṁ kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.

25. 'Puna ca paraṁ bho idh' ekacco 'idaṁ kusalan' ti yathābhūtaṁ {na ppajānāti}, 'idaṁ akusalan' ti yathābhūtaṁ nappajānāti, 'idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇha-sukka-sappaṭibhāgan' ti yathābhūtaṁ nappajānāti. So aparena samayena ariyaṁ dhammam suṇāti, {yoniso} manasikaroti, {dhammānudhammaṁ} paṭipajjati. So ariya-dhamma-savanaṁ āgamma yoniso-manasikāraṁ dhammānudhamma-paṭipattiṁ, 'idaṁ kusalan' ti yathābhūtaṁ pajānāti, 'idaṁ akusalan' ti yathābhūtaṁ pajānāti, 'idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ {hīnaṁ} idaṁ paṇītaṁ, idaṁ kaṇha-sukka-sappaṭibhāgan' ti {yathābhūtaṁ} pajānāti. Tassa evaṁ jānato evaṁ passato avijjā pahīyati, vijjā uppajjati. Tass' avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhīyo somanassaṁ. Seyyathā pi bho mudā pāmujjaṁ jāyetha, evam eva kho bho avijjā-virāgā vijjuppādā uppajjati sukhaṁ, sukhā bhīyo somanassaṁ. Ayaṁ kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya.

[page 216]

'Ime kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyāti.'

26. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha. Idam atthaṁ bhante Brahmā sanaṅkumāro bhāsitvā deve Tāvatiṁse āmantesi:

'Taṁ {kiṁ} maññanti bhonto devā Tāvatiṁsā? Yāva suppaññattā v' ime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā kusalassādhigamāya. Katame cattāro? Idha bho bhikkhu ajjhattaṁ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Ajjhattaṁ kāye kāyānupassī viharanto tattha sammā samādhiyati sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā para-kāye ñāṇa-dassanaṁ abhinibbatteti. Ajjhattaṁ vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.

Ajjhattaṁ dhammesu dhammānupassī viharanto tattha sammā samādhiyatī sammā vippasīdati. So tattha sammā {samāhito} sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṁ abhinibbatteti.

'Ime kho bho tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyāti.'

27. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha. Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsitvā deve Tāvatiṁse āmantesi:

'Taṁ {kiṁ} maññanti bhonto devā Tāvatiṁsā? Yāva suppaññattā v' ime tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena satta samādhi-parikkhārā sammā-samādhissa bhāvanāya samādhissa pāripūriyā.

Katame satta? Seyyathīdaṁ sammā-diṭṭhi, sammāsaṅkappo, sammā-vācā, sammā-kammanto, sammāājīvo,

[page 217]

sammā-vāyāmo, sammā-sati. Yā kho bho imehi satta aṅgehi cittass' ekaggatā parikkhatā, ayaṁ vuccati bho ariyo sammā-samādhi sa-upaniso iti pi saparikkhāro iti pi. Sammā-diṭṭhissa bho sammā-saṅkappo pahoti, sammā-saṅkappassa sammā-vācā pahoti, sammā-vācassa sammā-kammanto pahoti, sammā-kammantassa sammā-ājīvo pahoti, sammā-ājīvassa sammāvāyāmo pahoti, sammā-vāyāmassa sammā-sati pahoti, sammā-satissa sammā-samādhi pahoti, sammā-samādhissa sammā-ñāṇaṁ pahoti, sammā-ñāṇassa sammāvimutti pahoti.

'Yaṁ hi taṁ bho {sammā} vadamāno vadeyya: "Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti, Apārūtā amatassa dvārā ti" idam eva taṁ {sammā} vadamāno vadeyya. Svākkhāto hi bho Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi, apārūtā amatassa dvārā.

'Ye hi keci bho Buddhe aveccappasādena samannāgatā, Dhamme aveccappasādena samannāgatā, Saṅghe aveccappasādena samannāgatā, ariya-kantehi sīlehi samannāgatā,

[page 218]

ye hi kec' ime opapātikā dhamma-vinītā sātirekāni catu-vīsati-sata-sahassāni Māgadhakā paricārakā abbhatītā kālakatā tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipāta-dhammā niyatā sambodhiparāyanā, atthi c' ev' ettha sakadāgāmino,

Athāyaṁ itarā pajā
Puññābhāgā ti me mano
Saṅkhātuṁ no pi sakkomi
Musā-vādassa ottappan ti.'

28. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha. Idam atthaṁ bhante Brahmuno Sanaṅkumārassa bhāsato {Vessavaṇassa} Mahārājassa evaṁ cetaso parivitakko udapādi: 'Acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo pi {nāma} uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantīti.'

Atha bhante Brahmā Sanaṅkumāro {Vessavaṇassa} Mahārājassa cetasā ceto-parivitakkam aññāya {Vessavaṇaṁ} Mahārājaṁ etad avoca:

'Taṁ {kiṁ} maññati bhavaṁ {Vessavaṇo} Mahārājā? Atītam pi addhānaṁ evarūpo uḷāro satthā ahosi, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyiṁsu. Anāgatam pi addhānaṁ evarūpo uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantīti.'

29. Idam atthaṁ Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ abhāsi. Idam atthaṁ {Vessavaṇo} Mahārājā Brahmuno Sanaṅkumārassa devānaṁ Tāvatiṁsānaṁ bhāsato sammukhā sutvā sammukhā paṭiggahetvā saparisāyaṁ ārocesi.

[page 219]

Idam atthaṁ Janavasabho yakkho {Vessavaṇassa} Mahārājassa parisāyaṁ bhāsato sammukhā sutvā sammukhā paṭiggahetvā Bhagavato ārocesi.

Idam atthaṁ Bhagavā Janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañ ca abhiññāya āyasmato Ānandassa ārocesi. Idam atthaṁ āyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṁ {bhikkhunīnaṁ} upāsakānaṁ {upāsikānaṁ}. Tayidaṁ brahmacariyaṁ iddhañ c' eva phītañ ca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāvad eva manussehi suppakāsitan ti.

Janavasabha-Suttantaṁ Niṭṭhitaṁ.

[page 220]

 


 

XIX. Mahā-Govinda Suttanta

Evam me sutaṁ.

1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo {kevalakappaṁ} Gijjhakūṭaṁ obhāsetvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Pañcasikho Gandhabbaputto Bhagavantaṁ etad avoca:

'Yam me bhante devānaṁ Tāvatiṁsānaṁ sammukhā sutaṁ sammukhā {paṭiggahītaṁ}, ārocem' etaṁ bhante Bhagavato ti.'

'Ārocehi me tvaṁ Pañcasikhāti,' Bhagavā avoca.

2. Purimāni bhante divasāni purimatarāni, tadahu 'posathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā hoti, cattāro ca {Mahārājā} cātuddisā nisinnā honti. Puratthimāya disāya Dhataraṭṭho Mahārājā pacchābhimukho nisinno hoti deve purakkhatvā. Dakkhiṇāya disāya Virūḷhako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.

[page 221]

Uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā bhante kevalakappā ca devā Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbā parisā samantato nisinnā honti, cattāro ca mahārājā catuddisā nisinnā honti, idaṁ tesaṁ hoti āsanasmiṁ, atha pacchā amhākaṁ āsanaṁ hoti. Ye te bhante devā Bhagavati brahmacariyaṁ caritvā adhun-uppannā Tāvatiṁsa-kāyā, te aññe deve atirocanti vaṇṇena c' eva yasasā ca. Tena sudaṁ bhante devā Tāvatiṁsā attamanā honti pamuditā pīti-somanassa-jātā: "Dibbā vata bho kāyā paripūrenti, hāyanti asura-kāyā ti."

3. Atha bhante Sakko devānam Indo devānaṁ Tāvatiṁsānaṁ pāsādaṁ viditvā imāhi gāthāhi anumodi:

'Modanti vata bho devā Tāvatiṁsā sahindakā,
Tathāgataṁ namassantā dhammassa ca sudhammataṁ,
Nave va deve passantā vaṇṇavante yasassino,
Sugatasmiṁ brahmacariyaṁ caritvāna idhāgate.
Te aññe atirocanti vaṇṇena yasasāyunā,
Sāvakā Bhūri-paññassa visesūpagatā idha.
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā,
Tathāgataṁ namassantā dhammassa ca sudhammatan ti.'

[page 222]

Tena sudaṁ bhante devā Tāvatiṁsā bhīyoso mattāya attamanā honti pamuditā pīti-somanassa-jātā: "Dibbā vata bho kāyā paripūrenti, hāyanti asura-kāyā ti."

4. Atha bhante Sakko devānam indo devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā deve Tāvatiṁse āmantesi:

"Iccheyyātha no tumhe mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun ti?"

"Iccheyyāma mayaṁ mārisa tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun ti."

Atha bhante Sakko devānam indo devānaṁ Tāvaṭiṁsānaṁ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.

5. "Taṁ {kiṁ} maññanti bhonto devā Tāvatiṁsā? Yāva c' assa so Bhagavā bahujana-hitāya paṭipanno bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṁ, evaṁ bahujana-hitāya paṭipannaṁ bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānaṁ, iminā p' aṅgena samannāgataṁ satthāraṁ, n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

6. "Svākkhāto kho pana tassa Bhagavato dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi. Evam opanayikassa dhammassa desetāraṁ, iminā p' aṅgena samannāgataṁ satthāraṁ, n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

7. "Idaṁ kusalan ti kho pana tena Bhagavatā suppaññattaṁ, idam akusalan ti suppaññattaṁ, idaṁ sāvajjaṁ idam anavajjaṁ,

[page 223]

idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukka-sappaṭibhāgan ti suppaññattaṁ. Evaṁ kusalākusala-sāvajjānavajja-sevitabbāsevitabba-hīnappaṇītakaṇhasukka-sappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ, iminā p' aṅgena samannāgataṁ satthāraṁ, n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

8. "Suppaññattā kho pana tena Bhagavatā sāvakānaṁ nibbāna-gāminī paṭipadā, saṁsandati nibbānañ ca paṭipadā ca. Seyyathā pi nāma Gaṅgodakaṁ Yamunodakena saṁsandati sameti, evam eva suppaññattā tena Bhagavatā sāvakānam nibbāna-gāminī paṭipadā, saṁsandati nibbānañ ca paṭipadā ca.{Evaṁ} nibbānagāmini-paṭipadāya paññāpetāraṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

9. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c' eva paṭipadānaṁ khīṇāsavānañ ca vusitavataṁ, te Bhagavā apanujja ekārāmataṁ anuyutto viharati. Evaṁ ekārāmataṁ anuyuttaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

10. "Abhinippanno kho pana tassa Bhagavato lābho, abhinippanno siloko, yāva maññe khattiyā sampiyāyamāna-rūpā viharanti, vigata-mado kho pana so Bhagavā āhāraṁ āhāreti. Evaṁ vigata-madaṁ āhāraṁ āhariyamānaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma,

[page 224]

na pan' etarahi aññatra tena Bhagavatā.

11. "Yathā-vādī kho pana so Bhagavā tathā-kārī, yathā-kārī tathā-vādī. Iti yathā-vādī tathā-kārī {yathā}kārī tathā-vādī evaṁ dhammānudhamma-paṭipannaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

12. "Tiṇṇa-vicikiccho kho pana so Bhagavā vigatakathaṅkatho pariyosita-saṅkappo ajjhāsayaṁ ādi-brahmacariyaṁ. Evaṁ tiṇṇa-vicikicchaṁ vigata-kathaṅkathaṁ pariyosita-saṅkappaṁ ajjhāsayaṁ ādi-brahmacariyaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi {aññatra} tena Bhagavatā" ti.

Ime kho bhante Sakko devānam indo devānaṁ Tāvatiṁsānaṁ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi. Tena sudaṁ bhante devā Tāvatiṁsā bhīyoso mattāya attamanā honti, pamuditā pīti-somanassa-jātā Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.

13. Tatra kho bhante ekacce devā evam āhaṁsu:--

"Aho vata mārisā cattāro Sammā-sambuddhā loke uppajjeyyuṁ, dhammañ ca deseyyuṁ, yathariva Bhagavā.

Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti.

Ekacce devā evam āhaṁsu:--

"Tiṭṭhantu mārisā cattāro sammā-sambuddhā. Aho vata mārisā tayo sammā-sambuddhā loke uppajjeyyuṁ dhammañ ca deseyyuṁ, yathariva Bhagavā. Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti.

Ekacce devā evam āhaṁsu:--

"Tiṭṭhantu mārisā tayo sammā-sambuddhā. Aho vata mārisā dve sammā-sambuddhā loke uppajjeyyuṁ, dhammañ ca deseyyuṁ, yathariva Bhagavā. Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti.

[page 225]

14. Evaṁ vutte bhante Sakko devānam indo deve Tāvatiṁse etad avoca:--

"Aṭṭhānaṁ kho etaṁ mārisā anavakāso yaṁ ekissā loka-dhātuyā dve arahanto sammā-sambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ. N' etaṁ ṭhānaṁ vijjati. Aho vata mārisā so Bhagavā appābādho appātaṅko ciraṁ dīgham addhānaṁ tiṭṭheyya. Tad assa bahujana-hitāya bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānan" ti.

Atha bhante yen' atthena devā Tāvatiṁsā Sudhammāya sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vutta-vacanā pi taṁ cattāro Mahārājā {tasmiṁ} atthe honti, paccanusiṭṭha-vacanā pi taṁ cattāro Mahārājā tasmiṁ atthe honti sakesu āsanesu ṭhitā avippakantā.

Te vutta-vākyā rājāno {paṭiggayhānusāsaniṁ}
Vippasanna-manā santā aṭṭhaṁsu samhi āsane ti.

15. Atha bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pātur ahosi atikamm' eva devānaṁ devānubhāvaṁ. Atha bhante Sakko devānam indo deve Tāvatiṁse āmantesi:

14 "Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu bhavissati. Brahmuno etaṁ pubba-nimittaṁ pātubhāvāya yadidaṁ āloko sañjāyati obhāso pātu bhavatīti.

Yathā nimittā dissanti, Brahmā pātu bhavissati,
Brahmuno h' etaṁ nimittaṁ obhāso vipulo mahā ti.

[page 226]

Atha bhante devā Tāvatiṁsā yathā sakesu āsanesu nisīdiṁsu: "Obhāsam etaṁ ñassāma, {yaṁ-vipāko} bhavissati, sacchikatvā va naṁ gamissāmāti." Cattāro ca Mahārājā yathā sakesu āsanesu nisīdiṁsu: "Obhāsam etaṁ ñassāma, yaṁ vipāko bhavissati, sacchikatvā va naṁ gamissāmāti." Idaṁ sutvā devā Tāvatiṁsā ekaggatā {samāpajjiṁsu:} "Obhāsam etaṁ ñassāma, {yaṁ-vipāko} bhavissati, sacchikatvā va naṁ gamissāmāti."

16. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, {oḷārikaṁ} attabhāvaṁ abhinimminitvā pātu bhavati. Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo, so devānaṁ Tāvatiṁsānaṁ cakkhu-pathasmiṁ. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, so aññe deve atirocati vaṇṇena c' eva yasasā ca.

Seyyathā pi bhante sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati, evam eva kho bhante yadā Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, so aññe deve atirocativaṇṇena c' eva yasasā ca. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu bhavati, na tassa parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena nimanteti vā. Sabbe tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti: "Yassa dāni devassa icchissati Brahmā Sanaṅkumāro, tassa devassa pallaṅke nisīdissatīti." Yassa kho pana bhante devassa Brahmā Sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassa-paṭilābhaṁ.

[page 227]

Seyyathā pi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati veda-paṭilābhaṁ, uḷāraṁ so labhati somanassa-paṭilābhaṁ, evam eva kho bhante yassa devassa Brahmā Sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo veda-paṭilābhaṁ, uḷāraṁ so labhati devo somanassa-paṭilābhaṁ.

17. Atha bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā antarahito imāhi gāthāhi anumodi:

Modanti vata bho devā Tāvatiṁsā sahindakā,
Tathāgatam namassantā dhammassa ca sudhammataṁ,
Nave va deve passantā vaṇṇavante yasassino,
Sugatasmiṁ brahmacariyaṁ caritvāna idhāgate.
Te aññe atirocanti vaṇṇena yasasāyunā
Sāvakā Bhūri-paññassa visesūpagatā idha.
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā,
Tathāgataṁ namassantā dhammassa ca sudhammatan ti.

18. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha, idam atthaṁ bhante Brahmuno Sanaṅkumārassa bhāsato aṭṭhaṅga-samannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathā-parisaṁ kho pana bhante Brahmā Sanaṅkumāro sarena viññāpeti, na c' assa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaṁ aṭṭhaṅga-samannāgato saro hoti, so vuccati Brahmassaro ti.

19. Atha bhante devā Tāvatiṁsā Brahmā-Sanaṅkumāraṁ etad avocuṁ:

"Sādhu Brahme, etad eva mayaṁ saṅkhāya modāma, atthi ca Sakkena devānam indena tassa Bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā,

[page 228]

te ca mayaṁ saṅkhāya modāmāti."

Atha kho bhante Brahmā Sanaṅkumāro Sakkaṁ devānam indaṁ etad avoca:--

"Sādhu {devānam} inda, mayam pi tassa Bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmāti."

"Evaṁ Mahā-Brahme" ti kho bhante Sakko devānam indo Brahmuno Sanaṅkumārassa Bhagavato aṭṭha yathābhucce {vaṇṇe} payirudāhāsi.

20. "Taṁ {kiṁ} maññati bhavaṁ Mahā-Brahmā? Yāva ca so Bhagavā bahujana-hitāya paṭipanno bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṁ, evaṁ bahujana-hitāya paṭipannaṁ bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

21. "Svākkhāto kho pana tassa Bhagavato dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi. Evaṁ opanayikassa dhammassa desetāraṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma na pan' etarahi aññatra tena Bhagavatā.

22. "Idaṁ kusalan ti kho pana tena Bhagavatā suppaññattaṁ, idaṁ akusalan ti suppaññattaṁ, idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukka-sappaṭibhāgan ti suppaññattaṁ. Evaṁ kusalākusala-sāvajjānavajja-sevitabbāsevitabba-hīnappaṇītakaṇhasukka-sappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ, iminā p' aṅgena samannāgataṁ satthāraṁ, n' eva atītaṁse samanupassāma na pan' etarahi aññatra tena Bhagavatā.

[page 229]

23. "Suppaññattā kho pana tena Bhagavatā sāvakānaṁ nibbāna-{gāminī} paṭipadā, saṁsandati nibbānañ ca paṭipadā ca. Seyyathā pi nāma Gaṅgodakaṁ Yamunodakena saṁsandati sameti, evam eva suppaññattā tena Bhagavatā sāvakānaṁ nibbāna-gāminī paṭipadā, saṁsandati nibbānañ ca paṭipadā ca. Evaṁ nibbāna-gāminipaṭipadāya paññāpetāraṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

24. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c' eva {paṭipadānaṁ} khīṇāsavānañ ca vusitavataṁ, te Bhagavā apanujja ekārāmataṁ anuyutto viharati. Evaṁ ekārāmataṁ anuyuttaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi {aññatra} tena Bhagavatā.

25. "Abhinippanno kho pana tassa Bhagavato lābho, abhinippanno siloko, yāva maññe khattiyā sampiyāyamāna-rūpā viharanti, vigata-mado kho pana so Bhagavā āhāraṁ āhāreti. Evaṁ vigata-madaṁ āhāraṁ āhariyamānaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

26. "Yathā-vādī kho pana so Bhagavā tathā-kārī, yathā-kārī tathā-vādī. Iti yathā-vādī tathā-kārī, yathākārī tathā-vādī evaṁ dhammānudhamma-paṭipannaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā.

27. "Tiṇṇa-vicikiccho kho pana so Bhagavā vigatakathaṅkatho pariyosita-saṅkappo ajjhāsayaṁ ādi-brahmacariyaṁ.

[page 230]

Evaṁ tiṇṇa-vicikicchaṁ vigata-kathaṅkathaṁ pariyosita-saṅkappaṁ ajjhāsayaṁ ādi-brahmacariyaṁ iminā p' aṅgena samannāgataṁ satthāraṁ n' eva atītaṁse samanupassāma, na pan' etarahi aññatra tena Bhagavatā" ti.

Ime kho bhante Sakko devānam indo Brahmuno Sanaṅkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi. Tena sudaṁ bhante Brahmā Sanaṅkumāro attamano hoti pamudito pīti-somanassa-jāto Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.

28. Atha bhante Brahmā Sanaṅkumāro {oḷārikaṁ} attabhāvaṁ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṁ Tāvatiṁsānaṁ pātur ahosi vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā. Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya, evam eva kho bhante Brahmā Sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve Tāvatiṁse āmantesi:--

29. Taṁ {kiṁ} maññanti bhonto devā Tāvatiṁsā? Yāva dīgha-rattaṁ mahā-pañño ca so Bhagavā ahosi.

Bhūta-pubbaṁ bho rājā Disampatī nāma ahosi.

Disampatissa rañño Govindo nāma brāhmaṇo purohito ahosi. Disampatissa rañño Reṇu nāma kumāro putto ahosi. Govindassa brāhmaṇassa Jotipālo nāma māṇavo putto ahosi. Iti Reṇu ca rājaputto Jotipālo ca māṇavo aññe ca chakkhattiyā icc ete aṭṭha sahāyā ahesuṁ.

[page 231]

Attha kho ahorattānaṁ accayena Govindo brāhmaṇo kālam akāsi. Govinde brāhmaṇe kālakate rājā Disampatī paridevesi:--

'Yasmiṁ vata bho mayaṁ samaye Govinde brāhmaṇe sabba-kiccāni {sammavossajjitvā} pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārema, tasmiṁ samaye Govindo brāhmaṇo kālakato' ti.

Evaṁ vutte bho Reṇu rājaputto rājānaṁ Disampatiṁ etad avoca:--

'Mā kho tvaṁ deva Govinde brāhmaṇe kālakate atibāḷhaṁ paridevesi. Atthi deva Govindassa brāhmaṇassa Jotipālo nāma māṇavo putto paṇḍitataro c' eva pitarā alamatthadasataro {c' eva} pitarā. Ye pi 'ssa pitā atthe anusāsi, te pi Jotipālass' eva māṇavassa anusāsaniyā' ti.

'Evaṁ kumārāti' ?

'Evaṁ devāti.'

30. Atha kho bho rājā Disampati aññataraṁ purisaṁ āmantesi:--

'Ehi tvaṁ ambho purisa, yena Jotipālo māṇavo ten' upasaṅkama, upasaṅkamitvā Jotipālaṁ māṇavaṁ evaṁ vadehi: Bhavam atthu bhavantaṁ Jotipālaṁ māṇavaṁ, rājā Disampati bhavantaṁ Jotipālaṁ māṇavaṁ āmantayati. Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo' ti.

'Evaṁ devāti' bho so puriso Disampatissa rañño paṭissutvā yena Jotipālo māṇavo ten' upasaṅkami, upasaṅkamitvā Jotipāla-māṇavaṁ etad avoca:--

'Bhavam atthu bhavantaṁ Jotipālaṁ māṇavaṁ.

Rājā Disampati bhavantaṁ Jotipālaṁ māṇavaṁ āmantayati.

[page 232]

Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo' ti.

'Evaṁ bho' ti kho bho Jotipālo māṇavo tassa purisassa paṭissutvā yena rājā Disampati ten' upasaṅkami, upasaṅkamitvā Disampatinā raññā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho bho Jotipālaṁ māṇavaṁ rājā Disampati etad avoca:--

'Anusāsatu no bhavaṁ Jotipālo māṇavo, mā bhavaṁ Jotipālo anusāsaniyā paccavyāhāsi. Pettike taṁ ṭhāne ṭhapayissāmi, Govindiye abhisiñcissāmīti.'

'Evaṁ bho' ti kho bho Jotipālo māṇavo Disampatissa rañño paccassosi.

31. Atha kho bho rājā Disampati Jotipālaṁ māṇavaṁ Govindiye abhisiñci, pettike ṭhāne ṭhapesi. Abhisitto Jotipālo māṇavo Govindiye pettike ṭhāne ṭhapito ye pi 'ssa pitā atthe anusāsi, te atthe anusāsati; ye pi 'ssa pitā atthe nānusāsi, te pi atthe nānusāsati. Ye pi 'ssa pitā kammante abhisambhosi, te pi kammante abhisambhoti; ye pi 'ssa pitā kammante nābhisambhosi te pi kammante nābhisambhoti. Tam enaṁ manussā evam āhaṁsu: 'Govindo vata bho brāhmaṇo, mahā Govindo vata bho brāhmaṇo' ti. Iminā kho etaṁ bho pariyāyena Jotipālassa māṇavassa Mahā-Govindo Mahā-Govindo tv eva samaññā udapādi.

32. Atha kho bho Mahā-Govindo brāhmaṇo yena te chakkhattiyā ten' upasaṅkami, upasaṅkamitvā te chakkhattiye etad avocā:-'Disampati bho rājā jiṇṇo vuddho mahallako addhagato vayo-anuppatto.

[page 233]

Ko nu kho pana bho jānāti jīvitānaṁ? Ṭhānaṁ kho pan' etaṁ vijjati yaṁ Disampatimhi raññe kālakate, rāja-kattāro Reṇuṁ rāja-puttaṁ rajje abhisiñceyyuṁ. Āyantu bho bhonto, yena Reṇu rāja-putto ten' upasaṅkamatha, upasaṅkamitvā Reṇuṁ rāja-puttaṁ evaṁ vadetha: "Mayaṁ bhoto Reṇussa sahāyā piyā manāpā appaṭikkūlā, {yaṁ-sukho} bhavaṁ {taṁ-sukhā} mayaṁ, {yaṁ-dukkho} bhavaṁ, {taṁ-dukkhā} mayaṁ. Disampati bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto. Ko nu kho pana bho jānāti jīvitānaṁ? Ṭhānaṁ kho pan' etaṁ vijjati yaṁ Disampatimhi raññe kālakate rāja-kattāro bhavantaṁ Reṇuṁ rajje abhisiñceyyuṁ. Sace bhavaṁ Reṇu rajjaṁ labhetha, saṁvibhajetha no rajjenāti."'

33. 'Evaṁ bho' ti kho bho te {chakkhattiyā} MahāGovindassa Brāhmaṇassa paṭissutvā yena Reṇu rāja-putto ten' {upasaṅkamiṁsu}, upasaṅkamitvā Reṇuṁ rāja-puttaṁ etad avocuṁ:--

'Mayaṁ bhoto Reṇussa sahāyā piyā manāpā appaṭikkūlā, {yaṁ-sukho} bhavaṁ {taṁ-sukhā} mayaṁ, {yaṁ-dukkho} bhavaṁ {taṁ-dukkhā} mayaṁ. Disampati kho bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto. Ko nu kho bho pana jānāti jīvitānaṁ? Ṭhānaṁ kho pan' etaṁ vijjati yaṁ Disampatimhi {raññe} kālakate rājakattāro bhavantaṁ Reṇuṁ rajje abhisiñceyyuṁ. Sace bhavaṁ {Reṇu} rajjaṁ labhetha, saṁvibhajetha no rajjenāti.'

'Ko no kho bho añño mama vijite sukham edheyyātha aññatra bhavantehi? Sacāhaṁ bho rajjaṁ labhissāmi, saṁvibhajissāmi vo rajjenāti.'

[page 234]

34. Atha kho bho ahorattānaṁ accayena rājā Disampati kālam akāsi. Disampatimhi raññe kālakate rājakattāro Reṇuṁ rāja-puttaṁ rajje abhisiñciṁsu. Abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgibhūto paricāreti. Atha kho bho Mahā-Govindo brāhmaṇo yena te chakkhattiyā ten' upasaṅkami, upasaṅkamitvā te chakkhattiye etad avoca:--

'Disampati kho bho rājā kālakato, abhisitto bhavaṁ Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgibhūto paricāreti. Ko nu kho pana bho jānāti? Madanīyā kāmā. Āyantu bhonto, yena Reṇu rājā ten' upasaṅkamatha, upasaṅkamitvā Reṇuṁ rājānaṁ evaṁ vadetha:

"Disampati kho bho rājā kālakato, abhisitto bhavaṁ Reṇu rajjena, sarati bhavan tam vacanan" ti?'

'Evaṁ bho' ti kho bho te chakkhattiyā MahāGovindasa Brāhmaṇassa paṭissutvā yena Reṇu rājā ten' upasaṅkamiṁsu, upasaṅkamitvā Reṇuṁ rājānaṁ etad avocuṁ:--

'Disampati kho bho rājā kālakato, abhisitto bhavaṁ Reṇu rajjena, sarati bhavan taṁ vacanan' ti?

'{Sarām'} ahaṁ bho taṁ vacanaṁ. Ko nu kho bho pahoti imaṁ mahā-paṭhaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhajitun' ti?

'Ko nu kho bho añño pahoti aññatra Mahā-Govindena brāhmaṇenāti?'

35. Atha kho bho Reṇu rājā aññataraṁ purisaṁ āmantesi:--

'Ehi tvaṁ ambho purisa yena Mahā-Govindo brāhmaṇo ten' {upasaṅkama}, upasaṅkamitvā Mahā-Govindaṁ brāhmaṇaṁ evaṁ vadehi: "Rājā taṁ bhante Reṇu āmantetīti."'

[page 235]

'Evaṁ devo' ti kho bho so puriso Reṇussa rañño paṭissutvā yena Mahā-Govindo brāhmaṇo ten' upasaṅkami, upasaṅkamitvā Mahā-Govindaṁ brāhmaṇaṁ etad avoca:

'Rājā taṁ bhante Reṇu āmantetīti.'

'Evaṁ bho' ti kho bho Mahā-Govindo brāhmaṇo tassa purisassa paṭissutvā yena Reṇu rājā ten' upasaṅkami, {upasaṅkamitvā} Reṇunā raññā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Mahā-Govindaṁ brāhmaṇaṁ Reṇu rājā etad avoca:

'Etu bhavaṁ Govindo imaṁ mahā-paṭhaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhajatūti.

'Evaṁ bho' ti kho Mahā-Govindo brāhmaṇo Reṇussa rañño paṭissutvā, imaṁ mahā-paṭhaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhaji, sabbāni sakaṭamukhāni aṭṭhapesi.

36. Tatra sudaṁ majjhe Reṇussa rañño janapado hoti.

Dantapuraṁ Kāliṅgānaṁ Assakānañ ca {Potanaṁ}

Māhissatī Avantīnaṁ Sovīrānañ ca Rorukaṁ

Mithilā ca Videhānaṁ Campā Aṅgesu māpitā,

Bārāṇasī ca Kāsīnaṁ, ete Govinda-māpitā ti.

[page 236]

Atha kho bho te chakkhattiyā yathā sakena lābhena attamanā ahesuṁ paripuṇṇa-saṅkappā: 'Yaṁ vata no ahosi icchitaṁ yaṁ ākaṅkhitaṁ yaṁ adhippetaṁ yaṁ adhipatthitaṁ, taṁ no laddhan ti.

Sattabhū Brahmadātto ca Vessabhū Bharato saha,
Reṇu dve ca Dhataraṭṭhā tadāsuṁ satta Bhāratā ti.|| ||

Paṭhama-bhāṇavāraṁ niṭṭhitaṁ.

37. Atha kho bho te chakkhattiyā yena Mahā-Govindo Brāhmaṇo ten' upasaṅkamiṁsu, upasaṅkamitvā MahāGovindaṁ Brāhmaṇaṁ etad avocuṁ: 'Yathā bhavaṁ Govindo Reṇussa rañño sahāyo piyo manāpo appaṭikkūlo, evam eva bhavam Govindo amhākaṁ pi sahāyo piyo manāpo appaṭikkūlo. Anusāsatu no bhavaṁ Govindo, mā no bhavaṁ Govindo anusāsaniyā paccavyāhāsīti.

'Evaṁ bho' ti kho bho Mahā-Govindo Brāhmaṇo tesaṁ channaṁ khattiyānaṁ paccassosi. Atha kho bho MahāGovindo Brāhmaṇo satta ca rājāno khattiye muddhāvasitte rajje anusāsi, satta ca brāhmaṇa-{mahāsāle} satta ca nahātaka-satāni mante vācesi.

[page 237]

38. Atha kho bho Mahā-Govindassa Brāhmaṇassa aparena samayena evaṁ kalyāṇo kittisaddo abbhuggañchi: 'Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti.' Atha kho bho MahāGovindassa brāhmaṇassa etad ahosi: 'Mayhaṁ kho evaṁ kalyāṇo kittisaddo abbhuggato: Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti.

Na kho panāhaṁ Brahmānaṁ passāmi, na Brahmunā sākacchemi, na Brahmūnā sallapāmi, na Brahmunā mantemi. Sutaṁ kho pana m' etaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānam: Yo vassike cattāro māse patisallīyati, karuṇaṁ jhānaṁ jhāyati, so Brahmānaṁ passati Brahmunā sākaccheti sallapati mantetīti. {Yannūnāhaṁ} vassike cattāro māse patisallīyeyyaṁ karuṇaṁ jhānaṁ jhāyeyyan' ti.

39. Atha kho bho Mahā-Govindo Brāhmaṇo yena Reṇu rājā ten' upasaṅkami, upasaṅkamitvā Reṇuṁ rājānaṁ etad avoca: 'Mayhaṁ kho bho evaṁ kalyāṇo kittisaddo abbhuggato: Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṁ bho Brahmānaṁ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemi. Sutaṁ kho pana m' etaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: Yo vassike cattāro māse patisallīyati karuṇaṁ jhānaṁ jhāyati, so Brahmānaṁ passati, Brahmunā sākaccheti sallapati mantetīti. Icchām' ahaṁ bho vassike cattāro māse patisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ. N' amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenāti.'

'Yassa dāni bhavaṁ Govindo kālaṁ maññatīti.'

[page 238]

40. Atha kho Mahā-Govindo Brāhmaṇo yena te chakkhattiyā ten' upasaṅkami, upasaṅkamitvā te chakkhattiye etad avoca: 'Mayhaṁ kho evaṁ kalyāṇo kittisaddo abbhuggato: Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati, {sakkhī} Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṁ Brahmānaṁ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemi. Sutaṁ kho pana m' etaṁ Brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: Yo vassike cattāro māse patisallīyati, karuṇaṁ jhānaṁ jhāyati, so Brahmānaṁ passati Brahmunā sākaccheti sallapati mantetīti. Icchām' ahaṁ bho vassike cattāro māse patisallīyituṁ, karuṇaṁ jhāyaṁ jhāyituṁ. {N' amhi} kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenāti.

'Yassa dāni bhavaṁ Govindo kālaṁ maññatīti.'

41. Atha kho bho Mahā-Govindo Brāhmaṇo yena satta ca Brāhmaṇa-mahā-sālā satta ca nahātaka-satāni ten' upasaṅkami, upasaṅkamitvā satta ca Brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca:--

'Mayhaṁ kho bho evaṁ kalyāṇo kittisaddo abbhuggato:

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṁ kho Brahmānaṁ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemi. Sutaṁ kho pana m' etaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: Yo vassike cattāro māse patisallīyati, karuṇaṁ jhānaṁ jhāyati, so Brahmunā sākaccheti sallapati mantetīti. Tena hi bho yathā sute yathā pariyatte mante vitthārena sajjhāyaṁ karotha, aññam aññañ ca mante vācetha. Icchām' ahaṁ bho vassike cattāro māse patisallīyituṁ karuṇaṁ jhānaṁ jhāyituṁ.

{N' amhi} kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenāti.'

'Yassa dāni bhavaṁ Govindo kālaṁ maññatīti.'

[page 239]

42. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārīsā bhariyā sādisiyo ten' upasaṅkami, upasaṅkamitvā {cattārīsā} bhariyā sādisiyo etad avoca: 'Mayhaṁ kho {bhoti} evaṁ kalyāṇo kittisaddo {abbhuggato}: Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati, sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṁ bhoti Brahmānaṁ passāmi, na Brahmunā sākacchemi, na Brāhmunā sallapāmi, na Brahmunā mantemi. Sutaṁ kho pana m' etaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsamānānaṁ: Yo vassike cattāro māse {paṭisallīyati} karuṇaṁ jhānaṁ jhāyati, so Brahmānaṁ passati, Brahmunā sākaccheti sallapati mantetīti. Icchām' ahaṁ bhoti vassike cattāro māse {patisallīyituṁ} karuṇaṁ jhānaṁ jhāyituṁ. {N' amhi} kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenāti.'

'Yassa dāni bhavaṁ Govindo kālaṁ maññatīti.'

43. Atha kho bho Mahā-Govindo brāhmaṇo puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā vassike cattāro māse {patisallīyi}, karuṇaṁ jhānaṁ jhāyi, nāssuda koci upasaṅkami aññatra ekena bhattābhihārena. Atha kho bho Mahā-Govindassa brāhmaṇassa catunnaṁ māsānaṁ accayena ahud eva ukkaṇṭhanā ahu paritassanā:

Sutaṁ kho pana m' etaṁ Brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānaṁ {bhāsamānānaṁ}: Yo vassike cattāro māse patisallīyati karuṇaṁ jhāyaṁ jhāyati, so Brahmānaṁ passati, Brahmunā sākaccheti sallapati mantetīti. Na kho panāhaṁ Brahmānaṁ passāmi, na Brahmunā sākacchemi, na Brahmunā sallapāmi, na Brahmunā mantemīti.

44. Atha kho bho Brahmā Sanaṅkumāro MahāGovindassa Brāhmaṇassa cetasā {ceto-}parivitakkam aññāya,

[page 240]

seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Brahma-loke antarahito Mahā-Govindassa brāhmaṇassa pamukhe pātur ahosi. Atha kho bho MahāGovindassa brāhmaṇassa ahud eva bhayaṁ ahu chambhitattaṁ ahu lomahaṁso yathā taṁ adiṭṭha-pubbaṁ rūpaṁ disvā. Atha kho bho Mahā-Govindo brāhmaṇo bhīto saṁviggo loma-haṭṭha-jāto Brahmānaṁ Sanaṅkumāraṁ gāthāya ajjhabhāsi:--

'Vaṇṇavā yasavā sirimā, ko nu tvam asi mārisa?
Ajānantā tam pucchāma kathaṁ jānemu taṁ mayaṁ?'
'Maṁ ve kumāraṁ jānanti Brahma-loke sanantanaṁ,
Sabbe jānanti maṁ devā, evaṁ Govinda jānahi.'
'Āsanaṁ udakaṁ pajjaṁ madhu-pākañ ca brahmuno,
Agghe Bhavantaṁ pucchāma. Agghaṁ kurutu no Bhavaṁ.'
'{Paṭigaṇhāma} te agghaṁ yaṁ tvaṁ Govinda bhāsasi.
Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca,
Katāvakāso puccha ssu yaṁ kiñci abhipatthitan' ti.

45. Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi: 'Katāvakāso kho 'mhi Brahmunā Sanaṅkumārena. Kin nu kho ahaṁ Brahmānaṁ Sanaṅkumāraṁ puccheyyaṁ diṭṭha-dhammikaṁ vā atthaṁ samparāyikaṁ vā ti?'

[page 241]

Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi: 'Kusalo kho ahaṁ diṭṭha-dhammikānaṁ atthānaṁ. Aññe pi maṁ diṭṭha-dhammikaṁ atthaṁ pucchanti.

Yannūnāhaṁ Brahmānaṁ Sanaṅkumāraṁ samparāyikaṁ yeva atthaṁ puccheyyan' ti.

Atha kho bho Mahā-Govindo brāhmaṇo Brahmānaṁ Sanaṅkumāraṁ gāthāya ajjhabhāsi:

'Pucchāmi Brahmānaṁ Sanaṅkumāraṁ
Kaṅkhī akaṅkhiṁ paravediyesu
Katthaṭṭhito kimhi ca sikkhamāno
Pappoti macco amataṁ Brahma-lokan ti?'

'Hitvā mamattaṁ manujesu brahme
Ekodibhūto karuṇādhimutto
Nirāmagandho virato methunasmā
Etthaṭṭhito ettha ca sikkhamāno
Pappoti macco amataṁ Brahma-lokan ti.'

46. 'Hitvā mamattaṁ tāhaṁ bhoto ājānāmi. Idh' ekacco appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñati-parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. Iti hitvā mamattaṁ tāhaṁ bhoto ājānāmi.

[page 242]

'Ekodibhūto ti cāhaṁ bhoto ājānāmi. Idh' ekacco vivittaṁ senāsanaṁ bhajati araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ. Iti ekodibhūto ti p' ahaṁ bhoto ājānāmi.

'Karuṇādhimutto ti p' ahaṁ bhoto ājānāmi. Idh' ekacco karuṇā-sahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ.

Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Iti karuṇādhimutto ti p' ahaṁ bhoto ājānāmi.

'Āmagandhe va kho ahaṁ bhoto bhāsamānassa na ājānāmi.

'Ke āmagandhā manujesu Brahme?
Ete avidvā idha brūhi dhīra.
Ken' āvaṭā vāti pajā kuruṭṭharū
Āpāyikā nīvuta-brahmalokā ti.'

[page 243]

'Kodho mosa-vajjaṁ nikatī ca dobho
Kadariyatā atimāno usuyyā
Icchā vicikicchā para-heṭhanā ca
Lobho ca doso ca mado ca moho
Etesu yuttā anirāmagandhā
Āpāyikā nīvuta-brahmalokā ti.'

'Yathā kho ahaṁ bhoto āmagandhe bhāsamānassa ājānāmi, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

'Yassa dāni bhavaṁ Govindo kālaṁ maññatīti.'

47. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten' upasaṅkami, upasaṅkamitvā Reṇu-{rājānaṁ} etad avoca: 'Aññaṁ dāni bhavaṁ purohitaṁ pariyesatu, yo bhoto rajjaṁ anusāsissati. Icchām' ahaṁ bho agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

'Āmantayāmi rājānaṁ Reṇuṁ bhūmi-patiṁ ahaṁ,
Tvaṁ pajānassu rajjena, nāhaṁ porohacce rame.'
'Sace te ūnaṁ kāmehi ahaṁ paripūrayāmi te,
Yo taṁ hiṁsati vāremi bhūmi-senāpatī ahaṁ,
Tvaṁ pitā 'si ahaṁ putto mā no Govinda pājahi.'
'Na m' atthi ūnaṁ kāmehi hiṁsitā me na vijjati
Amanussa-vaco sutvā tasmā 'haṁ na gahe rame.'

[page 244]

'Amanusso kathaṁ-vaṇṇo, kan te atthaṁ abhāsatha,
Yaṁ sutvā pajāhāsi no gehe amhe ca kevale.'

'Upavutthassa me pubbe yatthu-kāmassa me sato
Aggi pajjalito āsi kusapatta-paritthato.
Tato me Brahmā pātur ahu Brahma-lokā Sanantano,
So me pañhaṁ viyākāsi taṁ sutvā na gahe rame.'

'Saddahāmi ahaṁ bhoto yaṁ tvaṁ Govinda bhāsasi,
Amanussa-vaco sutvā kathaṁ vattetha aññathā,
Te taṁ anuvattissāma satthā Govinda no bhava.
Maṇi yathā veḷuriyo akāco vimalo subho,
Evaṁ suddhā carissāma Govindassānusāsane ti.'

'Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, aham pi agārasmā anagāriyaṁ pabbajissāmi. Atha yā te gati sā no gati bhavissatīti.'

48. Atha kho bho Mahā-Govindo brāhmaṇo yena te chakkhattiyā ten' upasaṅkami, upasaṅkamitvā chakkhattiye etad avoca: 'Aññaṁ dāni bhavanto purohitaṁ pariyesantu, yo bhavantānaṁ rajje anusāsissati. Icchām' ahaṁ bho agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

Atha kho bho chakkhattiyā ekamantaṁ apakkamma evaṁ samacintesuṁ:

[page 245]

'Ime kho brāhmaṇā nāma dhanaluddhā, yan nūna mayaṁ Mahā-Govindaṁ brāhmaṇaṁ dhanena sikkheyyāmāti.'

Te Mahā-Govindaṁ brāhmaṇaṁ upasaṅkamitvā evam āhaṁsu: 'Saṁvijjati kho bho imesu sattasu rajjesu pahūtaṁ sāpateyyaṁ. Tato bhoto yāvatakena attho tāvatakaṁ āhareyyatan ti.

'Alaṁ bho! Mama p' idaṁ pahūtaṁ sāpateyyaṁ bhavantānaṁ yeva vāhasā, tam ahaṁ yasaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

49. Atha kho bho te chakkhattiyā ekamantaṁ apakkamma evaṁ samacintesuṁ: 'Ime kho brāhmaṇā nāma itthi-luddhā. Yan nūna mayaṁ Mahā-Govindaṁ brāhmaṇaṁ itthīhi sikkheyyāmāti?'

Te Mahā-Govindaṁ brāhmaṇaṁ upasaṅkamitvā evam āhaṁsu: '{Saṁvijjante}' kho bho imesu sattasu rajjesu pahūtā itthiyo. Tato bhoto yāvatikāhi attho, tāvatikā āniyyatan' ti.

'Alaṁ bho! mama p' imā {cattārīsā} bhariyā sādisiyo.

Tā p' ahaṁ sabbā pahāya agārasmā anagāriyaṁ pabbajissāmi. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

[page 246]

50. 'Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti.'

'Sace jahātha kāmāni yattha satto puthujjano
Ārabhavho daḷhā hotha khanti-bala-samāhitā.
Esa maggo uju maggo esa maggo anuttaro
Saddhammo sabbhi rakkhito Brahmalokūpapattiyā ti.'

51. 'Tena hi bhavaṁ Govindo satta vassāni āgametu, sattannaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti.'

'Aticiraṁ kho bho satta vassāni. Nāhaṁ sakkomi bhavante satta vassāni āgametuṁ. Ko kho pana bho jānāti jīvitānaṁ. Gamanīyo samparāyo, mantāya {bodhabbaṁ}, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, n' atthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

52. 'Tena hi bhavaṁ Govindo cha vassāni āgametu ... pe ... pañca vassāni āgametu ... [pe] ... cattāri vassāni āgametu ... [pe] ... tīṇi vassāni āgametu ... [pe] ... dve vassāni āgametu ... [pe] ... ekaṁ vassaṁ āgametu. Eka-vassassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti?

53. 'Aticiraṁ kho bho ekaṁ vassaṁ. Nāhaṁ sakkomi bhavante ekaṁ vassaṁ āgametuṁ.

[page 247]

Ko kho pana bho jānāti jīvitānaṁ. Gamanīyo samparāyo, mantāya bodhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, n' atthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā {agāraṁ} ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

'Tena hi bhavaṁ Govindo satta māsāni āgametu.

Sattannaṁ māsānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti.'

54. 'Aticiraṁ kho bho satta māsāni. Nāhaṁ sakkomi bhavante satta māsāni āgametuṁ. Ko kho pana bho jānāti jīvitānaṁ? Gamanīyo samparāyo, mantāya bodhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, n' atthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

'Tena hi bhavaṁ Govindo cha māsāni āgametu ... pe ... pañca māsāni āgametu ... [pe] ... cattāri māsāni āgametu ... [pe] ... tīṇi māsāni āgametu ... [pe] ... dve māsāni āgametu ... [pe] ... māsaṁ āgametu ... [pe] ... addha-māsaṁ āgametu. Addha-māsassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati {bhavissatīti.}

55. 'Aticiraṁ kho bho addhamāso. Nāhaṁ sakkomi bhavante addhamāsam āgametuṁ. Ko kho pana bho jānāti jīvitānaṁ? Gamanīyo samparāyo, mantāya {bodhabbaṁ}, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, n' atthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe {bhāsamānassa} te na sunimmadayā agārasmā ajjhāvasatā, pabbajissām' aham bho agārasmā anagāriyan' ti.

[page 248]

'Tena hi bhavaṁ Govindo sattāhaṁ āgametu yāva mayaṁ sake putta- bhātaro rajje anusāsāma. Sattāhassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti.'

'Na ciraṁ kho bho sattāhaṁ, āgamissām' ahaṁ bhavante sattāhan' ti.

56. Atha kho bho Mahā-Govindo brāhmaṇo yena te satta brāhmaṇā mahā-sālā satta ca nahātaka-satāni ten' upasaṅkami, upasaṅkamitvā satta brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca:

'Aññaṁ dāni bhavanto ācariyaṁ pariyesantu, yo bhavantānaṁ mante vācessati. Icchām' ahaṁ bho agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

'Mā bhavaṁ Govindo agārasmā anagāriyaṁ pabbaji, pabbajjā bho appesakkhā ca appalābhā ca, brahmaññaṁ mahesakkhañ ca mahālābhañ cāti.'

'Mā bhavanto evaṁ avacuttha: "Pabbajjā appesakkhā ca appalābhā ca, brahmaññaṁ mahesakkhañ ca mahālābhañ cāti." Ko nu kho bho añño mayā mahesakkhataro vā mahālābhataro vā. Ahaṁ hi bho etarahi rājā ca raññaṁ Brahmā ca brāhmaṇānaṁ devatā ca gahapatikānaṁ, taṁ p' ahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā,

[page 249]

pabbajissām' ahaṁ bho agārasmā anagāriyan' ti.

'Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayam pi agārasmā anagariyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti.'

57. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārīsā bhariyā sādisiyo ten' {upasaṅkami}, upasaṅkamitvā cattārīsā bhariyā sādisiyo etad avoca: 'Yā bhoti naṁ icchati sakāni va ñāti-kulāni gacchatu, aññaṁ bhattāraṁ pariyesatu. Icchām' ahaṁ bhoti agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissām' ahaṁ bhoti agārasmā anagāriyan' ti.

'Tvaṁ yeva no ñāti ñāti-kāmānaṁ. Tvaṁ pana bhattā bhattu-kāmānaṁ. Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayam pi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati sā no gati bhavissatīti.'

58. Atha kho bho Mahā Govindo brāhmaṇo tassa sattāhassa accayena kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyam pabbaji. Pabbajitañ ca pana Mahā-Govindaṁ brāhmaṇaṁ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇa-mahāsālā satta ca nahātaka-satāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiya-sahassāni anekāni ca brāhmaṇa-sahassāni anekāni ca gahapati-sahassāni anekā ca itthāgārehi itthikāyo kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā Mahā-Govindaṁ brāhmaṇaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu. Tāya sudaṁ bho parisāya parivuto Mahā-Govindo brāhmaṇo gāma-nigama-rājadhānīsu cārikaṁ carati.

[page 250]

Yaṁ kho pana bho tena samayena Mahā-Govindo brāhmaṇo gāmaṁ vā nigamaṁ vā upasaṅkamati, tattha rājā va hoti raññaṁ Brahmā va brāhmaṇānaṁ devatā va gahapatikānaṁ. Ye ca kho pana bho tena samayena manussā khipanti vā upakkhalanti vā, te evam {āhaṁsu}: 'Nam' atthu MahāGovindassa {brāhmaṇassa}, nam' atthu satta-purohitassāti.'

59. Mahā-Govindo bho brāhmaṇo mettā-sahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. Karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā ekaṁ disaṁ pharitvā vihāsi tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti udham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi, sāvakānañ ca Brahmaloka-sahavyatāya maggaṁ desesi.

60. Ye kho pana bho tena samayena Mahā-Govindassa brāhmaṇassa sāvakā sabbena sabbaṁ sāsanaṁ ājāniṁsu, te kāyassa bhedā param maraṇā sugatiṁ Brahma-lokaṁ upapajjiṁsu. Ye na sabbena sabbaṁ sāsanaṁ ājāniṁsu, te kāyassa bhedā param maraṇā app ekacce Paranimmita-Vasavattīnaṁ devānaṁ sahavyataṁ uppajjiṁsu, app ekacce Nimmāna-ratīnaṁ devānaṁ sahavyataṁ uppajjiṁsu, app ekacce Tusitānaṁ devānaṁ sahavyataṁ {uppajjiṁsu}, app ekacce Yāmānaṁ devānaṁ sahavyataṁ uppajjiṁsu,

[page 251]

app ekacce Tāvatiṁsānaṁ devānaṁ sahavyataṁ uppajjiṁsu, app ekacce Cātummahārājikānaṁ devānaṁ sahavyataṁ uppajjiṁsu. Ye sabbe sabba-nihīna-kāyaṁ paripūresuṁ te gandhabba-kāyaṁ paripūresuṁ.

Iti kho bho sabbesaṁ yeva tesaṁ kula-puttānaṁ amoghā pabbajjā ahosi avañjhā saphalā sa-uddisā ti.

61. 'Sarati taṁ Bhagavā ti?'

'Sarām' ahaṁ Pañcasikha. Ahaṁ tena samayena Mahā-Govindo brāhmaṇo ahosiṁ. Ahaṁ tesaṁ sāvakānaṁ Brahmaloka-sahavyatāya maggaṁ desesiṁ. Taṁ kho pana Pañcasikha brahmacariyaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na {nibbānāya} saṁvattati, yāvad eva Brahmalokūpapattiyā. Idaṁ kho pana me Pañcasikha brahmacariyaṁ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, ayaṁ eva ariyo aṭṭhaṅgiko Maggo, seyyathīdaṁ sammādiṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.

Idaṁ kho taṁ Pañcasikha brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

62. 'Ye kho pana me Pañcasikha sāvakā sabbena sabbaṁ sāsanaṁ ājānanti, te {āsavānaṁ} khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

[page 252]

Ye na sabbena sabbaṁ sāsanaṁ ājānanti {app ekacce} pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā honti, tattha parinibbāyino anāvatti-dhammā tasmā lokā.

Ye na sabbena sabbaṁ sāsanaṁ ājānanti app ekacce tiṇṇam saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmino honti sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karonti. Ye na sabbena sabbaṁ sāsanaṁ ājānanti app ekacce tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā honti avinipāta-dhammā niyatā sambodhi-parāyanā. Iti kho Pañcasikha sabbesaṁ yeva imesaṁ kula-puttānaṁ amoghā pabbajjā avañjhā saphalā sa-uddisā' ti.

Idam avoca Bhagavā. Attamano Pañcasikho Gandhabbaputto Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyīti.

MAHĀ-GOVINDA-SUTTANTAṀ NIṬṬHITṀ.

[page 253]

 


 

XX. Mahā-Samaya Suttanta

1. Evam me sutaṁ.

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Mahāvane mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh' eva arahantehi, dasahi ca loka-dhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṁ dassanāya bhikkhu-saṅghañ ca.

2. Atha kho catunnaṁ Suddhāvāsakāyikānaṁ devānaṁ etad ahosi:

'Ayaṁ kho Bhagavā Sakkesu viharati Kapila-vatthusmiṁ Mahāvane mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh' eva arahantehi, dasahi ca loka-dhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṁ dassanāya bhikkhu-saṅghañ ca.

Yan nūna mayam pi yena Bhagavā ten' upasaṅkameyyāma, upasaṅkamitvā Bhagavato santike pacceka-gāthaṁ bhāseyyāmāti.'

3. Atha kho tā devatā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya,

[page 254]

evam evaṁ Suddhāvāsesu devesu antarahitā Bhagavato purato pātur ahaṁsu. Atha kho tā devatā Bhagavantaṁ abhivādetvā ekamantaṁ {aṭṭhaṁsu}, ekamantaṁ ṭhitā kho ekā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:--

'Mahā-samayo pavanasmiṁ, deva-kāyā samāgatā,
Āgat' amha imaṁ dhamma-samayaṁ dakkhitāye aparājita-saṅghan ti.'

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:--

'Tatra bhikkhavo samādahaṁsu cittaṁ attano ujukam akaṁsu,
Sārathi va nettāni gahetvā indriyāni rakkhanti paṇḍitā ti.'

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:--

'Chetvā khilaṁ chetvā palighaṁ inda-khīlaṁ ūhacca-m-anejā,
Te caranti suddhā vimalā cakkhumatā sudantā susunāgā ti.'

[page 255]

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:--

'Ye keci Buddhaṁ saraṇaṁ gatāse na te gamissanti {apāyaṁ},
Pahāya mānusaṁ dehaṁ deva-kāyaṁ paripūressantīti.'

4. Atha kho Bhagavā bhikkhū āmantesi:--

'Yebhuyyena bhikkhave dasasu loka-dhātusu devatā sannipatitā Tathāgatam dassanāya bhikkhu-saṅghañ ca.

Ye pi te bhikkhave ahesuṁ atītam addhānaṁ arahanto sammā-sambuddhā, tesam pi Bhagavantānaṁ eta-paramā yeva devatā sannipatitā ahesuṁ seyyathā pi mayhaṁ etarahi. Ye pi te bhikkhave bhavissanti anāgatam addhānaṁ arahanto sammāsambuddhā, tesam pi Bhagavantānaṁ eta-paramā yeva devatā sannipatitā bhavissanti seyyathā pi mayhaṁ etarahi. Ācikkhissāmi bhikkhave devakāyānaṁ nāmāni, kittayissāmi bhikkhave devakāyānaṁ nāmāni, desissāmi bhikkhave devakāyānaṁ nāmāni. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti.'

'Evaṁ bhante ti' kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:--

5. 'Silokam anukassāmi; yattha bhummā tad assitā,
Ye sitā giri-gabbharaṁ pahitattā samāhitā
Puthū sīhā va sallīnā lomahaṁsābhisambhuno
Odāta-manasā suddhā vippasannā-m-anāvilā

[page 256]

Bhīyyo pañca-sate ñatvā vane Kāpilavatthave.'
Tato āmantayi Satthā sāvake sāsane rate:
'Deva-kāyā abhikkantā te vijānātha bhikkhavo.'
Te ca ātappam akaruṁ sutvā Buddhassa sāsanaṁ.

6. Tesaṁ pātur ahū ñāṇaṁ amanussāna dassanaṁ
App eke satam addakkhuṁ sahassaṁ atha sattatiṁ
Sataṁ eke sahassānaṁ amanussānam addasuṁ
App eke 'nantam addakkhuṁ, disā sabbā phuṭā ahū.
Tañ ca sabbaṁ abhiññāya vavakkhitvāna cakkhumā
Tato āmantayi Satthā sāvake sāsane rate:
'Deva-kāyā abhikkantā te vijānātha bhikkhavo,
Ye vo 'haṁ kittayissāmi girāhi anupubbaso.

7. Satta sahassā va yakkhā bhummā Kāpilavatthavā
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Cha-sahassā Hemavatā yakkhā nānatta-vaṇṇino,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Sātāgirā ti-sahassā yakkhā nānatta-vaṇṇino,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Icc ete soḷasa-sahassā yakkhā nānatta-vaṇṇino,
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

[page 257]

8. Vessāmittā pañca-satā yakkhā nānatta-vaṇṇino,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Kumbhīro Rājagahiko Vepullassa nivesanaṁ,
Bhiyyo naṁ sata-sahassaṁ yakkhānaṁ payirupāsati,
Kumbhīro Rājagahiko so p' āga samitiṁ vanaṁ.

9. Purimañ ca disaṁ rājā Dhataraṭṭho pasāsati,
Gandhabbānaṁ ādhipati Mahārājā yasassi so.
Puttā pi tassa bahavo Inda-nāmā mahabbalā,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Dakkhiṇañ ca disaṁ rājā Virūḷho taṁ pasāsati,
Kumbhaṇḍānaṁ ādhipati Mahārājā yasassi so.
Puttā pi tassa bahavo Inda-nāmā mahabbalā,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Pacchimañ ca disaṁ rājā Virūpakkho pasāsati,
Nāgānaṁ va ādhipati Mahārājā yasassi so.
Puttā pi tassa bahavo Inda-nāmā mahabbalā,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Uttarañ ca disaṁ rājā Kuvero taṁ pasāsati
Yakkhānaṁ va ādhipati Mahārājā yasassi so.

[page 258]

Puttā pi tassa bahavo Inda-nāmā mahabbalā,
Iddhimanto jutīmanto vaṇṇavanto yasassino,
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

Purimaṁ disaṁ Dhataraṭṭho dakkhiṇena Virūḷhako
Pacchimena Virūpakkho Kuvero uttaraṁ disaṁ.
Cattāro te Mahārājā samantā caturo disā,
Daddallamānā aṭṭhaṁsu vane Kāpilavatthave.

10. Tesaṁ māyāvino dāsā āgu vañcanikā saṭhā
Māyā Kuṭeṇḍu Veṭeṇḍu Viṭuc ca Viṭucco saha
Candano Kāmaseṭṭho ca Kinnughaṇḍu Nighaṇḍu ca
Panādo Opamañño ca devasūto ca Mātali.
Cittaseno ca gandhabbo Nalo rājā Janesabho
Āgu Pañcasikho c' eva Timbarū Suriyavaccasā.
Ete c' aññe ca rājāno gandhabbā saha rājubhi
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

11. Ath' āgu Nābhasā nāgā Vesālā saha Tacchakā,
Kambalassatarā āgu Pāyāgā saha ñātibhi.
Yāmunā Dhataraṭṭhā ca āgu nāgā yasassino,
{Erāvaṇo} mahā-nāgo so p' āga samitiṁ vanaṁ.
Ye nāga-rāje sahasā haranti
Dibbā dijā pakkhi visuddha-cakkhū

[page 259]

Vehāsayā te vana-majjha-pattā
Citrā Supaṇṇā iti tesaṁ nāmaṁ.
Abhayan tadā nāga-rājānam āsi,
Supaṇṇato khemam akāsi Buddho.
Saṇhāhi vācāhi upavhayantā
Nāgā Supaṇṇā saraṇaṁ agaṁsu Buddhaṁ.

12. Jitā Vajira-hatthena samuddaṁ Asurā sitā
Bhātaro Vāsavass' ete iddhimanto yasassino
Kālakañjā mahābhiṁsā asurā Dānaveghasā
Vepacitti Sucitti ca Pahārādo Namucī saha
Satañ ca Bali-puttānaṁ sabbe Veroca-nāmakā
Sannayhitvā baliṁ senaṁ Rāhubhaddam upāgamuṁ:
'Samayo dāni bhaddan te bhikkhūnaṁ samitiṁ vanaṁ.'

13. Āpo ca devā Paṭhavī Tejo Vāyo tad āgamuṁ,
Varuṇā Vāruṇā devā Somo ca Yasasā saha,
Mettā-karuṇā-kāyikā āgu devā yasassino.
Das' ete dasadhā kāyā sabbe nānatta-vaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

14. Veṇhū ca devā Sahaḷī ca Asamā ca duve Yamā,
Candassūpanisā devā Candam āgu purakkhatvā,
Suriyassūpanisā devā Suriyam āgu purakkhatvā,
Nakkhattāni purakkhatvā āgu Manda-valāhakā,

[page 260]

Vasūnaṁ Vāsavo seṭṭho Sakko p' āga purindado.
Das' ete dasadhā kāyā sabbe nānatta-vaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

15. Ath' āgu Sahabhū devā jalam aggi-sikhā-r-iva,
Ariṭṭhakā ca Rojā ca ummā-puppha-nibhāsino,
Varuṇā Saha-dhammā ca Accutā ca Anejakā,
Sūleyya-rucirā āgu,āgu Vāsavanesino.
Das' ete dasadhā kāyā sabbe nānatta-vaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

16. Samānā Mahā-samānā Mānusā Mānusuttamā
Khiḍḍā-padūsikā āgu, āgu Mano-padūsikā,
Ath' āgu Harayo devā ye ca Lohita-vāsino
Pāragā Mahā-pāragā āgu devā yasassino.
Das' ete dasadhā kāyā sabbe nānatta-vaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

17. Sukkā Karumhā Aruṇā āgu Veghanasā saha,
Odāta-gayhā pāmokkhā āgu devā Vicakkhaṇā,
Sadāmattā Hāragajā Missakā ca yasassino,
Thanayaṁ āga Pajjunno yo disā abhivassati.
Das' ete dasadhā kāyā sabbe nānatta-vaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

[page 261]

18. Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino,
Lambītakā Lāma-seṭṭhā Joti-nāmā ca Āsavā,
Nimmāna-ratino āgu, ath' āgu Paranimmitā.
Das' ete dasadhā kāyā sabbe nānatta-vaṇṇino
Iddhimanto jutīmanto vaṇṇavanto yasassino
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.

19. Saṭṭh' ete deva-nikāyā sabbe nānatta-vaṇṇino,
Nāmanvayena āgañchuṁ ye c' aññe sadisā saha.
'Pavuttha-jātiṁ akhilaṁ ogha-tiṇṇaṁ anāsavaṁ
Dakkhem' ogha-taraṁ nāgaṁ candaṁ va asitātigaṁ.'

20. Subrahmā Paramatto ca puttā iddhimato saha
Sanaṁ-kumāro Tisso ca so p' āga samitiṁ vanaṁ.
Sahassa-Brahmalokānaṁ Mahā-Brahmā 'bhitiṭṭhati,
Upapanno jutīmanto bhismā-kāyo yasassi so.
Das' ettha issarā āgu pacceka-vasavattino,
Tesañ ca majjhato āga Hārito parivārito.

21. Te ca sabbe abhikkante sa-Inda-deve sa-Brahmake,
Māra-senā abhikkāmi, passa Kaṇhassa mandiyaṁ.

[page 262]

'Etha gaṇhatha bandhatha rāgena baddham atthu ve
Samantā parivāretha mā vo muñcittha koci naṁ.'
Iti tattha Mahā-seno Kaṇha-senaṁ apesayi,
Pāṇinā talam āhacca saraṁ katvāna bheravaṁ.
Yathā pāvussako megho thanayanto savijjuko,
Tadā so paccudāvatti saṅkuddho asayaṁvasī.

22. Tañ ca sabbaṁ abhiññāya vavakkhitvāna cakkhumā
Tato āmantayi Satthā sāvake sāsane rate:
'Māra-senā abhikkantā, te vijānātha bhikkhavo.'
Te ca ātappam akaruṁ sutvā Buddhassa sāsanaṁ.
Vīta-rāgehi pakkāmuṁ na saṁ lomaṁ pi iñjayuṁ.
Sabbe vijita-saṅgāmā bhayātītā yasassino
Modanti saha bhūtehi sāvakā te jane sutā ti.

MAHĀ-SAMAYA-{SUTTANTAṀ} NIṬṬHITṀ.

[page 263]

 


 

XXI. Sakka-Pañha Suttanta

1.1. Evam me sutaṁ.

Ekaṁ samayaṁ Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇagāmo, tass' uttarato Vediyake pabbate Indasāla-guhāyaṁ. Tena kho pana samayena Sakkassa devānam indassa ussukkam udapādi Bhagavantaṁ dassanāya.

Atha kho Sakkassa devānam indassa etad ahosi:

'Kahan nu kho Bhagavā etarahi viharati arahaṁ sammāsambuddho ti?' Addasā kho Sakko devānam indo Bhagavantaṁ Magadhesu viharantaṁ, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo, tass' uttarato Vediyake pabbate Indasāla-guhāyaṁ. Disvā deve Tāvatiṁse āmantesi:

'Ayaṁ mārisā Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇagāmo, tass' uttarato Vediyake pabbate Indasāla-guhāyaṁ. Yadi pana mārisā mayan taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammā-sambuddhan ti.'

'Evaṁ bhaddan tavāti' kho devā Tāvatiṁsā Sakkassa devānam indassa paccassosuṁ.

2. Atha kho Sakko devānam indo {Pañcasikhaṁ} Gandhabba-puttaṁ āmantesi:

[page 264]

'Ayaṁ tāta Pañcasikha Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo, tass' uttarato Vediyake pabbate Indasāla-guhāyaṁ. Yadi pana tāta Pañcasikha mayan taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammā-sambuddhan ti.'

'Evaṁ bhaddan tavāti' kho Pañcasikho Gandhabbaputto Sakkassa devānam indassa paṭissutvā beluva-paṇḍu{vīṇaṁ} ādāya Sakkassa devānam indassa anucariyaṁ upāgami.

Atha kho Sakko devānam indo devehi Tāvatiṁsehi parivuto Pañcasikhena Gandhabba-puttena purakkhato, seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evam evaṁ devesu Tāvatiṁsesu antarahito Magadhesu, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo, tass' uttarato Vediyake pabbate paccuṭṭhāsi.

3. Tena kho pana samayena Vediyako pabbato atiriva obhāsa-jāto hoti, Ambasaṇḍā ca brāhmaṇa-gāmo, yathā taṁ devānaṁ devānubhāvena. Api 'ssudaṁ parito gāmesu manussā evam āhaṁsu:

'Āditt' assu {nām'} ajja Vediyako pabbato, pajjhāyit' assu nām' ajja Vediyako pabbato, jalit' assu nām' ajja Vediyako pabbato. Kiṁ su nām' ajja Vediyako pabbato atiriva obhāsa-jāto, Ambasaṇḍā ca brāhmaṇa-gāmo' ti saṁviggā lomahaṭṭha-jātā ahesuṁ.

4. Atha kho Sakko devānam indo Pañcasikhaṁ Gandhabba-puttaṁ āmantesi:

[page 265]

'Durupasaṅkamā kho tāta Pañcasikha Tathāgatā mādisena, jhāyī jhāna-ratā tadanantaraṁ patisallīnā. Yadi pana tāta Pañcasikha Bhagavantaṁ {paṭhamaṁ} pasādeyyāsi, tayā tāta paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammā-sambuddhan ti.'

'Evaṁ bhaddan tavāti' kho Pañcasikho Gandhabbaputto Sakkassa devānam indassa paṭissutvā beluva-paṇḍu-vīṇaṁ ādāya yena Indasāla-guhā ten' upasaṅkami. Upasaṅkamitvā: 'Ettāvatā me Bhagavā n' eva atidūre bhavissati na accāsanne, saddañ ca kho sossatīti' ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Pañcasikho Gandhabbaputto beluva-paṇḍu-vīṇaṁ assāvesi imā ca gāthā abhāsi Buddhūpasaṁhitā dhammūpasaṁhitā arahantūpasaṁhitā kāmūpasaṁhitā:

5. 'Vande te pitaraṁ bhadde Timbaruṁ Suriya-vaccase,
Yena jātā 'si kalyāṇi ānanda-jananī mama.
Vāto va sedakaṁ kanto pānīyaṁ va pipāsino
Aṅgīrasī piyā me 'si dhammo arahatām iva,

[page 266]

Āturass' eva bhesajjaṁ, bhojanaṁ va jighacchato,
Parinibbāpaya bhadde jalantam iva varinā.
Sītodakiṁ pokkharaṇiṁ yuttaṁ kiñjakkha-reṇunā
Nāgo ghammābhitatto va ogahe te thanūdaraṁ.
Accaṅkuso va nāgo ca jitaṁ me tutta-tomaraṁ,
Kāraṇaṁ nappajānāmi sammatto lakkhaṇūrasā.
Tayi gathita-citto 'smi cittaṁ vipariṇāmitaṁ,
Paṭigantuṁ na sakkomi vaṅka-ghasto va ambujo.
Vāmurū saja maṁ bhadde saja maṁ {manda-locane},
Palissaja maṁ kalyāṇi etam me abhipatthitaṁ.
Appako vata me santo kāmo vellita-kesiyā
Aneka-bhāgo sampādi ārahante va dakkhiṇā.
Yam me atthi kataṁ puññaṁ arahantesu tādisu,
Tam me sabbaṅga-kalyāṇi tayā saddhiṁ vipaccataṁ.

[page 267]

Yam me atthi kataṁ puññaṁ asmiṁ puthuvimaṇḍale,
Tam me sabbaṅga-kalyāṇi tayā saddhiṁ vipaccataṁ.
Sakya-putto va jhānena ekodi nipako sato
Amataṁ muni jigiṁsāno tam ahaṁ Suriyavaccase.
Yathā pi muni nandeyya patvā sambodhim uttamaṁ,
Evaṁ nandeyya kalyāṇi missī-bhavaṁ gato tayā.
Sakko ca me varaṁ dajjā Tāvatiṁsānam issaro,
Tāhaṁ bhadde vareyyāhe evaṁ kāmo daḷho mama.
Sālaṁ va na ciraṁ phullaṁ pitaraṁ te sumedhase
Vandamāno namassāmi yassa s' etādisī pajā ti.'

6. Evaṁ vutte Bhagavā Pañcasikhaṁ Gandhabbaputtaṁ etad avoca:

'Saṁsandati kho pana te Pañcasikha tantissaro gītassarena gītassaro ca tantissarena, na ca pana te Pañcasikha tantissaro ativaṇṇati gītassaraṁ, gītassaro vā tantissaraṁ. Kadā saṁyūḷhā pana te Pañcasikha imā gāthā Buddhūpasaṁhitā dhammūpasaṁhitā arahantūpasaṁhitā kāmūpasaṁhitā ti?'

'Ekam ida bhante samayaṁ Bhagavā Uruvelāyaṁ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle paṭhamābhisambuddho.

[page 268]

Tena kho panāhaṁ bhante samayena, Bhaddā nāma Suriya-vaccasā Timbaruno Gandhabba-rañño dhītā, tam abhikaṅkhāmi. Sā kho pana bhante bhaginī {para-kāminī} hoti, Sikhaddhi nāma Mātalissa saṅgāhakassa putto, tam abhikaṅkhati. Yato kho ahaṁ bhante taṁ bhaginiṁ nālatthaṁ kenaci pariyāyena, athāhaṁ beluva-paṇḍu-vīṇaṁ ādāya yena Timbaruno Gandhabba-rañño nivesanaṁ ten' upasaṅkamiṁ, upasaṅkamitvā beluva-paṇḍu-vīṇaṁ assāvesiṁ, imā ca gāthā abhāsiṁ Buddhūpasaṁhitā dhammūpasaṁhitā arahantūpasaṁhitā kāmūpasaṁhitā:--

7. 'Vande te pitaraṁ bhadde Timbaruṁ Suriyavaccase
Yena jātā {'si} {kalyāṇi} ānanda-jananī mama.
... pe ...
Sālaṁ va na ciraṁ phullaṁ pitaraṁ te sumedhase
Vandamāno namassāmi yassa s' etādisī pajā ti.'

'Evaṁ vutte bhante Bhaddā Suriya-vaccasā maṁ etad avoca:

"'Na kho me mārisa so Bhagavā sammukhā diṭṭho, api ca suto yeva me so Bhagavā devānaṁ Tāvatiṁsānaṁ Sudhammāyaṁ sabhāyaṁ upanaccantiyā. Yato kho tvaṁ mārisa taṁ Bhagavantaṁ kittesi, hotu no ajja samāgamo ti."

[page 269]

'So yeva no bhante tassā bhaginiyā saddhiṁ samāgamo ahosi, na ca dāni, tato pacchā ti.'

8. Atha kho Sakkassa devānam indassa etad ahosi:

'Paṭisammodati kho Pañcasikho Gandhabba-putto Bhagavatā, Bhagavā ca Pañcasikhenāti.'

Atha kho Sakko devānam indo Pañcasikhaṁ Gandhabba-puttaṁ āmantesi:

'Abhivādehi me tvaṁ tāta Pañcasikha Bhagavantaṁ:

Sakko bhante devānam indo sāmacco saparijano Bhagavato pāde sirasā vandatīti.

'Evaṁ bhaddan tavāti' kho Pañcasikho Gandhabbaputto Sakkassa devānam indassa paṭissutvā Bhagavantaṁ abhivādesi:

'Sakko bhante devānam Indo sāmacco saparijano Bhagavato pāde sirasā vandatīti.'

'Sukhī hotu Pañcasikha Sakko devānam indo sāmacco saparijano, sukha-kāmā hi deva manussā Asurā Nāgā Gandhabbā ye c' aññe santi puthu-kāyā ti.'

Evañ ca pana Tathāgatā evarūpe mahesakkhe abhivadanti. Abhivādito Sakko devānam indo Bhagavato Indasāla-guhaṁ pavisitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi, devā pi Tāvatiṁsā Indasālaguhaṁ pavisitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu, Pañcasikho pi Gandhabba-putto Indasālaguhaṁ pavisitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.

9. Tena kho pana samayena Indasāla-guhā visamā {santī} samā sampādi, sambādhā {santī} urundā sampādi, andha-kāra-guhāyaṁ āloko udapādi, yathā taṁ devānaṁ devānubhāvena.

[page 270]

Atha kho Bhagavā Sakkaṁ devānaṁ indaṁ etad avoca:

'Acchariyam idaṁ āyasmato Kosiyassa, abbhutam idaṁ āyasmato Kosiyassa, tāva {bahu-kiccassa} {bahu-karaṇīyassa}, yad idaṁ idhāgamanan ti?'

'Cira-paṭikāhaṁ bhante Bhagavantaṁ dassanāya upasaṅkamitu-kāmo, api ca devānaṁ Tāvatiṁsānaṁ kehici kehici kicca-karaṇīyehi vyāvaṭo evāhaṁ nāsakkhiṁ Bhagavantaṁ dassanāya upasaṅkamituṁ. Ekam ida bhante samayaṁ Bhagavā Sāvatthiyaṁ viharati Salaḷāgārake. Atha kho 'ham bhante Sāvatthiyaṁ agamāsiṁ Bhagavantaṁ dassanāya.

10. 'Tena kho pana bhante samayena Bhagavā aññatareṇa samādhinā nisinno hoti, {Bhuñjatī} ca nāma Vessavaṇassa paricārikā Bhagavantaṁ paccupaṭṭhitā hoti pañjalikā namassamānā. Atha kho 'haṁ bhante Bhuñjatiṁ etad avocaṁ:

"Abhivādehi tvaṁ me bhagini Bhagavantaṁ: Sakko bhante devānam indo sāmacco saparijano Bhagavato pāde sirasā vandatīti."

'Evaṁ vutte Bhuñjatī maṁ etad avoca: "Akālo kho mārisa Bhagavantaṁ dassanāya, patisallīno Bhagavā ti."

[page 271]

"'Tena hi bhagini yadā Bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena Bhagavantaṁ abhivādehi: Sakko bhante devānam indo sāmacco saparijano Bhagavato pāde sirasā vandatīti." Kacci me sā bhante bhaginī Bhagavantaṁ abhivādesi, sarati Bhagavā tassā bhaginiyā vacanan ti?'

'Abhivādesi maṁ sā devānam inda bhaginī. Sarām' ahaṁ tassā bhaginiyā vacanaṁ. Api cāhaṁ āyasmato ca nemi-saddena tamhā samādhimhā vuṭṭhito ti.'

11. 'Ye te bhante devā amhehi paṭhamataram Tāvatiṁsa-kāyaṁ uppannā, tesam me sammukhā sutaṁ sammukhā paṭiggahītaṁ: "Yadā Tathāgatā loke uppajjanti arahanto sammā-sambuddhā, dibbā kāyā paripūrenti, hāyanti asura-kāyā ti." Tam me idaṁ bhante sakkhi-diṭṭhaṁ yato Tathāgato loke uppanno arahaṁ sammā-sambuddho, dibbā kāyā paripūrenti hāyanti asurakāyā ti. Idh' eva bhante Kapilavatthusmiṁ Gopikā nāma Sakya-dhītā ahosi Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī. Sā itthicittaṁ virājetvā purisa-cittaṁ bhāvetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā devānaṁ Tāvatiṁsānam sahavyataṁ, amhākaṁ puttattaṁ ajjhūpagatā. Tatra pi naṁ evaṁ jānanti: Gopako deva-putto Gopako deva-putto ti. Aññe pi bhante tayo bhikkhū Bhagavati brahmacariyaṁ caritvā hīnaṁ Gandhabbakāyaṁ uppannā. Te pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārayamānā amhākaṁ upaṭṭhānaṁ āgacchanti amhākaṁ pāricariyaṁ. Te amhākaṁ upaṭṭhānaṁ āgate amhākaṁ pāricariyaṁ Gopako deva-putto paṭicodesi:

[page 272]

"Kuto-mukhā nāma tumhe mārisā tassa Bhagavato dhammaṁ assutvā? Ahaṁ hi itthikā samānā Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī itthi-cittaṁ virājetvā purisacittaṁ bhāvetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā, devānaṁ Tāvatiṁsānaṁ sahavyataṁ Sakkassa devānam Indassa puttattaṁ ajjhūpagatā.

Idha pi maṁ evaṁ jānanti: Gopako deva-putto Gopako deva-putto ti. Tumhe pana mārisā Bhagavati brahmacariyaṁ caritvā hīnaṁ Gandhabba-kāyaṁ uppannā. Duddiṭṭha-rūpaṁ vata addasāma, ye mayaṁ addasāma sahadhammike hīnaṁ Gandhabba-kāyaṁ uppanne ti." Tesaṁ bhante Gopakena deva-puttena paṭicoditānaṁ dve devā diṭṭhe va dhamme satiṁ paṭilabhiṁsu kāyaṁ Brahmapurohitaṁ. Eko pana devo te va kāme ajjhāvasi.'

12. 'Upāsikā cakkhumato ahosiṁ nāmam pi mayhaṁ ahu Gopikā ti,
Buddhe ca dhamme ca abhippasannā saṅghañ c' upaṭṭhāsiṁ pasanna-cittā.
Tass' eva Buddhassa sudhammatāya Sakkassa putto 'mhi mahānubhāvo Mahā-jutiko Tidivūpapanno, jānanti pi maṁ idha Gopako ti.
Ath' addasaṁ bhikkhavo diṭṭha-pubbe Gandhabba-kāyūpagate vasīne,
Ime hi te Gotama-sāvakāse ye ca mayaṁ pubbe manussa-bhūtā
Annena pānena upaṭṭhahimhā pādūpasaṅgayha sake nivesane.

[page 273]

Kuto-mukhā nāma ime bhavanto Buddhassa dhammaṁ na paṭiggahesuṁ.
Paccattaṁ veditabbo hi dhammo sudesito cakkhumatānubuddho.
Aham pi tumhe ca upāsamānā sutvāna ariyāna subhāsitāni,
Sakkassa putto 'mhi mahānubhāvo mahājutiko Tidivūpapanno.
Tumhe pana seṭṭham upāsamānā anuttare brahmacariyaṁ caritvā,
Hīna-kāyaṁ upapannā bhavanto anānulomā bhavatūpapatti.
Duddiṭṭharūpaṁ vata addasāma sadhammike hīna-kāyūpapanne,
Gandhabba-kāyūpagatā bhavanto devānam āgacchatha pāricariyaṁ.
Agāre vasato mayhaṁ idaṁ passa visesataṁ,
Itthi hutvā svajja pumo 'mhi devo dibbehi kāmehi samaṅgibhūto.'

Te coditā Gotama-sāvakena saṁvegam āpādu samecca Gopakaṁ:
'Handa vitāyāma viyāyamāma mā no mayaṁ parapessā ahumha.'

[page 274]

Tesaṁ duve vīriyam ārabhiṁsu, anussarā Gotamasāsanāni
Idh' eva cittāni virājayitvā kāmesu ādīnavam addasiṁsu.
Te kāma-saṅyojana-bandhanāni pāpima-yogāni duraccayāni
Nāgo va sandāna-guṇāni bhetvā deve Tāvatiṁse atikkamiṁsu.
Sa-Inda-devā sa-Pajāpatīkā sabbe Sudhammāya sabhāy' uviṭṭhā.
Te sannisinnānam atikkamiṁsu vīrā virāgā virajaṁ karontā.

Te disvā saṁvegam akāsi Vāsavo devābhibhū devagaṇassa majjhe:
'Ime hi te hīna-kāyūpapannā deve Tāvatiṁse atikkamanti.'
Saṁvega-jātassa vaco nisamma so Gopako Vāsavaṁ ajjhabhāsi:
'Buddho pan' Ind' atthi manussa-loke kāmābhibhū Sakyamunīti ñāyati,
Tass' ete puttā satiyā vihīnā cūtā mayā te sati paccalatthuṁ.

[page 275]

Tiṇṇaṁ tesaṁ avasīn' ettha eko Gandhabba-kāyūpagato vasīno
Dve c' eva sambodhi-pathānusārino deve pi hīḷenti samāhitattā.
Etādisī dhamma-pakāsan' ettha na tattha kiṁ kaṅkhati koci sāvako.
Nittiṇṇa-oghaṁ vicikiccha-chinnaṁ Buddhaṁ namassāma jinaṁ janindaṁ,
Yan te dhammaṁ idh' aññāya visesaṁ ajjhagaṁsu te
Kāyaṁ brahma-purohitaṁ duve tesaṁ visesagū.
Tassa dhammassa pattiyā āgat' amhāse mārisa,
Katokāsā Bhagavatā pañhaṁ pucchemu mārisāti.'

13. Atha kho Bhagavato etad ahosi: 'Dīgha-rattaṁ visuddho kho ayaṁ Sakko. Yaṁ kiñci maṁ pañhaṁ pucchissati sabbaṁ taṁ attha-saṁhitaṁ yeva pucchissati no anattha-saṁhitaṁ, yam assāhaṁ puṭṭho vyākarissāmi taṁ khippam eva ājānissatīti.'

Atha kho Bhagavā Sakkaṁ devānam indaṁ gāthāya ajjhabhāsi:-

'Puccha Vāsava maṁ pañhaṁ yaṁ kiñci manas' icchasi,
Tassa tass' eva pañhassa ahaṁ antaṁ karomi te ti.'

PAṬHAMAKA-BHĀṆAVĀRṀ.

[page 276]

CHAPTER II.

2.1. Katāvakāso Sakko devānam indo Bhagavantaṁ imaṁ paṭhamaṁ pañhaṁ pucchi:

'Kiṁ-saṅyojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye c' aññe santi puthukāyā, te: averā adaṇḍā asapattā avyāpajjhā viharemu averino ti iti ce nesaṁ hoti atha ca pana saverā sadaṇḍā sasapattā savyāpajjhā viharanti verino ti?'

Itthaṁ Sakko devānam indo Bhagavantaṁ imaṁ paṭhamaṁ pañhaṁ apucchi. Tassa Bhagavā pañhaṁ puṭṭho vyākāsi:

'Issā-macchariya-saṅyojanā kho devānam inda devā manussā asurā nāgā gandhabbā ye c' aññe santi puthukāyā te averā adaṇḍā asapattā avyāpajjhā viharemu averino ti iti ce nesaṁ hoti atha ca pana saverā sadaṇḍā sasapattā savyāpajjhā viharanti verino ti.'

Itthaṁ Bhagavā Sakkassa devānam indassa pañhaṁ puṭṭho vyākāsi. Attamano Sakko devānam indo Bhagavato bhāsitaṁ abhinandi anumodi: 'Evam etaṁ Bhagavā evam etaṁ Sugata, tiṇṇā m' ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṁ sutvā ti.'

2. Iti ha Sakko devānaṁ indo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:

[page 277]

'Issā-macchariyaṁ pana mārisa kiṁ-nidānaṁ kiṁsamudayaṁ kiṁ-jātikaṁ kiṁ-pabhavaṁ, kismiṁ sati issā-macchariyaṁ hoti, kismiṁ asati issā-macchariyaṁ na hotīti?'

'Issā-macchariyaṁ kho devānam inda piyāppiya-nidānaṁ piyāppiya-samudayaṁ piyāppiya-jātikaṁ piyāppiyapabhavaṁ, piyāppiye hi sati issā-macchariyaṁ hoti, piyāppiye asati issā-macchariyaṁ na hotīti.'

'Piyāppiyaṁ pana mārisa kiṁ-nidānaṁ kiṁ-samudayaṁ kiṁ-jātikaṁ kiṁ-pabhavaṁ, kismiṁ sati piyāppiyaṁ hoti, kismiṁ asati piyāppiyaṁ na hotīti.'

'Piyāppiyaṁ kho devānam inda chanda-nidānaṁ chanda-samudayaṁ chanda-jātikaṁ chanda-ppabhavaṁ, chande sati piyāppiyaṁ hoti chande asati piyāppiyaṁ na hotīti.'

'Chando pana mārisa kiṁ-nidāno kiṁ-samudayo kiñjātiko kiṁ-pabhavo, kismiṁ sati chando hoti, kismiṁ asati chando na hotīti?'

'Chando kho devānam inda vitakka-nidāno vitakkasamudayo vitakka-jātiko vitakka-pabhavo, vitakke sati chando hoti, vitakke asati chando na hotīti.'

'Vitakko pana mārisa kiṁ-nidāno kiṁ-samudayo kiṁ-jātiko kiṁ-pabhavo, kismiṁ sati vitakko hoti, kismiṁ asati vitakko na hotīti?'

'Vitakko kho devānam inda papañca-saññā-saṅkhānidāno papañca-saññā-saṅkhā-samudayo papañca-saññāsaṅkhā-jātiko papañca-saññā-saṅkhā-pabhavo, papañcasaññā-saṅkhāya sati vitakko hoti, papañca-saññā-saṅkhāya asati vitakko na hotīti.'

3. 'Kathaṁ-paṭipanno pana mārisa bhikkhu papañcasaññā-saṅkhā-nirodha-sāruppa-gāmini-paṭipadaṁ paṭipanno hotīti?'

[page 278]

'Somanassaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbaṁ pi asevitabbam pi. Domanassaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. Upekhaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi.

"Somanassaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti," iti kho pan' etaṁ {vuttaṁ}.

Kiñ c' etaṁ {paṭicca} vuttaṁ? Tattha yaṁ jaññā somanassaṁ: Imaṁ kho me somanassaṁ sevato akusalā dhammā abhivāḍḍhanti kusalā dhammā parihāyantīti, evarūpam somanassaṁ na sevitabbam. Tattha yaṁ jaññā somanassaṁ: Imaṁ kho me somanassaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpaṁ somanassaṁ sevitabbaṁ.

Tattha yañ ce savitakkaṁ savicāraṁ, yañ ce avitakkaṁ avicāraṁ, ye avitakke avicāre se paṇītatare.

"Somanassaṁ p' ahaṁ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ idam etaṁ {paṭicca} vuttaṁ.

"Domanassaṁ p' ahaṁ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti," iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ {paṭicca} vuttaṁ? Tattha yaṁ jaññā domanassaṁ: Imaṁ kho me domanassaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evarūpaṁ domanassaṁ na sevitabbaṁ.

Tattha yaṁ jaññā domanassaṁ: Imaṁ kho me domanassaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpaṁ domanassaṁ sevitabbaṁ. Tattha yañ ce savitakkaṁ savicāraṁ, yañ ce avitakkaṁ avicāraṁ, ye avitakke avicāre se paṇītatare.

"Domanassaṁ p' ahaṁ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti"

[page 279]

iti yan taṁ vuttaṁ idam etaṁ {paṭicca} vuttaṁ.

"Upekhaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ kiñ c' etaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā upekhaṁ: Imaṁ kho me upekhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evarūpā upekhā na sevitabbā. Tattha yaṁ jaññā upekhaṁ: Imaṁ kho me upekhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpā upekhā sevitabbā. Tattha yañ ce savitakkaṁ savicāraṁ, yañ ce avitakkaṁ avicāraṁ, ye avitakke avicāre se paṇītatare.

"Upekhaṁ p' ahaṁ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ idaṁ etaṁ paṭicca vuttaṁ.

"Evaṁ paṭipanno kho devānam inda bhikkhu papañcasaññā-saṅkhā-nirodha-sāruppa-gāmini-paṭipadaṁ paṭipanno hotīti."

Itthaṁ Bhagavā Sakkassa devānam indassa pañhaṁ puṭṭho vyākāsi. Attamano Sakko devānam Indo Bhagavato bhāsitaṁ abhinandi anumodi: 'Evam etaṁ Bhagavā evam etaṁ Sugata, tiṇṇā m' ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṁ sutvā ti.'

4. Iti ha Sakko devānam indo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:

'Kathaṁ-paṭipanno pana mārisa bhikkhu pātimokkhasaṁvarāya paṭipanno hotīti?'

'Kāya-{samācāraṁ} p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. Vacī-samācāraṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. Pariyesanaṁ p' ahaṁ devānaṁ inda duvidhena vadāmi, sevitabbam pi asevitabbam pi.

[page 280]

"Kāya-samācāraṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti," iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā kāya-samācāraṁ: Imaṁ kho me kāya-samācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti, evarūpo kāya-samācāro na sevitabbo.

Tattha yaṁ jaññā kāya-samācāraṁ: Imaṁ kho me kāya-samācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpo kāya-samācāro sevitabbo.

"Kāya-samācāraṁ p' ahaṁ devānam inda duvidhena vādāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

"Vacī-{samācāraṁ} p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti," iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā vacī-samācāraṁ: Imaṁ kho me vacī-samācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti, evarūpo vacī-samācāro na sevitabbo.

Tattha yaṁ jaññā vacī-samācāraṁ: Imaṁ kho me vacī-samācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā {abhivaḍḍhantīti}, evarūpo vacī-samācāro sevitabbo.

"Vacī-samācāraṁ p' ahaṁ devānam inda duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

"Pariyesanaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ.

Kiñ c' etaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā pariyesanaṁ: Imaṁ kho me pariyesanaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evarūpā pariyesanā na sevitabbā. Tattha yaṁ jaññā pariyesanaṁ: Imaṁ kho me pariyesanaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evarūpā pariyesanā sevitabbā.

"Pariyesanaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

[page 281]

"Evaṁ paṭipanno kho devānam inda bhikkhu pātimokkha-saṁvarāya paṭipanno hotīti.'

Itthaṁ Bhagavā Sakkassa devānam Indassa pañhaṁ puṭṭho vyākāsi. Attamano Sakko devānam Indo Bhagavato bhāsitaṁ abhinandi anumodi: 'Evam etaṁ Bhagavā, evam etaṁ Sugata, tiṇṇā m' ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṁ sutvā ti.'

5. Iti ha Sakko devānam indo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:

'Kathaṁ-paṭipanno pana mārisa bhikkhu indriya{saṁvarāya} paṭipanno hotīti?'

'Cakkhu-viññeyyaṁ rūpaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pi. Sotaviññeyyaṁ saddaṁ p' ahaṁ devānam inda ... pe ... Ghāna-viññeyyaṁ gandhaṁ p' ahaṁ devānam inda ... pe ... Jivhā-viññeyyaṁ rasaṁ p' ahaṁ devānam inda ... pe ... Kāya-viññeyyaṁ phoṭṭhabbaṁ p' ahaṁ devānam inda ... pe ... Mano-viññeyyaṁ dhammaṁ p' ahaṁ devānam inda duvidhena vadāmi, sevitabbam pi asevitabbam pīti.'

Evaṁ vutte Sakko devānam indo Bhagavantaṁ etad avoca:

'Imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ {vitthārena} atthaṁ ājānāmi. Yathārūpaṁ bhante cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṁ cakkhu-viññeyyaṁ rūpaṁ na sevitabbaṁ;

yathārūpañ ca kho bhante cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṁ cakkhu-{viññeyyaṁ} rūpaṁ

[page]

sevitabbaṁ. Yathārūpaṁ ca kho bhante sota-viññeyyaṁ saddaṁ sevato ... pe ... ghāna-viññeyyaṁ gandhaṁ sevato ... pe ... jivhā-viññeyyaṁ rasaṁ sevato ... pe ... kāya-viññeyyaṁ phoṭṭhabbaṁ sevato ... pe ... mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo mano-viññeyyo dhammo na sevitabbo. Yathārūpañ ca kho bhante mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo mano-viññeyyo dhammo sevitabbo -Imassa kho me bhante Bhagavatā saṅkhittena bhāsitassa evaṁ {vitthārena} atthaṁ ājānato tiṇṇā m' ettha kaṅkhā vigatā kathaṅkathā Bhagavato pañha-veyyākaraṇaṁ sutvā ti.'

6. Iti ha Sakko devānam indo Bhagavato {bhāsitaṁ} abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:

'Sabbe va nu kho mārisa samaṇa-brāhmaṇā ekantavādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti?'

'Na kho devānam inda sabbe samaṇa-brāhmaṇā ekantavādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti.'

'Kasmā pana mārisa na sabbe samaṇa-brāhmaṇā ekanta-vādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti?'

'Aneka-dhātu nānā-dhātu kho devānam inda loko.

Tasmiṁ {aneka-dhātu}-{nānā-dhātusmiṁ} loke yaṁ yad eva sattā dhātuṁ abhinivisanti taṁ tad eva thāmasā parāmassa abhinivissa voharanti: "Idam eva saccaṁ mogham aññan ti." Tasmā na sabbe samaṇa-brāhmaṇā ekanta-vādā ekanta-sīlā ekanta-chandā ekanta-ajjhosānā ti.'

'Sabbe va nu kho mārisa samaṇa-brāhmaṇā accantaniṭṭhā accanta-yogakkhemī accanta-brahmacārī accantapariyosānā ti?'

[page 283]

'Na kho devānam inda samaṇa-brāhmaṇā accantaniṭṭhā accanta-yogakkhemī accanta-brahmacārī accantapariyosānā ti.'

'Kasmā pana mārisa na sabbe samaṇa-brāhmaṇā accanta-niṭṭhā accanta-yogakkhemī accanta-brahmacārī accanta-pariyosānā ti?'

'Ye kho te devānam inda samaṇa-brāhmaṇā taṇhāsaṅkhaya-vimuttā, te accanta-niṭṭhā accanta-yogakkhemī accanta-brahmacārī accanta-pariyosānā. Tasmā na sabbe samaṇa-brāhmaṇā accanta-niṭṭhā accanta-yogakkhemī accanta-brahmacārī accanta-pariyosānā ti.'

Itthaṁ Bhagavā Sakkassa devānam indassa pañhaṁ puṭṭho vyākāsi. Attamano Sakko devānam Indo Bhagavato bhāsitaṁ abhinandi anumodi: 'Evam etaṁ Bhagavā, evam etaṁ Sugata, tiṇṇā m' ettha kaṅkhā, vigatā kathaṅkathā, Bhagavato pañha-veyyākaraṇaṁ sutvā ti.'

7. Iti ha Sakko devānam indo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ etad avoca:

'Ejā bhante rogo ejā gaṇḍo ejā sallaṁ ejā imaṁ purisaṁ parikaḍḍhati tassa tass' eva bhavassa abhinipphattiyā, tasmā ayaṁ puriso uccāvacam āpajjati. Yesāhaṁ bhante pañhānaṁ ito bahiddhā aññesu samaṇa-brāhmaṇesu okāsakammam pi nālatthaṁ, te me Bhagavatā vyākatā dīgharattānusayino, yañ ca pana me vicikicchā-kathaṅkathāsallaṁ tañ ca Bhagavatā abbūḷhan ti.'

[page 284]

'Abhijānāsi no tvaṁ devānam inda ime pañhe aññe samaṇa-brāhmaṇe pucchittho ti?'

"Abhijānām' ahaṁ bhante ime pañhe aññe samaṇabrāhmaṇe pucchitā ti.'

'Yathā-kathaṁ pana te devānam inda vyākaṁsu, sace te agaru, bhāsassūti.'

'Na kho me bhante garu yatth' assa Bhagavā nisinno Bhagavanta-rūpā vā ti.'

'Tena hi devānam inda bhāsassūti.'

'Ye sāhaṁ bhante maññāmi samaṇa-brāhmaṇe: "āraññakā panta-senāsanā" ti tyāhaṁ upasaṅkamitvā ime pañhe pucchāmi. Te mayā puṭṭhā na sampāyanti, asampāyantā mamaṁ yeva paṭipucchanti: "Ko nāmo āyasmā ti?" Tesāhaṁ puṭṭho vyākaromi: "Ahaṁ kho mārisa Sakko devānam indo ti." Te mamaṁ yeva uttariṁ paṭipucchanti: "Kim pan' āyasmā devānam indo kammaṁ katvā imaṁ ṭhānaṁ patto ti?" Tesāhaṁ yathā-sutaṁ yathā-pāriyattaṁ dhammaṁ desemi.

Te tāvaken' eva attamanā honti: "Sakko ca no devānam indo diṭṭho, yañ ca no apucchimhā tañ ca no vyākāsīti." Te aññadatthu mamaṁ yeva sāvakā sampajjanti, na cāhaṁ tesaṁ, ahaṁ kho pana bhante Bhagavato sāvako, sotāpanno avinipāta-dhammo niyato sambodhi-parāyano ti.'

'Abhijānāsi no tvaṁ devānam inda ito pubbe evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhan ti?'

[page 285]

'Abhijānām' ahaṁ bhante ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassa-paṭilābhan ti.'

'Yathā-kathaṁ pana tvaṁ devānam inda abhijānāsi ito pubbe evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhan ti?'

'Bhūtapubbaṁ bhante devāsura-saṅgāmo {samupabbūḷho} ahosi. Tasmiṁ kho pana bhante saṅgāme devā jiniṁsu, asurā parājiṁsu. Tassa mayhaṁ bhante taṁ saṅgāmaṁ abhivijinitvā vijita-saṅgāmassa etad ahosi: "Yā c' eva dāni dibbā ojā, yā va asura-ojā, ubhayam etaṁ devā paribhuñjissantīti." Yo kho pana me bhante veda-paṭilābho somanassa-paṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Yo kho pana me ayaṁ bhante Bhagavato dhammaṁ sutvā veda-paṭilābho somanassa-paṭilābho, so adaṇḍāvacaro asatthāvacaro ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya {saṁvattatīti}.'

8. 'Kim pana tvaṁ devānam inda atthavasaṁ sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedesīti?'

'Cha kho ahaṁ bhante atthavase sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

'Idh' eva tiṭṭhamānassa deva-bhūtassa me sato
Punar āyu ca me laddho evaṁ jānāhi mārisāti.

'Imaṁ kho ahaṁ bhante paṭhamaṁ atthavasaṁ sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassapaṭilābhaṁ pavedemi.

[page 286]

'Cutāhaṁ diviyā kāyā āyuṁ hitvā amanusaṁ,
Amūḷho gabbham issāmi yattha me ramatī mano ti.

'Imaṁ kho ahaṁ bhante dutiyaṁ atthavasaṁ sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

'So 'haṁ amūḷha-pañh' assu viharaṁ sāsane rato,
Ñāyena viharissāmi sampajāno paṭissato ti.

'Imaṁ kho ahaṁ bhante tatiyaṁ atthavasaṁ saṁpassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

'Ñāyena ca me carato sambodhi ce bhavissati,
Aññātā viharissāmi sveva anto bhavissatīti.

'Imaṁ kho ahaṁ bhante catutthaṁ atthavasaṁ sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

'Cutāhaṁ mānusā kāyā āyuṁ hitvāna mānusaṁ,
Puna devo bhavissāmi deva-lokasmiṁ uttamo ti.

'Imaṁ kho ahaṁ bhante pañcamaṁ atthavasaṁ sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

'Te paṇītatarā devā Akaniṭṭhā yasassino,
Antime vattamānamhi so nivāso bhavissatīti.

[page 287]

'Imaṁ kho ahaṁ bhante chaṭṭhaṁ atthavasaṁ sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

'Ime kho ahaṁ bhante cha atthavase sampassamāno evarūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi.

9. 'Apariyosita-saṅkappo vicikicchī kathaṅkathī,
Vicarī dīgham addhānaṁ anvesanto Tathāgataṁ.
Y' assu maññāmi samaṇe pavivitta-vihārino
Sambuddho iti maññāno gacchāmi te upāsituṁ.
Kathaṁ ārādhanā hoti kathaṁ hoti virādhanā,
Iti puṭṭhā na sambhonti magge paṭipadāsu ca.
Tyāssu yadā maṁ jānanti Sakko devānam āgato,
Tyāssu mam eva pucchanti kiṁ katvā pāpuṇī idaṁ.
Tesaṁ yathā sutaṁ dhammaṁ desayāmi jane sutaṁ,
Ten' ass' attamanā honti {diṭṭho} no Vāsavo ti ca.
Yadā ca Buddhaṁ addakkhiṁ vicikicchā-vitā-
raṇaṁ,
So 'mhi vītabhayo ajja sambuddhaṁ {payirupāsiya}.
Taṇhā-sallassa hantāraṁ Buddhaṁ appaṭipuggalaṁ,
Ahaṁ vande mahāvīraṁ {vandām'}20 ādicca-bandhunaṁ.

[page 288]

Yaṁ karomase {Brahmuno} samaṁ devehi mārisa
Tad ajja tuyhaṁ kassāma handa sāmaṁ karoma te.
Tuvam ev' asi sambuddho tuvaṁ satthā anuttaro,
Sadevakasmiṁ lokasmiṁ n' atthi te paṭipuggalo ti.'

10. Atha kho Sakko devānam indo Pañcasikhaṁ gandhabba-puttaṁ āmantesi:

'Bahūpakāro kho me 'si tvaṁ, tāta Pañcasikha, yaṁ tvaṁ Bhagavantaṁ paṭhamaṁ pasādesi. Tayā tāta paṭhamaṁ pasāditaṁ pacchā mayaṁ Bhagavantaṁ dassanāya upasaṅkamimha arahantaṁ sammā-sambuddhaṁ. Pettike ṭhāne ṭhapayissāmi, Gandhabba-rājā bhavissasi, Bhaddañ ca te Suriya-vaccasaṁ dammi, sā hi te abhipatthitā ti.'

Atha kho Sakko devānam indo pāṇinā paṭhaviṁ parāmasitvā tikkhattuṁ udānaṁ udānesi:

'Namo tassa Bhagavato arahato sammā-sambuddhassa!
Namo tassa Bhagavato arahato sammā-sambuddhassa!
Namo tassa Bhagavato arahato sammā-sambuddhassāti!'

Imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne Sakkassa devānam indassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: 'Yaṁ kiñci samudaya-dhammaṁ sabban taṁ nirodha-dhamman' ti, aññesañ ca asītiyā devatā-sahassānaṁ.

[page 289]

Iti ha Sakkena devānam indena ajjhittā pañhā puṭṭhā, te Bhagavatā vyākatā. Tasmā imassa veyyākaraṇassa Sakka-pañho t' eva adhivacanan ti.

SAKKA-PAÑHA-SUTTANTAṀ NIṬṬHITṀ.

[page 290]

 


 

XXII. Mahā-Satipaṭṭhāna Suttanta

Evam me sutaṁ.

1. Ekaṁ samayaṁ Bhagavā Kurūsu viharati. Kammāssadhammaṁ nāma Kurūnaṁ nigamo. Tatra kho Bhagavā bhikkhū āmantesi 'Bhikkhavo' ti. 'Bhadante' ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

Ekāyano ayaṁ bhikkhave maggo sattānaṁ visuddhiyā soka-pariddavānaṁ samatikkamāya dukkha-domanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā.

Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ -- vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ -- citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ -- dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ.

[page 291]

2. Kathañ ca bhikkhave bhikkhu kāye kāyānupassī viharati?

Idha bhikkhave bhikkhu arañña-gato vā rukkha-mūlagato vā suññāgāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.

So sato va assasati, sato passasati. Dīghaṁ vā assasanto 'Dīghaṁ assasāmīti' pajānāti, {dīghaṁ} vā passasanto 'Dīghaṁ passasāmīti' pajānāti. Rassaṁ vā assasanto 'Rassaṁ assasāmīti' pajānāti, rassaṁ vā passasanto 'Rassaṁ passasāmīti' pajānāti. 'Sabba-kāya-paṭisaṁvedi assasissāmīti' sikkhati 'Sabba-kāya-paṭisaṁvedī passasissāmīti' sikkhati. 'Passambhayaṁ kāya-saṅkhāraṁ assasissāmīti' sikkhati, 'passambhayaṁ kāya-saṅkhāraṁ passasissāmīti' sikkhati.

Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṁ vā añchanto 'Dīghaṁ añchāmīti' pajānāti, rassaṁ vā añchanto 'Rassaṁ {añchāmīti}' pajānāti, evam eva kho bhikkhave bhikkhu dīghaṁ vā assasanto 'Dīghaṁ assasāmīti' pajānāti, dīghaṁ vā passasanto 'Dīghaṁ passasāmīti' pajānāti, rassaṁ vā assasanto 'Rassaṁ assasāmīti' pajānāti, rassaṁ vā passasanto 'Rassaṁ passasāmīti' pajānāti. 'Sabbakāya-paṭisaṁvedī {assasissāmīti}' sikkhati, 'sabbakāyapaṭisaṁvedī passasissāmīti' sikkati. 'Passambhayaṁ kāya-saṅkhāraṁ assasissāmīti' sikkati, 'passambhayaṁ kāya-saṅkhāraṁ passasissāmīti' sikkhati.

[page 292]

'Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi kāyo' ti vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

3. Puna ca paraṁ bhikkhave bhikkhu gacchanto vā 'Gacchāmīti' pajānāti, ṭhito vā 'Ṭhito 'mhīti' pajānāti, nisinno vā 'Nisinno 'mhīti' pajānāti, sayāno vā 'Sayāno 'mhīti' pajānāti. Yathā yathā vā pan' assa kāyo paṇihito hoti, tathā tathā naṁ pajānāti.

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye {kāyānupassī} viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi kāyo' ti vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

4. Puna ca paraṁ bhikkhave bhikkhu abhikkante paṭikkante sampajāna-kārī hoti. Ālokite vilokite sampajāna-kārī hoti. Sammiñjite pasārite sampajāna-kārī hoti.

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti. Asite pīte khāyite sāyite sampajāna-kārī hoti. Uccāra-passāvakamme sampajāna-kārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.

[page 293]

Iti ajjhattaṁ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-{dhammānupassī} vā kāyasmiṁ viharati. 'Atthi kāyo' ti vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

5. Puna ca paraṁ bhikkhave bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: 'Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhi-miñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ anta-guṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti.'

Seyyathā pi bhikkhave ubhato-mukhā mutoli pūrā nānā-vihitassa dhaññassa, seyyathīdaṁ sālīnaṁ vīhīnaṁ muggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ, tam enaṁ cakkhumā puriso muñcitvā paccavekkheyya: 'Ime sālī, ime vīhī, ime muggā, ime māsā, ime tilā, ime taṇḍulā ti' -- evam eva kho bhikkhave bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: 'Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhi-miñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ anta-guṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti.'

[page 294]

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi {kāyo} ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

6. Puna ca paraṁ bhikkhave bhikkhu imam eva kāyaṁ yathā-ṭhitaṁ yathā-paṇihitaṁ dhātuso paccavekkhati:

'Atthi imasmiṁ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti.'

Seyyathāpi bhikkhave dakkho {goghātako} vā goghātakantevāsī vā gāviṁ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam eva kho bhikkhave bhikkhu imam eva kāyaṁ yathā-{ṭhitaṁ} yathā-paṇihitaṁ dhātuso paccavekkhati: 'Atthi imasmiṁ kāye paṭhavī-dhātu āpodhātu tejo-dhātu vāyo-dhātūti.'

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati,

[page 295]

samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi kāyo ti' vā pan' assa sati paccuṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

7. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbaka-jātaṁ, so imam eva kāyaṁ upasaṁharati:

'Ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto ti.'

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi kāyo ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

8. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya {chaḍḍitaṁ} kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ supāṇehi vā khajjamānaṁ sigālehi vā khajjamānaṁ vividhehi vā pāṇaka-jātehi khajjamānaṁ, so imam eva kāyaṁ upasaṁharati: 'Ayam pi kho kāyo evaṁdhammo evaṁ-bhāvī etaṁ anatīto ti.'

[page 296]

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi kāyo ti' vā pan' assa {sati paccupaṭṭhitā} hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

9. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhi-saṅkhalikaṁ sa-maṁsa-lohitaṁ nahāru-{sambandhaṁ}, ... pe

... aṭṭhi-saṅkhalikaṁ nimmaṁsaṁ lohitamakkhitaṁ nahāru-sambandhaṁ, ... pe ... aṭṭhi-saṅkhalikaṁ apagata-maṁsa-lohitaṁ nahāru-sambandhaṁ ... pe ...

{aṭṭhikāni} apagata-sambandhāni disā-vidisāsu vikkhittāni aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ aññena kaṭaṭṭhikaṁ aññena piṭṭhi-kaṇṭakaṁ aññena sīsa-kaṭāhaṁ,

[page 297]

so imam eva kāyaṁ upasaṁharati: 'Ayam pi kho kāyo evaṁdhammo evaṁ-bhāvī etaṁ anatīto ti.'

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī kāyasmiṁ viharati.

'Atthi kāyo' ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-{mattāya}. Anissito ca viharati na ca kiñci loke upādiyati. Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati.

10. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ {sīvathikāya} chaḍḍitaṁ aṭṭhikāni setāni saṅkha-vaṇṇūpanibhāni, ... pe ... aṭṭhikāni puñjakitāni terovassikāni, ... pe ... aṭṭhikāni pūtīni cuṇṇaka-jātāni, so imam eva kāyaṁ upasaṁharati:

'Ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto ti.'

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati.

[page 298]

Samudaya-dhammānupassī vā kāyasmiṁ viharati, vaya-dhammānupassī vā kāyasmiṁ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṁ viharati. 'Atthi kāyo ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādayati. Evaṁ kho bhikkhave bhikkhu kāye kāyānupassī viharati.

11. Kathañ ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati?

Idha bhikkhave bhikkhu sukhaṁ vedanaṁ vediyamāno 'Sukhaṁ vedanaṁ vediyāmīti' pajānāti, dukkhaṁ vedanaṁ vediyamāno 'Dukkhaṁ vedanaṁ vediyāmīti' pajānāti. {Adukkha-m-asukhaṁ} vedanaṁ vediyamāno '{Adukkha-m-asukhaṁ} vedanaṁ vediyāmīti' pajānāti. Sāmisaṁ vā sukhaṁ vedanaṁ vediyamāno 'Sāmisaṁ sukhaṁ vedanaṁ vediyāmīti' pajānāti.

Nirāmisaṁ vā sukhaṁ vedanaṁ vediyamāno 'Nirāmisaṁ sukhaṁ vedanaṁ vediyāmīti' pajānāti. Sāmisaṁ vā dukkhaṁ vedanaṁ vediyamāno 'Sāmisaṁ dukkhaṁ vedanaṁ vediyānīti' pajānāti. Nirāmisaṁ vā dukkhaṁ vedanaṁ vediyamāno 'Nirāmisaṁ dukkhaṁ vedanaṁ vediyāmīti' pajānāti. Sāmisaṁ vā {adukkha-m-asukhaṁ} vedanaṁ vediyamāno 'Sāmisaṁ {adukkha-m-asukhaṁ vedanaṁ vediyāmīti' pajānāti. Nirāmisaṁ vā {adukkha-m-asukhaṁ} vedanaṁ vediyamāno 'Nirāmisaṁ {adukkha-m-asukhaṁ} vedanaṁ vediyāmīti' pajānāti.

Iti ajjhattaṁ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudaya-dhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati,

[page 299]

samudaya-vayadhammānupassī vā vedanāsu viharati. 'Atthi vedanā ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñaṇamattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

12. Kathañ ca bhikkhave bhikkhu citte cittānupassī viharati? Idha bhikkhave bhikkhu

sarāgaṁ vā cittaṁ 'sarāgaṁ cittan ti' pajānāti,

vītarāgaṁ vā cittaṁ 'vītarāgaṁ cittan ti' pajānāti,

sadosaṁ vā cittaṁ 'sadosaṁ cittan ti' pajānāti,

vītadosaṁ vā cittaṁ 'vītadosaṁ cittan ti' pajānāti,

samohaṁ vā cittaṁ 'samohaṁ cittan ti' pajānāti,

vītamohaṁ vā cittaṁ 'vītamohaṁ cittan ti' pajānāti,

saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan ti' pajānāti,

vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan ti' pajānāti,

mahaggataṁ vā cittaṁ 'mahaggataṁ cittan ti' pajānāti,

amahaggataṁ vā cittaṁ 'amahaggataṁ cittan ti' pajānāti,

sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan ti' pajānāti,

anuttaraṁ vā cittaṁ 'anuttaraṁ cittan ti' pajānāti,

samāhitaṁ vā cittaṁ 'samāhitaṁ cittan ti' pajānāti,

asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan ti' pajānāti,

vimuttaṁ vā cittaṁ 'vimuttaṁ cittan ti' pajānāti,

avimuttaṁ vā cittaṁ 'avimuttaṁ cittan ti' pajānāti.

Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhatta-bahiddhā vā citte cittānupassī viharati. Samudaya-dhammānupassī vā cittasmiṁ viharati, vaya-dhammānupassī vā cittasmiṁ viharati, samudaya-vaya-dhammānupassī vā cittasmiṁ viharati. 'Atthi cittan ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya.

[page 300]

Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu citte cittānupassī viharati.

13. Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati?

Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ 'Atthi me ajjhattaṁ kāmacchando ti' pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ 'N' atthi me ajjhattaṁ kāmacchando ti' pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañ ca pajānāti.

Santaṁ vā ajjhattaṁ vyāpādaṁ 'Atthi me ajjhattaṁ vyāpādo ti' pajānāti, asantaṁ vā ajjhattaṁ vyāpādaṁ 'N' atthi me ajjhattaṁ vyāpādo ti' pajānāti. Yathā ca anuppannassa vyāpādassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa vyāpādassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa vyāpādassa āyatiṁ anuppādo hoti tañ ca pajānāti.

Santaṁ vā ajjhattaṁ thīna-middhaṁ 'Atthi me ajjhattaṁ thīna-middhan ti' pajānāti, asantaṁ vā ajjhattaṁ thīna-middham 'N' atthi me ajjhattaṁ thīnamiddhan ti' pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa thīna-middhassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa thīna-middhassa āyatiṁ anuppādo hoti tañ ca pajānāti.

Santaṁ vā ajjhattaṁ uddhacca-kukkuccaṁ 'Atthi me ajjhattaṁ uddhacca-kukkuccan ti' pajānāti,

[page 301]

asantaṁ vā ajjhattaṁ uddhacca-kukkuccaṁ 'N' atthi me ajjhattaṁ uddhacca-kukkuccan ti' pajānāti. Yathā ca anuppannassa uddhacca-kukkuccassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa uddhacca-kukkucassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa uddhacca-kukkuccassa āyatiṁ anuppādo hoti tañ ca pajānāti.

Santaṁ vā ajjhattaṁ vicikiccahaṁ 'Atthi me ajjhattaṁ vicikicchā ti' pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ 'N' atthi me ajjhattaṁ vicikicchā ti' pajānāti.

Yathā ca anuppannāya vicikicchāya uppādo hoti tañ ca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañ ca pajānāti.

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 'Atthi dhammā ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇamattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

14. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu?

Idha bhikkhave bhikkhu 'Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo -- iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo -- iti saññā, iti saññāya samudayo, iti saññāya atthagamo -- iti saṅkhārā, iti {saṅkhārānaṁ} samudayo,

[page 302]

iti {saṅkhārānaṁ} atthagamo -iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti,' Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati. Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 'Atthi dhammā ti' vā pan' assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati.

Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

15. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika-bāhiresu āyatanesu.

Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika-bāhiresu āyatanesu?

Idha bhikkhave bhikkhu cakkhuñ ca pajānāti, rūpe ca pajānāti, yañ ca tad ubhayaṁ paṭicca uppajjati saṅyojanaṁ tañ ca pajānāti, yathā ca anuppannassa saṅyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṅyojanassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa saṅyojanassa āyatiṁ anuppādo hoti tañ ca pajānāti ... sotañ ca pajānāti, sadde ca pajānāti ... pe ... ghānañ ca pajānāti, gandhe ca pajānāti ... pe ... jivhañ ca pajānāti, rase ca pajānāti ... pe ... kāyañ ca pajānāti, phoṭṭhabbe ca pajānāti ... pe ... manañ ca pajānāti, dhamme ca pajānāti, yañ ca tad ubhayaṁ {paṭicca} uppajjati saṅyojanaṁ tañ ca pajānāti,

[page 303]

yathā ca anuppannassa saṅyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṅyojanassa pahānaṁ hoti tañ ca pajānāti, yathā ca pahīnassa saṅyojanassa āyatim anuppādo hoti tañ ca pajānāti.

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 'Atthi dhammā ti' vā pan' assa sati {paccupaṭṭhitā} hoti yāvad eva ñāṇamattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati ajjhattika-bāhiresu āyatanesu.

16. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?

Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ 'Atthi me ajjhattaṁ sati-sambojjhaṅgo {ti} pajānāti. Asantaṁ vā ajjhattaṁ sati-sambojjhaṅgaṁ 'N' atthi me ajjhattaṁ sati-sambojjhaṅgo ti' pajānāti.

Yathā ca anuppannassa sati-sambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa sati-sambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

... santaṁ vā ajjhattaṁ dhamma-vicaya-sambojjhaṅgaṁ ... pe ...

... santaṁ vā ajjhattaṁ viriya-sambojjhaṅgaṁ ... pe ...

... santaṁ vā ajjhattaṁ pīti-sambojjhaṅgaṁ ... pe ...

[page 304]

... santaṁ vā ajjhattaṁ passaddhi-sambojjhaṅgaṁ ... pe ...

. . . santaṁ vā ajjhattaṁ samādhi-sambojjhaṅgaṁ ... pe ...

. . . santaṁ vā ajjhattaṁ upekhā-sambojjhaṅgaṁ 'Atthi me ajjhattaṁ upekhā-sambojjhaṅgo ti' pajānāti.

Asantaṁ vā ajjhattaṁ upekhā-sambojjhaṅgaṁ 'N' atthi me ajjhattaṁ upekhā-sambojjhaṅgo ti' pajānāti. Yathā ca anuppannassa upekhā-sambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa upekhā-sambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti.

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 'Atthi dhammā ti' vā pan' assa sati {paccuppaṭṭhitā} hoti yāvad eva ñāṇamattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu sambojjhaṅgesu.

17. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariya-saccesu.

Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariya-saccesu?

Idha bhikkhave bhikkhu 'Idaṁ dukkhan ti' yathābhūtaṁ pajānāti, 'Ayaṁ dukkha-samudayo ti' yathābhūtaṁ pajānāti, 'Ayaṁ dukkha-nirodho ti' yathābhūtaṁ pajānāti, 'Ayaṁ dukkha-nirodha-gāminī paṭipadā ti' yathābhūtaṁ pajānāti.

[page 305]

18. Katamañ ca bhikkhave dukkhaṁ ariya-saccaṁ?

Jāti pi dukkhā, jarā pi dukkhā [vyādhi pi dukkhā], maraṇam pi dukkhaṁ, soka-parideva-dukkha-domanassupāyāsā pi dukkhā, yam p' icchaṁ na labhati tam pi dukkhaṁ, saṅkhittena {pañcupādāna-kkhandhā} dukkhā.

Katamā ca bhikkhave jāti? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandānaṁ pātu-bhāvo āyatanānaṁ paṭilābho, ayaṁ vuccati bhikkhave jāti.

Katamā ca bhikkhave jarā? Yā tesaṁ tesaṁ {sattānaṁ} tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccati bhikkhave jarā.

Katamañ ca bhikkhave maraṇaṁ? Yam tesaṁ tesaṁ sattānaṁ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kāla-kiriyā khandhānaṁ bhedo kaḷebarassa nikkhepo, idaṁ vuccati bhikkhave maraṇaṁ.

Katamo ca bhikkhave soko? Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa soko socanā socitattaṁ anto-soko anto-parisoko,

[page 306]

ayaṁ vuccati bhikkhave soko.

Katamo ca bhikkhave paridevo? Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṁ paridevitattaṁ, ayaṁ vuccati bhikkhave paridevo.

Katamañ ca bhikkhave dukkhaṁ? Yaṁ kho bhikkhave kāyikaṁ dukkhaṁ kāyikaṁ asātaṁ kāya-samphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave dukkhaṁ.

Katamañ ca bhikkhave domanassaṁ? Yaṁ kho bhikkhave cetasikaṁ dukkhaṁ cetasikaṁ asātaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave domanassaṁ.

Katamo ca bhikkhave upāyāso? Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ, ayaṁ vuccati bhikkhave upāyāso.

[page 307]

Katamañ ca bhikkhave yam p' icchaṁ na labhati tam pi dukkhaṁ? Jāti-dhammānaṁ bhikkhave sattānaṁ evaṁ icchā uppajjati: 'Aho vata mayaṁ na jāti-dhammā assāma, na ca vata no jāti āgaccheyyāti.' Na kho pan' etaṁ icchāya pattabbaṁ. Idam pi yam p' icchaṁ na labhati tam pi dukkhaṁ. Jarā-dhammānaṁ bhikkhave sattānaṁ ... pe ... vyādhi-dhammānaṁ bhikkhave sattānaṁ ... pe ... maraṇa-dhammānaṁ bhikkhave sattānaṁ ... pe ... soka-parideva-dukkha-domanassupāyāsa-dhammānaṁ bhikkhave sattānaṁ evaṁ icchā uppajjati: 'Aho vata mayaṁ na soka-parideva-dukkhadomanassa-upāyāsa-dhammā assāma, na ca vata no soka-parideva-dukkha-domanassa-upāyāsā āgaccheyyun ti.' Na kho pan' etaṁ icchāya pattabbaṁ. Idam pi yam p' icchaṁ na labhati tam pi dukkhaṁ.

Katame ca bhikkhave saṅkhittena {pañcupādāna-kkhandhā} dukkhā? Seyyathīdaṁ {rūpūpādāna-kkhandho} {vedanūpādāna-kkhandho} {saññūpādāna-kkhandho} {saṅkhārūpādāna-kkhandho} {viññāṇūpādānakkhandho}, ime vuccanti bhikkhave saṅkhittena {pañcupādāna-kkhandhā} dukkhā. Idaṁ vuccati bhikkhave dukkhaṁ ariya-saccaṁ.

[page 308]

19. Katamañ ca bhikkhave dukkha-samudayaṁ ariya-saccaṁ?

Yāyaṁ taṇhā ponobhavikā nandi-rāga-sahagatā tatra tatrābhinandinī, seyyathīdaṁ kāma-taṇhā bhava-taṇhā vibhava-taṇhā.

Sā kho pan' esā bhikkhave taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṁ loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñci loke piya-rūpaṁ sāta-rūpaṁ? Cakkhuṁ loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṁ loke ... pe ... Ghānaṁ loke ... pe ... Jivhā loke ... pe ... Kāyo loke ... pe ... Mano loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā loke ... pe ... Saddā loke ... pe ... Gandhā loke ... pe ... Rasā loke ... pe ... Phoṭṭhabbā loke ... pe ... Dhammā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhu-viññāṇaṁ loke ... pe ... Sota-viññāṇaṁ loke

. . . pe ... Ghāna-viññāṇaṁ loke ... pe ... Jivhā-viññāṇaṁ loke ... pe ... Kāya-viññāṇaṁ loke ... pe

. . . Mano-viññāṇaṁ loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhu-samphasso loke ... pe ... Sota-samphasso loke ... pe ... Ghāna-samphasso loke ... pe ...

[page 309]

Jivhā-samphasso loke ... pe ... Kāya-samphasso loke ... pe ... Mano-samphasso loke piya-rūpaṁ sātarūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhu-samphassajā vedanā loke ... pe ... Sotasamphassajā vedanā loke ... pe ... Ghāna-samphassajā vedanā loke ... pe ... Jivhā-samphassajā vedanā loke ... pe ... Kāya-samphassajā vedanā loke ... pe ... Mano-samphassajā vedanā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpa-saññā loke, ... pe ... Sadda-saññā loke ... pe ... Gandha-saññā loke, ... pe ... Rasa-saññā loke ... pe ... Phoṭṭhabba-saññā loke ... pe ... Dhamma-saññā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpa-sañcetanā loke ... pe ... Sadda-sañcetanā loke ... pe ... Gandha-sañcetanā loke ... pe ... Rasa-sañcetanā loke ... pe ... Phoṭṭhabba-sañcetanā loke ... pe ... Dhamma-sañcetanā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpa-taṇhā loke ... pe ... Sadda-taṇhā loke ... pe ... Gandha-taṇhā loke ... pe ... Rasa-taṇhā loke ... pe ... Phoṭṭhabba-taṇhā loke ... pe ... Dhamma-taṇhā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpa-vitakko loke ... pe ... Sadda-vitakko loke ... pe ... Gandha-vitakko loke ... pe ... Rasa-vitakko loke ... pe ... Phoṭṭhabba-vitakko loke ... pe ... Dhamma-vitakko loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpa-vicāro loke ... pe ... Sadda-vitakko loke ... pe ... Gandha-vicāro loke ... pe ... Rasa-vicāro loke ... pe ... Phoṭṭhabba-vicāro loke ... pe ... Dhamma-vicāro loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā uppajjamānā uppajjati,

[page 310]

ettha nivisamānā nivisati.

Idaṁ vuccati bhikkhave dukkha-samudayaṁ ariyasaccaṁ.

20. Katamañ ca bhikkhave dukkha-nirodhaṁ ariyasaccaṁ?

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.

Sā kho pan' esā bhikkhave taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṁ loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñci loke piya-rūpaṁ sāta-rūpaṁ? Cakkhuṁ loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṁ loke ... pe ... Ghānaṁ loke ... pe ... Jivhā loke ... pe ... Kāyo loke ... pe ... Mano loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā loke ... pe ... Saddā loke ... pe ... Gandhā loke ... pe ... Rasā loke ... pe ... Phoṭṭhabbā loke ... pe ... Dhammā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhu-viññāṇaṁ loke ... pe ... Sota-viññāṇaṁ loke ... pe ... Ghāna-viññāṇaṁ loke ... pe ... Jivhā-viññāṇaṁ loke ... pe ... Kāya-viññāṇaṁ loke ... pe ... Mano-viññāṇaṁ loke piya-rūpaṁ sātarūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhu-samphasso loke ... pe ...Mano-samphasso loke piya-rūpaṁ sāta-rūpaṁ,

[page 311]

etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhu-samphassajā vedanā loke ... pe ... Manosamphassajā vedanā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpa-saññā loke ... pe ... Dhamma-saññā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpa-sañcetanā loke ... pe ... Dhamma-sañcetanā loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpa-taṇhā loke ... pe ... Dhamma-taṇhā loke ... piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpa-vitakko loke ... pe ... Sadda-vitakko loke ... pe ... Gandha-vitakko loke ... pe ... Rasa-vitakko loke ... pe ... Phoṭṭhabba-vitakko loke ... pe ... Dhamma-vitakko loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpa-vicāro loke ... pe ... Sadda-vicāro loke ... pe ... Gandha-vicāro loke ... pe ... Rasa-vicāro loke ... pe ... Phoṭṭhabba-vicāro loke ... pe ... Dhamma-vicāro loke piya-rūpaṁ sāta-rūpaṁ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṁ vuccati bhikkhave dukkha-nirodhaṁ ariya-saccaṁ.

21. Katamañ ca bhikkhave dukkha-nirodha-gāminīpaṭipadā ariya-saccaṁ?

Ayam eva Ariyo {Aṭṭhaṅgiko} Maggo, seyyathīdaṁ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammākammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.

4 'Katamā ca bhikkhave sammā-diṭṭhi?

[page 312]

Yaṁ kho bhikkhave dukkhe ñāṇaṁ dukkha-samudaye ñāṇaṁ dukkha-nirodhe ñāṇaṁ dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṁ, ayaṁ vuccati bhikkhave sammā-diṭṭhi.

Katamo ca bhikkhave sammā-saṅkappo?

Nekkhamma-saṅkappo avyāpāda-saṅkappo avihiṁsāsaṅkappo, ayaṁ vuccati bhikkhave sammā-saṅkappo.

Katamā ca bhikkhave sammā-vācā?

Musā-vādā veramaṇī, pisuṇāya vecāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, ayaṁ vuccati bhikkhave sammā-vācā.

Katamo ca bhikkhave sammā-kammanto?

Pāṇātipātā veramaṇī, adinnādānā verammaṇī, kāmesu micchācārā veramaṇī, ayaṁ vuccati bhikkhave sammākammanto.

Katamo ca bhikkhave sammā-ājīvo?

Idha bhikkhave ariya-sāvako micchā-ājīvaṁ pahāya sammā-ājīvena jīvikaṁ kappeti, ayaṁ vuccati bhikkhave sammā-ājīvo.

Katamo ca bhikkhave sammā-vāyāmo?

Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati,

[page 313]

viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.

Ayaṁ vuccati bhikkhave sammā-vāyāmo.

Katamā ca bhikkhave sammā-sati?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ, vedanāsu ... pe ... citte ... pe ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ. Ayaṁ vuccati bhikkhave sammā-sati.

Katamo ca bhikkhave sammā-samādhi?

Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pīti-sukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pīti-sukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako viharati sato ca sampajāno, sukhañ ca kāyena {paṭisaṁvedeti} yan taṁ ariyā ācikkhanti:

'upekhako satimā sukha-vihārī ti' {tatiyajjhānaṁ} upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaṁ atthagamā {adukkha-m-asukhaṁ} upekhā-sati-pārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave sammā-samādhi.

Idaṁ vuccati bhikkhave dukkha-nirodha-gāminīpaṭipadā ariya-saccaṁ.

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati,

[page 314]

bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudaya-dhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudaya-vayadhammānupassī vā dhammesu viharati. "Atthi dhammā ti" vā pan' assa sati {paccuppaṭṭhitā} hoti yāvad eva ñāṇamattāya patissati-mattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu.

22. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya satta-vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave sattavassāni, yo hi koci bhikkhave ime {cattāro satipaṭṭhāne} evaṁ bhāveyya cha vassāni ... pe ... pañcavassāni ... cattāri vassāni ... tīṇi vassāni ... dve vassāni ... ekaṁ vassaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhatu bhikkhave ekaṁ vassaṁ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya satta-māsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ {pāṭikaṅkhaṁ} diṭṭhe {va dhamme} aññā sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave sattamāsāni, yo hi koci bhikkhu ime cattāro satipaṭṭhāne evaṁ bhāveyya cha-māsāni ... pe ... pañca-māsāni ... cattāri māsāni ... tīṇi māsāni ... dve māsāni . . .

[page 315]

ekaṁ māsaṁ ... aḍḍha-māsaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhatu bhikkhave aḍḍha-māso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. 'Ekāyano ayaṁ bhikkhave maggo sattānaṁ visuddhiyā sokaparidavānaṁ samatikkamāya dukkha-domanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yad idaṁ cattāro satipaṭṭhānā ti' iti yan taṁ vuttaṁ, idam etaṁ paṭicca vuttan ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

MAHĀ-SATIPAṬṬHĀNA-SUTTANTAṀ NIṬṬHITṀ.

[page 316]

 


 

XXIII. Pāyāsi Suttanta

Evam me sutaṁ.

1. Ekaṁ samayaṁ {āyasmā} Kumāra-kassapo Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi yena Setavyā nāma Kosalānaṁ nagaraṁ tad avasari. Tatra sudaṁ āyasmā Kumāra-kassapo Setavyāyaṁ viharati uttarena Setavyā Siṁsapā-vane. Tena kho pana samayena Pāyāsi rājañño Setavyaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rāja-bhoggaṁ raññā Pasenadi-Kosalena dinnaṁ rāja-dāyaṁ brahma-deyyaṁ.

2. Tena kho pana samayena Pāyāsi-rājaññassa evarūpaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.

[page 317]

Assosuṁ kho Setavyakā brāhmaṇa-gahapatikā: 'Samaṇo khalu bho Kumāra-kassapo samaṇassa Gotamassa Sāvako Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi Setavyaṁ anuppatto Setavyāyaṁ viharati uttarena Setavyā Siṁsapā-vane.

Taṁ kho pana bhavantaṁ Kumāra-kassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato: "Paṇḍito vyatto medhāvībahussuto citta-kathī kalyāṇa-paṭibhāno vuḍḍho c' eva arahā ca. Sādhu kho pana tathārūpānaṁ arahataṁ {dassanaṁ} hotīti."' Atha kho Setavyakā {brāhmaṇa}-gahapatikā Setavyāya nikkhamitvā saṅghā saṅghī gaṇībhūtā uttarena-mukhā gacchanti yena Siṁsapā-vanaṁ ten' upasaṅkamanti.

3. Tena kho pana samayena Pāyāsi rājañño uparipāsāde divā-seyyaṁ upagato hoti. Addasā kho Pāyāsi rājañño Setavyake brāhmaṇa-gahapatike Setavyāya nikkhamitvā {saṅghā} saṅghī gaṇī-bhūte uttarena-mukhe gacchante yena Siṁsapā-vanaṁ ten' upasaṅkamante. Disvā khattaṁ āmantesi:

'Kin nu kho bho khatte Setavyakā brāhmaṇa-gahapatikā Setavyāya nikkhamitvā saṅghā saṅghī gaṇī-bhūtā uttarena-mukhā gacchanti yena Siṁsapā-vanan ti' ?

[page 318]

'Atthi kho bho samaṇo Kumāra-kassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhusatehi Setavyaṁ anuppatto Setavyāyaṁ viharati uttarena Setavyā Siṁsapā-vane. Taṁ kho pana bhavantaṁ Kumāra-kassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato:

"Paṇḍito vyatto medhāvī bahussuto citta-kathī kalyāṇapaṭibhāno vuḍḍho c' eva arahā cāti." Tam enaṁ bhavantaṁ Kumāra-kassapaṁ dassanāya upasaṅkamantīti.'

'Tena hi bho khatte yena Setavyakā brāhmaṇa-gahapatikā ten' upasaṅkama, upasaṅkamitvā Setavyake brāhmaṇa-gahapatike evaṁ vadehi: "Pāyāsi bho rājañño evam āha: Āgamentu kira bhavanto, Pāyāsi rājañño samaṇaṁ Kumāra-kassapaṁ dassanāya upasaṅkamissatīti." Purā samaṇo Kumāra-kassapo Setavyake brāhmaṇagahapatike bāle avyatte saññāpeti: "Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti." N' atthi hi bho khatte paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Evaṁ bho ti' kho so khattā Pāyāsissa rājaññassa paṭissutvā yena Setavyakā brāhmaṇa-gahapatikā ten' upasaṅkami, upasaṅkamitvā Setavyake brāhmaṇa-gahapatike etad avoca: 'Pāyāsi bho rājāñño evam āha:

"Āgamentu kira bhavanto, Pāyāsi rājañño samaṇaṁ Kumāra-kassapaṁ dassanāya upasaṅkamissatīti."'

4. Atha kho Pāyāsi rājañño Setavyakehi brāhmaṇagahapatikehi parivuto yena Siṁsapā-vanaṁ yen' āyasmā Kumāra-kassapo ten' upasaṅkami, upasaṅkamitvā āyasmatā Kumāra-kassapena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.

[page 319]

Setavyakā pi kho brāhmaṇa-gahapatikā {app ekacce} āyasmantaṁ Kumāra-kassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu, {app ekacce} āyasmatā Kumāra-kassapena saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, {app ekacce} yen' āyasmā Kumāra-kassapo ten' añjalim paṇāmetvā ekamantaṁ nisīdiṁsu, {app ekacce} nāma-gottaṁ sāvetvā ekamantaṁ nisīdiṁsu, {app ekacce} tuṇhī-bhūtā ekamantaṁ nisīdiṁsu.

5. Ekamantaṁ nisinno kho Pāyāsi rājañño āyasmantaṁ Kumāra-kassapam etad avoca:

'Ahaṁ hi bho Kassapa evaṁ-vādī evaṁ-diṭṭhī: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Nāhaṁ Rājañña evaṁ-vādiṁ evaṁ-diṭṭhiṁ addasaṁ vā assosiṁ vā. Kathaṁ hi nāma evaṁ vadeyya:

Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ {vipāko} ti. Tena hi Rājañña taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi rājañña, ime candima-suriyā imasmiṁ loke parasmiṁ vā, devā te manussā vā ti?'

'Ime bho Kassapa candima-suriyā parasmiṁ loke na imasmiṁ, devā te na manussā ti.'

'Iminā kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

6. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evaṁ me ettha hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukatā-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo yena te pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti?'

[page 320]

'Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Yathā kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa mittāmaccā ñāti-sālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musā-vādī pisuṇāvācā pharusā-vācā samphappalāpī abhijjhālū vyāpannacittā micchā-diṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā. Yadā 'haṁ jānāmi: "Na dān' ime imamhā ābādhā vuṭṭhahissantīti" tyāhaṁ upasaṅkamitvā evaṁ {vadāmi}: "Santi kho bho eke samaṇabrāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:-- Ye te pāṇātipātī adinnādāyī kāmesu micchācārī musā-vādī pisuṇā-vācā pharusā-vācā samphappalāpī {abhijjālu} vyāpanna-cittā micchā-diṭṭhī, te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantīti. Bhavanto kho pāṇātipātī adinnādāyī kāmesu {micchācārī} musā-vādī pisuṇā-vācā pharusā-vācā samphappalāpī {abhijjālu} vyāpanna-cittā micchā-diṭṭhī. Sace tesam bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjissanti. Sace bho kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyyātha, yena me āgantvā āroceyyātha: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti. Bhavanto kho pana me saddāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ yathā sāmaṁ diṭṭhaṁ, evam etaṁ bhavissatīti." Te me "Sādhūti paṭissutvā n' eva āgantvā ārocenti,

[page 321]

na pana dūtaṁ pahiṇanti. Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

7. 'Tena hi Rājañña taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi Rājañña? Idha te purisā coraṁ āgu-cāriṁ gahetvā dasseyyuṁ: "Ayan te bhante coro āgu-cārī, imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti." Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho imaṁ purisaṁ daḷhāya rajjuyā pacchā-bāhaṁ gāḷha-bandhanaṁ bandhitvā, khuramuṇḍaṁ karitvā, kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa āghātane sīsaṁ chindathāti." Te "{Sādhūti}" paṭisuṇitvā, taṁ purisaṁ daḷhāya rajjuyā pacchā-bāhaṁ gāḷhabandhanaṁ bandhitvā, khura-{muṇḍaṁ} karitvā, kharassarena paṇavena rathiyāya rathiyaṁ {siṅghāṭakena} siṅghātakaṁ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa āghātane nisīdāpeyyuṁ. Labheyya nu kho so coro cora-ghātesu: "Āgamentu tāva bhavanto cora-ghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñāti-sālohitā, yāvāhaṁ tesaṁ uddassetvā āgacchāmīti?"

[page 322]

Udāhu vippalapantass' eva cora-ghātā sīsaṁ chindeyyun ti?'

'Na hi so bho Kassapa coro labheyya cora-ghātesu:

"Āgamentu tāva bhavanto cora-ghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñāti-sālohitā, yāvāhaṁ tesaṁ uddassetvā āgacchāmīti." Atha kho naṁ {vippalapantass'} eva cora-ghātā sīsaṁ chindeyyun ti.'

'So hi nāma Rājañña coro manusso manussa-bhūtesu cora-ghātesu na labhissati: "Āgamentu tāva bhavanto cora-ghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñāti-sālohitā, yāvāhaṁ tesaṁ uddassetvā āgacchāmīti." Kiṁ pana te mittāmaccā ñāti-sālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musā-vādī {pisuṇā}-vācā pharusā-vācā samphappalāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhī kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppannā labhissanti nirayapālesu: "Āgamentu tāva bhavanto niraya-pālā yāva mayaṁ Pāyāsissa {Rājaññassa} gantvā ārocema: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti"? Iminā pi kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

8. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evam me ettha hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo yena te pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti?'

'Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Yathā kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā {pisuṇāya}

[page 323]

vācāyā paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā.

Yadāhaṁ jānāmi: "Na dān' ime imamhā ābādhā vuṭṭhahissantīti," tyāhaṁ upasaṅkamitvā evaṁ vadāmi: "Santi kho bho eke samaṇa-brāhmaṇā {evaṁ-}vādino {evaṁ-}diṭṭhino -- Ye te pāṇātipātā paṭivirātā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī, te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantīti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī. Sace tesam bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissanti. Sace bho kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyyātha, yena me āgantvā āroceyyātha: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi {diṭṭhaṁ}, yathā sāmaṁ diṭṭhaṁ, evam etaṁ bhavissatīti." Te me "{Sādhūti}" paṭisuṇitvā n' eva āgantvā ārocenti na pana dūtaṁ pahiṇanti. Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti:

[page 324]

Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

9. 'Tena hi Rājañña upaman te karissāmi. Upamāya pi idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathā pi Rājañña puriso gūtha-kūpe sasīsako nimuggo assa. Atha tvaṁ purise āṇāpeyyāsi: "Tena hi bho taṁ purisaṁ tamhā gūtha-kūpā uddharathāti." Te "Sādhūti" paṭissuṇitvā taṁ purisaṁ tamhā gūtha-kūpā uddhareyyuṁ.

Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho tassa purisassa kāyā {veḷu}-pesikāhi gūthaṁ sunimmajjitaṁ nimmajjathāti." Te "Sādhūti" paṭissuṇitvā tassa purisassa kāyā {veḷu}-pesikāhi gūthaṁ sunimmajjitaṁ nimmajjeyyuṁ. Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho tassa purisassa kāyaṁ paṇḍumattikāya tikkhattuṁ subbaṭṭitaṁ ubbaṭṭethāti." Te tassa purisassa kāyaṁ paṇḍumattikāya tikkhattuṁ subbaṭṭitaṁ ubbaṭṭeyyuṁ. Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṁ suppadhotaṁ karothāti." Te taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṁ suppadhotaṁ kareyyuṁ.

Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho tassa purisassa kesa-massuṁ kappethāti." Te tassa purisassa kesamassuṁ kappeyyuṁ. Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho tassa purisassa mahagghañ ca mālaṁ mahagghañ ca vilepanaṁ mahagghāni ca vatthāni upaharathāti." Te tassa purisassa mahagghañ ca mālaṁ mahagghañ ca vilepanaṁ mahagghāni ca vatthāni upahareyyuṁ.

[page 325]

Te tvaṁ evaṁ vadeyyāsi: "Tena hi bho taṁ purisaṁ pāsādaṁ āropetvā, pañca kāma-guṇāni upaṭṭhapethāti." Te taṁ purisaṁ pāsādaṁ āropetvā pañca kāma-guṇāni upaṭṭhapeyyuṁ. Taṁ {kiṁ} maññasi Rājañña? Api nu tassa purisassa sunahātassa suvilittassa kappita-kesamassussa āmutta-mālābharaṇassa odāta-vattha-vasanassa upari-pāsāda-vara-gatassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricāriyamānassa punad eva tasmiṁ gūtha-kūpe nimmujjitukāmatā assāti?'

'No h' idaṁ bho Kassapa.'

'Taṁ kissa hetu?'

'Asuci bho Kassapa gūtha-kūpo, asuci c' eva asucisaṅkhāto ca duggandho ca duggandha-saṅkhāto ca jeguccho ca jeguccha-saṅkhāto ca paṭikkūlo ca paṭikkūlasaṅkhāto cāti.'

'Evam eva kho Rājañña manussā devānam asucī c' eva asuci-saṅkhātā ca duggandhā ca duggandha-saṅkhātā ca jegucchā ca jeguccha-saṅkhātā ca paṭikkūlā ca paṭikkūlasaṅkhātā ca. Yojana-sataṁ kho Rājañña manussa-{gandho} deve ubbāhati. Kim pana te mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā āgantvā ārocessanti: "Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ti?"

[page 326]

Iminā pi kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

10. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evam me ettha hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo ... pe [322] . . .'

'Atthi bho Kassapa pariyāyo ... pe ...'

'Yathā kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā surā-meraya-majjapamādaṭṭhānā paṭiviratā. Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā. Yadāhaṁ jānāmi: "Na idān' ime imamhā ābādhā vuṭṭhahissantīti," tyāhaṁ upasaṅkamitvā evaṁ vadāmi: "Santi kho bho eke samaṇa-brāhmaṇā {evaṁ-}vādino {evaṁ-}{diṭṭhino} -- Ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā surā-merayamajja-pamādaṭṭhānā paṭiviratā, te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti devānaṁ Tāvatiṁsānaṁ sahavyatan ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā surā-meraya-majjapamādaṭṭhānā pativiratā. Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā param maraṇā sugatim saggaṁ lokaṁ uppajjissanti devānaṁ Tāvatiṁsānaṁ sahavyataṁ.

Sace bho kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyyātha devānaṁ Tāvatiṁsānaṁ sahavyataṁ, yena me āgantvā āroceyyātha -- Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā sāmaṁ diṭṭhaṁ,

[page 327]

evam etaṁ bhavissatīti." Te me "Sādhūti" paṭisuṇitvā n' eva āgantvā ārocenti na pana dūtaṁ pahiṇanti. Ayam pi kho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko n' atthi sattā opapātikā n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

11. 'Tena hi Rājañña taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Yaṁ kho Rājañña mānusakaṁ vassa-sataṁ, devānaṁ Tāvatiṁsānaṁ eso eko rattindivo. Tāya rattiyā tiṁsa rattiyo māso, tena māsena dvādasa-māsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassa-sahassaṁ devānaṁ Tāvatiṁsānaṁ āyuppamāṇaṁ. Ye te mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā {kāmesu} micchācārā paṭiviratā musā-vādā paṭiviratā surā-merayamajja-pamādaṭṭhānā paṭiviratā, te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppannā devānam Tāvatiṁsānaṁ sahavyataṁ. Sace pana tesaṁ evaṁ bhavissati:

"Yāva mayaṁ dve vā tīṇi vā rattindivāni dibbehi pañcakāma-guṇehi samappitā samaṅgibhūtā paricārema, atha mayaṁ Pāyāsissa Rājaññassa gantvā ārocessāma: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ti," api nu te āgantvā āroceyyuṁ: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti?'

'No h' idaṁ bho Kassapa. Api hi mayaṁ bho Kassapa ciram kālakatā pi bhaveyyāma. Ko pan' etaṁ bhoto Kassapassa āroceti: "Atthi devā Tāvatiṁsā" ti vā, "Evaṁ dīghāyukā devā Tāvatiṁsā" ti vā. Na mayaṁ bhoto Kassapassa saddahāma "Atthi devā Tāvatiṁsā" ti vā "Evaṁ {dīghāyukā} devā Tāvatiṁsā" ti vā.

[page 328]

'Seyyathā pi Rājañña jaccandho puriso yo na passeyya kaṇha-sukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpānī, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhikāni rūpāni, na passeyya samavisamaṁ, na passeyya tāraka-{rūpāni} na passeyya candima-suriye. So evaṁ vadeyya: "N' atthi kaṇhasukkāni rūpāni, n' atthi kaṇha-sukkānaṁ rūpānaṁ dassāvī, n' atthi nīlakāni rūpāni, n' atthi nīlakānaṁ rūpānaṁ dassāvī, n' atthi pītakāni rūpāni, n' atthi pītakānaṁ rūpānaṁ dassāvī, n' atthi lohitakāni rūpāni, n' atthi lohitakānaṁ rūpānaṁ dassāvī, n' atthi mañjiṭṭhikāni rūpāni, n' atthi mañjiṭṭhikānaṁ rūpānaṁ dassāvī, n' atthi sama-visamaṁ, n' atthi sama-visamassa dassāvī, n' atthi tāraka-{rūpāni}, n' atthi tāraka-rūpānaṁ dassāvī, n' atthi candima-suriyā, n' atthi candima-suriyānaṁ {dassāvī}. Aham etaṁ na jānāmi, aham etaṁ na passāmi, tasmā taṁ n' atthīti." Sammā nu kho so Rājañña vadamāno vadeyyāti?'

'No h' idaṁ bho Kassapa. Atthi kaṇha-sukkāni rūpāni, atthi kaṇha-sukkānaṁ rūpānaṁ dassāvī, atthi nīlakāni rūpāni, atthi nīlakānaṁ rūpānaṁ dassāvī, atthi {pītakāni} rūpāni, atthi pītakānaṁ rūpānaṁ dassāvī, atthi lohitakāni rūpāni, atthi lohitakānaṁ rūpānaṁ dassāvī, atthi mañjiṭṭhakāni rūpāni, atthi {mañjiṭṭhakānaṁ} rūpānaṁ dassāvī,

[page 329]

atthi sama-visamaṁ, atthi sama-visamassa dassāvī, atthi tāraka-{rūpāni}, atthi tāraka-rūpānaṁ dassāvī, atthi candima-suriyā, atthi candima-suriyānaṁ dassāvī. "Aham etaṁ na jānāmi, aham etaṁ na passāmi, tasmā taṁ n' atthīti," na hi so bho Kassapa sammā vadamāno vadeyyāti.'

'Evam eva kho tvaṁ Rājañña jaccandhūpamo maññe paṭibhāsi, yaṁ maṁ tvaṁ evaṁ vadesi: "Ko pan' etaṁ bhoto Kassapassa āroceti: 'Atthi devā Tāvatiṁsā' ti vā, 'Evaṁ dīghāyukā devā Tāvatiṁsā' ti vā. Na mayaṁ bhoto Kassapassa saddahāma: 'Atthi devā Tāvatiṁsā' ti vā 'Evaṁ dīghāyukā devā Tāvatiṁsā' ti vā."

'Na kho Rājañña evaṁ paraloko daṭṭhabbo yathā tvaṁ maññasi iminā maṁsa-{cakkhunā}. Ye kho te Rājañña samaṇa-brāhmaṇā araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni, te tattha appamattā ātāpino pahitattā viharantā dibbaṁ cakkhuṁ visodhenti, te dibbena cakkhunā visuddhena atikkamanta-mānusakena imam eva lokaṁ passanti param eva, satte ca opapātike. Evaṁ kho Rājañña para-loko daṭṭhabbo,na tveva yathā tvaṁ maññasi iminā maṁsa-cakkhunā. Iminā pi kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

12. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evam me ettha hoti:

[page 330]

Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo ... pe [322] . . .?

'Atthi bho Kassapa pariyāyo ... pe ...

'Yathā kathaṁ viya Rājaññāti?'

'Idhāhaṁ bho Kassapa passāmi samaṇa-brāhmaṇe sīlavante kalyāṇa-dhamme jīvitu-kāme amaritu-kāme sukha-kāme dukkha-paṭikkūle. Tassa mayhaṁ bho Kassapa evaṁ hoti: Sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇa-dhammā evaṁ jāneyyum:

"Ito no matānaṁ seyyo bhavissatīti," idān' ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā visaṁ vā khādeyyuṁ, satthaṁ vā āhareyyuṁ, ubbandhitvā vā kālaṁ kareyyuṁ, papāte vā papateyyuṁ. Yasmā ca kho ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇadhammā na evaṁ jānanti: "Ito no matānaṁ seyyo bhavissatīti," tasmā ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā jīvitu-kāmā amaritu-kāmā sukha-kāmā dukkha-paṭikkūlā. Ayam pi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

13. 'Tena hi Rājañña upaman te karissāmi. Upamāya idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ Rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṁ. Ekissā putto ahosi dāsavassuddesiko vā dvādāsavassuddesiko vā, ekā gabbhinī upavijaññā, atha kho so brāhmaṇo kālam akāsi. Atha kho so māṇavako mātu-sapattiṁ etad avoca: "Yam idaṁ bhoti dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabban taṁ mayhaṁ.

[page 331]

N' atthi tumh' ettha kiñci, pitu me bhoti dāyajjaṁ {niyyātehīti}." Evaṁ vutte sā brāhmaṇī taṁ māṇavakaṁ etad avoca: "{Āgamehi} tāva tāta yāva vijāyāmi. Sace kumārako bhavissati, tassa pi eka-deso bhavissati; sace kumārikā bhavissati, sā pi te opabhoggā bhavissatīti."

'Dutiyam pi kho māṇavako mātu-sapattiṁ etad avoca:

"Yam idaṁ bhoti dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpam vā sabban taṁ mayhaṁ. N' atthi tumh' ettha kiñci, pitu me bhoti dāyajjaṁ {niyyātehīti}." Dutiyam pi kho sā brāhmaṇī taṁ māṇavakaṁ etad avoca: "Āgamehi tāva tāta yāva vijāyāmi. Sace kumārako bhavissati tassa pi eka-deso bhavissati; sace kumārikā bhavissati, sā pi te opabhoggā bhavissatīti."

'Tatiyam pi kho so māṇavako mātu-sapattiṁ etad avoca: "Yam idaṁ hoti dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabban taṁ mayhaṁ. N' atthi tumh' ettha kiñci, pitu me bhoti dāyajjaṁ {niyyātehīti}." Atha kho sā brāhmaṇī satthaṁ gahetvā ovarakaṁ pavisitvā udaraṁ opādesi: "Yāva jānāmi yadi vā kumārako yadi vā kumārikā ti." Sā attānañ c' eva jīvitaṁ gabbhaṁ sāpateyyañ ca [vināsesi] {yathā} taṁ bālā avyattā anaya-vyasanaṁ āpannā, ayoniso dāyajjaṁ gavesantī. Evam eva kho tvaṁ Rājañña bālo avyatto anaya-vyasanaṁ āpajjissasi ayoniso paralokaṁ gavesanto,

[page 332]

seyyathā pi sā brāhmaṇī bālā avyattā anayavyasanaṁ āpannā ayoniso dāyajjaṁ gavesantī. Na kho Rājañña samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā apakkaṁ paripācenti, api ca paripākaṁ āgamenti paṇḍitā. Attho hi Rājañña samaṇa-brāhmaṇānaṁ sīlavantānaṁ kalyāṇa-dhammānaṁ jīvitena. Yathā yathā kho Rājañña samaṇa-brāhmaṇā sīlavanto kalyāṇadhammā ciraṁ dīgham addhānaṁ tiṭṭhanti, tathā tathā bahuṁ puññaṁ pasavanti, bahujana-hitāya ca paṭipajjanti bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānaṁ. Iminā pi kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

14. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evam me ettha hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo ... pe [322] . . .?

'Atthi bho Kassapa pariyāyo ... pe ...

'Kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa purisā coraṁ āgu-cāriṁ gahetvā dassenti: "Ayaṁ te bhante coro āgu cārī, imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti." Tyāhaṁ evaṁ vadāmi: "Tena hi bho imaṁ purisaṁ jīvantaṁ yeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ karitvā uddhanaṁ āropetvā aggiṁ dethāti."

[page 333]

Te me "{sādhūti}" paṭisuṇitvā taṁ purisaṁ jīvantaṁ yeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ karitvā uddhanaṁ āropetvā aggiṁ denti. Yadā mayaṁ jānāma:

"Kālakato so puriso ti," atha naṁ kumbhiṁ oropetvā ubbhinditvā mukhaṁ vivaritvā saṇikaṁ nillokema:

"App eva nām' assa jīvaṁ nikkhamantaṁ passeyyāmāti." N' ev' assa mayaṁ jīvaṁ nikkhamantaṁ passāma. Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātika, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

15. 'Tena hi Rājañña taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Abhijānāsi no tvaṁ Rājañña divā-seyyaṁ upagato supinakaṁ passitvā ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇī-rāmaṇeyyakan ti?'

'Abhijānām' ahaṁ bho Kassapa divā-seyyaṁ upagato supinakaṁ passitvā ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakan ti.'

'Rakkhanti taṁ tamhi samaye khujjā pi vāmanikā pi velāmikā pi komārikā pīti?'

'Evam pi bho Kassapa rakkhanti maṁ tamhi samaye khujjā pi vāmanikā pi velāmikā pi komārikā pīti.'

'Api nu tā tumhaṁ jīvaṁ passanti pavisantaṁ vā nikkhamantaṁ vā ti?'

[page 334]

'No h' idaṁ bho Kassapa.'

'Tā hi nāma Rājañña tumhaṁ jīvantassa jīvantiyo jīvaṁ na passissanti pavisantaṁ vā nikkhamantaṁ vā.

Kim pana tvaṁ kālakatassa jīvam passissanti pavisantaṁ vā nikkhamantaṁ vā? Iminā pi kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

16. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evam me ettha hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānam kammānaṁ phalaṁ vipāko ti?'

'Atthi pana Rājañña pariyāyo ... pe [322] . . .?

'Atthi bho Kassapa pariyāyo ... pe ...

'Yathā kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa purisā coraṁ āgu-cāriṁ gahetvā dassenti: "Ayan te bhante coro āgū-cārī, imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti." Tyāhaṁ evaṁ vadāmi:

"Tena hi bho imaṁ purisaṁ jīvantaṁ yeva tulāya tuletvā jiyāya anassāsakaṁ māretvā punad eva tulāya tulethāti." Te me "Sādhūti" paṭisuṇitvā purisaṁ jīvantaṁ yeva tulāya tuletvā jiyāya anassāsakaṁ māretvā punad eva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālakato hoti, tadā garutaro ca hoti patthīnataro ca akammaññataro ca. Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti."

17. 'Tena hi Rājañña upaman te karissāmi. Upamāya pi idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

[page 335]

Seyyathā pi Rājañña puriso divasa-santattaṁ ayo-guḷaṁ ādittaṁ sampajjalitaṁ {sajoti-bhūtaṁ} tulāya toleyya, tam enaṁ aparena samayena sītaṁ nibbutaṁ tulāya toleyya.

Kadā nu kho so ayo-guḷo lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto ti?'

'Yadā so bho Kassapa ayo-guḷo tejo-sahagato ca hoti vāyo-sahagato āditto sampajjalito sajoti-bhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so ayo-guḷo n' eva tejo-sahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthīnataro ca akammaññataro cāti.'

'Evam eva kho Rājañña yadā 'yaṁ kāyo āyusahagato ca hoti usmā-sahagato ca viññāṇa-sahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaṁ kāyo n' eva āyu-sahagato ca hoti na usmāsahagato na viññāṇa-sahagato, tadā garutaro ca hoti patthīnataro ca akammaññataro ca. Iminā pi kho te Rājañña pariyāyena evaṁ hoti: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

18. 'Kiñcāpi bhavaṁ Kassapa evam āha, atha kho evaṁ me ettha hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo ... pe [322] . . .?'

'Atthi bho Kassapa pariyāyo ... pe ...'

'Yathā kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa purisā coraṁ āgu-cāriṁ gahetvā dassenti: "Ayan te bhante coro āgu-cārī, imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti."

[page 336]

Tyāhaṁ evaṁ vadāmi:

"Tena hi bho imaṁ purisaṁ anupahacca chaviñ ca cammañ ca maṁsañ ca nahāruñ ca aṭṭhiñ ca aṭṭhimiñjañ ca jīvitā voropethāti." Te me "Sādhūti" paṭisuṇitvā taṁ purisaṁ anupahacca chaviñ ca cammañ ca maṁsañ ca nahāruñ ca aṭṭhiñ ca aṭṭhimiñjañ ca jīvitā voropenti. Yadā so addhamato hoti, tyāhaṁ evaṁ vadāmi: "Tena hi bho imaṁ purisaṁ uttānaṁ nipātetha, app eva nām' assa jīvaṁ nikkhamantaṁ passeyyāmāti." Te taṁ purisaṁ uttānaṁ nipātenti, n' eva assa mayaṁ jīvaṁ nikkhamantam passāma. Tyāhaṁ evaṁ vadāmi: "Tena hi bho imaṁ purisaṁ avakujjaṁ nipātetha ... pe ... passena nipātetha ... dutiyena passena nipātetha ... uddhaṁ ṭhapetha ... omuddhakaṁ ṭhapetha ... pāṇinā ākoṭetha ... leḍḍunā ākoṭetha ... daṇḍena ākoṭetha

. . . satthena ākoṭetha ... {odhunātha} ... sandhunātha

. . . niddhunātha, app eva nām' assa jīvaṁ nikkhamantaṁ passeyyāmāti." Te taṁ purisaṁ odhunanti sandhunanti niddhunanti, n' eva assa mayaṁ {jīvaṁ} nikkhamantaṁ passāma. Tassa ca tad eva cakkhuṁ hoti te rūpā tañ c' āyatanaṁ nappaṭisaṁvedeti, tad eva sotaṁ hoti te saddā tañ c' āyatanaṁ nappaṭisaṁvedeti, tad eva ghānaṁ hoti te gandhā tañ c' āyatanaṁ nappaṭisaṁvedeti,

[page 337]

sā yeva jivhā hoti te rasā tañ c' āyatanaṁ nappaṭisaṁvedeti, so yeva kāyo hoti te phoṭṭhabbā tañ c' āyatanaṁ nappaṭisaṁvedeti. Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti."

19. 'Tena hi Rājañña upaman te karissāmi. Upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ Rājañña aññataro saṅkha-dhamo saṅkhaṁ ādāya paccantimaṁ janapadaṁ agamāsi. So yen' aññataro gāmo ten' upasaṅkami, upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṁ saṅkhaṁ upaḷāsitvā saṅkhaṁ bhūmiyaṁ nikkhipitvā ekamantaṁ nisīdi.

Atha kho Rājañña tesaṁ paccantajānaṁ manussānaṁ etad ahosi: "Kissa nu kho eso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo evaṁ bandhanīyo evaṁ mucchanīyo ti?" Sannipatitvā taṁ saṅkha-{dhammaṁ} etad avocuṁ: "Ambho kissa nu kho eso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo evaṁ bandhanīyo evaṁ mucchanīyo ti?" "Eso kho bho saṅkho nāma yass' eso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo evaṁ bandhanīyo evaṁ mucchanīyo ti." Te taṁ saṅkhaṁ-uttānaṁ nipātesuṁ: "Vadehi bho saṅkha, vadehi bho saṅkhāti." N' eva so saṅkho saddam akāsi. Te taṁ saṅkhaṁ avakujjaṁ nipātesuṁ

. . . passena nipātesuṁ ... dutiyena passena nipātesuṁ

. . . uddhaṁ ṭhapesuṁ ... omuddhakaṁ {ṭhapesum} . . .

[page 338]

pāṇinā ākoṭesuṁ ... leḍḍunā {ākotesum} ... daṇḍena ākoṭesuṁ ... satthena ākoṭesuṁ ... odhuniṁsu ... sandhuniṁsu ... niddhuniṁsu: "Vadehi bho saṅkha, vadehi bho saṅkhāti." N' eva so saṅkho saddam akāsi.

Atha kho Rājañña tassa saṅkha-dhamassa etad ahosi:

"Yāva bālā ime paccantajā manussā! Kathaṁ hi nāma ayoniso saṅkha-saddaṁ gavesissantīti!" Tesaṁ pekkhamānānaṁ saṅkhaṁ gahetvā tikkhattuṁ saṅkhaṁ upaḷāsitvā saṅkhaṁ ādāya pakkāmi. Atha kho Rājañña tesaṁ paccantajānaṁ manussānaṁ etad ahosi:

"Yadā kira bho ayaṁ saṅkho nāma purisa-sahagato ca hoti vāyāma-sahagato ca vāyo-sahagato ca, tadāyaṁ saṅkho saddaṁ karoti. Yadā panāyaṁ saṅkho n' eva purisa-sahagato hoti na vāyāma-sahagato na vāyosahagato, nāyaṁ saṅkho saddaṁ karotīti." Evam eva kho Rājañña yadāyaṁ kāyo āyu-sahagato ca hoti usmāsahagato ca viññāṇa-sahagato ca, tadā abhikkamati pi paṭikkamati pi tiṭṭhati pi nisīdati pi seyyam pi kappeti, cakkhunā pi rūpaṁ passati, sotena pi saddaṁ suṇāti, ghānena pi gandhaṁ ghāyati, jivhāya pi rasaṁ sāyati, kāyena pi {phoṭṭhabbaṁ} phusati, manasā pi dhammaṁ vijānāti. Yadā panāyaṁ kāyo n' eva āyu-sahagato ca hoti, na usmā-sahagato ca, na viññāṇa-sahagato, tadā n' eva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṁ kappeti, cakkhunā pi rūpaṁ na passati, sotena pi saddaṁ na suṇāti, ghānena pi gandhaṁ na ghāyati, {jivhāya} pi rasaṁ na sāyati, kāyena pi phoṭṭhabbaṁ na phusati, manasā pi dhammaṁ na vijānāti. Iminā pi kho te Rājañña pariyāyena evaṁ hotu: Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

20. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho evam me ettha hoti:

[page 339]

Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

'Atthi pana Rājañña pariyāyo ... pe [322] . . .?'

'Atthi bho Kassapa pariyāyo ... pe ...'

'Yathā kathaṁ viya Rājaññāti?'

'Idha me bho Kassapa purisā coraṁ āgu-cāriṁ gahetvā dassenti: "Ayaṁ te bhante coro āgu-cārī, imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti." Tyāhaṁ evaṁ vadāmi: 'Tena hi bho imassa purisassa chaviṁ chindatha, app eva nām' assa jīvaṁ passeyyāmāti." Te tassa purisassa chaviṁ chindanti, n' ev' assa mayaṁ jīvaṁ passāma. Tyāhaṁ evaṁ vadāmi: "Tena hi bho imassa purisassa cammaṁ chindatha ... maṁsaṁ chindatha ... nahāruṁ chindatha ... aṭṭhiṁ chindatha ... aṭṭhi-miñjaṁ chindatha, app eva nām' assa jīvaṁ passeyyāmāti." Te tassa purisassa aṭṭhi-miñjaṁ chindanti, n' ev' assa mayaṁ jīvaṁ passāma. Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.'

21. 'Tena hi Rājañña upaman te karissāmi. Upamāya pi idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ Rājañña aggiko jaṭilo araññāyatane paṇṇa-kuṭiyā vasati. Atha kho Rājañña aññataro janapada-padeso vuṭṭhāsi. Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā eka-rattiṁ vasitvā pakkāmi. Atha kho Rājañña tassa aggikassa jaṭilassa etad ahosi:

[page 340]

"Yan nūnāhaṁ yena so sattha-vāso ten' upasaṅkameyyaṁ, app eva nām' ettha kiñci upakaraṇaṁ adhigaccheyyan ti." Atha kho so aggiko jaṭilo kālass' eva vuṭṭhāya yena so sattha-vāso ten' upasaṅkami, upasaṅkamitvā addasa tasmiṁ satthavāse daharaṁ kumāraṁ mandaṁ uttāna-seyyakaṁ chaḍḍitaṁ. Disvān' assa etad ahosi: "Na kho me taṁ paṭirūpaṁ yam me pekkhamānassa manussa-bhūto kālaṁ kareyya. Yan nūnāhaṁ imaṁ dārakaṁ assamaṁ netvā āpādeyyaṁ poseyyaṁ vaḍḍheyyan ti." Atha kho so aggiko jaṭilo taṁ dārakaṁ assamaṁ ānetvā āpādesi posesi vaḍḍhesi.

Yadā so dārako dāsavassuddesiko vā hoti dvādāsavassuddesiko vā, ath' assa aggikassa jaṭilassa janapade kiñcid eva karaṇīyaṁ uppajji. Atha kho so aggiko jaṭilo taṁ dārakaṁ etad avoca: "Icchām' ahaṁ tāta janapadaṁ gantuṁ, aggiṁ paricareyyāsi, mā ca te aggi nibbāyi. Sace va te aggi nibbāyeyya, ayaṁ vāsī, imāni kaṭṭhāni, idaṁ araṇi-sahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsīti." Atha kho so aggiko {jaṭilo} taṁ dārakaṁ evam anusāsitvā janapadaṁ agamāsi. Tassa khiḍḍā-pasutassa aggi nibbāyi. Atha kho tassa dārakassa etad ahosi: "Pitā kho maṁ evaṁ avaca: 'Aggiṁ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace va te aggi nibbāyeyya ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsīti.' Yan nūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan ti."

[page 341]

Atha kho so dārako araṇi-sahitaṁ vāsiyā tacchi: "App eva nāma aggiṁ adhigaccheyyan ti." N' eva so aggiṁ adhigacchi. Araṇi-sahitaṁ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā phālesi, sakalikaṁ sakalikaṁ akāsi, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭhesi, udukkhale koṭṭhetvā mahā-vāte opuni: "App eva nāma aggiṁ adhigaccheyyan ti." N' eva so aggiṁ adhigacchi.

Atha kho so aggiko jaṭilo janapade taṁ karaṇīyaṁ tīretvā, yena sako assamo ten' upasaṅkami, upasaṅkamitvā taṁ dārakaṁ etad avoca: "Kacci te tāta aggi nibbuto ti?" "Idha me tāta khiḍḍā-pasutassa aggi nibbāyi. Tassa me etad ahosi: Pitā kho maṁ evaṁ avaca: 'Aggiṁ tāta paricareyyāsi, mā ca te aggi nibbāyi. Sace va te aggi nibbāyeyya ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇi-sahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsīti.' Yan nūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan ti. Atha kho ahaṁ tāta araṇi-sahitaṁ vāsiyā tacchiṁ: 'App eva nāma aggiṁ adhigaccheyyan ti.' N' evāhaṁ aggiṁ adhigacchiṁ.

Araṇi-sahitaṁ dvidhā phālesiṁ, tidhā phālesiṁ, catudhā phālesiṁ, pañcadhā phālesiṁ, dasadhā phālesiṁ, satadhā phālesim, sakalikaṁ sakalikaṁ akāsiṁ, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭhesiṁ, udukkhale koṭṭhetvā mahā-vāte opuniṁ: 'App eva nāma aggiṁ adhigaccheyyan ti.' N' evāhaṁ aggiṁ adhigacchin ti." Atha kho tassa aggikassa jaṭilassa etad ahosi: "Yāva bālo ayaṁ dārako avyatto. Kathaṁ hi nāma ayoniso aggiṁ gavesissatīti?" Tassa pekkhamānassa araṇi-sahitaṁ gahetvā aggiṁ nibbattetvā taṁ dārakaṁ etad avoca: "Evaṁ kho tāta aggi nibbattetabbo,

[page 342]

na tv eva yathā tvaṁ bālo avyatto ayoniso aggiṁ gavesissasīti." Evam eva kho tvaṁ Rājañña bālo avyatto ayoniso paralokaṁ gavesasi. Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ.

Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ. Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'

22. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho n' evāhaṁ sayhāmi idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ. Rājā pi maṁ Pasenadi-kosalo jānāti tiro-rājāno pi: "Pāyāsi rājañño evaṁ-vādī evaṁ-diṭṭhī: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ti." 'Sacāhaṁ bho Kassapa imaṁ pāpakaṁ diṭṭhi-gataṁ {paṭinissajjissāṁi}, bhavissanti me vattāro: "Yāva bālo Pāyāsi rājañño avyatto duggahīta-gāhī ti." Kopena pi naṁ harissāmi, makkhena pi naṁ harissāmi, paḷāsena pi naṁ harissāmīti.'

23. 'Tena hi Rājañña upaman te karissāmi. Upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ Rājañña mahā sakaṭa-sattho sakaṭasahassaṁ puratthimā janapadā pacchimaṁ janapadaṁ agamāsi. So yena yena gacchati khippam eva pariyādiyati tiṇa-kaṭṭhodakaṁ haritaka-vaṇṇam. Tasmiṁ kho pana satthe dve satthavāhā ahesuṁ, eko pañcannaṁ sakaṭa-satānaṁ eko pañcannaṁ sakaṭasatānaṁ.

[page 343]

Atha kho tesaṁ satthavāhānaṁ etad ahosi:

"'Ayaṁ kho pana mahā sakaṭa-sattho sakaṭa-sahassaṁ.

Te mayaṁ yena yena gacchāma khippam eva pariyādiyati tiṇa-kaṭṭhodakaṁ haritaka-vaṇṇaṁ. Yan nūna mayaṁ imaṁ satthaṁ dvidhā vibhajeyyāma ekato pañca {sakaṭa}-satāni."

'Te taṁ satthaṁ dvidhā vibhajiṁsu ekato pañca sakaṭa-satāni ekato pañca {sakaṭa-}satāni. Eko tāva satthavāho bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca āropetvā satthaṁ pāyāpesi. Dvīha-tīha-pāyāto kho pana so sattho addasa purisaṁ kāḷaṁ lohitakkhiṁ apanaddha-kalāpaṁ kumuda-māliṁ alla-vatthaṁ allakesaṁ kaddama-makkhitehi cakkehi gadrabha-rathena paṭipathaṁ āgacchantaṁ. Disvā etad avoca: "Kuto bho āgacchasīti?"

"'Amukamhā janapadā ti."

"'Kuhiṁ gamissasīti?"

"'Amukaṁ nāma janapadan ti."

"'Kacci bho purato kantāre mahā-megho abhippavaṭṭo ti?"

"'Evaṁ kho bho purato kantāre mahā-megho abhippavaṭṭo, āsittodakāni vaṭumāni, bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca,

[page 344]

chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamethāti."

'Atha kho so satthavāho satthike āmantesi: "Ayaṁ bho puriso evam āha: Purato kantāre mahā-megho {abhippavaṭṭo}, āsittodakāni vaṭumāni, bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamethāti -- chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi satthaṁ pāyāpethāti."

"Evam bho ti" kho te satthikā tassa satthavāhassa paṭissutvā, chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahu-bhārehi sakaṭehi satthaṁ pāyāpesuṁ. Te paṭhame pi sattha-vāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā, dutiye pi sattha-vāse ... tatiye pi satthavāse ... catutthe pi sattha-vāse ... pañcame pi sattha-vāse ... chaṭṭhe pi sattha-vāse ... sattame pi sattha-vāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā, sabbe va anaya-vyasanaṁ āpajjiṁsu. Ye ca tasmiṁ satthe ahesuṁ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi, aṭṭhikān' eva sesesi.

'Yadā aññāsi dutiyo satthavāho: "Bahu-nikkhanto kho dāni so sattho ti," bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca āropetvā satthaṁ pāyāpesi. Dvīha-tīha-pāyāto kho pan' eso sattho addasa purisaṁ kāḷaṁ lohitakkhiṁ apanaddha-kalāpaṁ kumuda-māliṁ alla-vatthaṁ allakesaṁ kaddama-makkhitehi cakkehi gadrabha-rathena paṭipathaṁ āgacchantaṁ.

[page 345]

Disvā etad avoca: "Kuto bho āgacchasīti?"

"'Amukamhā janapadā ti."

"'Kuhiṁ gamissasīti?"

"'Amukaṁ nāma janapadan ti."

"'Kacci bho purato kantāre mahā-megho abhippavaṭṭo ti?"

"'Evaṁ bho purato kantāre mahā-megho abhippavaṭṭo, āsittodakāni vaṭumāni, bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamethāti."

'Atha kho so satthavāho satthike āmantesi: "Ayaṁ bho puriso evam āha -- Purato kantāre mahā-megho abhippavaṭṭo, āsittodakāni vaṭumāni bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīgham sīghaṁ gacchatha, mā yoggāni kilamethāti. Ayaṁ kho bho puriso n' ev' amhākaṁ mitto na pi ñāti-sālohito, kathaṁ mayaṁ imassa saddhāya gamissāma? Na kho chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni, yathā-katena bhaṇḍena satthaṁ pāyāpetha, na vo purāṇaṁ chaḍḍessāmāti."

"'Evaṁ bho" ti kho te satthikā tassa satthavāhassa paṭissutvā yathā-katena bhaṇḍena satthaṁ pāyāpesuṁ.

Te paṭhame pi sattha-vāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,

[page 346]

dutiye pi satthavāse ... tatiye pi satthavāse ... catutthe pi satthavāse ... pañcame pi satthavāse ... chaṭṭhe pi satthavāse ... sattame pi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā, tañ ca satthaṁ addasaṁsu anaya-vyasanaṁ āpannaṁ.

Ye va tasmiṁ satthe ahesuṁ manussā vā pasū vā, tesañ ca aṭṭhikān' eva addasaṁsu tena yakkhena amanussena bhakkhitānaṁ.

'Atha kho so satthavāho satthike āmantesi: "Ayaṁ kho bho so sattho anaya-vyasanaṁ āpanno yathā tam tena bālena satthavāhena pariṇāyakena. Tena hi bho yān' asmākaṁ satthe appa-sārāni paṇiyāni, tāni chaḍḍetvā, yāni imasmiṁ satthe mahā-sārāni paṇiyāni tāni ādiyathāti." "Evaṁ bho ti" kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṁ satthe appa-sārāni paṇiyāni tāni chaḍḍetvā, yāni tasmiṁ satthe mahā-sārāni paṇiyāni tāni ādiyitvā, sotthinā taṁ kantāraṁ nitthariṁsu yathā taṁ paṇḍitena satthavāhena pariṇāyakena.

Evam eva kho tvaṁ Rājañña bālo avyatto anayavyasanaṁ āpajjissasi ayoniso paralokaṁ gavesanto, seyyathā pi so puriso satthavāho. Ye pi tava sotabbaṁ saddahātabbaṁ maññissanti, te pi anaya-vyasanaṁ āpajjissanti, seyyathā pi te satthikā. Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ. Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ. Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'

24. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho n' evāhaṁ sayhāmi idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ. Rājā pi maṁ Pasenadi-kosalo jānātīti tirorājāno pi: "Pāyāsi Rājañño evaṁ-vādī evaṁ-diṭṭhī: Iti pi n' atthi paraloko,

[page 347]

n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti." Sacāhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjissāmi, bhavissanti me vattāro: "Yāva bālo Pāyāsi Rājañño avyatto duggahīta-gāhī ti," kopena pi naṁ harissāmi, makkhena pi naṁ harissāmi, paḷāsena pi naṁ harissāmīti.'

25. 'Tena hi Rājañña upaman te karissāmi. Upamāya p' idh' ekacce viññū bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ Rājañña aññataro sūkara-posako puriso sakamhā gāmā aññaṁ gāmaṁ agamāsi. Tatth' addasa pahūtaṁ sukkha-gūthaṁ chaḍḍitaṁ. Disvān' assa etad ahosi:

"Ayaṁ me bahuko sukkha-gūtho chaḍḍito mamañ ca sūkara-bhattaṁ. Yan nūnāhaṁ ito sukkha-gūthaṁ hareyyan ti." So uttarā-saṅgaṁ pattharitvā pahūtaṁ sukkha-gūthaṁ āharitvā bhaṇḍikaṁ bandhitvā sīse ubbāhetvā agamāsi. Tassa antarāmagge mahā akālamegho pāvassi. So uggharantaṁ paggharantaṁ yāva agga-nakhā gūthena makkhito gūtha-bhāraṁ ādāya agamāsi. Tam enaṁ manussā disvā evam āhaṁsu:

"Kacci no tvaṁ bhaṇe ummatto, kacci veceto? kathaṁ hi nāma uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūtha-bhāraṁ harissasīti?" "Tumhe khvattha bhaṇe ummattā tumhe vecetā tathā hi pana me sūkara-bhattan ti."

[page 348]

Evam eva kho tvaṁ Rājañña gūtha-hārikūpamo maññe paṭibhāsi.

Paṭinissajj' etaṁ {Rājañña} pāpakaṁ diṭṭhi-gataṁ. Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ. Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'

26. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho n' evāhaṁ sayhāmi idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ.

Rājā pi maṁ Pasenadi-kosalo jānātīti tiro-rājano pi:

'Payāsi Rājañño evaṁ-vādī {evaṁ}-diṭṭhī: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti. Sacāhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ patinissajjissāmi, bhavissanti me vattāro: "Yāva bālo Pāyāsi Rājañño avyatto duggahīta-gāhī ti." Kopena pi naṁ harissāmi, makkhena pi naṁ harissāmi, paḷāsena pi naṁ harissāmīti.'

27. 'Tena hi Rājañña upaman te karissāmi. Upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ Rājañña dve akkhadhuttā akkhehi dibbiṁsu.

Eko akkhadhutto āgatāgataṁ kaliṁ gilati. Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ āgatāgataṁ kaliṁ gilantaṁ. Disvā akkhadhuttaṁ etad avoca: "Tvaṁ kho samma ekantikena jināsi, dehi samma akkhe, pajohissāmīti." "Evaṁ sammāti" kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taṁ akkhadhuttaṁ etad avoca: "Ehi kho samma akkhehi dibbissāmāti." "Evaṁ sammāti" kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyaṁ pi kho te akkhadhuttā akkhehi dibbiṁsu, dutiyam pi kho so akkhadhutto āgatāgataṁ kaliṁ gilati.

[page 349]

Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ dutiyam pi āgatāgataṁ kaliṁ gilantaṁ.

Disvā taṁ akkhadhuttaṁ etad avoca:--

"Littaṁ paramena tejasā
gilam akkhaṁ puriso na bujjhati
gila re gila pāpa-dhuttaka
pacchā te kaṭukaṁ bhavissatī" ti.

'Evam eva kho tvaṁ Rājañña akkhadhuttūpamo maññe paṭibhāsi. Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ, paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhigataṁ. Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'

28. 'Kiñcāpi bhavaṁ Kassapo evam āha, atha kho n' evāhaṁ sayhāmi idaṁ pāpakaṁ {diṭṭhi}-gataṁ paṭinissajjituṁ. Rājā pi maṁ Pasenadi-kosalo jānāti, tiro-rājāno pi: 'Pāyāsi Rājañño evaṁ-vādī evaṁ-diṭṭhī:

Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.

Sacāhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjissāmi, bhavissanti me vattāro: "Yāva bālo Pāyāsi Rājañño avyatto duggahīta-gāhī ti." Kopena pi naṁ harissāmi, makkhena pi naṁ harissāmi, paḷāsena pi naṁ harissāmīti.'

29. 'Tena hi Rājañña, upaman te karissāmi. Upamāya pi idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ Rājañña aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaṁ āmantesi: "Āyāma samma, yena so janapado ten' upasaṅkamissāma, app eva nām' ettha kiñci dhanaṁ adhigaccheyyāmāti." "Evaṁ sammāti" kho sahāyako sahāyakassa paccassosi. Te yena so janapado yen' aññataraṁ gāma-paddhanaṁ ten' upasaṅkamiṁsu.

[page 350]

Tatth' addasaṁsu pahūtaṁ sāṇaṁ chaḍḍitaṁ. Disvā sahāyako sahāyakaṁ āmantesi:

"Idaṁ kho samma pahūtaṁ sāṇaṁ chaḍḍitaṁ, tena hi samma tvañ ca sāṇa-bhāraṁ bandha, ahañ ca sāṇabhāraṁ bandhissāmi, ubho sāṇa-bhāraṁ ādāya gamissāmāti." "Evaṁ sammāti" kho sahāyako sahāyakassa paṭissutvā sāṇa-bhāraṁ bandhi.

'Te ubho sāṇa-bhāraṁ ādāya yen' aññataraṁ gāmapaddhanaṁ ten' upasaṅkamiṁsu. Tatth' addasaṁsu pahūtaṁ sāṇa-suttaṁ chaḍḍitaṁ. Disvā sahāyako sahāyakaṁ āmantesī: "Yassa kho samma atthāya iccheyyāma sāṇaṁ idaṁ pahūtaṁ sāṇa-suttaṁ chaḍḍitaṁ. Tena hi samma tvañ ca sāṇa-bhāraṁ chaḍḍehi, ahañ ca sāṇabhāraṁ chaḍḍessāmi, ubho sāṇa-sutta-bhāraṁ ādāya gamissāmāti." "Ayaṁ kho me samma sāṇa-bhāro durābhato ca susannaddho ca, alam me, tvaṁ pajānāhīti." Atha kho so sahāyako sāṇa-bhāraṁ chaḍḍetvā sāṇa-suttabhāraṁ ādiyi.

'Te yen' aññataraṁ gāma-paddhanaṁ ten' upasaṅkamiṁsu. Tatth' addasaṁsu pahūtā sāṇiyo chaḍḍitā.

Disvā sahāyako sahāyakaṁ āmantesi: "Yassa kho samma atthāya iccheyyāma sāṇaṁ vā sāṇa-suttaṁ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi samma tvañ ca sāṇa-bhāraṁ chaḍḍehi, ahañ ca sāṇa-sutta-bhāraṁ chaḍḍessāmi, ubho sāṇi-bhāraṁ ādāya gamissāmāti." "Ayaṁ kho me samma sāṇa-bhāro durābhato ca susannaddho ca, alam me, tvaṁ pajānāhīti." Atha kho so sahāyako sāṇa-suttabhāraṁ chaḍḍetvā sāṇi-bhāraṁ ādiyi.

[page 351]

Te yen' aññataraṁ gāma-paddhanaṁ ten' upakamiṁsu.

Tatth' addasaṁsu pahūtaṁ khomaṁ chaḍḍitaṁ. Disvā

. . . pahūtaṁ khoma-suttaṁ chaḍḍitaṁ. Disvā ... pahūtaṁ khoma-dussaṁ chaḍḍitaṁ. Disvā ... pahūtaṁ kappāsaṁ chaḍḍitaṁ. Disvā ... pahūtaṁ kappāsika-suttaṁ chaḍḍitam. Disvā ... pahūtaṁ kappāsika-dussaṁ chaḍḍitaṁ. Disvā ... pahūtaṁ ayaṁ chaḍḍitaṁ. Disvā ... pahūtaṁ lohaṁ chaḍḍitaṁ.

Disvā ... pahūtaṁ tipuṁ chaḍḍitaṁ. Disvā ... pahūtaṁ sīsaṁ chaḍḍitaṁ. Disvā ... pahūtaṁ sajjhuṁ chaḍḍitaṁ. Disvā ... pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ. Disvā sahāyako sahāyakaṁ āmantesi;

"Yassa kho samma atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā sāṇiyo vā khomaṁ vā khoma-suttaṁ vā khoma-dussaṁ vā kappāsaṁ vā kappāsika-suttaṁ vā kappāsika-dussaṁ vā ayaṁ vā lohaṁ vā tipuṁ vā sīsaṁ vā sajjhuṁ vā, idaṁ pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ.

Tena hi samma tvañ ca sāṇa-bhāraṁ chaḍḍehi, ahañ ca sajjhu-bhāraṁ chaḍḍessāmi, ubho suvaṇṇa-bhāraṁ ādāya gamissāmāti." "Ayaṁ kho me samma sāṇa-bhāro durābhato ca susannaddho ca, alaṁ me, tvaṁ pajānāhīti." Atha kho sahāyako sajjhu-bhāraṁ chaḍḍetvā suvaṇṇabhāraṁ ādiyi.

'Te yena sako gāmo ten' upasaṅkamiṁsu. Tattha yo so sahāyako sāṇa-bharaṁ ādāya agamāsi, tassa n' eva mātā-pitaro abhinandiṁsu, na putta-dārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tato-nidānaṁ sukhaṁ somanassaṁ adhigacchi.

[page 352]

Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi, tassa mātā-pitaro abhinandiṁsu, putta-dārā pi {abhinandiṁsu}, [mittāmaccā pi abhinandiṁsu], tato-nidānañ ca sukhaṁ somanassaṁ adhigacchati.

'Evam eva kho tvaṁ Rājañña {sāṇa-bhārakūpamo} maññe paṭibhāsi. Paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhigataṁ, paṭinissajj' etaṁ Rājañña pāpakaṁ diṭṭhi-gataṁ.

Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'

30. 'Purimen' evāhaṁ opammena bhoto Kassapassa attamano abhiraddho, api cāhaṁ imāni vicitrāni pañhapaṭibhānāni sotu-kāmo, evāhaṁ bhavantaṁ Kassapaṁ paccanīkātabbaṁ amaññissaṁ. Abhikkantaṁ bho Kassapa, abhikkantaṁ bho Kassapa! Seyyathā pi bho Kassapa nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā tela-pajjotaṁ dhāreyya: "cakkhumanto rūpāni dakkhintīti" -- evam eva bhotā Kassapena aneka-pariyāyena dhammo pakāsito. Esāhaṁ bho Kassapa taṁ bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhu-saṅghañ ca. Upāsakam maṁ bhavaṁ Kassapo dhāretu, ajjatagge pāṇupetaṁ saraṇaṁ gataṁ.

Icchāmi cāhaṁ bho Kassapa mahā-yaññaṁ yajitum.

Anusāsatu maṁ bhavaṁ Kassapo yaṁ mamaṁ assa dīgha-rattaṁ hitāya sukhāyāti.'

31. 'Yathārūpe kho Rājañña yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭa-sūkarā vā haññanti, vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti micchā-diṭṭhī micchā-saṅkappā micchā-vācā micchā-kammantā micchā-ājīvā micchā-vāyāmā micchā-satī micchāsamādhī,

[page 353]

evarūpo kho Rājañña yañño nāma na mahapphalo hoti na mahānisaṁso na mahā-jutiko na mahāvipphāro. Seyyathā pi Rājañña kassako bīja-{naṅgalaṁ} ādāya vanaṁ paviseyya. So tattha dukkhatte dubbhūme avihata-khānuke bījāni patiṭṭhāpeyya khaṇḍāni pūtīni {vātātapa-hatāni} asāradāni asukha-sayitāni, devo ca na kālena kālaṁ sammā-dhāraṁ anuppaveccheyya. Api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ, kassako vā vipula-phalaṁ adhigaccheyyāti?'

'No h' idaṁ bho Kassapa.'

'Evam eva kho Rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭa-sūkarā vā haññanti vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti micchā-diṭṭhī micchā-saṅkappā micchā-vācā micchākammantā micchā-ājīvā micchā-vāyāmā micchā-satī micchā-samādhī, evarūpo kho Rājañña yañño na mahapphalo hoti na mahānisaṁso na mahā-jutiko na mahā-vipphāro.

Yathārūpe ca kho Rājañña yaññe n' eva gāvo haññanti na ajeḷakā haññanti na kukkuṭa-sūkarā haññanti na vividhā pāṇā saṅghātam āpajjanti, paṭiggāhakā ca honti sammā-diṭṭhī sammā-saṅkappā sammā-vācā sammā-kammantā sammā-ājīvā sammā-vāyāmā sammā-satī sammāsamādhī, evarūpo kho Rājañña yañño mahapphalo hoti mahānisaṁso mahā-jutiko mahā-vipphāro. Seyyathā pi Rājañña kassako bīja-naṅgalaṁ ādāya vanaṁ paviseyya.

So tattha sukhatte subhūme suvihata-khānuke bījāni patiṭṭhāpeyya akkhaṇḍāni apūtīni avātātapa-hatāni sāradāni sukha-sayitāni,

[page 354]

devo ca kālena kālaṁ sammādhāraṁ anuppaveccheyya. Api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ, kassako vā vipulaphalaṁ adhigaccheyyāti?

'Evaṁ bho Kassapa.'

'Evam eva kho Rājañña yathārūpe yaññe n' eva gāvo haññanti na ajeḷakā haññanti na kukkuṭa-sūkarā haññanti na vividhā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti sammā-diṭṭhī sammā-{saṅkappā} sammā-vācā sammā-kammantā sammā-ājīvā sammā-vāyāmā sammāsatī sammā-samādhī, evarūpo kho Rājañña yañño mahapphalo hoti mahānisaṁso mahā-jutiko mahā-vipphāro ti.'

32. Atha kho Pāyāsi rājañño dānaṁ paṭṭhapesi samaṇabrāhmaṇa-kapaṇiddhika-vaṇibbaka-yācakānaṁ. Tasmiṁ kho pana dāne evarūpaṁ bhojanaṁ diyyati kaṇājakaṁ bilaṅga-dutiyaṁ therakāni ca vatthāni guḷa-vālakāni. Tasmiṁ kho pana dāne Uttaro nāma māṇavo vyāvaṭo ahosi. So dānaṁ datvā evam anuddisati: 'Iminā dānena Pāyāsi-rājaññam eva imasmiṁ loke samāgañchiṁ mā parasmin ti.' Assosi kho Pāyāsi rājañño:

[page 355]

'Uttaro kira māṇavo dānaṁ datvā evam anuddisati:

Iminā dānena Pāyāsi-Rājaññam eva imasmiṁ loke samāgañchiṁ mā parasmin ti.' Atha kho Pāyāsi-rājañño Uttaraṁ māṇavaṁ āmantāpetvā etad avoca: 'Saccaṁ kira tvaṁ tāta Uttara dānaṁ datvā evam anuddisasi:

Iminā dānena Pāyāsi-rājaññaṁ eva imasmiṁ loke samāgañchiṁ mā parasmin ti' ?'

'Evaṁ bho ti.'

'Kissa pana tvaṁ tāta Uttara dānaṁ datvā evam anuddisasi -- "Iminā dānena Pāyāsi-{rājaññam} eva imasmiṁ loke samāgañchiṁ mā parasmin ti"? Na nu mayaṁ tāta Uttara puññatthikā dānass' eva phalaṁ pāṭikaṅkhino ti?'

'Bhoto kho pana dāne evarūpaṁ bhojanaṁ diyyati:

{kaṇājakaṁ} bilaṅga-dutiyaṁ yam bhavaṁ pādā pi na iccheyya chupituṁ, kuto bhuñjituṁ; therakāni ca vatthāni guḷa-vālakāni yāni bhavaṁ pādā pi na iccheyya samphusituṁ, kuto paridahituṁ. Bhavaṁ kho pan' asmākaṁ piyo manāpo, kathaṁ mayaṁ piyaṁ manāpaṁ amanāpena saṁyojemāti?'

'Tena hi tvaṁ tāta Uttara yādisāhaṁ bhojanaṁ bhuñjāmi tādisaṁ bhojanaṁ paṭṭhapehi, yādisāni cāhaṁ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehīti.'

'Evaṁ bho ti' kho Uttaro māṇavo Pāyāsi-rājaññassa paṭissutvā yādisaṁ bhojanaṁ Pāyāsi-rājañño bhuñjati tādisaṁ bhojanaṁ paṭṭhapesi, yādisāni ca vatthāni Pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.

[page 356]

Atha kho Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittikataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppajji suññaṁ Serīsakaṁ vimānaṁ. Yo pana tassa dāne vyāvaṭo ahosi Uttaro nāma māṇavo so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā citti-katvā dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajji devānaṁ Tāvatiṁsānaṁ sahavyataṁ.

33. Tena kho pana samayena āyasmā Gavampati abhikkhaṇaṁ suññaṁ Serīsakaṁ vimānaṁ divā-vihāraṁ gacchati. Atha kho Pāyāsi-devaputto yen' {āyasmā} Gavampati ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Gavampatiṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Pāyāsi-devaputtaṁ āyasmā Gavampati etad avoca: 'Ko 'si tvaṁ āvuso ti?'

'Ahaṁ bhante Pāyāsi-rājañño ti.'

'Na nu tvaṁ āvuso evaṁ-diṭṭhiko ahosi -- Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti?'

'Svāhaṁ bhante evaṁ-diṭṭhiko ahosiṁ: Iti pi n' atthi paraloko, n' atthi sattā opapātikā, n' atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko ti. Api cāhaṁ ayyena Kumāra-kassapena etasmā pāpakā diṭṭhi-gatā vivecito ti.'

[page 357]

'Yo pana te āvuso dāne vyāvaṭo ahosi Uttaro nāma māṇavo, so kuhiṁ uppanno ti?'

'Yo me bhante dāne vyāvaṭo ahosi Uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā citti-kataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppanno devānaṁ Tāvatiṁsānaṁ sahavyataṁ.

Ahaṁ pana asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittikataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppanno suññaṁ Serīsakaṁ vimānaṁ. Tena hi bhante Gavampati manussa-lokaṁ gantvā evam ārocehi: "Sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, citti-kataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha. Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā {acittikataṁ} dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppanno suññaṁ Serīsakaṁ vimānaṁ. Yo pana tassa dāne vyāvaṭo ahosi Uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā citti-kataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppanno Devānaṁ Tāvatiṁsānaṁ sahavyatan ti."'

34. Atha kho āyasmā Gavampati manussa-lokaṁ {āgantvā} evam ārocesi: 'Sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, citti-kataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha. Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acitti-dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppanno suññaṁ Serīsakaṁ vimānaṁ. Yo pana tassa dāne vyāvaṭo ahosi, Uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā citti-kataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatim saggaṁ lokaṁ uppanno devānaṁ Tāvatiṁsānaṁ sahavyatan ti.'

[page 358]

PĀYĀSI-SUTTANTAṀ NIṬṬHITṀ.

MAHĀ-VAGGO.

Apadānaṁ Nidānañ ca Nibbānañ ca Sudassanaṁ
Janavasabha-Govindaṁ Samayaṁ Sakkam eva ca
Satipaṭṭhāna-Pāyāsi Mahāvaggassa saṅgaho.


Contact:
E-mail
Copyright Statement