Dīgha Nikāya
Volume III
Suttas 24-34
Based on the edition by
T.W. Rhys Davids and J.E. Carpenter,
London: Pali Text Society 1911
This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015
This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.
Input by the Dhammakaya Foundation, Thailand, 1989-1996
NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.
ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.
XXIV. Pāṭika Suttanta
Evam me sutam.
1.1. Ekaṁ samayaṁ Bhagavā Mallesu viharati. Anupiyaṁ nāma Mallānaṁ nigamo. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Anupiyaṁ piṇḍāya pāvisi. Atha kho Bhagavato etad ahosi: 'Atippago kho tāva Anupiyāya piṇḍāya carituṁ, yan nūnāhaṁ yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggavagotto paribbājako ten' upasaṅkameyyan ti.' Atha kho Bhagavā yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggava-gotto paribbājako ten' upasaṅkami.
1. Atha kho Bhaggava-gotto paribbājako Bhagavantaṁ etad avoca:
'Etu kho bhante Bhagavā, sāgataṁ bhante Bhagavato, cirassaṁ kho bhante Bhagavā imaṁ pariyāyam akāsi yadidaṁ idh' āgamanāya. Nisīdatu bhante Bhagavā, idam āsanaṁ paññattan ti.'
Nisīdi Bhagavā paññatte āsane. Bhaggava-gotto pi kho paribbājako aññatara nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Bhaggava-gotto paribbājako Bhagavantaṁ etad avoca:
'Purimāni bhante divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ etad avoca: 'Paccakkhāto dāni mayā Bhaggava Bhagavā. Na dānāhaṁ Bhaggava Bhagavantaṁ uddissa viharāmīti.' Kacc' etaṁ bhante tath' eva yathā Sunakkhatto Licchavi-putto avacāti?'
'Tath' eva kho etaṁ Bhaggava yathā Sunakkhatto Licchavi-putto avaca.'
3. Purimāni Bhaggava divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṁ ten' upasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maṁ etad avoca: 'Paccakkhāmi dānāhaṁ bhante Bhagavantaṁ, na dānāhaṁ bhante Bhagavantaṁ uddissa viharissāmīti.'
Evaṁ vutte ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ: 'Api nūnāhaṁ Sunakkhatta evaṁ {avacaṁ} -- Ehi tvaṁ Sunakkhatta, mamaṁ uddissa viharāhīti?
'No h' etaṁ bhante.'
'Tvaṁ vā pana maṁ evaṁ avaca -- Ahaṁ bhante Bhagavantaṁ uddissa viharissāmīti?'
'No h' etaṁ bhante.'
'Iti kira Sunakkhatta n' evāhan taṁ vadāmi -- Ehi tvaṁ Sunakkhatta mamaṁ uddissa viharāhīti; na pi kira maṁ tvaṁ vadesi -- Ahaṁ bhante Bhagavantaṁ uddissa viharissāmīti. Evaṁ sante mogha-purisa ko santo kaṁ paccācikkhasi? Passa mogha-purisa yāvañ ca te idaṁ aparaddhan ti.'
4. 'Na hi pana me bhante Bhagavā uttari-manussadhammā iddhi-pāṭihāriyaṁ karotīti.'
'Api nu tāhaṁ Sunakkhatta evaṁ avacaṁ -- Ehi tvaṁ Sunakkhatta, mamaṁ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaṁ karissāmīti?'
'No h' etaṁ bhante.'
'Tvaṁ vā pana maṁ evaṁ avaca -- Ahaṁ bhante Bhagavantaṁ uddissa viharissāmi, Bhagavā me uttari-manussadhammā iddhi-pāṭihāriyaṁ karissatīti?'
'No h' etaṁ bhante.'
'Iti kira Sunakkhatta {n'evāhan} taṁ vadāmi -- Ehi tvaṁ Sunakkhatta mamaṁ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaṁ karissāmīti; na pi kira maṁ tvaṁ vadesi -- Ahaṁ bhante Bhagavantaṁ uddissa viharissāmi, Bhagavā me uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissatīti. Evaṁ sante mogha-purisa ko santo kaṁ paccācikkhasi? Taṁ kiṁ maññasi Sunakkhatta? Kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammādukkha-kkhayāyāti?'
'Kate vā bhante uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass' atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.'
'Iti kira Sunakkhatta kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhipāṭihāriye, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. Tatra Sunakkhatta kiṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kataṁ karissati? Passa mogha-purisa yāvañ ca te idaṁ aparaddhan ti.'
5. 'Na hi pana me bhante Bhagavā aggaññaṁ paññā{petīti.}'
'Api nu tāhaṁ Sunakkhatta evaṁ avacaṁ -- Ehi tvaṁ Sunakkhatta mamaṁ uddissa viharāhi, ahaṁ te aggaññaṁ paññāpessāmīti?'
'No h' etaṁ bhante.'
'Tvaṁ vā pana maṁ evaṁ avaca -- Ahaṁ bhante Bhagavantaṁ uddissa viharissāmi, Bhagavā me aggaññaṁ paññāpessatīti?'
'No h' etaṁ bhante.'
'Iti kira Sunakkhatta {n'evāhan} taṁ vadāmi -- Ehi tvaṁ Sunakkhatta mamaṁ uddissa viharāhi, ahan te aggaññaṁ paññāpessāmīti; na pi kira maṁ tvaṁ vadesi -- Ahaṁ bhante Bhagavantaṁ uddissa viharissāmi, Bhagavā me aggaññaṁ paññāpessatīti. Evaṁ sante mogha-purisa ko santo kaṁ paccācikkhasi? Taṁ kiṁ maññasi Sunakkhatta? Paññatte vā aggaññe apaññatte vā aggaññe, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti?'
'Paññatte vā bhante aggaññe apaññatte vā aggaññe, yass' atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.'
'Iti kira Sunakkhatta paññatte vā aggaññe apaññatte vā aggaññe yass' atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. Tatra Sunakkhatta kiṁ paññattaṁ aggaññaṁ karissati? Passa mogha-purisa yāvañ ca te idaṁ aparaddhaṁ.
6. 'Aneka-pariyāyena kho te Sunakkhatta mama vaṇṇo bhāsito Vajji-gāme -- Iti pi so Bhagavā arahaṁ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṁ Buddho Bhagavā ti. Iti kho te Sunakkhatta aneka-pariyāyena mama vaṇṇo bhāsito Vajji-gāme.
'Aneka-pariyāyena kho te Sunakkhatta Dhammassa vaṇṇo bhāsito Vajji-gāme -- Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṁ veditabbo viññūhīti. Iti kho te Sunakkhatta aneka-pariyāyena Dhammassa vaṇṇo bhāsito Vajji-gāme.
'{Aneka}-pariyāyena kho te Sunakkhatta Saṅghassa vaṇṇo bhāsito Vajji-gāme -- Supaṭipanno Bhagavato sāvaka-saṅgho, uju-paṭipanno Bhagavato sāvaka-saṅgho, ñāya-paṭipanno Bhagavato sāvaka-saṅgho, sāmīci-paṭipanno Bhagavato sāvaka-saṅgho, yadidaṁ cattāri purisayugāni aṭṭha-purisa-puggalā, esa Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-kkhettaṁ lokassāti. Iti kho te Sunakkhatta aneka-pariyāyena Saṅghassa vaṇṇo bhāsito Vajji-gāme.
'Ārocayāmi kho te Sunakkhatta, paṭivedayāmi kho te Sunakkhatta, bhavissanti kho te Sunakkhatta vattāro -No visahi Sunakkhatto Licchavi-putto Samaṇe Gotame brahmacariyaṁ carituṁ, so avisahanto sikkhaṁ paccakkhāya hīnāy' āvatto ti. Iti kho te Sunakkhatta bhavissanti vattāro ti.'
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā yathā taṁ apāyiko nerayiko.
7. Ekam idāhaṁ Bhaggava samayaṁ Bumūsu viharāmi, Uttarakā nāma Bumūnaṁ nigamo. Atha kho 'haṁ Bhaggava pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sunakkhattena Licchavi-puttena pacchā-samaṇena Uttarakaṁ piṇḍāya pāvisiṁ. Tena kho pana samayena acelo Korakkhattiyo kukkuravatiko catukuṇḍiko chamānikkiṇṇaṁ bhakkhasaṁ mukhen' eva khādati mukhen' eva bhuñjati.
Addasā kho Bhaggava Sunakkhatto Licchavi-putto acelaṁ Korakkhattiyaṁ kukkuravatikaṁ catukuṇḍikaṁ chamā-{nikkiṇṇaṁ} bhakkhasaṁ mukhen' eva khādantaṁ mukhen' eva bhuñjantaṁ. Disvān' assa etad ahosi:
'Sādhu-rūpo vata bho arahaṁ samaṇo catukuṇḍiko chamānikkiṇṇaṁ bhakkhasaṁ mukhen' eva khādati mukhen' eva bhuñjatīti.'
Atha kho ahaṁ Bhaggava Sunakkhattassa Licchavi-puttassa cetasā ceto-parivitakkam aññāya {Sunakkhat taṁ} Licchavi-puttaṁ etad avocaṁ:
'Tvaṁ pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'
'Kiṁ pana maṁ bhante Bhagavā evam āha --
Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'
'Na nu te Sunakkhatta imaṁ acelaṁ Korakkhattiyaṁ kukkuravatikaṁ catukuṇḍikaṁ chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen' eva khādantaṁ mukhen' eva bhuñjantaṁ disvāna etad ahosi -- Sādhu-rūpo vata bho arahaṁ samaṇo catukuṇḍiko chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen' eva khādati mukhen' eva bhuñjati?'
'Evaṁ bhante. Kim pana bhante Bhagavā arahattassa maccharāyatīti?'
'Na kho ahaṁ mogha-purisa arahattassa maccharāyāmi. Api ca tuyh' ev' etaṁ pāpakaṁ diṭṭhi-gataṁ upapannaṁ, taṁ pajaha, mā te ahosi dīgha-rattaṁ ahitāya dukkhāya. Yaṁ kho pan' etaṁ Sunakkhatta maññasi acelaṁ Korakkhattiyaṁ -- Sādhu-rūpo arahaṁ samaṇo ti, so sattama-divasaṁ alasakena kālaṁ karissati, kālakato ca Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajjissati, kālakatañ ca naṁ bīraṇa-tthambhake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṁ Sunakkhatta acelaṁ Korakkhattiyaṁ upasaṅkamitvā puccheyyāsi -- Jānāsi āvuso Korakkhattiya attano gatiṁ ti? Ṭhānaṁ kho pan' etaṁ Sunakkhatta {vijjati}, yan te acelo Korakkhattiyo vyākarissati -- Jānāmi āvuso Sunakkhatta attano gatiṁ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr' amhi upapanno ti.'
8. Atha kho Bhaggava Sunakkhatto Licchavi-putto yena acelo Korakkhattiyo ten' upasaṅkami, upasaṅkamitvā acelaṁ Korakkhattiyaṁ etad avoca: 'Vyākato kho 'si āvuso Korakkhattiya Samaṇena Gotamena -- Acelo Korakkhattiyo sattama-divasaṁ alasakena kālaṁ karissati, kālakato ca Kālakañjā nāmā asurā sabba-nihīno asura-kāyo tatra upapajjissati,
kālakatañ ca naṁ bīraṇa-tthambhake susāne chaḍḍessantīti. Yena tvaṁ āvuso Korakkhattiya mattaṁ mattaṁ ca bhattaṁ bhuñjeyyāsi, mattaṁ mattaṁ ca pānīyaṁ piveyyāsi, yathā Samaṇassa Gotamassa micchā assa vacanan ti.'
Atha kho Bhaggava Sunakkhatto eka-dvīhikāya sattarattindivāni gaṇesi yathā taṁ Tathāgatassa asaddahamāno.
Atha kho Bhaggava acelo Korakkhattiyo sattama-divasaṁ alasakena kālam akāsi, kālakato Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajji, kālakatañ ca taṁ bīraṇa-tthambhake susāne chaḍḍesuṁ.
9. Assosi kho Bhaggava Sunakkhatto -- Acelo Korakkhattiyo alasakena kālakato bīraṇa-tthambhake susāne chaḍḍito ti. Atha kho Bhaggava Sunakkhatto Licchavi-putto yena bīraṇa-tthambhakaṁ susānaṁ yena acelo Korakkhattiyo ten' upasaṅkami, upasaṅkamitvā acelaṁ Korakkhattiyaṁ tikkhattuṁ pāṇinā ākoṭesi -- 'Jānāsi āvuso Korakkhattiya attano gatin ti?'
Atha kho Bhaggava acelo Korakkhattiyo pāṇinā piṭṭhiṁ paripuñjanto vuṭṭhāsi -- 'Jānāmi āvuso Sunakkhatta attano gatiṁ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr' amhi upapanno ti' vatvā tatth' eva uttāno papati.
10. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:
'Taṁ kiṁ maññasi Sunakkhatta? Yath' eva te ahaṁ acelaṁ Korakkhattiyaṁ ārabbha vyākāsiṁ, tath' eva taṁ vipākaṁ aññathā vā ti?'
'Yath' eva me bhante Bhagavā acelaṁ Korakkhattiyaṁ ārabbha vyākāsi, tath' eva taṁ vipākaṁ no aññathā ti.'
'Taṁ kiṁ maññasi Sunakkhatta? Yadi evaṁ sante kataṁ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṁ akataṁ vā ti?'
'Addhā kho bhante evaṁ sante kataṁ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṁ no akatan ti.'
'Evam pi kho maṁ tvaṁ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṁ karontaṁ evaṁ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṁ karotīti. Passa mogha-purisa yāvañ ca te idaṁ aparaddhan ti.'
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā, yathā taṁ āpāyiko nerayiko.
11. Ekam idāhaṁ Bhaggava samayaṁ Vesāliyaṁ viharāmi Mahā-vane kūṭāgāra-sālāyaṁ. Tena kho pana samayena acelo Kandaramasuko Vesāliyaṁ paṭivasati lābhagga-ppatto c' eva yasagga-ppatto ca Vajji-gāme. Tassa satta vatta-padāni samattāni samādinnāni honti -- 'Yāvajīvaṁ acelako assaṁ, na vatthaṁ paridaheyyaṁ: yāvajīvaṁ brahmacārī assaṁ, na methunaṁ dhammaṁ paṭiseveyyaṁ: yāva-jīvaṁ surā-maṁsen' eva yāpeyyaṁ, na odana-kummāsaṁ bhuñjeyyaṁ: puratthimena Vesāliyaṁ Udenaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ: dakkhiṇena Vesāliyaṁ Gotamakaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ: pacchimena Vesāliyaṁ Sattambaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ:
uttarena Vesāliyaṁ Bahuputtaṁ nāma cetiyaṁ taṁ nātikkameyyan ti.' So imesaṁ sattannaṁ vatta-padānaṁ {samādāna}-hetu lābhagga-ppatto c' eva yasagga-ppatto ca Vajji-gāme.
12. Atha kho {Bhaggava} Sunakkhatto Licchavi-putto yena acelo Kandaramasuko ten' upasaṅkami, upasaṅkamitvā acelaṁ Kandaramasukaṁ pañhaṁ apucchi. Tassa acelo Kandaramasuko pañhaṁ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. Atha kho Bhaggava Sunakkhattassa Licchavi-puttassa {etad} ahosi -- 'Sādhu-rūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase, mā vata no ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'
13. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṁ ten' upasaṅkami upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinnaṁ kho ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:
'Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'
'Kiṁ pana maṁ bhante Bhagavā evam āha -- Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'
'Nanu tvaṁ Sunakkhatta acelaṁ Kandaramasukaṁ upasaṅkamitvā pañhaṁ apucchi? Tassa te acelo Kandaramasuko pañhaṁ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. Tassa te etad ahosi -- Sādhu-rūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase, mā vata no ahosi dīgha-rattaṁ ahitāya dukkhāyāti.'
'Evaṁ bhante. Kim pana bhante Bhagavā arahattassa maccharāyatīti?'
'Na kho p' ahaṁ mogha-purisa arahattassa maccharāyāmi. Api ca tuyh' ev' etaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ, taṁ pajaha, mā te ahosi dīgha-rattaṁ ahitāya dukkhāya. Yaṁ kho pan' etaṁ Sunakkhatta maññasi acelaṁ Kandaramasukaṁ -- Sādhu-rūpo arahaṁ samaṇo ti, so na cirass' eva parihito sānucariyo vicaranto odana-kummāsaṁ bhuñjamāno sabbān' eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṁ karissatīti.'
Atha kho Bhaggava acelo Kandaramasuko na cirass' eva parihito sānucariyo vicaranto odana-kummāsaṁ bhuñjamāno sabbān' eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālam akāsi.
14. Assosi kho Sunakkhatto Licchavi-putto -- Acelo kira Kandaramasuko parihito sānucariyo vicaranto odana-kummāsaṁ bhuñjamāno sabbān' eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṁ karoti. Atha kho Bhaggava Sunakkhatto yenāhaṁ ten' {upasaṅkami}, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinnaṁ kho ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:
'Taṁ kim maññasi Sunakkhatta? Yath' eva te ahaṁ acelaṁ Kandaramasukaṁ ārabbha vyākāsiṁ, tath' eva taṁ vipākaṁ aññathā vā ti?'
'Yath' eva me bhante Bhagavā acelaṁ Kandaramasukaṁ ārabbha vyākāsi, tath' eva taṁ vipākaṁ no aññathā ti.'
'Taṁ kim maññasi Sunakkhatta? Yadi evaṁ sante kataṁ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṁ,
akataṁ vā ti?'
'Addhā kho bhante evaṁ sante kataṁ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṁ, no akatan ti.'
'Evam pi kho maṁ tvaṁ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṁ karontaṁ evaṁ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṁ karotīti. Passa mogha-purisa yāvañ ca te idaṁ aparaddhan ti.'
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā, yathā taṁ āpāyiko nerayiko.
15. Ekam idāhaṁ Bhaggava samayaṁ tatth' eva Vesāliyaṁ viharāmi Mahā-vane kūṭāgāra-sālāyaṁ. Tena kho pana samayena acelo Pāṭika-putto Vesāliyaṁ paṭivasati lābhagga-ppatto c' eva yasagga-ppatto ca Vajji-gāme. So Vesāliyaṁ parisati evaṁ vācaṁ bhāsati:
'Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussadhammā iddhi-pāṭihāriyaṁ dassetuṁ. Samaṇo Gotamo upaḍḍha-pathaṁ āgaccheyya, ahaṁ ca upaḍḍha-pathaṁ gaccheyyaṁ. Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma. Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaṁ karissāmi.
Cattāri ce Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi.
Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyaṁ karissati, tad-diguṇaṁ taddiguṇāhaṁ karissāmīti.'
16. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maṁ etad avoca:
'Acelo bhante Pāṭika-putto Vesāliyaṁ paṭivasatilābhaggappatto c' eva yasagga-ppatto ca Vajji-gāme. So Vesāliyaṁ parisati evaṁ vācaṁ bhāsati -- Samaṇo pi Gotamo ñāṇavādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ. Samaṇo ca Gotamo upaḍḍha-pathaṁ āgaccheyya, aham pi upaḍḍha-pathaṁ gaccheyyaṁ. Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.
Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhipāṭihāriyaṁ karissati ... pe ... tad-diguṇaṁ taddiguṇāhaṁ karissāmīti.'
Evaṁ vutte ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:
'Abhabbo kho Sunakkhatta acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhī-bhāvaṁ āgantuṁ. Sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.'
17. 'Rakkhat' etaṁ bhante Bhagavā vācaṁ, rakkhat' etaṁ Sugato vācan ti.'
'Kiṁ pana maṁ tvaṁ Sunakkhatta evaṁ vadesi -- Rakkhat' etaṁ bhante Bhagavā vācaṁ, rakkhat' etaṁ Sugato vācan ti?'
'Bhagavatā c' assa bhante esā vācā ekaṁsena ovāditā: -- Abhabbo acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhī-bhāvaṁ āgantuṁ: sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti -- muddhā pi tassa vipateyyāti. Acelo ca bhante Pāṭika-putto virūpa-rūpena Bhagavato sammukhībhāvaṁ āgaccheyya, tad assa Bhagavato musā ti.'
18. 'Api nu Sunakkhatta Tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvaya-gāminī ti?'
'Kiṁ pana bhante Bhagavatā acelo Pāṭika-putto cetasā ceto paricca vidito -- Abhabbo acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhī-bhāvaṁ āgantuṁ, sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti, muddhā pi tassa vipateyyāti? Udāhu devatā {Tathāgatassa} etam atthaṁ ārocesuṁ -Abhabbo bhante acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... muddhā pi tassa vipateyyāti?'
'Cetasā ceto paricca vidito c' eva Sunakkhatta acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya ... pe ... muddhā pi tassa vipateyyāti, devatā pi mama etam atthaṁ ārocesuṁ:
"Abhabbo bhante acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... muddhā pi tassa vipateyyāti." Ajito pi nāma Licchavīnaṁ senāpati adhunā kāla-kato Tāvatiṁsakāyaṁ upapanno. So pi maṁ upasaṅkamitvā evam ārocesi:
"Alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, mam pi bhante acelo Pāṭika-putto vyākāsi Vajji-gāme -- Ajito Licchavīnaṁ senāpati mahā-nirayaṁ upapanno ti. Na kho panāhaṁ bhante mahā-nirayaṁ upapanno, Tāvatiṁsamhi kāyam upapanno, alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, abhabbo bhante acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... muddhā pi tassa vipateyyāti." Iti kho Sunakkhatta cetasā ceto paricca vidito c' eva me acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhim appaṭinissajjitvā mama sammukhī-bhāvaṁ āgantuṁ, sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan ti -- muddhā pi tassa vipateyyāti. Devatā pi me etam atthaṁ ārocesuṁ: "Abhabbo bhante acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Bhagavato sammukhī-bhāvaṁ āgantuṁ, sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan ti -- muddhā pi tassa vipateyyāti."
'So kho panāhaṁ Sunakkhatta Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaṅkamissāmi divāvihārāya. Yassa dāni tvaṁ Sunakkhatta icchasi, tassa ārocehīti.'
19. Atha kho 'haṁ Bhaggava pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Vesāliyaṁ piṇḍāya pāvisiṁ.
Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍapātapaṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaṅkamiṁ divā-vihārāya. Atha kho Bhaggava Sunakkhatto Licchavi-putto taramāna-rūpo Vesāliṁ pavisitvā yena abhiññātā abhiññātā Licchavī ten' upasaṅkami, {upasaṅkamitvā} abhiññāte abhiññāte Licchavī etad avoca:
'Es' āvuso Bhagavā Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapāta-paṭikkanto yena acelassa Pāṭikaputtassa ārāmo ten' upasaṅkami divā-vihārāya. Abhikkamath' āyasmanto abhikkamath' āyasmanto, sādhurūpānaṁ {Samaṇānaṁ} uttari-manussa-dhammā iddhipāṭihāriyaṁ bhavissatīti.'
Atha kho Bhaggava abhiññātānaṁ abhiññātānaṁ Licchavīnaṁ etad ahosi: 'Sādhu-rūpānaṁ kira bho Samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissati, handa vata bho gacchāmāti.'
Yena ca abhiññātā abhiññātā Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā ten' {upasaṅkami}, upasaṅkamitvā abhiññāte abhiññāte nānātitthiye Samaṇa-Brāhmaṇe etad avoca:
'Es' āvuso Bhagavā Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaṅkami divā-vihārāya.
Abhikkamath' āyasmanto abhikkamath' āyasmanto, sādhu-rūpānaṁ Samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissatīti.'
Atha kho Bhaggava abhiññātānaṁ abhiññātānaṁ nānātitthiyānaṁ Samaṇa-Brāhmaṇānaṁ etad ahosi: 'Sādhurūpānaṁ kira bho Samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissati, handa vata bho gacchāmāti.'
Atha kho Bhaggava abhiññātā abhiññātā Licchavī abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapatinecayikā nānā-titthiyā Samaṇa-Brāhmaṇā yena acelassa Pāṭika-puttassa ārāmo ten' upasaṅkamiṁsu. Sā esā Bhaggava parisā hoti aneka-satā aneka-sahassā.
20. Assosi kho Bhaggava acelo Pāṭika-putto: 'Abhikkantā kira abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānātitthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo mayhaṁ ārāme divā-vihāraṁ nisinno ti.' Sutvān' assa bhayaṁ chambhitattaṁ lomahaṁso udapādi. Atha kho Bhaggava acelo Pāṭika-putto bhīto saṁviggo lomahaṭṭha-jāto yena Tindukkhānu-paribbājakārāmo ten' upasaṅkami.
Assosi kho Bhaggava sā parisā: 'Acelo kira Pāṭika-putto bhīto saṁviggo lomahaṭṭha-jāto yena Tindukkhānu-paribbājakārāmo ten' upasaṅkamanto ti.' Atha kho Bhaggava sā parisā aññataraṁ purisaṁ āmantesi:
'Ehi tvaṁ bho purisa, yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṅkama, upasaṅkamitvā acelaṁ Pāṭika-puttaṁ evaṁ vadehi -- Abhikkam' āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā SamaṇaBrāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaṁ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.
Samaṇo Gotamo upaḍḍha-pathaṁ āgaccheyya, ahaṁ upaḍḍha-pathaṁ gaccheyyaṁ. Te tattha ubho uttarimanussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma. Ekañ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati. dvāhaṁ karissāmi. Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-{pāṭihāriyāni} karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati, taddiguṇaṁ tad-{diguṇāhaṁ} karissāmīti." Abhikkama yeva kho āvuso Pāṭika-putta {upaḍḍha}-pathaṁ, sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno ti.'
21. 'Evaṁ bho ti' kho Bhaggava so puriso tassā parisāya paṭissutvā yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṅkami, upasaṅkamitvā acelaṁ Pāṭika-puttaṁ etad avoca:
'Abhikkam' āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī ... pe ... Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaṁ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo ... pe ... taddiguṇaṁ tad-diguṇāhaṁ karissāmīti." Abhikkama yeva kho āvuso Pāṭika-putto upaḍḍha-{pathaṁ}, sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno ti.'
Evaṁ vutte Bhaggava acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati,
na sakkoti āsanā pi vuṭṭhātuṁ. Atha kho so Bhaggava puriso acelaṁ Pāṭika-puttaṁ etad avoca:
'Kiṁ su nāma te āvuso Pāṭika-putta? pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saṁsappasi, na sakkosi āsanā pi vuṭṭhātun ti.'
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātuṁ.
22. Yadā kho so Bhaggava puriso aññāsi -- Parābhūtarūpo ayaṁ acelo Pāṭika-putto, 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taṁ parisaṁ āgantvā evam ārocesi:
'Parābhūta-rūpo acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātun ti.'
Evaṁ vutte ahaṁ Bhaggava taṁ parisaṁ etad avocaṁ:
'Abhabbo kho āvuso acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhī-bhāvaṁ āgantuṁ. Sace pi 'ssa evam assa -Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyan ti -- muddhā pi tassa vipateyyāti.'
Paṭhamaka-bhāṇavāraṁ.
2. . Atha kho Bhaggava aññataro Licchavi-mahāmatto uṭṭhāy' āsanā taṁ parisaṁ etad avoca:
'Tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi,
app eva nāma aham pi sakkuṇeyyaṁ acelaṁ Pāṭika-puttaṁ imaṁ parisaṁ ānetun ti.'
Atha kho so Bhaggava Licchavi-mahāmatto yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṅkami, upasaṅkamitvā acelaṁ Pāṭika-puttaṁ etad avoca:
'Abhikkam' āvuso Pāṭika-putta, abhikkantaṁ te seyyo, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaṁ parisati vācā -- "Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo ... pe ... taddiguṇaṁ tad-diguṇāhaṁ karissāmīti." Abhikkama yeva kho āvuso Pāṭika-putta upaḍḍha-pathaṁ, sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā āvuso Pāṭikaputta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... sace pi 'ssa evam assa -- Ahan taṁ vācaṁ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan ti -- muddhā pi tassa vipateyyāti." Abhikkam' āvuso Pāṭika-putta, abhikkamanen' eva te jayaṁ karissāma, Samaṇassa Gotamassa parājayan ti.'
2. Evaṁ vutte Bhaggava acelo Pāṭika-putto 'Āyāmi āvuso {āyāmi} āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātuṁ.
Atha kho so Bhaggava Licchavi-mahāmatto acelaṁ Pāṭika-puttaṁ etad avoca:
'Kiṁ su nāma te āvuso Pāṭika-putta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saṁsappasi, na sakkosi āsanā pi vuṭṭhātun ti.'
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātuṁ.
3. Yadā kho so Bhaggava Licchavi-mahāmatto aññāsi -- Parābhūta-rūpo ayaṁ acelo Pāṭika-putto, 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taṁ parisaṁ āgantvā evam ārocesi:
'Parābhūta-rūpo so acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātun ti.'
Evaṁ vutte ahaṁ Bhaggava taṁ parisaṁ etad avocaṁ:
'Abhabbo kho āvuso acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... muddhā pi tassa vipateyya. Sace pi āyasmantānaṁ Licchavīnaṁ evam assa -- Mayaṁ acelaṁ Pāṭika-puttaṁ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraṁ Pāṭika-putto vā. Abhabbo pana acelo Pāṭika-putto taṁ vācaṁ appahāya . . .
pe ... sace {pi 'ssa} evam assa -- Ahaṁ taṁ vācaṁ appahāya ... pe ... muddhā pi tassa vipateyyāti.'
4. Atha kho Bhaggava Jāliyo dārupattik-antevāsī uṭṭhāy' āsanā taṁ parisaṁ etad avoca:
'Tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi, app eva nāma aham pi sakkuṇeyyaṁ acelaṁ Pāṭika-puttaṁ imaṁ parisaṁ ānetun ti.'
Atha kho Bhaggava Jāliyo dārupattik-antevāsī yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṅkami, upasaṅkamitvā acelaṁ Pāṭika-puttaṁ etad avoca:
'Abhikkam' āvuso Pāṭika-putta, abhikkantaṁ te seyyo, abhikkantā abhiññātā ca Licchavī ... pe ... Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno. Bhāsitā kho pana te esā āvuso Pāṭika-putta Vesāliyaṁ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo ... pe ... taddiguṇaṁ tad-diguṇāhaṁ karissāmīti." Abhikkama yeva āvuso Pāṭika-putta upaḍḍha-{pathaṁ}, sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... Sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan ti, -- muddhā pi tassa vipateyya." Sace āyasmantānaṁ Licchavīnaṁ evam assa -- Mayaṁ acelaṁ Pāṭika-puttaṁ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraṁ Pāṭika-putto vā. Abhabbo pana acelo Pāṭikaputto taṁ vācaṁ appahāya ... pe ... sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya ... pe ... muddhā pi tassa vipateyyāti. Abhikkam' āvuso Pāṭika-putta, abhikkamanen' eva te jayaṁ karissāma, Samaṇassa Gotamassa parājayan ti.'
5. Evaṁ vutte Bhaggava acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātuṁ. Atha kho Bhaggava Jāliyo dārupattik-antevāsī acelaṁ Pāṭika-puttaṁ etad avoca:
'Kiṁ su nāma te āvuso Pāṭika-putto, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ. "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saṁsappasi, na sakkosi āsanā pi vuṭṭhātun ti.'
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātuṁ.
6. Yadā kho Bhaggava Jāliyo dārupattik-antevāsī aññāsi -- Parābhūta-rūpo ayaṁ acelo Pāṭika-putto, 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātun ti -- atha naṁ etad avoca:
'Bhūta-pubbaṁ āvuso Pāṭika-putta Sīhassa miga-rañño etad ahosi: "Yan nūnāhaṁ aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappeyyaṁ, tatr' āsayaṁ kappetvā sāyaṇhasamayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīha-nādaṁ nadeyyaṁ, tikkhattuṁ sīha-nādaṁ naditvā go-carāya pakkameyyaṁ; so varaṁ varaṁ miga-saṅghe vadhitvā mudu-maṁsāni mudu-maṁsāni bhakkhayitvā tam eva āsayaṁ ajjhupeyyan ti."
'Atha kho so āvuso Sīho miga-rājā aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi, tatr' āsayaṁ kappetvā sāyaṇha-samayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīha-nādaṁ nadi, tikkhattuṁ sīha-nādaṁ naditvā go-carāya pakkami, so varaṁ varaṁ miga-saṅghe vadhitvā mudu-maṁsāni mudu-maṁsāni bhakkhayitvā tam eva āsayaṁ ajjhupesi.
7. 'Tass' eva kho āvuso Pāṭika-putta Sīhassa migarañño vighāse saṁvaddho Jara-sigālo ditto c' eva balavā ca. Atha kho āvuso tassa Jara-sigālassa etad ahosi: "Ko {cāhaṁ} ko Sīho miga-rājā? Yan nūnāham pi aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappeyyaṁ, tatr' āsayaṁ kappetvā sāyaṇha-samayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīha-nādaṁ nadeyyaṁ, tikkhattuṁ sīha-nādaṁ naditvā go-carāya pakkameyyaṁ; so varaṁ varaṁ miga-saṅghe vadhitvā mudu-maṁsāni mudu-maṁsāni bhakkhayitvā tam eva āsayaṁ ajjhupeyyan ti."
'Atha kho so āvuso Jara-sigālo aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappesi, tatr' āsayaṁ kappetvā sāyaṇhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā "Tikkhattuṁ sīha-nādaṁ nadissāmīti" sigālakaṁ yeva anadi, bheraṇḍakaṁ yeva anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?"
'Evam eva kho tvaṁ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṁ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṁ arahantānaṁ SammāSambuddhānaṁ āsādanā ti?'
8. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā opammena n' eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ, atha naṁ etad {avoca}:
'Sīho ti attānaṁ samekkhiyānaṁ maññi kotthu "Migarājā 'ham asmi,"
Tath' eva so sigālakaṁ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?"
'Evam eva kho tvaṁ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṁ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṁ arahantānaṁ SammāSambuddhānaṁ āsādanā ti?'
9. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n' eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ, atha naṁ etad avoca:
'Aññaṁ anucaṅkamanaṁ attānaṁ vighāse samekkhiya
Yāv' attānaṁ na passati kotthu tāva "vyaggho" ti maññati,
Tath' eva so sigālakaṁ anadi, "Ke ca chave sigāle ke pana sīha-nāde ti?"
'Evam eva kho tvaṁ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṁ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānam arahantānaṁ SammāSambuddhānaṁ āsādanā ti?'
10. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n' eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ,
atha naṁ etad avoca:
'Bhutvāna bheke khala-mūsikāyo {kaṭasīsu} khittāni ca koṇapāni.
Mahā-vane Suñña-vane vivaḍḍho amaññi kotthu "Migarājā 'ham asmi,"
Tath' eva so sigālakaṁ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?"
'Evam eva kho tvaṁ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṁ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṁ arahantānaṁ SammāSambuddhānaṁ āsādanā ti?'
11. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n' eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ, atha taṁ parisaṁ āgantvā evam ārocesi:
'Parābhūta-rūpo bho acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saṁsappati, na sakkoti āsanā pi vuṭṭhātun ti.'
12. Evaṁ vutte ahaṁ Bhaggava taṁ parisaṁ etad avocaṁ:
'Abhabbo kho āvuso acelo Pāṭika-putto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhī-bhāvaṁ āgantuṁ. Sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyan ti, -- muddhā pi tassa vipateyya.
Sace p' āyasmantānaṁ Licchavīnaṁ evam assa -- Mayaṁ acelaṁ Pāṭika-puttaṁ varattāhi bandhitvā go-yugehi āvijjheyyāmāti
-- tā varattā chijjeraṁ Pāṭika-putto vā.
Abhabbo pana acelo Pāṭika-putto taṁ vācaṁ appahāya ... pe ... mama sammukhī-bhāvaṁ āgantuṁ. Sace pi 'ssa evam assa -- Ahaṁ taṁ vācaṁ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.'
13. Atha kho 'haṁ Bhaggava taṁ parisaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahā-bandhanā mokkhaṁ karitvā, caturāsīti-pāṇa-sahassāni mahā-viduggā uddharitvā, tejo-dhātuṁ samāpajjitvā, satta-tālaṁ vehāsaṁ abbhuggantvā, aññaṁ satta-tālaṁ pi acciṁ abhinimminitvā jāletvā dhūpāyitvā Mahāvane kūṭāgāra-sālāyaṁ paccuṭṭhāsiṁ. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantam nisinnaṁ kho ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:
'Taṁ kiṁ maññasi Sunakkhatta? Yath' evāhaṁ te acelaṁ Pāṭika-puttaṁ ārabbha vyākāsiṁ, tath' eva taṁ vipākaṁ no aññathā ti?'
'Yath' eva me bhante Bhagavā acelaṁ Pāṭika-puttaṁ ārabbha vyākāsi, tath' eva taṁ vipākaṁ no aññathā ti.'
'Taṁ kiṁ maññasi Sunakkhatta? Yadi evaṁ sante kataṁ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṁ akataṁ vā ti?'
'Addhā kho bhante evaṁ sante kataṁ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṁ no akatan ti.'
'Evam pi kho maṁ tvaṁ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṁ karontam evaṁ vadesi:
"Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṁ karotīti." Passa mogha-purisa yāvañ ca te idaṁ aparaddhan ti.'
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā yathā taṁ āpāyiko nerayiko.
14. Aggaññañ cāhaṁ Bhaggava pajānāmi, tañ ca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañ ca pajānanaṁ na parāmasāmi, aparāmasato me paccattaṁ yeva nibbuti viditā yad abhijānaṁ Tathāgato no anayaṁ āpajjati. Santi Bhaggava eke Samaṇa-Brāhmaṇā Issara-kuttaṁ Brahmakuttaṁ ācariyakaṁ aggaññaṁ paññāpenti. Te 'haṁ upasaṅkamitvā evaṁ vadāmi: 'Saccaṁ kira tumhe āyasmanto Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññāpethāti?' Te ca me evaṁ puṭṭhā -- 'Āmo ti' paṭijānanti. Te 'haṁ evaṁ vadāmi: 'Kathaṁ vihitakaṁ pana tumhe āyasmanto Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññāpethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mam aññe va paṭipucchanti.
Tesāhaṁ puṭṭho vyākaromi:
15. 'Hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati, saṁvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṁvaṭṭanikā honti. Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraṁ dīgham addhānaṁ tiṭṭhanti. Hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati, vivaṭṭamāne loke suññaṁ Brahma-vimānaṁ {pātu-bhavati}. Atha aññataro satto āyu-kkhayā vā puñña-kkhayā vā Ābhassarakāyā cavitvā suññaṁ Brahma-vimānaṁ upapajjati.
So tattha hoti mano-mayo pīti bhakkho sayam-pabho antalikkhacaro subha-ṭṭhāyī, ciraṁ dīgham addhānaṁ tiṭṭhati. Tassa tattha ekakassa dīgha-rattaṁ nibbusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṁ āgaccheyyun ti." Atha aññe pi sattā āyu-kkhayā vā puñña-kkhayā vā Ābhassara-kāyā cavitvā suññaṁ Brahmavimānaṁ upapajjanti tassa sattassa sahavyataṁ. Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraṁ dīgham addhānaṁ tiṭṭhanti.
16. 'Tatr' āvuso yo so satto paṭhamaṁ upapanno, tassa evaṁ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṁ.
Mayā ime sattā nimmitā. Taṁ kissa hetu? Mamaṁ hi pubbe etad ahosi -- Aho vata aññe pi sattā itthattaṁ āgaccheyyun ti. Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaṁ āgatā ti." Ye pi te sattā pacchā upapannā, tesaṁ pi evaṁ hoti -- "Ayaṁ kho bhavaṁ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṁ. Iminā mayaṁ bhotā {Brahmunā} nimmitā.
Taṁ kissa hetu? Imaṁ hi mayaṁ addasāma idha paṭhamaṁ upapannaṁ, mayaṁ pan' amhā pacchā upapannā ti."
17. 'Tatr' āvuso yo so satto paṭhamaṁ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya {tathārūpaṁ} ceto-samādhiṁ phusati yathā samāhite citte taṁ pubbe nivāsaṁ anussarati, tato paraṁ nānussarati. So evam āha: "Yo kho so bhavaṁ Brahmā Mahā-brahmā abhibhū anabhibhūto aññad-atthu-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṁ yena mayaṁ bhotā {Brahmunā} nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassati-samaṁ tath' eva ṭhassati. Ye pana mayaṁ ahumha tena bhotā {Brahmunā} nimmitā, te mayaṁ aniccā addhuvā appāyukā cavana-dhammā itthattaṁ āgatā ti." Evaṁ vihitakaṁ bho tumhe āyasmanto Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññapethāti.'
Te evam āhaṁsu: 'Evaṁ kho no āvuso Gotama sutaṁ yath' ev' āyasmā Gotamo āhāti.' Aggaññañ cāhaṁ Bhaggava pajānāmi ... pe ... yad abhijānaṁ Tathāgato no anayaṁ āpajjati.
18. Santi Bhaggava eke Samaṇa-Brāhmaṇā khiddāpadūsikaṁ ācariyakaṁ aggaññaṁ paññapenti. Te 'haṁ upasaṅkamitvā evaṁ vadāmi: 'Saccaṁ kira tumhe āyasmanto khiḍḍā-padūsikaṁ ācariyakaṁ aggaññaṁ paññapethāti?' Te ca me evaṁ puṭṭhā -- 'Āmo ti' paṭijānanti.
Te 'haṁ evaṁ vadāmi: 'Kathaṁ vihitakam pana tumhe āyasmanto khiḍḍā-padūsikaṁ ācariyakaṁ aggaññaṁ paññapethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mam' aññe va paṭipucchanti. {Tesāhaṁ} puṭṭho vyākaromi:
'Sant' āvuso khiḍḍā-padūsikā nāma devā. Te ativelaṁ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. Tesaṁ ativelaṁ hassa-khiḍḍā-rati-dhamma-samāpannānaṁ viharataṁ sati sammussati, satiyā sammosā te devā tamhā kāyā cavanti. Ṭhānam kho pan' etaṁ āvuso vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Agārasmā anagāriyaṁ samāno pabbajito samāno ātappam anvāya ... pe ... tathārūpaṁ ceto-samādhiṁ phusati yathā samāhite citte taṁ pubbe-nivāsaṁ anussarati, tato paraṁ nānussarati. So evam āha: "Ye kho te bhonto devā na khiḍḍā-padūsikā te na ativelaṁ hassa-khiḍḍā-ratidhamma-samāpannā viharanti. Tesaṁ nātivelaṁ hassakhiḍḍā-rati-dhamma-samāpannānaṁ viharataṁ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassatisamaṁ tath' eva ṭhassanti. Ye pana mayaṁ ahumha khiḍḍā-padūsikā te mayaṁ ativelaṁ hassa-khiḍḍārati-dhamma-samāpannā viharimha. Tesaṁ no ativelaṁ.
hassa-khiḍḍā-rati-dhamma-samāpannānaṁ viharataṁ sati sammussati, satiyā sammosā eva mayaṁ tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavana-dhammā itthattaṁ āgatā ti." Evaṁ vihitakaṁ bho tumhe āyasmanto khiḍḍā-padūsikaṁ ācariyakaṁ aggaññaṁ paññapethāti?'
Te evam āhaṁsu: 'Evaṁ kho no āvuso Gotama sutaṁ yath' ev' āyasmā Gotamo āhāti.' Aggaññaṁ cāhaṁ Bhaggava pajānāmi ... pe ... yad abhijānaṁ Tathāgato no anayaṁ āpajjati.
19. Santi Bhaggava eke Samaṇa-Brāhmaṇā mano-padūsikaṁ ācariyakaṁ aggaññaṁ paññapenti. Te 'haṁ upasaṅkamitvā {evaṁ} vadāmi: 'Saccaṁ kira tumhe āyasmanto mano-padūsikaṁ ācariyakaṁ aggaññaṁ paññapethāti?' Te ca me evaṁ puṭṭhā -- 'Āmo ti' paṭijānanti. Te 'haṁ evaṁ vadāmi: 'Kathaṁ {vihitakaṁ} pana tumhe āyasmanto mano-padūsikaṁ ācariyakaṁ aggaññaṁ paññapethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mamañ ñeva paṭipucchanti. Tesāhaṁ puṭṭho vyākaromi:
'Sant' āvuso mano-padūsikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭha-cittā kilanta-kāyā kilanta-cittā.
Te devā tamhā kāyā cavanti. Ṭhānaṁ kho pan' etaṁ {āvuso} vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappam anvāya ... pe ... tathārūpaṁ ceto-samādhiṁ phusati yathā samāhite citte taṁ pubbe-nivāsaṁ anussarati, tato paraṁ nānussarati. So evam āha: "Ye kho te bhonto devā na mano-padūsikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭha-cittā akilanta-kāyā akilanta-cittā. Te devā tamhā kāyā na cavanti,
niccā dhuvā sassatā avipariṇāmadhammā sassati-samaṁ tath' eva ṭhassanti. Ye pana mayaṁ ahumha mano-padūsikā te mayaṁ ativelaṁ añña maññaṁ upanijjhāyimha. Te mayaṁ ativelaṁ {aññamaññaṁ} upanijjhāyantā aññamaññamhi cittāni padūsimha. Te mayaṁ aññamaññaṁ paduṭṭha-cittā kilanta-kāyā kilantacittā eva, mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṁ āgatā ti." Evaṁ vihitakaṁ bho tumhe āyasmanto mano-padūsikaṁ ācariyakaṁ aggaññaṁ paññapethāti.'
Te evam āhaṁsu: 'Evaṁ kho no āvuso Gotama sutaṁ yath' ev' āyasmā Gotamo āhāti.' Aggaññaṁ cāhaṁ Bhaggava pajānāmi ... pe ... yad abhijānaṁ Tathāgato no anayaṁ āpajjati.
20. Santi Bhaggava eke Samaṇa-Brāhmaṇā adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapenti. Te 'haṁ upasaṅkamitvā evaṁ vadāmi: 'Saccaṁ kira tumhe {āyasmanto} adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapethāti?' Te ca me evaṁ puṭṭhā -- 'Āmo ti' paṭijānanti.
Te 'haṁ evaṁ vadāmi: 'Kathaṁ vihitakaṁ pana tumhe āyasmanto adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mamañ ñeva paṭipucchanti. Tesāhaṁ puṭṭho vyākaromi:
'Sant' āvuso asañña-sattā nāma devā, saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṁ kho pan' etaṁ āvuso vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappam anvāya ... pe ... tathārūpaṁ ceto-samādhiṁ phusati yathā samāhite citte taṁ saññuppādaṁ anussarati, tato paraṁ nānussarati. So evam āha:
"Adhicca-samuppanno attā ca loko ca. Taṁ kissa hetu?
Ahaṁ hi pubbe nāhosim, so 'mhi etarahi ahutvā sattattāya pariṇato ti.' Evaṁ vihitakaṁ bho tumhe āyasmanto adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapethāti.'
Te evaṁ āhaṁsu: 'Evaṁ kho no āvuso Gotama sutaṁ yath' ev' āyasmā Gotamo āhāti.' Aggaññaṁ cāhaṁ Bhaggava jānāmi, tañ ca pajānāmi, tato ca uttaritaraṁ pajānāmi tañ ca pajānanaṁ na parāmasāmi, aparāmasato ca me {paccattaṁ} yeva nibbuti viditā yad abhijānaṁ Tathāgato no anayaṁ āpajjati.
21. Evaṁ-vādiṁ kho maṁ Bhaggava evam akkhāyiṁ eke Samaṇa-Brāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 'Viparīto Samaṇo Gotamo bhikkhavo ca.
Samaṇo Gotamo evam āha:-- Yasmiṁ samaye subhaṁ vimokhaṁ upasampajja viharati, sabbaṁ tasmiṁ samaye asubhan t' eva sañjānātīti.' Na kho panāhaṁ Bhaggava evaṁ vadāmi: 'Yasmiṁ samaye subhaṁ vimokhaṁ upasampajja viharati, sabbaṁ tasmiṁ samaye asubhan t' eva sañjānātīti.' Evañ ca kho ahaṁ Bhaggava vadāmi:
'Yasmiṁ samaye subhaṁ vimokhaṁ upasampajja viharati, subhan t' eva tasmiṁ samaye sañjānātīti.'
Te ca bhante viparītā ye Bhagavantaṁ viparītato dahanti bhikkhavo ca, 'Evaṁ pasanno ahaṁ Bhagavati, pahoti me Bhagavā {tathā dhammaṁ} desetuṁ yathā ahaṁ subhaṁ vimokhaṁ upasampajja vihareyyan ti.'
'Dukkaraṁ kho evaṁ Bhaggava tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatr' āyogena aññatr' ācariyakena subhaṁ vimokhaṁ upasampajja viharituṁ.
Iṅgha tvaṁ Bhaggava, yo ca te ayaṁ mayi pasādo, tam eva tvaṁ sādhukaṁ anurakkhāti.'
'Sac' etaṁ bhante mayā dukkaraṁ añña-diṭṭhikena añña-khantikena añña-rucikena aññatr' āyogena aññatr' ācariyakena subhaṁ vimokhaṁ upasampajja viharituṁ, yo ca me ayaṁ bhante Bhagavati pasādo, tam evāhaṁ sādhukaṁ anurakkhissāmīti.'
Idam avoca Bhagavā. Attamano Bhaggava-gotto paribbājako Bhagavato bhāsitaṁ abhinandīti.
Pāṭika-Suttantaṁ Paṭhamaṁ.
XXV. Udumbarika-Sīhanāda Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṁ tiṁsa-mattehi paribbājaka-satehi. Atha kho Sandhāno gahapati divādivass' eva Rājagahā nikkhami Bhagavantaṁ dassanāya.
Atha kho Sandhānassa gahapatissa etad ahosi: 'Akālo kho tāva Bhagavantaṁ dassanāya, patisallīno Bhagavā, manobhāvanīyānam pi bhikkhūnaṁ asamayo dassanāya, patisallīnā mano-bhāvanīyā bhikkhū; yan nūnāhaṁ yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten' upasaṅkameyyan ti.' Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten' upasaṅkami.
2. Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiṁ nisinno hoti unnādiniyā uccāsadda-mahāsaddāya aneka-vihitaṁ tiracchānakathaṁ kathentiyā -- seyyathīdaṁ rāja-kathaṁ corakathaṁ mahāmatta-kathaṁ senā-kathaṁ bhaya-kathaṁ yuddha-kathaṁ anna-kathaṁ pāna-kathaṁ vattha-kathaṁ sayana-kathaṁ mālā-kathaṁ gandha-kathaṁ ñāti-kathaṁ yāna-kathaṁ gāma-kathaṁ nigama-kathaṁ nagarakathaṁ janapada-kathaṁ itthi-kathaṁ purisa-kathaṁ sūra-kathaṁ visikhā-kathaṁ kumbaṭṭhāna-kathaṁ pubbapeta-kathaṁ nānatta-kathaṁ lokakkhāyikaṁ kathaṁ {samudda-kkhāyikaṁ} kathaṁ iti-bhavābhava-kathaṁ iti vā.
3. Addasā kho Nigrodho paribbājako Sandhānaṁ gahapatiṁ dūrato va āgacchantaṁ, disvā sakaṁ parisaṁ saṇṭhāpesi:
'Appa-saddā bhonto hontu, mā bhonto saddam akattha, ayaṁ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati. Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti, ayaṁ tesaṁ aññataro Sandhāno gahapati. Appasadda-kāmā kho pan' ete āyasmanto, appasadda-vinītā appasaddassa vaṇṇavādino, app eva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyāti.'
Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.
4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten' upasaṅkami, upasaṅkamitvā Nigrodhena paribbājakena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Sandhāno gahapati Nigrodhaṁ paribbājakaṁ etad avoca:
'Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṁ tiracchāna-kathaṁ kathentā viharanti -- seyyathīdaṁ rāja-kathaṁ
... pe ... {iti-} bhavābhavakathaṁ iti vā. Aññathā ca pana so Bhagavā araññe vanapatthāni pantāni senāsanāni paṭisevati, appasaddāni appa-nigghosāni vijana-vātāni manussa-{rāhaseyyakāni} patisallāna-sāruppānīti.'
5. Evaṁ vutte Nigrodho paribbājako Sandhānaṁ gahapatiṁ etad avoca:
'Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiṁ sallapati? kena sākacchaṁ samāpajjati?kena paññā-veyyattiyaṁ āpajjati? Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṁ sallāpāya, so antamantān' eva sevati. Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān' eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṁ sallāpāya, so antamantān' eva sevati. Iṅgha gahapati, Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, eka-pañhen' eva naṁ saṁsādeyyāma, tuccha-kumbhi va naṁ maññe orodheyyāmāti.'
6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiṁ imaṁ kathā-sallāpaṁ.
Atha kho Bhagavā Gijjha-kūṭā pabbatā-orohitvā yena Sumāgadhāya tīre Mora-nivāpo ten' upasaṅkami,
upasaṅkamitvā Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkami.
Addasā kho Nigrodho paribbājako Bhagavantaṁ Sumāgadhāya {tīre} Mora-nivāpe abbhokāse caṅkamantaṁ, disvā sakaṁ parisaṁ {saṇṭhāpesi}:
'Appasaddā bhonto hontu, mā bhonto saddam akattha.
Ayaṁ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati. Appasadda-kāmo kho pana so āyasmā, appasaddassa vaṇṇa-vādī, app eva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyya.
Sace Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma -- Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan ti?'
Evaṁ vutte te paribbājakā {tuṇhī} ahesuṁ.
7. Atha kho Bhagavā yena Nigrodho paribbājako ten' upasaṅkami. Atha kho Nigrodho paribbājako Bhagavantaṁ etad avoca:
'Etu kho bhante Bhagavā, sāgataṁ bhante Bhagavato, cirassaṁ kho bhante Bhagavā imaṁ pariyāyam akāsi yadidaṁ idh' āgamanāya, nisīdatu bhante Bhagavā, idam āsanaṁ paññattan ti.'
Nisīdi Bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Nigrodhaṁ paribbājakaṁ Bhagavā etad avoca:
'Kāya nu 'ttha Nigrodha etarahi kathāya sannisinnā, kā ca pana vo antarā-kathā vippakatā ti?'
Evaṁ vutte Nigrodho paribbājako Bhagavantaṁ etad avoca:
'Idha mayaṁ bhante addasāma Bhagavantaṁ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṁ, disvā evaṁ avocumhā:
"Sace Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma -Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvakā vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayam ādi-brahmacariyan ti?" Ayaṁ kho no bhante antarā-kathā vippakatā atha Bhagavā anuppatto ti.'
'Dujjānaṁ kho etaṁ Nigrodha tayā añña-diṭṭhikena {añña}-khantikena añña-rucikena aññatr' āyogena aññatr' ācariyakena yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṁ ādi-brahmacariyaṁ. Iṅgha tvaṁ maṁ Nigrodha sake ācariyake adhijegucche pañhaṁ puccha -- Kathaṁ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā ti?'
Evaṁ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuṁ, 'Acchariyaṁ vata bho abbhutaṁ vata bho Samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, yatra-hi nāma saka-vādaṁ ṭhapessati, para-vādena pavāressatīti.'
8. Atha kho Nigrodho paribbājako te paribbājake appasadde katvā, Bhagavantaṁ etad avoca:
'Mayaṁ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchā-allīnā viharāma. Kathaṁ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā ti?'
'Idha Nigrodha tapassī acelako hoti muttācāro hatthāpalekhano, na-ehi-bhadantiko na-tiṭṭha-bhadantiko, nābhihaṭaṁ na uddissa-kataṁ na nimantanaṁ sādiyati.
So na kumbhi-mukhā paṭigaṇhāti, na kalopi-mukhā paṭigaṇhāti, na eḷakam-antaraṁ, na udukkhalam-antaraṁ, na daṇḍam-antaraṁ, na musalam-antaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantara-gatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti.
Ekāhikam pi āhāraṁ āhāreti, dvīhikam pi āhāraṁ āhāreti, sattāhikam pi {āhāraṁ} āhāreti -- iti evarūpam addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati.
So sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvārabhakkho vā hoti, daddula-bhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇa-bhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇa-bhakkho vā hoti, gomayabhakkho vā hoti, vana-mūla-phalāhāro yāpeti, pavattaphala-bhojī. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paṁsu-kūlāni pi dhāreti, {tirīṭāni} pi dhāreti, ajināni pi dhāreti, ajina-kkhipam pi dhāreti, kusa-cīram pi dhāreti, vāka-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vāla-kambalam pi dhāreti, uluka-pakkhikam pi dhāreti. Kesa-massu-locako pi hoti kesa-massu-locanānuyogam anuyutto,
ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto, kaṇṭakapassayiko pi hoti, kaṇṭaka-passaye seyyaṁ kappeti, phalakaseyyam pi kappeti, thaṇḍila-seyyam pi kappeti, eka-passayiko pi hoti rajojalla-dharo, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāya-tatiyakam pi udak-orohanānuyogaṁ anuyutto viharati. Taṁ kim maññasi Nigrodha? Yadi evaṁ sante tapo-jigucchā paripuṇṇa vā hoti aparipuṇṇā vā ti?'
'Addhā kho bhante evaṁ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇṇā ti.'
'Evaṁ paripuṇṇāya pi kho ahaṁ Nigrodha tapo-jigucchāya aneka-vihite upakkilese vadāmīti.'
9. 'Yathā-kathaṁ pana bhante Bhagavā evaṁ-paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatīti?'
'Idha Nigrodha tapassī tapaṁ samādiyati. So tena tapasā attamano hoti paripuṇṇa-saṅkappo. Yam pi kho Nigrodha tapassī tapaṁ samādiyati, so tena tapasā attamano hoti paripuṇṇa-saṅkappo, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā attān-ukkaṁseti paraṁ vambheti. Yam pi Nigrodha tapassī tapaṁ samādiyati, so tena tapasā attānukkaṁseti, paraṁ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā majjati mucchati pamādam āpajjati. Yam pi Nigrodha tapassī tapaṁ samādiyati, so tena tapasā majjati mucchati pamādam āpajjati,
ayam pi kho Nigrodha tapassino upakkileso hoti.
10. 'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati.
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti. So tena lābha-sakkāra-silokena attamano hoti paripuṇṇa-saṅkappo. Yam pi Nigrodha tapassī tapaṁ samādiyati, so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti, so tena lābha-sakkāra-silokena attamano hoti paripuṇṇasaṅkappo, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti. So tena lābha-sakkāra-silokena attān-ukkaṁseti paraṁ vambheti.
Yam pi Nigrodha tapassī tapaṁ samādiyati, so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti, so tena lābha-sakkāra-silokena attān-ukkaṁseti paraṁ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti. So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati.
Yam pi Nigrodha tapassī tapaṁ samādiyati, so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti, so tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati, bhojanesu vodāsaṁ āpajjati -- "Idaṁ me khamati, idam me na-kkhamatīti." So yaṁ hi kho 'ssa na-kkhamati taṁ sāpekho pajahati, yaṁ pan' assa khamati taṁ gathito mucchito ajjhāpanno anādīnava-{dassāvī} anissaraṇa-pañño paribhuñjati ... pe ... Ayam pi kho Nigrodha upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati lābha-sakkāra-siloka-nikanti-hetu -- "Sakkarissanti maṁ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā ti." Ayam pi kho Nigrodha tapassino upakkileso hoti.
11. 'Puna ca paraṁ Nigrodha tapassī aññataraṁ Samaṇaṁ vā Brāhmaṇaṁ vā apasādetā hoti: "Kiṁ panāyaṁ bahulājīvo sabbaṁ sambhakkheti? Seyyathīdaṁ, mūla-bījaṁ khandha-bījaṁ phalu-bījaṁ agga-bījaṁ bījabījaṁ eva pañcamaṁ, asani-vicakkaṁ danta-kūṭaṁ samaṇappavādenāti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī passati aññataraṁ Samaṇaṁ vā Brāhmaṇaṁ vā kulesu sakkariyamānaṁ garukariyamānaṁ māniyamānaṁ pūjiyamānaṁ. Disvā tassa evaṁ hoti -- "Imam hi nāma bahulājīvaṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." Iti so issā-macchariyaṁ kulesu uppādetā hoti
. . . pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī āpāthaka-{nisādī} hoti.
Yam pi kho Nigrodha tapassī āpāthaka-{nisādī} hoti, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī attānaṁ adassayamāno kulesu carati -- "Idam pi me tapasmiṁ, idam pi me tapasmin ti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī kiñcid eva paṭicchannaṁ sevati. So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaṁ āha "Khamatīti," khamamānaṁ āha "Na-kkhamatīti." Iti so sampajāna-musā bhāsitā hoti ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.
12. 'Puna ca paraṁ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ nānujānāti. Ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī kodhano hoti upanāhī.
Yam pi Nigrodha tapassī kodhano hoti upanāhī, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Puna ca paraṁ Nigrodha tapassī makkhī hoti palāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti pāpakānaṁ icchānaṁ vasaṁ gato, micchā-diṭṭhiko hoti anta-gāhikāya diṭṭhiyā samannāgato, sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggī.
8 Yam pi kho Nigrodha tapassī sandiṭṭhi-{parāmāsī} hoti ādhāna-gāhī duppaṭinissaggī, ayam pi kho Nigrodha tapassino upakkileso hoti.
'Taṁ kiṁ maññasi Nigrodha? Yadi 'me tapo-jigucchā upakkilesā vā anupakkilesā vā ti?'
'Addhā kho ime bhante tapo-jigucchā upakkilesā no anupakkilesā. Ṭhānaṁ kho pan' etaṁ bhante vijjati, yaṁ idh' ekacco tapassī sabbeh' eva imehi upakkilesehi samannāgato assa, ko pana vādo aññatar-aññatarenāti?'
13. 'Idha Nigrodha tapassī tapaṁ samādiyati. So tena tapasā na attamano hoti na paripuṇṇa-saṅkappo. Yam pi Nigrodha tapassī tapaṁ samādiyati, so tena tapasā na attamano hoti na paripuṇṇa-saṅkappo,
evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā na attān-ukkaṁseti, na paraṁ vambheti ... pe ... Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā na majjati na mucchati na pamādam āpajjati ... pe ... Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati.
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti. So tena lābha-sakkāra-silokena na attamano hoti na paripuṇṇasaṅkappo. Yam pi Nigrodha tapassī ... pe ... Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti. So tena lābha-sakkāra-silokena na attān-ukkaṁseti na paraṁ vambheti. Yam pi Nigrodha tapassī ... pe ... evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati. So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti. So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati. Yam pi Nigrodha tapassī ... pe ... evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati, bhojanesu na vodāsaṁ āpajjati -- "Idaṁ me khamati, idaṁ me na-kkhamatīti." So yaṁ hi kho 'ssa na-kkhamati taṁ anapekho pajahati, yaṁ pan' assa khamati taṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī tapaṁ samādiyati.
4 Na so "Lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maṁ rājāno rāja-mahāmattā khattiyā {brāhmaṇā} gahapatikā titthiyā ti." Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
14. 'Puna ca paraṁ Nigrodha tapassī aññataraṁ Samaṇaṁ vā Brāhmaṇam vā na apasādetā hoti: "Kim panāyaṁ bahulājīvo sabbaṁ sambhakkheti?
Seyyathīdaṁ, mūlabījaṁ khandha-bījaṁ phalu-bījaṁ agga-bījaṁ bīja-bījaṁ eva pañcamaṁ asani-vicakkaṁ danta-kūṭaṁ samaṇa-ppavādenāti." Evaṁ so tasmiṁ {ṭhāne} parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī passati aññataraṁ Samaṇaṁ vā Brāhmaṇaṁ vā kulesu sakkariyamānaṁ garukariyamānaṁ māniyamānaṁ pūjiyamānaṁ. Tassa na evaṁ hoti -- "Imaṁ hi nāma bahulājīvaṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." Iti so issā-macchariyaṁ kulesu na uppādetā hoti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī āpāthaka-{nisādi} hoti.
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī na attānaṁ adassayamāno kulesu carati -- "Idam pi me tapasmiṁ, idam pi me tapasmin ti." Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī na kiñcid eva paṭicchannaṁ sevati. So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaṁ āha "Na-kkhamatīti," khamamānaṁ āha "Khamatīti." Iti so sampajāna-musā na bhāsitā hoti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
15. 'Puna ca paraṁ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ anujānāti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī akodhano hoti anupanāhī. Yam pi Nigrodha tapassī akodhano hoti anupanāhī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Puna ca paraṁ Nigrodha tapassī amakkhī hoti apalāsī anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddo hoti {anatimānī},
na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato, na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato, asandiṭṭhi-parāmāsī hoti anādhāna-gāhī suppaṭinissaggī. Yam pi Nigrodha tapassī asandiṭṭhiparāmāsī hoti anādhāna-gāhī suppaṭinissaggī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
'Taṁ kiṁ maññasi Nigrodha? Yadi evaṁ sante tapojigucchā parisuddhā hoti aparisuddhā vā ti?'
'Addhā kho bhante evam sante tapo-jigucchā parisuddhā hoti no aparisuddhā, agga-ppattā ca sāra-ppattā cāti.'
'Na kho Nigrodha ettāvatā tapo-jigucchā agga-ppattā vā hoti sāra-ppattā vā, api ca kho papaṭika-pattā hotīti.'
16. 'Kittāvatā pana bhante tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca? Sādhu me bhante Bhagavā tāpojigucchāya aggaṁ yeva pāpetu sāraṁ yeva pāpetūti.'
'Idha Nigrodha tapassī cātu-yāma-saṁvara-saṁvuto hoti. Kathañ ca Nigrodha tapassī cātu-yāma-saṁvarasaṁvuto hoti? Idha Nigrodha tapassī na pāṇam atipāpeti, na pāṇam atipātayati, na pāṇam atipātayato samanuñño hoti;
na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti; na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti; na bhāvitam āsiṁsati, na bhāvitam āsiṁsāpeti, na bhāvitam āsiṁsato samanuñño hoti. Evaṁ kho Nigrodha tapassī cātuyāma-saṁvara-saṁvuto hoti. Yato kho Nigrodha tapassī evaṁ cātu-yāma-saṁvara-saṁvuto hoti, aduñ c' assa hoti tapassitāya, so abhiharati no hīnāy' āvattati. So vivittaṁ senāsanaṁ bhajati, araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palāla-puñjaṁ. So pacchā-bhattaṁ piṇḍapāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti; vyāpāda-dosaṁ pahāya avyāpanna-citto viharati, sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaṁ parisodheti; thīna-middhaṁ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaṁ parisodheti; uddhacca-kukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasanta-citto uddhacca-kukkuccā cittaṁ parisodheti; vicikicchaṁ pahāya tiṇṇa-vicikiccho viharati, {akathaṅkathī} kusalesu dhammesu vicikicchāya cittaṁ parisodheti.
17. 'So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ekaṁ disam pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.
Karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tatha catutthaṁ.
Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Taṁ kiṁ maññasi Nigrodha? Yadi evaṁ sante tapo-jigucchā parisuddhā vā hoti aparisuddhā va ti?'
'Addhā kho bhante evaṁ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca {sāra-ppattā} cāti.'
'Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā vā hoti sārappattā vā, api ca kho taca-ppattā hotīti.'
18. 'Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante Bhagavā tapojigucchāya aggaṁ yeva pāpetu sāraṁ yeva pāpetūti.'
'Idha Nigrodha tapassī cātu-yāma-saṁvara-saṁvuto hoti.
Kathañ ca ... pe ... evaṁ kho Nigrodha tapassī cātuyāma-saṁvara-saṁvuto hoti. Yato ca kho Nigrodha tapassī cātu-yāma-saṁvara-saṁvuto hoti, aduñ c 'assa hoti tapassitāya, so abhiharati no hīnāy' āvattati. So vivittaṁ senāsanaṁ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettāsahagatena cetasā ... pharitvā viharati. ... So anekavihitaṁ pubbe-nivāsaṁ anussarati, seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jātisahassam pi jāti-sata-sahassam pi,
aneke pi saṁvaṭṭakappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭakappe -- "Amutr' āsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyupariyanto. So tato cuto amutra upapādiṁ. Tatra p' āsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁsukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto. So tato cuto idhūpapanno ti" iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.
'Taṁ kiṁ maññasi Nigrodha? Yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?'
'Addhā kho pana bhante evaṁ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cāti?'
'Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā ca hoti sārappattā ca, api ca kho pheggu-ppattā hotīti.'
19. 'Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā? Sādhu me bhante Bhagavā tapo-jigucchāya aggaṁ yeva pāpetu sāraṁ yeva pāpetūti.'
'Idha Nigrodha tapassī cātu-yāma-saṁvara-saṁvuto hoti. Kathañ ca ... pe ... evaṁ kho Nigrodha tapassī cātu-yāma-saṁvara-saṁvuto hoti. Yato kho Nigrodha tapassī evaṁ cātu-yāma-saṁvara-saṁvuto hoti, aduñ c' assa hoti tapassitāya, so abhiharati no hīnāy' āvattati.
So vivittaṁ senāsanaṁ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ... pe ... paṭhamaṁ vitthāretabbaṁ ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So aneka-vihitaṁ pubbe nivāsaṁ {anussarati}, seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo ... pe ... Iti sākāraṁ sauddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti -- "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā, ariyānaṁ upavādakā micchā-diṭṭhikā micchādiṭṭhi-kammasamādānā.
Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānam anupavādakā sammā-diṭṭhikā {sammā-diṭṭhi}-kammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti." Iti dibbena cakkhunā visuddhena attikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.
'Taṁ kiṁ maññasi Nigrodha? Yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?'
'Addhā kho bhante evaṁ sante tapo-jigucchā parisuddhā hoti no aparisuddhā aggappattā ca sārappattā cāti.'
'Ettāvatā Nigrodha tapo-jigucchā aggappattā ca hoti sārappattā ca. Iti kho Nigrodha yaṁ maṁ tvaṁ abhāsi "Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan ti?" iti kho taṁ Nigrodha ṭhānaṁ uttaritarañ ca paṇītatarañ ca yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan ti.'
Evaṁ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuṁ 'Ettha mayaṁ anassāma sācariyakā, na mayaṁ ito bhiyyo uttaritaraṁ pajānāmāti.'
20. Yadā aññāsi Sandhāno gahapati -- 'Aññadatthu kho dān' ime añña-{titthiyā} paribbājakā Bhagavato bhāsitaṁ sussūsanti, sotaṁ odahanti, aññā-cittam upaṭṭhapentīti', atha Nigrodhaṁ paribbājakaṁ etad avoca:
'Iti kho bhante Nigrodha yaṁ maṁ tvaṁ avacāsi, "Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiṁ sallapati? kena sākacchaṁ samāpajjati?kena paññā-veyyattiyaṁ āpajjati? Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṁ sallāpāya, so antamantān' eva sevati. Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān' eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṁ sallāpāya, so antamantān eva sevati. Iṅgha gahapati Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, eka-pañhen' eva naṁ saṁsādeyyāma, tucchakumbhi va naṁ maññe orodheyyāmāti." Ayaṁ kho so bhante Bhagavā arahaṁ Sammā-Sambuddho idhānuppatto, aparisāvacaraṁ pana naṁ karotha, go-kāṇaṁ pariyantacāriniṁ karotha, eka-pañhen' eva naṁ saṁsādetha, tucchakumbhi va naṁ maññe orodethāti.'
Evaṁ vutte Nigrodho paribbājako tuṇhī-bhūto maṅkubhūto patta-kkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
21. Atha kho Bhagavā Nigrodhaṁ paribbājakaṁ tuṇhībhūtaṁ maṅku-bhūtaṁ patta-kkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā Nigrodhaṁ paribbājakaṁ etad avoca:
'Saccaṁ Nigrodha bhāsitā te esā vācā ti?'
'Saccaṁ bhante bhāsitā me esā vācā yathā-bālena yathāmūḷhena yathā-akusalenāti.'
'Taṁ kiṁ maññasi Nigrodha? Kin ti te sutaṁ paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariya-pacariyānaṁ bhāsamānānaṁ -- "Ye te ahesuṁ atītam addhānaṁ arahanto Sammā-Sambuddhā, evaṁ su te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā vihariṁsu, seyyathīdaṁ rāja-kathaṁ cora-kathaṁ ... pe ... {iti-} bhavābhava-kathaṁ iti vā, seyyathā pi tvaṁ etarahi sācariyako? udāhu evaṁ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāham etarahīti?"'
'Sutaṁ me taṁ bhante paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariya-pācariyānam bhāsamānānaṁ -- "Ye te ahesuṁ atītam addhānaṁ arahanto Sammā-Sambuddhā, nāssu te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā viharanti, seyyathīdaṁ rāja-kathaṁ ... pe ... {iti-} bhavābhava-kathaṁ iti vā, seyyathā pāham etarahi sācariyako, evaṁ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahīti."'
'Tassa te Nigrodha viññussa sato mahallakassa na etad ahosi: "Buddho so Bhagavā bodhāya dhammaṁ deseti, danto so Bhagavā damathāya dhammaṁ deseti, santo so Bhagavā samathāya dhammaṁ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṁ deseti,
parinibbuto so Bhagavā parinibbānāya dhammaṁ desetīti.'
22. Evaṁ vutte Nigrodho paribbājako Bhagavantaṁ etad avoca:
'Accayo maṁ bhante accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ, so 'haṁ Bhagavantaṁ evaṁ avacāsiṁ. Tassa me bhante Bhagavā accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyāti.'
'Taggha taṁ Nigrodha accayo accagamā yathā-bālaṁ yathā-mūḷhaṁ yathā-akusalaṁ, yaṁ maṁ tvaṁ evaṁ avacāsi, yato ca kho tvaṁ Nigrodha accayaṁ accayato disvā yathā-kammaṁ paṭikarosi, tan te mayaṁ paṭigaṇhāma. Vuddhi h' esā Nigrodha Ariyassa vinaye, yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati. Ahaṁ kho pana Nigrodha evaṁ vadāmi: "Etu viññū puriso asaṭho amāyāvī uju-jātiko, aham anusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yass' atthāya kula-puttā sammad eva agārasmā anagāriyaṁ pabbajanti, tad-anuttaraṁ brahmacariyaṁ pariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta vassāni. Tiṭṭhantu Nigrodha satta vassāni. Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yass' atthāya kula-puttā sammad eva agārasmā anagāriyaṁ pabbajanti, tad-anuttaraṁ brahmacariyaṁ pariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha vassāni, pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaṁ vassaṁ ... pe ... upasampajja viharissati satta māsāni ... pe ... viharissati cha māsāni, pañca māsāni,
cattāri māsāni, tīṇi māsāni, dve māsāni, ekaṁ māsaṁ, addha-māsaṁ. Tiṭṭhatu Nigrodha adda-māso.
Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamāno yass' atthāya kula-puttā sammad eva agārasmā anagāriyaṁ pabbajanti, tad-anuttaraṁ brahmacariyaṁ pariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattāhaṁ.
23. 'Siyā kho pana te Nigrodha evam assa, -- 'Antevāsikamyatā no Samaṇo Gotamo evam āhāti,' na kho pan' etaṁ Nigrodha evaṁ daṭṭhabbaṁ, yo eva vo ācariyo so eva vo ācariyo hotu. Siyā kho pana te Nigrodha evam assa, -- 'Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaṁ Nigrodha evaṁ daṭṭhabbaṁ, yo eva vo uddeso, so eva vo uddeso hotu. Siyā kho pana te Nigrodha evam assa, -- 'Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaṁ Nigrodha evaṁ daṭṭhabbaṁ, yo eva vo ājīvo so eva vo ājīvo hotu. Siyā kho pana te Nigrodha evam assa, -- 'Ye no dhammā akusalā akusala-saṅkhātā sācariyakānaṁ, tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaṁ Nigrodha evaṁ daṭṭhabbaṁ, akusalā c' eva vo te dhammā hontu akusala-saṅkhātā sācariyakānaṁ. Siyā kho pana te Nigrodha evam assa, -- 'Ye no dhammā kusalā-kūsalasaṅkhātā sācariyakānaṁ, tehi vivicetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaṁ Nigrodha evaṁ daṭṭhabbaṁ, kusalā c' eva vo te dhammā hontu kusala-saṅkhātā sācariyakānaṁ. Iti kho 'haṁ Nigrodha n' eva antevāsi-kamyatā evaṁ vadāmi, na pi uddesā cāvetu-kāmo evaṁ vadāmi,
na pi ājīvā cāvetu-kāmo evaṁ vadāmi, na pi ye vo dhammā akusalā akusala-saṅkhātā sācariyakānaṁ tesu patiṭṭhāpetu-kāmo evaṁ vadāmi, na pi ye vo dhammā kusalā kusala-saṅkhātā sācariyakānaṁ tehi vivecetu-kāmo evaṁ vadāmi. Santi ca kho Nigrodha akusalā dhammā appahīnā saṅkilesikā ponobhavikā saddarā dukkha-vipākā āyatiṁ jāti-jarā-maraṇiyā, yesāhaṁ pahānāya dhammaṁ desemi, {yathā}-paṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullatañ ca diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti.'
24. Evaṁ vutte te paribbājakā tuṇhī-bhūtā {maṅku-bhūtā} patta-kkhandhā adho-mukhā pajjhāyantā appaṭibhānā nisīdiṁsu, yathā taṁ Mārena pariyuṭṭhita-cittā.
Atha kho Bhagavato etad ahosi: 'Sabbe p' ime moghapurisā phuṭṭhā Pāpimatā, yatra hi nāma ekassa pi na evaṁ bhavissati -- "Handa mayaṁ aññāṇattham pi Samaṇe Gotame brahmacariyaṁ carāma, kiṁ karissati sattāho ti?"'
Atha kho Bhagavā Udumbarikāya paribbājakārāme sīhanādaṁ naditvā, vehāsaṁ abbhuggantvā, Gijjha-kūṭe pabbate paccuṭṭhāsi. Sandhāno gahapati tāvad eva Rājagahaṁ pāvisīti.
Udumbarika-Sīhanāda-Suttantaṁ Dutiyaṁ.
XXVI. Cakkavatti-Sīhanāda Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Magadhesu viharati Mātulāyaṁ. Tatra kho Bhagavā bhikkhū āmantesi 'Bhikkhavo ti.' 'Bhadante ti' te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:
'Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā.
'Kathañ ca pana bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo?
'Idha bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ, vedanāsu ... pe ... cittesu ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ. Evaṁ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhammadīpo dhamma-saraṇo anañña-saraṇo.
'Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carataṁ sake pettike visaye na lacchati Māro {otāraṁ}, na lacchati Māro ārammaṇaṁ. Kusalānaṁ bhikkhave dhammānaṁ samādāna-hetu evam idaṁ puññaṁ pavaḍḍhatīti.'
2. Bhūta-pubbaṁ bhikkhave rājā Daḷhanemi nāma ahosi cakkavatti dhammiko dhamma-rājā cātur-anto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato.
Tass' imāni satta ratanāni ahesuṁ, seyyathīdaṁ cakkaratanaṁ, hatthi-ratanaṁ, assa-ratanaṁ, maṇi-ratanaṁ, itthi-ratanaṁ, gahapati-ratanaṁ, pariṇāyaka-ratanam eva sattamaṁ. {Paro-} sahassaṁ kho pan' assa puttā ahesuṁ sūrā vīraṅga-rūpā parasena-ppamaddanā. So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.
3. Atha kho bhikkhave rājā Daḷhanemi bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi:
'Yadā tvaṁ ambho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsīti.'
'Evaṁ devāti' kho bhikkhave so puriso rañño Daḷhanemikassa paccassosi.
'Addasā kho bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.
Disvā yena rājā Daḷhanemi ten' upasaṅkami, upasaṅkamitvā rājānaṁ Daḷhanemiṁ etad avoca:
'Yagghe deva jāneyyāsi dibbaṁ te cakka-ratanaṁ osakkitaṁ ṭhānā cutan ti?'
Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaṁ kumāraṁ āmantāpetvā etad avoca:
'Dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ kho pana m' etaṁ -- "Yassa rañño cakkavattissa dibbaṁ cakka-ratanaṁ osakkati ṭhānā cavati;
na dāni tena raññā ciraṁ jīvitabbaṁ hotīti." Bhuttā kho pana me mānusakā kāmā,
samayo dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁ samudda-pariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmīti.'
Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā, kesa-massuṁ ohāretvā, kāsāyāni vatthāni {acchādetvā}, agārasmā anagāriyaṁ pabbaji. Sattāha-pabbajite kho pana bhikkhave rājisimhi dibbaṁ cakka-ratanaṁ antaradhāyi.
4. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten' upasaṅkami, upasaṅkamitvā rājānaṁ khattiyaṁ muddhāvasittaṁ etad avoca:
'Yagghe deva jāneyyāsi dibbaṁ cakka-ratanaṁ antarahitan ti?'
Atha kho {bhikkhave} rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaṁvedesi. So yena ca rājisi ten' upasaṅkami, {upasaṅkamitvā} rājisiṁ etad avoca:
'Yagghe deva jāneyyāsi dibbaṁ cakka-ratanaṁ antarahitan ti?'
Evaṁ vutte bhikkhave rājisi rājānaṁ khattiyaṁ muddhāvasittaṁ etad avoca:
'Mā kho tvaṁ tāta dibbe cakka-ratane antarahite anattamano ahosi anattamanatañ ca paṭisaṁvedesi. Na hi te tāta dibbaṁ cakka-ratanaṁ pettikaṁ dāyajjaṁ. Iṅgha tvaṁ tāta ariye cakkavatti-vatte vattāhi. Ṭhānaṁ kho pan' etaṁ vijjati yan te ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakkaratanaṁ {pātu} bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūran ti.'
5. 'Katamaṁ pan' etaṁ deva ariyaṁ cakkavatti-vattan ti?'
'Tena hi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇa-guttiṁ saṁvidahassu anto-janasmiṁ bala-kāyasmiṁ khattiyesu anuyuttesu brāhmaṇa-gahapatikesu negama-jānapadesu Samaṇa-Brāhmaṇesu miga-pakkhīsu. Mā ca te tāta vijite adhamma-kāro pavattittha. Ye ca te tāta vijite adhanā assu, tesañ ca dhanam anuppadajjeyyāsi. Ye ca te tāta vijite Samaṇa-Brāhmaṇā mada-ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attānaṁ damenti, ekam attānaṁ samenti, ekam attānam parinibbāpenti, te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi -- "Kiṁ bhante kusalaṁ kiṁ akusalaṁ, kiṁ sāvajjam kiṁ anavajjaṁ. kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me kayiramānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me kayiramānaṁ dīgha-rattaṁ hitāya sukhāya assāti?" Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi. Idaṁ kho tāta taṁ ariyaṁ cakkavatti-vattan ti.'
'Evaṁ devāti' kho bhikkhave rājā khattiyo muddhāvasitto rājisissa paṭissutvā ariye cakkavatti-vatte vatti. Tassa ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-varagatassa dibbaṁ cakka-ratanaṁ pātur ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ. Disvā rañño khattiyassa muddhāvasittassa etad ahosi: 'Sutaṁ kho pana me taṁ -- "Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ,
so hoti cakkavattīti." Assaṁ nu kho ahaṁ rājā cakkavattīti.'
6. Atha kho bhikkhave rājā khattiyo muddhāvasitto uṭṭhāy' āsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā, vāmena hatthena bhiṅkāraṁ gahetvā, dakkhiṇena hatthena cakkaratanaṁ abbhukkiri: 'Pavattatu bhavaṁ cakka-ratanaṁ, abhivijinātu bhavaṁ cakka-ratanan ti.' Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anvad eva rājā cakkavatti saddhiṁ caturaṅginiyā senāya.
Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatti vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evam āhaṁsu:
'Ehi kho Mahārāja, sāgataṁ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.'
Rājā cakkavatti evam āha: 'Pāṇo na hantabbo. Adinnaṁ n' ādātabbaṁ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathā-bhuttañ ca bhuñjathāti.'
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.
7. Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogahetvā {paccuttaritvā} dakkhiṇaṁ disaṁ pavatti ... pe ... anuyuttā ahesuṁ. Atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhogahetvā paccuttāritvā pacchimaṁ disaṁ pavatti ... pe ... anuyuttā ahesuṁ.
Atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogahetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvad eva rājā cakkavatti saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ {patiṭṭhāsi}, tattha rājā cakkavatti vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evam āhaṁsu:
'Ehi kho Mahārāja, sāgataṁ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.'
Rājā cakkavatti evam āha: 'Pāṇo na hantabbho. Adinnaṁ n' ādātabbaṁ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathā-bhuttañ ca bhuñjathāti.'
Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.
Atha kho taṁ bhikkhave cakka-ratanaṁ samudda-pariyantaṁ paṭhaviṁ abhivijinitvā tam eva rājadhāniṁ paccāgantvā rañño cakkavattissa antepura-dvāre attha-karaṇapamukhe akkhāhataṁ maññe aṭṭhāsi rañño cakkavattissa antepuraṁ upasobhayamānaṁ.
8. Dutiyo pi kho bhikkhave rājā cakkavatti ... Tatiyo pi kho bhikkhave rājā cakkavatti. ... Catuttho pi kho bhikkhave rājā cakkavatti. ... Pañcamo pi kho bhikkhave rājā cakkavatti. ... Chaṭṭho pi kho bhikkhave rājā cakkavatti. ... Sattamo pi kho bhikkhave rājā cakkavatti bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi:
'Yadā kho tvaṁ ambho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsīti.'
'Evaṁ devāti' kho bhikkhave so puriso rañño cakkavattissa paccassosi.
Addasā kho bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.
Disvā yena rājā cakkavatti ten' upasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etad avoca:
'Yagghe deva jāneyyāsi dibban te cakka-ratanaṁ osakkitaṁ ṭhānā cutan ti?'
Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaṁ kumāraṁ āmantāpetvā etad avoca:
'Dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ thānā cutaṁ. Sutaṁ kho pana me taṁ -- "Yassa rañño cakkavattissa dibbaṁ cakka-ratanaṁ osakkati ṭhānā cavati, na dāni tena raññā ciraṁ jīvitabbaṁ hotīti." Bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra, imaṁ samudda-pariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmīti.'
'Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā, kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. Sattāha-pabbajite kho pana bhikkhave rājisimhi dibbaṁ cakka-ratanaṁ antaradhāyi.
9. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten' upasaṅkami, upasaṅkamitvā rājānaṁ khattiyaṁ muddhāvasittaṁ etad avoca:
'Yagghe deva jāneyyāsi dibbaṁ cakka-ratanaṁ antarahitan ti?'
Atha kho bhikkhave rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaṁvedesi, no ca kho rājisiṁ upasaṅkamitvā ariyaṁ cakkavatti-vattaṁ pucchi. So samaten' eva sudaṁ janapadaṁ pasāsati, tassa samatena janapadaṁ pasāsato na pubbe nāparaṁ janapadā pabbanti yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavatti-vatte vattamānānaṁ.
Atha kho bhikkhave amaccā pārisajjā gaṇaka-mahāmattā anīkaṭṭhā dovārikā mantass' ājīvino sannipatitvā rājānaṁ khattiyaṁ muddhāvasittaṁ upasaṅkamitvā etad avocuṁ:
'Na kho te deva samatena janapadaṁ pasāsato pubbe nāparaṁ janapadā pabbanti yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavatti-vatte vattamānāmaṁ. Saṁvijjanti kho te deva vijite amaccā pārisajjā gaṇaka-mahāmatta anīkaṭṭhā dovārikā mantass' ājīvino, mayañ c' eva aññe ca ye mayaṁ ariyaṁ cakkavatti-vattaṁ dhārema, {iṅgha} tvaṁ deva amhe ariyaṁ cakkavatti-vattaṁ puccha, tassa te mayaṁ ariyaṁ cakkavatti-vattaṁ puṭṭhā vyākarissāmāti.'
10. Atha kho bhikkhave rājā khattiyo {muddhāvasitto} amacce pārisajje gaṇaka-mahāmatte anīkaṭṭhe dovārike mantass' ājīvino sannipātāpetvā ariyaṁ cakkavatti-vattaṁ pucchi. Tassa te ariyaṁ cakkavatti-vattaṁ puṭṭhā vyākariṁsu. Tesaṁ sutvā dhammikaṁ hi kho rakkhāvaraṇaguttiṁ saṁvidahi, no ca kho adhanānaṁ dhanam anuppadāsi, adhanānaṁ dhane {ananuppadiyamāne} daliddiyaṁ vepullaṁ agamāsi. Daliddiye vepulla-gate aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi. Tam etaṁ aggahesuṁ, gahetvā rañño khattiyassa muddhavasittassa dassesuṁ -- 'Ayaṁ deva puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyīti.'
Evaṁ vutte bhikkhave rājā khattiyo muddhāvasitto taṁ purisaṁ etad avoca:
'Saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti?'
'Saccaṁ devāti.'
'Kiṁ kāraṇā ti?'
'Na hi deva jīvāmīti.'
Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- 'Iminā tvaṁ ambho purisa dhanena attanā ca jīvāhi, mātā-pitaro ca posehi, putta-dārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpehi sovaggikaṁ sukha-vipākaṁ sagga-saṁvattanikan ti.'
'Evaṁ devāti' kho bhikkhave so puriso rañño khattiyassa muddhāvasittassa paccassosi.
11. Aññataro pi kho bhikkhave puriso paresaṁ adinnaṁ theyya-saṅkhātam ādiyi. Tam enaṁ aggahesuṁ, gahetvā.
rañño khattiyassa {muddhāvasittassa} dassesuṁ -- 'Ayaṁ deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti.'
Evaṁ vutte bhikkhave rājā khattiyo muddhāvasitto purisaṁ etad avoca:
'Saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti?'
'Saccaṁ devāti.'
'Kiṁ kāraṇā ti?'
'Na hi deva jīvāmīti.'
Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- 'Iminā tvaṁ ambho purisa dhanena attanā ca upajīvāhi, mātā-pitaro ca posehi, puttadārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpehi, sovaggikaṁ sukha-vipākaṁ sagga-saṁvattanikan ti.'
'Evaṁ devāti' kho so bhikkhave puriso rañño khattiyassa muddhāvasittassa paccassosi.
12. Assosuṁ kho bhikkhave manussā: 'Ye kira bho paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyanti, tesaṁ rājā dhanam anuppadesīti.' Sutvāna tesaṁ etad ahosi -- 'Yan nūna mayam pi paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyeyyāmāti.'
Atha kho bhikkhave aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi. Tam enaṁ aggahesuṁ, gahetvā rañño khattiyassa muddhāvasittassa dassesuṁ -- 'Ayaṁ deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti.'
Evaṁ vutte bhikkhave rājā khattiyo muddhāvasitto taṁ purisaṁ etad avoca:
'Saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti?'
'Saccaṁ devāti.'
'Kiṁ kāraṇā ti?'
'Na hi deva jīvāmīti.'
Atha kho bhikkhave rañño khattiyassa muddhāvasittassa etad ahosi: 'Sace kho ahaṁ yo yo paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissati, tassa tassa dhanam anuppadāmi, evam idaṁ adinnādānaṁ pavaḍḍhissati. Yan nūnāhaṁ imaṁ purisaṁ sunisedhaṁ nisedheyyaṁ, mūla-ghaccaṁ kareyyaṁ, sīsam assa chindeyyan ti.'
Atha kho bhikkhave rājā khattiyo muddhāvasitto purise āṇāpesi: 'Tena hi bhaṇe imaṁ purisaṁ daḷhāya rajjuyā pacchā-bāhaṁ gāḷha-bandhanaṁ bandhitvā, khuramuṇḍaṁ karitvā, kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaṁ nisedhetha, mūlaghaccaṁ karotha, sīsam assa chindathāti.'
'Evaṁ devāti' kho bhikkhave te purisā rañño khattiyassa muddhāvasittassa paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchā-bāhaṁ gāḷha-bandhanaṁ bandhitvā, khura-muṇḍaṁ karitvā, kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ, mūla-ghaccaṁ akaṁsu, sīsam assa chindiṁsu.
13. Assosuṁ kho bhikkhave manussā, -- 'Ye kira bho paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyanti, te rājā sunisedhaṁ nisedheti, mūla-ghaccaṁ karoti, sīsāni tesaṁ chindatīti.' Sutvāna tesaṁ etad ahosi: 'Yan nūna mayam pi tiṇhāni satthāni kārāpeyyāma, tiṇhāni satthāni kārāpetvā yesaṁ adinnaṁ theyya-saṅkhātaṁ ādiyissāma, te sunisedhaṁ nisedhessāma,
mūla-ghaccaṁ karissāma, sīsāni tesaṁ chindissāmāti.'
Te tiṇhāni satthāni kārāpesuṁ, tiṇhāni satthāni kārāpetvā gāma-ghātam pi upakkamiṁsu kātuṁ, nigama-ghātam pi upakkamiṁsu kātuṁ, nagara-ghātam pi upakkamiṁsu kātuṁ, pantha-dūhanam pi upakkamiṁsu kātuṁ. Te yesaṁ adinnaṁ theyya-saṅkhātaṁ ādiyanti, te sunisedhaṁ nisedhenti, mūla-ghaccaṁ karonti, sīsāni tesaṁ chindanti.
14. Iti kho bhikkhave adhanānaṁ dhane ananuppadiyamāne daliddiyaṁ vepullam agamāsi, daliddiye vepulla-gate adinnādānaṁ vepullam agamāsi, adinnādāne vepulla-gate satthaṁ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo vepullam agamāsi, musā-vāde vepulla-gate tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇo pi parihāyi; tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ asīti-vassasahassāyukānaṁ manussānaṁ cattārīsaṁ vassa-sahassāyukā puttā ahesuṁ.
Cattārīsaṁ vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi. Tam enaṁ aggahesuṁ, gahetvā rañño khattiyassa muddhāvasittassa dassesuṁ -- 'Ayaṁ deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti.'
Evaṁ vutte bhikkhave rājā khattiyo muddhāvasitto taṁ purisaṁ etad avoca:
'Saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti?'
'Na hi devāti' avaca, sampajāna-musā 'bhāsi.
15. Iti kho bhikkhave adhanānaṁ dhane ananuppadiyamāne daliddiyaṁ vepullam agamāsi, daliddiye vepulla-gate adinnādānaṁ vāpullam agamāsi, adinnādāne vepulla-gate satthaṁ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo vepullam agamāsi,
musā-vāde vepulla-gate tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi, āyunā pi parihāya{mānānaṁ} vaṇṇena pi parihāyamānānaṁ cattārīsaṁ vassasahassāyukānaṁ manussānaṁ vīsati-vassa-sahassāyukā puttā ahesuṁ.
Vīsati-vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi.
Tam enaṁ aññataro puriso rañño khattiyassa muddhāvasittassa ārocesi: 'Itthannāmo deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyīti' pesuññam akāsi.
16. Iti kho bhikkhave adhanānaṁ dhane na anuppadiyamāne daliddiyaṁ vepullam agamāsi, daliddiye vepullagate adinnādānaṁ vepullam agamāsi ... pe ... {pisuṇāya} vācāya vepulla-gatāya tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ vīsati-vassa-sahassāyukānaṁ {manussānaṁ} dasa-vassa-sahassāyukā puttā ahesuṁ.
Dasa-vassa-sahassāyukesu bhikkhave manussesu ek' idaṁ sattā vaṇṇavanto honti, ek' idaṁ sattā dubbaṇṇā, tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijjhāyantā paresaṁ dāresu cārittaṁ āpajjiṁsu.
17. Iti kho bhikkhave adhanānaṁ dhane ananuppadiyamāne daliddiyaṁ vepullam agamāsi, daliddiye vepullagate {adinnādānaṁ} vepullam agamāsi ... pe ... kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre vepullagate tesaṁ sattānam āyu pi parihāyi vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ dasa-vassa-sahassāyukānaṁ manussānaṁ pañca-vassa-sahassāyukā puttā ahesuṁ.
Pañca-vassa-sahassāyukesu bhikkhave manussesu dve dhammā vepullam agamaṁsu, pharusā vācā samphappalāpo ca, dvīsu dhammesu vepulla-gatesu tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ pañcavassa-sahassāyukānaṁ manussānaṁ app ekacce aḍḍhateyya-vassa-sahassāyukā app ekacce dve vassa-sahassāyukā puttā ahesuṁ.
Aḍḍhateyya-vassa-sahassāyukesu bhikkhave manussesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ aḍḍhateyya-vassa-sahassāyukānaṁ manussānaṁ vassa-sahassāyukā puttā ahesuṁ.
Vassa-sahassāyukesu bhikkhave manussesu micchā-diṭṭi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāyā tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ vassasahassāyukānaṁ manussānaṁ pañca-vassa-satāyukā puttā ahesuṁ.
Pañca-vassa-satāyukesu bhikkhave manussesu tayo dhammā vepullam agamaṁsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyī, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ pañcavassa-satāyukānaṁ manussānaṁ app ekacce aḍḍhateyyavassa-satāyukā app ekacce dve-vassa-satāyukā puttā ahesuṁ.
Aḍḍhateyya-vassa-satāyukesu bhikkhave manussesu ime dhammā vepullam agamaṁsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na-kule-jeṭṭhāpacāyitā.
18. Iti kho bhikkhave adhanānaṁ dhane ananuppadiyamāne daliddiyam vepullam agamāsi, daliddiye vepullagate adinnādānaṁ vepullam agamāsi, adinnādāne vepullagate satthaṁ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, {pāṇātipāte} vepulla-gate musāvādo vepullam agamāsi, musā-vāde vepulla-gate {pisuṇā} vācā vepullam agamāsi, {pisuṇāya} vācāya vepulla-gatāya kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre vepulla-gate dve dhammā vepullam agamaṁsu pharusā vācā samphappalāpo ca.
Dvīsu dhammesu vepulla-gatesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate micchā-diṭṭhi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāya tayo dhammā vepullam agamaṁsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu ime dhammā vepullam agamaṁsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā nakule-jeṭṭhāpacāyitā, imesu dhammesu vepulla-gatesu tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ {aḍḍhateyya}-vassa-satāyukānaṁ manussānaṁ vassa-satāyukā puttā ahesuṁ.
19. Bhavissati bhikkhave so samayo, yaṁ imesaṁ manussānaṁ dasa-vassāyukā puttā bhavissanti. Dasa-vassāyukesu bhikkhave manussesu pañca-vassikā kumārikā alam-pateyyā bhavissanti. Dasa-vassāyukesu bhikkhave manussesu imāni rasāni antaradhāyissanti, seyyathīdaṁ sappi navanītaṁ telaṁ {madhu-pphāṇitaṁ} loṇaṁ. Dāsavassāyukesu bhikkhave manussesu kudrūsako aggaṁ bhojanānaṁ bhavissati. Seyyathā pi bhikkhave etarahi sāli-maṁsodano aggaṁ {bhojanānaṁ}, evam eva kho bhikkhave {dasa-vassāyukesu} manussesu kudrūsako aggaṁ bhojanānaṁ bhavissati. Dasa-vassāyukesu bhikkhave manussesu dasa kusala-kamma-pathā sabbena sabbaṁ antaradhāyissanti, dasa akusala-kamma-pathā ativiya dippissanti, dasa-vassāyukesu bhikkhave manussesu 'Kusalan' ti pi na bhavissati. Kuto pana kusalassa kārako? Dāsavassāyukesu bhikkhave manussesu ye te bhavissanti amatteyyā {apetteyyā} asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino,
te pujjā ca bhavissanti pāsaṁsā ca. Seyyathā pi bhikkhave etarahi {matteyyā} petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, te {pujjā} ca pāsaṁsā ca, evam eva kho bhikkhave dasa-vassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino, te {pujjā} ca bhavissanti pāsaṁsā ca.
20. Dasa-vassāyukesu bhikkhave manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācāriyabhariyā ti vā garūnaṁ dārā ti vā, sambhedaṁ loko gamissati yathā ajeḷakā kukkuṭa-sūkarā soṇa-sigālā. Dasa-vassāyukesu bhikkhave manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo vyāpādo, tibbo mano-padoso, tibbaṁ vadhaka-cittaṁ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaṁ vadhaka-cittaṁ. Seyyathā pi bhikkhave māgavikassa migaṁ disvā tibbo āghāto paccupaṭṭhito hoti tibbo viyāpādo tibbo mano-padoso tibbaṁ vadhaka-cittaṁ, evam eva kho bhikkhave dasa-vassāyukesu manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaṁ vadhaka-cittaṁ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo manopadoso tibbaṁ vadhaka-cittaṁ.
21. Dasa-vassāyukesu bhikkhave manussesu sattāhaṁ satthantarakappo bhavissati, te aññamaññam miga-saññaṁ paṭilabhissanti, tesaṁ tiṇhāni satthāni hatthesu pātubhavissanti, te tiṇhena satthena -- 'Esa migo esa migo ti' -- aññamaññaṁ jīvitā voropessanti. Atha kho tesaṁ bhikkhave sattānaṁ ekaccānaṁ evaṁ bhavissati, -- 'Mā ca mayaṁ kañci, mā c' amhe koci, yan nūna mayaṁ tiṇagahaṇaṁ vā vana-gahaṇaṁ vā rukkha-gahaṇam vā nadīviduggaṁ vā pabbata-visamaṁ vā pavisitvā vana-mūlaphalāhārā yāpeyyāmāti.' Te tiṇa-gahaṇaṁ vana-gahaṇaṁ rukkha-gahaṇaṁ nadī-viduggaṁ pabbata-visamaṁ pavisitvā sattāhaṁ vana-mūla-phalāhārā yāpeyyanti. Te tassa sattāhassa accayena tiṇa-gahaṇā vana-gahaṇā rukkhagahaṇā nadī-viduggā pabbata-visamā nikkhamitvā aññamaññaṁ āliṅgitvā sabhā gāyissanti samassāsissanti -'Diṭṭhā bho sattā jīvasi, diṭṭhā bho sattā jīvasīti.' Atha kho tesaṁ bhikkhave sattānaṁ evaṁ bhavissati -- 'Mayaṁ kho akusalānaṁ dhammānaṁ samādāna-hetu āyataṁ {ñāti-kkhayaṁ} pattā, yan nūna mayaṁ kusalaṁ kareyyāma.
Kiṁ kusalaṁ kareyyāma? Yan nūna mayaṁ pāṇātipātā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmāti.' Te pāṇātipātā viramissanti, idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhissanti vaṇṇena pi vaḍḍhissanti.
Tesaṁ āyunā pi vaḍḍhamānānaṁ vaṇṇena pi vaḍḍhamānānaṁ dasa-vassāyukānaṁ manussānaṁ vīsativassāyukā puttā bhavissanti.
22. Atha kho tesaṁ bhikkhave sattānaṁ evaṁ bhavissati, -- 'Mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhāma vaṇṇena pi vaḍḍhāma, yan nūna mayaṁ bhiyyoso-mattāya kusalaṁ kareyyāma. Yan nūna mayaṁ adinnādānā virameyyāma, kāmesu micchācārā virameyyāma, musā-vādā virameyyāma, {pisuṇāya} vācāya virameyyāma, pharusāya vācāya virameyyāma, samphappalāpā virameyyāma, abhijjhaṁ pajaheyyāma, vyāpādaṁ pajaheyyāma, micchā-diṭṭhiṁ pajaheyyāma, tayo dhamme pajaheyyāma adhamma-rāgaṁ visama-lobhaṁ micchādhammaṁ; yan nūna mayaṁ matteyyā assāma petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya {vatteyyāmāti}.'
Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhissanti, vaṇṇena pi vaḍḍhissanti, tesaṁ āyunā pi vaḍḍhamānānaṁ vaṇṇena pi vaḍḍhamānānaṁ vīsati-vassāyukānaṁ manussānaṁ cattārīsa-vassāyukā puttā bhavissanti. Cattārīsa-vassāyukānaṁ manussānaṁ asītivassāyukā puttā bhavissanti. Asīti-vassāyukānaṁ manussānaṁ saṭṭhi-vassa-satāyukā puttā bhavissanti. Saṭṭhivassa-satāyukānaṁ manussānaṁ vīsaṁ-tīṇi-vassa-satāyukā puttā bhavissanti. Vīsaṁ-tīṇi-vassa-satāyukānaṁ manussānaṁ cattārīsaṁ-chabbassa-satāyukā puttā bhavissanti.
Cattārīsaṁ-chabbassa-satāyukānaṁ manussānaṁ dve-vassasahassāyukā puttā bhavissanti. Dve-vassa-sahassāyukānaṁ manussānaṁ cattāri-vassa-sahassāyukā puttā bhavissanti.
Cattāri-vassa-sahassāyukānaṁ manussānaṁ aṭṭha-vassasahassāyukā puttā bhavissanti. Aṭṭha-vassa-sahassāyukānaṁ manussānaṁ vīsati-vassa-sahassāyukā puttā bhavissanti. Vīsati-vassa-sahassā yukānaṁ manussānaṁ cattārīsaṁvassa-sahassāyukā puttā bhavissanti.
Cattārīsaṁ-vassasahassāyukānaṁ manussānaṁ asīti-vassa-sahassāyukā puttā bhavissanti.
23. Asīti-vassa-sahassāyukesu bhikkhave manussesu pañca-vassa-satikā kumārikā alaṁpateyyā bhavissanti.
Asīti-vassa-sahassāyukesu bhikkhave manussesu tayo ābādhā bhavissanti icchā anasanaṁ jarā. Asīti-vassasahassāyukesu bhikkhave manussesu ayaṁ Jambudīpo iddho c' eva bhavissati phīto ca, kukkuṭa-sampātikā gāmanigama-rājadhāniyo. Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaṁ Jambudīpo Avīci maññe phuṭo bhavissati manussehi seyyathā pi nala-vanaṁ vā sara-vanaṁ vā.
Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaṁ Bārāṇasī Ketumatī nāma rāja-dhānī bhavissati iddhā c' eva phītā ca bahujanā ca ākiṇṇa-manussā ca subhikkhā ca.
Asīti-vassa-sahassāyukesu bhikkhave manussesu imasmiṁ Jambudīpe caturāsīti-nagara-sahassāni bhavissanti Ketumatī-rājadhāni-pamukhāni.
24. Asīti-vassa-sahassāyukesu bhikkhave manussesu Ketumatiyā rājadhāniyā Saṅkho nāma rājā uppajjissati cakkavatti dhammiko dhamma-rājā cāturanto {vijitāvī} janapadatthāvariyappatto satta-ratana-samannāgato. Tass' imāni {satta} ratanāni bhavissanti, seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthiratanaṁ gahapati-ratanaṁ pariṇāyaka-ratanam eva sattamaṁ. {Paro-}sahassaṁ kho pan' assa puttā bhavissanti sūrā vīraṅga-rūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.
25. Asīti-vassa-sahassāyukesu bhikkhave manussesu Metteyyo nāma Bhagavā loke uppajjissati arahaṁ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṁ Buddho Bhagavā,
seyyathā pi 'ham etarahi loke uppanno arahaṁ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṁ Buddho Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇa-brāhmaṇiṁ pajaṁ sadeva-manussaṁ sayaṁ abhiññā sacchikatvā pavedessati, seyyathā pi 'haṁ etarahi imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇa-brāhmaṇiṁ pajaṁ sadeva-manussaṁ sayaṁ abhiññā sacchikatvā pavedemi.
So dhammaṁ desissati ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsessati, seyyathā pi 'ham etarahi dhammaṁ desemi ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi. So aneka-sahassaṁ bhikkhu-saṅghaṁ pariharissati, seyyathā pi 'haṁ etarahi aneka-sataṁ bhikkhusaṅghaṁ pariharāmi.
26. Atha kho bhikkhave Saṅkho nāma rājā yen' assa yūpo raññā Mahā-Panādena kārāpito, taṁ yūpaṁ ussāpetvā ajjhāvasitvā daditvā vissajjetvā samaṇa-brāhmaṇakapaṇiddhika-vanibbaka-yācakānaṁ dānaṁ datvā Metteyyassa Bhagavato arahato Sammā-Sambuddhassa santike kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati. So evaṁ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kula-puttā sammad eva agārasmā anagāriyaṁ pabbajanti,
tad anuttaraṁ brahmacariyaṁ pariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati.
27. 'Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā.
Kathañ ca bhikkhave bhikkhu atta-dīpo viharati attasaraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ. Evaṁ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo dhamma-dīpo dhamma-saraṇo anañña-saraṇo.
28. 'Gocare bhikkhave caratha sake pettike visaye.
Gocare bhikkhave carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhissatha, sukhena pi vaḍḍhissatha, bhogena pi vaḍḍhissatha, balena pi vaḍḍhissatha.
'Kiñ ca bhikkhave bhikkhuno āyusmiṁ? Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti, viriya-samādhi ... pe ... citta-samādhi ... vīmaṁsā-samādhi-padhāna-saṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So imesam catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Idaṁ kho bhikkhave bhikkhuno āyusmiṁ vadāmi.
'Kiñ ca bhikkhave bhikkhuno vaṇṇasmiṁ? Idha bhikkhave bhikkhu sīlavā hoti, Pātimokkha-saṁvarasaṁvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,
samādāya sikkhati sikkhāpadesu.
Idaṁ kho bhikkhave bhikkhuno vaṇṇasmiṁ.
'Kiñ ca bhikkhave bhikkhuno sukhasmiṁ? Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusaladhammehi savitakkaṁ savicāraṁ vivekajaṁ pīti-sukhaṁ paṭhama-jjhānaṁ upasampajja viharati, vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso {ekodibhāvaṁ} avitakkaṁ avicāraṁ samādhijam pīti-sukhaṁ dutiyajjhānaṁ ... pe ... tatiya-jjhānaṁ ... pe ... catutthajjhānaṁ upasampajja viharati. Idaṁ kho bhikkhave bhikkhuno sukhasmiṁ.
'Kiñ ca bhikkhave bhikkhuno bhogasmiṁ? Idha bhikkhave bhikkhu mettā-sahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Karuṇā-{sahagatena} cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati. Idaṁ kho bhikkhave bhikkhuno bhogasmiṁ.
'Kiñ ca bhikkhave bhikkhuno balasmiṁ. Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ kho bhikkhave bhikkhuno balasmiṁ.
'Nāhaṁ bhikkhave aññaṁ eka-balam pi samanupassāmi evaṁ duppasahaṁ yathayidaṁ bhikkhave Māra-balaṁ, kusalānaṁ bhikkhave dhammānaṁ samādāna-hetu evam idam puññaṁ pavaḍḍhatīti.'
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.
Cakkavatti-Sīhanāda-Suttantaṁ Tatiyaṁ.
XXVII. Aggañña Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde. Tena kho pana samayena Vāseṭṭha-Bhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṁ ākaṅkhamānā. Atha kho Bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati.
2. Addasā kho Vāseṭṭho Bhagavantaṁ sāyaṇha-samayaṁ patisallānā vuṭṭhitaṁ pāsādā orohitvā pāsāda-{pacchāyāyaṁ} abbhokāse caṅkamantaṁ. Disvā Bhāradvājaṁ āmantesi:
'Ayaṁ āvuso Bhāradvāja Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito pāsādā orohitvā pāsāda-pacchāyāyaṁ abbhokāse caṅkamati. Āyām' āvuso Bhāradvāja yena Bhagavā ten' upasaṅkamissāma. App eva nāma labheyyāma Bhagavato santikā dhammiṁ kathaṁ savanāyāti.'
'Evam āvuso ti' kho Bhāradvājo Vāseṭṭhassa paccassosi.
Atha kho Vāseṭṭha-Bhāradvājā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā Bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu.
3. Atha kho Bhagavā Vāseṭṭhaṁ āmantesi:
'Tumhe khv attha Vāseṭṭha brāhmaṇa-jaccā brāhmaṇakulīnā brāhmaṇa-kulā agārasmā anagāriyaṁ pabbajitā.
Kacci vo Vāseṭṭha brāhmaṇā na akkosanti na paribhāsantīti?'
'Taggha no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.'
'Yathā-kathaṁ pana vo Vāseṭṭha brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti?'
'Brāhmaṇā bhante evam āhaṁsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahma-nimmitā Brahma-dāyādā. Te tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnam attha vaṇṇaṁ {ajjhūpagatā}, yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṁ na sādhu, tayidaṁ nappatirūpaṁ, yaṁ tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnam attha vaṇṇaṁ ajjhūpagatā, yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhu-pādāpacce ti." Evaṁ kho no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.'
4. 'Taggha vo Vāseṭṭha brāhmaṇā porāṇaṁ assarantā evam āhaṁsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo;
brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā" ti. Dissanti kho pana Vāseṭṭha brāhmaṇānaṁ brāhmaṇiyo utuniyo pi gabbhiniyo pi vijāyamānā pi pāyamānā pi,
te ca brāhmaṇā yonijā va samānā evam āhaṁsu: "Brāhmaṇo va seṭṭho vaṇṇo ... pe ... Brahma-dāyādā ti." Te Brahmānañ c' eva abbhācikkhanti musā ca bhāsanti bahuñ ca apuññaṁ pasavanti.'
5. 'Cattāro 'me Vāseṭṭha vaṇṇā, Khattiyā Brāhmaṇā Vessā Suddā. Khattiyo pi kho Vāseṭṭha idh' ekacco pāṇātipāti hoti, adinnādāyi hoti, kāmesu micchā-cāri hoti, musā-vādi hoti, pisuṇā-vāco hoti, pharusā-vāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpanna-citto hoti, micchā-diṭṭhi hoti. Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saṅkhātā, sāvajjā sāvajja-saṅkhātā, asevitabbā asevitabba-saṅkhātā, nālam-ariyā nālam-ariyasaṅkhātā, kaṇhā kaṇha-vipākā viññū-garahitā, Khattiye pi te idh' ekacce sandissanti. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha idh' ekacco pāṇātipāti ... pe ... micchādiṭṭhi hoti. Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saṅkhāta ... pe ... kaṇhā kaṇha-vipākā viññūgarahitā, Sudde pi te idh' ekacce sandissanti.
6. 'Khattiyo pi kho Vāseṭṭha idh' ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musā-vādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā-diṭṭhi hoti. Iti kho Vāseṭṭha ye 'me dhammā kusalā kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alam-ariyā alam-ariya-saṅkhātā sukkā sukka-vipākā viññuppasatthā, khattiye pi te idh' ekacce sandissanti. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha, ... pe ... Suddo pi kho Vāseṭṭha idh' ekacco pāṇātipātā paṭivirato hoti ... pe
. . . anabhijjhālū hoti, avyāpanna-citto hoti, sammā-diṭṭhi
hoti. Iti kho Vāseṭṭha ye 'me dhammā kusalā kusalasaṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabbasaṅkhātā alam-ariyā alam-ariya-saṅkhātā sukkā sukkavipākā viññuppasatthā, Sudde pi te idh' ekacce sandissanti.
7. 'Imesu kho Vāseṭṭha catūsu vaṇṇesu evam ubhayavokiṇṇesu vattamānesu kaṇha-sukkesu dhammesu viññūgarahitesu c' eva viññū-pasatthesu ca yad ettha brāhmaṇā evam āhaṁsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo;
brāhmaṇā va sujjhanti no abrāhmaṇā, brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā ti" -- taṁ tesaṁ viññū nānujānanti. Taṁ kissa hetu? Imesaṁ hi Vāseṭṭha catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇabhava-saṅyojano sammad-aññā vimutto, so tesaṁ aggam akkhāyati dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
8. 'Tadaminā p' etaṁ Vāseṭṭha pariyāyena veditabbaṁ yathā dhammo seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
'Jānāti kho Vāseṭṭha rājā Pasenadi-Kosalo: "Samaṇo Gotamo anuttaro Sakya-kulā pabbajito" ti. Sakyā kho pana Vāseṭṭha rañño Pasenadi-Kosalassa anuyuttā bhavanti. Karonti kho Vāseṭṭha Sakyā raññe Pasenadimhi Kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīci-kammaṁ. Iti kho Vāseṭṭha yaṁ karonti Sakyā raññe Pasenadimhi Kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ, karoti taṁ rājā Pasenadi-Kosalo Tathāgate nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjali-kammaṁ sāmīcikammaṁ
-- "Nanu sujāto Samaṇo Gotamo? Dujjāto 'ham asmi; balavā Samaṇo Gotamo, dubbalo 'ham asmi;
pāsādiko Samaṇo Gotamo, dubbaṇṇo 'ham asmi; mahesakkho Samaṇo Gotamo, appesakkho 'ham asmīti." Atha kho taṁ dhammaṁ yeva sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, evaṁ rājā Pasenadi-Kosalo Tathāgate nipaccakāraṁ karoti abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīci-kammaṁ. Iminā kho etaṁ Vāseṭṭha pariyāyena veditabbaṁ yathā dhammo seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
9. 'Tumhe khv attha Vāseṭṭha nānā-jaccā nānā-nāmā nānā-gottā nānā-kulā agārasmā anagāriyaṁ pabbajitā.
"Ke tumhe ti?" puṭṭhā samānā, "Samaṇā Sakya-puttiy' {amhāti}" paṭijānātha. Yassa kho pan' assa Vāseṭṭha Tathāgate saddhā niviṭṭhā mūla-jātā patiṭṭhitā daḷhā asaṁhārikā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ, tass' etaṁ kallaṁ vacanāya: "Bhagavato 'mhi putto oraso mukhato jāto dhamma-jo dhamma-nimmito dhamma-dāyādo" ti.
Taṁ kissa hetu? Tathāgatassa h' etaṁ Vāseṭṭha adhivacanaṁ -- "Dhamma-kāyo iti pi Brahma-kāyo iti pi, Dhamma-bhūto iti pi Brahma-bhūto iti pīti."
10. 'Hoti kho so Vāseṭṭha {samayo} yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṁvaṭṭanikā honti. Te tattha honti manomayā pīti-bhakkhā sayampabhā antalikkha-carā subhaṭṭhāyino ciram {dīgham} addhānaṁ tiṭṭhanti. Hoti kho so Vāseṭṭha samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā Ābhassarakāyā cavitvā itthattaṁ āgacchanti.
Te ca honti manomayā pīti-bhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraṁ dīgham addhānaṁ tiṭṭhanti.
11. 'Ekodakī-bhūtaṁ kho pana Vāseṭṭha tena samayena hoti andha-kāro andhakāra-timisā. Na candima-suriyā paññāyanti, na nakkhattāni tāraka-rūpāni paññāyanti, na rattin-divā paññāyanti, na māsaddha-māsā paññāyanti, na utu-saṁvaccharā paññāyanti, na itthi-pumā paññāyanti. Sattā sattā tv eva saṅkhyaṁ gacchanti. Atha kho tesaṁ Vāseṭṭha sattānaṁ kadāci karahaci dīghassa addhuno accayena rasa-paṭhavī udakasmiṁ samatāni. Seyyathā pi nāma {payaso} tattassa nibbāyamānassa upari santānakaṁ hoti, evam evaṁ pātur ahosi. Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā, seyyathā pi nāma sampannaṁ vā sappi, sampannaṁ vā navanītaṁ, evaṁ vaṇṇā ahosi; seyyathā pi nāma khuddamadhu anelakaṁ evam assādā ahosi.
12. 'Atha kho Vāseṭṭha aññataro satto lola-jātiko, "Ambho kim ev' idaṁ bhavissatīti?" rasa-paṭhaviṁ aṅguliyā sāyi. Tassa rasa-paṭhaviṁ aṅguliyā sāyato acchādesi, taṇhā c' assa okkami. Aññatare pi kho Vāseṭṭha sattā tassa sattassa diṭṭhānugatiṁ āpajjamānā rasa-paṭhaviṁ aṅguliyā sāyiṁsu. Tesaṁ rasa-paṭhaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ {okkami}.
Atha kho te Vāseṭṭha sattā rasa-paṭhaviṁ hatthehi ālumpa-kārakaṁ upakkamiṁsu paribhuñjituṁ. Yato kho Vāseṭṭha sattā rasa-paṭhaviṁ hatthehi ālumpakārakaṁ upakkamiṁsu paribhuñjituṁ,
atha tesaṁ sattānaṁ sayam-pabhā antaradhāyi. Sayam-pabhāya antarahitāya candima-suriyā pātur ahaṁsu. Candimasuriyesu pātu-bhūtesu, nakkhattāni tāraka-rūpāni pātur ahaṁsu. Nakkhattesu tāraka-rūpesu pātu bhūtesu, rattindivā paññāyiṁsu. Rattin-divesu paññāyamānesu, māsaddha-māsā paññāyiṁsu. Māsaddha-māsesu paññāyamānesu, utu-saṁvaccharā paññāyiṁsu. Ettāvatā kho Vāseṭṭha ayaṁ loko puna vivaṭṭo hoti.
13. 'Atha kho te Vāseṭṭha sattā rasa-pathaviṁ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṁ dīgham addhānaṁ aṭṭhaṁsu. Yathā yathā kho te Vāseṭṭha sattā rasapaṭhaviṁ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṁ dīgham addhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ kharattañ c' eva kāyasmiṁ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. Ek' idaṁ sattā vaṇṇavanto honti, ek' idaṁ dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." Tesaṁ vaṇṇātimāna-paccayā mānātimāna-jātikānaṁ rasa-paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya sannipatiṁsu, sannipatitvā anutthuniṁsu, -- "Aho rasaṁ, aho rasan ti." Tad etarahi pi manussā kiñcid eva sādhu rasaṁ labhitvā evam āhaṁsu, "Aho rasaṁ, aho rasan ti." Tad eva porāṇaṁ aggaññaṁ akkharaṁ anupatanti, na tv ev' assa atthaṁ ājānanti.
14. 'Atha kho tesaṁ Vāseṭṭha sattānaṁ rasāya paṭhaviyā antarahitāya bhūmi-pappaṭako pātur ahosi.
Seyyathā pi nāma ahicchattako, evam evaṁ pātur ahosi. So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno. Seyyathā pi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ, evaṁ-vaṇṇo ahosi. Seyyathā pi nāma khuddaṁ madhuṁ aneḷakaṁ, evam assādo ahosi. Atha kho te Vāseṭṭha sattā bhūmi-pappaṭakaṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā tam-bhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu. Yathā yathā kho te Vāseṭṭha sattā bhūmi-pappaṭakaṁ paribhuñjantā tam-bhakkhā tad-āhārā ciraṁ {dīgham} addhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyoso-mattāya kharattañ c' eva kāyasmiṁ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha.
Ek' idaṁ sattā vaṇṇavanto honti, ek' idaṁ sattā dubbaṇṇā.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." Tesaṁ vaṇṇātimāna-paccayā mānātimānajātikānaṁ bhūmi-pappaṭako antaradhāyi. Bhūmi-pappaṭake antarahite badālatā pātur ahosi. Seyyathā pi nāma kalambukā, evam evaṁ pātur ahosi. Sā ahosi vaṇṇasampannā gandha-sampannā rasa-sampannā. Seyyathā pi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ, evaṁ-vaṇṇā ahosi. Seyyathā pi nāma khudda-madhuaneḷakaṁ, evam assādā ahosi.
15. 'Atha kho te Vāseṭṭha sattā badālataṁ upakkamiṁsu paribhuñjituṁ. Te tam paribhuñjantā tam-bhakkhā tad-āhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu. Yathā yathā kho te Vāseṭṭha sattā badālataṁ paribhuñjantā tambhakkhā tad-āhārā ciraṁ dīgham addhānaṁ {aṭṭhaṁsu}, tathā-tathā tesaṁ sattānaṁ bhiyyoso-mattāya kharattañ c' eva kāyasmiṁ okkami vaṇṇa-vevaṇṇatā ca paññāyittha.
Ek' idaṁ sattā vaṇṇavanto honti, ek' idaṁ sattā dubbaṇṇā.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." Tesaṁ vaṇṇātimāna-paccayā mānātimāna-jātikānaṁ badālatā antaradhāyi. Badālatāya antarahitāya sannipatiṁsu, sannipatitvā {anutthuniṁsu}, -"Ahu vata no, ahāyi vata no badālatā ti." Tad etarahi pi manussā kenacid eva dukkha-dhammena puṭṭhā evam āhaṁsu: "Ahu vata no, ahāyi vata no ti." Tad eva porāṇaṁ aggaññaṁ akkharaṁ anupatanti, na tv ev' assa atthaṁ ājānanti.
16. 'Atha kho tesaṁ Vāseṭṭha sattānaṁ badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso sugandho taṇḍula-pphalo. Yan taṁ sāyaṁ sāyam-āsāya āharanti, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Yan taṁ pāto pātar-āsāya āharanti sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ, nāpadānaṁ paññāyati. Atha kho te Vāseṭṭha sattā akaṭṭha-pākaṁ sāliṁ paribhuñjantā tam-bhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu. Yathā yathā kho te Vāseṭṭha sattā akaṭṭha-pākaṁ sāliṁ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṁ dīgham addhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyoso-mattāya kharattañ c' eva kāyasmiṁ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha.
Itthiyā ca itthi-liṅgaṁ pātur ahosi, purisassa purisa-liṅgaṁ.
Itthī ca sudaṁ ativelaṁ purisaṁ upanijjhāyati, puriso ca itthiṁ. Tesaṁ ativelaṁ aññam aññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami. Te pariḷāhapaccayā methunaṁ dhammaṁ paṭiseviṁsu. Ye kho pana te Vāseṭṭha tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante, aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti,
aññe gomayaṁ khipanti, -- "Nassa asuci, nassa asucīti. Kathaṁ hi nāma satto sattassa evarūpaṁ karissatīti?" Tad etarahi pi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya aññe paṁsuṁ khipanti, aññe seṭṭhim khipanti, aññe gomayaṁ khipanti. Tad eva porāṇaṁ aggaññaṁ akkharaṁ anupatanti, na tv ev' assa atthaṁ ājānanti.
17. 'Adhamma-sammataṁ kho pana Vāseṭṭha tena samayena hoti, tad etarahi dhamma-sammataṁ. Ye kho pana Vāseṭṭha tena samayena sattā methunaṁ dhammaṁ paṭisevanti, te māsam pi dve-māsam pi na labhanti gāmaṁ vā nigamaṁ vā pavisituṁ. Yato kho Vāseṭṭha te sattā tasmiṁ samaye asaddhamme ativelaṁ pātavyataṁ āpajjiṁsu, atha agārāni upakkamiṁsu kātuṁ tass' eva asaddhammassa paṭicchādanatthaṁ. Atha kho Vāseṭṭha aññatarassa sattassa alasa-jātikassa etad ahosi: "Ambho kim evāhaṁ vihaññāmi sāliṁ āharanto sāyaṁ sāyam-āsāya pāto pātar-āsāya? Yannūnāhaṁ sāliṁ āhareyyaṁ sakid eva sāya-pātar-āsāyāti." Atha kho so Vāseṭṭha satto sāliṁ āhāsi sakid eva sāya-pātar-āsāya. Atha kho Vāseṭṭha aññataro satto yena so satto ten' upasaṅkami, upasaṅkamitvā taṁ sattaṁ etad avoca: "Ehi bho satta sālāhāraṁ gamissāmāti." "Alaṁ bho satta āhato me sāli sakid eva sāya-pātar-āsāyāti." Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakid eva dvīhāya, "Evam pi kira bho sādhūti." Atha kho {Vāseṭṭha} aññataro satto yena so satto ten' upasaṅkami, upasaṅkamitvā taṁ sattaṁ etad avoca:
"Ehi bho satta sālāhāraṁ gamissāmāti." "Alaṁ bho satta āhato me sāli sakid eva dvīhāyāti." Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakid eva catuhāya, "Evam pi kira bho sādhūti." Atha kho Vāseṭṭha aññataro satto yena so satto ten' upasaṅkami, upasaṅkamitvā taṁ sattaṁ etad avoca: "Ehi bho satta sālāhāraṁ gamissāmāti." "Alaṁ bho satta āhato me sāli sakid eva catuhāyāti." Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakid eva aṭṭhāhāya, "Evam pi kira bho sādhūti." Yato kho te Vāseṭṭha sattā sannidhi-kārakaṁ sāliṁ upakkamiṁsu paribhuñjituṁ, atha kaṇo pi taṇḍulaṁ pariyonandhi, thuso pi taṇḍulaṁ pariyonandhi, lūnam pi nappaṭivirūḷhaṁ apadānaṁ paññāyittha, saṇḍa-saṇḍā sāliyo aṭṭhaṁsu.
18. 'Atha kho te Vāseṭṭha sattā sannipatiṁsu, sannipatitvā anutthuniṁsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, mayaṁ hi pubbe manomayā ahumha pītibhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraṁ dīgham addhānaṁ aṭṭhamha. Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasa-paṭhavī udakasmiṁ samatāni. Sā ahosi vaṇṇa-sampannā gandhasampannā rasa-sampannā. Te mayaṁ rasa-pathaviṁ hatthehi ālumpa-kārakaṁ upakkamimha paribhuñjituṁ, tesaṁ no rasa-paṭhaviṁ hatthehi ālumpa-kārakaṁ upakkamataṁ paribhuñjituṁ sayam-pabhā antaradhāyi.
12 Sayam-pabhāya antarahitāya, candima-suriyā pātur ahaṁsu. Candima-suriyesu pātu bhūtesu nakkhattāni tāraka-rūpāni pātur ahaṁsu.
Nakkhattesu tāraka-rūpesu pātu bhūtesu rattiṁ-divā paññāyiṁsu. Rattiṁ-divesu paññāyamānesu māsaddha-māsā paññāyiṁsu. Māsaddhamāsesu paññāyamānesu utu-saṁvaccharā paññāyiṁsu. Te mayaṁ rasa-paṭhaviṁ paribhuñjantā tam-bhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhamha, tesaṁ no pāpakānaṁ ñeva akusalānaṁ dhammānaṁ pātu-bhāvā rasapaṭhavī antaradhāyi. Rasa-paṭhaviyā antarahitāya bhūmipappaṭako pātur ahosi. So ahosi vaṇṇa-sampanno gandhasampanno rasa-sampanno. Te mayaṁ bhūmi-pappaṭakaṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā tam-bhakkhā tad-āhārā ciraṁ dīgham addhānaṁ aṭṭhamha. Tesaṁ no pāpakānaṁ ñeva akusalānaṁ dhammānaṁ pātu-bhāvā bhūmi-pappaṭako antaradhāyi. Bhūmipappaṭake antarahite badālatā pātur ahosi. Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampanna. Te mayaṁ badālataṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā tam-bhakkhā tad-āhārā ciraṁ dīgham addhānaṁ aṭṭhamha. Tesaṁ no pāpakānaṁ ñeva akusalānaṁ dhammānaṁ pātu-bhāvā badālatā antaradhāyi.
Badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso suddho sugandho taṇḍula-pphalo. Yan taṁ sāyaṁ sāyam-āsāya āharāma pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Yan taṁ pāto pātar-āsāya āharāma, sāyan taṁ hoti pakkaṁ paṭivirūḷhaṁ, nāpadānaṁ paññāyittha. Te mayaṁ akaṭṭha-pākaṁ sāliṁ paribhuñjantā tam-bhakkhā tad-āhārā ciraṁ dīgham addhānaṁ aṭṭhamha. Tesaṁ no pāpakānaṁ ñeva akusalānaṁ dhammānaṁ pātu-bhāvā kaṇo pi taṇḍulam pariyonandhi, thuso pi taṇḍulam pariyonandhi, lūnam pi na paṭivirūḷhaṁ, apadānaṁ paññāyittha, saṇḍasaṇḍā sāliyo ṭhitā.
Yan nūna mayaṁ sāliṁ vibhajeyyāma, mariyādaṁ ṭhapeyyāmāti."
'Atha kho te Vāseṭṭha sattā sāliṁ vibhajiṁsu, mariyādaṁ ṭhapesuṁ.
19. 'Atha kho Vāseṭṭha aññataro satto lolajātiko sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tam enaṁ aggahesuṁ, gahetvā etad avocuṁ: "Pāpakaṁ vata bho satta karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi. Mā ssu bho satta puna pi evarūpam akāsīti." "Evaṁ bho ti" kho Vāseṭṭha so satto tesaṁ sattānaṁ paccassosi. Dutiyam pi kho Vāseṭṭha so satto ... pe ... Tatiyam pi kho Vāseṭṭha so satto sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ {ādiyitvā} paribhuñji. Tam enaṁ aggahesuṁ, aggahetvā etad avocuṁ: "Pāpakaṁ vata bho satta karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi. Mā ssu bho satta puna pi evarūpam akāsīti." Aññe pāṇinā pahariṁsu, aññe leḍḍunā pahariṁsu, aññe daṇḍena pahariṁsu. Tadagge kho pana Vāseṭṭha adinnādānaṁ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṁ paññāyati.
20. 'Atha kho te Vāseṭṭha sattā sannipatiṁsu, sannipatitvā anutthuniṁsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaṁ paññāyissati, yan nūna mayaṁ ekaṁ sattaṁ sammanneyyāma. So no sammā-khīyitabbaṁ khīyeyya, samma-garahitabbaṁ garaheyya, sammā-pabbājetabbaṁ pabbājeyya.
Mayaṁ pan' assa {sālīnaṁ} bhāgaṁ anuppadassāmāti."
Atha kho te Vāseṭṭha sattā yo nesaṁ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca, taṁ sattaṁ upasaṅkamitvā etad avocuṁ: "Ehi bho satta, sammā-khīyitabbaṁ khīyi, sammā-garahitabbaṁ garahi, sammā-pabbājetabbaṁ pabbājehi. Mayaṁ pana te sālīnaṁ bhāgaṁ anuppadassāmāti." "Evaṁ bho ti" kho Vāseṭṭha so satto tesaṁ sattānaṁ paṭissutvā, sammā-khīyitabbaṁ khīyi, sammā-garahitabbaṁ garahi, sammā-pabbājetabbaṁ pabbājesi. Te pan' assa sālīnaṁ bhāgaṁ anuppadaṁsu.
21. 'Mahājana-sammato ti kho Vāseṭṭha mahā-sammato, mahā-sammato tv eva paṭhamaṁ akkharaṁ upanibbattaṁ.
Khettānaṁ patīti kho Vāseṭṭha khattiyo, khattiyo tv eva dutiyaṁ akkharaṁ upanibbattaṁ. Dhammena pare rañjetīti kho Vāseṭṭha rājā, rājā tv eva tatiyaṁ akkharaṁ upanibbattaṁ. Iti kho Vāseṭṭha evam etassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaṁ ñeva sattānaṁ anaññesaṁ sadisānaṁ ñeva no asadisānaṁ dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
22. 'Tesaṁ ñeva kho Vāseṭṭha sattānaṁ ekaccānaṁ etad ahosi: "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaṁ paññāyissati, pabbājanaṁ paññāyissati. Yan nūna mayaṁ pāpake akusale dhamme bāheyyāmāti." Te pāpake akusale dhamme {bāhesuṁ}.
"Pāpake akusale dhamme bāhentīti" kho Vāseṭṭha Brāhmaṇā, Brāhmaṇā tv eva paṭhamaṁ akkharaṁ upanibbattaṁ. Te araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaṁ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. Te ghāsaṁ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. Tam enaṁ manussā disvā evam āhaṁsu: "Ime kho bho sattā araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaṁ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. Te ghāsaṁ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. "Jhāyantīti" kho pana Vāseṭṭha jhāyahā, jhāyakā tv eva dutiyaṁ akkharaṁ upanibbattaṁ.
23. 'Tesaṁ ñeva kho Vāseṭṭha sattānaṁ ekacce sattā araññāyatane paṇṇa-kuṭīsu taṁ jhānaṁ {anabhisambhuṇamānā} gāma-sāmantaṁ nigama-{sāmantaṁ} osaritvā ganthe karontā acchenti. Tam enaṁ manussā disvā evam āhaṁsu: "Ime kho bho sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ {anabhisambhuṇamānā} gāma-sāmantaṁ nigama-sāmantaṁ osaritvā ganthe karontā acchenti. Na dān' ime jhāyanti. "Na dān' ime jhāyantīti" kho Vāseṭṭha {ajjhāyakā}, ajjhāyakā tv eva tatiyaṁ akkharaṁ upanibbattaṁ. Hīna-sammataṁ kho pana Vāseṭṭha tena samayena hoti. Tad etarahi seṭṭha-sammataṁ. Iti kho Vāseṭṭha evam etassa Brāhmaṇa-maṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaṁ ñeva sattānaṁ anaññesaṁ sadisānaṁ ñeva no asadisānaṁ dhammen' eva no adhammena.
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
24. 'Tesaṁ ñeva kho Vāseṭṭha sattānaṁ ekacce sattā methuna-dhammaṁ samādāya vissuta-kammante payojesuṁ. "Methuna-dhammaṁ samādāya vissuta-kammante payojentīti" kho Vāseṭṭha Vessā, Vessā tv eva akkharaṁ upanibbattaṁ. Iti kho Vāseṭṭha evam etassa Vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaṁ ñeva sattānaṁ anaññesaṁ sadisānaṁ ñeva no asadisānaṁ dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
25. 'Tesaṁ ñeva kho Vāseṭṭha sattānaṁ ye te sattā avasesā te luddācārā ahesuṁ. "Luddācārā khuddācārā ti" kho Vāseṭṭha Suddā, Suddā tv eva akkharaṁ upanibbattaṁ.
Iti kho Vāseṭṭha evam etassa Sudda-maṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaṁ ñeva sattānam anaññesaṁ sadisānaṁ ñeva no asadisānaṁ dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
26. 'Ahu kho so Vāseṭṭha samayo yaṁ khattiyo pi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati, -- "Samaṇo bhavissāmīti." Brāhmaṇo pi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati, -"Samaṇo bhavissāmīti." Vesso pi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati,
-- "Samaṇo bhavissāmīti." Suddo pi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati, -- "Samaṇo bhavissāmīti." Imehi kho Vāseṭṭha catūhi maṇḍalehi Samaṇa-maṇḍalassa {abhinibbatti} ahosi. Tesaṁ ñeva sattānaṁ anaññesaṁ sadisānaṁ ñeva no asadisānaṁ dhammen' eva no adhammena.
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
27. 'Khattiyo pi kho Vāseṭṭha kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kammasamādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
28. 'Khattiyo pi kho Vāseṭṭha kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammādiṭṭhiko sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammā-diṭṭhiko, sammādiṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
29. 'Khattiyo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī, vītimissa-diṭṭhiko, vītimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁ vedī hoti. Brāhmaṇo pi kho Vāseṭṭha
... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī vītimissa-diṭṭhiko vītimissa-diṭṭhi-kamma-{samādāna-hetu} kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁvedī hoti.
30. 'Khattiyo pi kho Vāseṭṭha kāyena saṁvuto, vācāya saṁvuto, manasā saṁvuto, satannaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena saṁvuto, vācāya saṁvuto, manasā saṁvuto, sattannaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati.
31. 'Imesaṁ hi Vāseṭṭha catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṅyojano sammadaññā vimutto, so nesaṁ aggam akkhāyati dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiṁ diṭṭhe c' eva dhamme abhisamparāyañ ca.
32. 'Brahmunā p' esā Vāseṭṭha {Sanaṅkumārena} gāthā bhāsitā:
"'Khattiyo seṭṭho jane tasmiṁ ye gotta-{paṭisārino},
Vijjā-caraṇa-sampanno so seṭṭho deva-mānuse ti."
'Sā kho pan' esā Vāseṭṭha Brahmunā {Sanaṅkumārena} gāthā sugītā no duggītā, subhāsitā no dubbhāsitā atthasaṁhitā no anattha-saṁhitā anumatā mayā. Aham pi Vāseṭṭha evaṁ vadāmi:
"'Khattiyo seṭṭho jane tasmiṁ ye gotta-paṭisārino,
Vijjā-caraṇa-sampanno seṭṭho deva-mānuse ti."'
Idam avoca Bhagavā. Attamanā Vāseṭṭha-Bhāradvājā Bhagavato bhāsitaṁ abhinandun ti.
Aggañña-Suttantaṁ Niṭṭhitaṁ Catutthaṁ.
XXVIII. Sampasādanīya Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca:
'Evaṁ pasanno ahaṁ bhante Bhagavati, na cāhu na ca bhavissati na c' etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṁ sambodhiyan ti.'
'Uḷārā kho te ayaṁ Sāriputta āsabhī vācā bhāsitā, ekaṁso gahito, sīha-nādo nadito: "Evaṁ pasanno ahaṁ bhante Bhagavati, na cāhu na ca bhavissati na c' etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṁ sambodhiyan ti." Kin nu Sāriputta ye te ahesuṁ atītam addhānaṁ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -Evaṁ-sīlā te Bhagavanto ahesuṁ iti pi, evaṁ-dhammā
. . . evaṁ-paññā ... evaṁ-vihārī ... evaṁ vimuttā te Bhagavanto ahesuṁ iti pīti?'
'No h' etaṁ bhante.'
'Kim pana Sāriputta ye te bhavissanti anāgatam addhānaṁ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -- Evaṁ-sīlā te Bhagavanto bhavissanti iti pi, evaṁ-dhammā ... evaṁ-paññā ... evaṁ-vihārī ... evaṁ-vimuttā te Bhagavanto bhavissanti iti pīti?'
'No h' etaṁ bhante.'
'Kim pana Sāriputta ahaṁ te etarahi arahaṁ SammāSambuddho cetasā ceto paricca vidito -- Evaṁ-sīlo Bhagavā iti pi, evaṁ dhammo ... evaṁ-pañño ... evaṁ-vihārī ... evaṁ-vimutto Bhagavā iti pīti?'
'No h' etaṁ bhante.'
'Ettha carahi te Sāriputta atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṁ n' atthi. Atha kiñ carahi te ayaṁ Sāriputta uḷārā āsabhī vācā bhāsitā, ekaṁso gahito, sīha-nādo nadito -- Evaṁ pasanno ahaṁ bhante Bhagavati, na cāhu na ca bhavissati na c' etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṁ sambodhiyan ti?'
2. 'Na kho me bhante atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṁ atthi.
Api ca me bhante dhammanvayo vidito. Seyyathā pi bhante rañño paccantimaṁ nagaraṁ daḷhuddāpaṁ daḷhapākāra-toraṇaṁ eka-dvāraṁ,
tatr' assa dovāriko paṇḍito viyatto medhāvī aññātānaṁ nivāretā, ñātānaṁ pavesetā.
So tassa nagarassa samantā anupariyāya pathaṁ anukkamante na passeyya pākāra-sandhiṁ vā pākāravivaraṁ vā {antamaso} bilāla-nissakkana-mattam pi.
Tassa evam assa, -- "Ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te iminā va dvārena pavisanti vā nikkhamanti vā ti." Evam eva kho me bhante dhammanvayo vidito. Ye te ahesuṁ atītam addhānaṁ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu. Ye pi te bhante bhavissanti anāgatam addhānaṁ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaṁ bhāvetvā, anuttaraṁ sammā-{sambodhiṁ} abhisambujjhissanti. Bhagavā pi bhante etarahi arahaṁ Sammā-Sambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkāraṇe, catusu satipaṭṭhānesu supatiṭṭhita-citto, satta bojjhaṅge yathā-bhūtaṁ bhāvetvā, anuttaraṁ sammāsambodhiṁ abhisambuddho. Idhāhaṁ bhante yena Bhagavā ten' upasaṅkamiṁ dhamma-savanāya.
Tassa me bhante Bhagavā dhammaṁ desesi uttaruttariṁ paṇīta-paṇītaṁ kaṇha-sukka-sappaṭibhāgaṁ. Yathā yathā me bhante Bhagavā dhammaṁ desesi uttaruttariṁ paṇīta-paṇītaṁ kaṇha-sukka-sappaṭibhāgaṁ, tathā tathā 'haṁ tasmiṁ dhamme abhiññā idh' ekaccaṁ dhammaṁ dhammesu niṭṭham agamaṁ, satthari pasīdiṁ, -- "SammāSambuddho Bhagavā, svākkhāto Bhagavatā Dhammo, supaṭipanno Saṅgho ti."
3. 'Aparam pana bhante etad ānuttariyaṁ, yathā Bhagavā dhammaṁ deseti kusalesu dhammesu. Tatr' ime kusalā dhammā, seyyathīdaṁ cattāro satipaṭṭhānā, cattāro {samma-ppadhānā}, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttim paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Etad ānuttariyaṁ bhante kusalesu dhammesu. Taṁ Bhagavā asesam abhijānāti. Taṁ Bhagavato asesam abhijānato uttarim abhiññeyyaṁ n' atthi, yad abhijānaṁ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṁ kusalesu dhammesu.
4. 'Aparam pana bhante etad ānuttariyaṁ, yathā Bhagavā dhammaṁ deseti āyatana-paññattīsu. Chay imāni bhante ajjhattika-bāhirāni āyatanāni, cakkhuṁ c' eva rūpā ca, sotañ c' eva saddā ca, ghānañ c' eva gandhā ca, jivhā c' eva rasā ca, kāyo c' eva phoṭṭhabbā ca, mano c' eva dhammā ca. Etad {ānuttariyaṁ} bhante āyatanapaññattīsu. Taṁ Bhagavā asesam abhijānāti. Taṁ Bhagavato asesam abhijānato uttariṁ abhiññeyyaṁ n' atthi, yad abhijānaṁ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṁ āyatana-paññattīsu.
5. 'Aparam pana bhante etad ānuttariyaṁ, yathā Bhagavā dhammaṁ deseti gabbhāvakkantīsu. Catasso imā bhante gabbhāvakkantiyo. Idha bhante ekacco asampajāno c' eva mātu kucchiṁ okkamati, asampajāno mātu kucchismiṁ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaṁ paṭhamā gabbhāvakkanti. Puna ca paraṁ bhante idh' ekacco sampajāno pi kho mātu kucchiṁ okkamati, asampajāno mātu kucchismiṁ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaṁ dutiyā gabbhāvakkanti. Puna ca paraṁ bhante idh' ekacco sampajāno mātu kucchiṁ okkamati, sampajāno mātu kucchismiṁ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaṁ tatiyā gabbhāvakkanti. Puna ca paraṁ bhante idh' ekacco sampajāno c' eva mātu-kucchiṁ okkamati, sampajāno mātu kucchismiṁ ṭhāti, sampajāno mātu kucchismā nikkhamati. Ayaṁ catutthā gabbhāvakkanti.
Etad ānuttariyaṁ bhante gabbhāvakkantīsu.
6. 'Aparam pana bhante etad ānuttariyaṁ, yathā Bhagavā dhammaṁ deseti ādesana-vidhāsu. Catasso imā bhante ādesana-vidhā. Idha bhante ekacco nimittena ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. So bahuṁ ce pi ādisati -- Tath' eva taṁ hoti, no aññathā, ayaṁ paṭhamā ādesana-vidhā. Puna ca paraṁ bhante idh' ekacco na h' eva kho nimittena ādisati, api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. So bahuñ ce pi ādisati -- Tath' eva taṁ hoti no aññathā, ayaṁ dutiyā ādesana-vidhā. Puna ca paraṁ bhante idh' ekacco na h' eva kho nimittena ādisati, na pi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, api ca kho vitakkayato vicārayato vitakka-vipphāra-saddaṁ sutvā ādisati -- Evam pi te mano,
ittham pi te mano, iti pi te cittan ti. So bahuñ ce pi ādisati -- Tath' eva taṁ hoti no aññathā, ayaṁ tatiyā ādesana-vidhā. Puna ca paraṁ bhante idh' ekacco na h' eva kho nimittena ādisati, na pi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, na pi vitakkayato vicārayato vitakkavipphāra-saddaṁ sutvā ādisati, api ca kho avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāti -- Yathā imassa bhoto mano-saṅkhārā paṇihitā, tathā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatīti. So bahuñ ce pi ādisati -- Tath' eva taṁ hoti no aññathā, ayaṁ catutthā ādesana-vidhā. Etad ānuttariyaṁ bhante ādesana-vidhāsu.
7. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti dassana-samāpattīsu. Catasso imā bhante dassana-samāpattiyo. Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati yathā samāhite citte imam eva kāyaṁ uddhaṁ pāda-talā adho kesa-matthakā taca-pariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:-- Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhi-miñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ anta-guṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghānikā lasikā muttan ti. Ayaṁ paṭhamā dassana-samāpatti. Puna ca paraṁ bhante idh' ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṁ ceto-samādhiṁ phusati,
yathā samāhite citte imam eva kāyaṁ uddhaṁ pāda-talā adho kesa-matthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:-- Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhi-miñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medu assu vasā {kheḷo} siṅghānikā lasikā muttaṁ. Atikkamma ca purisassa chavi-maṁsa-lohitaṁ aṭṭhiṁ paccavekkhati. Ayaṁ dutiyā dassana-samāpatti Puna ca paraṁ bhante ... pe ... atikkamma ca purisassa chavi-maṁsa-lohitaṁ aṭṭhiṁ paccavekkhati, purisassa ca viññāṇa-sotaṁ pajānāti ubhayato abbocchinnaṁ idha-loke patiṭṭhitañ ca {paraloke} patiṭṭhitañ ca.
Ayaṁ tatiyā dassana-samāpatti. Puna ca paraṁ bhante ... pe ... atikkamma ca purisassa chavimaṁsa-lohitaṁ aṭṭhiṁ paccavekkhati, purisassa ca viññāṇasotaṁ pajānāti ubhayato abbocchinnaṁ idha-loke appatiṭṭhitañ ca {paraloke} appatiṭṭhitañ ca. Ayaṁ catutthā dassana-samāpatti. Etad ānuttariyaṁ bhante dassanasamāpattīsu.
8. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti puggala-paññattīsu. Satt' ime bhante puggalā, ubhato-bhāga-vimutto, paññā-vimutto, kāya-{sakkhī}, diṭṭhi-ppatto, saddhā-vimutto, dhammānusārī, saddhānusārī. Etad ānuttariyaṁ bhante puggala-paññattīsu.
9. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti padhānesu.
Satt' ime bhante bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. Etad ānuttariyaṁ bhante padhānesu.
10. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti paṭipadāsu. Catasso imā bhante paṭipadā, dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Tatra bhante yāyaṁ paṭipadā dukkhā dandhābhiññā, ayaṁ bhante paṭipadā ubhayen' eva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra bhante yāyaṁ paṭipadā dukkhā khippābhiññā, ayaṁ bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaṁ paṭipadā sukhā dandhābhiññā, ayaṁ bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaṁ paṭipadā sukhā khippābhiññā, ayaṁ bhante paṭipadā ubhayen' eva paṇītā akkhāyati sukhattā ca khippattā ca.
Etad ānuttariyaṁ bhante paṭipadāsu.
11. 'Aparam pana bhante etad ānuttariyaṁ, yathā Bhagavā dhammaṁ deseti bhassa-samācāre. Idha bhante ekacco na c' eva musāvādūpasaṁhitaṁ vācaṁ bhāsati, na ca vebhūtiyaṁ na ca {pesuṇiyaṁ} na ca sārambhajaṁ jayāpekkho, mantā mantā vācam bhāsati nidhānavatiṁ kālena. Etad ānuttariyaṁ bhante bhassa-samācāre.
12. 'Aparam pana bhante etad ānuttariyaṁ, yathā Bhagavā dhammaṁ deseti purisa-sīla-samācāre. Idha bhante ekacco sacco c' assa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṁ nijigiṁsitā,
indriyesu gutta-dvāro, bhojane mattaññū, sama-kārī, jāgariyānuyogam anuyutto, atandito āraddha-viriyo, ñāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, mutimā, na ca kāmesu giddho, sato ca nipako ca. Etad ānuttariyaṁ bhante purisa-sīla-samācāre.
13. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti anusāsana-vidhāsu. Catasso imā bhante anusāsana-vidhā. Jānāti bhante Bhagavā {parapuggalaṁ} paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno, tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno bhavissati avinipātadhammo niyato sambodhi-parāyano ti. Jānāti bhante Bhagavā {parapuggalaṁ} paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno, tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosamohānaṁ tanuttā {sakadāgāmī} bhavissati, sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissatīti. Jānāti bhante Bhagavā {parapuggalaṁ} paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno, pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammo tasmā lokā ti. Jānāti bhante Bhagavā {parapuggalaṁ} paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo {yathānusiṭṭhaṁ} tathā paṭipajjamāno āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti. Etad ānuttariyaṁ bhante {anusāsani}-vidhāsu.
14. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti para-puggala-vimutti-ñāṇe.
Jānāti bhante Bhagavā para-puggalaṁ paccattaṁ yonisomanasikārā -- Ayaṁ puggalo tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno bhavissati avinipāta-dhammo niyato sambodhi-parāyano ti. Jānāti bhante Bhagavā parapuggalaṁ paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā sakadāgāmī sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissatīti. Jānāti bhante Bhagavā paraṁ puggalaṁ paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvatti-dhammo tasmā lokā ti. Jānāti bhante Bhagavā paraṁ puggalaṁ paccattaṁ yoniso-manasikārā, -- Ayaṁ puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti. Etad ānuttariyaṁ bhante paraṁ puggalaṁ vimutti-ñāṇe.
15. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti sassata-vādesu. Tayo 'me bhante sassata-vādā. Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati, yathā samāhite citte aneka-vihitaṁ pubbe-nivāsaṁ anussarati -- seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. "Amutrāsiṁ evaṁ-nāmo evaṅgotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.
So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evamāhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.
So tato cuto idhūpapanno ti" -- iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati. So evam āha:
"Atītaṁ {p' ahaṁ} addhānaṁ jānāmi, saṁvaṭṭi vā loko vivaṭṭi vā ti, -- anāgataṁ {p' ahaṁ} addhānaṁ na jānāmi, {saṁvaṭṭissati} vā loko vivaṭṭissati vā ti. Sassato attā ca loko ca vañjho kūṭaṭṭho esika-ṭṭhāyi-ṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." Ayaṁ paṭhamo sassata-vādo. Puna ca paraṁ bhante idh' ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṁ ceto-samādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbe-nivāsaṁ anussarati -- seyyathīdaṁ ekam pi saṁvaṭṭa-vivaṭṭaṁ dve pi saṁvaṭṭa-vivaṭṭāni tīṇi pi saṁvaṭṭa-vivaṭṭāni cattāri pi saṁvaṭṭa-vivaṭṭāni pañca pi saṁvaṭṭa-vivaṭṭāni dasa pi saṁvaṭṭa-vivaṭṭāni vīsam pi saṁvaṭṭa-vivaṭṭāni. "Amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto. So tato cuto amutra upapādiṁ.
Tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evamāhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.
So tato cuto idhūpapanno ti" -- iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati. So evam āha:
"Atītaṁ kho ahaṁ addhānaṁ jānāmi, saṁvaṭṭi pi loko vivaṭṭi pi loko, anāgataṁ ca kho ahaṁ addhānaṁ jānāmi saṁvaṭṭissati vā loko vivaṭṭissati vā ti.
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." Ayaṁ dutiyo sassata-vādo. Puna ca paraṁ bhante idh' ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaṁ ceto samādhiṁ phusati yathā samāhite citte aneka-vihitaṁ pubbe-nivāsaṁ anussarati -- seyyathīdaṁ dasa pi saṁvaṭṭavivaṭṭāni vīsatim pi saṁvaṭṭa-vivaṭṭāni tiṁsam pi saṁvaṭṭa-vivaṭṭāni cattārīsam pi saṁvaṭṭa-vivaṭṭāni. "Amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁ-nāmo evaṅgotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto. So tato cuto idhūpapanno ti" -- iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati. So evam āha: "Atītaṁ {p' ahaṁ} addhānaṁ jānāmi saṁvaṭṭi pi loko vivaṭṭi pi loko, anāgataṁ {p' ahaṁ} addhānaṁ jānāmi saṁvaṭṭissati pi loko vivaṭṭissati pi loko ti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." Ayaṁ tatiyo sassatavādo. Etad ānuttariyaṁ bhante sassata-vādesu.
16. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti pubbe-nivāsānussati-ñāṇe.
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaṁ ceto-samādhiṁ phusati yathā samāhite citte aneka-vihitaṁ pubbe-{nivāsaṁ} anussarati -- seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jātisata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe.
"{Amutrāsiṁ} evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁ-nāmo evaṅgotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto. So tato cuto idhūpapanno ti" -- iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati. Santi bhante devā yesaṁ na sakkā gaṇanāya vā saṅkhāto vā āyuṁ saṅkhātuṁ, api ca yasmiṁ yasmiṁ atta-bhāve abhinivuttha-pubbaṁ hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññi-nāsaññīsu, iti sākāraṁ sa-uddesaṁ pubbe-nivāsaṁ anussarati. Etad ānuttariyaṁ bhante pubbe-nivāsānussatiñāṇe.
17. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti sattānaṁ cutūpapāta-ñāṇe.
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya ... pe ... tathā-rūpaṁ cetosamādhiṁ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayam upapannā. Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī ... pe ... manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti."
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.
Etad {ānuttariyaṁ} bhante sattānaṁ cutūpapāta-ñāṇe.
18. 'Aparam pana bhante etad ānuttariyaṁ yathā Bhagavā dhammaṁ deseti iddhi-vidhāsu. Dve 'mā bhante iddhiyo. Atthi bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. Atthi bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati. Katamā ca bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati? Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati yathā-samāhite citte aneka-vihitaṁ iddhi-vidhaṁ paccanubhoti. Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiropākāraṁ tiro-pabbataṁ asajjamān gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṁ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṁ, ākāse pi pallaṅkena kamati seyyathā pi pakkhi-sakuṇo, ime pi candima-suriye evaṁ-mahiddhike evaṁ-mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena vasaṁ vatteti. Ayaṁ bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. Katamā ca bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati? Idha bhante bhikkhu sace ākaṅkhati -- "Paṭikkūle appaṭikkūla-saññī vihareyyan ti," appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati -- "Appaṭikkūle paṭikkūla-saññī vihareyyan ti,"
paṭikkūla-saññī tattha viharati. Sace ākaṅkhati -- "Paṭikkūle ca appaṭikkūle ca appaṭikkūla-saññī vihareyyan ti," appaṭikkūla-saññī tattha viharati. Sace ākaṅkhati -- "{Appaṭikkūle} ca paṭikkūle ca paṭikkūla-saññī vihareyyan ti," paṭikkūla-saññī tattha viharati. Sace ākaṅkhati -- "Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajāno ti," upekhako tattha viharati sato sampajāno. Ayaṁ bhante iddhi anāsavā anupadhikā "ariyā ti" vuccati.
'Etad ānuttariyaṁ bhante iddhi-vidhāsu. Tam Bhagavā asesam abhijānāti. Tam Bhagavato asesam abhijānato uttariṁ abhiññeyyaṁ n' atthi yad abhijānaṁ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṁ iddhi-vidhāsu.
20. 'Yan taṁ bhante saddhena kula-puttena pattabbaṁ āraddha-viriyena thāmavatā purisa-thāmena purisa-viriyena purisa-parakkamena purisa-dhorayhena, anuppattaṁ tam Bhagavatā. Na ca bhante Bhagavā kāmesu kāmasukhallikānuyoga-yutto hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ, na ca atta-kilamathānuyogam anuyutto dukkhaṁ anariyaṁ anattha-saṁhitaṁ, catunnaṁ Bhagavā jhānānaṁ abhicetasikānaṁ diṭṭha-dhammasukha-vihārānaṁ nikāma-lābhī akiccha-lābhī akasira-lābhī.
Sace maṁ bhante evaṁ puccheyya -- "Kin nu kho āvuso Sāriputta, ahesuṁ atītam addhānaṁ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaṁ puṭṭho ahaṁ bhante "No ti" vadeyyaṁ. "Kim pan' āvuso Sāriputta bhavissanti anāgatam addhānaṁ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaṁ puṭṭho ahaṁ bhante "No ti" vadeyyaṁ.
"Kim pan' āvuso Sāriputta, atth' etarahi añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo '{bhiññataro} sambodhiyan ti?" Evaṁ puṭṭho ahaṁ bhante "No ti" vadeyyaṁ. Sace pana maṁ bhante evaṁ puccheyya -- "Kin nu kho āvuso Sāriputta ahesuṁ atītam addhānaṁ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā samasamā sambodhiyan ti?" Evaṁ puṭṭho ahaṁ bhante "Evan ti" vadeyyaṁ. "Kim pan' āvuso Sāriputta, bhavissanti anāgatam addhānaṁ aññe Samaṇā vā Brāhmaṇa vā Bhagavatā samasamā sambodhiyan ti?" Evaṁ puṭṭho ahaṁ bhante "Evan" ti vadeyyaṁ. "Kim pan' āvuso Sāriputta atth' etarahi añño Samaṇo vā Brāhmaṇo Bhagavatā samasamo sambodhiyan ti?" Evaṁ puṭṭho ahaṁ bhante "No ti" vadeyyaṁ. Sace pana maṁ bhante evaṁ puccheyya -- "Kasmā pan' āyasmā Sāriputto ekaccaṁ abbhanujānāti ekaccaṁ nābbhanujānātīti?" Evaṁ puṭṭho ahaṁ bhante evaṁ vyākareyyaṁ -- "Sammukhā me taṁ āvuso Bhagavato sutaṁ, sammukhā paṭiggahītaṁ:
'Ahesuṁ atītam addhānaṁ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.' Sammukhā me taṁ āvuso Bhagavato sutaṁ, sammukhā paṭiggahītaṁ: 'Bhavissanti anāgataṁ addhānaṁ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.' Sammukhā me taṁ āvuso Bhagavato sutaṁ, sammukhā paṭiggahītaṁ: 'Aṭṭhānam etaṁ anavakāso yaṁ ekissā loka-dhātuyā dve arahanto Sammā-Sambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ. N' etaṁ ṭhānaṁ vijjatīti.' " Kaccāhaṁ bhante evaṁ puṭṭho evaṁ vyākaramāno vutta-vādī c' eva Bhagavato homi,
na ca Bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ vyākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti.'
'Taggha tvaṁ Sāriputta evaṁ puṭṭho evaṁ vyākaramāno vutta-vādī c' eva mama hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti.'
21. Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca:
'Acchariyaṁ bhante abbhutaṁ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṁ mahiddhiko evaṁ mahānubhāvo, atha ca pana na attānaṁ {pātu-karissati}. Ekamekañ ce pi ito bhante dhammaṁ añña-titthiyā paribbājakā attani samanupasseyyuṁ, te tāvataken' eva paṭākaṁ parihareyyuṁ.
Acchariyaṁ bhante abbhutaṁ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṁ mahiddhiko evaṁ mahānubhāvo, atha ca pana na attānaṁ {pātu-karissatīti}.'
'Passa kho tvaṁ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṁ mahiddhiko evaṁ mahānubhāvo, atha ca pana na attānaṁ {pātu-karissatīti}." Ekamekañ ce pi ito Udāyi dhammaṁ añña-titthiyā paribbājakā attani samanupasseyyuṁ, te tāvataken' eva {paṭākaṁ} parihareyyuṁ. Passa kho tvaṁ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṁ mahiddhiko evaṁ mahānubhāvo, atha ca pana na attānaṁ {pātu-karissatīti}."
22. Atha kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantesi: 'Tasmāt iha tvaṁ Sāriputta imaṁ dhamma-pariyāyaṁ abhikkhaṇaṁ bhāseyyāsi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Yesam pi hi Sāriputta moghapurisānaṁ bhavissati Tathāgate kaṅkhā vā vimati vā, tesam pi imaṁ dhamma-pariyāyaṁ sutvā yā Tathāgate kaṅkhā vā vimati vā sā pahīyissatīti.'
Iti h' idaṁ āyasmā Sāriputto Bhagavato sammukhā sampasādaṁ pavedesi. Tasmā imassa veyyākaraṇassa 'Sampasādanīyan' t' eva adhivacanan ti.
Sampasādanīya-Suttantaṁ
Pañcamaṁ.
XXIX. Pāsādika Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Sakkesu viharati. (Vedhaññā nāma Sakyā, tesaṁ ambavane pāsāde). Tena kho pana samayena Nigaṇṭho Nāthaputto Pāvāyaṁ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍana-jātā kalaha-jātā vivādāpannā aññamaññaṁ mukha-sattīhi vitūdantā viharanti -- 'Na tvaṁ imaṁ dhamma-vinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhamma-vinayaṁ ājānissasi? -- Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, -- Sahitam me, asahitan te, -- Pure vacanīyaṁ pacchā avaca, {pacchā} vacanīyaṁ pure avaca, -Aviciṇṇan te viparāvattaṁ -- Āropito te vādo, niggahīto 'si -- Cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti.' Vadho yeva kho maññe Nigaṇṭhesu Nāthaputtiyesu vattati. Ye pi Nigaṇṭhassa Nāthaputtassa sāvakā gihī odāta-vasanā,
te pi Nigaṇṭhesu Nāthaputtiyesu nibbiṇṇarūpā viratta-rūpā paṭivāna-rūpā, yathā taṁ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasamasaṁvattanike {asammā-sambuddha}-ppavedite bhinna-thūpe appaṭisaraṇe.
2. Atha kho Cundo Samaṇuddeso Pāvāyaṁ vassaṁ vuttho, yena Sāmagāmo yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Cundo Samaṇuddeso āyasmantaṁ Ānandaṁ etad avoca:
'Nigaṇṭho bhante Nāthaputto Pāvāyaṁ adhunā kālakato.
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti.'
Evaṁ vutte āyasmā Ānando Cundaṁ Samaṇuddesaṁ etad avoca: 'Atthi kho idaṁ āvuso Cunda kathā-pābhataṁ Bhagavantaṁ dassanāya, āyām' āvuso Cunda, yena Bhagavā ten' upasaṅkamissāma, upasaṅkamitvā etam atthaṁ Bhagavato ārocessāmāti.'
'Evaṁ bhante ti' kho Cundo Samaṇuddeso āyasmato Ānandassa paccassosi.
3. Atha kho āyasmā ca Ānando Cundo ca Samaṇuddeso yena Bhagavā ten' {upasaṅkamiṁsu}, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ {nisīdiṁsu.} Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantam etad avoca:
'Ayaṁ bhante Cundo Samaṇuddeso evam āha -- Nigaṇṭho Nāthaputto Pāvāyaṁ adhunā kālakato. Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti.
'Evaṁ h' etaṁ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṁvattanike asammāsambuddha-ppavedite.
4. Idha Cunda satthā ca hoti asammā-sambuddho;
dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddha-ppavedito; sāvako ca tasmiṁ dhamme na dhammānudhamma-{paṭipanno} viharati na sāmīci-paṭipanno na anudhamma-cāri, vokkamma ca tamhā dhammā vattati. So evam assa vacanīyo -- 'Tassa te āvuso lābhā, tassa te suladdhaṁ, satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito {aniyyāniko} anupasama-saṁvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiṁ dhamme na dhammānudhammapaṭipanno viharasi na sāmīci-paṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasīti.' Iti kho Cunda {satthā} pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaṁ pāsaṁso. Yo kho Cunda evarūpaṁ sāvakaṁ evaṁ vadeyya -- 'Et' āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,' yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṁ apuññaṁ pasavanti.
Taṁ kissa hetu? Evaṁ h' etaṁ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṁvattanike asammāsambuddha-ppavedite.
5. Idha pana Cunda satthā ca hoti asammā-sambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddha-ppavedito, {sāvako} ca tasmiṁ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya taṁ dhammaṁ vattati. So evam assa vacanīyo -- 'Tassa te āvuso alābhā, tassa te dulladdhaṁ, satthā ca te asammāsambuddho,
dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṁvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiṁ dhamme dhammānudhammapaṭipanno viharasi sāmīci-paṭipanno anudhamma-cārī, samādāya taṁ dhammaṁ vattasīti.' Iti kho Cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako pi tattha evaṁ gārayho. Yo kho Cunda evarūpaṁ sāvakaṁ evaṁ vadeyya -- 'Addhā yasmā ñāya-paṭipanno ñāyam ārādhessatīti,' yo ca pasaṁsati yañ ca pasaṁsati yo ca pasattho bhiyyoso-mattāya viriyaṁ ārabhati, sabbe te bahuṁ apuññaṁ pasavanti. Taṁ kissa hetu? Evaṁ h' etaṁ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṁvattanike {asammā-sambuddha}ppavedite.
6. Idha pana Cunda satthā ca hoti Sammā-Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiṁ dhamme na dhammānudhamma-paṭipanno viharati na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattati. So evam assa vacanīyo -- 'Tassa te āvuso alābhā, tassa te dulladdhaṁ, satthā ca te SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiṁ dhamme na dhammānudhamma-paṭipanno viharasi na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattasīti.' Iti kho Cunda satthā pi tattha pāsaṁso, dhammo pi tattha pāsaṁso, sāvako ca tattha evaṁ gārayho. Yo kho Cunda evarūpaṁ sāvakaṁ evaṁ vadeyya -- 'Et' āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,' yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu? Evaṁ h' etaṁ Cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasama-saṁvattanike SammāSambuddha-ppavedite.
7. Idha pana Cunda satthā ca hoti Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiṁ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya taṁ dhammaṁ vattati. So evam assa vacanīyo -- 'Tassa te āvuso lābhā, tassa te suladdhaṁ, satthā ca te arahaṁ {Sammā-} Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiṁ dhamme dhammānudhamma-paṭipanno viharasi, sāmīci-paṭipanno anudhamma-cārī, samādāya taṁ dhammaṁ vattasīti.' Iti kho Cunda satthā pi tattha pāsaṁso, dhammo pi tattha pāsaṁso, sāvako pi tattha evaṁ pāsaṁso. Yo kho Cunda evarūpaṁ sāvakaṁ evaṁ vadeyya -- 'Addhā yasmā ñāya-paṭipanno {ñāyaṁ} ārādhessatīti,' yo ca pasaṁsati yañ ca pasaṁsati, yo ca pasattho bhiyyosomattāya viriyaṁ ārabhati, sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu? Evaṁ h' etaṁ Cunda hoti svākkhāte dhamma-vinaye suppavedite niyyānike upasamasaṁvattanike SammāSambuddha-ppavedite.
8. Idha pana Cunda satthā ca loke udapādi arahaṁ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c' assa honti sāvakā saddhamme, na ca tesaṁ kevalaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttāni-kataṁ sabba-saṅgāha-pada-kataṁ sappāṭihīrakataṁ yāvad eva manussehi suppakāsitaṁ,
atha nesaṁ satthuno antaradhānaṁ hoti. Evarūpo kho Cunda satthā sāvakānaṁ kālakato anutappo hoti. Taṁ kissa hetu? 'Satthā ca no loke udapādi arahaṁ SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c' amha saddhamme, na ca no kevalaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttāni-kataṁ sabbasaṅgāha-pada-kataṁ sappāṭihīra-kataṁ yāvad eva manussehi suppakāsitaṁ, atha no satthuno antaradhānaṁ hotīti.' Evarūpo kho Cunda satthā sāvakānaṁ kālakato anutappo hoti.
9. Idha pana Cunda satthā ca loke udapādi arahaṁ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, viññāpitatthā c' assa honti sāvakā saddhamme, kevalañ ca tesaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttāni-kataṁ sabba-saṅgāha-pada-kataṁ sappāṭihīra-kataṁ yāvad eva manussehi suppakāsitaṁ, atha nesaṁ satthuno antaradhānaṁ hoti. Evarūpo kho Cunda satthā sāvakānaṁ kālakato ananutappo hoti. Taṁ kissa hetu? 'Satthā ca no loke udapādi arahaṁ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko SammāSambuddha-ppavedito, viññāpitatthā c' amha saddhamme, kevalañ ca no paripūraṁ brahmacariyaṁ āvikataṁ hoti uttāni-kataṁ sabba-saṅgāha-padakataṁ sappāṭihīra-kataṁ yāvad eva manussehi suppakāsitaṁ,
atha no satthuno antaradhānaṁ hotīti.' Evarūpo kho Cunda satthā sāvakānaṁ kālakato ananutappo hoti.
10. Etehi ce pi Cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, no ca kho satthā hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti ten' aṅgena. Yato ca kho Cunda etehi c' eva aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cira-pabbajito addhagato vayo anuppatto, evan taṁ brahmacariyaṁ paripūraṁ hoti ten' aṅgena.
11. Etehi ce pi Cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, no ca kho assa therā bhikkhū sāvakā honti vyattā vinītā visāradā patta-yogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ; evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti ten' aṅgena.
12. Yato ca kho Cunda etehi c' eva aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, therā c' assa bhikkhū sāvakā honti ... pe ... no ca khv assa majjhimā bhikkhū sāvakā honti ... pe ... majjhimā 'ssa bhikkhū sāvakā honti ... pe ... no ca khv assa navā bhikkhū sāvakā honti ... pe ... navā c' assa bhikkhū sāvakā honti ... pe ... no ca khv assa therā bhikkhuniyo sāvikā honti ... pe ... therā c' assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa majjhimā bhikkhuniyo sāvikā honti
... pe ... majjhimā c' assa {bhikkhuniyo} sāvikā honti ... pe ... no ca khv assa navā bhikkhuniyo sāvikā honti ... pe ... navā c' assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā brahmacārino
. . . pe ... upāsakā c' assa sāvakā honti gihī odātavasanā brahmacārino ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā kāma-bhogino ... pe ... upāsakā c' assa sāvakā honti gihī odāta-vasanā kāmabhogino ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... upāsikā c' assa sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo ... pe ... upāsikā c' assa sāvikā honti gihiniyo odāta-vasanā kāmabhoginiyo ... pe ... no ca khv assa brahmacariyaṁ iddhañ c' eva hoti phītañ ca vitthārikaṁ bāhu-jaññaṁ
puthu-bhūtaṁ yāvad eva-manussehi suppakāsitaṁ ... pe
. . . brahmacariyaṁ c' assa hoti iddhañ c' eva phītañ ca vitthārikaṁ bāhu-jaññaṁ puthu-bhūtaṁ yāvad eva manussehi suppakāsitaṁ, no ca kho lābhagga-yasagga-ppattaṁ, evan taṁ brahmacariyaṁ aparipūraṁ hoti ten' {aṅgena}.
13. Yato ca kho Cunda etehi c' eva aṅgehi {samannāgataṁ} brahmacariyaṁ hoti satthā ca hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, therā c' assa bhikkhū sāvakā honti vyattā vinītā ... pe ... sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā c' assa bhikkhū sāvakā honti, navā c' assa bhikkhū sāvakā honti, therā c' assa bhikkhuniyo sāvikā honti, majjhimā c' assa bhikkhuniyo sāvikā honti, navā c' assa bhikkhuniyo sāvikā honti, upāsakā c' assa sāvakā honti gihī odāta-vasanā brahmacārino,
upāsakā c' assa sāvakā honti gihī odāta-vasanā kāma-bhogino, upāsikā c' assa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, upāsikā c' assa sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo, brahmacariyaṁ c' assa hoti iddhañ c' eva phītañ ca vitthārikaṁ bāhujaññaṁ puthu-bhūtaṁ yāvad eva manussehi suppakāsitaṁ lābhagga-yasagga-ppattañ ca, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti ten' aṅgena.
14. Ahaṁ kho pana Cunda etarahi satthā loke uppanno arahaṁ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañ ca tesaṁ paripūraṁ brahmacariyaṁ āvikataṁ uttāni-kataṁ saṅgāha-pada-kataṁ sappāṭihīrakataṁ yāvad eva manussehi suppakāsitaṁ. Ahaṁ kho pana Cunda etarahi satthā thero rattaññū cira-pabbajito addha-gato vayo anuppatto.
15. Santi kho pana me Cunda etarahi therā bhikkhū sāvakā vyattā vinītā visāradā patta-yoga-kkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ. Santi kho pana me Cunda majjhimā bhikkhū sāvakā vyattā. Santi kho pana me Cunda etarahi navā bhikkhū sāvakā. Santi kho pana me Cunda etarahi therā bhikkhuniyo sāvikā. Santi kho pana me Cunda etarahi majjhimā bhikkhuniyo sāvikā.
Santi kho pana me Cunda etarahi navā bhikkhuniyo sāvikā. Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā brahmacārino. Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā kāmabhogino. Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odāta-vasanā brahmacāriniyo. Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāma-bhoginiyo
... pe ... etarahi kho pana me Cunda brahmacariyaṁ iddhañ ca phītañ ca vitthārikaṁ bāhu-jaññaṁ puthu-bhūtaṁ {yāvad} eva manussehi suppakāsitaṁ.
16. Yāvatā kho Cunda etarahi satthāro loke uppannā, nāhaṁ Cunda aññaṁ ekaṁ satthāram pi samanupassāmi evaṁ lābhagga-yasagga-ppattaṁ yatharivāhaṁ. Yāvatā kho Cunda etarahi saṅghā vā gaṇā loke uppannā, nāhaṁ Cunda aññaṁ ekaṁ saṅghaṁ pi samanupassāmi evaṁ lābhagga-yasagga-ppattaṁ yathariva Cunda bhikkhusaṅgho. Yaṁ kho taṁ Cunda sammā-vadamāno vadeyya -- 'Sabbākāra-sampannaṁ sabbākāra-paripūraṁ anūnaṁ anadhikaṁ svākkhātaṁ kevala-paripūraṁ brahmacariyaṁ suppakāsitan ti,' idam eva taṁ sammā-vadamāno vadeyya -- 'Sabbākāra-sampannaṁ ... pe ... brahmacariyaṁ suppakāsitan ti.' Uddako sudaṁ Cunda Rāmaputto evaṁ vācaṁ bhāsati: 'Passan na passatīti.' Kiñ ca passan na passatīti? Khurassa sādhu-nisitassa talam assa passati, dhārañ ca kho tassa na passati. Idaṁ vuccati Cunda -'Passan na passatīti.' Taṁ kho pan' etaṁ Cunda -Uddakena Rāmaputtena bhāsitaṁ hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anattha-saṁhitaṁ khuram eva sandhāya. Yañ ca taṁ Cunda sammā-vadamāno vadeyya --
'Passaṁ na passatīti,' idam eva taṁ sammā-vadamāno vadeyya -- 'Passaṁ na passatīti.' {Kiñ ca} passaṁ na passatīti? Evaṁ sabbākāra-sampannaṁ sabbākāra-paripūraṁ anūnaṁ anadhikaṁ svākkhātaṁ kevala-paripūraṁ brahmacariyaṁ suppakāsitan ti. Iti h' etaṁ passati, idam ettha apakaḍḍheyya, evan taṁ parisuddhataraṁ assāti. Iti h' etaṁ na passati, idam ettha upakaḍḍheyya, evan taṁ paripūraṁ assāti. Iti h' etaṁ na passati, idaṁ vuccati -'Passaṁ na passatīti.' Yaṁ kho taṁ Cunda sammāvadamāno vadeyya -- 'Sabbākāra-sampannaṁ ... pe ... brahmacariyaṁ suppakāsitan ti,' idam etaṁ sammāvadamāno vadeyya -- 'Sabbākāra-sampannaṁ sabbākāraparipūraṁ anūnaṁ anadhikaṁ svākkhātaṁ kevala-paripūraṁ brahmacariyaṁ suppakāsitan ti.'
17. Tasmāt iha Cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeh' eva saṅgamma samāgamma atthena atthaṁ vyañjanena vyañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ.
Katame ca te Cunda mayā dhammā abhiññā desitā yattha sabbeh' eva saṅgamma samāgamma atthena atthaṁ vyañjanena vyañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya {lokānukampāya} atthāya hitāya sukhāya deva-manussānaṁ? Seyyathīdaṁ cattāro satipaṭṭhānā, cattāro samma-{ppadhānā,} cattāro iddhi-pādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā,
ariyo aṭṭhaṅgiko Maggo. Ime kho te Cunda dhammā mayā abhiññā desitā, yattha sabbeh' eva saṅgamma samāgamma atthena atthaṁ vyañjanena vyañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-{ṭṭhitikaṁ}, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ.
18. Tesañ ca vo Cunda samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhitabbaṁ, aññataro sabrahmacārī saṅghe dhammaṁ bhāseyya. Tatra ce tumhākaṁ evam assa -- 'Ayaṁ kho āyasmā atthañ c' eva micchā {gaṇhāti}, vyañjanāni ca micchā ropetīti,' tassa n' eva abhinanditabbaṁ na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- 'Imassa nu kho āvuso atthassa imāni vā vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarāni; imesaṁ vā vyañjanānaṁ ayaṁ vā attho eso vā attho, katamo opāyikataro ti?' So ce evaṁ vadeyya -- 'Imassa kho āvuso atthassa imān' eva vyañjanāni opāyikatarāni yāni c' eva etāni, imesaṁ vyañjanānaṁ ayam eva attho opāyikataro yo c' eva eso ti,' so n' eva ussādetabbo na apasādetabbo. Anussādetvā na apasādetvā so va sādhukaṁ saññāpetabbo, tassa ca atthassa tesañ ca vyañjanānaṁ nisantiyā.
19. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṁ bhāseyya. Tatra ce tumhākaṁ evam assa -- 'Ayaṁ kho āyasmā atthaṁ hi kho micchā gaṇhāti, vyañjanāni sammā ropetīti,'
tassa n' eva abhinanditabbaṁ na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- 'Imesaṁ nu kho āvuso vyañjanānaṁ ayaṁ vā attho eso vā attho, katamo opāyikataro ti?' So ce evaṁ vadeyya -- 'Imesaṁ kho āvuso vyañjanānaṁ ayam eva attho opāyikataro, yo c' eva eso ti,' so n' eva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā so yeva sādhukaṁ saññāpetabbo tass' ev' atthassa nisantiyā.
20. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṁ bhāseyya, tatra ce tumhākaṁ evam assa -- 'Ayaṁ kho āyasmā atthaṁ hi kho sammā gaṇhāti, vyañjanāni micchā ropetīti,' tassa n' eva abhinanditabbaṁ na paṭikkositabbaṁ.
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -'Imassa nu kho āvuso atthassa imāni ca vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarānīti?' So ce evaṁ vadeyya -- 'Imassa nu kho āvuso atthassa imān' eva vyañjanāni opāyikatarāni, yāni c' eva etānīti,' so n' eva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā so yeva sādhukaṁ saññāpetabbo tesaṁ ñeva vyañjanānaṁ nisantiyā.
21. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṁ bhāseyya, tatra ce tumhākaṁ evam assa -- 'Ayaṁ kho āyasmā atthaṁ ñeva sammā gaṇhāti, vyañjanāni sammā ropetīti,' tassa 'Sādhūti' bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ. Tassa 'Sādhūti' bhāsitaṁ abhinanditvā anumoditvā so evam assa vacanīyo -- 'Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma evaṁ atthūpetaṁ vyañjanūpetan ti.'
22. Navaṁ ahaṁ Cunda diṭṭha-dhammikānaṁ yeva āsavānaṁ saṁvarāya dhammaṁ desemi.
Na panāhaṁ Cunda samparāyikānaṁ yeva āsavānaṁ paṭighātāya dhammaṁ desemi, diṭṭha-dhammikānaṁ c' evāhaṁ Cunda āsavānaṁ saṁvarāya dhammaṁ desemi samparāyikānañ ca āsavānaṁ paṭighātāya. Tasmāt iha Cunda yaṁ vo mayā cīvaraṁ anuññātaṁ, alaṁ vo taṁ yāvad eva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṁsa-makasa-vātātapasiriṁsapa-samphassānaṁ paṭighātāya yāvad eva hirikopīna-paṭicchādanatthaṁ. Yo vo mayā piṇḍapāto anuññāto, alaṁ vo so yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya -- 'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi navañ ca vedanaṁ na {uppādessāmi}, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.' Yaṁ vo mayā senāsanaṁ anuññātaṁ, alaṁ vo taṁ yāvad eva sītassa paṭighātāya uṇhassa paṭighātāya daṁsa-makasa-{vātātapa}-siriṁsapa-samphassānaṁ paṭighātāya yāvad eva utu-parissaya-vinodakaṁ paṭisallāṇārāmatthaṁ. Yo vo mayā {gilāna-paccaya}-bhesajja-parikkhāro anuññāto, alaṁ vo so yāvad eva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya abyāpajjhaparamatāyāti.
23. Ṭhānaṁ kho pan' etaṁ Cunda vijjati, yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ -- 'Sukhallikānuyogam anuyuttā Samaṇā Sakya-puttiyā viharantīti.' Evaṁ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Katamo so āvuso sukhallikānuyogo? Sukhallikānuyogā pi hi bahū aneka-vihitā nāna-ppakārakā ti.' Cattāro 'me Cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Katame cattāro? Idha Cunda ekacco bālo pāṇe vadhitvā attānaṁ sukheti pīṇeti, ayaṁ paṭhamo sukhallikānuyogo. Puna ca paraṁ Cunda idh' ekacco adinnaṁ ādiyitvā attānaṁ sukheti pīṇeti,
ayaṁ dutiyo sukhallikānuyogo. Puna ca paraṁ Cunda idh' ekacco musā-bhaṇitvā attānaṁ sukheti pīṇeti, ayaṁ tatiyo sukhallikānuyogo. Puna ca paraṁ Cunda idh' ekacco pañcahi kāma-guṇehi samappito samaṅgi-bhūto parivāreti, ayaṁ catuttho sukhallikānuyogo. Ime kho Cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti.
24. Ṭhānaṁ kho pan' etaṁ Cunda vijjati, yaṁ aññatitthiyā evaṁ puccheyyuṁ -- 'Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti?' Te 'Mā h' evan 'ti 'ssu vacanīyā, na vo te sammā {vadamānā} vadeyyuṁ, abbhācikkheyyuṁ vo te asatā abhūtena.
Cattāro 'me Cunda sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Katame cattāro? Idha Cunda bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ {savicāraṁ} vivekajaṁ pīti-sukhaṁ paṭhamajjhānaṁ upasampajja viharati. Ayaṁ paṭhamo sukhallikānuyogo. Puna ca paraṁ Cunda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pīti-sukhaṁ dutiya-jjhānaṁ upasampajja viharati. Ayaṁ dutiyo sukhallikānuyogo. Puna ca paraṁ Cunda bhikkhu pītiyā ca virāgā ... pe ... ayaṁ tatiyo sukhallikānuyogo.
Puna ca paraṁ Cunda bhikkhu sukhassa ca pahānā . . .
pe ... ayaṁ catuttho sukhallikānuyogo. Ime kho Cunda cattāro sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ -- 'Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti.' Te 'Evan' ti 'ssu vacanīyā, sammā vo te vadamānā vadeyyuṁ, na vo te abbhācikkheyyuṁ asatā abhūtena.
25. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ añña titthiyā paribbājakā evaṁ vadeyyuṁ -- 'Ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ kati phalāni kat' ānisaṁsā pāṭikaṅkhā ti?' {Evaṁ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -'Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ cattāri phalāni cattāro ānisaṁsā pāṭikaṅkhā.
Katame cattāro? Idh' āvuso bhikkhu tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. Idaṁ paṭhamaṁ phalaṁ paṭhamo ānisaṁso. Puna ca paraṁ āvuso bhikkhu tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāga-dosa-mohānaṁ tanuttā {sakadāgāmī} hoti sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karoti. Idaṁ dutiyaṁ phalaṁ dutiyo ānisaṁso. Puna ca paraṁ āvuso bhikkhu pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvatti-dhammo tasmā lokā. Idaṁ tatiyaṁ phalaṁ tatiyo ānisaṁso. Puna ca paraṁ āvuso bhikkhu āsavānam khayā anāsavaṁ ceto-vimuttim paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ catutthaṁ phalaṁ catuttho ānisaṁso. Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ imāni cattāri phalāni cattāro ānisaṁsā pāṭikaṅkhā ti.'
26. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ
-- 'Aṭṭhita-dhammā Samaṇā Sākya-puttiyā viharantīti.' {Evaṁ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā SammāSambuddhena sāvakānaṁ dhammā desitā paññattā {yāva-} jīvaṁ anatikkamanīyā. Seyyathā pi āvuso inda-khīlo vā ayo-khīlo vā gambhīra-nemo sunikhāto acalo asampavedhī, evam eva kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena sāvakānaṁ dhammā desitā paññattā {yāva-}jīvaṁ anatikkamanīyā. Yo so āvuso bhikkhu arahaṁ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho {parikkhīṇa}-bhava-saṅyojano sammad-aññā vimutto, abhabbo so nava ṭhānāni ajjhācarituṁ.
Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ. Abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ. Abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ. Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituṁ. Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaṁ kāme paribhuñjituṁ, seyyathā pi pubbe agāriya-bhūto. Abhabbo khīṇāsavo bhikkhu chandāgatiṁ gantuṁ. Abhabbo khīṇāsavo bhikkhu dosāgatiṁ gantuṁ. Abhabbo khīṇāsavo bhikkhu mohāgatiṁ gantuṁ. Abhabbo khīṇāsavo bhikkhu bhayāgatiṁ gantuṁ.
Yo so āvuso bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṅyojano sammad-aññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun ti.'
27. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ -- 'Atītaṁ kho addhānaṁ ārabbha Samaṇo Gotamo atīrakaṁ ñāṇa-dassanaṁ paññāpeti, no ca kho anāgataṁ addhānaṁ ārabbha atīrakaṁ ñāṇa-dassanaṁ paññāpeti; tayidaṁ kiṁ su tayidaṁ kathaṁ sūti?' Ten' eva añña-titthiyā paribbājakā añña-vihitakena ñāṇa-dassanena añña-vihitakaṁ ñāṇadassanaṁ paññāpetabbaṁ maññanti, yatheriva bālā avyattā. Atītaṁ kho Cunda addhānaṁ ārabbha Tathāgatassa satānusāri-viññāṇaṁ hoti. So yāvatakaṁ ākaṅkhati tāvatakaṁ anussarati. Anāgatañ ca kho addhānaṁ ārabbha Tathāgatassa bodhijaṁ ñāṇaṁ uppajjati -- 'Ayam antimā jāti, n' atthi dāni punabbhavo ti.'
28. Atītañ ce pi Cunda hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ Tathāgato vyākaroti. Atītaṁ ce pi Cunda hoti bhūtaṁ tacchaṁ anattha-saṁhitaṁ, tam pi Tathāgato na vyākaroti. Atītaṁ ce pi Cunda hoti bhūtaṁ tacchaṁ attha-saṁhitaṁ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. Anāgataṁ ce pi Cunda hoti abhūtaṁ atacchaṁ anattha-saṁhitaṁ, na taṁ Tathāgato vyākaroti. Anāgataṁ ce pi Cunda hoti bhūtaṁ tacchaṁ anattha-saṁhitaṁ, tam pi Tathāgato na vyākaroti.
Anāgataṁ ce pi Cunda hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya saṅkhittaṁ. Paccuppannaṁ ce pi Cunda hoti abhūtaṁ atacchaṁ anattha-saṁhitaṁ, na taṁ Tathāgato vyākaroti. Paccuppannaṁ ce pi Cunda hoti bhūtaṁ tacchaṁ anattha-saṁhitaṁ,
tam pi Tathāgato na vyākaroti.
{Paccuppannaṁ} ce pi Cunda hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. Iti kho Cunda atītānāgata-paccuppannesu dhammesu Tathāgato kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī. Tasmā Tathāgato ti vuccati.
29. Yaṁ kho Cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇa-brāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, sabbaṁ Tathāgatena abhisambuddhaṁ. Tasmā Tathāgato ti vuccati. Yañ ca Cunda rattiṁ Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati, yañ ca rattim anupādisesāya nibbānadhātuyā parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati, sabbaṁ taṁ tath' eva hoti no aññathā. Tasmā Tathāgato ti vuccati. Yathā-vādī Cunda Tathāgato tathākārī, yathā-kārī tathā-vādī. Iti yathā-vādī tathā-kārī, yathā-kārī tathā-vādī, tasmā Tathāgato ti vuccati. Sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato abhibhū anabhibhūto aññadatthu-daso vasavattī. Tasmā Tathāgato ti vuccati.
30. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ -- 'Kin nu kho āvuso hoti Tathāgato param maraṇā? idam eva saccaṁ, mogham aññan ti?' {Evaṁ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Avyākataṁ kho āvuso Bhagavatā:
Hoti Tathāgato param maraṇā, idam eva saccaṁ, mogham aññan ti.' Ṭhānaṁ kho pan' etaṁ Cunda vijjati, yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ -'Kiṁ pan' āvuso na hoti Tathāgato param maraṇā? idam eva saccaṁ, mogham aññan ti?' {Evaṁ-}vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Etam pi kho āvuso Bhagavatā avyākataṁ: Na hoti Tathāgato param maraṇā, idam eva saccaṁ, mogham aññan ti.' Ṭhānaṁ kho pan' etaṁ Cunda vijjati, yaṁ añña-titthiyā paribbājakā {evaṁ} vadeyyuṁ -- 'Kin nu kho āvuso hoti ca na hoti ca Tathāgato param maraṇā ... pe ... n' eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṁ, mogham aññan ti?' {Evaṁ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Etam pi kho āvuso Bhagavatā avyākataṁ: N' eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṁ, mogham aññan ti.'
31. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ -- 'Kasmā pan' etaṁ āvuso Samaṇena Gotamena avyākatan ti?' {Evaṁ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -'Na h' etaṁ āvuso attha-saṁhitaṁ na dhamma-saṁhitaṁ na ādibrahmacariyakaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Tasmā taṁ Bhagavatā avyākatan ti.'
32. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ -- 'Kiṁ pan' āvuso Samaṇena Gotamena vyākatan ti?' {Evaṁ-vādino} Cunda aññatitthiyā paribbājakā evam assu {vacanīyā} -- 'Idaṁ dukkhan ti kho āvuso Bhagavatā vyākataṁ, Ayaṁ dukkha-samudayo ti kho āvuso Bhagavatā vyākataṁ, Ayaṁ dukkha-nirodha ti kho āvuso Bhagavatā vyākataṁ, Ayaṁ dukkha-nirodhogāminī paṭipadā ti kho āvuso Bhagavatā vyākatan ti.'
33. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ -- 'Kasmā pan' etaṁ āvuso Samaṇena Gotamena vyākatan ti?' {Evaṁ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Etaṁ hi āvuso attha-saṁhitaṁ, etaṁ dhamma-saṁhitaṁ, etaṁ ādi-brahmacariyakaṁ, ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmā taṁ Bhagavatā vyākatan ti.'
34. Ye pi te Cunda pubbanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiṁ no ahaṁ tathā vyākarissāmi? Ye pi te Cunda aparanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiṁ vo ahaṁ te tathā vyākarissāmi?
Katame te Cunda pubbanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā yathā te vyākattabbā yathā ca te na vyākattabbā? Santi Cunda eke Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino -- 'Sassato attā ca loko ca, idam eva saccaṁ mogham aññan ti.' Santi pana Cunda eke Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino --
'Asassato attā ca loko ca ... pe . . .
Sassato ca asassato ca attā ca loko ca ... pe . . .
N' eva sassato nāsassato attā ca loko ca ... pe . . .
Sayaṁ-kato attā ca loko ca ... pe . . .
Paraṁ-kato attā ca loko ca ... pe . . .
Sayaṁ-kato ca paraṁ-kato ca attā ca loko ca ... pe . . .
Asayaṁ-kāro aparaṁ-kāro adhicca-samuppanno attā ca loko ca. Idam eva saccaṁ, {mogham} aññan ti.'
'Sassataṁ sukha-dukkhaṁ:
Asassataṁ sukha-dukkhaṁ:
Sassatañ ca asassatañ ca sukha-dukkhaṁ:
N' eva sassataṁ nāsassataṁ sukha-dukkhaṁ:
Sayaṁ-kataṁ sukha-dukkhaṁ:
Paraṁ-kataṁ sukha-dukkhaṁ:
Sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ.
Asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ. Idam eva saccaṁ, mogham aññan ti.
35. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino -- 'Sassato attā ca loko ca, idam eva saccaṁ, mogham aññan ti,' tyāhaṁ upasaṅkamitvā {evaṁ} vadāmi -Atthi nu kho idaṁ, āvuso, vuccati 'Sassato attā ca loko cāti?' Yañ ca kho te evam āhaṁsu -- 'Idam eva saccaṁ, mogham aññan ti,' taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathā-saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaṁ Cunda paññattiyā n' eva attano sama-samaṁ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṁ adhippaññatti.
36. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino --
'Asassato attā ca loko ca:
Sassato ca asassato ca attā ca loko ca:
N' eva sassato nāsassato attā ca loko ca:
Sayaṁ-kato attā ca loko ca:
Paraṁ-kato attā ca loko ca:
Sayaṁ-kato ca paraṁ-kato ca attā ca loko ca:
Asayaṁ-kāro ca aparaṁ-kāro ca adhicca-samuppanno attā ca loko ca:
Sassataṁ sukha-dukkhaṁ:
Asassataṁ sukha-dukkhaṁ:
Sassatañ ca asassatañ ca sukha-dukkhaṁ:
N' eva sassataṁ nāsassataṁ sukha-dukkhaṁ:
Sayaṁ-kataṁ sukha-dukkhaṁ:
Paraṁ-kataṁ sukha-dukkhaṁ:
Sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ:
Asayaṁ-kāraṁ aparaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ. Idam eva saccaṁ, mogham aññan ti: '
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi -- Atthi kho idaṁ, āvuso, vuccati 'Asayaṁ-kāraṁ aparaṁ-{kāraṁ} adhiccasamuppannaṁ sukha-dukkhan ti?' Yañ ca kho te evam āhaṁsu, -- 'Idam eva saccaṁ, mogham aññan ti,' taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathā-saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaṁ Cunda paññattiyā n' eva attano sama-samaṁ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṁ adhippaññatti. Ime kho te Cunda pubbantasahagatā diṭṭhi-nissayā, ye vo mayā vyākatā yathā te vyākattabbā, yathā ca te na vyākattabbā, kiṁ vo ahaṁ te tattha vyākarissāmi?
37. Katame ca te Cunda aparanta-sahagatā diṭṭhinissayā ye vo mayā vyākatā yathā te vyākattabbā yathā ca te na vyākattabbā?
Santi Cunda eke Samaṇa-Brāhmaṇā evaṁ-vādino evaṁdiṭṭhino -- 'Rūpī attā hoti arogo param maraṇā, idam eva saccaṁ, mogham aññan ti.'
Santi pana Cunda eke Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino -- 'Arūpī attā hoti. . . .
Rūpī ca arūpī ca attā hoti. . . .
N' eva rūpī nārūpī attā hoti. . . .
Saññī attā {hoti}. . . .
Asaññī attā hoti. . . .
N' eva saññī nāsaññī attā hoti. . . .
Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaṁ, mogham aññan ti.'
38. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino -- 'Rūpī attā hoti arogo param maraṇā, idam eva saccaṁ, mogham aññan ti,' tyāhaṁ upasaṅkamitvā evaṁ vadāmi -- Atthi kho idaṁ, āvuso, vuccati 'Rūpī attā hoti arogo param maraṇā ti?' Yañ ca kho te evam āhaṁsu 'Idam eva saccaṁ, mogham aññan ti,' taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathā-saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaṁ Cunda paññattiyā n' eva attano sama-samaṁ samanupassāmi kuto bhiyyo, atha kho Cunda aham eva tattha bhiyyo yadidaṁ adhippaññatti.
39. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino --
Arūpī attā hoti ... pe. . . .
Rūpī ca arūpī ca attā hoti. . . .
N' eva rūpī nārūpī attā hoti. . . .
Saññī attā hoti. . . .
Asaññī attā hoti. . . .
N' eva saññī nāsaññī attā hoti. . . .
Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaṁ, mogham aññan ti: '
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi -- Atthi kho idaṁ, āvuso, vuccati 'Attā ucchijjati vinassati, na hoti param maraṇā ti?' Yañ ca kho te Cunda evam āhaṁsu -- 'Idam eva saccaṁ, mogham aññan ti,' taṁ tesaṁ nānujānāmi.
Taṁ kissa hetu? Aññathā saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaṁ Cunda paññattiyā n' eva attano sama-samaṁ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṁ adhippaññatti. Ime kho Cunda aparanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā,
yathā te vyākattabbā; yathā ca te na vyākattabbā, kiṁ vo ahaṁ te tathā vyākarissāmi?
40. Imesañ ca Cunda pubbanta-sahagatānaṁ diṭṭhinissayānaṁ imesañ ca aparanta-sahagatānaṁ {diṭṭhi}-nissayānaṁ pahānāya samatikkamāya evaṁ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha Cunda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ. Imesañ ca Cunda pubbanta-sahagatānaṁ diṭṭhi-nissayānaṁ imesañ ca aparanta-sahagatānaṁ diṭṭhi-nissayānaṁ pahānāya samatikkamāya evam mayā ime cattāro satipaṭṭhānā desitā paññattā ti.
41. Tena kho pana samayena āyasmā Upavāno Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ vījayamāno. Atha kho āyasmā Upavāno Bhagavantaṁ etad avoca:
'Acchariyaṁ bhante, abbhutaṁ bhante, pāsādiko vatāyaṁ bhante dhamma-pariyāyo, atipāsādiko vatāyaṁ bhante dhamma-pariyāyo. Ko nāmo ayaṁ bhante dhamma-pariyāyo ti?'
'Tasmāt iha tvaṁ Upavāna imaṁ dhamma-pariyāyaṁ "Pāsādiko" ti eva naṁ dhārehīti.'
Idam avoca Bhagavā. Attamano āyasmā Upavāno Bhagavato bhāsitaṁ abhinandīti.
Pāsādika-Suttantaṁ Chaṭṭhaṁ.
XXX. Lakkhaṇa Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi 'Bhikkhavo' ti. 'Bhadante' ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:
'Dvattiṁs' imāni bhikkhave MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato. Tass' imāni satta ratanāni bhavanti, seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ pariṇāyaka-ratanam eva sattamaṁ. {Paro-} sahassaṁ kho pan' assa putta bhavanti sūrā vīraṅga-rūpā parasena-ppamaddanā. So imaṁ pathaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammā-Sambuddho loke vivatta-cchaddo.
2. 'Katamāni ca tāni bhikkhave MahāPurisassa dvattiṁsa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo honti anaññā?
Sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti ... pe. ... Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti SammāSambuddho loke vivatta-cchaddo.
'Idha bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti.
Yam pi bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaṁ bhavati.
'Puna ca paraṁ bhikkhave MahāPurisassa {heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni {suvibhattantarāni}. Yam pi bhikkhave MahāPurisassa ... pe ... idam pi bhikkhave MahāPurisassa {MahāPurisa}-lakkhaṇaṁ bhavati.
'Puna ca paraṁ bhikkhave MahāPuriso āyata-paṇhī hoti ... pe . . .
'Dīgh-aṅgulī hoti ... pe . . .
'Mudu-taluṇa-hattha-pādo hoti ... pe . . .
'Jāla-hattha-pādo hoti ... pe . . .
'Ussaṅkha-pādo hoti ... pe . . .
'Eṇi-jaṅgho hoti ... pe . . .
'{Ṭhitako} va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati ... pe . . .
'Kosohita-vattha-guyho hoti ... pe . . .
'Suvaṇṇa-vaṇṇo hoti kañcana-sannibha-ttaco ... pe . . .
'Sukhuma-cchavī hoti sukhumattā chaviyā rajojallaṁ kāye na upalippati ... pe . . .
'Ekeka-lomo hoti, ekekāni lomāni loma-kūpesu jātāni
. . . pe . . .
'Uddhagga-lomo hoti, uddhaggāni lomāni jātāni nīlāni añjana-vaṇṇāni kuṇḍala-vattāni padakkhiṇāvattakajātāni ... pe . . .
'{Brahmujju}-gatto hoti ... pe . . .
'{Sattussado} hoti ... pe . . .
'Sīha-pubbaddha-kāyo hoti ... pe . . .
'Cit-antaraṁso hoti ... pe . . .
'Nigrodha-parimaṇḍalo hoti, yāvatakv assa kāyo tāvatakv assa vyāmo, yāvatakv assa vyāmo tāvatakv assa kāyo
. . . pe . . .
'Samavatta-kkhandho hoti ... pe . . .
'Rasaggas-aggī hoti ... pe . . .
'Sīha-hanu hoti ... pe . . .
'Cattārīsa-danto hoti ... pe . . .
'Sama-danto hoti ... pe . . .
'Avivara-danto hoti ... pe . . .
'Susukka-dāṭho hoti ... pe . . .
'Pahūta-jivho hoti ... pe . . .
'Brahma-ssaro hoti ... pe . . .
'Karavīka-bhāṇī hoti ... pe . . .
'Abhinīla-netto hoti ... pe . . .
'Go-pakhumo hoti ... pe . . .
'Uṇṇā bhamuk-antare jātā hoti odātā mudu-tūlasannibhā. Yam pi bhikkhave MahāPurisassa uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla-sannibhā, idam pi bhikkhave {MahāPurisassa} MahāPurisa-lakkhaṇaṁ bhavati.
'Puna ca paraṁ bhikkhave MahāPuriso uṇhīsa-sīso hoti.
Yam pi bhikkhave MahāPuriso uṇhīsa-sīso hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaṁ bhavati.
3. 'Imāni kho tāni bhikkhave dvattiṁsa MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhammarāja cāturanto vijitāvī janapada-tthāvariya-ppatto sattaratana-samannāgato. Tass' imāni satta ratanāni bhavanti:
seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ {pariṇāyaka}ratanam eva sattamaṁ. {Paro-}sahassaṁ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.
So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho panāgārasmā anagāriyaṁ pabbajati, arahaṁ hoti SammāSambuddho loke vivatta-cchaddo. Imāni kho te bhikkhave MahāPurisassa dvattiṁsa MahāPurisa-lakkhaṇāni bāhirakā pi isayo dhārenti, no ca kho te jānanti "Imassa kammassa katattā idaṁ lakkhaṇaṁ paṭilabhatīti."
4. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno daḷha-samādāno ahosi kusalesu dhammesu avatthita-samādāno, kāya-sucarite vacī-sucarite manosucarite, dāna-saṁvibhāge sīla-samādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brāhmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu:
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, suppatiṭṭhita-pādo hoti, samaṁ pādaṁ bhūmiyaṁ nikkhipati, samaṁ uddharati, samaṁ sabbāvantehi pāda-talehi bhūmiṁ phusati.
5. 'So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. Tass' imāni satta ratanāni bhavanti, seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ pariṇāyakaratanam eva sattamaṁ. {Paro-}sahassaṁ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.
So imaṁ paṭhaviṁ sāgara-pariyantaṁ akhilam animittam akaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Rājā samāno kiṁ labhati? Avikkhambhiyo hoti kenaci manussa-bhūtena paccatthikena pacāmittena. Rājā samāno idaṁ labhati. Sace kho panāgārasmā anāgāriyaṁ pabbajati, arahaṁ hoti Sammā-Sambuddho loke vivattacchaddo. Buddho samāno kiṁ labhati? Avikkhambhiyo hoti abbhantarehi vā bāhirakehi vā paccatthikehi vā paccāmittehi rāgena vā dosena vā mohena vā Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ.
Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
6. Tatth' etaṁ vuccati:
Sacce ca dhamme ca dame ca saṁyame
soceyya-sīlālay-uposathesu ca,
Dāne ahiṁsāya asāhase rato
daḷhaṁ samādāya samattam ācari
So tena kammena divaṁ samakkami,
sukhañ ca khiḍḍā-ratiyo ca ānubhi.
Tato cavitvā punar āgato idha
samehi pādehi phusī {vasundharaṁ}.
Vyākaṁsu veyyañjanikā samāgatā:
'Samappatiṭṭhassa na hoti khambhanā,
Gihissa vā pabbajitassa vā puna
taṁ lakkhaṇaṁ bhavati tadattha-jotakaṁ.
Akkhambhiyo hoti agāram āvasaṁ
parābhibhū sattubhi sattu-maddano,
Manussa-bhūtena na hoti kenaci,
sukhambhiyo tassa phalena kammuno.
Sace ca pabbajjam upeti tādiso
nekkhamma-chandābhirato {vicakkhaṇo},
Aggo na so gacchati jātu gabbhaṁ
nar-uttamo, esa hi tassa dhammatā ti.'
7. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahujana-sukhāya ahosi,
ubbegaṁ uttāsaṁ bhayaṁ apanuditā dhammikañ ca rakkhāvaraṇa-guttiṁ saṁvidhātā saparivārañ ca dānaṁ adāsi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisalakkhaṇaṁ paṭilabhati. {Heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni.
8. 'So tena lakkhaṇena samannāgato, sace agāraṁ ajjhāvasati Rājā hoti Cakkhavatti ... pe ... Rājā samāno kiṁ labhati? Mahā-parivāro hoti, mahā 'ssa hoti parivāro brāhmaṇa-gahapatikā negama-jānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti Sammā-Sambuddho loke vivatta-cchaddo. Buddho samāno kiṁ labhati? Mahā-parivāro hoti, mahā 'ssa hoti parivāro bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
9. Tatth' etaṁ vuccati:
Pure puratthā purimāsu jātisu,
manussa-bhūto bahunnaṁ sukhāvaho,
Ubbega-uttāra-bhayāpanūdano
guttīsu rakkhāvaraṇesu ussuko.
So tena kammena divaṁ samakkami,
sukhañ ca khiḍḍā-ratiyo ca ānubhi.
Tato cavitvā punar āgato idha,
cakkāni pādesu duvesu vindati,
Samanta-nemīni sahassārāni ca.
Vyākaṁsu veyyañjanikā samāgatā,
Disvā kumāraṁ sata-puñña-lakkhaṇaṁ,
'Parivāravā hessati sattu-maddano,
Tathā hi cakkāni samanta-nemīni.
Sace na pabbajam upeti tādiso,
Vatteti cakkaṁ paṭhaviṁ pasāsati,
tassānuyuttā idha bhavanti khattiyā,
Mahā-yasaṁ samparivārayanti naṁ.
Sace ca pabbajjam upeti tādiso
Nekkhamma-chandābhirato {vicakkhaṇo}
deva-manussāsura-sakka-rakkhasā
Gandhabba-nāgā vihagā catu-ppadā,
anuttaraṁ deva-manussa-pūjitaṁ
Mahā-yasaṁ samparivārayanti nan ti.'
10. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosi, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇabhūta-hitānukampī vihāsi, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imāni tīni MahāPurisalakkhaṇāni paṭilabhati,
āyata-paṇhī ca hoti dīgh-aṅgulī ca {Brahmujju-gatto} ca.
11. 'So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṁ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuṁ kenaci manussa-bhūtena paccatthikena paccāmittena. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuṁ paccatthikehi paccāmittehi Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
12. Tatth' etaṁ vuccati:
Maraṇa-vadha-bhayattano viditvā
pativirato param maraṇāy' ahosi.
Tena sucaritena saggam agamā,
sukata-phala-vipākam anubhosi.
Caviya punar idh' āgato samāno,
paṭilabhati idha tīṇi lakkhaṇāni,
Bhavati vipula-dīgha-pāṇiko
Brahmā viy' ujju subho sujāta-gatto,
Subhujo susu {susaṇṭhito}14 sujāto.
Mudu-{taluṇ-aṅguliy'} assa honti dīghā,
Tīhi purisa-varagga-lakkhaṇehi
cira-yapanāya kumāram ādisanti.
Bhavati yadi gihī ciraṁ yapeti,
cirataraṁ pabbajati yadi tato hi,
Yāpayati vas-iddhi-bhāvanāya
iti dīghāyukatāya tan nimittan ti.
13. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno dātā ahosi paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ {uppajjati} ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, sattussado hoti. Satt' ussadā honti, ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu {aṁsa}kūṭesu ussadā honti, khandhe ussado hoti.
14. 'So tena lakkhaṇena {samannāgato} sace agāram ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṁ labhati? Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
15. Tatth' etaṁ vuccati:
Khajja-bhojjaṁ atha leyya-sāyiyaṁ
uttamagga-rasa-dāyako ahu.
Tena so sucaritena kammunā
Nandane ciram abhippamodati.
Satta-v-ussade idhādhigacchati,
hattha-pāda-mudutañ ca vindati.
Āhu vyañjana-nimitta-kovidā
khajja-bhojja-rasa-lābhitāya.
Na taṁ gihissa pi tadattha-jotakaṁ,
pabbajjam pi tad adhigacchati,
Khajja-bhojja-rasa-{lābhī-r-uttamaṁ}
āhu sabba-gihi-bandhana-cchidan ti.
16. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno catūhi saṅgaha-vatthūhi janaṁ saṅgahitā ahosi dānena peyya-vācena attha-cariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipullattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati,
mudu-taluṇa-hatthapādo hoti jāla-hattha-pādo ca.
17. 'So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṁ labhati? Susaṅgahita-parijano hoti, susaṅgahitā 'ssa honti brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rāja samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Susaṅgahitaparijano hoti, susaṅgahitā 'ssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
18. Tatth' etaṁ vuccati:
Dānam pi ca attha-cariyatam pi ca
piya-vadatañ ca samāna-chandatañ ca
Kariya cariya susaṅgahaṁ bahunnaṁ
anavamatena guṇena yāti saggaṁ.
Caviya punar idhāgato samāno
kara-caraṇa-mudutañ ca jālino ca,
Atirucira-suvaggu-dassaneyyaṁ
paṭilabhati daharo susu kumāro.
Bhavati parijanassa vo vidheyyo,
mahimaṁ āvasiko susaṅgahito,
Piya-vadu hita-sukhataṁ jigiṁsamāno
abhirucitāni guṇāni ācarati.
Yadi ca jahati sabba-kāma-guṇa-bhogaṁ
kathayati dhamma-kathaṁ Jino janassa,
Vacana-ppaṭikarassābhippasannā
sutvā dhammānudhammaṁ ācarantīti.
19. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahuno janassa atthūpasaṁhitaṁ dhammūpasaṁhitaṁ vācaṁ bhāsitā ahosi, bahujanaṁ nidaṁseti, pāṇīnaṁ hita-sukhāvaho ahu dhamma-yāgī, so tassa kammassa {katattā} upacitattā ... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ussaṅkha-pādo ca hoti uddhagga-lomo ca.
20. 'So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṁ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāma-bhogīnaṁ. Rājā samāno idaṁ labhati ... pe ... Buddho samano kiṁ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabba-sattānaṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
21. Tatth' etaṁ vuccati:
Attha-dhamma-sahitaṁ pure giraṁ
erayaṁ bahujanaṁ nidaṁsayi
Pāṇīnaṁ hita-sukhāvaho ahu
dhamma-yāgam assaji amaccharī.
Tena so sucaritena kammunā
sugatiṁ vajati tattha modati,
Lakkhaṇāni ca dve idh' āgato
uttama-sukhāni saṁvindati.
Ubbham uppatita-loma-vāsaso
pāda-gaṇṭhi-r-ahu sādhu saṇṭhitā,
Maṁsa-lohitācitā tacotatā
upari ca pana {sobhanā} ahu.
Geham āvasati ce tathā-vidho
aggataṁ vajati kāma-bhogīnaṁ.
Tena uttaritaro na vijjati,
Jambudīpaṁ abhibhuyya irīyati.
Pabbajam pi ca anoma-nikkamo
aggataṁ vajati sabba-pāṇinaṁ.
Tena uttaritaro na vijjati,
sabbaṁ lokaṁ abhibhuyya viharatīti.
22. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sakkaccaṁ vācetā ahosi sippaṁ vā vijjaṁ vā caraṇaṁ vā kammaṁ vā, "Kinti me khippaṁ ājāneyyuṁ, khippaṁ vijāneyyuṁ, khippaṁ sampaṭipajjeyyuṁ, na ciraṁ kilisseyyun ti," so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, eṇi-jaṅgho hoti.
23. 'So tena lakkhaṇena samannāgato, sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Yāni etāni rājārahāni rāj-aṅgāni rājūpabhogāni rājānucchavikāni, tāni khippaṁ paṭilabhati. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṁ paṭilabhati.
Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
24. Tatth' etaṁ vuccati:
Sippesu vijjā-caraṇesu kammasu
'Kathaṁ vijāneyya lahūti?' icchati,
Yatūpaghātāya na hoti kassaci
vāceti khippaṁ, na ciraṁ kilissati.
Taṁ kammaṁ katvā kusalaṁ sukhudrayaṁ
jaṅghā manuññā labhate susaṇṭhitā,
Vaṭṭā sujātā anupubbam uggatā
uddhagga-lomā sukhuma-ttac' otthatā.
Eṇeyya-jaṅgho ti tam āhu puggalaṁ,
sampattiyā khippam idh' āhu lakkhaṇaṁ,
Ekeka-lomāni yadābhikaṅkhati,
apabbajaṁ khippam idhādhigacchati.
Sace ca pabbajjam upeti tādiso
nekkhamma-chandābhirato vicakkhaṇo,
Anucchavikassa yadānulomikaṁ
taṁ vindati khippam anoma-nikkamo ti.
25. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno Samaṇaṁ vā Brāhmaṇaṁ vā upasaṅkamitvā paripucchitā ahosi: "Kiṁ bhante kusalaṁ, kiṁ akusalaṁ? Kiṁ sāvajjaṁ, kiṁ anavajjaṁ? Kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ? Kim me kayiramānaṁ dīgha-rattaṁ ahitāya dukkhāya assa? Kiṁ vā pana me kayiramānaṁ dīgha-rattaṁ hitāya sukhāya assāti?", so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaṁ āgato samāno idaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, sukhuma-cchavī hoti,
sukhumattā chaviyā rajojallaṁ kāye na upalippati.
26. 'So tena {lakkhaṇena} samannāgato, sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṁ labhati? Mahā-pañño hoti, nāssa hoti koci paññāya sadiso vā visiṭṭho vā kāma-bhogīnaṁ. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Mahā-pañño hoti puthu-pañño hāsu-pañño javana-pañño tikkha-pañño nibbedhika-pañño, nāssa hoti koci paññāya sadiso vā visiṭṭho vā sabba-sattānaṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
27. Tatth' {etaṁ} vuccati:
Pure puratthā purimāsu jātisu
aññātu-{kāmo} paripucchitā ahu,
Sussūsitā pabbajitaṁ upāsitā
atthantaro atthakathaṁ nisāmayi.
Paññā-paṭilābha-katena kammunā
manussa-bhūto sukhuma-cchavī ahu.
Vyākaṁsu uppāda-nimitta-kovidā,
'Sukhumāni atthāni avecca dakkhati.
Sace na pabbajjam upeti tādiso,
vatteti cakkaṁ paṭhaviṁ pasāsati,
Atthānusiṭṭhīsu pariggahesu ca
na tena seyyo sadiso va vijjati.
Sace pabbajjam upeti tādiso
nekkhamma-chandābhirato vicakkhaṇo,
Paññā-visiṭṭhaṁ labhate anuttaraṁ
pappoti bodhim vara-bhūri-medhaso ti.'
28. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno akkodhano ahosi anupāyāsa-bahulo, bahum pi vutto samāno nābhisajji na kuppi na vyāpajji na patiṭṭhayi, na kopañ ca dosañ ca appaccayañ ca pātvākāsi, dātā ca ahosi sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyyasukhumānaṁ kambala-sukhumānaṁ, so tassa kammassa ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, suvaṇṇa-vaṇṇo hoti kañcana-sannibha-ttaco hoti.
29. 'So tena lakkhaṇena samannāgato, sace agāraṁ ajjhāvasati, Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-{sukhumānaṁ}.
Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānam kappāsikasukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.
Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
30. Tatth' etaṁ vuccati:
Akkodhañ ca adhiṭṭhahi adāsi ca
dānaṁ vatthāni ca sukhumāni succhavīni.
Purimatara-bhave ṭhito abhivissajji
mahim iva suro abhivassaṁ.
Taṁ katvāna ito cuto dibbaṁ
upapajja sukata-phala-vipākam,
Anubhotvā kanaka-tanu-sannibho
idha bhavati sura-varataro-r-iva indo.
Geham āvasati naro apabbajja
micchaṁ mahati-mahiṁ anusāsati,
Pasayha abhivasana-varataraṁ paṭilabhati
vipulaṁ sukhumañ ca succhaviñ ca.
Lābhī acchādana-vattha-mokkha-pāpuraṇānaṁ
bhavati yadi anagāriyatam upeti,
Sahī purima-kata-phalaṁ anubhavati,
na bhavati katassa panāso ti.
31. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno cira-ppanaṭṭhe sucira-ppavāsino ñāti-mitte suhajje sakhino samānetā ahosi, mātaram pi puttena samānetā ahosi, puttam pi mātarā samānetā ahosi, pitaram pi puttena samānetā ahosi,
puttam {pi} pitarā samānetā ahosi, bhātaram pi bhātarā samānetā ahosi, bhātaram pi bhaginiyā samānetā ahosi, bhaginim pi bhātarā samānetā ahosi, samaggiṁ katvā ca abbhanumoditā ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, kosohita-vattha-guyho hoti.
32. 'So tena lakkhaṇena samannāgato sace agāram ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Pahūta-putto hoti, {paro-}sahassaṁ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.
Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Pahūta-putto hoti, aneka-sahassaṁ kho pan' assa puttā bhavanti, sūrā vīr-aṅga-rūpā parasena-ppamaddanā. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
33. Tatth' etaṁ vuccati:
'Pure puratthā purimāsu jātisu
cira-ppanaṭṭhe sucira-ppavāsino
Ñāti-suhajje sakhino samānayi,
samaggi-katvā c' anumoditā ahu.
So tena kammena divaṁ samakkami,
sukhañ ca khiḍḍā-ratiyo ca ānubhi.
Tato cavitvā puna-r-āgato idha
kosohitam vindati vattha-chādiyaṁ.
Pahūta-putto bhavati tathā-vidho,
{paro-}sahassassa bhavanti atujā,
Sūrā ca vīrā ca amitta-tāpanā
gihissa pīti-jananā piyaṁ vadā.
Bahuttarā pabbajitassa iriyato
puttā bhavanti vacanānucārino,
Gihissa vā pabbajitassa vā puna,
taṁ lakkhaṇaṁ bhavati tadattha-jotakan ti.
Paṭhamaka-{Bhāṇavāraṁ}.
2. . 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno mahājana-saṅgahaṁ samekkhamāno sañjānāti, sāmaṁ jānāti, purisam jānāti, purisa-visesaṁ jānāti: " Ayam idam arahati, ayam idam arahatīti," tattha tattha purisa-visesa-karo ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako ca anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati.
2. 'So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṁ labhati?
Aḍḍho hoti mahaddhano mahā-bhogo pahūtajātarūpa-rajato pahūta-vittupakaraṇo pahūta-dhanadhañño paripuṇṇako sakoṭṭhāgāro. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Aḍḍho hoti mahaddhano mahā-bhogo. Tass' imāni dhanāni honti, seyyathīdaṁ saddhā-dhanaṁ sīla-dhanaṁ hiridhanaṁ ottappa-dhanaṁ suta-dhanaṁ cāga-dhanaṁ paññā-dhanaṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
3. Tatth' etaṁ vuccati:
Tulaya paviceyya cintayitvā
mahājana-saṅgahataṁ samekkhamāno,
'Ayam idam arahatīti' tattha tattha
purisa-visesa-karo pure ahosi.
Sa hi ca pana ṭhito anonamanto
phusati karehi ubhohi jannukāni,
Mahiruha-parimaṇḍalo ahosi
sucarita-kamma-vipāka-sesakena.
Bahu-vividha-nimitta-lakkhaṇaññū
abhinipuṇā manujā vyākariṁsu:
'Bahu-vividha-gihīnaṁ ārahāni
paṭilabhati daharo susu kumāro,
Idha mahi-patissa kāma-bhogā
gihī patirūpakā bahū bhavanti,
Yadi ca jahati sabbaṁ kāma-bhogaṁ,
labhati anuttaram uttamaṁ dhanaggan ti.'
4. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahuno janassa attha-kāmo ahosi hita-kāmo phāsu-kāmo yogakkhema-kāmo -- "kinti 'me saddhāya vaḍḍheyyuṁ, sīlena vaḍḍheyyum, sutena vaḍḍheyyuṁ, cāgena vaḍḍheyyuṁ, dhammena vaḍḍheyyuṁ, paññāya vaḍḍheyyuṁ, dhana-dhaññena vaḍḍheyyuṁ, khetta-vatthunā vaḍḍheyyuṁ, dipada-catuppadehi vaḍḍheyyuṁ, putta-dārehi vaḍḍheyyuṁ, {dāsa-kammakara}-porisehi vaḍḍheyyuṁ, ñātīhi vaḍḍheyyuṁ, mittehi vaḍḍheyyuṁ, bandhavehi vaḍḍheyyun ti," -- so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imāni tīṇi MahāPurisa-lakkhaṇāni paṭilabhati, sīha-pubbaddha-kāyo ca hoti citantaraṁso ca samavatta-kkhando ca.
5. 'So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Aparihāna-dhammo hoti,
na parihāyati dhana-dhaññena khetta-vatthunā dipada-catuppadehi putta-dārehi dāsakammakara-porisehi ñāti-mittehi bandhavehi, na parihāyati sabba-sampattiyā. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Aparihāna-dhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabba-sampattiyā. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
6. Tatth' etaṁ vuccati:
Saddhāya sīlena sutena buddhiyā cāgena dhammena bahūhi sādhūhi,
Dhanena dhaññena ca khetta-vatthunā puttehi dārehi catuppadehi ca,
Ñātīhi mittehi ca bandhavehi balena vaṇṇena sukhena cūbhayaṁ,
'Kathaṁ na hāyeyyuṁ pare ti' icchati attha-{ssamiddhī} ca panābhikaṅkhati.
Sasīha-pubbaddha-susaṇṭhito ahu samavatta-kkhandho ca cit-antaraṁso,
Pubbe suciṇṇena katena kammunā ahāniyā pubba-nimittamassataṁ.
Gihī pi dhaññena dhanena vaḍḍhati puttehi dārehi catuppadehi ca,
Akiñcano pabbajito p' anuttaraṁ pappoti bodhiṁ asahāna-dhammatan ti.
7. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe-manussa-bhūto samāno, sattānaṁ aviheṭhaka-jātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisalakkhaṇaṁ paṭilabhati, rasaggas-aggī hoti, uddhaggassa rasa-haraṇiyo gīvāya jātā honti samabhivāhiniyo.
8. 'So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
9. Tatth' etaṁ vuccati:
Na pāṇinā na ca pana daṇḍa-leḍḍunā satthena vā maraṇa-vadhena vā puna,
Ubbādhanāya paritajjanāya vā na heṭhayī jantum aheṭhako ahu.
Ten' eva so sugatim upecca modati sukha-pphalaṁ kariyasukhāni vindati,
Sampajjasā rasa-haraṇī susaṇṭhitā idh' āgato labhati rasaggas-aggitaṁ.
Ten' āhu naṁ abhinipuṇā vicakkhaṇā: 'Ayan naro sukhabahulo bhavissati,
Gihissa vā pabbajitassa vā puna taṁ lakkhaṇaṁ bhavati tadattha-jotakan ti.'
10. 'Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno na visaṭam na ca visācitaṁ na pana viceyya-pekkhitā uju tathā pasaṭam udu-mano piya-cakkhunā bahujanaṁ udikkhitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, abhinīla-netto ca hoti go-pakhumo ca.
11. 'So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Piya-dassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇa-gahapatikānaṁ negama-jānapadānaṁ gaṇaka-mahāmattānaṁ anīkaṭṭha-dovārikānaṁ amaccānaṁ pārisajjānaṁ rājūnaṁ bhogiyānaṁ kumārānaṁ.
Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Piya-dassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaṁ bhikkhunīnaṁ upāsakanaṁ upāsikānaṁ devānaṁ manussānaṁ asurānaṁ nāgānaṁ gandhabbānaṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
12. Tatth' etaṁ vuccati:
Na ca visaṭaṁ na ca visācitaṁ
na ca pana viceyya-pekkhitā
Uju tathā pasaṭam udu-mano
piya-cakkhunā bahujanaṁ udikkhitā.
Sugatisu so phala-vipākaṁ
anubhavati tattha modati,
Idha ca pana bhavati go-pakhumo
abhinīlanetta-nayano sudassano.
Abhiyogino ca nipuṇā
bahū pana nimitta-kovidā
Sukhuma-nayana-kusalā manujā
'piya-dassano' ti abhiniddisanti {naṁ}.
Piya-dassano gihī pi santo
bhavati bahunnaṁ piyāyito,
Yadi ca na bhavati gihī Samaṇo hoti
piyo bahunnaṁ soka-nāsano ti.'
13. 'Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno bahujana-pubbaṅgamo ahosi kusalesu dhammesu bahujana-pāmokkho kāya-sucarite vacīsucarite mano-sucarite dāna-saṁvibhāge sīla-samādāne uposathūpavāse metteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule-jeṭṭhāpacāyitāya aññatar-aññataresu adhikusalesu dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cute itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, uṇhīsa{-sīso} hoti.
14. 'So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labbhati? Mahā 'ssa jano anvāyiko hoti, brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Mahā 'ssa jano anvāyiko hoti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
15. Tatth' etaṁ vuccati:
Pubbaṅgamo sucaritesu ahu
dhammesu dhammacariyābhirato,
Anvāyiko bahujanassa ahu,
saggesu vedayittha puñña-phalaṁ.
Veditvā so sucaritassa phalaṁ
uṇhīsa-sīsattaṁ idh' ajjhagamā,
Vyākaṁsu vyañjana-nimitta-dharā,
'Pubbaṅgamo bahunnaṁ hessatāyaṁ.
Paṭibhogiyāni manujesu idha
pubbe va tassa abhiharanti tadā.
Yadi khattiyo bhavati bhūmi-pati
paṭihārakaṁ bahujane labhati.
Atha ce pi pabbajati so manujo
dhammesu hoti paguṇo visavī.
Tassānusāsanī guṇābhirato
anvāyiko bahujano bhavatīti.'
16. 'Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno musā-vādaṁ pahāya musā-vādā paṭivirato ahosi sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā ... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ekeka-lomo ca hoti uṇṇā ca bhamuk-antare jātā hoti odātā mudutūla-sannibhā.
17. 'So tehi lakkhaṇehi samannāgato sace āgāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Mahā 'ssa jano upavattati brāhmaṇa-gahapatikā negamajānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Mahā 'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
18. Tatth' etaṁ vuccati:
'{Sacca-ppaṭiñño} purimāsu jātisu
advejjha-vāco alikaṁ vivajjayi,
Na so visaṁvādayitā pi kassaci
bhūtena tacchena tathena tosayi.
Setā susukkā mudu-tūla-sannibhā
uṇṇā sujātā bhamuk-antare ahu,
Na loma-kūpesu duve ajāyisuṁ,
ekeka-lomūpacit-aṅgavā ahu.
Taṁ lakkhaṇaññū bahavo samāgatā
vyākaṁsu uppāda-nimitta-kovidā:
'Uṇṇā ca lomā ca yatha susaṇṭhitā
upavattati edisakaṁ bahujjano.
Gihim pi santaṁ upavattati jano
bahu puratthā pakatena kammunā,
Akiñcanaṁ pabbajitaṁ anuttaraṁ
Buddham pi santaṁ upavattati jano ti.'
19. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ ... pe ... pubbe manussa-bhūto samāno {pisuṇā}-vācam pahāya {pisuṇāya} vācāya paṭivirato ahosi, ito sutvā na amutra akkhātā imesam bhedāya, amutra vā sutvā na-y-imesaṁ akkhātā amūsam bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācam bhāsitā ahosi,
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. ... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, cattārīsadanto hoti avivara-danto ca.
20. 'So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Abhejja-pariso hoti abhejjā 'ssa honti brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati ... pe ... Buddho {samāno} kiṁ labhati? Abhejja-pariso hoti abhejjā 'ssa honti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.'
Etaṁ atthaṁ Bhagavā avoca.
21. Tatth' etaṁ vuccati:
Vebhūtiyaṁ sahita-bheda-kāriṁ
bheda-ppavaḍḍhana-vivāda-kāriṁ
Kalaha-pavaḍḍhana-akicca-kāriṁ
sahitānaṁ bheda-jananiṁ n' {abhaṇī}.
Avivāda-vaḍḍhana-kāriṁ ciraṁ
bhinnānusandhi-jananiṁ {abhaṇi},
Kalahaṁ janassa panudi samaṅgī
sahitehi nandati modati ca.
Sugatīsu so phala-vipākaṁ
anubhavati tattha modati,
Dantā idha honti avivarā sahitā
caturo dasa 'ssa mukhajā susaṇṭhitā.
Yadi khattiyo bhavati bhūmi-pati,
aviheṭhiyā 'ssa parisā bhavanti,
Samaṇo ca hoti virajo vimalo,
parisā 'ssa hoti anugatā acalā ti.'
22. 'Yam pi bhikkhave ... pe ... pubbe manussabhūto samāno pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahujana-kantā bahujana-manāpā, tathā-rūpaṁ vācaṁ bhasitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-{lakkhaṇāni} paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīka-{bhāṇī}.
23. 'So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Ādeyya-vāco hoti, ādiyanti 'ssa vacanaṁ brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Ādeyya-vāco hoti,
ādiyanti 'ssa vacanaṁ bhikkhū bhikkhuniyo upāsakā {upāsikāyo} devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
24. Tatth' etaṁ vuccati:
Akkosa-bhaṇḍana-vihesa-kāriṁ
ubbāyikaṁ bahujana-pamaddanam,
Abāḷhaṁ giraṁ so na 'bhaṇi pharusaṁ,
madhuraṁ bhaṇi susaṁhitaṁ sakhilaṁ.
Manaso piyā hadayaṁ-gāminiyo
vācā. So erayati kaṇṇa-sukhā,
Vācā suciṇṇa-phalam ānubhavi,
saggesu vedayatha puñña-phalaṁ.
Veditvā so sucaritassa phalaṁ
brahma-ssarattam idha-m-ajjhagamā,
Jivhā 'ssa hoti vipulā thūlā,
ādeyya-vākya-vacano bhavati.
Gihino pi ijjhati yathā {bhaṇato},
atha ce pi pabbajati so manujo,
Ādiyanti 'ssa vacanaṁ janatā
bahuno bahuṁ bhaṇitaṁ bhaṇato ti.
25. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosi, kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā ahosi kālena sāpadesaṁ pariyantavatiṁ attha-saṁhitaṁ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati ... pe ... So tato cuto itthattaṁ āgato samāno imaṁ MahāPurisa-lakkhaṇaṁ paṭilabhati, sīha-hanu hoti.
26. 'So tena {lakkhaṇena} samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiṁ labhati? Appadhaṁsiko hoti kenaci manussa-bhūtena paccattatthikena paccāmittena. {Rājā} samāno idaṁ labhati ... pe ... Buddho samāno kiṁ labhati? Appadhaṁsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā {Brahmunā} vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
27. Tatth' etaṁ vuccati:
Na samphappalāpaṁ na muddhataṁ
avikiṇṇa-vacana-vyappatho va ahosi,
Ahitam pi ca apanudi hitam pi ca
bahujana-sukhañ ca {abhaṇi}.
Taṁ katvāna ito cuto dibbaṁ upapajji,
sukata-phala-vipākam anubhosi,
Caviya punar idh' āgato samano
dvidu-gama-varatara-hanuttam alattha.
Rājā hoti suduppadhaṁsiyo manuj-indo
manujānādhipati mahānubhāvo,
Tidiva-pura-vara-samo bhavati
sura-varataro-r-iva indo.
Gandhabbāsura-sakka-rakkhasehi
surehi na hi bhavati suppadhaṁsiyo.
Tathatto yadi bhavati gihī tathā-vidho
idha disā ca paṭidisā ca vidisā cāti.'
28. 'Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno micchājīvam pahāya sammā-ājīvena jīvikaṁ kappesi tulākūṭa-kaṁsakūṭa-mānakūṭa-ukkoṭana-vañcana-nikati-sāci-yogā chedana-vadha-bandhana-viparāmosa-ālopa-sāhasākārā paṭivirato ahosi, so tassa kammassa katattā upacitattā
... pe ... So tato cuto itthattaṁ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, sama-danto ca hoti susukka-dāṭho ca.
29. 'So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. Tass' imāni satta ratanāni bhavanti, seyyathīdaṁ cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ {maṇi}-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ pariṇāyakaratanam eva sattamaṁ. {Paro-}sahassaṁ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.
So imaṁ paṭhaviṁ sāgara-pariyantaṁ akhilam animittam akaṇṭakam iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Rājā samāno kiṁ labhati? Suci-parivāro hoti, suci 'ssa honti parivārā brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati.
30. 'Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti Sammā-Sambuddho loke vivatta-cchaddo.
Buddho samāno kiṁ labhati? Suci-parivāro hoti, suci 'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.'
Etam atthaṁ Bhagavā avoca.
31. Tatth' etaṁ vuccati:
Micchājīvañ ca avassaji samena
vuttiṁ sucinā so janayittha dhammikena,
Ahitam pi ca apanudi hitam pi ca
bahujana-sukhañ ca ācari.
Sagge vedayati naro sukha-pphalāni
karitvā nipuṇehi viduhi samabhi-
Vaṇṇitāni tidiva-pura-vara-samo
abhiramati rati-khiḍḍā-samaṅgī.
Laddhā mānusakaṁ bhavaṁ tato caviya
na sukata-phala-vipāka-sesakena,
Paṭilabhati lapanajaṁ samam api
16 suvisuddhaṁ suvisukkaṁ.
Taṁ veyyañjanikā samāgatā bahavo
vyākaṁsu {nipuṇa}-sammatā manuj-indā:
'Suci-jana-parivāra-gano bhavati
dijā-sama-sukka-suci-sobhana-danto.
Rañño hoti bahujano suci-parivāro
mahati-mahiṁ anusāsato.
Pasayha na ca janapada-tudanaṁ
hitam pi ca bahujana-sukhaṁ caranti.
Atha ce pabbajati bhavati vipāpo samaṇo
samita-rajo vivatta-cchaddo,
Vigata-daratha-kilamatho
imam pi ca param pi ca passati lokaṁ.
Tass' ovāda-karā bahu-gihī ca pabbajitā ca
asuciṁ vigarahitaṁ dhunanti pāpaṁ.
Sa hi suci-parivuto bhavati,
mala-khila-kali-kilese 'panudetīti.'
Lakkhaṇa-Suttantaṁ Niṭṭhitaṁ.
XXXI. Siṅgālovāda Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷu-vane Kalandaka-nivāpe. Tena kho pana samayena Siṅgālako gahapati-putto kālass' eva vuṭṭhāya, Rājagahā nikkhamitvā, alla-vattho alla-keso pañjaliko puthud Disā namassati puratthimaṁ Disaṁ dakkhiṇaṁ Disaṁ pacchimaṁ Disaṁ uttaraṁ Disaṁ heṭṭhimam Disaṁ uparimaṁ Disaṁ.
2. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Rājagahaṁ piṇḍāya pāvisi. Addasā kho Bhagavā Siṅgālakaṁ gahapati-puttaṁ kālass' eva vuṭṭhāya Rājagahā nikkhamitvā alla-vatthaṁ alla-kesaṁ pañjalikaṁ puthuddisā namassantaṁ puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ. Disvā Siṅgālakaṁ gahapatiputtaṁ etad avoca:
'Kin nu tvaṁ gahapati-putta kālass' eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthuddisā namassasi puratthimaṁ disaṁ
... pe ... uparimaṁ disan ti?'
'Pitā maṁ bhante kālaṁ karonto avaca -- "Disā tāta namasseyyāsīti." So kho ahaṁ bhante pitu vacanaṁ sakkaronto {garukaronto} mānento pūjento kālass' eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthuddisā namassāmi puratthimaṁ disaṁ ... pe ... uparimaṁ disan ti.'
'Na kho gahapati-putta Ariyassa vinaye evaṁ chaddisā namassitabbā ti.'
'Yathā kathaṁ pana bhante Ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante Bhagavā tathā dhammaṁ desetu yathā Ariyassa vinaye chaddisā namassitabbā ti.'
'Tena hi gahapati-putta suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti.'
'Evam bhante ti' kho Siṅgālako gahapati-putto Bhagavato paccassosi. Bhagavā etad avoca:
3. 'Yato kho gahapati-putta ariya-sāvakassa cattāro kamma-kilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṁ na karoti, cha ca bhogānaṁ apāya-mukhāni na sevati, so evaṁ cuddasa pāpakā 'pagato, chaddisā paṭicchādī, ubho-loka-vijayāya paṭipanno hoti, tassa ayañ c' eva loko āraddho hoti paro ca loko. Kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.
'Katam' assa cattāro kamma-kilesā pahīnā honti? Pāṇātipāto kho gahapati-putta kamma-kileso, adinnādānaṁ kamma-kileso, kāmesu micchācāro kamma-kileso, musāvādo kamma-kileso. Imassa cattāro kamma-kilesā pahīnā hontīti.'
Idam avoca Bhagavā.
4. Idaṁ vatvā Sugato, athāparaṁ etad avoca Satthā:
'Pāṇātipāto adinnādānaṁ musā-vādo ca vuccati,
Para-dāra-gamanañ c' eva nappasaṁsanti paṇḍitā ti.'
5. 'Katamehi {catūhi} ṭhānehi pāpa-kammaṁ na karoti? Chandāgatiṁ gacchanto pāpa-kammaṁ karoti, dosāgatiṁ gacchanto pāpa-kammaṁ karoti, mohāgatiṁ gacchanto pāpa-kammaṁ karoti, bhayāgatiṁ gacchanto pāpa-kammaṁ karoti. Yato kho gahapati-putta Ariya-sāvako n' eva chandāgatiṁ gacchati, na dosagatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, imehi catūhi ṭhānehi pāpa-kammaṁ na karotīti.'
Idam avoca Bhagavā.
6. Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā.
'Chandā dosā bhayā mohā
yo dhammaṁ ativattati,
Nihīyati tassa {yaso}
kāla-pakkhe va candimā
Chandā dosā bhayā mohā
yo dhammaṁ nātivattati,
Āpūrati tassa yaso
sukka-pakkhe va candimā ti.'
7. 'Katamāni cha bhogānaṁ apāya-mukhāni na sevati? Surā-meraya-majja-pamāda-ṭṭhānānuyogo kho gahapatiputta bhogānaṁ apāya-mukhaṁ. Vikāla-visikhā-cariyānuyogo bhogānaṁ apāya-mukhaṁ. Samajjābhicaraṇaṁ bhogānaṁ apāya-mukhaṁ. Jūta-ppamāda-ṭṭhānānuyogo bhogānaṁ apāya-mukhaṁ. Pāpa-mittānuyogo bhogānaṁ apāya-mukhaṁ. Ālassānuyogo bhogānaṁ apāya-mukhaṁ.
8. Cha kho 'me gahapati-putta ādīnavā surā-merayamajja-pamāda-ṭṭhānānuyoge: sandiṭṭhikā dhanañjāni, kalaha-ppavaḍḍhanī, rogānaṁ āyatanaṁ, akitti-sañjananī, kopīna-niddaṁsanī,
paññāya dubbalī-karaṇī tv eva chaṭṭhaṁ padaṁ bhavati. Ime kho gahapati-putta cha ādīnavā surā-meraya-majja-pamāda-ṭṭhānānuyogo.
9. Cha kho 'me gahapati-putta ādīnavā vikāla-visikhācariyānuyoge: attā pi 'ssa agutto {arakkhito} hoti, putta-dāro pi 'ssa agutto arakkhito hoti, sāpateyyam pi 'ssa aguttaṁ arakkhitaṁ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu, abhūtaṁ vacanañ ca tasmiṁ rūhati, bahunnañ ca dukkha-dhammānaṁ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā vikāla-visikhā-cariyānuyoge.
10. 'Cha kho 'me gahapati-putta ādīnavā samajjābhicaraṇe: "Kuvaṁ naccaṁ, kuvaṁ gītaṁ, kuvaṁ vāditaṁ, kuvaṁ akkhānaṁ, kuvaṁ pānissaraṁ, kuvaṁ kumbhathūnan ti?" Ime kho gahapati-putta cha ādīnavā samajjābhicaraṇe.
11. 'Cha kho 'me gahapati-putta ādīnavā jūta-ppamādaṭṭhānānuyoge: jayaṁ veraṁ pasavati, jino vittam anusocati, sandiṭṭhikā dhanañjāni, sabhā-gatassa vacanaṁ na rūhati, mittāmaccānaṁ paribhūto hoti, āvāha-vivāhakānaṁ apatthito hoti, akkha-dhutto purisa-puggalo nālaṁ dārābharaṇāyāti. Ime kho gahapati-putta cha ādīnavā jūtappamāda-ṭṭhānānuyoge.
12. 'Cha kho 'me gahapati-putta ādīnavā pāpa-mittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā, tyāssa mittā honti, te sahāyā.
Ime kho gahapati-putta cha ādīnavā pāpa-mittānuyoge.
13. 'Cha kho 'me gahapati-putta ādīnavā ālassānuyoge:
"Ati-sītan ti" kammaṁ na karoti, "Ati-uṇhan ti" kammaṁ na karoti, "Ati-sāyan ti" kammaṁ na karoti, "Atipāto ti" kammaṁ na karoti, "Ati-chāto 'smīti" kammaṁ na karoti, "Ati-dhāto 'smīti" kammaṁ na karoti. Tassa evaṁ kiccāpadesa-bahulassa viharato anuppannā c' eva bhogā n' uppajjanti, uppannā ca bhogā parikkhayaṁ gacchanti. Ime kho gahapati-putta cha ādīnavā ālassānuyoge ti.'
Idam avoca Bhagavā.
14. Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:
'Hoti pāna-sakhā nāma,
hoti sammiya-sammiyo,
Yo ca atthesu jātesu
sahāyo hoti, so sakhā.
Ussūra-seyyā para-dāra-sevanā
vera-ppasaṅgo ca anatthatā ca,
Pāpā ca mittā su-kadariyatā ca,
ete cha ṭhānā purisaṁ dhaṁsayanti.
Pāpa-mitto pāpa-sakho
pāpācāra-gocaro,
Asmā lokā paramhā ca
ubhayā dhaṁsate naro.
Akkh-itthiyo vāruṇī nacca-gītaṁ
divā-{suppaṁ} pāricariyā akālaṁ,
Pāpā ca mittā su-kadariyatā ca,
ete cha ṭhānā purisaṁ dhaṁsayanti.
Akkhehi dibbanti, suraṁ pivanti,
yant' itthiyo pāṇasamā paresaṁ,
Nihīna-sevī na ca vuddha-sevī,
nihīyati kāla-pakkhe va cando.
Yo vāruṇī adhano akiñcano
pipāso pibam papāgato,
Udakam iva iṇaṁ vigāhati,
akulaṁ kāhati khippam attano.
Na divā suppanā-sīlena
ratti-n-uṭṭhāna-dassinā
Niccaṁ mattena soṇḍena
sakkā āvasituṁ gharaṁ.
"Ati-sītaṁ ati-uṇhaṁ
ati-sāyaṁ," idaṁ ahu,
Iti vissaṭṭha-kammanto,
atthā accenti mānave.
Yo ca sītañ ca uṇhañ ca
tiṇā bhiyyo na maññati
Karaṁ purisa-kiccāni,
so sukhā na vihāyatīti.'
15. 'Cattāro 'me {gahapati-putta} amittā mitta-paṭirūpakā veditabbā. Aññadatthu-haro amitto mitta-paṭirūpako veditabbo: vacī-paramo amitto mitta-paṭirūpako veditabbo:
anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo: apāyasahāyo amitto mitta-paṭirūpako veditabbo.
16. 'Catūhi kho gahapati-putta ṭhānehi aññadatthu-haro amitto mitta-paṭirūpako veditabbo.
Aññadatthu-haro hoti:
appena bahum icchati: bhayassa kiccaṁ karoti: sevati attha-kāraṇā. Imehi kho gahapati-putta catūhi ṭhānehi aññadatthu-haro amitto mitta-paṭirūpako veditabbo.
17. 'Catūhi kho gahapati-putta ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo. Atītena paṭisantharati: anāgatena paṭisantharati: niratthakena saṅgaṇhāti: paccuppannesu kiccesu vyasanaṁ dasseti. Imehi kho gahapatiputta catūhi ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo.
18. 'Catūhi kho gahapati-putta ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo. Pāpakam pi 'ssa anujānāti: kalyāṇam pi 'ssa nānujānāti: sammukhā 'ssa vaṇṇaṁ bhāsati: parammukhā 'ssa avaṇṇaṁ bhāsati.
Imehi kho gahapati-putta catūhi ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo.
19. 'Catūhi kho gahapati-putta ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo. Surā-meraya-majjapamāda-ṭṭhānānuyoge sahāyo hoti: vikāla-visikhā-cariyānuyoge sahāyo hoti: samajjābhicaraṇe sahāyo hoti: jūtappamāda-ṭṭhānānuyoge sahāyo hoti. Imehi kho gahapatiputta catūhi ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo ti.
Idam avoca Bhagavā.
20. Idaṁ vatvā Sugato, athāparaṁ etad avoca Satthā:
'{Aññadatthu-}haro mitto,
yo ca mitto vacī-paro,
Anuppiyañ ca yo āha,
apāyesu ca yo sakhā,
Ete amitte cattāro
iti viññāya paṇḍito
Ārakā parivajjeyya
maggaṁ paṭibhayaṁ yathā ti.'
21. 'Cattāro 'me gahapati-putta mittā suhadā veditabbā.
Upakāro mitto suhado veditabbo: samāna-sukha-dukkho mitto suhado veditabbo: atth-akkhāyī mitto suhado veditabbo: anukampako mitto suhado veditabbo.
22. 'Catūhi kho gahapati-putta ṭhānehi upakāro mitto suhado veditabbo. Pamattaṁ rakkhati: pamattassa sāpateyyaṁ rakkhati: bhītassa saraṇaṁ hoti: uppannesu kicca-karaṇīyesu tad diguṇaṁ bhogaṁ anuppādeti. Imehi kho gahapati-putta catūhi ṭhānehi upakāro mitto suhado veditabbo.
23. 'Catūhi kho gahapati-putta ṭhānehi samāna-sukhadukkho mitto suhado veditabbo. Guyham assa ācikkhati:
guyham assa parigūhati: āpadāsu na vijahati: jīvitam pi 'ssa atthāya pariccattaṁ hoti. Imehi kho gahapati-putta catūhi ṭhānehi samāna-sukha-dukkho mitto suhado veditabbo.
24. 'Catūhi kho gahapati-putta ṭhānehi atth-akkhāyī mitto suhado veditabbo. Pāpā nivāreti: kalyāṇe niveseti: assutaṁ sāveti: saggassa maggaṁ ācikkhati. Imehi kho gahapati-putta catūhi ṭhānehi atth-akkhāyī mitto suhado veditabbo.
25. 'Catūhi kho gahapati-putta ṭhānehi anukampako mitto suhado veditabbo. Abhaven' assa na nandati:
bhaven' assa nandati: avaṇṇaṁ bhaṇamānaṁ nivāreti:
vaṇṇaṁ bhaṇamānaṁ pasaṁsati. Imehi kho gahapatiputta catūhi ṭhānehi anukampako mitto suhado veditabbo ti.'
Idam avoca Bhagavā.
26. Idaṁ vatvā Sugato, athāparaṁ etad avoca Satthā:
'Upakāro ca yo mitto,
1 yo ca mitto sukhe dukkhe,
Atth-akkhāyī ca yo mitto,
yo ca mittānukampako,
Ete pi mitte cattāro
iti viññāya paṇḍito
Sakkaccaṁ payirupāseyya,
mātā puttaṁ va orasaṁ.
Paṇḍito sīla-sampanno
jalaṁ aggīva bhāsati.
Bhoge saṁharamānassa
bhamarass' eva iriyato,
Bhogā sannicayaṁ yanti,
vammiko v' upacīyati.
Evaṁ bhoge samāhantvā,
alam-attho kule gihi.
Catudhā vibhaje bhoge,
save mittāni ganthati,
Ekena bhoge bhuñjeyya,
dvīhi kammaṁ payojaye,
Catutthañ ca nidhāpeyya,
āpadāsu bhavissatīti.'
27. 'Kathañ ca gahapati-putta ariya-sāvako chaddisā paṭicchādī hoti? Cha-y-imā gahapati-putta disā veditabbā. Puratthimā disā mātā-pitaro veditabbā. Dakkhiṇā disā ācariyā veditabbā.
Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā veditabbā. Heṭṭhimā disā dāsa-kammakarā porisā veditabbā. Uparimā disā Samaṇa-Brāhmaṇā veditabbā.
28. 'Pañcahi kho gahapati-putta ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhātabbā. "Bhato nesaṁ bharissāmi, kiccaṁ nesaṁ karissāmi, kula-vaṁsaṁ ṭhapessāmi, dāyajjam paṭipajjāmi, atha ca pana petānaṁ kālakatānaṁ dakkhiṇaṁ anuppadassāmīti." Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṁ anukampanti.
Pāpā nivārenti, kalyāṇe nivesenti, sippaṁ sikkhāpenti, paṭirūpena dārena saṁyojenti, samaye dāyajjaṁ niyyādenti. Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṁ anukampanti. Evam assa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
29. 'Pañcahi kho gahapati-putta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaṁ sippa-paṭiggahaṇena. Imehi kho gahapati-putta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṁ anukampanti. Suvinītaṁ vinenti, suggahitaṁ gāhāpenti, sabba-sippa-sutaṁ samakkhāyino bhavanti, mittāmaccesu parivedenti, disāsu parittānaṁ karonti. Imehi kho gahapati-putta pañcahi ṭhānehi ante{vāsinā} dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṁ anukampanti.
Evam assa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
30. 'Pañcahi kho gahapati-putta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, avimānanāya, anaticariyāya, issariya-vossaggena, alaṅkārānuppadānena. Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṁ anukampati. Susaṁvihita-kammantā ca hoti, susaṅgahita-parijanā ca, anaticārinī ca, sambhataṁ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṁ anukampati. Evam assa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
31. 'Pañcahi kho gahapati-putta ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyyavajjena, attha-cariyāya, samānattatāya, avisaṁvādanatāya Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṁ anukampanti. Pamattaṁ rakkhanti, pamattassa sāpateyyaṁ rakkhanti, bhītassa saraṇaṁ honti, āpadāsu na vijahanti, apara-pajaṁ ca pi 'ssa paṭipūjenti. Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṁ anukampanti. Evam assa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.
32. 'Pañcahi kho gahapati-putta ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhātabbā:
yathābalaṁ kammanta-saṁvidhānena, bhatta-vettanānuppadānena, {gilānupaṭṭhānena}, acchariyānaṁ rasānaṁ saṁvibhāgena, samaye vossaggena. Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaṁ anukampanti.
Pubbuṭṭhāyino ca honti, pacchā-nipātino ca, dinna-dāyino ca, sukata-kamma-kārakā, kitti-vaṇṇa-harā ca. Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaṁ anukampanti. Evam assa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
33. 'Pañcahi kho gahapati-putta ṭhānehi kala-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhātabbā: mettena kāya-kammena, mettena vacī-kammena, mettena mano-kammena, anāvaṭa-dvāratāya āmisānuppadānena.
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā chahi ṭhānehi kula-puttaṁ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇa-manasā anukampanti, assutaṁ sāventi, sutaṁ pariyodapenti, saggassa maggam {ācikkhanti}.
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kula-puttaṁ anukampanti. Evam assa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā ti.'
Idam avoca Bhagavā.
34. Idaṁ vatvā Sugato, athāparaṁ etad avoca Satthā:
'Mātā-pitā disā pubbā,
ācariyā dakkhiṇā disā,
Putta-dārā disā pacchā,
mittāmaccā ca uttarā,
Dāsa-kammakarā heṭṭhā,
uddhaṁ Samaṇa-Brāhmaṇā,
Etā disā namasseyya
alam-attho kule gihī.
Paṇḍito sīla-sampanno,
saṇho ca paṭibhānavā,
Nivāta-vutti atthaddho,
tādiso labhate yasaṁ.
Uṭṭhānako analaso,
āpadāsu na vedhati,
Acchidda-vutti medhāvī,
tādiso labhate yasaṁ.
Saṅgāhako mitta-karo,
vadaññū vīta-maccharo,
Netā vinetā anunetā,
tādiso labhate yasaṁ.
Dānañ ca peyya-vajjañ ca,
attha-cariyā ca yā idha,
Samānattatā ca dhammesu,
tattha tattha yathā 'rahaṁ.
Ete kho saṅgahā loke,
rathass' āṇīva yāyato,
Ete ca saṅgahā n' assu,
na mātā putta-kāraṇā
Labhetha mānaṁ pūjaṁ vā,
pitā vā putta-kāraṇā.
Yasmā ca saṅgahe ete
samavekkhanti paṇḍitā,
Tasmā mahattaṁ papponti,
pāsaṁsā ca bhavanti te ti.'
35. Evaṁ vutte Siṅgālako gahapati-putto Bhagavantaṁ etad avoca:
'Abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andha-kāre vā tela-pajjotaṁ dhāreyya "Cakkhumanto rūpāni dakkhintīti": evam evaṁ {Bhagavatā} aneka-pariyāyena dhammo pakāsito. Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi, Dhammañ ca bhikkhu-Saṅghañ ca. Upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.'
Siṅgālovāda-Suttantaṁ.
XXXII. Āṭānāṭiya Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho cattāro Mahārājā mahatiyā ca Yakkha-senāya mahatiyā ca Gandhabba-senāya mahatiyā ca Kumbhaṇḍa-senāya mahatiyā ca Nāga-senāya, catuddisaṁ rakkhaṁ ṭhapetvā, catuddisaṁ gumbaṁ ṭhapetvā, catuddisaṁ ovaraṇaṁ ṭhapetvā, abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Gijjha-kūṭaṁ obhāsetvā, yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Te pi kho Yakkhā app ekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu: app ekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu: {app} ekacce yena Bhagavā ten' añjalim paṇāmetvā ekamantaṁ nisīdiṁsu: app ekacce nāma-gottaṁ sāvetvā ekamantam nisīdiṁsu: app ekacce tuṇhī-bhūtā ekamantaṁ {nisīdiṁsu.}
2. Ekamantaṁ nisinno kho Vessavaṇo Mahārājā Bhagavantaṁ etad avoca:
'Santi hi bhante uḷārā Yakkhā Bhagavato appasannā, santi hi bhante uḷārā Yakkhā Bhagavato pasannā: santi hi bhante majjhimā Yakkhā Bhagavato appasannā,
santi hi bhante majjhimā Yakkhā Bhagavato pasannā: santi hi bhante nīcā Yakkhā Bhagavato appasannā, santi hi bhante nīcā Yakkhā Bhagavato pasannā. Yebhuyyena kho pana bhante Yakkhā appasannā yeva Bhagavato. Taṁ kissa hetu? Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesu micchācārā veramaṇiyā dhammaṁ deseti, musā-vādā veramaṇiyā dhammaṁ deseti, surā-merayamajja-pamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musā-vādā, appaṭiviratā surāmeraya-majja-pamādaṭṭhānā. Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Santi hi bhante Bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appassaddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni. Tattha santi uḷārā Yakkhā nivāsino ye imasmim Bhagavato pāvacane appasannā. Tesaṁ pasādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyāti.'
Adhivāsesi Bhagavā tuṇhi-bhāvena.
3. Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi:
'Vipassissa nam' atthu
cakkhumantassa sirīmato.
Sikhissa pi nam' atthu
sabba-{bhūtānukampino}.
Vessabhussa nam' atthu
nahātakassa tapassino.
Nam' atthu Kakusandhassa
Māra-senā pamaddino.
Konāgamanassa nam' atthu
brāhmaṇassa vusīmato.
Kassapassa nam' atthu
vippamuttassa sabbadhi.
Aṅgīrasassa nam' atthu
Sakya-puttassa sirīmato,
Yo imaṁ dhammam adesesi
sabba-dukkhāpanudanaṁ.
Ye cāpi nibbutā loke
yathābhūtaṁ vipassisuṁ,
Te janā apisunā
mahantā vīta-sāradā.
Hitaṁ deva-manussānaṁ
yaṁ namassanti Gotamaṁ
Vijjā-{caraṇa}-sampannaṁ.
mahantaṁ vīta-saradaṁ.
4. 'Yato uggacchati suriyo
ādicco maṇḍalī mahā,
Yassa c' uggacchamānassa
saṁvarī pi nirujjhati,
Yassa c' uggate suriye
"Divaso" ti pavuccati,
Rahado pi tattha gambhīro
samuddo saritodako.
Evan taṁ tattha jānanti
"Samuddo saritodako."
Ito "sā purimā disā"
iti naṁ ācikkhatī jano.
Yaṁ disaṁ abhipāleti
Mahārājā yassassi so
Gandhabbānaṁ ādhipati,
"Dhataraṭṭho" iti nāma so,
Ramati nacca-gītehi
Gandhabbehi purakkhato.
Puttā pi tassa bahavo,
eka-nāmā ti me sutaṁ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaṁ disvāna,
Buddhaṁ ādicca-bandhunaṁ,
Dūrato va namassanti
mahantaṁ vīta-sāradaṁ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi,
amanussā pi taṁ vadanti!
Sutaṁ n' etaṁ abhiṇhaso,
tasmā evaṁ vademase,
"Jinaṁ vandatha Gotamaṁ,
Jinaṁ vandāma Gotamaṁ,
Vijjā-caraṇa-sampannaṁ
Buddhaṁ vadāma Gotamaṁ"
5. 'Yena Petā pavuccanti
pisuṇā piṭṭhi-maṁsikā
Pāṇātipātino luddhā
corā nekatikā janā,
Ito "sā dakkhiṇā disā"
iti naṁ ācikkhatī jano.
Yaṁ disaṁ abhipāleti
Mahārājā yasassi so
Kumbhaṇḍānaṁ ādhipati,
"Virūḷho" iti nāma so
Ramati nacca-gītehi,
Kumbhaṇḍehi purakkhato.
Puttā pi tassa bahavo
eka-nāmā ti me sutaṁ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaṁ disvāna,
Buddhaṁ ādicca-bandhunaṁ,
Dūrato va namassanti
mahataṁ vīta-sāradaṁ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi,
amanussā pi taṁ vandanti!
Sutaṁ n' etaṁ abhiṇhaso,
tasmā evaṁ vademase,
"Jinaṁ vadatha Gotamaṁ,
Jinaṁ vandāma Gotamaṁ,
Vijjā-caraṇa-sampannaṁ
Buddhaṁ vandāma Gotamaṁ."
6. 'Yattha c' oggacchati suriyo
ādicco maṇḍalī mahā,
Yassa c' oggacchamānassa
divaso pi nirujjhati,
Yassa c' oggate suriye
"{Saṁvarī}" ti pavuccati,
Rahado pi tattha gambhīro
samuddo saritodako.
Evan taṁ tattha jānanti
"Samuddo saritodako."
Ito "sā pacchimā disā"
iti naṁ acikkhatī jano.
Yaṁ disaṁ abhipāleti
Mahārājā yasassi so
Nāgānaṁ ādhipati,
"Virūpakkho" iti nāma so
Ramati nacca-gītehi,
Nāgehi purakkhato.
Puttā pi tassa bahavo
eka-nāmā ti me sutaṁ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaṁ disvāna,
Buddhaṁ ādicca-bandhunaṁ,
Dūrato va namassanti
mahantaṁ vīta-sāradaṁ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi,
amanussā pi taṁ vandanti!
Sutaṁ n' etaṁ abhiṇhaso,
tasmā evaṁ vademase,
"Jinaṁ vandatha Gotamaṁ,
Jinaṁ vandāma Gotamaṁ,
Vijjā-caraṇa-sampannaṁ
Buddhaṁ vandāma Gotamaṁ."
7. 'Yena Uttara-kurū rammā
Mahā-Neru sudassano
Manussā tattha jāyanti
amamā apariggahā.
Na te bījaṁ pavapanti,
na pi nīyanti naṅgalā,
Akaṭṭha-pākimaṁ sāliṁ
paribhuñjanti mānusā.
Akaṇaṁ athusaṁ suddhaṁ
sugandhaṁ taṇḍula-pphalaṁ
Tuṇḍi-kīre pacitvāna,
tato bhuñjati bhojanaṁ.
Gāvim eka-khuraṁ katvā
anuyanti diso disaṁ,
Pasuṁ eka-khuraṁ katvā
anuyanti diso disaṁ,
Itthī-vāhanaṁ katvā
anuyanti diso disaṁ,
Purisa-vāhanaṁ katvā
anuyanti diso disaṁ,
Kumāri-vāhanaṁ katvā
anuyanti diso disaṁ,
Kumāra-vāhanaṁ katvā
anuyanti diso disaṁ,
Te yāne abhirūhitvā
sabbā disā anupariyanti
Pacārā tassa rājino.
Hatthi-yānaṁ assa-yānaṁ
dibbaṁ yānaṁ upaṭṭhitaṁ,
Pāsādā sivikā c' eva
Mahārājassa yasassino.
Tassa ca nagarā ahu
antalikkhe sumāpitā,
Āṭānāṭā Kusināṭā
Parakusināṭā
Nāṭapuriyā
Parakusitanāṭā.
Uttarena Kapīvanto,
Janogham aparena ca,
Navanatiyo
Ambara-Ambaravatiyo,
Āḷakamandā nāma rāja-dhāni.
Kuverassa kho pana
Mārisa, Mahārājassa
Visāṇā nāma rāja-dhāni.
Tasmā Kuvero Mahārājā
"Vessavaṇo" ti pavuccati.
Paccesanto pakāsenti
Tatolā Tattalā Tatotalā
Ojasi Tejasi Tatojasi
Sūro rājā Ariṭṭho Nemi.
Rahado pi tattha Dharanī nāma
yato meghā pavassanti,
Vassā yato patāyanti.
Sabhā pi tattha Bhagalavati nāma
yattha Yakkhā payirupāsanti.
Tattha nicca-phalā rukkhā
nānā-dija-gaṇāyutā
Mayūra-koñcābhirudā
kokilābhīhi vaggubhi.
Jīvaṁ jīvaka-sadd' ettha
atho oṭṭhava-cittakā
Kukutthakā kulīrakā
vane pokkhara-sātakā.
Suka-sāḷika-sadd' ettha
daṇḍa-mānavakāni ca,
Sobhati sabba-kālaṁ sā
Kuvera-nalinī sadā.
Ito "sā uttarā disa"
iti naṁ ācikkhatī jano.
Yaṁ disaṁ abhipāleti,
Magārājā yasassi so
Yakkhānaṁ ādhipati,
"Kuvero" iti nāma so
Ramati nacca-gītehi,
yakkhehi purakkhato.
Puttā pi tassa bahavo
eka-nāmā ti me sutaṁ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaṁ disvāna,
Buddhaṁ ādicca-bandhunaṁ,
Dūrato va namassanti
mahantaṁ vītā-sāradaṁ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi
amanussā pi taṁ vadanti!
Sutaṁ n' etaṁ {abhiṇhaso},
tasmā evaṁ vademase,
"Jinaṁ vandatha Gotamaṁ,
Jinaṁ vandāma Gotamaṁ,
Vijjā-caraṇa-sampannaṁ
Buddhaṁ vandāma Gotaman" ti.'
8. 'Ayaṁ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārayāti.'
'Yassa kassaci Mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā, tañ ce amanusso Yakkho vā Yakkhinī vā Yakkha-potako vā Yakkha-potikā vā Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkhapacāro vā, Gandhabbo vā Gandhabbī vā ... pe ... Kumbhaṇḍo vā ... pe ... Nāgo vā ... pe ... paduṭṭha-citto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, na me so Mārisa amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā {garu-kāraṁ} vā. Na me so Mārisa amanusso labheyya Āḷakamandāya rāja-dhāniyā vatthuṁ vā vāsaṁ vā. Na me so Mārisa amanusso labheyya Yakkhānaṁ samitiṁ gantuṁ Api ssu naṁ Mārisa amanussā anāvayham pi naṁ kareyyuṁ avivayhaṁ.
Api ssu naṁ Mārisa amanussā attāhi pi {paripuṇṇāhi} paribhāsāhi paribhāseyyuṁ. Api ssu naṁ Mārisa amanussā rittam pi pattaṁ sīse nikkujjeyyuṁ. Api ssu naṁ Mārisa amanussā sattadhā pi 'ssa muddhaṁ phāleyyuṁ.
9. 'Santi hi Mārisa amanussā caṇḍā ruddā rabhasā.
Te n' eva Mahārājānaṁ ādiyanti, na Mahārājānaṁ purisakānaṁ ādiyanti, na Mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. te kho te Mārisa amanussā Mahārājānaṁ avaruddhā nāma vuccanti.
Seyyathāpi Mārisa rañño Māgadhassa vijite mahā-corā, te n' eva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṁ ādiyanti, na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti, te kho te Mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti, -- evam eva kho Mārisa santi amanussā caṇḍā {ruddā} rubhasā. Te n' eva Mahārājānaṁ ādiyanti, na Mahārājānaṁ purisakānaṁ ādiyanti, na Mahārānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te Mārisa amanussā mahārājānaṁ avaruddhā nāma vuccanti. Yo hi koci Mārisa amanusso Yakkho vā Yakkhinī vā ... pe ... paduṭṭha-citto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya nisinnaṁ vā upanisīdeyya, nipannaṁ vā {upanipajjeyya}, imesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ Senāpatīnaṁ Mahā-Senāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ -- "Ayaṁ Yakkho gaṇhāti, ayaṁ Yakkho āvisati, ayaṁ Yakkho heṭheti, ayaṁ Yakkho viheṭheti, ayaṁ Yakkho hiṁsati, ayaṁ Yakkho vihiṁsati, ayaṁ Yakkho na muñcatīyi."
10. 'Katamesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ Senāpatīnaṁ Mahā-Senāpatīnaṁ?
Indo Somo Varuṇo ca
Bhāradvājo Pajāpati,
Candano Kāmaseṭṭho ca
Kinnughaṇḍu Nighaṇḍu ca,
Panādo Opamañño ca
Devasūto ca Mātali,
Cittaseno ca Gandhabbo
Naḷo rājā Janesabho,
Sātāgiro Hemavato
Puṇṇako Karatiyo Gulo,
Sīvako Mucalido ca
Vessāmitto Yugandharo
Gopālo Suppagedho ca
Hirī Nettī ca Mandiyo
Pañcāla-caṇḍo Ālavako
Pajjunno Sumano Sumukho
Dadhimukho Maṇi Mānicaro Dīgho
Atho Serissako sahā.
'Imesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ Senāpatīnaṁ Mahā-Senāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ -- "Ayaṁ Yakkho gaṇhāti, ayaṁ Yakkho {āvisati}, ayaṁ Yakkho heṭheti, ayaṁ Yakkho viheṭheti, ayaṁ Yakkho hiṁsati, ayaṁ Yakkho vihiṁsati, ayaṁ yakkho na muñcatīti."
11. 'Ayaṁ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyāti.'
'Handa ca dāni mayaṁ Mārisa gacchāma, bahu-kiccā mayaṁ, bahu-karaṇīyā ti.'
'Yassa dāni tumhe Mahārājāno kālaṁ maññathāti.'
Atha kho cattāro Mahārājā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyiṁsu.
Te pi kho Yakkhā uṭṭhāy' āsanā app ekacce Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth' eva anatradhāyiṁsu:
app ekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ {sārāṇīyaṁ} kathaṁ {vītisāretvā}, tatth' ev' antaradhāyiṁsu:
app ekacce yena Bhagavā ten' añjalim paṇāmetvā tatth' ev' antaradhāyiṁsu: app ekacce nāmagottaṁ sāvetvā tatth' ev' {antaradhāyiṁsu}: app ekacce tuṇhī-bhūtā tatth' ev' antaradhāyiṁsu
12. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:
'Imaṁ bhikkhave rattiṁ cattāro Mahārājā mahatiyā ca Yakkha-senāya ...
Vipassissa nam' atthu cakkhumantassa sirīmato!
Sikhissa pi nam' atthu sabba-bhūtānukampino.
So yeva purima-peyyālena vitthāretabbo.
'Ayaṁ kho sā Mārisa Āṭānāṭiyā rakkhā ... antaradhāyiṁsu.
13. 'Uggaṇhātha bhikkhave Āṭānāṭiyaṁ rakkhaṁ, pariyāpuṇātha bhikkhave Āṭānātiyaṁ rakkhaṁ, dhāretha bhikkhave Āṭānāṭiyaṁ rakkhaṁ, attha-saṁhitā 'yaṁ bhikkhave Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkāya avihiṁsāya phāsu-vihārāyāti.'
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinadun ti.
Āṭānāṭiya-Suttantaṁ Navamaṁ.
XXXIII. Saṅgīti Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Mallesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṁ nagaraṁ tad avasari. Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāra-puttassa amba-vane.
2. Tena kho pana samayena Pāveyyakānaṁ Mallānaṁ Ubbhaṭakaṁ nāma navaṁ {santhāgāraṁ} acira-kāritaṁ hoti anajjhāvutthaṁ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena. Assosuṁ kho Pāveyyakā Mallā -'Bhagavā kira Mallesu cārikaṁ caramāno mahatā bhikkhusaghena saddhiṁ pañca-mattehi bhikkhu-satehi Pāvaṁ anuppatto Pāvāyaṁ viharati Cundassa kammāra-puttassa amba-vane ti.' Atha kho Pāveyyakā Mallā yena Bhagavā ten' {upasaṅkamiṁsu}, {upasaṅkamitvā} Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Pāveyyakā Mallā Bhagavantaṁ etad avocuṁ:
'Idha bhante Pāveyyakānaṁ Mallānaṁ {Ubbhaṭakaṁ} nāma navaṁ santhāgāraṁ acira-kāritaṁ anajjhāvutthaṁ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena.
Taṁ bhante Bhagavā paṭhamaṁ paribhuñjatu, Bhagavatā paṭhamaṁ paribhuttaṁ pacchā Pāveyyakānaṁ Mallānaṁ dīgha-rattaṁ hitāya sukhāyāti.'
Adhivāsesi Bhagavā tuṇhī-bhāvena.
3. Atha kho Pāveyyakā Mallā Bhagavato adhivāsanaṁ viditvā, uṭṭhāy' āsanā Bhagavataṁ abhivādetvā, padakkhiṇaṁ katvā yena santhāgāraṁ ten' upasaṅkamiṁsu, upasaṅkamitvā sabba-santhariṁ santhāgāraṁ santharāpetvā, āsanāni paññāpetvā, udaka-maṇikaṁ patiṭṭhāpetvā, telappadīpaṁ āropetvā, yena Bhagavā ten' upasaṅkamiṁsu.
Upasaṅkamitvā Bhagavataṁ abhivādetvā, ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhita kho Pāveyyakā Mallā Bhagavantaṁ etad avocuṁ:
'Sabba-santhāriṁ santhataṁ bhante santhāgāraṁ.
āsanāni paññattāni, udaka-maṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaṁ maññatīti.'
4. Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya saddhiṁ bhikkhu-saṅghena yena santhāgāraṁ ten' upasaṅkami. Upasaṅkamitvā pāde pakkhāletvā, santhāgāraṁ pavisitvā majjhima-tthambhaṁ nissāya puratthābhimukho nisīdi. Bhikkhu-saṅgho pi pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantaṁ yeva purakkhatvā.
Pāveyyakā pi kho Mallā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchābhimukhā nisīdiṁsu Bhagavataṁ yeva purakkhatvā. Atha kho Bhagavā Pāveyyake Malle bahud eva rattiṁ dhammiyā kathāya sandassetvā samādepetvā samuttejetvā sampahaṁsetvā uyyojesi:
'Abhikkantā kho Vāseṭṭhā ratti, yassa dāni tumhe kālaṁ maññathāti.'
'Evam bhante ti' kho Pāveyyakā Mallā Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
5. Atha kho Bhagavā acira-pakkantesu Mallesu tuṇhībhūtaṁ tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi:
'Vigata-thīna-middho kho Sāriputta bhikkhu-saṅgho, paṭibhātu taṁ Sāriputta bhikkhūnaṁ dhammi-kathā. Piṭṭhi me āgilāyati, tam ahaṁ āyamissāmīti.'
'Evam bhante ti' kho āyasmā Sāriputto Bhagavato paccassosi.
Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīha-seyyaṁ kappesi, pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi-karitvā.
6. Tena kho pana samayena Nigaṇṭho Nātha-putto Pāvāyaṁ adhunā kālakato hoti.
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalahajātā vivādāpannā aññamaññaṁ mukha-sattīhi vitudantā virahanti -- 'Na tvaṁ imaṁ dhamma-vinayaṁ ājānāsi! Ahaṁ imaṁ dhamma-vina-vinayaṁ ājānāmi! kiṁ tvaṁ imaṁ dhamma-vinayaṁ ājānissasi? Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, sahitam me asahitan te, pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, {aviciṇṇan} te viparāvattaṁ, āropito te vādo, niggahīto 'si cara, vāda-ppamokkhāya nibbeṭhehi vā sace pahosīti.' Vadho yeva kho maññe Nigaṇṭhesu Nātha-puttiyesy vattati. Ye pi te nigaṇṭhassa Nāthaputtassa sāvakā gihī odāta-vasanā, te pi Nigaṇṭhesu Nātha-puttiyesu nibbiṇṇa-rūpā paṭivāna-rūpā, yathā taṁ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṁvattanike asammāsambuddha-ppavedite bhinna-thūpe appaṭisaraṇe.
7. Atha kho āyasmā Sāriputto bhikkhū āmantesi:
Nigaṇṭho āvuso Nātha-putto Pāvāyaṁ adhunā {kālakato.} Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe. Evaṁ h' etaṁ āvuso durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṁvattanike asammāsambuddha-ppavedite.
Ayaṁ kho pan' āvuso asmākaṁ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito. Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ.
Katamo c' āvuso asmākaṁ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṁvattaniko SammāSambuddha-ppavedito, yattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ?
Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammad-akkhāto.
Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ.
8. Katamo eko dhammo?
Sabbe sattā āhāra-ṭṭhitikā, sabbe sattā saṅkhāraṭṭhitikā. Ayaṁ kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammadakkhāto. Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ,
yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṁ.
9. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
Katame dve?
(i) Nāmañ ca rūpañ ca.
(ii) Avijjā ca bhava-taṇhā ca.
(iii) Bhava-diṭṭhi ca vibhava-diṭṭhi ca.
(iv) Ahirikañ ca anottappañ ca.
(v) Hiri ca ottappañ ca.
(vi) Dovacassatā ca pāpa-mittatā ca.
(vii) Sovacassatā ca kalyāṇa-mittatā ca.
(viii) Āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca.
(ix) Samāpatti-kusalatā ca samāpatti-vuṭṭhāna-kusalatā ca.
(x) Dhātu-kusalatā ca manasikāra-kusalatā ca.
(xi) Āyatana-kusalatā ca paṭiccasamuppāda-kusalatā ca.
(xii) Ṭhāna-kusalatā ca aṭṭhāna-kusalatā ca.
(xiii) Ajjavañ ca lajjavañ ca.
(xiv) Khanti ca soraccañ ca.
(xv) Sākhalyañ ca paṭisanthāro ca.
(xvi) Avihiṁsā ca soceyyañ ca.
(xvii) Muṭṭhasaccañ ca asampajaññañ ca.
(xviii) Sati ca sampajaññañ ca.
(xix) Indriyesu agutta-dvāratā ca bhojane amattaññutā ca.
(xx) Indriyesu gutta-dvāratā ca bhojane mattaññutā ca.
(xxi) Paṭisaṅkhāna-balañ ca bhāvanā-balañ ca.
(xxii) Sati-balañ ca samādhi-balañ ca.
(xxiii) Samatho ca vipassanā ca.
(xxiv) Samatha-nimittañ ca paggaha-nimittañ ca.
(xxv) Paggaho ca avikkhepo ca.
(xxvi) Sīla-sampadā ca diṭṭhi-sampadā ca.
(xxvii) Sīla-vipatti ca diṭṭhi-vipatti ca.
(xxviii) Sīla-visuddhi ca diṭṭhi-visuddhi ca.
(xxix) Diṭṭhi-visuddhi kho pana yathā diṭṭhissa ca padhānaṁ.
(xxx) Saṁvego ca saṁvejaniyesu ṭhānesu saṁviggassa ca yoniso padhānaṁ.
(xxxi) {Asantuṭṭhitā} ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ.
(xxxii) Vijjā ca vimutti ca.
(xxxiii) Khaye ñāṇaṁ anuppāde ñāṇaṁ.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... sukhāya deva-manussānaṁ.
10. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame tayo?
(i) Tīṇi akusala-mūlāni. Lobho akusala-mūlaṁ, doso akusala-mūlaṁ, moho akusala-mūlaṁ.
(ii) Tīṇi kusala-mūlāni. Alobho kusala-mūlaṁ, adoso kusala-mūlaṁ, amoho kusala-mūlaṁ.
(iii) Tīṇi duccaritāni. Kāya-duccaritaṁ, vacī-duccaritaṁ, mano-duccaritaṁ.
(iv) Tīṇi sucaritāni. Kāya-sucaritaṁ, vacī-sucaritaṁ, mano-sucaritaṁ.
(v) Tayo akusala-vitakkā. Kāma-vitakko, vyāpādavitakko, vihiṁsā-vitakko.
(vi) Tayo kusala-vitakkā. Nekkhamma-vitakko, avyāpāda-vitakko, avihiṁsā-vitakko.
(vii) Tayo akusala-saṅkappā. Kāma-saṅkappo, vyāpāda-saṅkappo, vihiṁsā-saṅkappo.
(viii) Tayo kusala-saṅkappā. Nekkhamma-saṅkappo, avyāpāda-saṅkappo, avihiṁsā-saṅkappo.
(ix) Tisso akusala-saññā. Kāma-saññā, vyāpāda-saññā, vihiṁsā-saññā.
(x) Tisso kusala-saññā. Nekkhamma-saññā, avyāpādasaññā, avihiṁsā-saññā.
(xi) Tisso akusala-dhātuyo. Kāma-dhātu, vyāpāda-dhātu, vihiṁsā-dhātu.
(xii) Tisso kusala-dhātuyo. Nekkhamma-dhātu, avyāpāda-dhātu, avihiṁsā-dhātu.
(xiii) Aparā pi tisso dhātuyo. Kāma-dhātu, rūpa-dhātu, arūpa-dhātu.
(xiv) Aparā pi tisso dhātuyo. Rūpa-dhātu, arūpa-dhātu, nirodha-dhātu.
(xv) Aparā pi tisso dhātuyo. Hīnā dhātu, majjhimā dhātu, paṇītā dhātu.
(xvi) Tisso taṇhā. Kāma-taṇhā, bhava-taṇhā, vibhavataṇhā.
(xvii) Aparā pi tisso taṇhā. Kāma-taṇhā, rūpa-taṇhā, arūpa-taṇhā.
(xviii) Aparā pi tisso taṇhā. Rūpa-taṇhā, arūpa-taṇhā, nirodha-taṇhā.
(xix) Tīṇi saṅyojanāni. Sakkāya-diṭṭhi, vicikicchā, sīlabbata-parāmāso.
(xx) Tayo āsavā. Kāmāsavo, bhavāsavo, avijjāsavo.
(xxi) Tayo bhavā. Kāma-bhavo, rūpa-bhavo, arūpabhavo.
(xxii) Tisso esanā. Kāmesanā, bhavesanā, brahmacariyesanā.
(xxiii) Tisso vidhā. 'Seyyo 'ham asmīti' vidhā, 'Sadiso 'ham asmīti' vidhā. 'Hīno 'ham asmīti' vidhā.
(xxiv) Tayo addhā. Atīto addhā, anāgato addhā, paccuppanno addhā.
(xxv) Tayo antā. Sakkāyo anto, sakkāya-samudayo anto, sakkāya-nirodho anto.
(xxvi) Tisso vedanā. Sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā.
(xxvii) Tisso dukkhatā. Dukkha-dukkhatā, saṅkhāradukkhatā, vipariṇāma-dukkhatā.
(xxviii) Tayo rāsī. Micchatta-niyato rāsi, sammattaniyato rāsi, aniyato rāsi.
(xxix) Tisso kaṅkhā. Atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati. Anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati ca sampasīdati. Etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
(xxx) Tīṇi Tathāgatassa ārakkheyyāni. Parisuddhakāya-samācāro āvuso Tathāgato, n' atthi Tathāgatassa kāya-duccaritaṁ yaṁ Tathāgato rakkheyya 'Mā me idaṁ paro aññāsīti.' Parisuddha-vacī-samācāro āvuso Tathāgato, n' atthi Tathāgatassa vacī-duccaritaṁ yaṁ Tathāgato rakkheyya 'Mā me idaṁ paro aññāsīti.' Parisuddhamano-samācāro āvuso Tathāgato, n' atthi Tathāgatassa mano-duccaritaṁ yaṁ Tathāgato rakkheyya 'Mā me idaṁ paro aññāsīti.'
(xxxi) Tayo kiñcanā. Rāgo kiñcanaṁ, doso kiñcanaṁ, moho kiñcanaṁ.
(xxxii) Tayo aggī. Rāgaggi; dosaggi, mohaggi.
(xxxiii) Apare pi tayo aggī. Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi.
(xxxiv) Tividhena rūpa-saṅgaho. Sanidassana-sappaṭighaṁ rūpaṁ, anidassana-sappaṭighaṁ rūpaṁ, anidassanaappaṭighaṁ rūpaṁ.
(xxxv) Tayo saṅkhārā. Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.
(xxxvi) Tayo puggalā. Sekho puggalo, asekho puggalo, n' eva sekho nāsekho puggalo.
(xxxvii) Tayo therā. Jāti-thero, dhamma-thero, sammuti-thero.
(xxxviii) Tīṇi puñña-kiriya-vatthūni. Dāna-mayaṁ puñña-kiriya-vatthu, sīla-mayaṁ puñña-kiriya-vatthu, bhāvanā-mayaṁ puñña-kiriya-vatthu.
(xxxix) {Tīṇi} codanā-vatthūni. Diṭṭhena, sutena, parisaṅkāya.
(xl) Tisso kāmupapattiyo. Sant' āvuso sattā, paccupaṭṭhita-kāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.
Ayaṁ paṭhamā kāmupapatti. Sant' āvuso sattā nimmita-kāmā, te nimmetvā nimmetvā kāmesu vasaṁ vattenti seyyathā pi devā Nimmāna-ratī. Ayaṁ dutiyā kāmupapatti. Sant' āvuso sattā para-nimmita-kāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathā pi devā Paranimmita-vasavattī. Ayaṁ tatiyā kāmupapatti.
(xli) Tisso sukhupapattiyo. Sant' āvuso sattā uppādetvā uppādetvā sukhaṁ viharanti, seyyathā pi devā Brahma-kāyikā. Ayaṁ paṭhamā sukhupapatti. Sant' āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, te kadāci karahaci udānaṁ udānenti 'Aho sukhaṁ aho sukhan ti,' seyyathā pi devā Ābhassarā. Ayaṁ dutiyā sukhupapatti. Sant' āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, tesan taṁ yeva tusitā sukhaṁ {paṭisaṁvedenti},
seyyathā pi devā Subha-kiṇṇā. Ayaṁ tatiyā sukhupapatti.
(xlii) Tisso paññā. Sekhā paññā, asekhā paññā, n' eva sekhā nāsekhā paññā.
(xliii) Aparā pi tisso paññā. Cintā-mayā paññā, sutamayā paññā, bhāvanā-mayā paññā.
(xliv) Tīṇ' āvudhāni. Sutāvudhaṁ, pavivekāvudhaṁ, paññāvudhaṁ.
(xlv) Tīṇ' indriyāni. Anaññātaṁ-ñassāmitindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ.
(xlvi) Tīṇi cakkhūni. Maṁsa-cakkhu, dibba-cakkhu, paññā-cakkhu.
(xlvii) Tisso sikkhā. Adhisīla-sikkhā, adhicitta-sikkhā, adhipaññā-sikkhā.
(xlviii) Tisso bhāvanā. Kāya-bhāvanā, citta-bhāvanā, paññā-bhāvanā.
(xlix) Tīṇānuttariyāni. Dassanānuttariyaṁ, paṭipadānuttariyaṁ, vimuttānuttariyaṁ.
(l) Tayo samādhī. Savitakko savicāro samādhi, avitakko vicāra-matto samādhi, avitakko avicāro samādhi.
(li) Apare pi tayo samādhī. Suññato samādhi, animitto samādhi, appaṇihito samādhi.
(lii) Tīṇi soceyyāni. Kāya-soceyyaṁ, vacī-soceyyaṁ, mano-soceyyaṁ
(liii) Tīṇi moneyyāni. Kāya-moneyyaṁ, vacī-moneyyaṁ, mano-moneyyaṁ.
(liv) Tīṇi kosallāni. Āya-kosallaṁ, apāya-kosallaṁ, upāya-kosallaṁ.
(lv) Tayo madā. Ārogya-mado, yobbana-mado, jīvitamado.
(lvi) Tīṇādhipateyyāni. Attādhipateyyaṁ, lokādhipateyyaṁ, dhammādhipateyyaṁ.
(lvii) Tīṇi kathā-vatthūni. Atītaṁ vā addhānaṁ ārabbha kathaṁ katheyya -- 'Evaṁ ahosi atītaṁ addhānan ti.' Anāgataṁ vā addhānaṁ ārabbha kathaṁ katheyya -- 'Evaṁ bhavissati anāgatam addhānan ti.' Etarahi vā paccuppannaṁ addhānaṁ ārabbha kathaṁ katheyya -'Evaṁ hoti etarahi paccuppannan ti.'
(lviii) Tisso vijjā. Pubbe-nivāsānussati-ñāṇaṁ vijjā, sattāraṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā.
(lix) Tayo vihārā. Dibbo vihāro, Brahma-vihāro, ariyo vihāro.
(lx) Tīṇi pāṭihāriyāni. Iddhi-pāṭihāriyaṁ, ādesanāpāṭihāriyaṁ, anusāsani-pāṭihāriyaṁ.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
11. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ ... pe ... Katame cattāro?
(i) Cattāro satipaṭṭhānā. Idh' āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ.
(ii) Cattāro {samma-ppadhānā.} Idh' {āvuso} bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya {bhiyyo}-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
(iii) Cattāro iddhipādā. Idh' āvuso bhikkhu chandasamādhi-padhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti. Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti. Viriya-samādhi-padhānasaṅkhāra-samannāgataṁ iddhipādaṁ bhāveti.
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhipādaṁ bhāveti.
(iv) Cattāri jhānāni. Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pīti-sukhaṁ paṭhama-jjhānaṁ upasampajja viharati. Vitakka-{vicārānaṁ} vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pīti-sukhaṁ dutiya-jjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti, yan taṁ ariyā ācikkhanti -- 'Upekhako satimā sukha-vihārī ti' tatiya-jjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā {adukkha-m-asukhaṁ} upekhā-satipārisuddhiṁ catuttha-jjhānaṁ upasampajja viharati.
(v) Catasso samādhi-bhāvanā. Atth' āvuso samādhibhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukhavihārāya saṁvattati. Atth' āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāyā saṁvattati. Atth' āvuso samādhi-bhāvanā bhāvitā bahulīkatā sati-sampajaññāya saṁvattati. Atth' āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṁ khayāya saṁvattati.
Katam' āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saṁvattati? Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaṁ ... pe ... dutiyajjhānaṁ ... tatiyajjhānaṁ ... catutthajjhānaṁ upasampajja viharati. Ayaṁ āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saṁvattati.
Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saṁvattati? Idh' āvuso bhikkhu ālokasaññaṁ manasi-karoti, divā-saññaṁ adhiṭṭhāti yathā divā tathā rattiṁ, yathā rattiṁ tathā divā, iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Ayaṁ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saṁvattati. Katamā ca āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṁvattati? Idh' āvuso bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Ayaṁ āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṁvattati. Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṁ khayāya saṁvattati? Idh' āvuso bhikkhu pañcas' upādāna-kkhandhesu udayabbayānupassī viharati -- 'Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṅkhārā ... iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.' Ayaṁ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṁ khayāya saṁvattati.
(vi) Catasso appamaññāyo. Idh' āvuso bhikkhu mettā sahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.
Karuṇāsahagatena cetasā ... Muditā-sahagatena cetasā ... Upekhā-sahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddham adho tiriyaṁ sabbadhi {sabbattatāya} sabbāvantaṁ lokaṁ upekhā sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.
(vii) Cattāro arūpā. Idh' āvuso bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthagamā nānatta-saññānaṁ amanasikārā 'Ananto ākāso ti' ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma 'Anantaṁ viññāṇan ti' viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma 'Natthi kiñcīti' ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññā-nāsaññāyatanaṁ upasampajja viharati.
(viii) Cattāri apassenāni. Idh' āvuso bhikkhu saṅkhāy' ekaṁ paṭisevati, saṅkhāy' ekaṁ adhivāseti, saṅkhāy' ekaṁ parivajjeti, saṅkhāy' ekaṁ vinodeti.
(ix) Cattāro ariya-vaṁsā. Idh' āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī, na ca cīvara-hetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-cīvarasantuṭṭhiyā n' ev' attān-ukkaṁseti na paraṁ vambheti.
Yo hi tattha dakkho analaso sampajāno patissato, yaṁ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito.
Puna ca paraṁ āvuso bhikkhu santuṭṭo hoti itarītarena piṇḍapātena, itarītara-piṇḍapāta-santuṭṭhiyā ca vaṇṇa-vādī, na ca piṇḍapāta-hetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca piṇḍapātaṁ na paritassati laddhā ca piṇḍapātam agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-piṇḍapāta-santuṭṭhiyā n' eva attān-ukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho hoti analaso samapajāno patissato, ayaṁ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito. Puna ca paraṁ āvuso bhikkhu santuṭṭo hoti itarītarena senāsanena, itarītarasenāsana-{santuṭṭhiyā} ca vaṇṇa-vādī, na ca senāsana-hetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca senāsanaṁ na paritassati laddhā ca senāsanaṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-senāsana-santuṭṭhiyā n' eva attān-ukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho hoti analaso sampajāno patissato, ayaṁ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito. Puna ca paraṁ āvuso bhikkhu pahānārāmo hoti pahāna-rato, bhāvanārāmo hoti bhāvanā-rato, tāya ca pana pahānārāmatāya pahāna-ratiyā bhāvanārāmatāya bhāvanā-ratiyā n' eva attān-ukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṁ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaṁse ṭhito.
(x) Cattāri padhānāni. Saṁvara-padhānaṁ, pahānapadhānaṁ, bhāvanā-padhānaṁ, anurakkhaṇā-padhānaṁ.
Katamañ c' āvuso saṁvara-padhānaṁ? Idh' āvuso bhikkhu cakkhunā rūpaṁ disvā na nimitta-ggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam etaṁ cakkhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā {anvāy'assaveyyuṁ},
tassa saṁvarāya paṭipajjati, rakkhati cakkhindriyaṁ, cakkhindriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā ... pe ... ghānena gandhaṁ ghāyitvā ... jivhāya rasaṁ sāyitvā ... kāyena phoṭṭhabbaṁ phusitvā ... manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇaṁ etaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Idam vuccat' āvuso saṁvara-padhānaṁ. Katamañ c' āvuso pahāna-padhānaṁ? Idh' āvuso bhikkhu uppannaṁ kāma-vitakkaṁ nādhivaseti pajahati vinodeti byantikaroti anabhāvaṁ gameti, uppannaṁ vyāpāda-vitakkaṁ ... uppannaṁ vihiṁsā-vitakkaṁ ... uppannuppanne pāpake akusale dhamme nādhivaseti pajahati vinodeti byantikaroti anabhāvaṁ gameti. Idaṁ vuccat' āvuso pahāna-padhānaṁ. Katamañ c' āvuso bhāvanā-padhānaṁ? Idh' āvuso bhikkhu sati-sambojjhaṅgaṁ bhāveti viveka-nissitaṁ virāga-nissitaṁ nirodhanissitaṁ vossagga-pariṇāmiṁ; dhamma-vicaya-sambojjhaṅgaṁ bhāveti ... pe ... viriya-sambojjhaṅgaṁ bhāveti ... pīti-sambojjhaṅgaṁ bhāveti ... passaddhisambojjhaṅgaṁ bhāveti ... samādhi-sambojjhaṅgaṁ bhāveti ... upekhā-sambojjhaṅgaṁ bhāveti vivekanissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-pariṇāmiṁ. Idaṁ vuccat' āvuso bhāvanā-padhānaṁ. Katamañ c' āvuso anurakkhaṇā-padhānaṁ? Idh' āvuso bhikkhu uppannaṁ bhaddakaṁ samādhi-nimittaṁ anurakkhati aṭṭhika-saññaṁ puḷavaka-saññaṁ vinīlaka-saññaṁ vicchiddaka-saññaṁ uddhumātaka-saññaṁ. Idaṁ vuccat' āvuso anurakkhaṇā-padhānaṁ.
(xi) Cattāri ñāṇāni. Dhamme ñāṇaṁ, anvaye ñāṇaṁ, paricchede ñāṇaṁ, sammuti-ñāṇaṁ.
(xii) Aparāni pi cattāri ñāṇāni. Dukkhe {ñāṇaṁ}, samudaye ñāṇaṁ, nirodhe ñāṇaṁ, magge ñāṇaṁ.
(xiii) Cattāri sotāpattiyaṅgāni. Sappurisa-saṁsevo, saddhamma-savanaṁ, yoniso-manasikāro, dhammānudhamma-paṭipatti.
(xiv) Cattāri sotāpannassa aṅgāni. Idh' āvuso ariyasāvako Buddhe avecca-ppasādena samannāgato hoti -- 'Iti pi so Bhagavā arahaṁ Sammā-Sambuddho vijjā-caraṇasampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devā-manussānaṁ Buddho Bhagavā ti.' Dhamme avecca-ppasādena samannāgato hoti -- 'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṁ veditabbo viññūhīti.' Saṅghe {avecca-ppasādena} samannāgato hoti -- 'Supaṭipanno Bhagavato sāvakaSaṅgho, uju-paṭipanno Bhagavato sāvaka-saṅgho, ñāyapaṭipanno Bhagavato sāvaka-saṅgho, sāmīci-paṭipanno Bhagavato sāvaka-saṅgho yadidaṁ cattāri purisa-yugāni, aṭṭha purisa-puggalā, eso Bhagavato sāvaka-saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-kāraṇīyo anuttaraṁ puñña-kkhettaṁ lokassāti.' Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi {asabalehi} akammāsehi bhujissehi viññuppasatthehi {aparāmaṭṭhehi} samādhi-saṁvattanikehi.
(xv) Cattāri sāmañña-phalāni. Sotāpatti-phalaṁ, sakadāgāmi-phalaṁ, anāgāmi-phalaṁ, arahatta-phalaṁ.
(xvi) Catasso dhātuyo. Paṭhavī-dhātu, āpo-dhātu, tejodhātu vāyo-{dhātu}.
(xvii) Cattāro āhārā. Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaṁ catutthaṁ.
(xviii) Catasso viññāṇa-ṭṭhitiyo. Rūpūpāyaṁ vā āvuso viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, rūpārammaṇaṁ rūpappatiṭṭhaṁ nandūpavesanaṁ vuddhiṁ {virūḷhiṁ} vepullaṁ āpajjati. Vedanūpāyaṁ vā āvuso viññāṇaṁ ... Saññūpāyaṁ vā ... Saṅkhārūpāyaṁ vā āvuso viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpavesanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.
(xix) Cattāri agati-gamanāni. Chandāgatiṁ gacchati, dosāgatiṁ gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati.
(xx) Cattāro taṇhuppādā. Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. {Iti-} bhavābhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.
(xxi) Catasso paṭipadā. Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.
(xxii) Aparā pi catasso paṭipadā. Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.
(xxiii) Cattāri dhamma-padāni. Anabhijjhā dhammapadaṁ, avyāpādo dhamma-padaṁ, sammā-sati dhammapadaṁ, sammā-samādhi dhamma-padaṁ.
(xxiv) Cattāri dhamma-samādānāni. Atth' āvuso dhamma-samādānaṁ paccuppannaṁ dukkhañ c' eva āyatiñ ca dukkha-vipākaṁ. Atth' āvuso dhamma-samādānaṁ paccuppannaṁ dukkhaṁ āyatiñ ca sukha-vipākam. Atth' āvuso dhamma-samādānaṁ paccuppannaṁ sukhaṁ āyatiñ ca dukkha-vipākaṁ. Atth' āvuso dhamma-samādānaṁ paccuppannaṁ sukhañ c' eva āyatiñ ca sukha-vipākaṁ.
(xxv) Cattāro dhamma-kkhandhā. Sīla-kkhandho, samādhi-kkhandho, {paññā-}kkhandho, vimutti-kkhandho.
(xxvi) Cattāri balāni. Viriya-balaṁ, sati-balaṁ, samādhi-balaṁ, paññā-balaṁ.
(xxvii) Cattāri adhiṭṭhānāni. Paññā-adhiṭṭhānaṁ, saccādhiṭṭhānaṁ, cāgādhiṭṭhānaṁ, upasamādhiṭṭhānaṁ.
(xxviii) Cattāro pañha-vyākaraṇā. Ekaṁsa-vyākaraṇīyo pañho, vibhajja-vyākaraṇīyo pañho, paṭipucchā-vyākaraṇīyo pañho, ṭhapanīyo pañho.
(xxix) Cattāri kammāni. Atth' āvuso kammaṁ kaṇhaṁ kaṇha-vipākaṁ. Atth' āvuso kammaṁ sukkaṁ sukkavipākaṁ. Atth' āvuso kammaṁ kaṇha-sukkaṁ kaṇhasukka-vipākaṁ. Atth' āvuso kammaṁ akaṇhaṁ asukkaṁ akaṇha-asukka-vipākaṁ, kammakkhayāya saṁvattati.
(xxx) Cattāro sacchikaraṇīyā dhammā. Pubbenivāso satiyā sacchikaraṇīyo. Cutūpapāto cakkhunā sacchikaraṇīyo. Aṭṭha vimokhā kāyena sacchikaraṇīyā. Āsavānaṁ khayo paññāya sacchikaraṇīyo.
(xxxi) Cattāro oghā. Kāmogho, bhavogho, diṭṭhogho, avijjogho.
(xxxii) Cattāro yogā. Kāma-yogo, bhava-yogo, diṭṭhiyogo, avijjā-yogo.
(xxxiii) Cattāro visaṁyogā. Kāmayoga-visaṁyogo, bhavayoga-visaṁyogo, diṭṭhiyoga-visaṁyogo, avijjāyogavisaṁyogo.
(xxxiv) Cattāro ganthā. Abhijjhā kāya-gantho, vyāpādo kāya-gantho, sīlabbata-parāmāso kāya-gantho, idaṁ-saccābhiniveso kāya-gantho.
(xxxv) Cattāri upādānāni. Kāmūpādānaṁ, diṭṭhūpādānaṁ, sīlabbatūpādānaṁ, attavādūpādānaṁ.
(xxxvi) Catasso yoniyo. Aṇḍaja-yoni, jalābuja-yoni, saṁsedaja-yoni, opapātika-yoni.
(xxxvii) Catasso gabbhāvakkantiyo. Idh' āvuso ekacco asampajāno c' eva mātu kucchiyam okkamati, asampajāno mātu kucchismiṁ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaṁ paṭhamā gabbhāvakkanti. Puna ca paraṁ āvuso idh' ekacco sampajāno hi kho mātu kucchismim okkamati, asampajāno mātu-kucchismiṁ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaṁ dutiyā gabbhāvakkanti. Puna ca paraṁ āvuso idh' ekacco sampajāno mātu kucchismim okkamati, sampajāno mātu kucchismiṁ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaṁ tatiyā gabbhāvakkanti. Puna ca paraṁ āvuso idh' ekacco sampajāno c' eva mātu kucchismim okkamati, sampajāno mātu kucchismiṁ ṭhāti, sampajāno mātu kucchismā nikkhamati. Ayaṁ catutthā gabbhāvakkanti.
(xxxviii) Cattāro attabhāva-paṭilābhā. Atth' āvuso attabhāva-paṭilābho yasmiṁ attabhāva-paṭilābhe attasañcetanā yeva kamati no para-sañcetanā. Atth' āvuso attabhāva-paṭilābho yasmiṁ attabhāva-paṭilābhe para-sañcetanā yeva kamati no atta-sañcetanā. Atth' āvuso attabhāva-paṭilābho yasmiṁ attabhāva-paṭilābhe atta-sañcetanā c' eva kamati para-sañcetanā ca. Atth' āvuso attabhāva-paṭilābho yasmiṁ attabhāva-paṭilābhe n' eva atta sañcetanā kamati no para-sañcetanā.
(xxxix) Catasso dakkhiṇā-visuddhiyo. Atth' āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atth' āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atth' āvuso dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato.
Atth' āvuso dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca.
(xl) Cattāri saṅgaha-vatthūni. Dānaṁ, peyyavajjaṁ, attha-cariyā, samānattatā.
(xli) Cattāro anariya-vohārā. Musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo.
(xlii) Cattāro ariya-vohārā. Musā-vādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.
(xliii) Apare pi cattāro anariya-vohārā. Adiṭṭhe diṭṭhavāditā, assute suta-vāditā, amute muta-vāditā, aviññāte viññāta-vāditā.
(xliv) Apare pi cattāro ariya-vohārā. Adiṭṭhe adiṭṭhavāditā, assute assuta-vāditā, amute amuta-vāditā, aviññāte aviññāta-vāditā.
(xlv) Apare pi cattāro anariya-vohārā. Diṭṭhe adiṭṭhavāditā, sute assuta-vāditā, mute amuta-vāditā, viññāte aviññāta-vāditā.
(xlvi) Apare pi cattāro ariya-vohārā. Diṭṭhe diṭṭhavāditā, sute suta-vāditā, mute muta-vāditā, viññāte viññātavāditā.
(xlvii) Cattāro puggalā. Idh' āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto. Idh' āvuso ekacco puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto. Idh' āvuso ekacco puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto, parantapo ca para-paritāpanānuyogam anuyutto. Idh' āvuso ekacca puggalo n' eva attan-tapo hoti na attaparitāpanānuyogam anuyutto na paran-tapo na paraparitāpanānuyogam anuyutto. So anattan-tapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sīti-bhūto sukhapaṭisaṁvedī brahma-bhūtena attanā viharati.
(xlviii) Apare pi cattāro puggalā. Idh' āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya. Idha pan' āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya. Idh' āvuso ekacco puggalo n' eva atta-hitāya paṭipanno hoti no para-hitāya. Idha pan' āvuso ekacco puggalo atta-hitāya c' eva paṭipanno hoti para-hitāya ca.
(xlix) Apare pi cattāro puggalā. Tamo tama-parāyano, tamo joti-parāyano, joti tama-parāyano, joti joti-parāyano.
(l) Apare pi cattāro puggalā. Samaṇa-m-acalo, samaṇapadumo, samaṇa-puṇḍarīko, samaṇa-sukhumālo.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
7 Paṭhamaka-{bhāṇavāraṁ} niṭṭhitaṁ.
2. . Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame pañca?
(i) {Pañca }kkhandhā. Rūpa-kkhandho, vedanākkhandho, saññā-kkhandho, saṅkhāra-kkhandho, viññāṇakkhandho.
(ii) Pañcūpādāna-kkhandhā. Rūpūpādāna-kkhandho, vedanūpādāna-kkhandho,
saññūpādāna-kkhandho, saṅkhārūpādāna-kkhandho, viññāṇūpādāna-kkhandho.
(iii) Pañca kāma-guṇā. Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṁhitā rajanīyā.
(iv) Pañca gatiyo. Nirayo, tiracchāna-yoni, pettivisayo, manussā, devā.
(v) Pañca macchariyāni. Āvāsa-macchariyaṁ, kulamacchariyaṁ, lābha-macchariyaṁ, vaṇṇa-macchariyaṁ, dhamma-macchariyaṁ.
(vi) Pañca nīvaraṇāni. Kāmacchanda-nīvaraṇaṁ, vyāpāda-nīvaraṇaṁ, thīna-middha-nīvaraṇaṁ, uddhaccakukkucca-nīvaraṇaṁ, vicikicchā-nīvaraṇaṁ.
(vii) Pañc' oram-bhāgiyāni saṅyojanāni. Sakkāyadiṭṭhi, vicikicchā, sīlabbata-parāmāso, kāmacchando, vyāpādo.
(viii) Pañc' uddham-bhāgiyāni saṅyojanāni. Rūparāgo, arūpa-rāgo, māno, uddhaccaṁ, avijjā.
(ix) Pañca sikkhāpadāni. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-meraya-majja-pamādaṭṭhānā veramaṇī.
(x) Pañca abhabba-ṭṭhānāni. Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ. Abhabbo khīṇāsavo bhikkhu adinnaṁ theyya-saṅkhātaṁādātuṁ. Abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ. Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituṁ. Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaṁ kāme paribhuñjituṁ, seyyathā pi pubbe agāriya-bhūto.
(xi) Pañca vyasanāni. Ñāti-vyasanaṁ, bhoga-vyasanaṁ, roga-vyasanaṁ, sīla-vyasanaṁ, diṭṭhi-vyasanaṁ.
N' āvuso sattā ñāti-vyasana-hetu vā bhoga-vyasana-hetu vā roga-vyasana-hetu vā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti. Sīlavyasana-hetu vā āvuso sattā diṭṭhi-vyasana-hetu vā kāyassa bhedā param maraṇā ... pe ... nirayaṁ upapajjanti.
(xii) Pañca sampadā. Ñāti-sampadā, bhoga-sampadā, ārogya-sampadā, sīla-sampadā, diṭṭhi-sampadā. N' āvuso sattā ñāti-sampadā-hetu vā bhoga-sampadā-hetu vā ārogyasampadā-hetu vā kāyassa bhedā param {maraṇā} sugatiṁ saggaṁ lokaṁ uppajjanti. Sīla-sampadā-hetu vā āvuso sattā diṭṭhi-sampadā-hetu vā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
(xiii) Pañca ādīnavā dussīlassa sīla-vipattiyā. Idh' āvuso dussīlo sīla-vipanno pamādādhikaraṇaṁ mahatiṁ bhoga-jāniṁ nigacchati.
Ayaṁ paṭhamo ādīnavo dussīlassa sīla-vipattiyā. Puna ca paraṁ āvuso dussīlassa vipannassa pāpako kitti-saddo abbhuggacchati. Ayaṁ dutiyo ādīnavo {dussīlassa} sīla-vipattiyā. Puna ca paraṁ āvuso dussīlo sīla-vipanno yaṁ yad eva parisaṁ upasaṅkamati, yadi khattiya-parisaṁ yadi brāhmaṇa-parisaṁ yadi gahapati-parisaṁ yadi samaṇa-parisaṁ, avisārado upasaṅkamati maṅko-bhūto. Ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna ca paraṁ āvuso dussīlo sīla-vipanno sammūḷho kālaṁ kāroti. Ayaṁ catuttho ādīnavo dussīlassa sīla-vipattiyā. Puna ca paraṁ āvuso dussīlo sīlavipanno kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Ayaṁ pañcamo ādīnavo dussīlassa sīla-vipattiyā.
(xiv) Pañca ānisaṁsā sīlavato sīla-sampadāya. Idh' āvuso sīlavā sīla-sampanno {appamādādhikaraṇaṁ} mahatiṁ {bhoga-kkhandhaṁ} adhigacchati. Ayaṁ paṭhamo ānisaṁso sīlavato sīla-sampadāya. Puna ca paraṁ āvuso sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati.
Ayaṁ dutiyo ānisaṁso sīlavato sīla-sampadāya. Puna ca paraṁ āvuso sīlavā sīla-sampanno yaṁ yad eva parisaṁ upasaṅkamati, yadi khattiya-parisaṁ yadi {brāhmaṇa}-parisaṁ yadi gahapati-parisaṁ yadi samaṇa-parisaṁ, visārado upasaṅkamati amaṅku-bhūto. Ayaṁ tatiyo ānisaṁso sīlavato sīla-sampadāya. Puna ca paraṁ āvuso sīlavā sīla-sampanno asammūḷho kālaṁ karoti. Ayaṁ catuttho ānisaṁso sīlavato sīla-sampadāya. Puna ca paraṁ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Ayaṁ pañcamo ānisaṁso sīlavato sīla-sampadāya.
(xv) Codakena āvuso bhikkhunā paraṁ codetu-kāmena pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo:-'Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, attha-saṁhitena vakkhāmi no anattha-saṁhitena,
metta-cittena vakkhāmi no dosantarenāti.' Codakena āvuso bhikkhunā paraṁ codetu-kāmena ime pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo.
(xvi) Pañca padhāniyaṅgāni. Idh' āvuso bhikkhu saddho hoti, saddahati Tathāgatassa bhodhiṁ:-- 'Iti pi so Bhagavā arahaṁ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṁ Buddho Bhagavā ti.' Appābādho hoti appātaṅko sama-vepākiniyā {gahaṇiyā} samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. Asatho hoti amāyāvī yathābhūtaṁ attānaṁ āvikattā Satthari vā viññūsu vā sabrahmacārīsu. Āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. Paññavā hoti uḍayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā-dukkha-kkhaya-gāminiyā.
(xvii) Pañca suddhāvāsā. Avihā, Atappā, Sudassā, Sudassī, Akaniṭṭhā.
(xviii) Pañca anāgāmino. Antarā-parinibbāyī, upahacca-parinibbāyī, asaṅkhāra-parinibbāyī, sasaṅkhāraparinibbāyī, uddhaṁsoto Akaniṭṭha-gāmī.
(xix) Pañca ceto-khilā. Idh' āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Yo so āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhilo. Puna ca paraṁ āvuso bhikkhu Dhamme kaṅkhati vicikicchati ... pe ... Saṅghe kaṅkhati vicikicchati ... sikkhāya kaṅkhati vicikicchati ... sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ pañcamo ceto-khilo.
(xx) Pañca cetaso vinibandhā. Idh' āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. Yo so āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ... pe ... ayaṁ paṭhamo cetaso vinibandho. Puna ca paraṁ āvuso bhikkhu kāye avigata-rāgo hoti ... pe ... ayaṁ dutiyo cetaso vinibandho. Rūpe avigata-rāgo hoti ... pe ... ayaṁ tatiyo cetaso vinibandho. Yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyya-sukhaṁ phassa-sukhaṁ middhasukhaṁ anuyutto viharati. Puna ca paraṁ āvuso bhikkhu aññataraṁ deva-nikāyaṁ panidhāya brahmacariyaṁ carati -- 'Iminā 'haṁ vatena vā sīlena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.'
Yo so āvuso bhikkhu aññataraṁ deva-nikāyaṁ panidhāya brahmacariyaṁ carati -- 'Iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo bhavissāmi devaññataro vā ti,' tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa ... pe ... ayaṁ pañcamo cetaso vinibandho.
(xxi) Pañc' indriyāni. Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
(xxii) Aparāni pi pañc' indriyāni. Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekhindriyaṁ.
(xxiii) Aparāni pi pañc' indriyāni. Saddhindriyaṁ, viriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.
(xxiv) Pañca {nissāraṇīyā} dhātuyo. Idh' āvuso bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, nekkhammaṁ kho pan' assa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi,
ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti, idam akkhātaṁ kāmānaṁ nissaraṇaṁ. Puna ca paraṁ āvuso bhikkhuno vyāpādaṁ manasikaroto vyāpāde cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avyāpādaṁ kho pan' assa manasikaroto avyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vyāpādena, ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti, idam akkhātaṁ vyāpādassa nissaraṇaṁ. Puna ca paraṁ āvuso bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avihesaṁ kho pan' assa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya, ye ca vihesā-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti, idam akkhātaṁ vihesāya nissaraṇaṁ. Puna ca paraṁ āvuso bhikkhuno rūpaṁ manasikaroto rūpesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, arūpaṁ kho pan' assa manasikaroto arūpesu cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa tam cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitam suvimuttaṁ visaṁyuttaṁ rūpehi, ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti, idam akkhātaṁ rūpānaṁ nissaraṇaṁ. Puna ca paraṁ āvuso bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, sakkāya-nirodhaṁ kho pan' assa manasikaroto sakkāya-nirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena, ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi,
na so taṁ vedanaṁ vedeti, idam akkhātaṁ sakkāyanissaraṇaṁ.
(xxv) Pañca vimuttāyatanāni. Idh' āvuso bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa attha-paṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ. Puna ca paraṁ āvuso bhikkhuno na h' eva kho Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Yathā yathā āvuso bhikkhu yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti, tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhamma-paṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, {passaddha}-kāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
Idaṁ dutiyaṁ vimuttāyatanaṁ. Puna ca paraṁ āvuso bhikkhuno na h' eva kho Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti, api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Yathā yathā 'vuso bhikkhu yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhamma-paṭisaṁvedino pāmojjaṁ jāyati, {pamuditassa} pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṁ vedeti,
sukhino cittaṁ samādhiyati.
Idaṁ tatiyaṁ vimuttāyatanaṁ. Puna ca paraṁ āvuso bhikkhuno na h' eva kho Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vittārena paresaṁ deseti, na pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, api ca kho yathā-sutaṁ yathā-pariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati. Yathā yathā āvuso bhikkhu yathā-sutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, tathā tathā so tasmiṁ dhamme attha{paṭisaṁvedī} ca hoti dhamma-paṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhamma-paṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ catutthaṁ vimuttāyatanaṁ. Puna ca paraṁ āvuso bhikkhuno na h' eva kho Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ deseti, na pi yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, na pi yathā-sutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, api ca kho assa aññataraṁ samādhinimittaṁ suggahītaṁ hoti sumanasikataṁ supadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā āvuso bhikkhuno aññataraṁ samādhi-nimittaṁ suggahītaṁ hoti sumanasikataṁ supadhāritaṁ suppaṭividdhaṁ paññāya, tathā tathā so tasmiṁ dhamme attha-paṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa attha-paṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṁ vedeti,
sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ.
(xxvi) Pañca vimutti-paripācaniyā saññā. Anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame cha?
(i) Cha ajjhattikāni āyatanāni. Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ.
(ii) Cha bāhirāni āyatanāni. Rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, {phoṭṭhabbāyatanaṁ}, dhammāyatanaṁ.
(iii) Cha viññāṇa-kāyā. Cakkhu-viññāṇaṁ, sota-viññāṇaṁ, ghāna-viññāṇaṁ, jivhā-viññāṇaṁ, kāya-viññāṇaṁ, mano-viññāṇaṁ.
(iv) Cha phassa-kāyā. Cakkhu-samphasso, sota-samphasso, ghāna-samphasso, jivhā-samphasso, kāya-samphasso, mano-samphasso.
(v) Cha vedanā-kāyā. Cakkhu samphassajā vedanā, sota-samphassajā vedanā,
ghāna-samphassajā vedanā, jivhāsamphassajā vedanā, kāya-samphassajā vedanā, manosamphassajā vedanā.
(vi) Cha saññā-kāyā. Rūpa-saññā, sadda-saññā, {gandha-saññā}, rasa-saññā, phoṭṭhabba-saññā, dhamma-saññā.
(vii) Cha sañcetanā-kāyā. Rūpa-sañcetanā, sadda-sañcetanā, gandha-sañcetanā, rasa-sañcetanā, phoṭṭhabbasañcetanā, dhamma-sañcetanā.
(viii) Cha taṇhā-kāyā. Rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhammataṇhā.
(ix) Cha agāravā. Idh' āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṅghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso.
(x) Cha gāravā. Idh' āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme sagāravo viharati sappatisso, Saṅghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, appamāde sagāravo viharati sappatisso, paṭisanthāre sagāravo viharati sappatisso.
(xi) Cha somanassūpavicārā. Cakkhunā rūpaṁ disvā somanassa-ṭṭhāniyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā ... ghānena gandhaṁ ghāyitvā ... jivhāya rasaṁ sāyitvā ... kāyena phoṭṭhabbaṁ phusitvā ... manasā dhammaṁ viññāya somanassa-ṭṭhāniyaṁ dhammaṁ upavicarati.
(xii) Cha domanassūpavicārā. Cakkhunā rūpaṁ disvā domanassa-ṭṭhāniyaṁ rūpaṁ upavicarati ... pe ... manasā dhammaṁ viññāya domanassa-ṭṭhāniyaṁ dhammaṁ upavicarati.
(xiii) Cha upekkhūpavicārā. Cakkhunā rūpaṁ disvā upekhaṭṭhāniyaṁ rūpaṁ upavicarati. Sotena saddhaṁ sutvā ... ghānena gandhaṁ ghāyitvā ... jivhāya rasaṁ sāyitvā
. . . kāyena phoṭṭhabbaṁ phusitvā ... manasā dhammaṁ viññāya upekha-ṭṭhāniyaṁ dhammaṁ upavicarati.
(xiv) Cha sārāṇīyā dhammā. Idh' āvuso bhikkhuno mettaṁ kāya-kammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī c' eva raho ca, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. Puna ca paraṁ āvuso bhikkhuno mettaṁ vacī-kammaṁ ... mettaṁ mano-kammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu {āvī} c' eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvattati. Puna ca paraṁ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso patta-pariyāpanna-mattam pi, tathārūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa-bhogī, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. Puna ca paraṁ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, {tathārūpesu} sīlesu sīla-sāmañña-gato viharati sabrahmacārīhi āvī c' eva raho ca,
ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvattati. Puna ca paraṁ āvuso bhikkhu yā 'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkhakkhayāya tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahmacārīhi āvī c' eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvattati.
(xv) Cha vivāda-mūlāni. Idh' āvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano hoti upanāhī, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saṅghe pi agāravo viharati appaṭisso, sikkhāya pi na paripūra-kārī hoti. Yo so āvuso bhikkhu Satthari agāravo viharati appaṭisso, Dhamme agāravo viharati appaṭisso, Saṅghe agāravo viharati appaṭisso, sikkhāya na paripūra-kārī, so Saṅghe vivādaṁ janeti.
Yo so hoti vivādo bahujana-ahitāya bahujana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṁ. Evarūpañ ce tumhe āvuso vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.
Evarūpañ ce tumhe āvuso vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti. Puna ca paraṁ āvuso bhikkhu makkhī hoti paḷāsī ... issukī hoti maccharī ... saṭho hoti māyāvī ... pāpiccho hoti micchā-diṭṭhi . . .
sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi. Yo so āvuso bhikkhu sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saṅghe ... pe
. . . sikkhāya na paripūra-kārī hoti. Yo so āvuso bhikkhu Satthari agāravo viharati {appaṭisso}, Dhamme ... Saṅghe ... sikkhāya na paripūrā-kārī, so Saṅghe vivādaṁ janeti. Yo so hoti vivādo bahujana-ahitāya bahujanaasukhāya bahujanassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañ ce tumhe āvuso vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha. Evarūpañ ce tumhe āvuso vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.
(xvi) Cha dhātuyo. Paṭhavī-dhātu, āpo-dhātu, tejodhātu, vāyo-dhātu, ākāsa-dhātu, viññāṇa-dhātu.
(xvii) Cha {nissāraṇīyā} dhātuyo. Idh' āvuso bhikkhu evaṁ vadeyya:-- 'Mettā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.
Atha ca pana me vyāpādo cittaṁ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya.' Aṭṭhānam etaṁ āvuso anavakāso. Yaṁ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan' assa vyāpādo cittaṁ pariyādāya ṭhassatīti, n' etam ṭhānaṁ vijjati. Nissaraṇaṁ h' etaṁ āvuso vyāpādassa, yadidaṁ mettā ceto-vimutti. Idha pana āvuso bhikkhu evaṁ vadeyya -- 'Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya.' Aṭṭhānam etaṁ āvuso anavakāso. Yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan' assa vihesā cittaṁ pariyādāya ṭhassatīti, n' etaṁ ṭhānaṁ vijjati. Nissaraṇaṁ h' etaṁ āvuso vihesāya, yadidaṁ karuṇā ceto-vimutti. Idha pan' āvuso bhikkhu evaṁ vadeyya -- 'Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me arati cittaṁ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya.' Aṭṭhānam etaṁ āvuso anavakāso. Yaṁ muditāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya,
atha ca pan' assa arati cittaṁ pariyādāya ṭhassatīti, n' etaṁ ṭhānaṁ vijjati. Nissaraṇaṁ h' etaṁ āvuso aratiyā, yadidaṁ muditā ceto-vimutti. Idha pan' āvuso bhikkhu evaṁ vadeyya -- 'Upekhā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.
Atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya.' Aṭṭhānam etaṁ āvuso anavakāso. Yaṁ upekhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya {anuṭṭhitāya} paricitāya susamāraddhāya, atha ca pan' assa rāgo cittaṁ pariyādāya ṭhassatīti, n' etaṁ ṭhānaṁ vijjati. Nissaraṇaṁ h' etaṁ āvuso rāgassa, yadidaṁ upekhā ceto-vimutti. Idha pan' āvuso bhikkhu evaṁ vadeyya -- 'Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusāri viññāṇaṁ hotīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya.' Aṭṭhānam etaṁ āvuso anavakāso.
Yaṁ animmitāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan' assa nimittānusāri viññāṇaṁ bhavissatīti, n' etaṁ ṭhānaṁ vijjati. Nissaraṇaṁ h' etaṁ āvuso sabba-nimittānaṁ, yadidaṁ animittā ceto-vimutti. Idha pan' āvuso bhikkhu evaṁ vadeyya -- "'Asmīti" kho me vighātaṁ, "ayam aham asmīti" na samanupassāmi. Atha ca pana me vicikicchā-kathaṅkathā-sallaṁ cittaṁ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ,
na hi Bhagavā evaṁ vadeyya.' Aṭṭhānam etaṁ āvuso anavakāso. Yaṁ 'asmīti' vighāte 'ayam aham asmīti' asamanupassato, atha ca pan' assa vicikicchā-kathaṅkathā-sallaṁ cittaṁ pariyādāya ṭhassatīti, n' etaṁ ṭhānaṁ vijjati. Nissaraṇaṁ h' etaṁ āvuso vicikicchā-kathaṅkathā-sallassa, yadidam 'asmīti' māna-samugghāto.
(xviii) Cha anuttariyāni. Dassanānuttariyaṁ, savanānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussutānuttariyaṁ.
(xix) Cha anussati-ṭṭhānāni. Buddhānussati, Dhammānussati, Saṅghānussati, sīlānussati, cāgānussati, devatānussati.
(xx) Cha satata-vihārā. Idh' āvuso bhikkhu cakkhunā rūpaṁ disvā n' eva sumano hoti na dummano, upekhako viharati sato sampajāno; sotena saddaṁ sutvā ... ghānena gandhaṁ ghāyitvā ... jivhāya rasaṁ sāyitvā ... kāyena phoṭṭhabbaṁ phusitvā ... manasā dhammaṁ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno.
(xxi) Chaḷ ābhijātiyo. Idh' āvuso ekacco kaṇhābhijātiko samāno kaṇhaṁ dhammaṁ abhijāyati.
Idh' āvuso ekacco kaṇhābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idh' āvuso ekacco kaṇhābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati. Idha pan' āvuso ekacco sukkābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idh' āvuso ekacco sukkābhijātiko samāno kaṇhaṁ dhammaṁ abhijāyati. Idha pan' āvuso ekacco sukkābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati.
(xxii) Cha nibbedha-bhāgiya-saññā. Anicca-saññā, anicce dukkha-saññā, dukkhe anatta saññā, pahāna-saññā, virāga-saññā, nirodha-saññā.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame satta?
(i) Satta dhanāni. Saddhā-dhanaṁ, sīla-dhanaṁ, hiridhanaṁ, ottappa-dhanaṁ, suta-dhanaṁ, cāga-dhanaṁ, {paññā}-dhanaṁ.
(ii) Satta sambojjhaṅgā. Sati-sambojjhaṅgo, dhammavicaya-sambojjhaṅgo,
viriya-sambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo.
(iii) Satta samādhi-parikkhārā. Sammā-diṭṭhi, sammāsaṅkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati.
(iv) Satta asaddhammā. Idh' āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti.
(v) Satta saddhammā. Idh' āvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhita-sati hoti, paññavā hoti.
(vi) Satta sappurisa-dhammā. Idh' āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca.
(vii) Satta niddesa-vatthūni. Idh' āvuso bhikkhu sikkhā-samādāne tibbacchando hoti āyatiñ ca sikkhā-samādāne avigata-pemo. Dhamma-nisantiyā tibbacchando hoti āyatiñ ca dhamma-nisantiyā avigata-pemo. Icchāvinaye tibbacchando hoti āyatiñ ca icchā-vinaye avigatapemo. Paṭisallāne tibbacchando hoti āyatiñ ca paṭisallāne avigata-pemo. Viriyārambhe tibbacchando hoti āyatiñ ca viriyārambhe avigata-pemo. Sati-nepakke tibbacchando hoti āyatiñ ca sati-nepakke avigatapemo.
Diṭṭhi-paṭivedhe tibbacchando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo.
(viii) Satta saññā. Anicca-saññā, anatta-saññā, asubhasaññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā.
(ix) Satta balāni. Saddhā-balaṁ, viriya-balaṁ, hiribalaṁ, ottappa-balaṁ, sati-balaṁ, samādhi-balaṁ, paññābalaṁ.
(x) Satta viññāṇa-ṭṭhitiyo. Sant' āvuso sattā nānattakāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti. Sant' āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā pathamābhinibbattā.
Ayaṁ dutiyā viññāṇa-ṭṭhiti. Sant' āvuso sattā ekattakāyā nānatta-saññino, seyyathā pi devā Ābhassarā. Ayaṁ tatiyā viññāṇa-ṭṭhiti. Sant' āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subhakiṇhā. Ayaṁ catutthā viññāṇa-ṭṭhiti. Sant' āvuso sattā sabbaso rūpa-saññānaṁ samatikkamā, paṭigha-saññānaṁ atthagamā, nānatta-saññānaṁ amanasikārā, 'Ananto ākāso ti' ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇa-ṭṭhiti. Sant' āvuso sattā sabbaso {ākāsānañcāyatanaṁ} samaṭikkamma 'Anantaṁ viññāṇan ti' viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhī viññāṇa-ṭṭhiti. Sant' āvuso sattā sabbaso {viññāṇañcāyatanaṁ} samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇa-ṭṭhiti.
(xi) Satta puggalā dakkhiṇeyyā. Ubhato bhāga-vimutto,
paññā-vimutto, kāya-sakkhī, diṭṭhi-ppatto, saddhāvimutto, dhammānusārī, saddhānusārī.
(xii) Satta anusayā. Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
(xiii) Satta saṅyojanāni. Anunaya-saṅyojanaṁ, paṭighasaṅyojanaṁ, diṭṭhi-saṅyojanaṁ, vicikicchā-saṅyojanaṁ, māna-saṅyojanaṁ, bhavarāga-saṅyojanaṁ, avijjā-saṅyojanaṁ.
(xiv) Satta adhikarana-samathā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya. Sammukhāvinayo dātabbo, sati-vinayo dātabbo, amūḷha-vinayo dātabbo, patiññāya kāretabbaṁ, yebhuyyasikā, tassa-pāpiyyasikā, tiṇavatthārako.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
Dutiyaka-bhāṇavāraṁ.
3. . Atthi kho tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame aṭṭha?
(i) Aṭṭha micchattā. Micchā-diṭṭhi, micchā-saṅkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchāvāyāmo, micchā-sati, micchā-samādhi.
(ii) Aṭṭha sammattā. Sammā-diṭṭhi ... pe ... sammā-samādhi.
(iii) Aṭṭha puggala dakkhiṇeyyā. Sotāpanno sotāpattiphala-sacchikiriyāya paṭipanno, {sakadāgāmī} sakadāgāmiphala-sacchikiriyāya paṭipanno, {anāgāmī} anāgāmi-phalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno.
(iv) Aṭṭha kusīta-vatthūni. Idh' āvuso bhikkhunā kammaṁ kattabbaṁ hoti. Tassa evaṁ hoti -- 'Kammaṁ kho me kattabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmīti.' So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti -'Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmīti.' So nipajjati, na viriyaṁ ārabhati ... pe ... Idaṁ dutiyaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti -- 'Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmīti.' So nipajjati, na viriyaṁ ārabhati. ... Idaṁ tatiyaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhunā maggo gato hoti. Tassa evaṁ hoti -- 'Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho pana me gacchantassa kāyo kilanto, handāhaṁ nipajjāmīti.' So nipajjati, na viriyaṁ ārabhati. ... Idaṁ catutthaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ.
Tassa evaṁ hoti -- 'Ahaṁ kho gāmaṁ va nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ,
tassa me kāyo kilanto akammañño, handāhaṁ nipajjāmīti.' So nipajjati,na viriyaṁ ārabhati. ... Idaṁ pañcamaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa va bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti -- 'Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo garuko akammañño māsācitaṁ maññe, handāhaṁ nipajjāmīti.' So {nipajjati}, na viriyaṁ ārabhati. ... Idaṁ chaṭṭhaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti -- 'Uppanno kho me appamattako {ābādho}, atthi kappo nipajjitum, handāhaṁ nipajjāmīti.' So nipajjati, na viriyaṁ ārabhati. ... Idam sattamaṁ kusīta-vatthuṁ. Puna ca paraṁ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā. Tassa evaṁ hoti -- 'Ahaṁ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṁ nipajjāmīti.' So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ kusīta-vatthuṁ.
(v) Aṭṭha ārabbha-vatthūni. Idh' āvuso bhikkhunā kammaṁ kattabbaṁ hoti. Tassa evaṁ hoti -- 'Kammaṁ kho me kattabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.' So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhunā kammaṁ kataṁ hoti.
Tassa evaṁ hoti -- 'Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi ... pe . . .' So viriyaṁ ārabhati. ... Idaṁ dutiyaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti -'Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi ... pe . . .' So viriyaṁ ārabhati. ... Idaṁ tatiyaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhunā maggo gato hoti. Tassa evaṁ hoti -- 'Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi ... pe . . .' So viriyaṁ ārabhati. ... Idaṁ catutthaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti -- 'Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo lahuko kammañño handāhaṁ viriyaṁ ārabhāmi ... pe . . .' So viriyaṁ ārabhati ... Idaṁ pañcamaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti -- 'Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo balavā kammañño, handāhaṁ viriyaṁ {ārabhāmi} ... pe . . .' So viriyaṁ ārabhati. ... Idaṁ chaṭṭhaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti -'Uppanno kho me ayaṁ appamattako ābādho, ṭhānaṁ kho pan' etaṁ vijjati yaṁ me ābādho vaḍḍheyya, handāhaṁ viriyaṁ ārabhāmi ... pe . . .' So viriyaṁ ārabhati . . .
Idaṁ sattamaṁ ārabbha-vatthuṁ. Puna ca paraṁ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.
Tassa evaṁ hoti -- 'Ahaṁ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, ṭhānam kho pan' etaṁ vijjati yaṁ me ābādho paccudāvatteyya, handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.' So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Idaṁ aṭṭhamaṁ ārabbha-vatthuṁ.
(vi) Aṭṭha dāna-vatthūni. Āsajja dānaṁ deti. Bhayā dānaṁ deti. 'Adāsi me' ti dānaṁ deti. 'Dassati me ti' dānaṁ deti. 'Sāhu dānan ti' dānaṁ deti. 'Ahaṁ pacāmi, ime na pacanti, narahāmi pacanto apacantānaṁ dānaṁ adātun ti' dānaṁ deti. 'Idaṁ me dānaṁ dadato kalyāṇo {kitti-saddo} abbhuggacchatīti' dānaṁ deti. Cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.
(vii) Aṭṭha dānuppattiyo. Idh' āvuso ekacco dānaṁ deti Samaṇassa vā Brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyyāvasatha-padīpeyyaṁ.
So yaṁ deti taṁ paccāsiṁsati. So passati khattiyamahāsālaṁ vā brāhmaṇa-mahāsālaṁ vā gahapati-mahāsālaṁ vā pañcahi kāma-guṇehi samappitaṁ {samaṅgi-bhūtaṁ} paricārayamānaṁ. Tassa evaṁ hoti -- 'Aho vatāhaṁ kāyassa bhedā param maraṇā khattiya-mahāsālānaṁ vā brāhmaṇa-mahāsālānaṁ vā gahapati-mahāsālānaṁ vā sahavyataṁ uppajjeyyan ti.' So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr' uppattiyā saṁvattati.
Tañ ca kho sīlavato vadāmi no dussīlassa. Ijjhat' āvuso sīlavato ceto-paṇidhi suddhattā. Puna ca paraṁ āvuso idh' ekacco dānaṁ deti Samaṇassa vā Brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandha-vilepanaṁ seyyāvasatha-padīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti -- 'Cātummahārājikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.' Tassa evaṁ hoti -- 'Aho {vatāhaṁ} kāyassa bhedā param maraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppajjeyyan ti.' So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr' uppattiyā saṁvattati. Tañ ca kho sīlavato vadāmi no dussīlassa. Ijjhat' āvuso ceto-panidhi suddhattā. Puna ca paraṁ āvuso idh' ekacco dānaṁ deti Samaṇassa vā Brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyyāvasatha-padīpeyyaṁ.
So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti -'Tāvatiṁsā devā. ... Yāmā devā. ... Tusitā devā. ... Nimmāna-ratī devā. ... Paranimmita-vasavattī devā dīghāyukā vaṇṇavanto sukha-bahulā ti.' Tassa evaṁ hoti -- 'Aho vatāyaṁ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ sahavyataṁ uppajjeyyan ti.' So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr' uppattiyā {saṁvattati}. Tañ ca kho sīlavato vadāmi no dussīlassa. Ijjhat' āvuso sīlavato ceto-panidhi suddhattā. Puna ca paraṁ āvuso idh' ekacco dānaṁ deti Samaṇassa vā Brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyyāvasatha-padīpeyyaṁ.
So yaṁ deti taṁ {paccāsiṁsati}. Tassa sutaṁ hoti -'Brahmakāyikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.' Tassa evaṁ hoti -- 'Aho vatāhaṁ kāyassa bhedā param maraṇā Brahmakāyikānaṁ devānaṁ sahavyataṁ uppajjeyyan ti.' So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne vimuttaṁ uttariṁ abhāvitaṁ tatr' uppattiyā saṁvattati. Tañ ca kho sīlavato {vadāmi} no dussīlassa vītarāgassa no sarāgassa.
Ijjhat' āvuso sīlavato ceto-panidhi vītarāgattā.
(viii) Aṭṭha parisā. Khattiya-parisā, Brāhmaṇa-parisā, Gahapati-parisā, Samaṇa-parisā, Cātummahārājika-parisā, Tāvatiṁsa-parisā, Māra-parisā, Brahma-parisā.
(ix) Aṭṭha loka-dhammā. Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṁsā ca sukhañca dukkhañca.
(x) Aṭṭha abhibhāyatanāni. Ajjhattaṁ rūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti.
Idaṁ paṭhamaṁ abhibhāyatanaṁ. Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīlanibhāsāni seyyathā pi nāma ummā-pupphaṁ nīlaṁ nīlavaṇṇaṁ nīla-nidassanaṁ nīla-nibhāsaṁ seyyathā vā pana taṁ vatthaṁ {Bārāṇaseyyakaṁ} ubhato bhāga-vimaṭṭhaṁ nīlaṁ nīla-vaṇṇaṁ nīla-nidassanaṁ nīla-nibhāsaṁ evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,
tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni -- seyyathā pi nāma kaṇikārapupphaṁ pītaṁ pīta-vaṇṇaṁ pīta-nidassanaṁ pīta-nibhāsaṁ -- seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ pītaṁ pīta-vaṇṇaṁ pīta-nidassanaṁ pīta-nibhāsaṁ -- evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -- seyyathā pi nāma bandhujīvakapupphaṁ lohitakaṁ lohitaka-vaṇṇaṁ lohitaka-nidassanaṁ lohitaka-nibhāsaṁ -- seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitaka-nidassanaṁ lohitaka-nibhāsaṁ -- evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitakanibhāsāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti. Idaṁ sattamaṁ abhibhayatanaṁ. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhato bhāga-vimaṭṭhaṁ odātaṁ odāta-vaṇṇaṁ odāta-nidassanaṁ odāta-nibhāsaṁ evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni, tāni abhibhuyya 'Jānāmi passāmīti' evaṁ-saññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ.
(xi) Aṭṭha vimokhā. Rūpī rūpāni passati. Ayaṁ paṭhamo vimokho. Ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati.
Ayaṁ dutiyo vimokho. 'Subhan' t' eva adhimutto hoti. Ayaṁ tatiyo vimokho. Sabbaso rūpa-saññānaṁ samatikkamā, paṭighasaññānaṁ atthagamā, nānatta-saññānaṁ amanasikārā 'Ananto ākāso' ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokho. Sabbaso ākāsānañcāyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokho. Sabbaso viññāṇañcāyatanaṁ samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanaṁ {upasampajja} viharati.
Ayaṁ chaṭṭho vimokho. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññā-nāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokho. Sabbaso {n'evasaññā}-nasaññāyatanaṁ samatikkamma saññā-vedayitanirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokho.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ yathayidaṁ brahmacariyaṁ ... atthāya hitāya sukhāya devamanussānaṁ.
2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame nava?
(i) Nava āghāta-vatthūni. 'Anattham me acarīti' āghātaṁ bandhati. 'Anattham me caratīti' {āghātaṁ} bandhati. 'Anatthaṁ me carissatīti' āghātaṁ bandhati.
'Piyassa me manāpassa anatthaṁ acari ... anatthaṁ carati ... anatthaṁ carissatīti' āghātaṁ bandhati.
'Appiyassa me amanāpassa atthaṁ acari ... atthaṁ carati ... atthaṁ carissatīti' āghātaṁ bandhati.
(ii) Nava āghāta-paṭivinayā. 'Anattham me acari, taṁ kut' ettha labbhā ti?' āghātaṁ paṭivineti. 'Anattham me carati,
taṁ kut' ettha labbhā ti?' āghātaṁ paṭivineti.
'Anattham me carissatīti' 'taṁ kut' ettha labbhā ti?' āghātaṁ paṭivineti. 'Piyassa me manāpassa anatthaṁ acari ... anatthaṁ carati ... anatthaṁ carissatīti' 'taṁ kut' ettha labbhā ti?' āghātaṁ paṭivineti. 'Appiyassa me amanāpassa atthaṁ acari ... atthaṁ carati ... atthaṁ carissatīti,' 'taṁ kut' ettha labbhā ti?' āghātaṁ paṭivineti.
(iii) Nava sattāvāsā. Sant' āvuso sattā nānatta-kāyā nānatta-saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamo sattāvāso. Sant' āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso. Sant' āvuso sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Ābhassarā. Ayaṁ tatiyo sattāvāso. Sant' āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subha-kiṇhā. Ayaṁ catuttho sattāvāso. Sant' āvuso sattā asaññino appaṭisaṁvedino seyyathā pi devā Asañña-sattā. Ayaṁ pañcamo sattāvāso. Sant' āvuso sattā sabbaso rūpa-saññānaṁ samatikkamā, paṭigha-saññānaṁ atthagamā, nānattasaññānaṁ amanasikārā, 'Ananto ākāso ti' ākāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso. Sant' āvuso sattā sabbaso ākāsānañcāyatanaṁ samatikkamma 'Anantaṁ viññāṇan ti' viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso. Sant' āvuso sattā sabbaso viññāṇañcāyatanaṁ samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanūpagā. Ayaṁ aṭṭhamo sattāvāso. Sant' āvuso sattā sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso.
(iv) Nava akkhaṇā asamayā brahmacariya-vāsāya.
Idh' āvuso Tathāgato ca loke uppanno hoti arahaṁ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo nirayaṁ uppanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraṁ āvuso Tathāgato ca loke uppanno hoti arahaṁ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo tiracchāna-yoniṁ uppanno hoti. Ayaṁ dutiyo {akkhaṇo} asamayo brahmacariya-vāsāya ... pe ... petti-visayaṁ uppanno hoti ... asura-kāyaṁ uppanno hoti ... pe ... dīghāyukaṁ deva-nikāyaṁ uppanno hoti ... pe ... paccantimesu janapadesu paccājāto hoti milakkhusu aviññātāresu {yattha} n' atthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraṁ āvuso Tathāgato ca loke uppanno hoti arahaṁ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugata-ppavedito, ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchā-diṭṭhiko viparīta-dassano -- 'N' atthi dinnaṁ, n' atthi {yiṭṭhaṁ}, n' atthi hutaṁ. n' atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko, n' atthi ayaṁ loko n' atthi para-loko, n' atthi mātā n' atthi pitā,
n' atthi sattā opapātikā, n' atthi loke Samaṇa-{brāhmaṇa}-sammaggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti.' Ayaṁ sattamo akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraṁ āvuso Tathāgato ca loke uppanno hoti arahaṁ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugatappavedito; ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo na paṭibalo subhāsita-dubbhāsitānaṁ attham aññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraṁ āvuso Tathāgato ca loke anuppanno hoti arahaṁ Sammā-Sambuddho, Dhammo ca na desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito;
ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaṁ attham aññātuṁ. Ayaṁ navamo akkhaṇo asamayo brahmacariya-vāsāya.
(v) Nava anupubba-vihārā. Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pīti-sukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakka-vicārānaṁ vupasamā ... pe ... dutiyajjhānaṁ ... tatiyajjhānaṁ ... {catutthajjhānaṁ} upasampajja viharati. Sabbaso rūpa-saññānaṁ samatikkamā, paṭigha-saññānaṁ atthagamā, nānatta-saññānaṁ amanasikārā, 'Ananto ākāso ti' ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma 'Anantaṁ viññāṇan ti' viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanaṁ upasampajja viharati.
Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññā-nāsaññāyatanaṁ upasampajja viharati. Sabbaso nevasaññā-nāsaññāyatanaṁ samatikkamma saññā-vedayitanirodhaṁ upasampajja viharati.
(vi) Nava anupubba-nirodhā. Paṭhamajjhānaṁ samāpannassa kāma-saññā niruddhā hoti. Dutiyajjhānaṁ samāpannassa vitakka-vicārā niruddhā honti. Tatiyajjhānaṁ samāpannassa pīti niruddhā hoti. Catutthajjhānaṁ samāpannassa assāsa-passāsa niruddhā honti. Ākāsānañcāyatanaṁ samāpannassa rūpa-saññā niruddhā hoti.
{Viññāṇañcāyatanaṁ} samāpannassa ākāsānañcāyatana-saññā niruddhā hoti. Ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatana-saññā niruddhā hoti. Nevasaññā-nāsaññāyatanaṁ samāpannassa ākiñcaññāyatana-saññā niruddhā hoti. Saññā-vedayita-nirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ.
3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaṁ ... pe ... atthāya hitāya sukhāya deva-manussānaṁ. Katame dasa?
(i) Dasa nātha-karaṇā dhammā. Idh' āvuso bhikkhu sīlavā hoti,pātimokkha-saṁvara-saṁvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. Yaṁ p' āvuso bhikkhu sīlavā hoti,
pātimokkha-saṁvara-saṁvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu, ayam pi dhammo nāthakaraṇo. Puna ca paraṁ āvuso bhikkhu bahussuto hoti suta-dharo suta-sannicayo. Ye te dhammā ādikalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṁ savyañjanaṁ kevala-{paripuṇṇaṁ} parisuddhaṁ brahmacariyaṁ abhivadanti, tathā-rūpassa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yam p' āvuso bhikkhu bahussuto hoti ... pe ... diṭṭhiyā suppaṭividdhā, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu kalyāṇamitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko. Yam p' āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇasampavaṅko, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anusāsaniṁ. Yam p' āvuso bhikkhu subbaco hoti ... pe ... padakkhiṇa-ggāhī anusāsaniṁ, ayam pi dhammo nāthakaraṇo. Puna ca paraṁ āvuso bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato, alaṁ kātuṁ alaṁ saṁvidhātuṁ. Yam p' āvuso bhikkhu yāni tāni sabrahmacārīnaṁ ... pe ... alaṁ saṁvidhātuṁ, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu dhamma-kāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo. Yam p' āvuso bhikkhu dhamma-kāmo hoti ... pe ... uḷāra-pāmujjo, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu santuṭṭho hoti itarītara-cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi.
Yam p' āvuso bhikkhu santuṭṭho hoti ... pe ... parikkhārehi, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu āraddha-viriyo viharati, akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. Yam p' āvuso bhikkhu āraddhaviriyo viharati ... pe ... anikkhitta-dhuro kusalesu dhammesu, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. Yam p' āvuso bhikkhu satimā hoti ... pe ... saritā anussaritā, ayam pi dhammo nātha-karaṇo. Puna ca paraṁ āvuso bhikkhu paññavā hoti udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhaya-gāminiyā. Yam p' āvuso bhikkhu paññavā hoti ... pe ... sammā-dukkhakkhaya-gāminiyā, ayam pi dhammo nātha-karaṇo.
(ii) Dasa kasiṇāyatanāni. Paṭhavī-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpokasiṇam eko sañjānāti ... tejo-kasiṇam eko sañjānāti ... vāyo-kasiṇam eko sañjānāti ... nīla-kasiṇam eko sañjānāti ... pīta-kasiṇam eko sañjānāti ... lohitakasiṇam eko sañjānāti ... odāta-kasiṇam eko sañjānāti ... ākāsa-kasiṇam eko sañjānāti ... viññāṇa-kasiṇam eko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.
(iii) Dasa akusala-kammapathā. Pāṇātipāto, adinnādānaṁ, kāmesu micchācāro, musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi.
(iv) Dasa kusala-kammapathā. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī,musāvādā veramaṇī, pisuṇāya vācāya veramanī, pharusāya vācāya veramaṇī, samphappalāpā veramanī, anabhijjhā, avyāpādo, sammā-diṭṭhi.
(v) Dasa ariya-vāsā. Idh' āvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅga-samannāgato ekārakkho caturāpasseno panunna-pacceka-sacco samavaya-saṭṭhesano anāvila-saṅkappo passaddha-kāya-saṅkhāro suvimuttacitto suvimutta-pañño. Kathañ c' āvuso bhikkhu pañcaṅgavippahīno hoti? Idh' āvuso bhikkhuno kāmacchando pahīno hoti, vyāpādo pahīno hoti, thīna-middhaṁ pahīnaṁ hoti, uddhacca-kukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho āvuso bhikkhu pañcaṅga-vippahīno hoti. Kathañ c' āvuso bhikkhu chaḷāṅga-samannāgato hoti? Idh' āvuso bhikkhu cakkhunā rūpaṁ disvā n' eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Sotena saddaṁ sutvā. ... Ghānena gandhaṁ ghāyitvā. ... Jivhāya rasaṁ sayitvā ... Kāyena phoṭṭhabbaṁ phusitvā. ... Manasā dhammaṁ viññāya n' eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Evaṁ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti. Kathañ c' āvuso bhikkhu ekārakkho hoti? Idh' āvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho āvuso bhikkhu ekārakkho hoti.
Kathañ c' āvuso bhikkhu catur-āpasseno hoti? Idh' āvuso bhikkhu saṅkhāy' ekaṁ paṭisevati, saṅkhāy' ekaṁ adhivāseti, saṅkhāy' ekaṁ vinodeti, saṅkhāy' ekaṁ parivajjeti. Evaṁ kho āvuso bhikkhu catur-āpasseno hoti. Kathañ c' āvuso bhikkhu panunna-paccekasacco hoti? Idh' āvuso bhikkhuno yāni tāni puthusamaṇa-brāhmaṇānaṁ puthu-pacceka-saccāni sabbāni 'ssa tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṁ kho āvuso bhikkhu panunna-pacceka-sacco hoti. Kathañ c' āvuso bhikkhu samavaya-saṭṭhesano hoti. Idh' āvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṁ kho āvuso bhikkhu samavayasaṭṭhesano hoti. Kathañ c' āvuso bhikkhu anāvilasaṅkappo hoti? Idh' āvuso bhikkhuno kāma-saṅkappo pahīno hoti, vyāpāda-saṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. Evaṁ kho āvuso bhikkhu anāvilasaṅkappo hoti. Kathañ c' āvuso bhikkhu passaddhakāya-saṅkhāro hoti? Idh' āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā {adukkha-m-asukhaṁ} upekhāsati-pārisuddhiṁ catutthajjhānaṁ upasampajja viharati.
Evaṁ kho āvuso bhikkhu passaddha-kāya-saṅkhāro hoti. Kathañ c' āvuso bhikkhu suvimutta-citto hoti? Idh' āvuso bhikkhuno rāgā cittaṁ vimuttaṁ hoti, dosā cittaṁ vimuttaṁ hoti, mohā cittaṁ vimuttaṁ hoti. Evaṁ kho āvuso bhikkhu suvimutta-citto hoti. Kathañ c' āvuso bhikkhu suvimutta-pañño hoti? Idh' āvuso bhikkhu 'Rāgo me pahīno ucchinna-mūlo tālā-vatthukato anabhāvaṁ gato āyatiṁ anuppāda-dhammo ti' pajānāti, 'Doso me pahīno ucchinna-mūlo tālā-vatthukato anabhāvaṁ gato āyatiṁ anuppāda-dhammo ti' pajānāti,
'Moho me pahīno ucchinna-mūlo tāla-vatthukato anabhāvaṁ gato āyatiṁ anuppāda-dhammo ti' pajānāti. Evaṁ kho āvuso bhikkhu suvimutta-pañño hoti.
(vi) Dasa asekhā dhammā. Asekhā sammā-diṭṭhi, asekho sammā-saṅkappo, asekhā sammā-vācā, asekho sammā-kammanto, asekho sammā-ājīvo, asekho sammāvāyāmo, asekhā sammā-sati, asekhā sammā-samādhi, asekhaṁ sammā-ñāṇaṁ, asekhā sammā-vimutti.
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammad-akkhātā.
Tattha sabbeh' eva saṅgāyitabbaṁ na vivaditabbaṁ yathayidaṁ brahmacariyaṁ addhaniyaṁ assa cira-ṭṭhitikaṁ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan ti.
4. Atha kho Bhagavā vuṭṭhahitvā āyasmantaṁ Sāriputtaṁ āmantesi -- 'Sādhu sādhu Sāriputta, sādhu kho tvaṁ Sāriputta bhikkhūnaṁ Saṅgīti-pariyāyaṁ abhāsīti.'
Idam avoca āyasmā Sāriputto. Samanuñño Satthā ahosi. Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandun ti.
Saṅgīti-Suttantaṁ samattaṁ.
XXIV. Dasuttara Suttanta
Evam me sutaṁ.
1. Ekaṁ samayaṁ Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu saṅghena saddhiṁ pañcamattehi bhikkhu-satehi. Tatra kho āyasmā Sāriputto bhikkhū āmantesi 'Āvuso bhikkhave ti.
'Āvuso ti' kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etad avoca:
'Dasuttaraṁ pavakkhāmi Dhammaṁ nibbāna-pattiyā
Dukkhass' antakiriyāya sabba-gantha-ppamocanaṁ.'
2. Eko āvuso dhammo bahu-kāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hāna-bhāgiyo, eko dhammo visesa-bhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.
(i) Katamo eko dhammo bahu-kāro? Appamādo kusalesu dhammesu. Ayaṁ eko dhammo bahu-kāro.
(ii) Katamo eko dhammo bhāvetabbo? Kāya-gatā sati sāta-sahagatā. Ayaṁ eko dhammo bhāvetabbo.
(iii) Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṁ eko dhammo pariññeyyo.
(iv) Katamo eko dhammo pahātabbo? Asmi-māno. Ayaṁ eko dhammo pahātabbo.
(v) Katamo eko dhammo hāna-bhāgiyo? Ayonisomanasikāro. Ayaṁ eko dhammo hāna-bhāgiyo.
(vi) Katamo eko dhammo visesa-bhāgiyo? Yonisomanasikāro. Ayaṁ eko dhammo visesa-bhāgiyo.
(vii) Katamo eko dhammo duppaṭivijjho? Ānantariko ceto-samādhi. Ayaṁ eko dhammo duppaṭivijjho.
(viii) Katamo eko dhammo uppādetabbo? Akuppaṁ ñāṇaṁ. Ayaṁ eko dhammo uppādetabbo.
(ix) Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāra-ṭṭhitikā. Ayaṁ eko dhammo abhiññeyyo.
(x) Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṁ eko dhammo sacchikātabbo.
It' ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
3. Dve dhammā bahu-kārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hāna-bhāgiyā, dve dhammā visesa-bhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.
(i) Katame dve dhammā bahu-kārā? Sati ca sampajaññañ ca. Ime dva dhammā bahu kārā.
(ii) Katame dve dhammā bhāvetabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.
(iii) Katame dve dhammā pariññeyyā? Nāmañ ca rūpañ ca. Ime dve dhammā pariññeyyā.
(iv) Katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.
(v) Katame dve dhammā hāna-bhāgiyā? Dovacassatā ca pāpa-mittatā ca. Ime dve dhammā hāna-bhāgiyā.
(vi) Katame dve dhammā visesa-bhāgiyā? Sovacassatā ca kalyāṇa-mittatā ca. Ime dve dhammā visesa-bhāgiyā.
(vii) Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṁ saṅkilesāya, yo ca hetu yo ca paccayo sattānaṁ visuddhiyā. Ime dve dhammā duppaṭivijjhā.
(viii) Katame dve dhammā uppādetabbā? Khaye ñāṇaṁ, anuppāde ñāṇaṁ. Ime dve dhammā uppādetabbā.
(ix) Katame dve dhammā abhiññeyyā? Dve dhātuyo, saṅkhatā ca {dhātu} asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.
(x) Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.
It' ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
4. Tayo dhammā bahu-kārā, tayo dhammā bhāvetabbā, ... pe ... tayo dhammā sacchikātabbā.
(i) Katame tayo dhammā bahu-kārā? Sappurisasaṁsevo, saddhamma-savanaṁ, dhammānudhammapaṭipatti. Ime tayo dhammā bahu-kārā.
(ii) Katame tayo dhammā bhāvetabbā? Tayo samādhī, savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Ime tayo dhammā bhāvetabbā.
(iii) Katame tayo dhammā pariññeyyā? Tisso vedanā, sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā.
Ime tayo dhammā pariññeyyā.
(iv) Katame tayo dhammā pahātabbā? Tisso taṇhā, kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā. Ime tayo dhammā pahātabbā.
(v) Katame tayo dhammā hāna-bhāgiyā? Tīṇi akusalamūlāni, lobho akusala-mūlaṁ, doso akusala-mūlaṁ, moho akusala-mūlaṁ. Ime tayo dhammā hāna-bhāgiyā.
(vi) Katame tayo dhammā visesa-bhāgiyā? Tīṇi kusalamūlāni, alobho kusala-mūlaṁ, adoso kusala-mūlaṁ, amoho kusala-mūlaṁ. Ime tayo dhammā visesa-bhāgiyā.
(vii) Katame tayo dhammā duppaṭivijjhā? Tisso {nissāraṇīyā} dhātuyo, kāmānam etaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānam etaṁ nissaraṇaṁ yadidaṁ āruppaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ nirodho tassa nissaraṇaṁ. Ime tayo dhammā duppaṭivijjhā.
(viii) Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni, atītaṁse ñāṇaṁ, anāgataṁse ñāṇaṁ, paccuppannaṁse ñāṇaṁ. Ime tayo dhammā uppādetabbā.
(ix) Katame tayo dhammā abhiññeyyā? Tisso dhātuyo, kāma-dhātu, rūpa-dhātu, arūpa-dhātu. Ime tayo dhammā abhiññeyyā.
(x) Katame tayo dhammā sacchikātabbā? Tisso vijjā, pubbe-nivāsānussati-ñāṇaṁ vijjā, sattānaṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā. Ime tayo dhammā sacchikātabbā.
It' ime tiṁsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
5. Cattāro dhammā bahu-kārā, cattāro dhammā bhāvetabbā ... pe ... cattāro dhammā sacchikātabbā.
(i) Katame cattāro dhammā bahu-kārā? Cattāri cakkāni, patirūpa-desa-vāso, sappurisūpassayo, atta{sammā-paṇidhi}, pubbe ca kata-puññatā. Ime cattāro dhammā bahu-kārā.
(ii) Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā. Idh' āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ; vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṁ. Ime cattāro dhammā bhāvetabbā.
(iii) Katame cattāro dhammā pariññeyyā? Cattāro āhārā, kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime kho cattāro dhammā pariññeyyā.
(iv) Katame cattāro dhammā pahātabbā? Cattāro oghā, kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.
(v) Katame cattāro dhammā hāna-bhāgiyā? Cattāro yogā, kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo. Ime cattāro dhammā hāna-bhāgiyā.
(vi) Katame cattāro dhammā visesa-bhāgiyā? Cattāro visaṁyoga, kāmayoga-visaṁyogo, bhavayoga-visaṁyogo, diṭṭhiyoga-visaṁyogo, avijjāyoga-visaṁyogo. Ime cattāro dhammā visesa-bhāgiyā.
(vii) Katame cattāro dhammā duppaṭivijjhā? Cattāro samādhī, hāna-bhāgiyo samādhi, ṭhiti-bhāgiyo samādhi, visesa-bhāgiyo samādhi, nibbedha-bhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.
(viii) Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni, dhamme ñāṇaṁ, anvaye ñāṇaṁ, paricce ñāṇaṁ, sammuti-ñāṇaṁ. Ime cattāro dhammā uppādetabbā.
(ix) Katame cattāro dhammā abhiññeyyā? Cattāri ariya-saccāni, dukkhaṁ ariya-saccaṁ, dukkha-samudayaṁ ariya-saccaṁ, dukkha-nirodhaṁ ariya-saccaṁ, dukkhanirodha-gāminī {paṭipadā} ariya-saccaṁ. Ime cattāro dhammā abhiññeyyā.
(x) Katame cattāro dhammā sacchikātabbā? Cattāri sāmañña-phalāni, sotāpatti-phalaṁ, sakadāgāmi-phalaṁ, anāgāmi-phalaṁ, arahatta-phalaṁ. Ime cattāro dhammā sacchikātabbā.
It' ime cattārīsaṁ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
6. Pañca dhammā bahu-kārā, pañca dhammā bhāvetabbā, ... pe ... pañca dhammā sacchikātabbā.
(i) Katame pañca dhammā bahu-kārā? Pañca padhāniyaṅgāni. Idh' āvuso bhikkhu saddho hoti ... [Text as in xxxiii. 2.1 (xvi), ante,237] ... Ime pañca dhammā bahu-kārā.
(ii) Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammā-samādhi, pīti-pharaṇatā, sukha-pharaṇatā, cetopharaṇatā,
āloka-pharaṇatā, paccavekkhana-nimittaṁ. Ime pañca dhammā bhāvetabbā.
(iii) Katame pañca dhammā pariññeyyā? Pañc' upādāna-kkhandhā, seyyathīdaṁ {rūpūpādāna-kkhandho} vedanūpādāna-kkhandho saññūpādāna-kkhandho saṅkhārūpādāna-kkhandho viññāṇūpādāna-kkhandho. Ime pañca dhammā pariññeyyā.
(iv) Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni, kāmacchanda-nīvaraṇaṁ, vyāpāda-nīvaraṇaṁ, thīna-middha-nīvaraṇaṁ, uddhacca-{kukkucca}-nīvaraṇaṁ, vicikicchā-nīvaraṇaṁ. Ime pañca dhammā pahātabbā.
(v) Katame pañca dhammā hāna-bhāgiyā? Pañca ceto-khilā. Idh' āvuso bhikkhu Satthari kaṅkhati ... [Text as in xxxiii. 2.1 (xix), ante,237] ... Ime pañca dhammā hāna-bhāgiyā.
(vi) Katame pañca dhammā visesa-bhāgiyā? Pañc' indriyāni, saddhindriyaṁ, viriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ. Ime pañca dhammā visesa-bhāgiyā.
(vii) Katame pañca dhammā duppaṭivijjhā? Pañca {nissāraṇīyā} dhātuyo. Idh' āvuso bhikkhuno kāmaṁ manasikaroto ... [Text as in xxxiii. 2.1 (xxiv), ante, 239] ... Ime pañca dhammā duppaṭivijjhā.
(viii) Katame pañca dhammā uppādetabbā? Pañcañāṇiko sammā-samādhi. 'Ayaṁ samādhi paccuppannasukho c' eva āyatiñ ca sukha-vipāko ti' paccattaṁ yeva ñāṇaṁ uppajjati. 'Ayaṁ samādhi ariyo nirāmiso' ti paccattaṁ yeva ñāṇaṁ uppajjati.
'Ayaṁ samādhi akāpurisa-sevito ti' paccattaṁ yeva ñāṇaṁ {uppajjati}. 'Ayaṁ samādhi santo paṇīto paṭippassaddha-laddho ekodibhāvādhigato na ca sasaṅkhāra-niggayha-vāritavato ti' paccattaṁ yeva ñāṇaṁ uppajjati. 'So kho panāhaṁ imaṁ samādhiṁ sato va samāpajjāmi, sato vuṭṭhahāmīti' paccattaṁ yeva ñāṇaṁ uppajjati. Ime pañca dhammā uppādetabbā.
(ix) Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni. Idh' āvuso bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī ... [Text as in xxxiii. 2.1 (xxv), ante,241] ... Ime pañca dhammā abhiññeyyā.
(x) Katame pañca dhammā sacchikātabbā? Pañca dhamma-kkhandhā, sīla-kkhandho, samādhi-kkhandho, paññā-kkhandho, vimutti-kkhandho, vimutti-ñāṇa-dassanakkhandho. Ime pañca dhammā sacchikātabbā.
It' ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
7. Cha dhammā bahu-kārā, cha dhammā bhāvetabbā ... pe ... cha dhammā sacchikātabbā.
(i) Katame cha dhammā bahu-kārā? Cha {sārāṇīyā} dhammā. Idh' āvuso bhikkhuno mettaṁ kāya-kammaṁ paccupaṭṭhitaṁ hoti
... [Text as in xxxiii. 2.2 (xiv), ante,245] ... Ime cha dhammā bahu-kārā.
(ii) Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānāni, Buddhānussati, Dhammānussati, Saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.
(iii) Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni, cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, {manāyatanaṁ}. Ime cha dhammā pariññeyyā.
(iv) Katame cha dhammā pahātabbā? Cha taṇhā-kāyā, rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhamma-tanhā. Ime cha dhammā pahātabbā.
(v) Katame cha dhammā hāna-bhāgiyā? Cha agāravā, Idh' āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme ... Saṅghe ... sikkhāya ... appamāde ... paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hāna-bhāgiyā.
(vi) Katame cha dhammā visesa-bhāgiyā? Cha gāravā. Idh' āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme ... Saṅghe ... sikkhāya ... appamāde ... paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesa-bhāgiyā.
(vii) Katame cha dhammā duppaṭivijjhā? Cha nissāraṇīyā dhātuyo. Idh' āvuso bhikkhu evaṁ vadeyya:-'Mettā hi kho me ceto-vimutti bhāvitā ... [Text as in xxxiii. 2.2 (xvii), ante,247] ... Ime cha dhammā duppaṭivijjhā.
(viii) Katame cha dhammā uppādetabbā? Cha satatavihārā. Idh' āvuso bhikkhu cakkhunā rūpaṁ disvā n' eva sumano hoti na dummano, upekhako viharati sato sampajāno. Sotena saddaṁ sutvā ... pe ... Ghānena gandhaṁ ghāyitvā ... Jivhāya rasaṁ sāyitvā ... Kāyena phoṭṭhabbaṁ phusitvā ... Manasā dhammaṁ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno. Ime cha dhammā uppādetabbā.
(ix) Katame cha dhammā abhiññeyyā? Cha anuttariyāni, dassanānuttariyaṁ, savanānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussutānuttariyaṁ. Ime cha dhammā abhiññeyyā.
(x) Katame cha dhammā sacchikātabbā? Cha abhiññā.
Idh' āvuso bhikkhu aneka-vihitaṁ iddhi-vidham paccanubhoti ... pe ... yāva Brahmalokā pi kāyena vasaṁ vatteti: dibbāya sota-dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca: para-sattānam para-puggalānaṁ cetasā ceto paricca pajānāti, sarāgaṁ vā cittaṁ ... pe ... avimuttaṁ vā cittaṁ avimuttaṁ cittan ti pajānāti: aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyathīdaṁ ekam pi jātiṁ dve pi jātiyo ... pe ... iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbe-nivāsaṁ anussarati: dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... yathākammūpage satte pajānāti: āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.
Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
8. Satta dhammā bahu-kārā, satta dhammā bhāvetabbā ... pe ... satta dhammā sacchikātabbā.
(i) Katame satta dhammā bahu-kārā? Satta dhanāni, saddhā-dhanaṁ, sīla-dhanaṁ, hiri-dhanaṁ, ottappadhanaṁ, suta-dhanaṁ, cāga-dhanaṁ, paññā-dhanaṁ. Ime satta dhammā bahu-kārā.
(ii) Katame satta dhammā bhāvetabbā? Satta bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. Ime satta dhammā bhāvetabbā.
(iii) Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo. Sant' āvuso sattā nānatta-kāyā nānatta-saññino ... [Text as in xxxiii. 2.3 (x), ante,253] ... Ime satta dhammā pariññeyyā.
(iv) Katame satta dhammā pahātabbā? Sattānusayā, kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
Ime satta dhammā pahātabbā.
(v) Katame satta dhammā hāna-bhāgiyā? Satta asaddhammā. Idh' āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appa-ssuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti. Ime satta dhammā hāna-bhāgiyā.
(vi) Katame satta dhammā visesa-bhāgiyā? Satta saddhammā. Idh' āvuso bhikkhu saddho hoti, hirimā hoti, ottāpī hoti, bahu-ssuto hoti, āraddha-viriyo hoti, upaṭṭhitasati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.
(vii) Katame satta dhammā duppaṭivijjhā? Satta sappurisa-dhammā. Idh' āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, {kālaññū} ca, parisaññū ca, puggalaññū ca. Ime satta dhammā duppaṭivijjhā.
(viii) Katame satta dhammā uppādetabbā? Satta saññā, anicca-saññā, anatta-saññā, asubha-saññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā. Ime satta dhammā uppādetabbā.
(ix) Katame satta dhammā abhiññeyyā? Satta niddesavatthūni. Idh' āvuso bhikkhu sikkhā-samādāne tibbacchando hoti ... [Text as in xxxiii. 2.3 (vii), ante,252]
. . . Ime satta dhammā abhiññeyyā.
(x) Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni. Idh' āvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ {samma-ppaññāya} sudiṭṭhā honti. Yam p' āvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ {samma-ppaññāya} sudiṭṭhā honti, idam pi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti 'Khīṇā me āsavā ti.' Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ {samma-ppaññāya} sudiṭṭhā honti ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno viveka-ninnaṁ cittaṁ hoti vivekapoṇaṁ viveka-pabbhāraṁ vivekaṭṭhaṁ nekkhammābhirataṁ vyanti-bhūtaṁ sabbaso āsava-ṭṭhāniyehi dhammehi.
Yam p' āvuso khīṇāsavassa bhikkhuno ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā.
Yam p' āvuso ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno pañc' indriyāni bhāvitāni honti subhāvitāni. Yam p' āvuso
. . . pe ... 'Khīṇā me āsavā ti.' Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāyitā. Yam p' āvuso ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito. Yam p' āvuso khīṇāsavassa bhikkhuno Ariyo {Aṭṭhaṅgiko} Maggo bhāvito hoti subhāvito, idam pi khīnāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ {paṭijānāti} 'Khīṇā me āsavā ti.' Ime satta dhammā sacchikātabbā.
Iti ime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
Paṭhamaka-bhāṇavāraṁ niṭṭhitaṁ.
2. . Aṭṭha dhammā bahu-kārā ... pe ... aṭṭha dhammā sacchikātabbā.
(i) Katame aṭṭha dhammā bahu-kārā? Aṭṭha hetū aṭṭha paccayā ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṁvattanti. Idh' āvuso Satthāraṁ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ, yatth' assa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemañ ca gāravo ca. Ayaṁ paṭhamo hetu paṭhamo paccayo ādibrahmacariyakāya paññāya appatiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
Taṁ kho pana Satthāraṁ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ yatth' assa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemañ ca gāravo ca, te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati 'Idaṁ bhante kathaṁ? Imassa ko attho ti?' Tassa te āyasmanto avivaṭañ c' eva vivaranti anuttāni-katañ ca uttāni-karonti, aneka-vihitesu ca kaṅkhā-{ṭṭhāniyesu} dhammesu kaṅkhaṁ paṭivinodenti. Ayan dutiyo hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati. Taṁ kho pana dhammaṁ sutvā dvayena vūpakāsena sampādeti, kāya-vūpakāsena ca citta-vūpakāsena ca. Ayaṁ tatiyo hetu tatiyo paccayo ... pe ... saṁvattati. Puna ca paraṁ āvuso bhikkhu sīlavā hoti, pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno, anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. Ayaṁ catuttho hetu catuttho paccayo ... pe ... saṁvattati. Puna ca paraṁ āvuso bhikkhu bahu-ssuto hoti suta-dharo suta-sannicayo, ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyānā sātthā savyañjanā kevala-{paripuṇṇaṁ} parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpassa dhammā bahu-ssutā hontidhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṁ pañcamo hetu pañcamo paccayo ... pe ... saṁvattati. Puna ca paraṁ āvuso bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhitta-dhuro kusalesu dhammesu. Ayaṁ chaṭṭho hetu chaṭṭho paccayo
... pe ... saṁvattati. Puna ca paraṁ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. Ayaṁ sattamo hetu sattamo paccayo ... pe ... saṁvattati. Puna ca paraṁ āvuso bhikkhu pañcasu upādāna-kkhandhesu udayavyayānupassī viharati -- 'Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā
. . . iti saṅkhārā ... iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.' Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati. Ime aṭṭha dhammā bahu-kārā.
(ii) Katame aṭṭha dhammā bhāvetabbā? Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaṁ sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammāvāyāmo, sammā-sati, sammā-samādhi. Ime aṭṭha dhammā bhāvetabbā.
(iii) Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā, lābho ca alābho ayaso ca yaso ca nindā ca pasaṁsā ca sukhañ ca dukkhañ ca. Ime aṭṭha dhammā pariññeyyā.
(iv) Katame aṭṭha dhammā pahātabbā? Aṭṭha micchattā,
micchā-diṭṭhi, micchā-saṅkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchā-vāyāmo, micchāsati, micchā-samādhi. Ime aṭṭha dhammā pahātabbā.
(v) Katame aṭṭha dhammā hāna-bhāgiyā? Aṭṭha kusītavatthūni. Idh' āvuso bhikkhunā kammaṁ kattabbaṁ hoti ... [Text as in xxxiii. 3.1 (iv), ante,255] ... Ime aṭṭha dhammā hāna-bhāgiyā.
(vi) Katame aṭṭha dhammā visesa-bhāgiyā? Aṭṭha ārabbha-vatthūni ... [Text as in xxxiii. 3.1 (v), ante, 256] ... Ime aṭṭha dhammā visesa-bhāgiyā.
(vii) Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭh' akkhaṇā asamayā brahmacariya-vāsāya ... [Text as in the nine akkhaṇas, xxxiii. 3.2 (iv), ante, 263, reduced to eight by the omission of the soction asura-kāyaṁ uppanno hoti] ... Ime aṭṭha dhammā duppaṭivijjhā.
(viii) Katame aṭṭha dhammā uppādetabbā? Aṭṭha MahāPurisa-vitakkā -- 'Appicchassa ayaṁ dhammo, nāyaṁ dhammo mahicchassa: santuṭṭhassa ayaṁ dhammo, nāyaṁ dhammo asantuṭṭhassa: pavivittassa ayaṁ dhammo, nāyaṁ dhammo saṅgaṇikārāmassa: āraddha-viriyassa ayaṁ dhammo, nāyaṁ dhammo kusītassa: upaṭṭhitasatissa ayaṁ dhammo, nāyam dhammo muṭṭha-ssatissa:
samāhitassa ayaṁ dhammo, nāyaṁ dhammo asamāhitassa:
paññāvato ayaṁ dhammo, nāyaṁ dhammo duppaññassa:
nippapañcārāmassa ayaṁ dhammo nippapañca-ratino, nāyaṁ dhammo papañcārāmassa papañca-ratino ti.' Ime aṭṭha dhammā uppādetabbā.
(ix) Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni ... [Text as in xxxiii. 3.1 (x), ante,260] ... Ime aṭṭha dhammā abhiññeyyā.
(x) Katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokhā ... [Text as in xxxiii. 3.1 (x), ante,261] ... Ime aṭṭha dhammā sacchikātabbā.
Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
2. Nava dhammā bahu-kārā ... pe ... nava dhammā sacchikātabbā.
(i) Katame nava dhammā bahu-kārā? Nava yonisomanasikāra-mūlakā dhammā. Yoniso-manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, {samāhitena} cittena yathā-rūpaṁ pajānāti passati, yathā-bhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Ime nava dhammā bahu-kārā.
(ii) Katame nava dhammā bhāvetabbā? Nava pārisuddhi-padhāniyaṅgāni, sīla-visuddhi pārisuddhi-padhāniyaṅgaṁ, citta-visuddhi pārisuddhi-padhāniyaṅgaṁ, diṭṭhivisuddhi pārisuddhi-padhāniyaṅgaṁ, kaṅkhā-vitaraṇavisuddhi pārisuddhi-padhāniyaṅgaṁ, maggāmagga-ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaṁ, paṭipadāñāṇa-dassana-visuddhi pārisuddhi-padhāniyaṅgaṁ, ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaṁ, paññā-visuddhi pārisuddhi-padhāniyaṅgaṁ, vimutti-visuddhi pārisuddhi-padhāniyaṅgaṁ. Ime nava dhammā bhāvetabbā.
(iii) Katame nava dhammā pariññeyyā? Nava sattāvāsā ... [Text as in xxxiii.. (iii),] ... Ime nava dhammā pariññeyyā.
(iv) Katame nava dhammā pahātabbā? Nava taṇhāmūlakā dhammā:
taṇhaṁ paṭicca pariyesanā; pariyesanaṁ paṭicca lābho; lābhaṁ paṭicca vinicchayo;
vinicchayaṁ {paṭicca} chanda-rāgo; chanda-rāgaṁ paṭicca ajjhosānaṁ; ajjhosānaṁ paṭicca pariggaho; pariggahaṁ paṭicca macchariyaṁ; macchariyaṁ paṭicca ārakkho;
ārakkhādhikaraṇaṁ paṭicca daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaṁtuva-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime nava dhammā pahātabbā.
(v) Katame nava dhammā hāna-bhāgiyā? Nava āghāta-vatthūni ... [Text as in xxxiii. 3.2 (i), ante, 262.] ... Ime nava dhammā hāna-bhāgiyā.
(vi) Katame nava dhammā visesa-bhāgiyā? Nava āghāta-paṭivinayā ... [Text as in xxxiii. 3.2 (ii), ante, 262.] ... Ime nava dhammā visesa-bhāgiyā.
(vii) Katame nava dhammā duppaṭivijjhā? Nava nānattā;
dhātu-nānattaṁ paṭicca uppajjati phassa-nānattaṁ;
phassa-nānattaṁ paṭicca uppajjati vedanā-nānattaṁ;
vedanā-nānattaṁ paṭicca uppajjati saññā-nānattaṁ;
saññā-nānattaṁ paṭicca uppajjati saṅkappa-nānattaṁ;
saṅkappa-nānattaṁ paṭicca uppajjati chanda-nānattaṁ;
chanda-nānattaṁ paṭicca uppajjati pariḷāha-nānattaṁ;
pariḷāha-nānattaṁ paṭicca uppajjati pariyesanā-nānattaṁ;
pariyesanā-nānattaṁ paṭicca uppajjati lābha-nānattaṁ.
Ime nava dhammā duppaṭivijjhā.
(viii) Katame nava dhammā uppādetabbā? Nava saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā,
pahāna-saññā, virāga-saññā. Ime nava dhammā uppādetabbā.
(ix) Katame nava dhammā abhiññeyyā? Nava anupubba-vihārā ... [Text as in xxxiii. 3.2 (v), ante, 265] ... Ime nava dhammā abhiññeyyā.
(x) Katame nava dhammā sacchikātabbā? Nava anupubba-nirodhā ... [Text as in xxxiii. 3.2 (vi),266] ... Ime nava dhammā sacchikātabbā.
It' ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
3. Dasa dhammā bahu-kārā ... pe ... dasa dhammā sacchikātabbā.
(i) Katame dasa dhammā bahu-kārā? Dasa nāthakaraṇa-dhammā ... [Text as in xxxiii. 3.3 (i),266] ... Ime dasa dhammā bahu-kārā.
(ii) Katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni ... [Text as in xxxiii. 3.3 (ii),268] ... Ime dasa dhammā bhāvetabbā.
(iii) Katame dasa dhammā pariññeyyā? Das' āyatanāni: cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ. Ime dasa dhammā pariññeyyā.
(iv) Katame dasa dhammā pahātabbā? Dasa micchattā: micchā-diṭṭhi, micchā-saṅkappo, micchā-vācā, micchākammanto, micchā-ājīvo, micchā-vāyāmo, micchā-sati, micchā-samādhi, micchā-ñāṇaṁ, micchā-vimutti. Ime dasa dhammā pahātabbā.
(v) Katame dasa dhammā hāna-bhāgiyā? Dasa akusalakammapathā ... [Text as in xxxiii. 3.3 (iii).269]
. . . Ime dasa dhammā hāna-bhāgiyā.
(vi) Katame dasa dhammā visesa-bhāgiyā? Dasa kusalakammapathā ... [Text as in xxxiii. 3.3 (iv),269]
. . . Ime dasa dhammā visesa-bhāgiyā.
(vii) Katame dasa dhammā duppaṭivijjhā? Dasa ariyavāsā ... [Text as in xxxiii. 3.3 (v),269] Ime dasa dhammā duppaṭivijjhā.
(viii) Katame dasa dhammā uppādetabbā? Dasa saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā. Ime dasa dhammā uppādetabbā.
(ix) Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni. Sammā-diṭṭhissa micchā-diṭṭhi nijjiṇṇā hoti, ye ca micchādiṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti. Sammā-saṅkappassa micchā-saṅkappo ... pe ... Sammā-vācassa micchā-vācā ... pe ... Sammākammantassa micchā-kammanto ... pe ... Sammāājīvassa micchā-ājīvo ... pe ... Sammā-vāyāmassa micchā-vāyāmo ... pe ... Sammā-satissa micchā-sati
. . . pe ... Sammā-samādhissa micchā-samādhi ... pe
. . . Sammā-ñāṇassa micchā-ñāṇaṁ ... pe ... Sammāvimuttissa micchā-vimutti nijjiṇṇā hoti, ye ca micchāvimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammā-vimutti paccayā ca aneke kusalā dhammā bhāvana-pāripūriṁ gacchanti. Ime dasa dhammā abhiññeyyā.
(x) Katame dasa dhammā sacchikātabbā? Dasa asekhā dhammā ... [Text as in xxxiii. 3. 3 (vi), 271] ... Ime dasa dhammā sacchikātabbā.
It' ime sataṁ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā ti.
Idam avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandun ti.
Dasuttara-Suttantaṁ.
Pāṭika-Vaggo.
Pāṭiko-d-Umbarī c'eva Cakkavatti Aggaññakaṁ
Sampasādañ ca Pāsādaṁ MahāPurisa-Lakkhaṇaṁ
Sigālāṭānātiyakaṁ Saṅgītiñ ca Dasuttaraṁ,
Ekādasahi Suttehi Pāṭika-Vaggo ti vuccati.
Pahātuṁ sakalaṁ dukkhaṁ,
Viñituṁ sakalaṁ sukhaṁ,
Pappotuṁ amataṁ khemaṁ,
Dhamma-rājassa santike ti.
D§GHA-NIKĀYAṀ NIṬṬHITAṀ