Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume I

Suttas 1-76

Based on Vol. I,
ed. by V. Trenckner,
London: Pali Text Society 1888

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

Namo tassa Bhagavato arahato Sammā-sambuddhassa

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

Mūla-Paṇṇāsa-Pāḷi

Mūlapariyāya Vagga

I. Mūlapariyāya Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Ukkaṭṭhāyaṁ viharati Subhagavane sālarājamūle. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Sabbadhammamūlapariyāyaṁ vo bhikkhave desessāmi, taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evambhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṁ paṭhavito sañjānāti, paṭhaviṁ paṭhavito saññatvā paṭhaviṁ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavim-me ti maññati, paṭhaviṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Āpaṁ āpato sañjānāti, āpaṁ āpato saññatvā āpaṁ maññati, āpasmiṁ maññati, āpato maññati, āpam-me ti maññati, āpaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Tejaṁ tejato sañjānāti, tejaṁ tejato saññatvā tejaṁ maññati, tejasmiṁ maññati, tejato maññati, tejam-me ti maññati, tejaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

Vāyaṁ vāyato sañjānāti, vāyaṁ vāyato saññatvā vāyaṁ maññati, vāyasmiṁ maññati, vāyato maññati, vāyam-me ti maññati, vāyaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

[page 002]

Bhūte bhūtato sañjānāti, bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Deve devato sañjānāti, deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Pajāpatiṁ Pajāpatito sañjānāti, Pajāpatiṁ Pajāpatito saññatvā Pajāpatiṁ maññati, Pajāpatismiṁ maññati, Pajāpatito maññati, Pajāpatim-me ti maññati, Pajāpatiṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Brahmaṁ Brahmato sañjānāti, Brahmaṁ Brahmato saññatvā Brahmaṁ maññati, Brahmani maññati, Brahmato maññati, Brahmam-me ti maññati, Brahmaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhassarato maññati, Ābhassare me ti maññati, Ābhassare abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Subhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subhakiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Vehapphale Vehapphalato sañjānāti, Vehapphale Vehapphalato saññatvā Vehapphale maññati, Vehapphalesu maññati, Vehapphalato maññati, Vehapphale me ti maññati, Vehapphale abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

Abhibhuṁ Abhibhūto sañjānāti, Abhibhuṁ Abhibhūto saññatvā Abhibhuṁ maññati, Abhibhusmiṁ maññati, Abhibhūto maññati, Abhibhum-me ti maññati, Abhibhuṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

Ākāsānañcāyatanaṁ ākāsānañcāyatanato sañjānāti, ākāsānañcāyatanaṁ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṁ maññati, ākāsānañcāyatanasmiṁ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanam-me ti maññati, ākāsānañcāyatanaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Viññāṇañcāyatanaṁ viññāṇañcāyatanato sañjānāti, viññāṇañcāyatanaṁ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṁ maññati,

[page 003]

viññāṇañcāyatanasmiṁ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti maññati, viññāṇañcāyatanaṁ abhinandati; taṁ kissa hetu:

apariññātaṁ tassāti vadāmi. Ākiñcaññāyatanaṁ ākiñcaññāyatanato sañjānāti, ākiñcaññāyatanaṁ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṁ maññati, ākiñcaññāyatanasmiṁ maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me ti maññati, ākiñcaññāyatanaṁ abhinandati; taṁ kissa hetu:

apariññātaṁ tassāti vadāmi. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṁ maññati, nevasaññānāsaññāyatanasmiṁ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanam-me ti maññati, nevasaññānāsaññāyatanaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Diṭṭhaṁ diṭṭhato sañjānāti, diṭṭhaṁ diṭṭhato saññatvā diṭṭhaṁ maññati, diṭṭhasmiṁ maññati, diṭṭhato maññati, diṭṭham-me ti maññati, diṭṭhaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Sutaṁ sutato sañjānāti, sutaṁ sutato saññatvā sutaṁ maññati, sutasmiṁ maññati, sutato maññati, sutam-me ti maññati, sutaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Mutaṁ mutato sañjānāti, mutaṁ mutato saññatvā mutaṁ maññati, mutasmiṁ maññati, mutato maññati, mutam-me ti maññati, mutaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Viññātaṁ viññātato sañjānāti, viññātaṁ viññātato saññatvā viññātaṁ maññati, viññātasmiṁ maññati, viññātato maññati, viññātam-me ti maññati, viññātaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Ekattaṁ ekattato sañjānāti, ekattaṁ ekattato saññatvā ekattaṁ maññati, ekattasmiṁ maññati, ekattato maññati, ekattam-me ti maññati, ekattaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Nānattaṁ nānattato sañjānāti, nānattaṁ nānattato saññatvā nānattaṁ maññati, nānattasmiṁ maññati, nānattato maññati, nānattam-me ti maññati, nānattaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi. Sabbaṁ sabbato sañjānāti, sabbaṁ sabbato saññatvā sabbaṁ maññati, sabbasmiṁ maññati,

[page 004]

sabbato maññati, sabbam-me ti maññati, sabbaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

Nibbānaṁ nibbānato sañjānāti. nibbānaṁ nibbānato saññatvā nibbānaṁ maññati, nibbānasmiṁ maññati, nibbānato maññati, nibbānam-me ti maññati, nibbānaṁ abhinandati; taṁ kissa hetu: apariññātaṁ tassāti vadāmi.

Yo pi so bhikkhave bhikkhu sekho appattamānaso anuttaraṁ yogakkhemaṁ patthayamāno viharati, so pi paṭhaviṁ paṭhavito abhijānāti, paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī}, paṭhavim-me ti mā {maññī}, paṭhaviṁ mā {abhinandī}; taṁ kissa hetu: pariññeyyaṁ tassāti vadāmi. Āpaṁ --pe-tejaṁ — vāyaṁ — bhūte — deve — Pajāpatiṁ — Brahmaṁ — Ābhassare — Subhakiṇṇe — Vehapphale — Abhibhuṁ — ākāsānañcāyatanaṁ — viññāṇañcāyatanaṁ — ākiñcaññāyatanaṁ — nevasaññānāsaññāyatanaṁ — diṭṭhaṁ -sutaṁ — mutaṁ — viññātaṁ — ekattaṁ — nānattaṁ -sabbaṁ — nibbānaṁ nibbānato abhijānāti, nibbānaṁ nibbānato abhiññāya nibbānaṁ mā maññī, nibbānasmiṁ mā {maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī}, nibbānaṁ mā {abhinandī}; taṁ kissa hetu: pariññeyyaṁ tassāti vadāmi.

Yo pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviṁ paṭhavito abhijānāti, paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṁ nābhinandati; taṁ kissa hetu: pariññātaṁ tassāti vadāmi. Āpaṁ — pe — tejaṁ — pe — nibbānaṁ nibbānato abhijānāti, nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati, nibbānasmiṁ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṁ nābhinandati; taṁ kissa hetu: pariññātaṁ tassāti vadāmi.

Yo pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviṁ paṭhavito abhijānāti,

[page 005]

paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṁ nābhinandati; taṁ kissa hetu: khayā rāgassa vītarāgattā. Āpaṁ — pe — tejaṁ -pe — nibbānaṁ nibbānato abhijānāti, nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati, nibbānasmiṁ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṁ nābhinandati; taṁ kissa hetu: khayā rāgassa vītarāgattā.

Yo pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviṁ paṭhavito abhijānāti, paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṁ nābhinandati; taṁ kissa hetu: khayā dosassa vītadosattā. Āpaṁ — pe — tejaṁ -pe — nibbānaṁ nibbānato abhijānāti, nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati, nibbānasmiṁ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṁ nābhinandati; taṁ kissa hetu: khayā dosassa vītadosattā.

Yo pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviṁ paṭhavito abhijānāti, paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṁ nābhinandati; taṁ kissa hetu: khayā mohassa vītamohattā. Āpaṁ — pe — tejaṁ — pe. — nibbānaṁ nibbānato abhijānāti. nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati, nibbānasmiṁ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṁ nābhinandati; taṁ kissa hetu: khayā mohassa vītamohattā.

Tathāgato pi bhikkhave arahaṁ sammāsambuddho paṭhaviṁ paṭhavito abhijānāti, paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṁ nābhinandati;

[page 006]

taṁ kissa hetu: pariññātaṁ Tathāgatassāti vadāmi.

Apaṁ — pe — tejaṁ — pe — nibbānaṁ nibbānato abhijānāti, nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati, nibbānasmiṁ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṁ nābhinandati; taṁ kissa hetu: pariññātaṁ Tathāgatassāti vadāmi.

Tathāgato pi bhikkhave arahaṁ sammāsambuddho paṭhaviṁ paṭhavito abhijānāti, paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṁ nābhinandati; taṁ kissa hetu: nandī dukkhassa mūlan ti iti viditvā.

bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho ti vadāmi. Āpaṁ — pe — tejaṁ — pe — nibbānaṁ nibbānato abhijānāti, nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati, nibbānasmiṁ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṁ nābhinandati; taṁ kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho ti vadāmīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MŪLAPARIYĀYASUTTAṀ PAṬHAMAṀ.

 


 

II. Sabbāsava Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca: Sabbāsavasaṁvarapariyāyaṁ vo bhikkhave desessāmi, taṁ suṇātha sādhukaṁ manasikarotha,

[page 007]

bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca:

Jānato ahaṁ bhikkhave passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato. Kiñ-ca bhikkhave jānato kiṁ passato āsavānaṁ khayo hoti: yoniso ca manasikāraṁ ayoniso ca manasikāraṁ. Ayoniso bhikkhave manasikaroto anuppannā c' eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c' eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. Atthi bhikkhave āsavā dassanā pahātabbā, atthi āsavā saṁvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā.

Katame ca bhikkhave āsavā dassanā pahātabbā: Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye dhamme na-ppajānāti; so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti, ye dhammā manasikaraṇīyā te dhamme na manasikaroti. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. Tassa amanasikaraṇīyānaṁ dhammānaṁ manasikārā manasikaraṇīyānaṁ dhammānaṁ amanasikārā anuppannā c' eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti.

[page 008]

So evaṁ ayoniso manasikaroti: Ahosin-nu kho ahaṁ atītam-addhānaṁ, na nu kho ahosiṁ atītam-addhānaṁ, kin-nu kho ahosiṁ atītamaddhānaṁ, kathan-nu kho ahosiṁ atītam-addhānaṁ, kiṁ hutvā kiṁ ahosiṁ nu kho ahaṁ atītam-addhānaṁ; bhavissāmi nu kho ahaṁ anāgatam-addhānaṁ, na nu kho bhavissāmi anāgatam-addhānaṁ, kin-nu kho bhavissāmi anāgatam-addhānaṁ, kathan-nu kho bhavissāmi anāgatamaddhānaṁ, kiṁ hutvā kiṁ bhavissāmi nu kho ahaṁ anāgatam-addhānan-ti. Etarahi vā paccuppannam-addhānaṁ ajjhattaṁ kathaṅkathī hoti: Ahan-nu kho 'smi, no nu kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaṁ nu kho satto kuto āgato, so kuhiṅgāmī bhavissatīti. Tassa evaṁ ayoniso manasikaroto channaṁ diṭṭhīnaṁ aññatarā diṭṭhi uppajjati: Atthi me attā ti vā 'ssa saccato thetato diṭṭhi uppajjati, {na-tthi} me attā ti vā 'ssa saccato thetato diṭṭhi uppajjati, attanā va attānaṁ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati, attanā va anattānaṁ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaṁ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati. Atha vā pan' assa evaṁ diṭṭhi hoti: Yo me ayaṁ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedeti, so kho pana me ayaṁ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tath' eva ṭhassatīti. Idaṁ vuccati bhikkhave diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṅyojanaṁ. Diṭṭhisaṅyojanasaṁyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasikaroti,

[page 009]

ye dhammā manasikaraṇīyā te dhamme manasikaroti. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo — pe — avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti:

Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo — pe — avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme manasikaroti. Tassa amanasikaraṇīyānaṁ dhammānaṁ amanasikārā manasikaraṇīyānaṁ dhammānaṁ manasikārā anuppannā c' eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. So: idaṁ dukkhan-ti yoniso manasikaroti, ayaṁ dukkhasamudayo ti yoniso manasikaroti, ayaṁ dukkhanirodho ti yoniso manasikaroti, ayaṁ dukkhanirodhagāminī paṭipadā ti yoniso manasikaroti. Tassa evaṁ manasikaroto tīṇi saṅyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. Ime vuccanti bhikkhave āsavā dassanā pahātabbā.

Katame ca bhikkhave āsavā saṁvarā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṁvarasaṁvuto viharati. Yaṁ hi 'ssa bhikkhave cakkhundriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā, cakkhundriyasaṁvaraṁ saṁvutassa viharato evaṁ-sa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaṁvarasaṁvuto viharati — pe — ghānindriyasaṁvarasaṁvuto viharati — jivhindriyasaṁvarasaṁvuto viharati -kāyindriyasaṁvarasaṁvuto viharati — paṭisaṅkhā yoniso manindriyasaṁvarasaṁvuto viharati. Yaṁ hi 'ssa bhikkhave manindriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā, manindriyasaṁvaraṁ saṁvutassa viharato evaṁ-sa te āsavā vighātapariḷāhā na honti. Yaṁ hi 'ssa bhikkhave saṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā,

[page 010]

saṁvaraṁ saṁvutassa viharato evaṁ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saṁvarā pahātabbā.

Katame ca bhikkhave āsavā paṭisevanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṁ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṁsamakasa-vātātapa-siriṁsapasamphassānaṁ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṁ; paṭisaṅkhā yoniso piṇḍapātaṁ paṭisevati, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṁsūparatiyā brahmacariyānuggahāya: iti purāṇañca vedanaṁ paṭihaṅkhāmi navañ-ca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti; paṭisaṅkhā yoniso senāsanaṁ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṁsa-makasa-vātātapa-siriṁsapasamphassānaṁ paṭighātāya, yāvad-eva utuparissayavinodanaṁ paṭisallāṇārāmatthaṁ; paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṁ paṭisevati, yāvadeva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya, abyābajjhaparamatāya. Yaṁ hi 'ssa bhikkhave apaṭisevato uppajjeyyuṁ āsavā vighātapariḷāhā, paṭisevato evaṁ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.

Katame ca bhikkhave āsavā adhivāsanā pahātabbā:

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsa-makasa-vātātapasiriṁsapasamphassānaṁ, duruttānaṁ durāgatānaṁ vacanapathānaṁ, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti. Yaṁ hi 'ssa bhikkhave anadhivāsayato uppajjeyyuṁ āsavā vighātapariḷāhā, adhivāsayato evaṁ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.

Katame ca bhikkhave āsavā parivajjanā pahātabbā:

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṁ hatthiṁ parivajjeti, caṇḍaṁ assaṁ parivajjeti, caṇḍaṁ goṇaṁ parivajjeti, caṇḍaṁ kukkuraṁ parivajjeti, ahiṁ khāṇuṁ kaṇṭakadhānaṁ sobbhaṁ papātaṁ candanikaṁ oḷigallaṁ;

[page 011]

yathārūpe anāsane nisinnaṁ yathārūpe agocare carantaṁ yathārūpe pāpake mitte bhajantaṁ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṁ, so tañ-ca anāsanaṁ tañ-ca agocaraṁ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.

Yaṁ hi 'ssa bhikkhave aparivajjayato uppajjeyyuṁ āsavā vighātapariḷāhā, parivajjayato evaṁ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.

Katame ca bhikkhave āsavā vinodanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṁ gameti, uppannaṁ vihiṁsāvitakkaṁ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṁ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṁ gameti. Yaṁ hi 'ssa bhikkhave avinodayato uppajjeyyuṁ āsavā vighātapariḷāhā, vinodayato evaṁ-sa te āsavā vighātapariḷāhā na honti.

Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.

Katame ca bhikkhave āsavā bhāvanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṁ bhāveti — pe — viriyasambojjhaṅgaṁ bhāveti — pītisambojjhaṅgaṁ bhāveti — passaddhisambojjhaṅgaṁ bhāveti -samādhisambojjhaṅgaṁ bhāveti — upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Yaṁ hi 'ssa bhikkhave abhāvayato uppajjeyyuṁ āsavā vighātapariḷāhā, bhāvayato evaṁ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.

Yato kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṁvarā pahātabbā te saṁvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti,

[page 012]

ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti, ayaṁ vuccati bhikkhave bhikkhu sabbāsavasaṁvarasaṁvuto viharati, acchecchi taṇhaṁ, vāvattayi saṅyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

SABBĀSAVASUTTAṀ DUTIYAṀ.

 


 

III. Dhamma-Dāyāda Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṁ no āmisadāyādā ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti, aham-pi tena ādisso bhaveyyaṁ: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha:

dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti, aham-pi tena na ādisso bhaveyyaṁ: dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṁ no āmisadāyādā ti.

Idhāhaṁ bhikkhave bhuttāvī assaṁ pavārito paripuṇṇo pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuṁ jighacchādubbalyaparetā.

[page 013]

Tyāhaṁ evaṁ vadeyyaṁ: Ahaṁ kho 'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi ca me ayaṁ piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace tumhe na bhuñjissatha idānāhaṁ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti. Tatr' ekassa bhikkhuno evam-assa: Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṁ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṁ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati; vuttaṁ kho pan' etaṁ Bhagavatā: Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññataraṁ kho pan' etaṁ yadidaṁ piṇḍapāto, yan-nūnāhaṁ imaṁ piṇḍapātaṁ abhuñjitvā iminā jighacchādubballena evaṁ imaṁ rattindivaṁ vītināmeyyan-ti. So taṁ piṇḍapātaṁ abhuñjitvā ten' eva jighacchādubballena evaṁ taṁ rattindivaṁ vītināmeyya. Atha dutiyassa bhikkhuno evam-assa:

Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṁ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṁ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati, yan-nūnāhaṁ imaṁ piṇḍapātaṁ bhuñjitvā jighacchādubballaṁ paṭivinetvā evaṁ imaṁ rattindivaṁ vītināmeyyan-ti.

So taṁ piṇḍapātaṁ bhuñjitvā jighacchādubballaṁ paṭivinetvā evaṁ taṁ rattindivaṁ vītināmeyya. Kiñcāpi so bhikkhave bhikkhu taṁ piṇḍapātaṁ bhuñjitvā jighacchādubballaṁ paṭivinetvā evaṁ taṁ rattindivaṁ vītināmeyya, atha kho asu yeva me purimo bhikkhu pujjataro ca pāsaṁsataro ca; taṁ kissa hetu: taṁ hi tassa bhikkhave bhikkhuno dīgharattaṁ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṁvattissati. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā:

kinti me sāvakā dhammadāyādā bhaveyyuṁ no {āmisadāyādā} ti.

Idam-avoca Bhagavā, idaṁ vatvā Sugato uṭṭhāy' āsanā vihāraṁ pāvisi.

Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.

[page 014]

Āyasmā Sāriputto etad-avoca: Kittāvatā nu kho āvuso Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti. — Dūrato pi kho mayaṁ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuṁ, sādhu vat' āyasmantaṁ yeva Sāriputtaṁ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. — Tena h' āvuso suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etad-avoca:

Idh' āvuso Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, yesañ-ca dhammānaṁ Satthā pahānam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā.

Tatr' āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti:

Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. Yesañ-ca dhammānaṁ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā h' āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Tatr' āvuso majjhimā bhikkhū — pe — navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. Yesañ-ca dhammānaṁ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā h' āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti.

Kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti:

[page 015]

Idh' āvuso Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaṁ Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatr' āvuso therā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti: Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaṁsā bhavanti. Yesañ-ca dhammānaṁ Satthā pahānam-āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. Therā h' āvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. Tatr' āvuso majjhimā bhikkhū — pe — navā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti: Satthu pavivittassa viharato sāvakā vivekamanusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pāsaṁsā bhavanti. Yesañ-ca dhammānaṁ Satthā pahānamāha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. Navā h' āvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

Tatr' āvuso lobho ca pāpako doso ca pāpako, lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati: Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ... nibbānāya saṁvattati. Tatr' āvuso kodho ca pāpako upanāho ca pāpako — makkho ca pāpako paḷāso ca pāpako — issā ca pāpikā maccherañ-ca pāpakaṁ — māyā ca pāpikā sāṭheyyañ-ca pāpakaṁ — thambho ca pāpako sārambho ca pāpako

[page 016]

— māno ca pāpako atimāno ca pāpako — mado ca pāpako pamādo ca pāpako, madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ... nibbānāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ... nibbānāya saṁvattati:

Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatīti.

Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandun-ti.

DHAMMADĀYĀDASUTTAṀ TATIYAṀ.

 


 

IV. Bhaya-Bherava Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etadavoca: Ye 'me bho Gotama kulaputtā bhavantaṁ Gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā bhavaṁ tesaṁ Gotamo pubbaṅgamo, bhavaṁ tesaṁ Gotamo bahukāro, bhavaṁ tesaṁ Gotamo samādapetā, bhoto ca pana Gotamassa sā janatā diṭṭhānugatiṁ āpajjatīti. — Evam-etaṁ brāhmaṇa, evam-etaṁ brāhmaṇa: ye te brāhmaṇa kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā ahaṁ tesaṁ pubbaṅgamo, ahaṁ tesaṁ bahukāro, ahaṁ tesaṁ samādapetā, mamañ-ca pana sā janatā diṭṭhānugatiṁ āpajjatīti. — Durabhisambhavāni hi bho Gotama araññe-vanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno ti.

[page 017]

— Evam-etaṁ brāhmaṇa, evam-etaṁ brāhmaṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, dhurabhiramaṁ ekatte, haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno ti.

Mayham-pi kho brāhmaṇa pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Durabhisambhavāni hi kho araññe-vanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno ti.

Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammanta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ aparisuddhakāyakammanto araññe-vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhakāyakammanto 'ham-asmi, ye hi vo ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa parisuddhakāyakammantataṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā — pe — aparisuddhamanokammantā — aparisuddhājīvā araññe-v. p. s. paṭisevanti, aparisuddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ aparisuddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo 'hamasmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa parisuddhājīvataṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi:

Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ abhijjhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, anabhijjhālu 'ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s.

[page 018]

paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa anabhijjhālutaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi:

Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s.

paṭisevāmi, mettacitto 'ham-asmi, ye hi vo ariyā mettacittā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etamahaṁ brāhmaṇa mettacittaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīnamiddhapariyuṭṭhāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi, vigatathīnamiddho 'ham-asmi, ye hi vo ariyā vigatathīnamiddhā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo.

Etam-ahaṁ brāhmaṇa vigatathīnamiddhataṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭisevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ uddhato avūpasantacitto araññe-v. p. s. paṭisevāmi, vūpasantacitto 'ham-asmi, ye hi vo ariyā vūpasantacittā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo.

Etam-ahaṁ brāhmaṇa vūpasantacittaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ kaṅkhī vecikicchī araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho 'ham-asmi, ye hi vo ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa tiṇṇavicikicchataṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya.

[page 019]

Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā attukkaṁsakā paravambhī araññe-v. p. s. paṭisevanti, attukkaṁsana-paravambhana-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ attukkaṁsako paravambhī araññe-v. p. s. paṭisevāmi, anattukkaṁsako aparavambhī 'ham-asmi, ye hi vo ariyā anattukkaṁsakā aparavambhī araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa anattukkaṁsakataṁ aparavambhitaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ chambhī bhīrukajātiko araññe-v. p. s. paṭisevāmi, vigatalomahaṁso 'hamasmi, ye hi vo ariyā vigatalomahaṁsā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa vigatalomahaṁsataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etadahosi: Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasakkārasilokanikāma-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ lābhasakkārasilokaṁ nikāmayamāno araññe-v. p. s. paṭisevāmi, appiccho 'ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s.

paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa appicchataṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v.

p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho paṇāhaṁ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddhaviriyo 'ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s.

paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa āraddhaviriyataṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi:

[page 020]

Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ muṭṭhassati asampajāno araññe-v. p. s. paṭisevāmi, upaṭṭhitasati 'ham-asmi, ye hi vo ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etam-ahaṁ brāhmaṇa upaṭṭhitasatitaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya.

Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti, asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi, samādhisampanno 'ham-asmi, ye hi vo ariyā samādhisampannā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo.

Etam-ahaṁ brāhmaṇa samādhisampadaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya. Tassa mayhaṁ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti, duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti; na kho panāhaṁ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññāsampanno 'ham-asmi, ye hi vo ariyā paññāsampannā araññe-v. p. s. paṭisevanti tesam-ahaṁ aññatamo. Etamahaṁ brāhmaṇa paññāsampadaṁ attani sampassamāno bhiyyo pallomam-āpādiṁ araññe vihārāya.

Tassa mayhaṁ brāhmaṇa etad-ahosi: Yan-nūnāhaṁ yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni tathārūpesu senāsanesu vihareyyaṁ, app-eva nāma taṁ bhayabheravaṁ passeyyan-ti. So kho ahaṁ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni tathārūpesu senāsanesu viharāmi.

Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā kaṭṭhaṁ pāteti vāto vā paṇṇasaṭaṁ ereti;

[page 021]

tassa mayhaṁ evaṁ hoti: etaṁ nūna taṁ bhayabheravaṁ āgacchatīti. Tassa mayhaṁ brāhmaṇa etad-ahosi: Kin-nu kho ahaṁ aññadatthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaṁ yathābhūtaṁ yathābhūtassa me taṁ bhayabheravaṁ āgacchati tathābhūtaṁ tathābhūto va taṁ bhayabheravaṁ paṭivineyyan-ti. Tassa mayhaṁ brāhmaṇa caṅkamantassa taṁ bhayabheravaṁ āgacchati. So kho ahaṁ brāhmaṇa n' eva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamanto va taṁ bhayabheravaṁ paṭivinemi. Tassa mayhaṁ brāhmaṇa ṭhitassa taṁ bhayabheravaṁ āgacchati. So kho ahaṁ brāhmaṇa n' eva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taṁ bhayabheravaṁ paṭivinemi. Tassa mayhaṁ brāhmaṇa nisinnassa taṁ bhayabheravaṁ āgacchati. So kho ahaṁ brāhmaṇa n' eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinno va taṁ bhayabheravaṁ paṭivinemi. Tassa mayhaṁ brāhmaṇa nipannassa taṁ bhayabheravaṁ āgacchati. So kho ahaṁ brāhmaṇa n' eva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipanno va taṁ bhayabheravaṁ paṭivinemi.

Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṁ yeva samānaṁ divā ti sañjānanti, divā yeva samānaṁ rattīti sañjānanti; idam-ahaṁ tesaṁ samaṇabrāhmaṇānaṁ sammohavihārasmiṁ vadāmi. Ahaṁ kho pana brāhmaṇa rattiṁ yeva samānaṁ rattīti sañjānāmi, divā yeva samānaṁ divā ti sañjānāmi. Yaṁ kho taṁ brāhmaṇa sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṁ sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Āraddhaṁ kho pana me brāhmaṇa viriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. So kho ahaṁ brāhmaṇa vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ; vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ;

[page 022]

pītiyā ca virāgā upekhako ca vihāsiṁ sato ca sampajāno sukhañ-ca kāyena paṭisaṁvedesiṁ yantaṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja vihāsiṁ; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe; amutr' āsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ, tatra p' āsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā. avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,

[page 023]

te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaṁ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So:

idaṁ dukkhan-ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhasamudayo ti yathābhūtaṁ abbhaññāsiṁ. ayaṁ dukkhanirodho ti yathābhūtaṁ abbhaññāsiṁ. ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ abbhaññāsiṁ; ime āsavā ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavasamudayo ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodho ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccittha. bhavāsavā pi cittaṁ vimuccittha.

avijjāsavā pi cittaṁ vimuccittha, vimuttasmiṁ vimuttam-iti ñāṇaṁ ahosi; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsiṁ. Ayaṁ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.

Siyā kho pana te brāhmaṇa evam-assa: Ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho pan' etaṁ brāhmaṇa evaṁ daṭṭhabbaṁ. Dve kho ahaṁ brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṁ sampassamāno pacchimañ-ca janataṁ anukampamāno ti.

Anukampitarūpā 'yaṁ bhotā Gotamena pacchimā janatā,

[page 024]

yathā taṁ arahatā sammāsambuddhena. Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

BHAYABHERAVASUTTAṀ CATUTTHAṀ.

 


 

V. Anaṅgaṇa Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.

Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.

Āyasmā Sāriputto etad-avoca:

Cattāro 'me āvuso puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: Idh' āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ nappajānāti; idha pan' āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti.

Idh' āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti; idha pan' āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti. Tatr' āvuso yvāyaṁ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti. ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁ yeva sataṁ hīnapuriso akkhāyati. Tatr' āvuso yvāyaṁ puggalo sāṅgaṇo va samāno:

atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁ yeva sataṁ seṭṭhapuriso akkhāyati. Tatr' āvuso yvāyaṁ puggalo anaṅgaṇo va samāno:

[page 025]

na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁ yeva sataṁ hīnapuriso akkhāyati. Tatr' āvuso yvāyaṁ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁ yeva sataṁ seṭṭhapuriso akkhāyatīti.

Evaṁ vutte āyasmā Mahāmoggallāno āyasmantaṁ Sāriputtaṁ etad-avoca: Ko nu kho āvuso Sāriputta hetu ko paccayo yen' imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁ yeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ko pan' āvuso Sāriputta hetu ko paccayo yen' imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁ yeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.

Tatr' āvuso yvāyaṁ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti. tass' etaṁ pāṭikaṅkhaṁ: na chandaṁ janessati, na vāyamissati, na viriyaṁ ārabhissati tass' aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. Seyyathā pi āvuso kaṁsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṁ sāmikā na c' eva paribhuñjeyyuṁ na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ, evaṁ hi sā āvuso kaṁsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. — Evam-āvuso ti. — Evam-eva kho āvuso yvāyaṁ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti, tass' etaṁ pāṭikaṅkhaṁ: na chandaṁ janessati, na vāyamissati, na viriyaṁ ārabhissati tass' aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. Tatr' āvuso yvāyaṁ puggalo sāṅgaṇo va samāno:

atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti, tass' etaṁ pāṭikaṅkhaṁ: chandaṁ janessati, vāyamissati, viriyaṁ ārabhissati tass' aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. Seyyathā pi āvuso kaṁsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṁ sāmikā paribhuñjeyyuñ-c' eva pariyodapeyyuñ-ca, na ca naṁ rajāpathe nikkhipeyyuṁ.

[page 026]

evaṁ hi sā āvuso kaṁsapātī aparena samayena parisuddhatarā assa pariyodātā ti. — Evam-āvuso ti. — Evam-eva kho āvuso yvāyaṁ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti, tass' etaṁ pāṭikaṅkhaṁ: chandaṁ janessati, vāyamissati, viriyaṁ ārabhissati tass' aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. Tatr' āvuso yvāyaṁ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti. tass' etaṁ pāṭikaṅkhaṁ: subhanimittaṁ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. Seyyathā pi āvuso kaṁsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṁ sāmikā na c' eva paribhuñjeyyuṁ na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ, evaṁ hi sā āvuso kaṁsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. -Evam-āvuso ti. — Evam-eva kho āvuso yvāyaṁ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ na-ppajānāti, tass' etaṁ pāṭikaṅkhaṁ: subhanimittaṁ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. Tatr' āvuso yvāyaṁ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅgaṇan-ti yathābhūtaṁ pajānāti, tass' etaṁ pāṭikaṅkhaṁ: subhanimittaṁ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. Seyyathā pi āvuso kaṁsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṁ sāmikā paribhuñjeyyuñ-c' eva pariyodapeyyuñ-ca, na ca naṁ rajāpathe nikkhipeyyuṁ, evaṁ hi sā āvuso kaṁsapātī aparena samayena parisuddhatarā assa pariyodātā ti.

-- Evam-āvuso ti. — Evam-eva kho āvuso yvāyaṁ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṁ aṅganan-ti yathābhūtaṁ pajānāti, tass' etaṁ pāṭikaṅkhaṁ: subhanimittaṁ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. Ayaṁ kho āvuso Moggallāna hetu ayaṁ paccayo yen' imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁ yeva sataṁ eko hīnapuriso akkhāyati,

[page 027]

eko seṭṭhapuriso akkhāyati; ayaṁ pan' āvuso Moggallāna hetu ayaṁ paccayo yen' imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁ yeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.

Aṅgaṇaṁ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaṁ āvuso adhivacanaṁ yadidaṁ aṅgaṇan-ti. — Pāpakānaṁ kho etaṁ āvuso akusalānaṁ icchāvacarānaṁ adhivacanaṁ yadidaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Āpattiñ-ca vata āpanno assaṁ, na ca maṁ bhikkhū jāneyyuṁ: āpattiṁ āpanno ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yan-taṁ bhikkhuṁ bhikkhū jāneyyuṁ: āpattiṁ āpanno ti; jānanti maṁ bhikkhū: āpattiṁ āpanno ti. iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Āpattiñ-ca vata āpanno assaṁ, anuraho maṁ bhikkhū codeyyuṁ no saṅghamajjhe ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yan-taṁ bhikkhuṁ bhikkhū saṅghamajjhe codeyyuṁ no anuraho; saṅghamajjhe maṁ bhikkhū codenti no anuraho ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya:

Āpattiñ-ca vata āpanno assaṁ, sappaṭipuggalo maṁ codeyya no appaṭipuggalo ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yan-taṁ bhikkhuṁ appaṭipuggalo codeyya no sappaṭipuggalo; appaṭipuggalo maṁ codeti no sappaṭipuggalo ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata mam-eva Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya, na aññaṁ bhikkhuṁ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyyāti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ aññaṁ bhikkhuṁ Satthā p. p. bh. dh. deseyya, na taṁ bhikkhuṁ Satthā

[page 028]

p. p. bh. dh. deseyya; aññaṁ bhikkhuṁ Satthā p. p. bh. dh. deseti. na maṁ Satthā p. p. bh. dh.

desetīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata mam-eva bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ, na aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyun-ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ aññaṁ bhikkhuṁ bhikkhū p. p. g. bhattāya paviseyyuṁ, na taṁ bhikkhuṁ bhikkhū p. p. g. bhattāya paviseyyuṁ; aññaṁ bhikkhuṁ bhikkhū p. p. g. bhattāya pavisanti. na maṁ bhikkhū p. p. g. bhattāya pavisantīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata aham-eva labheyyaṁ bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, na añño bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍan-ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ añño bhikkhu labheyya bhattagge a. a. a., na so bhikkhu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhattagge a. a. a., nāhaṁ labhāmi bhattagge a. a. aggapiṇḍan-ti.

iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata aham-eva bhattagge bhuttāvī anumodeyyaṁ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ añño bhikkhu bh.

bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño bhikkhu bh. bh. anumodati, nāhaṁ bh. bh. anumodāmīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata aham-eva ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyyaṁ, na añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyyāti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu

[page 029]

ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaṁ ā. bh. dh. desemīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ.

Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata aham-eva ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ deseyyaṁ --pe-upāsakānaṁ dhammaṁ deseyyaṁ — pe — upāsikānaṁ dhammaṁ deseyyaṁ, na añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyyāti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā.

u. dh. deseti, nāhaṁ ā. u. dh. desemīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata mam-eva bhikkhū sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyun-ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ aññaṁ bhikkhuṁ bhikkhū s. g. m.

pūjeyyuṁ, na taṁ bhikkhuṁ bhikkhū s. g. m. pūjeyyuṁ; aññaṁ bhikkhuṁ bhikkhū sakkaronti garukaronti mānenti pūjenti, na maṁ bhikkhū s. g. m. pūjentīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata mam-eva bhikkhuniyo — pe — upāsakā — pe — upāsikā s. g. m. pūjeyyuṁ, na aññaṁ bhikkhuṁ upāsikā s. g. m. pūjeyyun-ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ aññaṁ bhikkhuṁ upāsikā s. g. m. pūjeyyaṁ, na taṁ bhikkhuṁ upāsikā s. g. m. pūjeyyuṁ; aññaṁ bhikkhuṁ upāsikā s. g. m. pūjenti, na maṁ upāsikā s. g. m.

pūjentīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata aham-eva lābhī assaṁ paṇītānaṁ cīvarānaṁ, na añño bhikkhu lābhī assa paṇītānaṁ cīvarānan-ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ añño bhikkhu lābhī assa paṇītānaṁ cīvarānaṁ,

[page 030]

na so bhikkhu lābhī assa paṇītānaṁ cīvarānaṁ; añño bhikkhu lābhī paṇītānaṁ cīvarānaṁ. nāhaṁ lābhī paṇītānaṁ cīvarānan-ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ idh' ekaccassa bhikkhuno evaṁ icchā uppajjeyya: Aho vata aham-eva lābhī assaṁ paṇītānaṁ piṇḍapātānaṁ — pe — paṇītānaṁ senāsanānaṁ — paṇītānaṁ gilānapaccayabhesajjaparikkhārānaṁ, na añño bhikkhu lābhī assa paṇītānaṁ gilānapaccayabhesajjaparikkhārānan-ti; ṭhānaṁ kho pan' etaṁ āvuso vijjati yaṁ añño bhikkhu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño bhikkhu lābhī p. g., nāhaṁ lābhī p. gilānapaccayabhesajjaparikkhārānan-ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṁ aṅgaṇaṁ. Imesaṁ kho etaṁ āvuso pāpakānaṁ akusalānaṁ icchāvacarānaṁ adhivacanaṁ yadidaṁ aṅgaṇan-ti.

Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti; taṁ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca. Seyyathā pi āvuso kaṁsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṁ sāmikā ahikuṇapaṁ vā kukkurakuṇapaṁ vā manussakuṇapaṁ vā racayitvā aññissā kaṁsapātiyā paṭikujjitvā antarāpaṇaṁ paṭipajjeyyuṁ, tam-enaṁ jano disvā evaṁ vadeyya: Ambho, kim-ev' idaṁ harīyati jaññajaññaṁ viyāti; tam-enaṁ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa, pag-eva suhitānaṁ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti;

[page 031]

taṁ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca.

Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; taṁ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca. Seyyathā pi āvuso kaṁsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṁ sāmikā sālīnaṁ odanaṁ vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ racayitvā aññissā kaṁsapātiyā paṭikujjitvā antarāpaṇaṁ paṭipajjeyyuṁ, tam-enaṁ jano disvā evaṁ vadeyya: Ambho, kim-ev' idaṁ harīyati jaññajaññaṁ viyāti; tam-enaṁ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikulyatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi bhottukamyatā assa, pag-eva jighacchitānaṁ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; taṁ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti cāti.

Evaṁ vutte āyasmā Mahāmoggallāno āyasmantaṁ Sāriputtaṁ etad-avoca: Upamā maṁ āvuso Sāriputta paṭibhātīti. — Paṭibhātu taṁ āvuso Moggallānāti. — Ekam-idāhaṁ āvuso samayaṁ Rājagahe viharāmi Giribbaje. Atha khvāhaṁ āvuso pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Rājagahaṁ piṇḍāya pāvisiṁ. Tena kho pana samayena Samīti yānakāraputto rathassa nemiṁ tacchati, tam-enaṁ Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti.

Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa evaṁ cetaso parivitakko udapādi: Aho vatāyaṁ Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaṁ imañca jimhaṁ imañ-ca dosaṁ taccheyya, evāyaṁ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā 'ssa sāre patiṭṭhitā ti.

[page 032]

Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa cetaso parivitakkitaṁ hoti, tathā tathā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaṁ tañca jimhaṁ tañ-ca dosaṁ tacchati. Atha kho āvuso Paṇḍuputto ājīviko purāṇayānakāraputto attamano attamanavācaṁ nicchāresi: Hadayā hadayaṁ maññe aññāya tacchatīti.

Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino keṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṁ ananuyuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā vibbhantacittā, duppaññā eḷamūgā, tesaṁ āyasmā Sāriputto iminā dhammapariyāyena hadayā hadayaṁ maññe aññāya tacchati. Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhaviriyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā, {paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaṁ dhammapariyāyaṁ sutvā pipanti maññe ghasanti maññe vacasā c' eva manasā ca, sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁ nahāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā ... ., sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.

Itiha te ubho mahānāgā aññamaññassa subhāsitaṁ samanumodiṁsūti.

ANAṄGAṆASUTTAṀ PAÑCAMAṀ.

[page 033]

 


 

VI. Ākankheyya Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārīnaṁ piyo c' assaṁ manāpo garu bhāvanīyo cāti, sīlesv-ev' assa paripūrakārī ajjhattaṁ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.

Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaṁ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sīlesv-ev' assa paripūrakārī ajjhattaṁ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaṁ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi tesaṁ te kārā mahapphalā assu mahānisaṁsā ti, sīlesv-ev' assa paripūrakārī — pe — brūhetā suññāgārānaṁ.

Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā kālakatā pasannacittā anussaranti tesaṁ taṁ mahapphalaṁ assa mahānisaṁsan-ti, sīlesv-ev' assa — pe — brūhetā suññāgārānaṁ. Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho assaṁ na ca maṁ arati saheyya, uppannaṁ aratiṁ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev' assa paripūrakārī — pe — brūhetā suññāgārānaṁ. Ākaṅkheyya ce bhikkhave bhikkhu: bhayabheravasaho assaṁ na ca maṁ bhayabheravaṁ saheyya, uppannaṁ bhayabheravaṁ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev' assa paripūrakāri --pe-b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī ti, sīlesv-ev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā vihareyyan-ti, sīlesv-ev' assa paripūrakārī — pe — b. s.

[page 034]

Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno assaṁ avinipātadhammo niyato sambodhiparāyano ti, sīlesv-ev' assa paripūrakārī — pe — b. s.

Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī assaṁ, sakideva imaṁ lokaṁ āgantvā dukkhass' antaṁ kareyyan-ti, sīlesvev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko assaṁ tatthaparinibbāyī anāvattidhammo tasmā lokā ti, sīlesv-ev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ, eko pi hutvā bahudhā assaṁ, bahudhā pi hutvā eko assaṁ, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṁ kareyyaṁ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṁ seyyathā pi paṭhaviyaṁ, ākāse pi pallaṅkena kameyyaṁ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ, yāva brahmalokā pi kāyena vasaṁ vatteyyan-ti, sīlesv-ev' assa paripūrakārī -pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesvev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ; sarāgaṁ vā cittaṁ: sarāgaṁ cittan-ti pajāneyyaṁ, vītarāgaṁ vā cittaṁ: vītarāgaṁ cittan-ti pajāneyyaṁ, sadosaṁ vā cittaṁ: sadosaṁ cittan-ti pajāneyyaṁ, vītadosaṁ vā cittaṁ: vītadosaṁ cittan-ti pajāneyyaṁ, samohaṁ vā cittaṁ: samohaṁ cittan-ti pajāneyyaṁ, vītamohaṁ vā cittaṁ: vītamohaṁ cittan-ti pajāneyyaṁ, saṅkhittaṁ vā cittaṁ: saṅkhittaṁ cittan-ti pajāneyyaṁ, vikkhittaṁ vā cittaṁ:

vikkhittaṁ cittan-ti pajāneyyaṁ, mahaggataṁ vā cittaṁ:

mahaggataṁ cittan-ti pajāneyyaṁ, amahaggataṁ vā cittaṁ:

amahaggataṁ cittan-ti pajāneyyaṁ, sa-uttaraṁ vā cittaṁ:

sa-uttaraṁ cittan-ti pajāneyyaṁ, anuttaraṁ vā cittaṁ: anuttaraṁ cittan-ti pajāneyyaṁ, samāhitaṁ vā cittaṁ: samāhitaṁ cittan-ti pajāneyyaṁ,

[page 035]

asamāhitaṁ vā cittaṁ: asamāhitaṁ cittan-ti pajāneyyaṁ, vimuttaṁ vā cittaṁ: vimuttaṁ cittan-ti pajāneyyaṁ, avimuttaṁ vā cittaṁ: avimuttaṁ cittan-ti pajāneyyan-ti, sīlesv-ev' assa paripūrakārī --pe-b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo {cattāḷīsampi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe; amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ, tatrāp' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti. iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan-ti, sīlesv-ev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatim vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, sīlesv-ev' assa paripūrakārī ajjhattaṁ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. Ākaṅkheyya ce bhikkhave bhikkhu: āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññāya sacchikatvā upasampajja vihareyyan-ti,

[page 036]

sīlesv-ev' assa paripūrakārī ajjhattaṁ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.

Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhāpadesūti, iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

ĀKAṄKHEYYASUTTAṀ CHAṬṬHAṀ.

 


 

VII. Vatthūpama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Seyyathā pi bhikkhave vatthaṁ saṅkiliṭṭhaṁ malaggahītaṁ, tam-enaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, dūrattavaṇṇam-ev' assa, aparisuddhavaṇṇamev' assa; taṁ kissa hetu: aparisuddhattā bhikkhave vatthassa; evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā. Seyyathā pi bhikkhave vatthaṁ parisuddhaṁ pariyodātaṁ, tam-enaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇam-ev' assa, parisuddhavaṇṇamev' assa; taṁ kissa hetu: parisuddhattā bhikkhave vatthassa; evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.

Katame ca bhikkhave cittassa upakkilesā: Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā c. u., macchariyaṁ c. u., māyā c. u., sāṭheyyaṁ c. u., thambho c. u., sārambho c. u., māno c. u., atimāno c. u., mado c. u.,

[page 037]

pamādo cittassa upakkileso. Sa kho so bhikkhave bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṁ cittassa upakkilesaṁ pajahati, byāpādo cittassa upakkileso ti iti viditvā byāpādaṁ cittassa upakkilesaṁ pajahati, kodho ... ., upanāho ... ., makkho ... ., paḷāso ... ., issā ... ., macchariyaṁ ... ., māyā ... ., sāṭheyyaṁ ... ., thambho ... ., sārambho ... ., māno ... ., atimāno ... ., mado ... ., pamādo cittassa upakkileso ti iti viditvā pamādaṁ cittassa upakkilesaṁ pajahati. Yato kho bhikkhave bhikkhuno: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo ... ., kodho ... ., upanāho ... ., makkho ... ., paḷāso ... ., issā ... ., macchariyaṁ ... ., māyā ... ., sāṭheyyaṁ ... ., thambho ... ., sārambho ... ., māno ... ., atimāno ... ., mado ... ., pamādo cittassa upakkileso ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so Buddhe aveccappasādena samannāgato hoti: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā ti; dhamme aveccappasādena samannāgato hoti: Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti; saṅghe aveccappasādena samannāgato hoti: Supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassāti. Yathodhi kho pan' assa cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ. So: Buddhe aveccappasādena samannāgato 'mhīti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ. pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati; dhamme aveccappasādena samannāgato 'mhīti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati;

[page 038]

saṅghe aveccappasādena samannāgato 'mhīti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Yathodhi kho pana me cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhan-ti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

Sa kho so bhikkhave bhikkhu evaṁsīlo evaṁdhammo evaṁpañño sālīnañ-ce pi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ n' ev' assa taṁ hoti antarāyāya. Seyyathā pi bhikkhave vatthaṁ saṅkiliṭṭhaṁ malaggahītaṁ acchaṁ udakaṁ āgamma parisuddhaṁ hoti pariyodātaṁ, ukkāmukhaṁ vā pan' āgamma jātarūpaṁ parisuddhaṁ hoti pariyodātaṁ, evam-eva kho bhikkhave bhikkhu evaṁsīlo evaṁdhammo evaṁpañño sālīnañ-ce pi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ n' ev' assa taṁ hoti antarāyāya.

So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbatthatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbatthatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.

So: Atthi idaṁ, atthi hīnaṁ atthi paṇītaṁ, atthi imassa saññāgatassa uttariṁ nissaraṇan-ti pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīnā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

[page 039]

Ayaṁ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.

Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṁ etad-avoca: Gacchati pana bhavaṁ Gotamo Bāhukaṁ nadiṁ sināyitun-ti. -Kiṁ brāhmaṇa Bāhukāya nadiyā, kiṁ Bāhukā nadī karissatīti. — Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaṁ kataṁ kammaṁ pavāhetīti. Atha kho Bhagavā Sundarikabhāradvājaṁ brāhmaṇaṁ gāthāhi ajjhabhāsi:

Bāhukaṁ Adhikakkañ-ca, Gayaṁ Sundarikām-api,
Sarassatiṁ Payāgañ-ca, atho Bāhumatiṁ nadiṁ
Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati,
kiṁ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī.
Veriṁ katakibbisaṁ naraṁ
na hi naṁ sodhaye pāpakamminaṁ;
suddhassa ye sadā phaggu, suddhass' uposatho sadā,
suddhassa sucikammassa sadā sampajjate vataṁ.
Idh' eva sināhi brāhmaṇa,
sabbabhūtesu karohi khemataṁ;
sace musā na bhaṇasi, sace pāṇaṁ na hiṁsasi,
Sace adinnaṁ n' ādiyasi, saddahāno amaccharī,
kiṁ kāhasi Gayaṁ gantvā, udapāno pi te Gayā ti.

Evaṁ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaṁ etad-avoca: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṁ bhoto Gotamassa santike pabbajjaṁ, labheyyaṁ upasampadan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho pan' āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññāya sacchikatvā upasampajja vihāsi;

[page 040]

khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi, aññataro kho pan' āyasmā Bhāradvājo arahataṁ ahosīti.

VATTHŪPAMASUTTAṀ SATTAMAṀ.

 


 

VIII. Sallekha Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahācundo sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Mahācundo Bhagavantaṁ etad-avoca: Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṁyuttā vā lokavādapaṭisaṁyuttā vā, ādim-eva nu kho bhante bhikkhuno manasikaroto evam-etāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evam-etāsaṁ diṭṭhīnaṁ paṭinissaggo hotīti.

Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṁyuttā vā lokavādapaṭisaṁyuttā vā, yattha c' etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti, taṁ: n' etaṁ mama, n' eso 'ham-asmi, na meso attā ti evam-etaṁ yathābhūtaṁ sammappaññāya passato evam-etāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evam-etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

[page 041]

Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

Na kho pan' ete ... vuccanti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu pītiyā ca virāgā upekhako ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaṁvedeyya yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete ... vuccanti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja vihareyya; tassa evam-assa:

sallekhena viharāmīti. Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete Cunda ... vuccanti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

Na kho pan' ete Cunda ... vuccanti. Ṭhānaṁ kho pan' etaṁ Cunda vijjati yaṁ idh' ekacco bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

[page 042]

Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti.

Idha kho pana vo Cunda sallekho karaṇīyo: Pare vihiṁsakā bhavissanti, mayam-ettha avihiṁsakā bhavissāmāti sallekho karaṇīyo. Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. Pare adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti s. k. Pare musāvādī bhavissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k.

Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti, mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k.

Pare samphappalāpī bhavissanti, mayam-ettha samphappalāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti, mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpannacittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare micchākammantā bhavissanti, mayam-ettha sammākammantā bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bhavissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k.

Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bhavissāmāti s. k. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k.

Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavicikicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, mayam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k.

[page 043]

Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissāmāti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, mayam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bhavissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare māyāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k.

Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissāmāti s. k. Pare atimānī bhavissanti, mayam-ettha anatimānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavissanti. mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, mayam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bhavissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhitasatī bhavissāmāti s. k. Pare duppañña bhavissanti, mayamettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.

Cittuppādam-pi kho ahaṁ Cunda kusalesu dhammesu bahukāraṁ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. Tasmātiha Cunda: Pare vihiṁsakā bhavissanti, mayam-ettha avihiṁsakā bhavissāmāti cittaṁ uppādetabbaṁ.

Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ --pe--. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti cittaṁ uppādetabbaṁ.

Seyyathā pi Cunda visamo maggo, tassāssa añño samo maggo parikkamanāya, seyyathā pi pana Cunda visamaṁ titthaṁ, tassāssa aññaṁ samaṁ titthaṁ parikkamanāya, evam-eva kho Cunda vihiṁsakassa purisapuggalassa avihiṁsā hoti parikkamanāya,

[page 044]

pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p.

adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṁ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p.

samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p.

sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p.

sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p.

sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṁ h. p., micchāvimuttissa p.

sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṁ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p., maccharissa p. amacchariyaṁ h. p., saṭhassa p. asāṭheyyaṁ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṁ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṁ h. p., appassutassa p.

bāhusaccaṁ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parikkamanāya.

Seyyathā pi cunda ye keci akusalā dhammā sabbe te adhobhāvaṅgamanīyā. ye keci kusalā dhammā sabbe te uparibhāvaṅgamanīyā. evam-eva kho Cunda vihiṁsakassa purisapuggalassa avihiṁsā hoti uparibhāvāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnādāyissa — pe — sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti uparibhāvāya.

[page 045]

So vata Cunda attanā palipapalipanno paraṁ palipapalipannaṁ uddharissatīti n' etaṁ ṭhānaṁ vijjati. So vata Cunda attanā apalipapalipanno paraṁ palipapalipannaṁ uddharissatīti ṭhānam-etaṁ vijjati. So vata Cunda attanā adando avinīto aparinibbuto paraṁ damessati vinessati parinibbāpessatīti n' etaṁ ṭhānaṁ vijjati. So vata Cunda attanā danto vinīto parinibbuto paraṁ damessati vinessati parinibbāpessatīti ṭhānam-etaṁ vijjati. Evam-eva kho Cunda vihiṁsakassa purisapuggalassa avihiṁsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. adinnādāyissa p. adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṁ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p.

abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p.

sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṁ h. p., micchāvimuttissa p. sammāvimutti h. p. thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṁ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h. p., maccharissa p. amacchariyaṁ h. p., saṭhassa p. asāṭheyyaṁ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṁ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p.

saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṁ h. p., appassutassa p. bāhusaccaṁ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa

[page 046]

p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parinibbānāya.

Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo. Yaṁ kho Cunda satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya kataṁ vo taṁ mayā. Etāni Cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha Cunda, mā pamādattha, ma pacchā vippaṭisārino ahuvattha, ayaṁ vo amhākaṁ anusāsanī ti.

Idam-avoca Bhagavā. Attamano āyasmā Mahācundo Bhagavato bhāsitaṁ abhinandīti.

SALLEKHASUTTAṀ AṬṬHAMAṀ.

 


 

IX. Sallekha Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.

Āyasmā Sāriputto etad-avoca:

Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. Kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman-ti. — Dūrato pi kho mayaṁ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññātuṁ, sādhu vat' āyasmantaṁ yeva Sāriputtaṁ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. — Tena h' āvuso suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etad-avoca:

Yato kho āvuso ariyasāvako akusalañ-ca pajānāti akusalamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca pajānāti,

[page 047]

ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ pan' āvuso akusalaṁ, katamaṁ akusalamūlaṁ, katamaṁ kusalaṁ, katamaṁ kusalamūlaṁ: Pāṇātipāto kho āvuso akusalaṁ, adinnādānaṁ akusalaṁ, kāmesu micchācāro akusalaṁ, musāvādo akusalaṁ, pisuṇā vācā akusalaṁ, pharusā vācā akusalaṁ, samphappalāpo akusalaṁ, abhijjhā akusalaṁ, byāpādo akusalaṁ, micchādiṭṭhi akusalaṁ. Idaṁ vuccat' āvuso akusalaṁ. Katamañ-c' āvuso akusalamūlaṁ: Lobho akusalamūlaṁ, doso akusalamūlaṁ.

moho akusalamūlaṁ. Idaṁ vuccat' āvuso akusalamūlaṁ.

Katamañ-c' āvuso kusalaṁ: Pāṇātipātā veramaṇī kusalaṁ, adinnādānā veramaṇī kusalaṁ, kāmesu micchācārā veramaṇī kusalaṁ, musāvādā veramaṇī kusalaṁ, pisuṇāya vācāya veramaṇī kusalaṁ, pharusāya vācāya veramaṇī kusalaṁ, samphappalāpā veramaṇī kusalaṁ, anabhijjhā kusalaṁ, abyāpādo kusalaṁ, sammādiṭṭhi kusalaṁ. Idaṁ vuccat' āvuso kusalaṁ.

Katamañ-c' āvuso kusalamūlaṁ: Alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ. Idaṁ vuccat' āvuso kusalamūlaṁ. Yato kho āvuso ariyasāvako evaṁ akusalaṁ pajānāti evaṁ akusalamūlaṁ pajānāti, evaṁ kusalaṁ pajānāti evaṁ kusalamūlaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti. Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato. āgato imaṁ saddhamman-ti.

Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ Sāriputtaṁ uttariṁ pañhaṁ apucchuṁ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāranirodhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

[page 048]

Katamo pan' āvuso āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī-paṭipadā: Cattāro 'me āvuso āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya. katame cattāro: Kabaḷiṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyo, viññāṇaṁ catuttho. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti.

Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman-ti.

Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ Sāriputtaṁ uttariṁ pañhaṁ apucchuṁ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti — pe — āgato imaṁ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhanirodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pajānāti. ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamaṁ pan' āvuso dukkhaṁ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī-paṭipadā. Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaṁ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p' icchaṁ na labhati tam-pi dukkhaṁ, saṅkhittena pañc' upādānakkhandhā dukkhā. Idaṁ vuccat' āvuso dukkhaṁ. Katamo c' āvuso dukkhasamudayo: Yā 'yaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā,

[page 049]

ayaṁ vuccat' āvuso dukkhasamudayo.

Katamo c' āvuso dukkhanirodho: Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṁ vuccat' āvuso dukkhanirodho. Katamā c' āvuso dukkhanirodhagāminī-paṭipadā: Ayam-eva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi -pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti — pe — āgato imaṁ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamaṁ pan' āvuso jarāmaraṇaṁ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī-paṭipadā: Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā, āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccat' āvuso jarā. [Katamañ-c' āvuso maraṇaṁ:] Yaṁ tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccumaraṇaṁ kālakiriyā, khandhānaṁ bhedo kaḷebarassa nikkhepo, idaṁ vuccat' āvuso maraṇaṁ. Iti ayañ-ca jarā idañ-ca maraṇaṁ idaṁ vuccat' āvuso jarāmaraṇaṁ.

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminīpaṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --.

[page 050]

— Siyā āvuso. Yato kho āvuso ariyasāvako jātiñ-ca pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamā pan' āvuso jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho, ayaṁ vuccat' āvuso jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamo pan' āvuso bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī-paṭipadā: Tayo 'me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. Upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaṁ:

sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako upādānañ-ca pajānāti upādānasamudayañ-ca pajānāti upādānanirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamaṁ pan' āvuso upādānaṁ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī-paṭipadā: Cattāro 'me āvuso upādānā:

[page 051]

kāmupādānaṁ diṭṭhupādānaṁ sīlabbatupādānaṁ attavādupādānaṁ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--.

Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamā pan' āvuso taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī-paṭipadā: Cha-y-ime āvuso taṇhākāyā: rupataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī-paṭipadā, seyyathīdam: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako vedanañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanānirodhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamā pan' āvuso vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī-paṭipadā: Cha-y-ime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi.

[page 052]

Yato kho āvuso ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako phassañ-ca pajānāti phassasamudayañ-ca pajānāti phassanirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamo pan' āvuso phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī-paṭipadā: Cha-y-ime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso.

Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi --pe-sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷāyatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ.

Katamaṁ pan' āvuso saḷāyatanaṁ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī-paṭipadā: Cha-y-imāni āvuso āyatanāni: cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti,

[page 053]

evaṁ saḷāyatananirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāmarūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamaṁ pan' āvuso nāmarūpaṁ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminīpaṭipadā: Vedanā saññā cetanā phasso manasikāro, idaṁ vuccat' āvuso nāmaṁ; cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṁ upādāya rūpaṁ, idaṁ vuccat' āvuso rūpaṁ; iti idañ ca nāmaṁ idañ-ca rūpaṁ idaṁ vuccat' āvuso nāmarūpaṁ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi -pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuṁ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇanirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamaṁ pan' āvuso viññāṇaṁ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī-paṭipadā: Cha-y-ime āvuso viññāṇakāyā: cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ.

Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminī-paṭipadaṁ pajānāti,

[page 054]

so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti --pe--.

Siyā pan' āvuso --pe--. — Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katame pan' āvuso saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī-paṭipadā: Tayo 'me āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho. ayam-eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaṁ:

sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ saṅkhāraṁ pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti --pe--.

Siyā pan' āvuso --pe--. — Siyā āvuso. Yato kho āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaṁ. Katamā pan' āvuso avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī-paṭipadā: Yaṁ kho āvuso dukkhe aññāṇaṁ dukkhasamudaye aññāṇaṁ dukkhanirodhe aññāṇaṁ dukkhanirodhagāminī-paṭipadāya aññāṇaṁ, ayaṁ vuccat' āvuso avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ Sāriputtaṁ uttariṁ pañhaṁ apucchuṁ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti,

[page 055]

ujugatā 'ssa diṭṭhi dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsavanirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ. Katamo pan' āvuso āsavo, katamo āsavasamudayo, katamo āsavanirodho katamā āsavanirodhagāminī-paṭipadā: Tayo 'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī-paṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminī-paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti. Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman-ti.

Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandun-ti.

SAMMĀDIṬṬHISUTTAṀ NAVAMAṀ.

 


 

X. Satipaṭṭhāna Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kurūsu viharati; Kammāssadhamman-nāma Kurūnaṁ nigamo. Tatra kho Bhagavā bhikkhū amantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Ekāyano ayaṁ bhikkhave maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya,

[page 056]

yadidaṁ cattāro satipaṭṭhānā, katame cattāro: Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī viharati: Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satim upaṭṭhapetvā. So sato va assasati, sato passasati. Dīghaṁ vā assasanto: dīghaṁ assasāmīti pajānāti, dīghaṁ vā passasanto: dīghaṁ passasāmīti pajānāti; rassaṁ vā assasanto: rassaṁ assasāmīti pajānāti, rassaṁ vā passasanto: rassaṁ passasāmīti pajānāti.

Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati, sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṁ vā añchanto: dīghaṁ añchāmīti pajānāti, rassaṁ vā añchanto; rassaṁ añchāmīti pajānāti, evam-eva kho bhikkhave bhikkhu dīghaṁ vā assasanto: dīghaṁ assasāmīti pajānāti — pe — passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyo ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraṁ bhikkhave bhikkhu gacchanto vā: gacchāmīti pajānāti, ṭhito vā: ṭhito 'mhīti pajānāti, nisinno vā nisinno 'mhīti pajānāti,

[page 057]

sayāno vā: sayāno 'mhīti pajānāti, yathā yathā vā pan' assa kāyo paṇihito hoti tathā tathā naṁ pajānāti.

Iti ajjhattaṁ vā kāye kāyānupassī viharati ... upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraṁ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h., asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h., gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraṁ bhikkhave bhikkhu imam-eva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūrannānappakārassa asucino paccavekkhati: Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ, pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhatomukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṁ:

sālīnaṁ vīhīnaṁ muggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ, tam-enaṁ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūrannānappakārassa asucino paccavekkhati: Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhī aṭṭhimiñjā vakkaṁ hadayam yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ, pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Iti ajjhattaṁ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraṁ bhikkhave bhikkhu imam-eva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: Atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.

[page 058]

Seyyathā pi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati:

Atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Iti ajjhattaṁ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ, so imam-eva kāyaṁ upasaṁharati: Ayam-pi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto ti. Iti ajjhattaṁ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ supāṇehi vā khajjamānaṁ sigālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ, so imam-eva kāyaṁ upasaṁharati: Ayam-pi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto ti. Iti ajjhattaṁ vā k. k.

viharati ... upādiyati. Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ, aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nahārusambandhaṁ, — aṭṭhikasaṅkhalikaṁ nimmaṁsa-lohitamakkhitaṁ nahārusambandhaṁ, — aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nahārusambandhaṁ, -aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ aññena kaṭaṭṭhikaṁ aññena piṭṭhikaṇṭakaṁ aññena sīsakaṭāhaṁ, so imam-eva kāyaṁ upasaṁharati: Ayam-pi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto ti. Iti ajjhattaṁ vā k. k. viharati ... upādiyati.

Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraṁ bhikkhave bhikkhu seyyathā pi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -aṭṭhikāni puñjakitāni terovassikāni. — aṭṭhikāni pūtīni cuṇṇakajātāni,

[page 059]

so imam-eva kāyaṁ upasaṁharati: Ayam-pi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto ti. Iti ajjhattaṁ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhattabahiddhā vā k. k. viharati; samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyo ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati: Idha bhikkhave bhikkhu sukhaṁ vedanaṁ vediyamāno: sukhaṁ vedanaṁ vediyāmīti pajānāti, dukkhaṁ vedanaṁ vediyamāno: dukkhaṁ v. v. pajānāti, adukkham-asukhaṁ vedanaṁ vediyamāno: adukkham-asukhaṁ v. v. pajānāti; sāmisaṁ vā sukhaṁ vedanaṁ vediyamāno: sāmisaṁ sukhaṁ vedanaṁ vediyāmīti pajānāti, nirāmisaṁ vā sukhaṁ ... ., sāmisaṁ vā dukkhaṁ ... ., nirāmisaṁ vā dukkhaṁ ... ., sāmisaṁ vā adukkham-asukhaṁ ... ., nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vediyamāno: nirāmisaṁ adukkham-asukhaṁ vedanaṁ vediyāmīti pajānāti. Iti ajjhattaṁ vā vedanāsu vedanānupassī viharati, bahiddhā vā v. v. viharati, ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā v. v., samudayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati.

Evaṁ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

Kathañ-ca bhikkhave bhikkhu citte cittānupassī viharati: Idha bhikkhave bhikkhu sarāgaṁ vā cittaṁ sarāgaṁ cittan-ti pajānāti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittan-ti pajānāti, sadosaṁ ... ., vītadosaṁ ... ., samohaṁ ... ., vītamohaṁ ... ., saṅkhittaṁ ... ., vikkhittaṁ ... ., mahaggataṁ ... ., amahaggataṁ ... ., sa-uttaraṁ ... ., anuttaraṁ ... ., samāhitaṁ ... ., asamāhitaṁ ... ., vimuttaṁ ... ., avimuttaṁ vā cittaṁ avimuttaṁ cittan-ti pajānāti. Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samudayadhammānupassī vā cittasmiṁ viharati,

[page 060]

vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati. Atthi cittan-ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu citte cittānupassī viharati.

Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati: Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu: Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: atthi me ajjhattaṁ kāmacchando ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ: na-tthi me ajjhattaṁ kāmacchando ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañ-ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañ-ca pajānāti. Santaṁ vā ajjhattaṁ byāpādaṁ: atthi me ajjhattaṁ byāpādo ti ... pajānāti. Santaṁ vā ajjhattaṁ thīnamiddhaṁ: atthi me ajjhattaṁ thīnamiddhan-ti ... pajānāti. Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ: atthi me ajjhattaṁ uddhaccakukkuccan-ti ... pajānāti. Santaṁ vā ajjhattaṁ vicikicchaṁ: atthi me ajjhattaṁ vicikicchā ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ: na-tthi me ajjhattaṁ vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikicchāya pahānaṁ hoti tañ-ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañ-ca pajānāti. Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi dhammā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

[page 061]

Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandesu: Idha bhikkhave bhikkhu: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti saññāya a.; iti saṅkhārā. iti saṅkhārānaṁ s., iti saṅkhārānaṁ a.; iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti, iti ajjhattaṁ vā dhammesu dhammānupassī viharati ... upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu: Idha bhikkhave bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tadubhayaṁ paṭicca uppajjati saṅyojanaṁ tañ-ca pajānāti, yathā ca anuppannassa saṅyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṅyojanassa pahānaṁ hoti tañ-ca pajānāti, yathā ca pahīnassa saṅyojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca pajānāti — pe — ghānañ-ca pajānāti gandhe ca pajānāti -jivhañ-ca pajānāti rase ca pajānāti — kāyañ-ca pajānāti phoṭṭhabbe ca pajānāti — manañ-ca pajānāti dhamme ca pajānāti, yañ-ca tad-ubhayaṁ paṭicca uppajjati saṅyojanaṁ tañ-ca pajānāti, yathā ca anuppannassa saṅyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṅyojanassa pahānaṁ hoti tañ-ca pajānāti, yathā ca pahīnassa saṅyojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti. Iti ajjhattaṁ vā dhammesu dhammānupassī viharati ... upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu: Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ: atthi me ajjhattaṁ satisambojjhaṅgo ti pajānāti, asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ: na-tthi me ajjhattaṁ satisambojjhaṅgo ti pajānāti,

[page 062]

yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ... Santaṁ vā ajjhattaṁ viriyasambojjhaṅgaṁ ... Santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ... Santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ... Santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ... Santaṁ vā ajjhattaṁ upekhāsambojjhaṅgaṁ: atthi me ajjhattaṁ upekhāsambojjhaṅgo ti pajānāti, asantaṁ vā ajjhattaṁ upekhāsambojjhaṅgaṁ: na-tthi me ajjhattaṁ upekhāsambojjhaṅgo ti pajānāti, yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Iti ajjhattaṁ vā dhammesu dhammānupassī viharati ... upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu: Idha bhikkhave bhikkhu: idaṁ dukkhan-ti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho ti yathābhūtaṁ pajānāti,ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati.

Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu.

Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya satta vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṁ vassaṁ

[page 063]

— tiṭṭhatu bhikkhave ekaṁ vassaṁ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya satta māsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni māsaṁ addhamāsaṁ — tiṭṭhatu bhikkhave addhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā.

Ekāyano ayaṁ bhikkhave maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā ti, iti yan-taṁ vuttaṁ idametaṁ paṭicca vuttan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

SATIPAṬṬHĀNASUTTAṀ DASAMAṀ.

MŪLAPARIYĀYAVAGGO PAṬHAMO.

 


 

2. Sīhanāda Vagga

XI. Cūḷa-Sīhanāda Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti,

[page 064]

evam-etaṁ bhikkhave sammā sīhanādaṁ nadatha. Ṭhānaṁ kho pan' etaṁ bhikkhave vijjati yaṁ idha aññatitthiyā paribbājakā evaṁ vadeyyuṁ: Ko pan' āyasmantānaṁ assāso kiṁ balaṁ yena tumhe āyasmanto evaṁ vadetha: idh' eva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti. Evaṁvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: Atthi kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṁ attani sampassamānā evaṁ vadema: idh' eva samaṇo ... samaṇehi aññe ti; katame cattāro: Atthi kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā gahaṭṭhā c' eva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṁ attani sampassamānā evaṁ vadema: idh' eva samaṇo ... samaṇehi aññe ti. Ṭhānaṁ kho pan' etaṁ bhikkhave vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: Amhākam-pi kho āvuso atthi satthari pasādo, so amhākaṁ satthā, amhākam-pi atthi dhamme pasādo, so amhākaṁ dhammo, mayam-pi sīlesu paripūrakārino yāni amhākaṁ sīlāni, amhākam-pi sahadhammikā piyā manāpā gahaṭṭhā c' eva pabbajitā ca; idha no āvuso ko viseso ko adhippāyo kiṁ nānākaraṇaṁ yadidaṁ tumhākañ-c' eva amhākañ-cāti. Evaṁvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: Kim-pan' āvuso ekā niṭṭhā udāhu puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ byākareyyuṁ: Ekā h' āvuso niṭṭhā, na puthū niṭṭhā ti. Sā pan' āvuso niṭṭhā sarāgassa udāhu vītarāgassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ byākareyyuṁ: Vītarāgass' āvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti. Sā pan' āvuso niṭṭhā sadosassa udāhu vītadosassāti. Sammā ... byākareyyuṁ: Vītadosass' āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. Sā pan' āvuso niṭṭhā samohassa udāhu vītamohassāti. Sammā ... byākāreyyuṁ: Vītamohass' āvuso sā niṭṭhā na sā niṭṭhā samohassāti. Sā pan' āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti.

[page 065]

Sammā ... byākareyyuṁ: Vītataṇhass' āvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti. Sā pan' āvuso niṭṭhā sa-upādānassa udāhu anupādānassāti. Sammā ... byākareyyuṁ: Anupādānass' āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. Sā pan' āvuso niṭṭhā viddasuno udāhu aviddasuno ti. Sammā ... byākareyyuṁ: Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno ti. Sā pan' āvuso niṭṭhā anuruddha-paṭiviruddhassa udāhu ananuruddha-appaṭiviruddhassāti. Sammā ... byākareyyuṁ: Ananuruddha-appaṭiviruddhass' āvuso sā niṭṭhā, na sā niṭṭhā anuruddha-paṭiviruddhassāti. Sā pan' āvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ byākareyyuṁ: Nippapañcārāmass' āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino ti.

Dve 'mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṁ allīnā bhavadiṭṭhiṁ upagatā bhavadiṭṭhiṁ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṁ allīnā vibhavadiṭṭhiṁ upagatā vibhavadiṭṭhiṁ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṁ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te papañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṁ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā ti vadāmi.

[page 066]

Cattār' imāni bhikkhave upādānāni, katamāni cattāri:

kāmupādānaṁ diṭṭhupādānaṁ sīlabbatupādānaṁ attavādupādānaṁ. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṁ paññāpenti: kāmupādānassa pariññaṁ paññāpenti, na diṭṭhupādānassa pariññaṁ paññāpenti, na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṁ kissa hetu:

imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṁ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṁ paññāpenti: kāmupādānassa pariññaṁ paññāpenti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṁ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṁ kissa hetu: imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṁ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṁ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṁ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṁ kissa hetu: imaṁ hi te bhonto samaṇabrāhmaṇā ekaṁ ṭhānaṁ yathābhūtaṁ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṁ paññāpenti: kāmupādānassa p. p. diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādupādānassa pariññaṁ paññāpenti. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati, yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati; taṁ kissa hetu: evaṁ h' etaṁ bhikkhave hoti yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite.

[page 067]

Tathāgato ca kho bhikkhave arahaṁ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṁ paññāpeti: kāmupādānassa pariññaṁ paññāpeti, diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādupādānassa pariññaṁ paññāpeti. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati. yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati; taṁ kissa hetu:

evaṁ h' etaṁ bhikkhave hoti yathā taṁ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṁvattanike sammāsambuddhappavedite.

Ime ca bhikkhave cattāro upādānā kiṁnidānā kiṁsamudayā kiñjātikā kiṁpabhavā: ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṁ bhikkhave kiṁnidānā k. k. kiṁpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. Vedanā cāyaṁ bhikkhave kiṁnidānā k. k. kiṁpabhavā: vedanā phassanidānā ph. ph.

phassapabhavā. Phasso cāyaṁ bhikkhave kiṁnidāno k. k.

kiṁpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo.

Saḷāyatanañ-c' idaṁ bhikkhave kiṁnidānaṁ k. k. kiṁpabhavaṁ: saḷāyatanaṁ nāmarūpanidānaṁ n. n. nāmarūpapabhavaṁ. Nāmarūpañ-c' idaṁ bhikkhave kiṁnidānaṁ k. k.

kiṁpabhavaṁ: nāmarūpaṁ viññāṇanidānaṁ v. v. viññāṇapabhavaṁ. Viññāṇañ-c' idaṁ bhikkhave kiṁnidānaṁ k. k.

kiṁpabhavaṁ: viññāṇaṁ saṅkhāranidānaṁ s. s. saṅkhārapabhavaṁ. Saṅkhārā c' ime bhikkhave kiṁnidānā kiṁsamudayā kiñjātikā kiṁpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā n' eva kāmupādānaṁ upādiyati, na diṭṭhupādānaṁ upādiyati, na sīlabbatupādānaṁ upādiyati, na attavādupādānaṁ upādiyati; anupādiyaṁ na paritassati, aparitassaṁ paccattaṁ yeva parinibbāyati; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

[page 068]

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

CŪḶAS§HANĀDASUTTAṀ PAṬHAMAṀ.

 


 

XII. Mahā Sīhanāda Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati bahinagare avarapure vanasaṇḍe. Tena kho pana samayena Sunakkhatto Licchavi-putto acirapakkanto hoti imasmā dhammavinayā; so Vesāliyaṁ parisatiṁ etaṁ vācaṁ bhāsati: Na-tthi samaṇassa Gotamassa uttariṁ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo Gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. Atha kho āyasmā Sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Vesāliṁ piṇḍāya pāvisi. Assosi kho āyasmā Sāriputto Sunakkhattassa Licchavi-puttassa Vesāliyaṁ parisatiṁ etaṁ vācaṁ bhāsamānassa: Na-tthi samaṇassa Gotamassa uttariṁ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo Gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.

Atha kho āyasmā Sāriputto Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad-avoca: Sunakkhatto bhante Licchavi-putto acirapakkanto imasmā dhammavinayā, so Vesāliyaṁ parisatiṁ etaṁ vācaṁ bhāsati: Na-tthi samaṇassa Gotamassa ... so niyyāti takkarassa sammā dukkhakkhayāyāti.

Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca pan' assa esā vācā bhāsitā. Avaṇṇaṁ bhāsissāmīti so Sāriputta Sunakkhatto moghapuriso vaṇṇaṁ yeva Tathāgatassa bhāsati.

[page 069]

Vaṇṇo h' eso Sāriputta Tathāgatassa yo evaṁ vadeyya: yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.

Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā anekavihitaṁ iddhividhaṁ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṁ karoti seyyathā pi udake, udake pi abhijjamāne gacchati seyyathā pi paṭhaviyaṁ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaṁ vattetīti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.

Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittan-ti pajānāti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittan-ti pajānāti — pe — saṅkhittaṁ ... ., vikkhittaṁ ... ., mahaggataṁ ... ., amahaggataṁ ... sa-uttaraṁ ... ., anuttaraṁ ... ., samāhitaṁ ... ., asamāhitaṁ ... vimuttaṁ ... ., avimuttaṁ vā cittaṁ avimuttaṁ cittan-ti pajānātīti.

Dasa kho pan' imāni Sāriputta Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti, katamāni dasa: Idha Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṁ pajānāti. Yampi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṁ pajānāti, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṁ hoti yaṁ balaṁ āgamma Tathāgato āsabhaṇ-ṭhānaṁ paṭijānāti,

[page 070]

parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Puna ca paraṁ Sāriputta Tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti. Yam-pi Sāriputta Tathāgato atītānāgatapaccuppannānaṁ ... pavatteti.

Puna ca paraṁ Sāriputta Tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato anekadhātunānādhātu-lokaṁ yathābhūtaṁ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe, amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ, tatrāp' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti:

ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena s. manoduccaritena s. ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā,

[page 071]

ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena s. manosucaritena s. ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraṁ Sāriputta Tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Yam-pi Sāriputta Tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe vā dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṁ hoti yaṁ balaṁ āgamma Tathāgato āsabhaṇ-ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Yo kho maṁ Sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: Na-tthi samaṇassa Gotamassa uttariṁ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo Gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayaṁpaṭibhānan-ti, taṁ Sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṁ ārādheyya, evaṁsampadam-idaṁ Sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajitvā yathābhataṁ nikkhitto evaṁ niraye.

Cattār' imāni Sāriputta Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti, katamāni cattāri: Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti, tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṁ saha dhammena paṭicodessatīti nimittam etaṁ Sāriputta na samanupassāmi.

[page 072]

Etaṁ p' ahaṁ Sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra vata maṁ ... na samanupassāmi. Etaṁ p' ahaṁ ... viharāmi. Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṁ antarāyāyāti, tatra vata maṁ ... na samanupassāmi. Etaṁ p' ahaṁ ... viharāmi. Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṁ saha dhammena paṭicodessatīti nimittam-etaṁ na samanupassāmi. Etaṁ p' ahaṁ Sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni yehi ... pavatteti. Yo kho maṁ Sāriputta evaṁ jānantaṁ ... evaṁ niraye.

Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātummahārājikaparisā Tāvatiṁsaparisā Māraparisā Brahmaparisā.

Imā kho Sāriputta aṭṭha parisā. Imehi kho Sāriputta catuhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. Abhijānāmi kho panāhaṁ Sāriputta anekasataṁ khattiyaparisaṁ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c' eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittam-etaṁ Sāriputta na samanupassāmi.

Etaṁ p' ahaṁ Sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Abhijānāmi kho panāhaṁ Sāriputta anekasataṁ brāhmaṇaparisaṁ — pe — gahapatiparisaṁ — samaṇaparisaṁ — Cātummahārājikaparisaṁ — Tāvatiṁsaparisaṁ — Māraparisaṁ — Brahmaparisaṁ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c' eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittam-etaṁ Sāriputta na samanupassāmi. Etaṁ p' ahaṁ Sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

[page 073]

Yo kho maṁ Sāriputta evaṁ jānantaṁ ... evam niraye.

Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇḍajā yoni, jalābujā yoni, saṁsedajā yoni, opapātikā yoni.

Katamā ca Sāriputta aṇḍajā yoni: Ye kho te Sāriputta sattā aṇḍakosaṁ abhinibbhijja jāyanti, ayaṁ vuccati Sāriputta aṇḍajā yoni. Katamā ca Sāriputta jalābujā yoni: Ye kho te Sāriputta sattā vatthikosaṁ abhinibbhijja jāyanti, ayaṁ vuccati Sāriputta jalābujā yoni. Katamā ca Sāriputta saṁsedajā yoni: Ye kho te Sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṁ vuccati Sāriputta saṁsedajā yoni.

Katamā ca Sāriputta opapātikā yoni: Devā nerayikā ekacce ca manussā ekacce ca vinipātikā, ayaṁ vuccati Sāriputta opapātikā yoni.

Imā kho Sāriputta catasso yoniyo. Yo kho maṁ Sāriputta evaṁ jānantaṁ ... evaṁ niraye.

Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo tiracchānayoni pittivisayo manussā devā. Nirayañ-cāhaṁ Sāriputta pajānāmi nirayagāmiñ-ca maggaṁ nirayagāminiñca paṭipadaṁ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañ-ca pajānāmi. Tiracchānayoniñ-cāhaṁ Sāriputta pajānāmi tiracchānayonigāmiñ-ca maggaṁ tiracchānayonigāminiñ-ca paṭipadaṁ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā tiracchānayoniṁ upapajjati tañ-ca pajānāmi. Pittivisayañcāhaṁ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaṁ pittivisayagāminiñ-ca paṭipadaṁ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā pittivisayaṁ upapajjati tañ-ca pajānāmi. Manusse cāhaṁ Sāriputta pajānāmi manussalokagāmiñ-ca maggaṁ manussalokagāminiñ-ca paṭipadaṁ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā manussesu upapajjati tañ-ca pajānāmi. Deve cāhaṁ Sāriputta pajānāmi devalokagāmiñ-ca maggaṁ devalokagāminiñ-ca paṭipadaṁ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjati tañ-ca pajānāmi. Nibbānañ-cāhaṁ Sāriputta pajānāmi nibbānagāmiñ-ca maggaṁ nibbānagāminiñ-ca paṭipadaṁ,

[page 074]

yathāpaṭipanno ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi.

Idhāhaṁ Sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatīti; tam-enaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ ekantadukkhā tippā kaṭukā vedanā vediyamānaṁ. Seyyathā pi Sāriputta aṅgārakāsu sādhikaporisā pūr' aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva aṅgārakāsuṁ paṇidhāya, tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Tathā 'yaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā imaṁ yeva aṅgārakāsuṁ āgamissatīti; tam-enaṁ passeyya aparena samayena tassā aṅgārakāsuyā patitaṁ ekantadukkhā tippā kaṭukā vedanā vediyamānaṁ; evam-eva kho ahaṁ Sāriputta idh' ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatīti; tam-enaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ ekantadukkhā tippā kaṭukā vedanā vediyamānaṁ.

Idha panāhaṁ Sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā kāyassa bhedā param-maraṇā tiracchānayoniṁ upapajjissatīti; tam-enaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā tiracchānayoniṁ upapannaṁ dukkhā tippā kaṭukā vedanā vediyamānaṁ. Seyyathā pi Sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva gūthakūpaṁ paṇidhāya,

[page 075]

tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Tathā 'yaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā imaṁ yeva gūthakūpaṁ āgamissatīti; tam-enaṁ passeyya aparena samayena tasmiṁ gūthakūpe patitaṁ dukkhā tippā kaṭukā vedanā vediyamānaṁ; evam-eva kho ahaṁ Sāriputta idh' ekaccaṁ puggalaṁ ... vediyamānaṁ.

Idhāhaṁ Sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo ... param-maraṇā pittivisayaṁ upapajjissatīti; tam-enaṁ passāmi ... pittivisayaṁ upapannaṁ dukkhabahulā vedanā vediyamānaṁ. Seyyathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṁ paṇidhāya, tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Tathā 'yaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañ-ca maggaṁ paṭipanno yathā imaṁ yeva rukkhaṁ āgamissatīti; tam-enaṁ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṁ vā nipannaṁ vā dukkhabahulā vedanā vediyamānaṁ; evam-eva kho ahaṁ Sāriputta idh' ekaccaṁ puggalaṁ ... vediyamānaṁ.

Idha panāhaṁ Sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo ... param-maraṇā manussesu upapajjissatīti; tam-enaṁ passāmi ... manussesu upapannaṁ sukhabahulā vedanā vediyamānaṁ. Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṁ paṇidhāya, tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Tathā 'yaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā imaṁ yeva rukkhaṁ āgamissatīti; tam-enaṁ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṁ vā nipannaṁ vā sukhabahulā vedanā vediyamānaṁ; evam-eva kho ahaṁ Sāriputta idh' ekaccaṁ puggalaṁ ... vediyamānaṁ.

[page 076]

Idhāhaṁ Sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo ... param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissatīti; tam-enaṁ passāmi ... sugatiṁ saggaṁ lokaṁ upapannaṁ ekantasukhā vedanā vediyamānaṁ. Seyyathā pi Sāriputta pāsādo, tatr' assa kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phassitaggaḷaṁ pihitavātapānaṁ, tatr' assa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pāsādaṁ paṇidhāya, tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Tathā 'yaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā imaṁ yeva pāsādaṁ āgamissatīti; tam-enaṁ passeyya aparena samayena tasmiṁ pāsāde tasmiṁ kūṭāgāre tasmiṁ pallaṅke nisinnaṁ vā nipannaṁ vā ekantasukhā vedanā vediyamānaṁ; evam-eva kho ahaṁ Sāriputta idh' ekaccaṁ puggalaṁ ... vediyamānaṁ.

Idha panāhaṁ Sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaṁ passāmi aparena samayena āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantaṁ ekantasukhā vedanā vediyamānaṁ. Seyyathā pi Sāriputta pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c' assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pokkharaṇiṁ paṇidhāya, tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Tathā 'yaṁ bhavaṁ puriso paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā imaṁ yeva pokkharaṇiṁ āgamissatīti; tam-enaṁ passeyya aparena samayena taṁ pokkharaṇiṁ ogāhitvā nahātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṁ paṭippassambhetvā paccuttaritvā tasmiṁ vanasaṇḍe nisinnaṁ vā nipannaṁ vā ekantasukhā vedanā vediyamānaṁ;

[page 077]

evam-eva kho ahaṁ Sāriputta idh' ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: Tathā 'yaṁ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṁ samārūḷho yathā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti; tamenaṁ passāmi aparena samayena āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantaṁ ekantasukhā vedanā vediyamānaṁ.

Imā kho Sāriputta pañca gatiyo. Yo kho maṁ Sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: Na-tthi samaṇassa Gotamassa uttariṁ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo Gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayaṁpaṭibhānan-ti, taṁ Sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṁ ārādheyya, evaṁsampadam-idaṁ Sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajitvā yathābhataṁ nikkhitto evaṁ niraye.

Abhijānāmi kho panāhaṁ Sāriputta caturaṅgasamannāgataṁ brahmacariyaṁ caritā: tapassī sudaṁ homi paramatapassī, lūkhas-sudaṁ homi paramalūkho, jegucchī sudaṁ homi paramajegucchī, pavivittas-sudaṁ homi paramapavivitto.

Tatra-ssu me idaṁ Sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṁ na uddissakaṭaṁ na nimantaṇaṁ sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivāmi. So ekāgāriko vā homi ekālopiko, dvāgāriko vā homi dvālopiko

[page 078]

— sattāgāriko vā homi sattālopiko.

Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi — sattahi pi dattīhi yāpemi. Ehāhikam-pi āhāraṁ āhāremi, dvīhikam-pi āhāraṁ āhāremi — sattāhikam-pi āhāraṁ āhāremi.

Iti evarūpaṁ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharāmi. So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho ... ., daddulabhakkho ... ., haṭabhakkho ... ., kaṇabhakkho ... ., ācāmabhakkho ... ., piññākabhakkho ... ., tiṇabhakkho ... ., gomayabhakko vā homi; vanamūlaphalāhāro yāpemi pavattaphalabhojī. So sāṇāni pi dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paṁsukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhipam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalakacīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh., ulūkapakkham-pi dhāremi. Kesamassulocako pi homi kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsanapaṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṁ kappemi, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi.

Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharāmi. Idaṁ su me Sāriputta tapassitāya hoti.

Tatra-ssu me idaṁ Sāriputta lūkhasmiṁ hoti: nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ.

Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evam-eva-ssu me Sāriputta nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ.

Tassa mayhaṁ Sāriputta na evaṁ hoti: Aho vatāhaṁ imaṁ rajojallaṁ pāṇinā parimajjeyyaṁ, aññe vā pana me imaṁ rajojallaṁ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta na hoti. Idaṁ su me Sāriputta lūkhasmiṁ hoti.

Tatra-ssu me idaṁ Sāriputta jegucchismiṁ hoti: so kho ahaṁ Sāriputta sato va abhikkamāmi sato paṭikkamāmi, yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā 'haṁ khuddake pāṇe visamagate saṅghātaṁ āpādessan-ti.

Idaṁ su me Sāriputta jegucchismiṁ hoti.

Tatra-ssu me idaṁ Sāriputta pavivittasmiṁ hoti: so kho ahaṁ Sāriputta aññataraṁ araññāyatanaṁ ajjhogāhitvā viharāmi,

[page 079]

yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā, vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ papatāmi, taṁ kissa hetu: mā maṁ te addasaṁsu ahañ-ca mā te addasan-ti. Seyyathā pi Sāriputta araññako migo manusse disvā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ papatati, evam-eva kho ahaṁ Sāriputta yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā, vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ papatāmi, taṁ kissa hetu: mā maṁ te addasaṁsu ahañ-ca mā te addasan-ti. Idaṁ su me Sāriputta pavivittasmiṁ hoti.

So kho ahaṁ Sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṁ taruṇakānaṁ dhenupakānaṁ gomayāni tāni sudaṁ āhāremi. Yāva kīvañ-ca me Sāriputta sakaṁ muttakarīsaṁ apariyādiṇṇaṁ hoti, sakaṁ yeva sudaṁ muttakarīsaṁ āhāremi. Idaṁ su me Sāriputta mahāvikaṭabhojanasmiṁ hoti.

So kho ahaṁ Sāriputta aññataraṁ bhiṁsanakaṁ vanasaṇḍaṁ ajjhogāhitvā viharāmi. Tatra sudaṁ Sāriputta bhiṁsanakassa vanasaṇḍassa bhiṁsanakatasmiṁ hoti: yo koci avītarāgo taṁ vanasaṇḍaṁ pavisati yebhuyyena lomāni haṁsanti.

So kho ahaṁ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṁ abbhokāse viharāmi divā vanasaṇḍe, gimhānaṁ pacchime māse divā abbhokāse viharāmi rattiṁ vanasaṇḍe. Api-ssu maṁ Sāriputta ayaṁ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:

So tatto so sīno, eko bhiṁsanake vane,
naggo na c' aggim-āsīno, esanāpasuto munīti.

So kho ahaṁ Sāriputta susāne seyyaṁ kappemi chavaṭṭhikāni upadhāya. Api-ssu maṁ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paṁsukena okiranti pi, kaṇṇasotesu pi salākaṁ pavesenti. Na kho panāhaṁ Sāriputta abhijānāmi tesu pāpakaṁ cittaṁ uppādetā.

Idaṁ su me Sāriputta upekhāvihārasmiṁ hoti.

[page 080]

Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: āhārena suddhīti; te evaṁ āhaṁsu:

kolehi yāpemāti. te kolam-pi khādanti, kolacuṇṇam-pi khādanti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ Sāriputta ekaṁ yeva kolaṁ āhāraṁ āharitā. Siyā kho pana te Sāriputta evam-assa: mahā nūna tena samayena kolo ahosīti. Na kho pan' etaṁ Sāriputta evaṁ daṭṭhabbaṁ, tadā pi etaparamo yeva kolo ahosi seyyathā pi etarahi. Tassa mayhaṁ Sāriputta ekaṁ yeva kolaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaṁ evameva-ssu me ānisadaṁ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya. So kho ahaṁ Sāriputta:

udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi, piṭṭhikaṇṭakaṁ parimasissāmīti udaracchaviṁ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāy' ev' appāhāratāya. So kho ahaṁ Sāriputta:

vaccaṁ vā muttaṁ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaṁ Sāriputta tam-eva kāyaṁ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṁ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhāratāya.

Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: āhārena suddhīti; te evam-āhaṁsu:

muggehi yāpema — pe — tilehi yāpema — taṇḍulehi yāpemāti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti, taṇḍulodakam-pi pivanti,

[page 081]

anekavihitam-pi taṇḍulavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ Sāriputta ekaṁ yeva taṇḍulaṁ āhāraṁ āharitā. Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho pan' etaṁ Sāriputta evaṁ daṭṭhabbaṁ, tadā pi etaparamo yeva taṇḍulo ahosi seyyathā pi etarahi. Tassa mayhaṁ Sāriputta ekaṁ yeva taṇḍulaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaṁ evam-eva-ssu me ānisadaṁ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya. So kho ahaṁ Sāriputta: udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi, piṭṭhikaṇṭakaṁ parimasissāmīti udaracchaviṁ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāy' ev' appāhāratāya. So kho ahaṁ Sāriputta:

vaccaṁ vā muttaṁ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaṁ Sāriputta tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṁ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhāratāya. Tāya pi kho ahaṁ Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṁ uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ, taṁ kissa hetu: imissā yeva ariyāya paññāya anadhigamā yā 'yaṁ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.

Santi kho pana Sāriputta eke s. e. e.: saṁsārena suddhīti. Na kho pana so Sāriputta saṁsāro sulabharūpo yo mayā asaṁsaritapubbo iminā dīghena addhunā,

[page 082]

aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṁ Sāriputta deve saṁsareyyaṁ, na-y-imaṁ lokaṁ punar-āgaccheyyaṁ. Santi kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. Na kho pana sā Sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṁ Sāriputta deve upapajjeyyaṁ, na-y-imaṁ lokaṁ punar-āgaccheyyaṁ. Santi kho pana Sāriputta eke s. e. e.: āvāsena suddhīti. Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṁ Sāriputta deve vaseyyaṁ, na-y-imaṁ lokaṁ punar-āgaccheyyaṁ. Santi kho pana Sāriputta eke s. e. e.:

Yaññena suddhīti. Na kho pana so Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. Santi kho pana Sāriputta eke s. e. e.:

aggiparicariyāya suddhīti. Na kho pana so Sāriputto aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā.

tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.

Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yāvad-evāyaṁ bhavaṁ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena samannāgato hoti; yato ca kho ayaṁ bhavaṁ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. asītiko vā navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatīti. Na kho pan, etaṁ Sāriputta evaṁ daṭṭhabaṁ. Ahaṁ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, asītiko me vayo vattati. Idha me assu Sāriputta cattāro sāvakā vassasatāyukāvassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasiren' eva tiriyaṁ tālacchāyaṁ; atipāteyya, evaṁ adhimattasatimanto evaṁ adhimattagatimanto evaṁ adhimattadhitimanto evaṁ paramena paññāveyyattiyena samannāgatā.

[page 083]

Te maṁ catunnaṁ satipaṭṭhānānaṁ upādāy' upādāya pañhaṁ puccheyyuṁ. puṭṭho puṭṭho cāhaṁ tesaṁ byākareyyaṁ, byākatañ-ca me byākatato dhāreyyuṁ, na ca maṁ dutiyakaṁ uttariṁ paripuccheyyuṁ, aññatra asita-pītakhāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā. Apariyādiṇṇā yev' assa Sāriputta Tathāgatassa dhammadesanā, apariyādiṇṇaṁ yev' assa Tathāgatassa dhammapadabyañjanaṁ, apariyādiṇṇaṁ yev' assa Tathāgatassa pañhapaṭibhānaṁ, atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṁ kareyyuṁ. Mañcakena ce pi maṁ Sāriputta pariharissatha n' ev' atthi Tathāgatassa paññāveyyattiyassa aññathattaṁ.

Yaṁ kho taṁ Sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṁ sammā vadamāno vadeyya: asammohadhammo ... devamanussānan-ti.

Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ vījayamāno. Atha kho āyasmā Nāgasamālo Bhagavantaṁ etad-avoca: Acchariyaṁ bhante, abbhutaṁ bhante, api ca me bhante imaṁ dhammapariyāyaṁ sutvā lomāni haṭṭhāni. Konāmo ayaṁ bhante dhammapariyāyo ti. — Tasmātiha tvaṁ Nāgasamāla imaṁ dhammapariyāyaṁ Lomahaṁsanapariyāyo t' eva naṁ dhārehīti.

Idam-avoca Bhagavā. Attamano āyasmā Nāgasamālo Bhagavato bhāsitaṁ abhinandīti.

MAHĀS§HANĀDASUTTAṀ DUTIYAṀ.

 


 

XIII. Mahā Dukkhakkhandha Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisiṁsu.

[page 084]

Atha kho tesaṁ bhikkhūnaṁ etad-ahosi: Atippago kho tāva Sāvatthiyaṁ piṇḍāya carituṁ, yan-nūna mayaṁ yen' aññatitthiyānaṁ paribbājakānaṁ ārāmo ten' upasaṅkameyyāmāti. Atha kho te bhikkhū yen' aññatitthiyānaṁ paribbājakānaṁ ārāmo ten' upasaṅkamiṁsu, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avocuṁ: Samaṇo āvuso Gotamo kāmānaṁ pariññaṁ paññāpeti, mayam-pi kāmānaṁ pariññaṁ paññāpema; samaṇo āvuso Gotamo rūpānaṁ pariññaṁ paññāpeti, mayam-pi rūpānaṁ pariññaṁ paññāpema; samaṇo āvuso Gotamo vedanānaṁ pariññaṁ paññāpeti, mayam-pi vedanānaṁ pariññaṁ paññāpema; idha no āvuso ko viseso ko adhippāyo kiṁ nānākaraṇaṁ samaṇassa vā Gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin-ti.

Atha kho te bhikkhū tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ n' eva abhinandiṁsu na paṭikkosiṁsu, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkamiṁsu: Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmāti.

Atha kho te bhikkhū Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad-avocuṁ: Idha mayaṁ bhante pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisimha, tesaṁ no bhante amhākaṁ etad-ahosi: Atippago kho tāva Sāvatthiyaṁ piṇḍāya carituṁ, yan-nūna mayaṁ yen' aññatitthiyānaṁ paribbājakānaṁ ārāmo ten' upasaṅkameyyāmāti. Atha kho mayaṁ bhante yen' aññatitthiyānaṁ paribbājakānaṁ ārāmo ten' upasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodimha, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdimha. Ekamantaṁ nisinne kho bhante te aññatitthiyā paribbājakā amhe etad-avocuṁ: Samaṇo āvuso Gotamo kāmānaṁ pariññaṁ paññāpeti, mayam-pi kāmānaṁ pariññaṁ paññāpema;

[page 085]

samaṇo āvuso Gotamo rūpānaṁ p. p., mayampi rūpānaṁ p. p., samaṇo āvuso Gotamo vedanānaṁ p. p., mayam-pi vedanānaṁ p. p.; idha no āvuso ko viseso ko adhippāyo kiṁ nānākaraṇaṁ samaṇassa vā Gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anasāsanin-ti. Atha kho mayaṁ bhante tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ n' eva abhinandimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkamimha: Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmāti.

Evaṁvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: Ko pan' āvuso kāmānaṁ assādo ko ādinavo kiṁ nissaraṇaṁ, ko rūpānaṁ assādo ko adīnavo kiṁ nissaraṇaṁ, ko vedanānaṁ assādo ko ādīnavo kiṁ nissaraṇan-ti.

Evaṁ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c' eva sampāyissanti uttariñ-ca vighātaṁ āpajjissanti, taṁ kissa hetu: yathā taṁ bhikkhave avisayasmiṁ. Nāhan-taṁ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā.

Ko ca bhikkhave kāmānaṁ assādo: Pañc' ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Yaṁ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ kāmānaṁ assādo.

Ko ca bhikkhave kāmānaṁ ādīnavo: Idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaṁ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṁsamakasa-vātātapa-siriṁsapasamphassehi rissamāno, khuppipāsāya mīyamāno, ayam-pi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānam-eva hetu.

[page 086]

Tassa ce bhikkhave kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati: moghaṁ vata me uṭṭhānaṁ, aphalo vata me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Tassa ce bhikkhave kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṁ bhogānaṁ ārakkhādhikaraṇaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti: kinti me bhoge n' eva rājāno hareyyuṁ na corā hareyyuṁ na aggi ḍaheyya na udakaṁ vaheyya na appiyā dāyādā hareyyun-ti. Tassa evaṁ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṁ vā vahati appiyā vā dāyādā haranti. So socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati:

yam-pi me ahosi tam-pi no na-tthīti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v., bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sahāyena vivadati. Te tattha kalaha-viggaha-vivādam-āpannā aññamaññaṁ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi pi u., satthehi pi upakkamanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṁ. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraṁ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā ubhatoviyūḷhaṁ saṅgāmaṁ pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaṁ chindanti, te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṁ. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraṁ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā addāvalepanā upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu;

[page 087]

te tattha usūhi pi vijjhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivaggena pi omaddanti asinā pi sīsaṁ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṁ. Ayampi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraṁ bhikkhave kāmahetu k. k. kāmānam-eva hetu sandhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi karonti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tamenaṁ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti.

hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch., kaṇṇaṁ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti.

bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rāhumukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k., erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k., baḷisamaṁsikam-pi k., kahāpaṇakam-pi k., khārāpatacchikam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti.

jīvantam-pi sūle uttāsenti, asinā pi sīsaṁ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṁ.

Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānam-eva hetu kāyena duccaritaṁ caranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaṁ caritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Ayaṁ bhikkhave kāmānaṁ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānam-eva hetu.

Kiñ-ca bhikkhave kāmānaṁ nissaraṇaṁ: Yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaṁ. idaṁ kāmānaṁ nissaraṇaṁ.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṁ na-ppajānanti, te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti n' etaṁ ṭhānaṁ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādaṁ assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṁ pajānanti,

[page 088]

te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṁ vijjati.

Ko ca bhikkhave rūpānaṁ assādo: Seyyathā pi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarāsavassuddesikā vā soḷāsavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā, paramā sā bhikkhave tasmiṁ samaye subhā vaṇṇanibhā ti.

-- Evam-bhante — Yaṁ kho bhikkhave subhaṁ vaṇṇanibhaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ rūpānaṁ assādo.

Ko ca bhikkhave rūpānaṁ ādīnavo: Idha bhikkhave tam-eva bhaginiṁ passeyya aparena samayena asītikaṁ vā navutikaṁ vā vassasatikaṁ vā jātiyā, jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantiṁ, āturaṁ gatayobbanaṁ khaṇḍadantiṁ palitakesiṁ vilūnaṁ khalitasiraṁ valinaṁ tilakāhatagattiṁ, taṁ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaṁ ādīnavo. Puna ca paraṁ bhikkhave tam-eva bhaginiṁ passeyya ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ, taṁ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaṁ ādīnavo. Puna ca paraṁ bhikkhave tam-eva bhaginiṁ passeyya, sarīraṁ sīvathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā, uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ, taṁ kiṁ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -Evam-bhante. — Ayam-pi bhikkhave rūpānaṁ ādīnavo.

Puna ca paraṁ bhikkhave tam-eva bhaginiṁ passeyya, sarīraṁ sīvathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh.

vividhehi vā pāṇakajātehi khajjamānaṁ; taṁ kim-maññatha bhikkhave:

[page 089]

yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaṁ ādīnavo. Puna ca paraṁ bhikkhave tam-eva bhaginiṁ passeyya, sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nahārusambandhaṁ, — aṭṭhikasaṅkhalikaṁ nimmaṁsalohitamakkhitaṁ nahārusambandhaṁ, -aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nahārusambandhaṁ, — aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ aññena kaṭaṭṭhikaṁ aññena piṭṭhikaṇṭakaṁ aññena sīsakaṭāhaṁ; taṁ kim-maññatha bhikkhave:

yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaṁ ādīnavo. Puna ca paraṁ bhikkhave tam-eva bhaginiṁ passeyya, sarīraṁ sīvathikāya chaḍḍitaṁ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, — aṭṭhikāni puñjakitāni terovassikāni, -aṭṭhikāni pūtīni cuṇṇakajātāni; taṁ kiṁ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaṁ ādīnavo.

Kiñ-ca bhikkhave rūpānaṁ nissaraṇaṁ: Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpānaṁ nissaraṇaṁ.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṁ na-ppajānanti, te vata sāmaṁ vā rūpe parijānissanti paraṁ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti n' etaṁ ṭhānaṁ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ ... yathābhūtaṁ pajānanti ... ṭhānam-etaṁ vijjati.

Ko ca bhikkhave vedanānaṁ assādo: Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Yasmiṁ samaye bhikkhave bhikkhu vivicc' eva ... upasampajja viharati, n' eva tasmiṁ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti,

[page 090]

abyābajjhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. Abyābajjhaparamāhaṁ bhikkhave vedanānaṁ assādaṁ vadāmi. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati. Yasmiṁ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, n eva tasmiṁ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti. abyābajjhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. Abyābajjhaparamāhaṁ bhikkhave vedanānaṁ assādaṁ vadāmi.

Ko ca bhikkhave vedanānaṁ ādīnavo: Yaṁ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanānaṁ ādīnavo.

Kiñ-ca bhikkhave vedanānaṁ nissaraṇaṁ: Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanānaṁ nissaraṇaṁ.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṁ na-ppajānanti, te vata sāmaṁ vā vedanā parijānissanti paraṁ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti n' etaṁ ṭhānaṁ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā vedanā parijānissanti paraṁ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhānam-etaṁ vijjatīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀDUKKHAKKHANDHASUTTAṀ. TATIYAṀ.

[page 091]

 


 

XIV. Cūḷa Dukkhakkhandha Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etadavoca: Dīgharattāhaṁ bhante Bhagavatā evaṁ dhammaṁ desitaṁ ājānāmi: Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso ti. Evaṁ cāhaṁ bhante Bhagavatā dhammaṁ desitaṁ ājānāmi: Lobho cittassa upakkileso, doso c. u., moho c. u. ti, atha ca pana me ekadā lobhadhammā pi cittaṁ pariyādāya tiṭṭhanti, dosadhammā pi cittaṁ pariyādāya tiṭṭhanti, mohadhammā pi cittaṁ pariyādāya tiṭṭhanti. Tassa mayhaṁ bhante evaṁ hoti: Ko su nāma me dhammo ajjhattaṁ appahīno yena me ekadā lobhadhammā pi cittaṁ pariyādāya tiṭṭhanti, dosadhammā pi c. p.

tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti.

So eva kho te Mahānāma dhammo ajjhattaṁ appahīno yena te ekadā lobhadhammā pi cittaṁ pariyādāya tiṭṭhanti.

dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti.

So ca hi te Mahānāma dhammo ajjhattaṁ pahīno abhavissa, na tvaṁ agāraṁ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi.

Yasmā ca kho te Mahānāma so eva dhammo ajjhattaṁ appahīno, tasmā tvaṁ agāraṁ ajjhāvasasi, kāme paribhuñjasi.

Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti. So ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, atha kho so n' eva tāva anāvaṭṭī kāmesu hoti. Yato ca kho Mahānāma ariyasāvakassa:

appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññañ-ca tato santataraṁ, atha kho so anāvaṭṭī kāmesu hoti. Mayham-pi kho Mahānāma pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato:

[page 092]

appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nājjhagamaṁ aññaṁ vā tato santataraṁ, atha khvāhaṁ n' eva tāva anāvaṭṭī kāmesu paccaññāsiṁ. Yato ca kho me Mahānāma: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ aññañ-ca tato santataraṁ, athāhaṁ anāvaṭṭī kāmesu paccaññāsiṁ.

Ko ca Mahānāma kāmānaṁ assādo: Pañc' ime Mahānāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho Mahānāma pañca kāmaguṇā. Yaṁ kho Mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ kāmānaṁ assādo.

Ko ca Mahānāma kāmānaṁ ādīnavo ... (repeat from p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for bhikkhave) ... Ayaṁ Mahānāma kāmānaṁ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānam-eva hetu.

Ekam-idāhaṁ Mahānāma samayaṁ Rājagahe viharāmi Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā Isigilipasse Kāḷasilāyaṁ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha kho 'haṁ Mahānāma sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yena Isigilipassaṁ Kāḷasilā yena te nigaṇṭhā ten' upasaṅkamiṁ, upasaṅkamitvā te nigaṇṭhe etad-avocaṁ:

Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. Evaṁ vutte Mahānāma te nigaṇṭhā maṁ etad-avocuṁ: Nigaṇṭho āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan-ti;

[page 093]

so evam-āha: Atthi kho vo nigaṇṭhā pubbe pāpaṁ kammaṁ kataṁ. taṁ imāya kaṭukāya dukkarakārikāya nijjaretha; yaṁ pan' ettha etarahi kāyena saṁvutā vācāya saṁvutā manasā saṁvutā taṁ āyatiṁ pāpassa kammassa akaraṇaṁ; iti purāṇānaṁ kammānaṁ tapasā byantibhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo, āyatiṁ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti. Tañ-ca pan' amhākaṁ ruccati c' eva khamati ca.

tena c' amhā attamanā ti.

Evaṁ vutte ahaṁ Mahānāma te nigaṇṭhe etad-avocaṁ:

Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām' eva mayaṁ pubbe, na nāhuvamhāti. — No h' idaṁ āvuso. -Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām' eva mayaṁ pubbe pāpaṁ kammaṁ, na nākaramhāti. No h' idaṁ āvuso. — Kim-pana tumhe āvuso nigaṇṭhā jānātha: evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhāti. — No h' idaṁ āvuso. — Kim-pana tumhe āvuso nigaṇṭhā jānātha:

ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjaretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti. — No h' idaṁ āvuso. — Kim-pana tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadan-ti. — No h' idaṁ āvuso. — Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvām' eva mayaṁ pubbe na nāhuvamhāti, na jānātha: akarām eva mayaṁ pubbe pāpaṁ kammaṁ na nākaramhāti, na jānātha: evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhāti, na jānātha: ettakaṁ vā dukkhaṁ nijjiṇṇaṁ ettakaṁ vā dukkhaṁ nijjaretabbaṁ ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti, na jānātha diṭṭhe va dhamme akusulānaṁ dhammānaṁ pahānaṁ kusalānaṁ dhammānaṁ upasampadaṁ.

Evaṁ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurārakammantā manussesu paccājātā te nigaṇṭhesu pabbajantīti. — Na kho āvuso Gotama sukhena sukhaṁ adhigantabbaṁ, dukkhena kho sukhaṁ adhigantabbaṁ. Sukhena ca āvuso Gotama sukhaṁ adhigantabbaṁ abhavissa,

[page 094]

rājā Māgadho Seniyo Bimbisāro sukhaṁ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. — Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṁ adhigantabbaṁ, dukkhena kho sukhaṁ adhigantabbaṁ; sukhena ca āvuso Gotama sukhaṁ adhigantabbaṁ abhavissa, rājā Māgadho S. B.

sukhaṁ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. Api ca aham-eva tattha paṭipucchitabbo: ko nu kho āyasmantānaṁ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti — Addhāvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṁ adhigantabbaṁ, dukkhena kho sukhaṁ adhigantabbaṁ; sukhena ca āvuso Gotama sukhaṁ adhigantabbaṁ abhavissa, rājā Māgadho S. B. sukhaṁ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. Api ca tiṭṭhat' etaṁ, idāni pi mayaṁ āyasmantaṁ Gotamaṁ pucchāma: Ko nu kho āyasmantānaṁ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti. — Tena h' āvuso nigaṇṭhā tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naṁ byākareyyātha. Taṁ kim-maññath' āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B.

aniñjamāno kāyena abhāsamāno vācaṁ satta rattindivāni ekantasukhapaṭisaṁvedī viharitun-ti. — No h' idaṁ āvuso.

-- Taṁ kim-maññath' āvuso nigaṇṭhā: pahoti rājā Māgadho S. B. aniñjamāno kāyena abhāsamāno vācaṁ cha rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaṁ rattindivaṁ ekantasukhapaṭisaṁvedī viharitun-ti — No h' idaṁ āvuso. — Ahaṁ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṁ ekaṁ rattindivaṁ ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṁ dve rattindivāni tiṇi r. cattāri r. pañca r. cha r. satta rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Taṁ kim-maññath' āvuso nigaṇṭhā: evaṁ sante ko sukhavihāritaro, rājā vā Māgadho Seniyo Bimbisāro ahaṁ vā ti. — Evaṁ sante āyasmā va Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenāti.

[page 095]

Idam-avoca Bhagavā. Attamano Mahānāmo Sakko Bhagavato bhāsitaṁ abhinandīti.

CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṀ.

 


 

XV. Anumāna Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ āyasmā Mahāmoggallāno Bhaggesu viharati Suṁsumāragire. Bhesakaḷāvane migadāye. Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosuṁ. Āyasmā Mahāmoggallāno etad-avoca:

Pavāreti ce pi āvuso bhikkhu: Vadantu maṁ āyasmanto, vacanīyo 'mhi āyasmantehīti, so ca hoti dubbaco dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī na c' eva vattabbaṁ naññanti na ca anusāsitabbaṁ maññanti na ca tasmiṁ puggale vissāsaṁ āpajjitabbaṁ maññanti. Katame c' āvuso dovacassakaraṇā dhammā: Idh' āvuso bhikkhu pāpiccho hoti pāpikānaṁ icchānaṁ vasaṅgato; yam-p' āvuso bhikkhu pāpiccho hoti pāpikānaṁ icchānaṁ vasaṅgato ayam-pi dhammo dovacassakaraṇo. Puna ca paraṁ āvuso bhikkhu attukkaṁsako hoti paravambhī; yam -p' āvuso bhikkhu a. h.p.

ayam-pi dh. d. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhābhibhūto; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī; yam-p' āvuso ... dhḍ. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhasāmantaṁ vācaṁ nicchāretā; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu cudito codakena codakaṁ paṭippharati; yam-p' āvuso ... dhḍ. Puna ca paraṁ āvuso bhikkhu cudito codakena codakaṁ apasādeti; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu cudito codakena codakassa paccāropeti;

[page 096]

yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu cudito codakena aññen' aññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p' āvuso ... dhḍ. Puna ca paraṁ āvuso bhikkhu cudito codakena apadāne na sampāyati; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu makkhī hoti paḷāsī; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu issukī hoti maccharī; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu saṭho hoti māyāvī; yam-p' āvuso ... dh. d. Puna ca paraṁ āvuso bhikkhu thaddho hoti atimānī; yam-p' āvuso ... dhḍ. Puna ca paraṁ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; yam-p' āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. Ime vuccant' āvuso dovacassakaraṇā dhammā.

No ce pi āvuso bhikkhu pavāreti: Vadantu maṁ āyasmanto, vacanīyo 'mhi āyasmantehīti, so ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī vattabbañ-c' eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca puggale vissāsaṁ āpajjitabbaṁ maññanti. Katame c' āvuso sovacassakaraṇā dhammā: Idh' āvuso bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṅgato; yam-p' āvuso bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṅgato ayam-pi dhammo sovacassakaraṇo. Puna ca paraṁ āvuso bhikkhu anattukkaṁsako hoti aparavambhī; yam-p' āvuso ... dh. s.

Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhasāmantaṁ vācaṁ nicchāretā; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu cudito codakena codakaṁ na paṭippharati; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu cudito codakena codakaṁ na apasādeti; yam-p' āvuso ... .

[page 097]

dh. s. Puna ca paraṁ āvuso bhikkhu cudito codakena codakassa na paccāropeti; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu cudito codakena na aññen' aññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p' āvuso ... dh. s.

Puna ca paraṁ āvuso bhikkhu cudito codakena na apadāne na sampāyati; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p' āvuso ... dhṣ.

Puna ca paraṁ āvuso bhikkhu anissukī hoti amaccharī; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu asaṭho hoti amāyāvī; yam-p' āvuso ... dh. s. Puna ca paraṁ āvuso bhikkhu atthaddho hoti anatimānī; yam-p' āvuso ... dhṣ. Puna ca paraṁ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī; yam-p' āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī ayam-pi dhammo sovacassakaraṇo. Ime vuccant' āvuso sovacassakaraṇā dhammā.

Tatr' āvuso bhikkhunā attanā va attānaṁ evaṁ anuminitabbaṁ: Yo khvāyaṁ puggalo pāpiccho pāpikānaṁ icchānaṁ vasaṅgato ayam-me puggalo appiyo amanāpo; ahañ-c' eva kho pan' assaṁ pāpiccho pāpikānaṁ icchānaṁ vasaṅgato aham-p' assaṁ paresaṁ appiyo amanāpo ti.

Evaṁ jānanten' āvuso bhikkhunā: Na pāpiccho bhavissāmi na pāpikānaṁ icchānaṁ vasaṅgato ti cittaṁ uppādetabbaṁ.

Yo khvāyaṁ puggalo attukkaṁsako paravambhī ayam-me puggalo appiyo amanāpo, ahañ-c' eva kho pan' assaṁ attukkaṁsako paravambhī aham-p' assaṁ paresaṁ appiyo amanāpo ti. Evaṁ jānanten' āvuso bhikkhunā: Anattukkaṁsako bhavissāmi aparavambhī ti cittaṁ uppādetabbaṁ. Yo khvāyaṁ puggalo kodhano kodhābhibhūto ayam-me ... na ko.

dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaṁ puggalo kodhano kodhahetu upanāhī ayam-me ... na k.

bh. na k. upanāhī ti c.u. Yo khvāyaṁ puggalo kodhano kodhahetu abhisaṅgī ayam-me ... c. u. Yo khvāyaṁ puggalo kodhano kodhasāmantaṁ vācaṁ nicchāretā ayam-me ... na k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaṁ puggalo cudito codakena codakaṁ paṭippharati ayam-me ... paṭipphareyyaṁ

[page 098]

... cudito codakena codakaṁ na paṭippharissāmīti c. u. Yo khvāyaṁ puggalo cudito codakena codakaṁ apasādeti ayam-me ... apasādeyyaṁ ... na apasādessāmīti c. u.

Yo khvāyaṁ puggalo cudito codakena codakassa paccāropeti ayam-me ... paccāropeyyaṁ ... na paccāropessāmīti c. u. Yo khvāyaṁ puggalo cudito codakena aññen' aññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, ayam-me ... paṭicareyyaṁ ... apanāmeyyaṁ ... pātukareyyaṁ ... na aññen' aññaṁ paṭicarissāmi, na b. k. apanāmessāmi, na ... pātukarissāmīti c. u. Yo khvāyaṁ puggalo cudito codakena apadāne na sampāyati ayam-me ... apadāne na sampāyeyyaṁ ... na apadāne na sampāyissāmīti c. u.

Yo khvāyaṁ puggalo makkhi paḷāsī ayam-me ... amakkhī bhavissāmi apaḷāsī ti c. u. Yo khvāyaṁ puggalo issukī maccharī ayam-me ... anissukī bh. amaccharī ti c. u. Yo khvāyaṁ puggalo saṭho māyāvī ayam-me ... asaṭho bh. amāyāvī ti c. u. Yo khvāyaṁ puggalo thaddho atimānī ayamme ... atthaddho bh. anatimānī ti c. u. Yo khvāyaṁ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me puggalo appiyo amanāpo; ahañ-c' eva kho pan' assaṁ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p' assaṁ paresaṁ appiyo amanāpo ti. Evaṁ jānanten' avuso bhikkhunā: Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggī ti cittaṁ uppādetabbaṁ.

Tatr' āvuso bhikkhunā attanā va attānaṁ evaṁ paccavekkhitabbaṁ: Kin-nu kho 'mhi pāpiccho pāpikānaṁ icchānaṁ vasaṅgato ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: Pāpiccho kho 'mhi pāpikānaṁ icchānaṁ vasaṅgato ti, ten' āvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pan' āvuso bhikkhu paccavekkhamāno evaṁ jānāti: Na kho 'mhi pāpiccho na pāpikānaṁ icchānaṁ vasaṅgato ti, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraṁ āvuso bhikkhunā attanā va attānaṁ evaṁ paccavekkhitabbaṁ: Kin-nu kho 'mhi attukkaṁsako paravambhī ti. Sace ... attukkaṁsako kho 'mhi paravambhī ti ... vāyamitabbaṁ. Sace pan' āvuso ... anattukkaṁsako kho 'mhi aparavambhī ti

[page 099]

... kusalesu dhammesu. Puna ca paraṁ ... kin-nu kho 'mhi kodhano kodhābhibhūto ti ... na kho 'mhi kodhano kodhābhibhūto ti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi kodhano kodhahetu upanāhī ti ... na kho 'mhi kodhano kodhahetu upanāhī ti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi kodhano kodhahetu abhisaṅgī ti ... na kho 'mhi kodhano kodhahetu abhisaṅgī ti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi kodhano kodhasāmantaṁ vācaṁ nicchāretā ti ... na kho 'mhi kodhano kodhasāmantaṁ vācaṁ nicchāretā ti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi cudito codakena codakaṁ paṭippharāmīti ... cudito kho 'mhi codakena codakaṁ paṭippharāmīti ... cudito kho 'mhi codakena codakaṁ na paṭippharāmīti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi cudito codakena codakaṁ apasādemīti ... cudito kho 'mhi codakena codakaṁ na apasādemīti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi cudito codakena codakassa paccāropemīti ... cudito kho 'mhi codakena codakassa na paccāropemīti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi cudito codakena aññen' aññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti ... cudito kho 'mhi codakena na aññen' aññaṁ paṭicarāmi, na bahiddhā kathaṁ apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi cudito codakena apadāne na sampāyāmīti ... cudito kho 'mhi codakena na apadāne na sampāyāmīti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi makkhī paḷāsī ti ... amakkhī kho 'mhi apaḷāsī ti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi issukī maccharī ti ... anissukī kho 'mhi amaccharī ti ... k. dh. Puna ca paraṁ ... kin-nu kho 'mhi saṭho māyāvī ti ... asaṭho kho 'mhi amāyāvī ti ... k. dh. Puna ca paraṁ ... kinnu kho 'mhi thaddho atimānī ti ... atthaddho kho 'mhi anatimānī ti ... k. dh. Puna ca paraṁ āvuso bhikkhunā attanā va attānaṁ evaṁ paccavekkhitabbaṁ: Kin-nu kho 'mhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: Sandiṭṭhiparāmāsī.

kho 'mhi ādhānagāhī duppaṭinissaggī ti, ten' āvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

[page 100]

Sace pan' āvuso bhikkhu paccavekkhamāno evaṁ jānāti: Asandiṭṭhiparāmāsī kho 'mhi anādhānagāhī suppaṭinissaggi ti, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. Sace āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme appahīne attani samanupassati, ten' āvuso bhikkhunā sabbesaṁ yeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pan' āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme pahīne attani samanupassati, ten' āvuso bhikkhunā ten' eva pitipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno, sace tattha passati rajaṁ va aṅgaṇaṁ vā tass' eva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṁ vā aṅgaṇaṁ vā ten' eva attamano hoti: lābhā vata me, parisuddhaṁ vata me ti; evameva kho āvuso sace bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme appahīne attani samanupassati, ten' āvuso bhikkhunā sabbesaṁ yeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ; sace pan' āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme pahīne attani samanupassati, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesūti.

Idam-avoca āyasmā Mahāmoggallāno. Attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsitaṁ abhinandun-ti.

ANUMĀNASUTTAṀ PAÑCAMAṀ.

[page 101]

 


 

XVI. Ceto-Khila Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat' imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti n' etaṁ ṭhānaṁ vijjati. Katam' assa pañca cetokhilā appahīnā honti: Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṁ paṭhamo cetokhilo appahīno hoti. Puna ca paraṁ bhikkhave bhikkhu dhamme kaṅkhati ... na sampasīdati — pe — saṅghe kaṅkhati ... na sampasīdati — sikkhāya kaṅkhati ... na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati ... na sampasīdati tassa cittaṁ na namati ātappāya a. s. p., yassa cittaṁ na namati ātappāya a. s. p. evam-assāyaṁ catuttho cetokhilo appahīno hoti. Puna ca paraṁ bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa cittaṁ na namati ātappāya a. s. p., yassa cittaṁ na namati ātappāya a. s. p. evam-assāyaṁ pañcamo cetokhilo appahīno hoti. Im' assa pañca cetokhilā appahīnā honti.

Katam' assa pañca cetaso vinibandhā asamucchinnā honti:

Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti ... avigatataṇho tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya a. s. p. evam-assāyaṁ paṭhamo cetaso vinibandho asamucchinno hoti. Puna ca paraṁ bhikkhave bhikkhu kāye avītarāgo hoti --pe-evam-assāyaṁ dutiyo cetaso vinibandho asamucchinno hoti.

[page 102]

Puna ca paraṁ bhikkhave bhikkhu rūpe avītarago hoti -pe — evam-assāyaṁ tatiyo cetaso vinibandho asamucchinno hoti. Puna ca paraṁ bhikkhave bhikkhu yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṁ ... viharati tassa cittaṁ na namati ātappāya a. s. p., yassa cittaṁ na namati ātappāya a. s. p. evam-assāyaṁ catuttho cetaso vinibandho asamucchinno hoti. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.

Yo so bhikkhave bhikkhu aññataraṁ ... devaññataro vā ti, tassa cittaṁ na namati ātappāya a. s. p., yassa cittaṁ na namati ātappāya a. s. p. evam-assāyaṁ pañcamo cetaso vinibandho asamucchinno hoti. Im' assa pañca cetaso vinibandhā asamucchinnā honti. Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vat' imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti n' etaṁ ṭhānaṁ vijjati.

Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vat' imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti ṭhānam-etaṁ vijjati. Katam' assa pañca cetokhilā pahīnā honti: Idha bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu Satthari na kaṅkhati ... sampasīdati tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ namati ātappāya a. s. p. evam-assāyaṁ paṭhamo cetokhilo pahīno hoti. Puna ca paraṁ bhikkhave bhikkhu dhamme na kaṅkhati ... sampasīdati — pe — saṅghe — sikkhāya na kaṅkhati ... sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati ... sampasīdati tassa cittaṁ namati ātappāya a. s. p., yassa cittaṁ namati ātappāya a. s. p. evam-assāyaṁ catuttho cetokhilo pahīno hoti. Puna ca paraṁ bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano anāhatacitto akhilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano a. a., tassa cittaṁ namati ātappāya

[page 103]

a. s. p. yassa cittaṁ namati ātappāya a. s. p. evamassāyaṁ pañcamo cetokhilo pahīno hoti. Im' assa pañca cetokhilā pahīnā honti.

Katam' assa pañca cetaso vinibandhā susamucchinnā honti: Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

Yo so bhikkhave bhikkhu kāme vītarāgo hoti ... vigatataṇho tassa cittaṁ namati ātappāya a. s. p., yassa cittaṁ namati ātappāya a. s. p. evam-assāyaṁ paṭhamo cetaso vinibandho susamucchinno hoti. Puna ca paraṁ bhikkhave bhikkhu kāye vītarāgo hoti — pe — rūpe vītarāgo hoti — pe — na yāvadattham udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadatthaṁ ... viharati tassa cittaṁ namati ātappāya a. s. p., yassa cittaṁ namati ātappāya a. s. p. evamassāyaṁ catuttho cetaso vinibandho susamucchinno hoti.

Puna ca paraṁ bhikkhave bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyam carati: iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṁ pañcamo cetaso vinibandho susamucchinno hoti. Im' assa pañca cetaso vinibandhā susamucchinnā honti. Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca cetaso vinibandhā susamucchinnā, so vat' imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti ṭhānam-etaṁ vijjati.

So chanda-samādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, citta-samādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsā-samādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ussoḷhi yeva pañcamī. Sa kho so bhikkhave evaṁ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,

[page 104]

bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.

Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjituṁ; evam-eva kho bhikkhave evaṁ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

CETOKHILASUTTAṀ CHAṬṬHAṀ.

 


 

XVII. Vana-Pattha Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Vanapatthapariyāyaṁ vo bhikkhave desissāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Idha bhikkhave bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati; tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañ-ca anuttaraṁ yogakkhemaṁ nānupāpuṇāti, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:

[page 105]

Ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi; tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañ-ca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā tamhā vanapatthā pakkamitabbaṁ, na vatthabbaṁ.

Idha pana bhikkhave bhikkhu aññataram vanapatthaṁ upanissāya viharati; tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañ-ca anuttaraṁ yogakkhemaṁ nānupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: Ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi, tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāmi, ye ca kho ime ... te appakasirena samudāgacchanti; na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu — pe — na sanāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito; atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... yogakkhemaṁ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaṁ, na vatthabbaṁ.

Idha bhikkhave bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati; tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:

[page 106]

Ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi; tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāmi, ye ca kho ime ... te kasirena samudāgacchanti; na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu --pe-na senāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito, atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... yogakkhemaṁ anupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi tasmiṁ vanapatthe vatthabbaṁ, na pakkamitabbaṁ.

Idha pana bhikkhave bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati; tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāti, ye c' ime ... te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: Ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi; tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāmi, ye c' ime ... te appakasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi tasmiṁ vanapatthe vatthabbaṁ, na pakkamitabbaṁ.

Idha bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati — pe — aññataraṁ nigamaṁ upanissāya viharati -pe — aññataraṁ nagaraṁ upanissāya viharati — pe — aññataraṁ janapadaṁ upanissāya viharati — pe — aññataraṁ puggalaṁ upanissāya viharati; tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāti, ye c' ime ... te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: Ahaṁ kho maṁ puggalaṁ upanissāya viharāmi, tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāmi, ye c' ime ... te kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā so puggalo anāpucchā pakkamitabbo, nānubandhitabbo.

Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati; tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti

[page 107]

... nānupāpuṇāti, ye ca kho ime ... te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: Ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi, tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāmi, ye ca kho ime ... te appakasirena samudāgacchanti; na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito — na piṇḍapātahetu — na senāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito, atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... yogakkhemaṁ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo, nānubandhitabbo.

Idha bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati; tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāti, ye ca kho ime ... te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: Ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi, tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāmi, ye ca kho ime ... te kasirena samudāgacchanti; na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito — na piṇḍapātahetu — na senāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito, atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... yogakkhemaṁ anupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaṁ.

Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati, tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇāti, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: Ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi,

[page 108]

tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇāmi, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi so puggalo anubandhitabbo, na pakkamitabbaṁ, api panujjamānena pīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

VANAPATTHASUTTAṀ SATTAMAṀ.

 


 

XVIII. Madhu-Piṇḍika Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaram-ādāya Kapilavatthuṁ piṇḍāya pāvisi. Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena Mahāvanaṁ ten' upasaṅkami divāvihārāya, Mahāvanaṁ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṁ nisīdi. Daṇḍapāṇi pi kho Sakko jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena Mahāvanaṁ ten' upasaṅkami, Mahāvanaṁ ajjhogāhitvā yena beluvalaṭṭhikā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā daṇḍam-olubbha ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaṁ etadavoca: Kiṁvādī samaṇo kimakkhāyī ti. — Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusenti, evaṁvādī kho ahaṁ āvuso evamakkhāyī ti. Evaṁ vutte Daṇḍapāṇī Sakko sīsaṁ okampetvā jivhaṁ nillāḷetvā tivisākhaṁ nalāṭikaṁ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi.

[page 109]

Atha kho Bhagavā sāyanhasamayaṁ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Idhāhaṁ bhikkhave pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Kapilavatthuṁ piṇḍāya pāvisiṁ. Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena Mahāvanaṁ ten' upasaṅkamiṁ divāvihārāya, Mahāvanaṁ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṁ nisīdiṁ.

Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena Mahāvanaṁ ten' upasaṅkami, Mahāvanaṁ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā mama saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā daṇḍam-olubbha ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho bhikkhave Daṇḍapāṇi Sakko maṁ etad-avoca: Kiṁvādī samaṇo kimakkhāyī ti. Evaṁ vutte ahaṁ bhikkhave Daṇḍapāṇiṁ Sakkaṁ etadavocaṁ: Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusenti, evaṁvādī kho ahaṁ āvuso evamakkhāyī ti. Evaṁ vutte bhikkhave Daṇḍapāṇi Sakko sīsaṁ okampetvā jivhaṁ nillāḷetvā tivisākhaṁ nalāṭikaṁ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmīti.

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad-avoca:

Kiṁvādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bhagavantaṁ kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusentīti. — Yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṁ abhivaditabbaṁ ajjhositabbaṁ, es' ev' anto rāgānusayānaṁ, es' ev' anto paṭighānusayānaṁ, es' ev' anto diṭṭhānusayānaṁ,

[page 110]

es' ev' anto vicikicchānusayānaṁ, es' ev' anto mānānusayānaṁ, es' ev' anto bhavarāgānusayānam, es' ev' anto avijjānusayānaṁ, es' ev' anto daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaṁ, etth' ete pāpakā akusalā dhammā aparisesā nirujjhantīti.

Idam-avoca Bhagavā, idaṁ vatvā Sugato uṭṭhāy' āsanā vihāraṁ pāvisi. Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa Bhagavato etad-ahosi: Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Yatonidānam bhikkhu purisaṁ — pe — aparisesā nirujjhantīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti. Atha kho tesaṁ bhikkhūnaṁ etad-ahosi: Ayaṁ kho āyasmā Mahākaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yan-nūna mayaṁ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ Mahākaccānaṁ etam-atthaṁ paṭipuccheyyāmāti.

Atha kho te bhikkhū yen' āyasmā Mahākaccāno ten' upasaṅkamiṁsu, upasaṅkamitvā āyasmatā Mahākaccānena saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ Mahākaccānaṁ etad-avocuṁ: Idaṁ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Yatonidānaṁ bhikkhu purisaṁ — pe — aparisesā nirujjhantīti. Tesaṁ no āvuso Kaccāna amhākaṁ acirapakkantassa Bhagavato etad-ahosi: Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā ... vihāraṁ paviṭṭho:

Yatonidānaṁ bhikkhu purisaṁ — pe — aparisesā nirujjhantīti; ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa ... atthaṁ vibhajeyyāti. Tesaṁ no āvuso Kaccāna amhākaṁ etad-ahosi: Ayaṁ kho āyasmā Mahākaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ,

[page 111]

pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa ... atthaṁ vibhajituṁ; yan-nūna mayaṁ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ Mahākaccānaṁ etam-atthaṁ paṭipuccheyyāmāti. Vibhajat' āyasmā Mahākaccāno ti.

Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva mūlaṁ atikkamma khandham sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya, evaṁsampadam-idaṁ āyasmantānaṁ, Satthari sammukhībhūte taṁ Bhagavantaṁ atisitvā amhe etam-atthaṁ paṭipucchitabbaṁ maññetha. So h' āvuso Bhagavā jānaṁ jānāti passaṁ passati, cakkhubhūto ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaṁ Bhagavantaṁ yeva etamatthaṁ paṭipuccheyyātha; yathā no Bhagavā byākareyya tathā naṁ dhāreyyāthāti. — Addhāvuso Kaccāna Bhagavā jānaṁ jānāti passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaṁ Bhagavantaṁ yeva etam-atthaṁ paṭipuccheyyāma, yathā no Bhagavā byākareyya tathā naṁ dhāreyyāma. Api c' āyasmā Mahākaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa ... atthaṁ vibhajituṁ. Vibhajat' āyasmā Mahākaccāno agarukaritvā ti. — Tena h' āvuso suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuṁ. Āyasmā Mahākaccāno etad-avoca:

Yaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā ... vihāraṁ paviṭṭho: Yatonidānaṁ bhikkhu purisaṁ -pe — aparisesā nirujjhantīti, imassa kho ahaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi: Cakkhuñ-c' āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, yaṁ vedeti taṁ sañjānāti,

[page 112]

yaṁ sañjānāti taṁ vitakketi, yaṁ vitakketi taṁ papañceti, yaṁ papañceti tatonidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañ-c' āvuso paṭicca sadde ca uppajjati sotaviññāṇaṁ — pe — ghānañ-c' āvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṁ — jivhañ-c' āvuso paṭicca rase ca uppajjati jivhāviññāṇaṁ — kāyañ-c' āvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ — manañ-c' āvuso paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, yaṁ vedeti taṁ sañjānāti, yaṁ sañjānāti taṁ vitakketi, yaṁ vitakketi taṁ papañceti, yaṁ papañceti tatonidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.

So vat' āvuso cakkhusmiṁ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānaṁ etaṁ vijjati, phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānam-etaṁ vijjati, vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānaṁ-etaṁ vijjati, saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānam-etaṁ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti ṭhānaṁ-etaṁ vijjati. So vat' āvuso sotasmiṁ sati sadde sati -pe — ghānasmiṁ sati gandhe sati — jivhāya sati rase sati -kāyasmiṁ sati phoṭṭhabbe sati — manasmiṁ sati dhamme sati manoviññāṇe sati phassapaññattiṁ paññāpessatīti ... ṭhānam-etaṁ vijjati. So vat' āvuso cakkhusmiṁ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṁ paññāpessatīti n' etaṁ ṭhānaṁ vijjati, phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti n' etaṁ ṭhānaṁ vijjati, vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti n' etaṁ ṭhānaṁ vijjati, saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti n' etaṁ ṭhānaṁ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti n' etaṁ ṭhānaṁ vijjati. So vat' āvuso sotasmiṁ asati sadde asati — pe — ghānasmiṁ asati gandhe asati — jivhāya asati rase asati — kāyasmiṁ asati phoṭṭhabbe asati — manasmiṁ asati dhamme asati manoviññāṇe asati phassapaññattiṁ paññāpessatīti ... n' etaṁ ṭhānaṁ vijjati. Yaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā

[page 113]

... vihāraṁ paviṭṭho: Yatonidānaṁ bhikkhu purisaṁ — pe — aparisesā nirujjhantīti, imassa kho ahaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṁ yeva upasaṅkamitvā etam-atthaṁ paṭipuccheyyātha, yathā no Bhagavā byākaroti tathā naṁ dhāreyyāthāti.

Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad-avocuṁ: Idaṁ kho no bhante Bhagavā saṅkhittena uddesaṁ uddisitvā ... vihāraṁ paviṭṭho:

Yatonidānaṁ bhikkhu purisaṁ — pe — aparisesā nirujjhantīti.

Tesaṁ no bhante amhākaṁ acirapakkantassa Bhagavato etadahosi: Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṁ abhivaditabbaṁ ajjhositabbaṁ, es' ev' anto rāgānusayānaṁ, es' ev' anto paṭighānusayānaṁ, es' ev' anto diṭṭhānusayānaṁ, es' ev' anto vicikicchānusayānaṁ, es' ev' anto mānānusayānaṁ, es' ev' anto bhavarāgānusayānaṁ, es' ev' anto avijjānusayānaṁ, es' ev' anto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvantuva-pesuñña-musāvādānaṁ, etth' ete pāpakā akusalā dhammā aparisesā nirujjhantīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti. Tesaṁ no bhante amhākaṁ etad-ahosi: Ayaṁ kho āyasmā Mahākaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yan-nūna mayaṁ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ Mahākaccānaṁ etam-atthaṁ paṭipuccheyyāmāti. Atha kho mayaṁ bhante yan' āyasmā Mahākaccāno ten' upasaṅkamimha, upasaṅkamitvā āyasmantaṁ Mahākaccānaṁ etam-atthaṁ paṭipucchimha.

[page 114]

Tesaṁ no bhante āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. — Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce pi tumhe bhikkhave etam-atthaṁ paṭipuccheyyātha, aham-pi taṁ evam-evaṁ byākareyyaṁ yathā taṁ Mahākaccānena byākataṁ, eso c' ev' etassa attho, evañ-ca naṁ dhārethāti.

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad-avoca:

Seyyathā pi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṁ adhigaccheyya, so yato yato sāyeyya labhetha sāduṁ rasaṁ asecanakaṁ, evam-eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṁ upaparikkheyya labheth' eva attamanataṁ, labhetha cetaso pasādaṁ. Konāmo ayaṁ bhante dhammapariyāyo ti. — Tasmātiha tvaṁ Ānanda imaṁ dhammapariyāyaṁ Madhupiṇḍikapariyāyo t' eva naṁ dhārehīti.

Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

MADHUPIṆḌIKASUTTAṀ AṬṬHAMAṀ.

 


 

XIX. Dvedhā-Vitakka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Yan-nūnāhaṁ dvidhā katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaṁ bhikkhave yo cāyaṁ kāmavitakko yo ca byāpādavitakko yo ca vihiṁsāvitakko imaṁ ekabhāgam-akāsiṁ, yo cāyaṁ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṁsāvitakko imaṁ dutiyaṁ bhāgam-akāsiṁ. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko,

[page 115]

so evaṁ pajānāmi: Uppanno kho me ayaṁ kāmavitakko, so ca kho attabyābādhāya pi saṁvattati, parabyābādhāya pi saṁvattati, ubhayabyābādhāya pi saṁvattati, paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko. Attabyābādhāya saṁvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati, parabyābādhāya saṁvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati, ubhayabyābādhāya saṁvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. So kho ahaṁ bhikkhave uppannuppannaṁ kāmavitakkaṁ pajahām' eva vinodem' eva, byant' eva naṁ akāsiṁ. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko — pe — uppajjati vihiṁsāvitakko, so evaṁ pajānāmi: Uppanno kho me ayaṁ vihiṁsāvitakko ... anibbānasaṁvattaniko. Attabyābādhāya saṁvattatīti pi me ... anibbānasaṁvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. So kho ahaṁ bhikkhave uppannuppannaṁ vihiṁsāvitakkaṁ pajahām' eva vinodem' eva, byant' eva naṁ akāsiṁ. Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkaṁ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṁ, kāmavitakkaṁ bahulamakāsi, tassa taṁ kāmavitakkāya cittaṁ namati. Byāpādavitakkaṁ ce ... Vihiṁsāvitakkaṁ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi avihiṁsāvitakkaṁ, vihiṁsāvitakkaṁ bahulam-akāsi, tassa taṁ vihiṁsāvitakkāya cittaṁ namati. Seyyathā pi bhikkhave vassānaṁ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya, taṁ kissa hetu: passati hi so bhikkhave gopālako tatonidānaṁ vadhaṁ vā bandhaṁ vā jāniṁ vā garahaṁ vā; evam-eva kho ahaṁ bhikkhave addasaṁ akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.

[page 116]

Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato upajjati nekkhammavitakko, so evaṁ pajānāmi: Uppanno kho me ayaṁ nekkhammavitakko, so ca kho n' ev' attabyābādhāya saṁvattati, na parabyābādhāya saṁvattati, na ubhayabyābādhāya saṁvattati, paññāvuddhiko avighātapakkhiko nibbānasaṁvattaniko. Rattiñ-ce pi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ n' eva tatonidānaṁ bhayaṁ samanupassāmi, divasañ-ce pi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ n' eva tatonidānaṁ bhayaṁ samanupassāmi, rattindivañ-ce pi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ n' eva tatonidānaṁ bhayaṁ samanupassāmi. Api ca kho me aticiraṁ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṁ ūhaññeyya, ūhate citte ārā cittaṁ samādhimhā ti. So kho ahaṁ bhikkhave ajjhattam-eva cittaṁ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṁ kissa hetu: mā me cittaṁ ūhanīti. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādāvitakko — pe — uppajjati avihiṁsāvitakko, so evaṁ pajānāmi: Uppanno kho me ayaṁ avihiṁsāvitakko, so ca kho n' ev' attabyābādhāya saṁvattati, na parabyābādhāya saṁvattati, na ubhayabyābādhāya saṁvattati, paññāvuddhiko avighātapakkhiko nibbānasaṁvattaniko. Rattiñ-ce pi naṁ ... samanupassāmi. Api ca kho me aticiraṁ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṁ ūhaññeyya, ūhate citte ārā cittaṁ samādhimhā ti. So kho ahaṁ bhikkhave ajjhattam-eva cittaṁ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṁ kissa hetu: mā me cittaṁ ūhanīti. Yaññad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Nekkhammavitakkaṁ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi kāmavitakkaṁ, nekkhammavitakkaṁ bahulam-akāsi, tassa taṁ nekkhammavitakkāya cittaṁ namati. Abyāpādavitakkaṁ ce ... Avihiṁsāvitakkaṁ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi vihiṁsāvitakkaṁ, avihiṁsāvitakkaṁ bahulam-akāsi, tassa taṁ avihiṁsāvitakkāya cittaṁ namati. Seyyathā pi bhikkhave gimhānaṁ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya,

[page 117]

tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave satikaraṇīyam-eva ahosi: ete dhammā ti.

Āraddhaṁ kho pana me bhikkhave viriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. So kho ahaṁ bhikkhave vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Pītiyā ca virāgā upekhako ca vihāsiṁ sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedesiṁ yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānam upasampajja vihāsiṁ.

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.

So evaṁ samāhite citte ... (repeat from p. 22, 1.9. to p. 23, 1.25) ... Ayaṁ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.

Seyyathā pi bhikkhave araññe pavane mahantaṁ ninnaṁ pallalaṁ, tam-enaṁ mahā migasaṅgho upanissāya vihareyya, tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṁ maggaṁ pidaheyya, vivareyya kummaggaṁ, odaheyya okacaraṁ, ṭhapeyya okacārikaṁ; evaṁ hi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaṁ tanuttaṁ āpajjeyya. Tass' eva kho pana bhikkhave mahato migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṁ maggaṁ vivareyya, pidaheyya kummaggaṁ, ūhaneyya okacaraṁ, nāseyya okacārikaṁ; evaṁ hi so bhikkhave mahā migasaṅgho aparena samayena vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.

Upamā kho me ayaṁ bhikkhave katā atthassa viññāpanāya,

[page 118]

ayañ-c' ev' ettha attho: Mahantaṁ ninnaṁ pallalan-ti kho bhikkhave kāmānam-etaṁ adhivacanaṁ. Mahā migasaṅgho ti kho bhikkhave sattānam-etaṁ adhivacanaṁ.

Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho bhikkhave Mārass' etaṁ pāpimato adhivacanaṁ. Kummaggo ti kho bhikkhave aṭṭhaṅgikass' etaṁ micchāmaggassa adhivacanaṁ, seyyathīdaṁ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaro ti kho bhikkhave nandirāgass' etaṁ adhivacanaṁ. Okacārikā ti kho bhikkhave avijjāy' etaṁ adhivacanaṁ. Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathāgatass' etaṁ adhivacanaṁ arahato sammāsambuddhassa.

Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave ariyass' etaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathīdaṁ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha; ayaṁ vo amhākaṁ anusāsanī ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

DVEDHĀVITAKKASUTTAM NAVAMAṀ.

 


 

XX. Vitakka-Saṇṭhāna Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ.

[page 119]

Bhagavā etadavoca:

Adhicittam-anuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṁ manasikātabbāni, katamāni pañca:

Idha bhikkhave bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitā pi dosūpasaṁhitā pi mohūpasaṁhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasikātabbaṁ kusalūpasaṁhitaṁ; tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitā pi dosūpasaṁhitā pi mohūpasaṁhitā pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattam-eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Seyyathā pi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho bhikkhave bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitā pi dosūpasaṁhitā pi mohūpasaṁhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasikātabbaṁ kusalūpasaṁhitaṁ; tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitā pi dosūpasaṁhitā pi mohūpasaṁhitā pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattam-eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati.

Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: iti p' ime vitakkā akusalā, iti p' ime vitakkā sāvajjā, iti p' ime vitakkā dukkhavipākā ti; tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattam-eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati.

Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya,

[page 120]

evam-eva kho bhikkhave tassa ce bhikkhuno tamhā nimittā ... samādhiyati.

Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ asati-amanasikāro āpajjitabbo; tassa tesaṁ vitakkānaṁ asati-amanasikāraṁ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ... samādhiyati. Seyyathā pi bhikkhave cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa, so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṁ ... samādhiyati.

Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṁ asati-amanasikāraṁ āpajjato uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasanthānaṁ manasikātabbaṁ; tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasanthānaṁ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ... samādhiyati.

Seyyathā pi bhikkhave puriso sīghaṁ gaccheyya, tassa evamassa: kin-nu kho ahaṁ sīghaṁ gacchāmi, yan-nūnāhaṁ saṇikaṁ gaccheyyan-ti, so saṇikaṁ gaccheyya, tassa evamassa: kin-nu kho ahaṁ saṇikaṁ gacchāmi, yan-nūnāhaṁ tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho ahaṁ ṭhito, yan-nūnāhaṁ nisīdeyyan-ti, so nisīdeyya, tassa evam-assa: kin-nu kho ahaṁ nisinno, yan-nūnāhaṁ nipajjeyyan-ti, so nipajjeyya, evaṁ hi so bhikkhave puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhinivajjetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya; evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṁ ... samādhiyati.

Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṁ vitakkasaṅkhārasanthānaṁ manasikaroto uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ;

[page 121]

tassa dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m.

pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ... samādhiyati. Seyyathā pi bhikkhave balavā puriso dubbalataraṁ purisaṁ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṁ vitakkasaṅkhārasanthānaṁ manasikaroto uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ, tassa dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattam-eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati.

Yato kho bhikkhave bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā dhammā ch. pi d. pi m. pi, tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodihoti samādhiyati; tesam-pi vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ... samādhiyati; tesam-pi vitakkānaṁ asati-amanasikāraṁ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ... samādhiyati; tesam-pi vitakkānaṁ vitakkasaṅkhārasanthānaṁ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ... samādhiyati; dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitā pi dosūpasaṁhitā pi mohūpasaṁhitā pi te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattam-eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati;

[page 122]

ayaṁ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu, yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati, yaṁ vitakkaṁ n' ākaṅkhissati na taṁ vitakkaṁ vitakkessati; acchecchi taṇhaṁ, vāvattayi saṅyojanaṁ, sammā mānābhisamayā antam-akāsi dukkhassāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

VITAKKASANTHĀNASUTTAṀ DASAMAṀ

S§HANĀDAVAGGO DUTIYO.

 


 

Tatiya Vagga

XXI. Kakacūpama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho viharati. Evaṁ saṁsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṁ viharati: sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati ten' āyasmā Moliyaphagguno kupito anattamano adhikaraṇam-pi karoti, sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti. Evaṁ saṁsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṁ viharati. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etad-avoca:

Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho viharati; evaṁ saṁsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṁ viharati: sace koci bhikkhu ... adhikaraṇam-pi karonti; evaṁ saṁsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṁ viharatīti.

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: Ehi tvaṁ bhikkhu mama vacanena Moliyaphaggunaṁ bhikkhuṁ āmantehi:

[page 123]

Satthā taṁ āvuso Phagguna āmantetīti. Evambhante ti kho so bhikkhu Bhagavato paṭissutvā yan' āyasmā Moliyaphagguno ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Moliyaphaggunaṁ etad-avoca: Satthā taṁ āvuso Phagguna āmantetīti. Evam-āvuso ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Moliyaphaggunaṁ Bhagavā etad-avoca:

Saccaṁ kira tvaṁ Phagguna bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho viharasi; evaṁ saṁsaṭṭho kira tvaṁ Phagguna bhikkhunīhi saddhiṁ viharasi: sace koci bhikkhu tuyhaṁ sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati tena tvaṁ kupito anattamano adhikaraṇam-pi karosi, sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā tuyhaṁ avaṇṇaṁ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti; evaṁ saṁsaṭṭho kira tvaṁ Phagguna bhikkhunīhi saddhiṁ viharasīti. — Evam-bhante. — Nanu tvaṁ Phagguna kulaputto saddhā agārasmā anagāriyaṁ pabbajito ti. — Evam-bhante. — Na kho te etaṁ Phagguna patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa yan-tvaṁ bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho vihareyyāsi. Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya tatrāpi tvaṁ Phagguna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṁ sikkhitabbaṁ: Na c' eva me cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṁ hi te Phagguna sikkhitabbaṁ. Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṁ bhikkhunīnaṁ pāṇinā pahāraṁ dadeyya leḍḍunā pahāraṁ dadeyya daṇḍena pahāraṁ dadeyya satthena pahāraṁ dadeyya, tatrāpi tvaṁ ... sikkhitabbaṁ. Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṁ bhāseyya tatrāpi tvaṁ ... sikkhitabbaṁ Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṁ dadeyya leḍḍunā pahāraṁ dadeyya daṇḍena pahāraṁ dadeyya satthena pahāraṁ dadeyya,

[page 124]

tatrāpi tvaṁ Phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṁ sikkhitabbaṁ: Na c' eva me cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṁ hi te Phagguna sikkhitabban-ti.

Atha kho Bhagavā bhikkhū āmantesi: Ārādhayiṁsu vata me bhikkhave bhikkhū ekaṁ samayaṁ cittaṁ. Idhāhaṁ bhikkhave bhikkhū āmantesiṁ: Ahaṁ kho bhikkhave ekāsanabhojanaṁ bhuñjāmi; ekāsanabhojanaṁ kho ahaṁ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave ekāsanabhojanaṁ bhuñjatha; ekāsanabhojanaṁ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva me bhikkhave tesu bhikkhūsu ahosi. Seyyathā pi bhikkhave subhūmiyaṁ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam-enaṁ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakaraṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. Tasmātiha bhikkhave tumhe akusalaṁ pajahatha kusalesu dhammesu āyogaṁ karotha, evaṁ hi tumhe pi imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatha. Seyyathā pi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṁ sālavanaṁ, tañ-c' assa elaṇḍehi sañchannaṁ, tassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā bahiddhā nīhareyya antovanaṁ suvisodhitaṁ visodheyya, yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaṁ h' etaṁ bhikkhave sālavanaṁ aparena samayena vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya; evam-eva kho bhikkhave tumhe akusalaṁ pajahatha kusalesu dhammesu āyogaṁ karotha, evaṁ hi tumhe pi imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatha.

[page 125]

Bhūtapubbaṁ bhikkhave imissā yeva Sāvatthiyā Vedehikā nāma gahapatānī ahosi. Vedehikāya bhikkhave gahapatāniyā evaṁ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaṁvihitakammantā. Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: Mayhaṁ kho ayyāya evaṁ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaṁ yeva nu kho ajjhattaṁ kopaṁ na pātukaroti udāhu asantaṁ, udāhu mayh' ev' ete kammantā susaṁvihitā yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ na pātukaroti na asantaṁ; yannūnāhaṁ ayyaṁ vīmaṁseyyan-ti. Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ etad-avoca: He je Kāḷi. — Kiṁ ayye. — Kiṁ je divā uṭṭhāsīti. — Na kho ayye kiñci. — No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiṁ akāsi.

Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaṁ yeva kho me ayyā ajjhattaṁ kopaṁ na pātukaroti no asantaṁ, mayh' ev' ete kammantā susaṁvihitā yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ na pātukaroti no asantaṁ; yan-nūnāhaṁ bhiyyosomattāya ayyaṁ vīmaṁseyyan-ti.

Atha kho bhikkhave Kāḷī dāsī divātaraṁ uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ etadavoca: He je Kāḷi. — Kiṁ ayye. — Kiṁ je divā uṭṭhāsīti. — Na kho ayye kiñci. — No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā anattamanavācaṁ nicchāresi. Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaṁ yeva kho me ayyā ajjhattaṁ kopaṁ na pātukaroti no asantaṁ, mayh' ev' ete kammantā susaṁvihitā yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ na pātukaroti no asantaṁ; yan-nūnāhaṁ bhiyyosomattāya ayyaṁ vīmaṁseyyan-ti.

Atha kho bhikkhave Kāḷī dāsī divātaraṁ yeva uṭṭhāsi.

Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ etad-avoca:

[page 126]

He je Kāḷi. — Kiṁ ayye. — Kiṁ je divā uṭṭhāsīti. — Na kho ayye kiñci. — No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṁ gahetvā sīse pahāraṁ adāsi, sīsaṁ vobhindi. Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṁ ujjhāpesi: Passath' ayye soratāya kammaṁ, passath' ayye nivātāya kammaṁ, passath' ayye upasantāya kammaṁ, kathaṁ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṁ gahetvā sīse pahāraṁ dassati sīsaṁ vobhindissatīti. Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena evaṁ pāpako kittisaddo abbhuggañchi:

caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī, anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhikkhave idh' ekacco bhikkhu tāvad-eva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti; yato ca kho bhikkhave bhikkhuṁ amanāpā vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo nivāto ti veditabbo upasanto ti veditabbo. Nāhan-taṁ bhikkhave bhikkhuṁ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataṁ āpajjati, taṁ kissa hetu: taṁ hi so bhikkhave bhikkhu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṁ alabhamāno na suvaco hoti na sovacassataṁ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṁ yeva sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno suvaco hoti sovacassataṁ āpajjati tam-ahaṁ suvaco ti vadāmi. Tasmātiha bhikkhave:

Dhammaṁ yeva sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamānā suvacā bhavissāma sovacassataṁ āpajjissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ.

Pañc' ime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṁhitena vā anatthasaṁhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā; saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā; atthasaṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anatthasaṁhitena vā;

[page 127]

mettacittā vā bhikkhave pare vadamānā vadeyyuṁ dosantarā vā. Tatrāpi kho bhikkhave evaṁ sikkhitabbaṁ: Na c' eva no cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.

Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaṁ ādāya, so evaṁ vadeyya: Ahaṁ imaṁ mahāpaṭhaviṁ apaṭhaviṁ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi, apaṭhavī bhavasīti. Taṁ kim-maññatha bhikkhave: Api nu so puriso imaṁ mahāpaṭhaviṁ apaṭhaviṁ kareyyāti. — No h' etaṁ bhante, taṁ kissa hetu: ayaṁ hi bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā apaṭhavī kātuṁ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evaṁ-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā ... dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṁ ... dosantarā vā. Tatrāpi kho bhikkhave evaṁ sikkhitabbaṁ: Na c' eva no cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.

Seyyathā pi bhikkhave puriso āgaccheyya lākhaṁ vā haliddiṁ vā nīlaṁ vā mañjiṭṭhaṁ vā ādāya, so evaṁ vadeyya; Ahaṁ imasmiṁ ākāse rūpāni likhissāmi rūpapātubhāvaṁ karissāmīti. Taṁ kim-maññatha bhikkhave: Api nu so puriso imasmiṁ ākāse rūpaṁ likheyya rūpapātubhāvaṁ kareyyāti. — No h' etaṁ bhante, taṁ kissa hetu:

ayaṁ hi bhante ākāso arūpī anidassano, tattha na sukaraṁ rūpaṁ likhituṁ rūpapātubhāvaṁ kātuṁ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti.

[page 128]

— Evameva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā — pe — tadārammaṇañ-ca sabbāvantaṁ lokaṁ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.

Seyyathā pi bhikkhave puriso āgaccheyya ādittaṁ tiṇukkaṁ ādāya, so evaṁ vadeyya: Ahaṁ imāya ādittāya tiṇukkāya Gaṅgaṁ nadiṁ santāpessāmi samparitāpessāmīti. Taṁ kim-maññatha bhikkhave: Api nu so puriso ādittāya tiṇukkāya Gaṅgaṁ nadiṁ santāpeyya samparitāpeyyāti. — No h' etaṁ bhante, taṁ kissa hetu: Gaṅgā hi bhante nadī gambhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santāpetuṁ samparitāpetuṁ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā — pe — tadārammaṇañ-ca sabbāvantaṁ lokaṁ Gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.

Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, atha puriso āgaccheyya kaṭṭhaṁ vā kaṭhalaṁ vā ādāya, so evaṁ vadeyya: Ahaṁ imaṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadditaṁ mudukaṁ tūliniṁ chinnasassaraṁ chinnababbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ karissāmi bharabharaṁ karissāmīti. Taṁ kim-maññatha bhikkhave:

Api nu so puriso amuṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadditaṁ mudukaṁ tūliniṁ chinnasassaraṁ chinnababbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ kareyya bharabharaṁ kareyyāti. — No h' etaṁ bhante, taṁ kissa hetu: asu hi bhante {biḷābhastā} madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṁ kātuṁ bharabharaṁ kātuṁ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṁhitena vā anatthasaṁhitena vā mettacittā vā dosantarā vā.

[page 129]

Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā; bhūtena vā ... abhūtena vā; saṇhena vā ... pharusena vā; atthasaṁhitena vā ... anatthasaṁhitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyuṁ dosantarā vā. Tatrāpi kho bhikkhave evaṁ sikkhitabbaṁ: Na c' eva no cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṁ lokaṁ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.

Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ, tatrāpi yo mano padūseyya na me so tena sāsanakaro. Tatrāpi kho bhikkhave evaṁ sikkhitabbaṁ:

Na c' eva no cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.

Imañ-ca tumhe bhikkhave kakacūpamaṁ ovādaṁ abhikkhaṇaṁ manasikareyyātha, passatha no tumhe bhikkhave taṁ vacanapathaṁ aṇuṁ vā thūlaṁ vā yaṁ tumhe nādhivāseyyāthāti. — No h' etaṁ bhante. — Tasmātiha bhikkhave imaṁ kakacūpamaṁ ovādaṁ abhikkhaṇaṁ manasikarotha, taṁ vo bhavissati dīgharattaṁ hitāya sukhāyāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

KAKACŪPAMASUTTAṀ PAṬHAMAṀ.

[page 130]

 


 

XXII. Alagaddūpama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti:

Tathā 'haṁ Bhagavatā dhammaṁ desitaṁ ājānāmi yathā ye 'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṁ antarāyāyāti. Assosuṁ kho sambahulā bhikkhū: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā dhammaṁ desitaṁ ājānāmi yathā ye 'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṁ antarāyāyāti. Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkamiṁsu, upasaṅkamitvā Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etad-avocuṁ: Saccaṁ kira te āvuso Ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... antarāyāyāti. — Evaṁ byā kho ahaṁ āvuso Bhagavatā ... antarāyāyāti. Atha kho te bhikkhū Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:

Mā evaṁ āvuso Ariṭṭha avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Anekapariyāyena h' āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā — maṁsapesūpamā kāmā vuttā Bhagavatā — tiṇukkūpamā ... aṅgārakāsūpamā ... supinakūpamā ... yācitakūpamā ... rukkhaphalūpamā ... asisūnūpamā ... sattisūlūpamā ... sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṁ diṭṭhigataṁ thāmasā parāmassa abhinivissa voharati:

Evaṁ byā kho ahaṁ āvuso Bhagavatā ... antarāyāyāti.

Yato kho te bhikkhū nāsakkhiṁsu Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ,

[page 131]

atha yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad-avocuṁ: Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... antarāyāyāti. Assumha kho mayaṁ bhante: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... antarāyāyāti. Atha kho mayaṁ bhante yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkamimha, upasaṅkamitvā Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etad-avocumha:

Saccaṁ kira te āvuso Ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... antarāyāyāti.

Evaṁ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe etad-avoca: Evaṁ byā kho ahaṁ āvuso Bhagavatā ... antarāyāyāti. Atha kho mayaṁ bhante Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaṁ āvuso Ariṭṭha avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Anekapariyāyena h' āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya.

Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā — pe — sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṁ diṭṭhigataṁ thāmasā parāmassa abhinivissa voharati:

Evaṁ byā kho ahaṁ āvuso Bhagavatā ... antarāyāyāti. Yato kho mayaṁ bhante nāsakkhimha Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ atha mayaṁ etam-atthaṁ Bhagavato ārocemāti.

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: Ehi tvaṁ bhikkhu mama vacanena Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ āmantehi: Satthā taṁ āvuso Ariṭṭha āmantetīti.

[page 132]

Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkami, upasaṅkamitvā Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavoca: Satthā taṁ āvuso Ariṭṭha āmantetīti. Evam-āvuso ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ Bhagavā etad-avoca: Saccaṁ kira te Ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... antarāyāyāti. — Evaṁ byā kho ahaṁ bhante Bhagavatā ... antarāyāyāti. — Kassa kho nāma tvaṁ moghapurisa mayā evaṁ dhammaṁ desitaṁ ājānāsi. Nanu māyā moghapurisa anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā mayā — maṁsapesūpamā kāmā vuttā mayā -tiṇukkūpamā ... aṅgārakāsūpamā ... supinakūpamā ... yācitakūpamā ... rukkhaphalūpamā ... asisūnūpamā ... sattisūlūpamā ... sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṁ moghapurisa attanā duggahītena amhe c' eva abbhācikkhasi attānañ-ca khanasi bahuñ-ca apuññaṁ pāsavasi. Taṁ hi te moghapurisa bhavissati dīgharattaṁ ahitāya dukkhāyāti. Atha kho Bhagavā bhikkhū āmantesi: Taṁ kim-maññatha bhikkhave:

Api nāyaṁ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato pi imasmiṁ dhammavinaye ti. — Kiṁ hi siyā bhante, no h' etaṁ bhante ti. Evaṁ vutte Ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā Ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etad-avoca: Paññāyissasi kho tvaṁ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṁ bhikkhū paṭipucchissāmīti.

Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaṁ dhammaṁ desitaṁ ājānātha yathā 'yaṁ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṁ pasavatīti.

[page 133]

— No h' etam bhante, anekapariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā — pe — sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. — Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha. Anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā — pe — sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaṁ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṁ pasavati, taṁ hi tassa moghapurisassa bhavissati dīgharattaṁ ahitāya dukkhāya. So vata bhikkhave aññatr' eva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti n' etaṁ ṭhānaṁ vijjati.

Idha bhikkhave ekacce moghapurisā dhammaṁ pariyāpuṇanti, suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ; te taṁ dhammaṁ pariyāpuṇitvā tesaṁ dhammānaṁ paññāya atthaṁ na upaparikkhanti, tesaṁ te dhammā paññāya atthaṁ anupaparikkhataṁ na nijjhānaṁ khamanti, te upārambhānisaṁsā c' eva dhammaṁ pariyāpuṇanti itivādappamokkhānisaṁsā ca, yassa c' atthāya dhammaṁ pariyāpuṇanti tañ-c' assa atthaṁ nānubhonti, tesaṁ te dhammā duggahītā dīgharattaṁ ahitāya dukkhāya saṁvattanti, taṁ kissa hetu: duggahītattā bhikkhave dhammānaṁ. Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṁ caramāno, so passeyya mahantaṁ alagaddaṁ, tam-enaṁ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṁ vā aṅgapaccaṅge ḍaseyya, so tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ,

[page 134]

taṁ kissa hetu: duggahītattā bhikkhave alagaddassa; evameva kho bhikkhave idh' ekacce moghapurisā dhammaṁ pariyāpuṇanti ... duggahītattā bhikkhave dhammānaṁ.

Idha pana bhikkhave ekacce kulaputtā dhammaṁ pariyāpuṇanti, suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ, te taṁ dhammaṁ pariyāpuṇitvā tesaṁ dhammānaṁ paññāya atthaṁ upaparikkhanti, tesaṁ te dhammā paññāya atthaṁ upaparikkhataṁ nijjhānaṁ khamanti, te na c' eva upārambhānisaṁsā dhammaṁ pariyāpuṇanti na itivādappamokkhānisaṁsā, yassa c' atthāya dhammaṁ pariyāpuṇanti tañ-c' assa atthaṁ anubhonti, tesaṁ te dhammā suggahītā dīgharattaṁ hitāya sukhāya saṁvattanti, taṁ kissa hetu: suggahītattā bhikkhave dhammānaṁ. Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṁ caramāno, so passeyya mahantaṁ alagaddaṁ, tam-enaṁ ajapadena daṇḍena suniggahītaṁ niggaṇheyya, ajapadena daṇḍena suniggahītaṁ niggahetvā gīvāya suggahītaṁ gaṇheyya; kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṁ vā bāhaṁ vā aññataraṁ vā aṅgapaccaṅgaṁ bhogehi paliveṭheyya, atha kho so n' eva tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ, taṁ kissa hetu: suggahītattā bhikkhave alagaddassa; evam-eva kho bhikkhave idh' ekacce kulaputtā dhammaṁ pariyāpuṇanti ... suggahītattā bhikkhave dhammānaṁ. Tasmātiha bhikkhave yassa me bhāsitassa atthaṁ ājāneyyātha tathā naṁ dhāreyyātha, yassa ca pana me bhāsitassa atthaṁ na ājāneyyātha ahaṁ vo tattha paṭipucchitabbo ye vā pan' assu viyattā bhikkhū.

Kullūpamaṁ vo bhikkhave dhammaṁ desissāmi nittharaṇatthāya no gahaṇatthāya, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca: Seyyathā pi bhikkhave puriso addhānamaggapaṭipanno, so passeyya mahantaṁ udakaṇṇavaṁ, oriman-tīraṁ sāsaṅkaṁ sappaṭibhayaṁ pāriman-tīraṁ khemaṁ appaṭibhayaṁ, na cāssa nāvā santāraṇī uttarasetu vā apārā pāraṁ gamanāya; tassa evamassa:

[page 135]

Ayaṁ kho mahā udakaṇṇavo, orimañ-ca tīraṁ sāsaṅkaṁ sappaṭibhayaṁ pāriman-tīraṁ khemaṁ appaṭibhayaṁ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraṁ gamanāya, yan-nūnāhaṁ tiṇa-kaṭṭha-sākhā-palāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttareyyan-ti. Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttareyya; tassa tiṇṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaṁ kullo, imāhaṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttiṇṇo, yan-nūnāhaṁ imaṁ kullaṁ sīse vā āropetvā khandhe vā uccāretvā yenakāmaṁ pakkameyyan-ti. Taṁ kim-maññatha bhikkhave: api nu so puriso evaṅkārī tasmiṁ kulle kiccakārī assāti. — No h' etam-bhante. — Kathaṅkārī ca so bhikkhave puriso tasmiṁ kulle kiccakārī assa: Idha bhikkhave tassa purisassa tiṇṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaṁ kullo, imāhaṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttiṇṇo, yan-nūnāhaṁ imaṁ kullaṁ thale vā ussādetvā udake vā {upalāpetvā} yenakāmaṁ pakkameyyan-ti.

Evaṅkārī kho so bhikkhave puriso tasmiṁ kulle kiccakārī assa. Evam-eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaṁ vo bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva adhammā.

Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha:

Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ: etaṁ mama, eso 'ham-asmi, eso me attā ti samanupassati, vedanaṁ: etaṁ mama ... ti samanupassati, saññaṁ:

etaṁ mama ... ti samanupassati, saṅkhāre: etaṁ mama ... ti samanupassati, yam-p' idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tam-pi. etaṁ mama ... ti samanupassati, yam-p' idaṁ diṭṭhiṭṭhānaṁ: so loko so aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo,

[page 136]

sassatisamaṁ tath' eva ṭhassāmīti, tam-pi: etaṁ mama, eso 'ham-asmi, eso me attā ti samanupassati. Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti samanupassati, vedanaṁ: n' etaṁ mama ... ti samanupassati, saññaṁ: n' etaṁ mama ... ti samanupassati, saṅkhāre: n' etaṁ mama ... ti samanupassati, yam-p' idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tam-pi: n' etaṁ mama ... ti samanupassati, yam-p' idaṁ diṭṭhiṭṭhānaṁ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tath' eva ṭhassāmīti, tam-pi: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti samanupassati. So evaṁ samanupassanto asati na paritassatīti.

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad-avoca:

Siyā nu kho bhante bahiddhā asati paritassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaṁ hoti: Ahū vata me, taṁ vata me na-tthi, siyā vata me, taṁ vatāhaṁ na labhāmīti. So socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Evaṁ kho bhikkhu bahiddhā asati paritassanā hotīti. — Siyā pana bhante bahiddhā asati aparitassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa na evaṁ hoti: Ahū vata me, taṁ vata me na-tthi, siyā vata me, taṁ vatāhaṁ na labhāmīti. So na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Evaṁ kho bhikkhu bahiddhā asati aparitassanā hotīti. — Siyā nu kho bhante ajjhattaṁ asati paritassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaṁ diṭṭhi hoti: So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tath' eva ṭhassāmīti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa. Tassa evaṁ hoti:

[page 137]

Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. So socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Evaṁ kho bhikkhu ajjhattaṁ asati paritassanā hotīti. — Siyā pana bhante ajjhattaṁ asati aparitassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa na evaṁ diṭṭhi hoti: So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tath' eva ṭhassāmīti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa. Tassa na evaṁ hoti: Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. So na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Evaṁ kho bhikkhu ajjhattaṁ asati aparitassanā hoti.

Taṁ bhikkhave pariggahaṁ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tath' eva tiṭṭheyya. Passatha no tumhe bhikkhave taṁ pariggahaṁ yvāssa pariggaho ... tath' eva tiṭṭheyyāti.

-- No h' etam-bhante. — Sādhu bhikkhave, aham-pi kho taṁ bhikkhave pariggahaṁ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tath' eva tiṭṭheyya. Taṁ bhikkhave attavādupādānaṁ upādiyetha yaṁ-sa attavādupādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṁ attavādupādānaṁ yaṁ-sa ... sokaparidevadukkhadomanassupāyāsā ti. — No h' etam-bhante. — Sādhu bhikkhave, aham-pi kho taṁ bhikkhave attavādupādānaṁ na samanupassāmi yaṁ-sa attavādupādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā. Taṁ bhikkhave diṭṭhinissayaṁ nissayetha yaṁ-sa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.

Passatha no tumhe bhikkhave taṁ diṭṭhinissayaṁ yaṁ-sa ... sokaparidevadukkhadomanassupāyāsā ti. — No h' etambhante. — Sādhu bhikkhave, aham-pi kho taṁ bhikkhave diṭṭhinissayaṁ na samanupassāmi yaṁ-sa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.

[page 138]

Attani vā bhikkhave sati attaniyam-me ti assāti. -Evam-bhante. — Attaniye vā bhikkhave sati attā me ti assāti. — Evam-bhante. — Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p' idaṁ diṭṭhiṭṭhānaṁ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tath' eva ṭhassāmīti, nanāyaṁ bhikkhave kevalo paripūro bāladhammo ti. — Kiṁ hi no siyā bhante kevalo paripūro bāladhammo ti. — Taṁ kim-maññatha bhikkhave: rūpaṁ niccaṁ vā aniccaṁ vā ti.

-- Aniccaṁ bhante. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bhante. — Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan-nu taṁ samanupassituṁ: etaṁ mama. eso 'ham-asmi, eso me attā ti. — No h' etam-bhante. — Taṁ kim-maññathā bhikkhave: vedanā niccā vā aniccā vā ti. — Aniccā bhante. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bhante.

-- Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etaṁ mama ... attā ti. — No h' etam-bhante. — Taṁ kim-maññathā bhikkhave: saññā niccā vā aniccā vā ti. — Aniccā bhante. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bhante. -Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan-nu taṁ samanupassituṁ: etaṁ mama ... attā ti. — No h' etambhante. — Taṁ kim-maññatha bhikkhave: saṅkhārā niccā vā aniccā vā ti. — Aniccā bhante. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bhante. — Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan-nu taṁ samanupassituṁ: etaṁ mama ... aṭṭā ti. — No h' etam-bhante.

-- Taṁ kim-maññatha bhikkhave: viññāṇaṁ niccaṁ vā aniccaṁ vā ti. — Aniccaṁ bhante. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bhante. — Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan-nu taṁ samanupassituṁ: etaṁ mama, eso 'ham-asmi, eso me attā ti. — No h' etam-bhante. — Tasmātiha bhikkhave yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā,

[page 139]

oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, Yā kāci vedanā — pe — yā kāci saññā — ye keci saṅkhārā — yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ viññāṇaṁ: n' etaṁ mama, n' eso 'hamasmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpasmiṁ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṁ nibbindati; nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ayaṁ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro visaṁyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhittapaligho hoti: Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Evaṁ kho bhikkhave bhikkhu ukkhittapaligho hoti. Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti:

Idha bhikkhave bhikkhuno ponobhaviko jātisaṁsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Evaṁ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. Kathañ-ca bhikkhave bhikkhu abbūḷhesiko hoti: Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Evaṁ kho bhikkhave bhikkhu abbūḷhesiko hoti. Kathañ-ca bhikkhave bhikkhu niraggaḷo hoti: Idha bhikkhave bhikkhuno pañc' orambhāgiyāni saṅyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni. Evaṁ kho bhikkhave bhikkhu niraggaḷo hoti.

Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hoti: Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

[page 140]

Evaṁ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hoti.

Evaṁ vimuttacittaṁ kho bhikkhave bhikkhuṁ sa-Indā devā sa-Brahmakā sa-Pajāpatikā anvesaṁ nādhigacchanti:

idaṁ nissitaṁ Tathāgatassa viññāṇan-ti, taṁ kissa hetu:

Diṭṭhe vāhaṁ bhikkhave dhamme Tathāgataṁ ananuvejjo ti vadāmi. Evaṁvādiṁ kho maṁ bhikkhave evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti:

Venayiko samaṇo Gotamo, sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpetīti. Yathā vāhaṁ bhikkhave na, yathā cāhaṁ na vadāmi, tathā maṁ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: Venayiko samaṇo Gotamo, sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpetīti. Pubbe cāhaṁ bhikkhave etarahi ca dukkhañ-c' eva paññāpemi dukkhassa ca nirodhaṁ. Tatra ce bhikkhave pare Tathāgataṁ akkosanti paribhāsanti rosenti, tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. Tatra ce bhikkhave pare Tathāgataṁ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando na somanassaṁ na cetaso ubbillāvitattaṁ. Tatra ce bhikkhave pare Tathāgataṁ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa evaṁ hoti: Yaṁ kho idaṁ pubbe pariññātaṁ tattha me evarūpā kārā karīyantīti. Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuṁ paribhāseyyuṁ roseyyuṁ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.

Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso ubbillāvitattaṁ karaṇīyaṁ. Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, tatra tumhākaṁ evam-assa: Yaṁ kho idaṁ pubbe pariññātaṁ tattha no evarūpā kārā karīyantīti.

Tasmātiha bhikkhave yaṁ na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Kiñ-ca bhikkhave na tumhākaṁ: Rūpaṁ bhikkhave na tumhākaṁ, taṁ pajahatha, taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṁ, taṁ pajahatha,

[page 141]

sā vo pahīnā d. h. s. bhavissati. Saññā bhikkhave na tumhākaṁ, taṁ pajahatha, sā vo pahīnā d. h. s.

bhavissati. Saṅkhārā bhikkhave na tumhākaṁ, te pajahatha, te vo pahīnā d. h. s. bhavissanti. Viññāṇaṁ bhikkhave na tumhākaṁ. taṁ pajahatha, taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati. Taṁ kim-maññatha bhikkhave:

yaṁ imasmiṁ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṁ taṁ jano hareyya vā ḍaheyya vā yathāpaccayaṁ vā kareyya; api nu tumhākaṁ evam-assa: Amhe jano harati vā ḍahati vā yathāpaccayaṁ vā karotīti. — No h' etam-bhante, taṁ kissa hetu: na hi no etam-bhante attā vā attaniyaṁ vā ti. -Evam-eva kho bhikkhave yaṁ na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Kiñ-ca bhikkhave na tumhākaṁ: Rūpaṁ bhikkhave na tumhākaṁ, taṁ pajahatha, taṁ vo pahīnaṁ dīgharattaṁ hitaya sukhāya bhavissati. Vedanā bhikkhave — pe — saññā bhikkhave — saṅkhārā bhikkhave — viññāṇaṁ bhikkhave na tumhākaṁ, taṁ pajahatha, taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Evaṁ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakasito chinnapilotiko; evaṁ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā, vaṭṭaṁ tesaṁ na-tthi paññāpanāya. Evaṁ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko; evaṁ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, yesaṁ bhikkhūnaṁ pañc' orambhāgiyāni saṅyojanāni pahīnāni sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

Evaṁ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko; evaṁ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, yesaṁ bhikkhūnaṁ tīṇi saṅyojanāni pahīnāni rāgadosamohā tanubhūtā sabbe te sakadāgāmino, sakid-eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti. Evaṁ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko, evaṁ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, yesaṁ bhikkhūnaṁ tīṇi saṅyojanāni pahīnāni sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.

[page 142]

Evaṁ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko; evaṁ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.

Evaṁ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakāsito chinnapilotiko; evaṁ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaṁ mayi saddhāmattaṁ pemamattaṁ sabbe te saggaparāyanā ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

ALAGADDŪPAMASUTTAṀ DUTIYAṀ.

 


 

XXIII. Vammīka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Kumārakassapo Andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Andhavanaṁ obhāsetvā yen' āyasmā Kumārakassapo ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi.

Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ Kumārakassapaṁ etad-avoca: Bhikkhu bhikkhu, ayaṁ vammīko rattiṁ dhūmāyati divā pajjalati. Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaṁ ādāyāti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa laṅgiṁ: laṅgī bhadante ti. Brāhmaṇo evamāha: Ukkhipa laṅgiṁ, abhikkhaṇa sumedha satthaṁ ādāyāti.

Abhikkhaṇanto sumedho satthaṁ ādāya addasa uddhumāyikaṁ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: Ukkhipa uddhumāyikaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti.

Abhikkhaṇanto sumedho satthaṁ ādāya addasa dvidhāpathaṁ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha:

Ukkhipa dvidhāpathaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa caṅgavāraṁ: caṅgavāraṁ bhadante ti. Brāhmaṇo evam-āha:

[page 143]

Ukkhipa caṅgavāraṁ, abhikkhaṇa sumedha satthaṁ ādāyāti.

Abhikkhaṇanto sumedho satthaṁ ādāya addasa kummaṁ:

kummo bhadante ti. Brāhmaṇo evam-āha: Ukkhipa kummaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa asisūnaṁ: asisūnā bhadante ti.

Brāhmaṇo evam-āha: Ukkhipa asisūnaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa maṁsapesiṁ: maṁsapesi bhadante ti. Brāhmaṇo evam-āha: Ukkhipa maṁsapesiṁ, abhikkhaṇa sumedha satthaṁ ādāyāti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa nāgaṁ: nāgo bhadante ti. Brāhmaṇo evam-āha:

Tiṭṭhatu nāgo, mā nāgaṁ ghaṭṭesi, namo karohi nāgassāti.

Ime kho tvaṁ bhikkhu pañhe Bhagavantaṁ upasaṅkamitvā puccheyyāsi, yathā te Bhagavā byākaroti tathā naṁ dhāreyyāsi. Nāhan-taṁ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā ti. Idam-avoca sā devatā, idaṁ vatvā tatth' eva antaradhāyi.

Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Kumārakassapo Bhagavantaṁ etad-avoca: Imaṁ bhante rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Andhavanaṁ obhāsetvā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho bhante sā devatā maṁ etad-avoca: Bhikkhu bhikkhu, ayaṁ vammīko rattiṁ dhūmāyati divā pajjalati.

Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaṁ ādāyāti. Abhikkhaṇanto sumedho satthaṁ ādāya — pe — ito vā pana sutvā ti. Idam-avoca bhante sā devatā, idaṁ vatvā tatth' eva antaradhāyi. Ko nu kho bhante vammīko, kā rattiṁ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṁ satthaṁ, kiṁ abhikkhaṇaṁ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṁ caṅgavāraṁ, ko kummo, kā asisūnā, kā maṁsapesi, ko nāgo ti.

[page 144]

Vammīko ti kho bhikkhu imass' etaṁ cātummahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaṁsanadhammassa. Yaṁ kho bhikkhu divā kammante ārabbha rattiṁ anuvitakketi anuvicarati ayaṁ rattiṁ dhūmāyanā. Yaṁ kho bhikkhu rattiṁ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṁ divā pajjalanā. Brāhmaṇo ti kho bhikkhu Tathāgatass' etaṁ adhivacanaṁ arahato sammāsambuddhassa. Sumedho ti kho bhikkhu sekhass' etaṁ bhikkhuno adhivacanaṁ. Satthan-ti kho bhikkhu ariyāy' etaṁ paññāya adhivacanaṁ. Abhikkhaṇan-ti kho bhikkhu viriyārambhass' etaṁ adhivacanaṁ.

Laṅgī ti kho bhikkhu avijjāy' etaṁ adhivacanaṁ; ukkhipa laṅgiṁ, pajaha avijjaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti ayam-etassa attho. Uddhumāyikā ti kho bikkhu kodhupāyāsass' etaṁ adhivacanaṁ; ukkhipa uddhumāyikaṁ, pajaha kodhupāyāsaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti ayametassa attho. Dvidhāpatho ti kho bhikkhu vicikicchāy' etaṁ adhivacanaṁ; ukkhipa dvidhāpathaṁ, pajaha vicikicchaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti ayam-etassa attho.

Caṅgavāran-ti kho bhikkhu pañcann' etaṁ nīvaraṇānaṁ adhivacanaṁ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa; ukkhipa caṅgavāraṁ, pajaha pañca nīvaraṇe, abhikkhaṇa sumedha satthaṁ ādāyāti ayam-etassa attho. Kummo ti kho bhikkhu pañcann' etaṁ upādānakkhandhānaṁ adhivacanaṁ, seyyathīdaṁ: rūpupādānakkhandhassa vedanupādānakkhandhassa saññupādānakkhandhassa saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; ukkhipa kummaṁ, pajaha pañc' upādānakkhandhe, abhikkhaṇa sumedha satthaṁ ādāyāti ayam-etassa attho. Asisūnā ti kho bhikkhu pañcann' etaṁ kāmaguṇānaṁ adhivacanaṁ:

cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, sotaviññeyyānaṁ saddānaṁ — pe — ghānaviññeyyānaṁ gandhānaṁ — jivhāviññeyyānaṁ rasānaṁ — kāyaviññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ;

[page 145]

ukkhipa asisūnaṁ, pajaha pañca kāmaguṇe, abhikkhaṇa sumedha satthaṁ ādāyāti ayam-etassa attho. Maṁsapesīti kho bhikkhu nandirāgass' etaṁ adhivacanaṁ; ukkhipa maṁsapesiṁ, pajaha nandirāgaṁ, abhikkhaṇa sumedha satthaṁ ādāyāti ayam-etassa attho. Nāgo ti kho bhikkhu khīṇāsavass' etaṁ bhikkhuno adhivacanaṁ; tiṭṭhatu nāgo, mā nāgaṁ ghaṭṭesi, namo karohi nāgassāti ayam-etassa attho ti.

Idam-avoca Bhagavā. Attamano āyasmā Kumārakassapo Bhagavato bhāsitaṁ abhinandīti.

VAMM§KASUTTAṀ TATIYAṀ.

 


 

XXIV. Ratha-Vinīta Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṁ vassaṁ vutthā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū Bhagavā etad-avoca: Ko nu kho bhikkhave jātibhūmiyaṁ. jātibhūmakānaṁ bhikkhūnaṁ sabrahmacārīnaṁ evaṁ sambhāvito: Attanā ca appiccho appicchakathañ-ca bhikkhūnaṁ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca bhikkhūnaṁ kattā, attanā ca pavivitto pavivekakathañ-ca bhikkhūnaṁ kattā, attanā ca asaṁsaṭṭho asaṁsaggakathañ-ca bhikkhūnaṁ kattā, attanā ca āraddhaviriyo viriyārambhakathañ-ca bhikkhūnaṁ kattā, attanā ca sīlasampanno sīlasampadākathañ-ca bhikkhūnaṁ kattā, attanā ca samādhisampanno samādhisampadākathañ-ca bhikkhūnaṁ kattā, attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhūnaṁ kattā, attanā ca vimuttisampanno vimuttisampadākathañ-ca bhikkhūnaṁ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhūnaṁ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaṁsako sabrahmacārīnan-ti.

[page 146]

— Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiyaṁ jātibhūmakānaṁ bhikkhūnaṁ sabrahmacārīnaṁ evaṁ sambhāvito: Attanā ca appiccho appicchakathañ-ca bhikkhūnaṁ kattā ... sampahaṁsako sabrahmacārīnan-ti.

Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. Atha kho āyasmato Sāriputtassa etadahosi: Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdhalābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaṁ bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma mayaṁ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena saddhiṁ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti.

Atha kho Bhagavā Rājagahe yathābhirantaṁ viharitvā yena Sāvatthi tena cārikaṁ pakkāmi; anupubbena cārikaṁ caramāno yena Sāvatthi tad-avasari. Tatra sudaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.

Assosi kho āyasmā Puṇṇo Mantāṇiputto: Bhagavā kira Sāvatthiṁ anuppatto Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena Sāvatthi tena cārikaṁ pakkāmi, anupubbena cārikaṁ caramāno yena Sāvatthi Jetavanaṁ Anāthapiṇḍikassa ārāmo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Puṇṇaṁ Mantāṇiputtaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena Andhavanaṁ tena pakkāmi divāvihārāya.

Atha kho aññataro bhikkhu yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Sāriputtaṁ etadavoca: Yassa kho tvaṁ āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhiṇhaṁ kittayamāno hoti so Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena Andhavanaṁ tena pakkanto divāvihārāyāti.

[page 147]

Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṁ ādāya āyasmantaṁ Puṇṇaṁ Mantāniputtaṁ piṭṭhito piṭṭhito anubandhi sīsānulokī. Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavanaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Āyasmā pi kho Sāriputto Andhavanaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.

Atha kho āyasmā Sāriputto sāyanhasamayaṁ patisallāṇā vuṭṭhito yen' āyasmā Puṇṇo Mantāṇiputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Puṇṇaṁ Mantāṇiputtaṁ etad-avoca: Bhagavati no āvuso brahmacariyaṁ vussatīti. — Evam-āvuso ti. — Kin-nu kho āvuso sīlavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. — No h' idaṁ āvuso. — Kim-pan' āvuso cittavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. — No h' idaṁ āvuso. — Kin-nu kho āvuso diṭṭhivisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. — No h' idaṁ āvuso. — Kimpan' āvuso kaṅkhāvitaraṇavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. — No h' idaṁ āvuso. — Kin-nu kho āvuso maggāmaggañāṇadassaṇavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. — No h' idaṁ āvuso. — Kim-pan' āvuso paṭipadāñāṇadassanavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. — No h' idaṁ āvuso. — Kin-nu kho āvuso ñāṇadassanavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti. -No h' idaṁ āvuso. — Kin-nu kho āvuso sīlavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi, kim-pan' āvuso {cittavisuddhatthaṁ} Bhagavati brahmacariyaṁ vussatīti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaṁ Bhagavati — pe — kin-nu kho āvuso ñāṇadassanavisuddhatthaṁ Bhagavati brahmacariyaṁ vussatīti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi. Kimatthañ-carah' āvuso Bhagavati brahmacariyaṁ vussatīti.

[page 148]

— Anupādā parinibbānatthaṁ kho āvuso Bhagavati brahmacariyaṁ vussatīti. — Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti. — No h' idaṁ āvuso. — Kim-pan' āvuso cittavisuddhi anupādā parinibbānan-ti. — No h' idaṁ āvuso. — Kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti. — No h' idaṁ āvuso.

-- Kim-pan' āvuso kaṅkhāvitaraṇavisuddhi anupādā parinibbānan-ti. — No h' idaṁ āvuso.- Kin-nu kho āvuso maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti.

No h' idaṁ āvuso. — Kim-pan' āvuso paṭipadāñāṇadassanavisuddhi anupādā parinibbānan-ti. — No h' idaṁ āvuso. -Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti. — No h' idaṁ āvuso. — Kim-pan' āvuso aññatra imehi dhammehi anupādā parinibbānan-ti. — No h' idaṁ āvuso. — Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi, kim-pan' āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi; kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti — pe — kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi, kim-pan' āvuso aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṁ āvuso ti vadesi. Yathākathaṁ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti.

Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṁ paññāpessa, sa-upādānaṁ yeva samānaṁ anupādā parinibbānaṁ paññāpessa. Cittavisuddhiñ-ce āvuso ... Diṭṭhivisuddhiñ-ce āvuso ... Kaṅkhāvitaraṇavisuddhiñ-ce āvuso ... Maggāmaggañāṇadassanavisuddhiñ-ce āvuso ... Paṭipadāñāṇadassanavisuddhiñ-ce āvuso ... Ñāṇadassanavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṁ paññāpessa, sa-upādānaṁ yeva samānaṁ anupādā parinibbānaṁ paññāpessa.

Aññatra ca āvuso imehi dhammehi anupādā parinibbānaṁ abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso aññatra imehi dhammehi. Tena h' āvuso upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaṁ paṭivasantassa Sākete kiñcid-eva accāyikaṁ karaṇīyaṁ uppajjeyya,

[page 149]

tassa antarā ca Sāvatthiṁ antarā ca Sāketaṁ satta rathavinītāni upaṭṭhapeyyuṁ. Atha kho āvuso rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṁ rathavinītaṁ abhirūheyya, paṭhamena rathavinītena dutiyaṁ rathavinītaṁ pāpuṇeyya; paṭhamaṁ rathavinītaṁ vissajjeyya dutiyaṁ rathavinītaṁ abhirūheyya, dutiyena rathavinītena tatiyaṁ rathavinītaṁ pāpuṇeyya; dutiyaṁ ... pāpuṇeyya; tatiyaṁ ... pāpuṇeyya; catutthaṁ ... pāpuṇeyya; pañcamaṁ rathavinītaṁ vissajjeyya chaṭṭhaṁ rathavinītaṁ abhirūheyya, chaṭṭhena rathavinītena sattamaṁ rathavinītaṁ pāpuṇeyya; chaṭṭhaṁ rathavinītaṁ vissajjeyya sattamaṁ rathavinītaṁ abhirūheyya, sattamena rathavinītena Sāketaṁ anupāpuṇeyya antepuradvāraṁ. Tam-enaṁ antepuradvāragataṁ samānaṁ mittāmaccā ñātisālohitā evaṁ puccheyyuṁ: Iminā tvaṁ mahārāja rathavinītena Sāvatthiyā Sāketaṁ anuppatto antepuradvāranti. Kathaṁ byākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. — Evaṁ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyya: Idha me Sāvatthiyaṁ paṭivasantassa Sākete kiñcid-eva accāyikaṁ karaṇīyaṁ uppajji. Tassa me antarā ca Sāvatthiṁ antarā ca Sāketaṁ satta rathavinītāni upaṭṭhāpesuṁ. Atha khvāhaṁ Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṁ rathavinītaṁ abhirūhiṁ, paṭhamena rathavinītena dutiyaṁ rathavinītaṁ pāpuṇiṁ; paṭhamaṁ rathavinītaṁ nissajiṁ dutiyaṁ rathavinītaṁ abhirūhiṁ, dutiyena rathavinītena tatiyaṁ rathavinītaṁ pāpuṇiṁ; dutiyaṁ ... pāpuṇiṁ; tatiyaṁ ... pāpuṇiṁ; catutthaṁ ... pāpuṇiṁ; pañcamaṁ rathavinītaṁ nissajiṁ chaṭṭhaṁ rathavinītaṁ abhirūhiṁ, chaṭṭhena rathavinītena sattamaṁ rathavinītaṁ pāpuṇiṁ; chaṭṭhaṁ rathavinītaṁ nissajiṁ sattamaṁ rathavinītaṁ abhirūhiṁ, sattamena rathavinītena Sāketaṁ anuppatto antepuradvāran-ti. Evaṁ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. -Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhatthā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇavisuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā,

[page 150]

maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva anupādā parinibbānatthā. Anupādā parinibbānatthaṁ kho āvuso Bhagavati brahmacariyaṁ vussatīti.

Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Puṇṇaṁ Mantāṇiputtaṁ etad-avoca: Konāmo āyasmā kathañ-ca pan' āyasmantaṁ sabrahmacārī jānantīti. — Puṇṇo ti kho me āvuso nāmaṁ, Mantāṇiputto ti ca pana maṁ sabrahmacārī jānantīti. — Acchariyaṁ āvuso abbhutaṁ āvuso, yathā taṁ sutavatā sāvakena samma-d-eva Satthusāsanaṁ ājānantena evam-evaṁ āyasmatā Puṇṇena Mantāniputtena gambhīrā gambhīrā pañhā anumāssa anumāssa byākatā. Lābhā sabrahmacārīnaṁ suladdhalābhā sabrahmacārīnaṁ ye āyasmantaṁ Puṇṇaṁ Mantāniputtaṁ labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaṁ Puṇṇaṁ Mantāṇiputtaṁ muddhanā pariharantā labheyyuṁ dassanāya labheyyuṁ payirupāsanāya, tesam-pi lābhā tesampi suladdhaṁ. Amhākam-pi lābhā amhākam-pi suladdhaṁ ye mayaṁ āyasmantaṁ Puṇṇaṁ Mantāṇiputtaṁ labhāma dassanāya labhāma payirupāsanāyāti.

Evaṁ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaṁ Sāriputtaṁ etad-avoca: Konāmo āyasmā kathañ-ca pana āyasmantaṁ sabrahmacārī jānantīti. — Upatisso ti kho me āvuso nāmaṁ. Sāriputto ti ca pana maṁ sabrahmacārī jānantīti. — Satthukappena vata kira bho sāvakena saddhiṁ mantayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaṁ jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭibhāseyya. Acchariyaṁ āvuso abbhutaṁ āvuso, yathā taṁ sutavatā sāvakena samma-d-eva Satthusāsanaṁ ājānantena evam-evaṁ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaṁ suladdhalābhā sabrahmacārīnaṁ ye āyasmantaṁ Sāriputtaṁ labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaṁ Sāriputtaṁ muddhanā pariharantā labheyyuṁ dassanāya labheyyuṁ payirupāsanāya, tesam-pi lābhā tesam-pi suladdhaṁ.

[page 151]

Amhākam-pi lābhā amhākam-pi suladdhaṁ ye mayaṁ āyasmantaṁ Sāriputtaṁ labhāma dassanāya labhāma payirupāsanāyāti.

Itiha te ubho mahānāgā aññamaññassa subhāsitaṁ samanumodiṁsūti.

RATHAVIN§TASUTTAṀ CATUTTHAṀ.

 


 

XXV. Nivāpa Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Na bhikkhave nevāpiko nivāpaṁ nivapati migajātānaṁ:

imaṁ me nivāpaṁ nivuttaṁ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṁ dīgham-addhānaṁ yāpentūti. Evañca kho bhikkhave nevāpiko nivāpaṁ nivapati migajātānaṁ:

imaṁ me nivāpaṁ nivuttaṁ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjissanti, mattā samānā pamādaṁ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṁ nivāpe ti.

Tatra bhikkhave paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te bhikkhave paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Tatra bhikkhave dutiyā migajātā evaṁ samacintesuṁ:

Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe;

[page 152]

evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Yan-nūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṁsu. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti, tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi, balaviriye parihīne tam-eva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te bhikkhave dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Tatra bhikkhave tatiyā migajātā evaṁ samacintesuṁ:

Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa — pe — evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā evaṁ samacintesuṁ: ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa — pe — evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā; yan-nūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sabbaso nivāpabhojanā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṁsu; tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti, tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi, balaviriye parihīne tam-eva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu; te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe; evaṁ hi te dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma,

[page 153]

tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na-ppamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe ti. Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na-ppamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Saṭha-ssu nām' ime tatiyā migajātā keṭubhino, iddhimantas-su nām' ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṁ nivuttaṁ paribhuñjanti na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā; yan-nūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, app-eva nāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun-ti. Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. Addasāsuṁ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ agamaṁsu. Evaṁ hi te bhikkhave tatiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Tatra bhikkhave catutthā migajātā evaṁ samacintesuṁ:

Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa — pe — evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā evaṁ samacintesuṁ: ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa — pe — evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā; yan-nūna mayaṁ — pe — evaṁ hi te dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Ye pi te tatiyā migajātā evaṁ samacintesuṁ: ye kho te paṭhamā migajātā

[page 154]

— pe — evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā; ye pi te dutiyā migajātā evaṁ samacintesuṁ: ye kho te paṭhamā migajātā -pe — evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā; yan-nūna mayaṁ — pe — evaṁ hi te dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā; yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na-ppamādam āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe ti; te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na-ppamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: Saṭha-ssu nām' ime tatiyā migajātā keṭubhino, iddhimantas-su nām' ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṁ nivuttaṁ paribhuñjanti na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā, yan-nūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, appeva nāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun-ti. Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.

Addasāsuṁ kho nevāpiko ca nevāpikaparisā ca tatiyānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ agamaṁsu; evaṁ hi te tatiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.

Yan-nūna mayaṁ yattha agati nevāpikassa ca nevāpikaparisāya ca tatr' āsayaṁ kappeyyāma, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na-ppamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe ti.

[page 155]

Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr' āsayaṁ kappayiṁsu, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na-ppamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Saṭha-ssu nām' ime catutthā migajātā keṭubhino, iddhimantas-su nām' ime catutthā migajātā parajanā, imañ-ca nāma nivāpaṁ nivuttaṁ paribhuñjanti na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā; yan-nūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, app-eva nāma catutthānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun-ti. Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. N' eva kho bhikkhave addasāsuṁ nevāpiko ca nevāpikaparisā ca catutthānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ gaccheyyuṁ. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Sace kho mayaṁ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaṁ imaṁ nivāpaṁ nivuttaṁ sabbaso migajātā riñcissanti, yan-nūna mayaṁ catutthe migajāte ajjhupekkheyyāmāti. Ajjhupekkhiṁsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte.

Evaṁ hi te bhikkhave catutthā migajātā parimucciṁsu nevāpikassa iddhānubhāvā.

Upamā kho me ayaṁ bhikkhave katā atthassa viññāpanāya, ayaṁ c' ev' ettha attho: Nivāpo ti kho bhikkhave pañcann' etaṁ kāmaguṇānaṁ adhivacanaṁ. Nevāpiko ti kho bhikkhave Mārass' etaṁ pāpimato adhivacanaṁ. Nevāpikaparisā ti kho bhikkhave Māraparisāy' etaṁ adhivacanaṁ.

Migajātā ti kho bhikkhave samaṇabrāhmaṇān' etaṁ adhivacanaṁ.

Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu,

[page 156]

te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise.

Evaṁ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave paṭhamā migajātā tathūpame ahaṁ ime paṭhame samaṇabrāhmaṇe vadāmi.

Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise, evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Yan-nūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṁsu, te tattha sākabhakkhā pi ahesuṁ, sāmākabhakkhā pi ahesuṁ, nīvārabhakkhā pi ahesuṁ, daddulabhakkhā pi ahesuṁ, haṭabhakkhā pi ahesuṁ, kaṇabhakkhā pi ahesuṁ, ācāmabhakkhā pi ahesuṁ, piññākabhakkhā pi ahesuṁ, tiṇabhakkhā pi ahesuṁ, gomayabhakkhā pi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti, tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tam-eva nivāpaṁ nivuttaṁ Mārassa paccāgamaṁsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise. Evaṁ hi te bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.

[page 157]

Seyyathā pi te bhikkhave dutiyā migajātā tathūpame ahaṁ ime dutiye samaṇabrāhmaṇe vadāmi.

Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni — pe — evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni — pe — evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā; yan-nūna mayaṁ sabbaso nivāpabhojanā ... vihareyyāmāti; te sabbaso nivāpabhojanā ... vihariṁsu; te tattha sākabhakkhā pi ahesuṁ ... pavattaphalabhojī; tesaṁ gimhānaṁ pacchime māse ... tāni ca lokāmisāni; te tattha anupakhajja ... amusmiñ-ca lokāmise, evaṁ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.

Yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na-ppamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise ti. Te amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na-ppamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise. Api ca kho evaṁdiṭṭhikā ahesuṁ: Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṁ jīvaṁ taṁ sarīraṁ iti pi, aññaṁ jīvaṁ aññaṁ sarīraṁ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato parammaraṇā iti pi, n' eva hoti na na hoti tathāgato param-maraṇā iti pi.

[page 158]

Evaṁ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave tatiyā migajātā tathūpame ahaṁ ime tatiye samaṇabrāhmaṇe vadāmi.

Tatra bhikkhave catutthā samaṇabrāhmaṇā evaṁ samacintesuṁ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa — pe — evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: ye kho te paṭhamā samaṇabrāhmaṇā — pe — evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā; yan-nūna mayaṁ sabbaso nivāpabhojanā- pe — evaṁ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Ye pi te tatiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: ye kho te paṭhamā samaṇabrāhmaṇā — pe — evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: ye kho te paṭhamā samaṇabrāhmaṇā — pe — evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā; yan-nūna mayaṁ sabbaso nivāpabhojanā -pe — evaṁ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā; yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma ... amusmiñ-ca lokāmise ti; te amuṁ nivāpaṁ ... amusmiñ-ca lokāmise; api ca kho evaṁdiṭṭhikā ahesuṁ:

sassato loko iti pi — pe — n' eva hoti na na hoti tathāgato param-maraṇā iti pi; evaṁ hi te tatiyā pi samaṇabrāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā. Yan-nūna mayaṁ yattha agati Mārassa ca Māraparisāya ca tatr' āsayaṁ kappeyyāma, tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā nappamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca tatr' āsayaṁ kappayiṁsu; tatr' āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu,

[page 159]

te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na-ppamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ-ca lokāmise. Evaṁ hi te bhikkhave catutthā samaṇabrāhmaṇā parimucciṁsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave catutthā migajātā tathūpame ahaṁ ime catutthe samaṇabrāhmaṇe vadāmi.

Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya ca: Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu: andham-akāsi Māraṁ, apadaṁ vadhitvā Māracakkhuṁ adassanaṁ gato pāpimato. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati bhikkhave bhikkhu: andham-akāsi Māraṁ, apadaṁ vadhitvā Māracakkhuṁ adassanaṁ gato pāpimato.

Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave ... pāpimato. Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave ... pāpimato.

Puna ca paraṁ bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave ... pāpimato. Puna ca paraṁ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave ... pāpimato.

Puna ca paraṁ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati.

[page 160]

Ayaṁ vuccati bhikkhave ... pāpimato. Puna ca paraṁ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati.

Ayaṁ vuccati bhikkhave bhikkhu: andham-akāsi Māraṁ, apadaṁ vadhitvā Māracakkhuṁ adassanaṁ gato pāpimato.

Puna ca paraṁ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave bhikkhu: andham-akāsi Māraṁ, apadaṁ vadhitvā Māracakkhuṁ adassanaṁ gato pāpimato, tiṇṇo loke visattikan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

NIVĀPASUTTAṀ PAÑCAMAṀ.

 


 

XXVI. Ariya-Pariyesanā Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yen' āyasmā Ānando ten' upasaṅkamiṁsu, upasaṅkamitvā āyasmantaṁ Ānandaṁ etad-avocuṁ: Cirassutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaṁ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaṁ kathaṁ savanāyāti. — Tena h' āyasmanto yena Rammakassa brāhmaṇassa assamo ten' upasaṅkamatha, app-eva nāma labheyyātha Bhagavato sammukhā dhammikaṁ kathaṁ savanāyāti. — Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ. Atha kho Bhagavā Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ Ānandaṁ āmantesi: Āyām' Ānanda yena Pubbārāmo Migāramātu pāsādo ten' upasaṅkamissāma divāvihārāyāti.

Evaṁ bhante ti kho āyasmā Ānando Bhagavato paccassosi.

[page 161]

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena Pubbārāmo Migāramātu pāsādo ten' upasaṅkami divāvihārāya.

Atha kho Bhagavā sāyanhasamayaṁ patisallāṇā vuṭṭhito āyasmantaṁ Ānandaṁ āmantesi: Āyām' Ānanda yena Pubbakoṭṭhako ten' upasaṅkamissāma gattāni parisiñcitun-ti.

Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena Pubbakoṭṭhako ten' upasaṅkami gattāni parisiñcituṁ; Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho āyasmā Ānando Bhagavantaṁ etad-avoca: Ayaṁ bhante Rammakassa brāhmaṇassa assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo; sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten' upasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten' upasaṅkami. Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṁ āgamayamāno. Atha kho Bhagavā kathāpariyosānaṁ viditvā ukkāsitvā aggaḷaṁ ākoṭesi; vivariṁsu kho te bhikkhū Bhagavato dvāraṁ. Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṁ pavisitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu ' ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti.

Bhagavantam-eva kho no bhante ārabbha dhammī kathā vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave, etaṁ kho bhikkhave tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṁ vo bhikkhave dvayaṁ karaṇīyaṁ: dhammī vā kathā ariyo vā tuṇhībhāvo.

Dve 'mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā. Katamā ca bhikkhave anariyā pariyesanā: Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno jarādhammañ-ñeva pariyesati,

[page 162]

attanā byādhidhammo ... attanā maraṇadhammo ... attanā sokadhammo ... attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati.

Kiñ-ca bhikkhave jātidhammaṁ vadetha: Puttabhariyaṁ bhikkhave jātidhammaṁ, dāsidāsaṁ jātidhammaṁ, ajeḷakaṁ jātidhammaṁ, kukkuṭasūkaraṁ jātidhammaṁ, hatthigavāssavaḷavaṁ jātidhammaṁ, jātarūparajataṁ jātidhammaṁ. Jātidhammā h' ete bhikkhave upadhayo, etthāyaṁ gathito mucchito ajjhopanno attanā jātidhammo samāno jātidhammaññeva pariyesati. Kiñ-ca bhikkhave jarādhammaṁ vadetha:

Puttabhariyaṁ bhikkhave jarādhammaṁ, dāsidāsaṁ j., ajeḷakaṁ j., kukkuṭasūkaraṁ j., hatthigavāssavaḷavaṁ j., jātarūparajataṁ jarādhammaṁ. Jarādhammā h' ete bhikkhave upadhayo, etthāyaṁ gathito mucchito ajjhopanno attanā jarādhammo samāno jarādhammañ-ñeva pariyesati. Kiñ-ca bhikkhave byādhidhammaṁ vadetha: Puttabhariyaṁ bhikkhave byādhidhammaṁ, dāsidāsaṁ by., ajeḷakaṁ by., kukkuṭasūkaraṁ by., hatthigavāssavaḷavaṁ byādhidhammaṁ. Byādhidhammā h' ete ... byādhidhammañ-ñeva pariyesati. Kiñ-ca bhikkhave maraṇadhammaṁ vadetha: Puttabhariyaṁ bhikkhave maraṇadhammaṁ, dāsidāsaṁ m., ajeḷakaṁ m., kukkuṭasūkaraṁ m., hatthigavāssavaḷavaṁ maraṇadhammaṁ. Maraṇadhammā h' ete ... maraṇadhammañ-ñeva pariyesati.

Kiñ-ca bhikkhave sokadhammaṁ vadetha: Puttabhariyaṁ bhikkhave sokadhammaṁ, dāsidāsaṁ s., ajeḷakaṁ s., kukkuṭasūkaraṁ s., hatthigavāssavaḷavaṁ sokadhammaṁ. Sokadhammā h' ete ... sokadhammañ-ñeva pariyesati. Kiñ-ca bhikkhave saṅkilesadhammaṁ vadetha: Puttabhariyaṁ bhikkhave saṅkilesadhammaṁ, dāsidāsaṁ saṅkilesadhammaṁ, ajeḷakaṁ saṅkilesadhammaṁ, kukkuṭasūkaraṁ saṅkilesadhammaṁ, hatthigavāssavaḷavaṁ saṅkilesadhammaṁ, jātarūparajataṁ saṅkilesadhammaṁ. Saṅkilesadhammā h' ete bhikkhave upadhayo, etthāyaṁ gathito mucchito ajjhopanno attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. Ayaṁ bhikkhave anariyā pariyesanā.

Katamā ca bhikkhave ariyā pariyesanā: Idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati,

[page 163]

attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā byādhidhammo samāno ... abyādhiṁ ... ., attanā maraṇadhammo samāno ... amataṁ ... ., attanā sokadhammo samāno ... asokaṁ ... ., attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati. Ayaṁ bhikkhave ariyā pariyesanā.

Aham-pi sudaṁ bhikkhave pubbe va sambodhā anabhisambuddho bodhisatto va samāno attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo ... ., attanā maraṇadhammo ... ., attanā sokadhammo ... ., attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi.

Tassa mayhaṁ bhikkhave etad-ahosi: Kin-nu kho ahaṁ attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno — pe — attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaṁ attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā jarādhammo ... ajaraṁ ... pariyeseyyaṁ, attanā byādhidhammo ... abyādhiṁ ... pariyeseyyaṁ, attanā maraṇadhammo ... amataṁ ... pariyeseyyaṁ, attanā sokadhammo ... asokaṁ ... pariyeseyyaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭham anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyan-ti.

So kho ahaṁ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ. So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena Āḷāro Kālāmo ten' upasaṅkamiṁ, upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad-avocaṁ: Icchām' ahaṁ āvuso Kālāma imasmiṁ dhammavinaye brahmacariyaṁ caritun-ti. Evaṁ vutte bhikkhave Āḷāro Kālāmo maṁ etadavoca: Viharat' āyasmā, tādiso ayaṁ dhammo yattha viññū puriso nacirass' eva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.

[page 164]

So kho ahaṁ bhikkhave nacirass' eva khippam-eva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ bhikkhave tāvataken' eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c' eva aññe ca. Tassa mayhaṁ bhikkhave etad-ahosi: Na kho Āḷāro Kālāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena: sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo imaṁ dhammaṁ jānaṁ passaṁ viharatīti. Atha khvāhaṁ bhikkhave yena Āḷāro Kālāmo ten' upasaṅkamiṁ, upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad-avocaṁ: Kittāvatā no āvuso Kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. Evaṁ vutte bhikkhave Āḷāro Kālāmo ākiñcaññāyatanaṁ pavedesi. Tassa mayhaṁ bhikkhave etadahosi: Na kho Āḷārass' eva Kālāmassa atthi saddhā, mayhaṁ p' atthi saddhā; na kho Āḷārass' eva Kālāmassa atthi viriyaṁ, mayhaṁ p' atthi viriyaṁ; na kho Āḷārass' eva Kālāmassa atthi sati, mayhaṁ p' atthi sati; na kho Āḷārass' eva Kālāmassa atthi samādhi, mayhaṁ p' atthi samādhi; na kho Āḷārass' eva Kālāmassa atthi paññā, mayhaṁ p' atthi paññā; yan-nūnāhaṁ yaṁ dhammaṁ Āḷāro Kālāmo: sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan-ti. So kho ahaṁ bhikkhave nacirass' eva khippam-eva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ. Atha khvāhaṁ bhikkhave yena Āḷāro Kālāmo ten' upasaṅkamiṁ, upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad-avocaṁ: Ettāvatā no āvuso Kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. — Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemīti. — Aham-pi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmīti. — Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma. Iti yāhaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi tam-ahaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi.

[page 165]

Iti yāhaṁ dhammaṁ jānāmi taṁ tvaṁ dhammaṁ jānāsi, yaṁ tvaṁ dhammaṁ jānāsi tam-ahaṁ dhammaṁ jānāmi. Iti yādiso ahaṁ tādiso tuvaṁ, yādiso tuvaṁ tādiso ahaṁ. Ehi dāni āvuso, ubho va santā imaṁ gaṇaṁ pariharāmāti. Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṁ maṁ samānaṁ attano samasamaṁ ṭhapesi uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ bhikkhave etad-ahosi: Nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvad-eva ākiñcaññāyatanūpapattiyā ti. So kho ahaṁ bhikkhave taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṁ.

So kho ahaṁ bhikkhave kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena Uddako Rāmaputto ten' upasaṅkamiṁ, upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad-avocaṁ:

Icchām' ahaṁ āvuso imasmiṁ dhammavinaye brahmacariyaṁ caritun-ti. Evaṁ vutte bhikkhave Uddako Rāmaputto maṁ etad-avoca: Viharat' āyasmā, tādiso ayaṁ dhammo yattha viññū puriso nacirass' eva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti. So kho ahaṁ bhikkhave nacirass' eva khippam-eva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ bhikkhave tāvataken' eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c' eva aññe ca. Tassa mayhaṁ bhikkhave etad-ahosi: Na kho Rāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena: sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā Rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsīti. Atha khvāhaṁ bhikkhave yena Uddako Rāmaputto ten' upasaṅkamiṁ, upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad-avocaṁ: Kittāvatā no āvuso Rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. Evaṁ vutte bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatanaṁ pavedesi. Tassa mayhaṁ bhikkhave etad-ahosi: Na kho Rāmass' eva ahosi saddhā, mayhaṁ p' atthi saddhā; na kho Rāmass' eva ahosi viriyaṁ,

[page 166]

mayhaṁ p' atthi viriyaṁ; na kho Rāmass' eva ahosi sati, mayhaṁ p' atthi sati; na kho Rāmass' eva ahosi samādhi, mayhaṁ p' atthi samādhi; na kho Rāmass' eva ahosi paññā, mayhaṁ p' atthi paññā; yan-nūnāhaṁ yaṁ dhammaṁ Rāmo: sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti.

So kho ahaṁ bhikkhave nacirass' eva khippam-eva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.

Atha khvāhaṁ bhikkhave yena Uddako Rāmaputto ten' upasaṅkamiṁ, upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad-avocaṁ: Ettāvatā no āvuso Rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. — Ettāvatā kho āvuso Rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. — Aham-pi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmīti. — Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma. Iti yaṁ dhammaṁ Rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi taṁ dhammaṁ Rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṁ dhammaṁ Rāmo aññāsi taṁ tvaṁ dhammaṁ jānāsi, yaṁ tvaṁ dhammaṁ jānāsi taṁ dhammaṁ Rāmo aññāsi. Iti yādiso Rāmo ahosi tādiso tuvaṁ, yādiso tuvaṁ tādiso Rāmo ahosi. Ehi dāni āvuso, tvaṁ imaṁ gaṇaṁ pariharāti. Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṁ ṭhapesi uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ bhikkhave etad-ahosi: Nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvad-eva nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaṁ bhikkhave taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṁ.

So kho ahaṁ bhikkhave kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno Magadhesu anupubbena cārikaṁ caramāno yena Uruvelā senānigamo tad-avasariṁ.

[page 167]

Tatth' addasaṁ ramaṇīyaṁ bhūmibhāgaṁ pāsādikañ-ca vanasaṇḍaṁ, nadiñ-ca sandantiṁ setakaṁ sūpatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ. Tassa mayhaṁ bhikkhave etad-ahosi: Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, samantā ca gocaragāmo; alaṁ vat' idaṁ kulaputtassa padhānatthikassa padhānāyāti. So kho ahaṁ bhikkhave tatth' eva nisīdiṁ: alam-idaṁ padhānāyāti.

So kho ahaṁ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ. Ñāṇañ-ca pana me dassanaṁ udapādi: Akuppā me vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti.

Tassa mayhaṁ bhikkhave etad-ahosi: Adhigato kho me ayaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṁ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatā paṭiccasamuppādo, idam-pi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

[page 168]

Ahañ-c' eva kho pana dhammaṁ deseyyaṁ pare ca me na ājāneyyuṁ, so mam' assa kilamatho, sā mam' assa vihesā ti.

Api-ssu maṁ bhikkhave imā anacchariyā gāthā paṭibhaṁsu pubbe assutapubbā:

Kicchena me adhigataṁ, halan-dāni pakāsituṁ,
rāgadosaparetehi nāyaṁ dhammo susambudho.

Paṭisotāgāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ
rāgarattā na dakkhinti tamokkhandhena āvaṭā ti.

Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṁ namati, no dhammadesanāya. Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkhamaññāya etad-ahosi: Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhammadesanāyāti. Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya evam-evaṁ Brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave Brahmā Sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ ten' añjalim-paṇāmetvā maṁ etad-avoca: Desetu bhante Bhagavā dhammaṁ, desetu Sugato dhammaṁ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā Sahampati, idaṁ vatvā athāparaṁ etad-avoca:

Pāturahosi Magadhesu pubbe
dhammo asuddho samalehi cintito;
apāpur' etaṁ amatassa dvāraṁ, suṇantu dhammaṁ vimalenānubuddhaṁ.
Sele yathā pabbatamuddhani-ṭṭhito
yathā pi passe janataṁ samantato,
tathūpamaṁ dhammamayaṁ sumedha
pāsādam-āruyha samantacakkhu
sokāvatiṇṇaṁ janatam-apetasoko
avekkhassu jātijarābhibhūtaṁ.

[page 169]

Uṭṭhehi vīra vijitasaṅgāma,
satthavāha anaṇa, vicara loke,
desassu Bhagavā dhammaṁ,
aññātāro bhavissantī ti.

Atha khvāhaṁ bhikkhave Brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca Buddhacakkhunā lokaṁ volokesiṁ. Addasaṁ kho ahaṁ bhikkhave Buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. Seyyathā pi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā 'nuggatāni antonimuggaposīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni samodakaṁ ṭhitāni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti anupaliṭṭāni udakena, evam-eva kho ahaṁ bhikkhave Buddhacakkhunā lokaṁ volokento addasaṁ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. Atha khvāhaṁ bhikkhave Brahmānaṁ Sahampatiṁ gāthāya paccabhāsiṁ:

Apārutā tesaṁ amatassa dvārā [Brahme]
ye sotavanto, pamuñcantu saddhaṁ;
vihiṁsasaññī paguṇaṁ na bhāsiṁ
dhammaṁ paṇītaṁ manujesu Brahme ti.

Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho 'mhi Bhagavatā dhammadesaṇāyāti maṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyi.

Tassa mayhaṁ bhikkhave etad-ahosi: Kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippam-eva ājānissatīti. Tassa mayhaṁ bhikkhave etadahosi: Ayaṁ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī, dīgharattaṁ apparajakkhajātiko, yan-nūnāhaṁ Āḷārassa Kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ,

[page 170]

so imaṁ dhammaṁ khippam-eva ājānissatīti. Atha kho maṁ bhikkhave devatā upasaṅkamitvā etad-avocuṁ: Sattāhakālakato bhante Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaṁ udapādi:

Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaṁ bhikkhave etad-ahosi: Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaṁ dhammaṁ suṇeyya khippam-eva ājāneyyāti. Tassa mayhaṁ bhikkhave etad-ahosi: Kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippam-eva ājānissatīti. Tassa mayhaṁ bhikkhave etad-ahosi: Ayaṁ kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgharattaṁ apparajakkhajātiko, yan-nūnāhaṁ Uddakassa Rāmaputtassa paṭhamaṁ dhammaṁ deseyyaṁ, so imaṁ dhammaṁ khippam-eva ājānissatīti. Atha kho maṁ bhikkhave devatā upasaṅkamitvā etad-avocuṁ: Abhidosakālakato bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me dassanaṁ udapādi: Abhidosakālakato Uddako Rāmaputto ti. Tassa mayhaṁ bhikkhave etad-ahosi: Mahājāniyo kho Uddako Rāmaputto, sace hi so imaṁ dhammaṁ suṇeyya khippam-eva ājāneyyāti. Tassa mayhaṁ bhikkhave etad-ahosi: Kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippam-eva ājānissatīti. Tassa mayhaṁ bhikkhave etad-ahosi: Bahukārā kho me pañcavaggiyā bhikkhū ye maṁ padhānapahitattaṁ upaṭṭhahiṁsu; yan-nūnāhaṁ pañcavaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyyan-ti. Tassa mayhaṁ bhikkhave etad-ahosi:

Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti.

Addasaṁ kho ahaṁ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṁ viharante Isipatane migadāye. Atha khvāhaṁ bhikkhave Uruvelāyaṁ yathābhirantaṁ viharitvā yena Bārāṇasī tena cārikaṁ pakkāmiṁ.

Addasā kho maṁ bhikkhave Upako ājīviko antarā ca Gayaṁ antarā ca bodhiṁ addhānamaggapaṭipannaṁ, disvāna maṁ etad-avoca: Vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto; kaṁ si tvaṁ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṁ dhammaṁ rocesīti.

[page 171]

Evaṁ vutte ahaṁ bhikkhave Upakaṁ ājīvikaṁ gāthāhi ajjhabhāsiṁ:

Sabbābhibhū sabbavidū 'ham-asmi,
sabbesu dhammesu anūpalitto,
sabbañjaho taṇhakkhaye vimutto,
sayaṁ abhiññāya kam-uddiseyyaṁ.

Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṁ lokasmiṁ na-tthi me paṭipuggalo.

Ahaṁ hi arahā loke, ahaṁ satthā anuttaro,
eko 'mhi sammāsambuddho, sītibhūto 'smi nibbuto.

Dhammacakkaṁ pavattetuṁ gacchāmi Kāsinaṁ puraṁ,
andhabhūtasmiṁ lokasmiṁ āhañchaṁ amatadundubhin-ti.

-- Yathā kho tvaṁ āvuso paṭijānāsi arahasi anantajino ti. --

Mādisā ve jinā honti ye pattā āsavakkhayaṁ,
jitā me pāpakā dhammā, tasmā 'haṁ Upakā jino ti.

Evaṁ vutte bhikkhave Upako ājīviko: Huveyya p' āvuso ti vatvā sīsaṁ okampetvā ummaggaṁ gahetvā pakkāmi.

Atha khvāhaṁ bhikkhave anupubbena cārikaṁ caramāno yena Bārāṇasī Isipatanaṁ migadāyo yena pañcavaggiyā bhikkhū ten' upasaṅkamiṁ. Addasāsuṁ kho maṁ bhikkhave pañcavaggiyā bhikkhū dūrato va āgacchantaṁ, disvāna aññamaññaṁ saṇṭhapesuṁ: Ayaṁ āvuso samaṇo Gotamo āgacchati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n' eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraṁ paṭiggahetabbaṁ, api ca kho āsaṇaṁ ṭhapetabbaṁ, sace ākaṅkhissati nisīdissatīti. Yathā yathā kho ahaṁ bhikkhave upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nāsakkhiṁsu sakāya katikāya saṇṭhātuṁ; app-ekacce maṁ paccuggantvā pattacīvaraṁ paṭiggahesuṁ, app-ekacce āsanaṁ paññāpesuṁ, app-ekacce pādodakaṁ upaṭṭhāpesuṁ, api ca kho maṁ nāmena ca āvusovādena ca samudācaranti.

Evaṁ vutte ahaṁ bhikkhave pañcavaggiye bhikkhū etadavocaṁ: Mā bhikkhave Tathāgataṁ nāmena ca āvusovādena ca samudācarittha. Arahaṁ bhikkhave Tathāgato sammāsambuddho.

[page 172]

Odahatha bhikkhave sotaṁ, amatam-adhigataṁ, aham-anusāsāmi, ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti. Evaṁ vutte bhikkhave pañcavaggiyā bhikkhū maṁ etad-avocuṁ: Tāya pi kho tvaṁ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ, kim-pana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṁ manussadhammā alamariyañāṇadassanavisesan-ti. Evaṁ vutte ahaṁ bhikkhave pañcavaggiye bhikkhū etad-avocaṁ:

Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya. Arahaṁ bhikkhave Tathāgato sammāsambuddho. Odahatha bhikkhave sotaṁ, amatam-adhigataṁ, aham-anusāsāmi, ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti. Dutiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṁ etad-avocuṁ:

Tāya pi kho tvaṁ āvuso Gotama iriyāya ... alamariyañāṇadassanavisesan-ti. Dutiyam-pi kho ahaṁ bhikkhave pañcavaggiye bhikkhū etad-avocaṁ: Na bhikkhave Tathāgato bāhuliko ... upasampajja viharissathāti. Tatiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṁ etad-avocuṁ: Tāya pi kho tvaṁ āvuso Gotama iriyāya ... alamariyañāṇadassanavisesan-ti. Evaṁ vutte ahaṁ bhikkhave pañcavaggiye bhikkhū etad-avocaṁ: Abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṁ {cross}vabbhācitam-etan-ti. — No h' etam-bhante.

-- Arahaṁ bhikkhave Tathāgato sammāsambuddho. Odahatha bhikkhave sotaṁ, amatam-adhigataṁ, aham-anusāsāmi, ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti.

[page 173]

Asakkhiṁ kho ahaṁ bhikkhave pañcavaggiye bhikkhū saññāpetuṁ. Dve pi sudaṁ bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti, yaṁ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. Tayo pi sudaṁ bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti, yaṁ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu, attanā jarādhammā samānā ... ajaraṁ ... ., attanā byādhidhammā samānā ... abyādhiṁ ... ., attanā maraṇadhammā samānā ... amataṁ ... ., attanā sokadhammā samānā ... asokaṁ ... ., attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Ñāṇañ-ca pana nesaṁ dassanaṁ udapādi: Akuppā no vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti.

Pañc' ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te evam-assu veditabbā: anayam-āpannā byasanam-āpannā yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave āraññako mago baddho pāsarāsiṁ adhisayeyya, so evam-assa veditabbo: anayam-āpanno byasanam-āpanno yathākāmakaraṇīyo luddassa, āgacchante ca ludde na yenakāmaṁ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ... yathākāmakaraṇīyā pāpimato. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti te evam-assu veditabbā:

[page 174]

na anayam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave āraññako mago abaddho pāsarāsiṁ adhisayeyya, so evam-assa veditabbo: na anayamāpanno na byasanam-āpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yenakāmaṁ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ... na yathākāmakaraṇīyā pāpimato.

Seyyathā pi bhikkhave āraññako mago araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṁ kappeti, taṁ kissa hetu: anāpāthagato bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu: andhamakāsi Māraṁ, apadaṁ vadhitvā Māracakkhuṁ adassanaṁ gato pāpimato. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati ... pāpimato.

Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati ... pāpimato. Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati ... pāpimato. Puna ca paraṁ bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati ... pāpimato. Puna ca paraṁ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati — pe — sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati — sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati

[page 175]

— sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave bhikkhu: andham-akāsi Māraṁ, apadaṁ vadhitvā Māracakkhuṁ adassanaṁ gato pāpimato, tiṇṇo loke visattikaṁ.

So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṁ kappeti, taṁ kissa hetu: anāpāthagato bhikkhave pāpimato ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

ARIYAPARIYESANASUTTAṀ CHAṬṬHAṀ.

 


 

XXVII. Cūḷa Hatthi-Padopama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthiyā niyyāti divā divassa. Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṁ paribbājakaṁ dūrato va āgacchantaṁ, disvāna Pilotikaṁ paribbājakaṁ etad-avoca: Handa kuto nu bhavaṁ Vacchāyano āgacchati divā divassāti. — Ito hi kho ahaṁ bho āgacchāmi samaṇassa Gotamassa santikā ti.

-- Taṁ kim-maññati bhavaṁ Vacchāyano: samaṇassa Gotamassa paññāveyyattiyaṁ, paṇḍito maññati. — Ko cāhaṁ bho ko ca samaṇassa Gotamassa paññāveyyattiyaṁ jānissāmi; so pi nūn' assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṁ jāneyyāti. — Uḷārāya khalu bhavaṁ Vacchāyano samaṇaṁ Gotamaṁ pasaṁsāya pasaṁsatīti. — Ko cāhaṁ bho ko ca samaṇaṁ Gotamaṁ pasaṁsissāmi, pasatthapasattho va so bhavaṁ Gotamo, seṭṭho devamanussānan-ti. — Kampana bhavaṁ Vacchāyano atthavasaṁ sampassamāno samaṇe Gotame evaṁ abhippasanno ti. — Seyyathā pi bho kusalo nāgavaniko nāgavanaṁ paviseyya, so passeyya nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañ-ca vitthataṁ,

[page 176]

so niṭṭhaṁ gaccheyya: mahā vata bho nāgo ti; evam-eva kho ahaṁ bho yato addasaṁ samaṇe Gotame cattāri padāni athāhaṁ niṭṭham-agamaṁ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; katamāni cattāri:

Idhāhaṁ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti.

Te pañhaṁ abhisaṅkharonti: imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho evaṁ byākarissati evam-assa mayaṁ vādaṁ āropessāma, evañ-ce pi no puṭṭho evaṁ byākarissati evaṁ pi 'ssa mayaṁ vādaṁ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo ti; te yena samaṇo Gotamo ten' upasaṅkamanti. Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti; te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na c' eva samaṇaṁ Gotamaṁ pañhaṁ pucchanti, kut' assa vādaṁ āropessanti, aññadatthu samaṇass' eva Gotamassa sāvakā sampajjanti. Yadā 'haṁ bho samaṇe Gotame imaṁ paṭhamaṁ padaṁ addasaṁ athāhaṁ niṭṭham-agamaṁ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Puna ca parāhaṁ bho passāmi idh' ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti ... samaṇass' eva Gotamassa sāvakā sampajjanti. Yadā 'haṁ bho samaṇe Gotame imaṁ dutiyaṁ padaṁ addasaṁ athāhaṁ niṭṭham-agamaṁ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Puna ca parāhaṁ bho passāmi idh' ekacce gahapatipaṇḍite — pe — samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti.

[page 177]

Te pañhaṁ abhisaṅkharonti: imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchissāma; evañ-ce no puṭṭho evaṁ byākarissati evam-assa mayaṁ vādaṁ āropessāma, evañ-ce pi no puṭṭho evaṁ byākarissati evam-pi 'ssa mayaṁ vādaṁ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo ti; te yena samaṇo Gotamo ten' upasaṅkamanti. Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti, te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na c' eva samaṇaṁ Gotamaṁ pañhaṁ pucchanti, kut' assa vādaṁ āropessanti, aññadatthu samaṇañ-ñeva Gotamaṁ okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya, te samaṇo Gotamo pabbājeti. Te tathā pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Te evam-āhaṁsu: Manaṁ vata bho anassāma, manaṁ vata bho panassāma, mayaṁ hi pubbe assamaṇā va samānā samaṇ' amhāti paṭijānimha, abrāhmaṇā va samānā brāhmaṇ' amhāti paṭijānimha. anarahanto va samānā arahant' amhāti paṭijānimha; idāni kho 'mha samaṇā, idāni kho 'mha brāhmaṇā, idāni kho 'mha arahanto ti. Yadā 'haṁ bho samaṇe Gotame imaṁ catutthaṁ padaṁ addasaṁ athāhaṁ niṭṭham-agamaṁ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Yato kho ahaṁ bho samaṇe Gotame imāni cattāri padāni addasaṁ athāhaṁ niṭṭham-agamaṁ:

sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Evaṁ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Bhagavā ten' añjalim-paṇāmetvā tikkhattuṁ udānaṁ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa; app-eva nāma mayaṁ kadāci karahaci tena bhotā Gotamena saddhiṁ samāgaccheyyāma,

[page 178]

app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṁ kathāsallāpo taṁ sabbaṁ Bhagavato ārocesi. Evaṁ vutte Bhagavā Jāṇussoṇiṁ brāhmaṇaṁ etadavoca: Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti. Api ca brāhmaṇa yathā hatthipadopamo vitthārena paripuro hoti taṁ suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. Bhagavā etad-avoca:

Seyyathā pi brāhmaṇa nāgavaniko nāgavanaṁ paviseyya, so passeyya nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañ-ca vitthataṁ; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaṁ gacchati: mahā vata bho nāgo ti, taṁ kissa hetu: Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsam-p' etaṁ padaṁ assāti. So tam-anugacchati, tam-anugacchanto passati nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañ-ca vittataṁ uccā ca nisevitaṁ; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaṁ gacchati: mahā vata bho nāgo ti, taṁ kissa hetu: Santi hi brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā, tāsam-p' etaṁ padaṁ assāti. So tam-anugacchati, tamanugacchanto passati nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañ-ca vitthataṁ uccā ca nisevitaṁ uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaṁ gacchati: mahā vata bho nāgo ti, taṁ kissa hetu: Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā, tāsam-p' etaṁ padaṁ assāti. So tamanugacchati, tam-anugacchanto passati nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañ-ca vitthataṁ uccā ca nisevitaṁ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaṁ, tañ-ca nāgaṁ passati rukkhamūlagataṁ vā abbhokāsagataṁ vā, gacchantaṁ vā ṭhitaṁ vā nisinnaṁ vā nipannaṁ vā; so niṭṭhaṁ gacchati: ayaṁ va so mahānāgo ti. Evam-eva kho brāhmaṇa idha Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.

[page 179]

So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yan-nūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭhaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvāsamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.

[page 180]

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṁsakūṭa-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam-evaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ,

[page 181]

manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.

So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti; byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti; thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti; uddhaccakukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti; vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkhaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṁ brāhmaṇa bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gacchati:

[page 182]

sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṁ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṁ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe; amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra uppādiṁ, tatra p' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

[page 183]

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So: idaṁ dukkhan-ti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti; ime āsavā ti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayo ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodho ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Idam-pi vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṁ gato hoti, api ca kho niṭṭhaṁ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati,

[page 184]

bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ. kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Idaṁ vuccati brāhmaṇa Tathāgatapadaṁ iti pi, Tathāgatanisevitaṁ iti pi, Tathāgatārañjitaṁ iti pi.

Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṁ gato hoti:

sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hotīti.

Evaṁ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṁ etadavoca: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama.

Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya. paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

CŪḶAHATTHIPADOPAMASUTTAṀ SATTAMAṀ.

 


 

XXVIII. Mahā Hatthi-Padopama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.

Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etad-avoca:

Seyyathā pi āvuso yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni sabbāni tāni hatthipade samodhānaṁ gacchanti, hatthipadaṁ tesaṁ aggam-akkhāyati yadidaṁ mahantattena, evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṁ gacchanti, katamesu catusu: dukkhe ariyasacce,

[page 185]

dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.

Katamañ-c' āvuso dukkhaṁ ariyasaccaṁ: jāti pi dukkhā, jarā pi dukkhā, maraṇam-pi dukkhaṁ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p' icchaṁ na labhati tam-pi dukkhaṁ, saṅkhittena pañc' upādānakkhandhā dukkhā. Katame c' āvuso pañc' upādānakkhandhā: seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Katamo c' āvuso rūpupādānakkhandho: cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṁ upādāya rūpaṁ.

Katame c' āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.

Katamā c' āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā paṭhavīdhātu:

yaṁ ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādiṇṇaṁ, seyyathīdaṁ kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādiṇṇaṁ, ayaṁ vuccat' āvuso ajjhattikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev' esā. Taṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam-etaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṁ virājeti. Hoti kho so āvuso samayo yaṁ bāhirā āpodhātu pakuppati, antarahitā tasmiṁ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṁ pan' imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā mamanti vā asmīti vā, atha khvāssa no t' ev' ettha hoti. Tañ-ce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti, so evaṁ pajānāti: Uppannā kho me ayaṁ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṁ paṭicca:

[page 186]

phassaṁ paṭicca. So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṁ aniccan-ti passati. Tassa dhātārammaṇam-eva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.

Tañ-ce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṁ pajānāti:

Tathābhūto kho ayaṁ kāyo yathābhūtasmiṁ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. Vuttaṁ kho pan' etaṁ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. Kāmaṁ dāni imasmiṁ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h' idaṁ buddhānaṁ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṁvijjati saṁvegaṁ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaṁ vata me na vata me suladdhaṁ, yassa me evaṁ Buddham anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhātīti. Seyyathā pi āvuso suṇisā sasuraṁ disvā saṁvijjati saṁvegaṁ āpajjati, evam-eva kho āvuso tassa ce bhikkhuno evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṁvijjati saṁvegaṁ āpajjati:

Alābhā vata me na vata me lābhā, dulladdhaṁ vata me na vata me suladdhaṁ, yassa me evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā; na saṇṭhātīti. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti.

[page 187]

Ettāvatā pi kho āvuso bhikkhuno bahu kataṁ hoti.

Katamā c' āvuso āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā āpodhātu: yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādiṇṇaṁ, seyyathīdaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṁ, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādiṇṇaṁ, ayaṁ vuccat' āvuso ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev' esā. Taṁ:

n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam-etaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṁ virājeti. Hoti kho so āvuso samayo yaṁ bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamampi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. Hoti kho so āvuso samayo yaṁ mahāsamudde yojanasatikāni pi udakāni ogacchanti, dviyojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi udakāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti, pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti.

Hoti kho so āvuso samayo yaṁ mahāsamudde sattatālam-pi udakaṁ saṇṭhāti, chatālam-pi udakaṁ saṇṭhāti, pañcatālam-pi udakaṁ saṇṭhāti, catutālam-pi udakaṁ saṇṭhāti, titālam-pi udakaṁ saṇṭhāti, dvitālam-pi udakaṁ saṇṭhāti, tālamattampi udakaṁ saṇṭhāti. Hoti kho so āvuso samayo yaṁ mahāsamudde sattaporisam-pi udakaṁ saṇṭhāti, chaporisam-pi udakaṁ saṇṭhāti, pañcaporisam-pi udakaṁ saṇṭhāti, catuporisam-pi udakaṁ saṇṭhāti, tiporisam-pi udakaṁ saṇṭhāti, dviporisam-pi udakaṁ saṇṭhāti, porisamattam-pi udakaṁ saṇṭhāti. Hoti kho so āvuso samayo yaṁ mahāsamudde addhaporisam-pi udakaṁ saṇṭhāti, kaṭimattam-pi udakaṁ saṇṭhāti, jaṇṇumattam-pi udakaṁ saṇṭhāti, gopphamattam-pi udakaṁ saṇṭhāti. Hoti kho so āvuso samayo yaṁ mahāsamudde aṅgulipabbatemanamattam-pi udakaṁ na hoti.

Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati

[page 188]

— pe — upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṁ hoti.

Katamā c' āvuso tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā tejodhātu: yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādiṇṇaṁ, seyyathīdaṁ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītabhāyitasāyitaṁ sammā pariṇāmaṁ gacchati, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādiṇṇaṁ, ayaṁ vuccat' āvuso ajjhattikā tejodhātu. Yā c' eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev' esā. Taṁ: n' etaṁ mama, n' eso 'hamasmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam-etaṁ yathābhūtaṁ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṁ virājeti. Hoti kho so āvuso samayo yaṁ bāhirā tejodhātu pakuppati. Sā gāmam-pi ḍahati, nigamam-pi ḍahati, nagaram-pi ḍahati, janapadam-pi ḍahati, janapadapadesampi ḍahati. Sā haritantaṁ vā panthantaṁ vā selantaṁ vā udakantaṁ vā ramaṇīyaṁ vā bhūmibhāgaṁ āgamma anāhārā nibbāyati. Hoti kho so āvuso samayo yaṁ kukkuṭapaṭṭena pi nahārudaddulena pi aggiṁ gavesanti. Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati — pe — upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṁ hoti.

Katamā c' āvuso vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā vāyodhātu: yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādiṇṇaṁ, seyyathīdaṁ uddhaṅgamā vātā, adhogamā vātā,kucchisayā vātā. koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādiṇṇaṁ, ayaṁ vuccat' āvuso ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev' esā. Taṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam-etaṁ yathābhūtaṁ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṁ virājeti.

[page 189]

Hoti kho so āvuso samayo yaṁ bāhirā vāyodhātu pakuppati, sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati.

Hoti kho so āvuso samayo yaṁ gimhānaṁ pacchime māse tālavaṇṭena pi vidhūpanena pi vātaṁ pariyesanti, ossavane pi tiṇāni na icchanti. Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṁ pan' imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha khvāssa no t' ev' ettha hoti. Tañ-ce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti, so evaṁ pajānāti:

Uppannā kho me ayaṁ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṁ paṭicca: phassaṁ paṭicca.

So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṁ aniccan-ti passati. Tassa dhātārammaṇam-eva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. Tañ-ce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṁ pajānāti: Tathābhūto kho ayaṁ kāyo yathābhūtasmiṁ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. Vuttaṁ kho pan' etaṁ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave corā ocarakā aṅgamaṅgāni okanteyyuṁ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. Kāmaṁ dāni imasmiṁ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h' idaṁ buddhānaṁ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṁvijjati saṁvegaṁ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaṁ vata me na vata me suladdhaṁ, yassa me evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhātīti.

[page 190]

Seyyathā pi āvuso suṇisā sasuraṁ disvā saṁvijjati saṁvegaṁ āpajjati. evam-eva kho āvuso tassa ce bhikkhuno evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṁvijjati saṁvegaṁ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaṁ vata me na vata me suladdhaṁ. Yassa me evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā na saṇṭhātīti.

Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṁ hoti.

Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agāran-t' eva saṅkhaṁ gacchati, evam-eva kho āvuso aṭṭhiṁ ca paṭicca nahāruñ-ca paṭicca maṁsañ-ca paṭicca cammañ-ca paṭicca ākāso parivārito rūpan-t' eva saṅkhaṁ gacchati.

Ajjhattikañ-ce āvuso cakkhuṁ aparibhinnaṁ hoti bāhirā ca rūpā na āpāthaṁ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.

Ajjhattikañ-ce āvuso cakkhuṁ aparibhinnaṁ hoti bāhirā ca rūpā āpāthaṁ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañ-c' eva cakkhuṁ aparibhinnaṁ hoti bāhirā ca rūpā āpāthaṁ āgacchanti tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ taṁ rūpupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṁ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṁ gacchanti, yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇupādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: Evaṁ kira 'mesaṁ pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hotīti.

Vuttaṁ kho pan' etaṁ Bhagavatā: Yo paṭiccasamuppādaṁ passati so dhammaṁ passati,

[page 191]

yo dhammaṁ passati so paṭiccasamuppādaṁ passatīti. Paṭiccasamuppannā kho pan' ime yadidaṁ pañc' upādānakkhandhā. Yo imesu pañcas' upādānakkhandhesu chando ālayo anunayo ajjhosānaṁ so dukkhasamudayo, yo imesu pañcas' upādānakkhandhesu chandarāgavinayo chandarāgapahānaṁ so dukkhanirodho. Ettāvatā pi kho āvuso bhikkhuno bahu kataṁ hoti. Ajjhattikañce āvuso sotaṁ aparibhinnaṁ hoti — pe — ghānaṁ aparibhinnaṁ hoti — jivhā aparibhinnā hoti. — kāyo aparibhinno hoti — mano aparibhinno hoti bāhirā ca dhammā na āpāthaṁ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṁ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko c' eva mano aparibhinno hoti bāhirā ca dhammā āpāthaṁ āgacchanti tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ taṁ rūpupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṁ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṁ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṁ gacchanti, yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇupādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: Evaṁ kira 'mesaṁ pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hotīti. Vuttaṁ kho pan' etaṁ Bhagavatā: Yo paṭiccasamuppādaṁ passati so dhammaṁ passati, yo dhammaṁ passati so paṭiccasamuppādaṁ passatīti. Paṭiccasamuppannā kho pan' ime yadidaṁ pañc' upādānakkhandhā. Yo imesu pañcas' upādānakkhandhesu chando ālayo anunayo ajjhosānaṁ so dukkhasamudayo, yo imesu pañcas' upādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ so dukkhanirodho. Ettāvatā pi kho āvuso bhikkhuno bahu kataṁ hotīti.

Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandun-ti.

MAHĀHATTHIPADOPAMASUTTAṀ AṬṬHAMAṀ.

[page 192]

 


 

XXIX. Mahā Sāropama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaṁ ārabbha bhikkhū āmantesi:

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attān' ukkaṁseti paraṁ vambheti: ahamasmi lābhī silokavā ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañc' assa sārena sārakaraṇīyaṁ tañ-c' assa attaṁ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.

So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attān' ukkaṁseti paraṁ vambheti:

[page 193]

aham-asmi lābhī silokavā, ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Ayaṁ vuccati bhikkhave bhikkhu sākhāpalāsaṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṁ āpajjati, appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attān' ukkaṁseti paraṁ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan' aññe bhikkhū dussīlā pāpadhammā ti. So tāya sīlasampadāya majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ; tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti ... So tāya sīlasampadāya majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati.

[page 194]

Ayaṁ vuccati bhikkhave bhikkhu papaṭikaṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṁ āpajjati, appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attān' ukkaṁseti paraṁ vambheti: aham-asmi samāhito ekaggacitto, ime pan' aññe bhikkhū asamāhitā vibbhantacittā ti. So tāya samādhisampadāya majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti ... So tāya samādhisampadāya majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Ayaṁ vuccati bhikkhave bhikkhu tacaṁ aggahesi brahmacariyassa,

[page 195]

tena ca vosānaṁ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno ñāṇadassanaṁ ārādheti.

So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.

So tena ñāṇadassanena attān' ukkaṁseti paraṁ vambheti:

aham-asmi jānaṁ passaṁ viharāmi, ime pan' aññe bhikkhū ajānaṁ apassaṁ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ phegguṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ phegguṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa attaṁ nānubhavissatīti.

[page 196]

Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti ... So tena ñāṇadassanena majjati pamajjati pamādaṁ āpajjati, pamatto samāno dukkhaṁ viharati. Ayaṁ vuccati bhikkhave bhikkhu phegguṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaṁseti na paraṁ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno samayavimokhaṁ ārādheti. Ṭhānaṁ kho pan' etaṁ bhikkhave vijjati yaṁ so bhikkhu tāya samayavimuttiyā parihāyetha. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Aññāsi vatāyaṁ bhavaṁ puriso sāraṁ aññāsi phegguṁ aññāsi tacaṁ aññāsi papaṭikaṁ aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkanto sāran-ti jānamāno,

[page 197]

yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ anubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṁseti na paraṁ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati nappamādaṁ āpajjati, appamatto samāno ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaṁseti na paraṁ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṁ āpajjati, appamatto samāno asamayavimokhaṁ ārādheti. Aṭṭhānam-etaṁ bhikkhave anavakāso yaṁ so bhikkhu tāya asamayavimuttiyā parihāyetha.

Iti kho bhikkhave na-y-idaṁ brahmacariyaṁ lābhasakkārasilokānisaṁsaṁ, na sīlasampadānisaṁsaṁ, na samādhisampadānisaṁsaṁ, na ñāṇadassanānisaṁsaṁ. Yā ca kho ayaṁ bhikkhave akuppā cetovimutti, etadattham-idaṁ bhikkhave brahmacariyaṁ etaṁsāraṁ etaṁpariyosānan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀSĀROPAMASUTTAṀ NAVAMAṀ.

[page 198]

 


 

XXX. Cūḷa Sāropama Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṁ etadavoca: Ye 'me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṁ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhaputto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya abbhaññaṁsu sabbe va nābbhaññaṁsu, udāhu ekacce abbhaññaṁsu ekacce na abbhaññaṁsūti. — Alaṁ brāhmaṇa, titthat' etaṁ: sabbe te sakāya paṭiññāya abbhaññaṁsu sabbe va nabbhaññaṁsu, udāhu ekacce abbhaññaṁsu ekacce na abbhaññaṁsu. Dhamman-te brāhmaṇa desessāmi, taṁ suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti. Evam-bho ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. Bhagavā etad-avoca:

Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkameyya sāran-ti maññamāno;

[page 199]

tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya:

Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavam puriso s. s. s. c. mahato rukkhassa t. s.

atikkamm' eva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṁ phegguṁ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṁ cakkhumā puriso evaṁ vadeyya: Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ na aññāsi phegguṁ na aññāsi tacaṁ na aññāsi papaṭikaṁ na aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṁ phegguṁ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṁ cakkhumā puriso disvā evaṁ vadeyya:

Aññāsi vatāyaṁ bhavaṁ puriso sāraṁ aññāsi phegguṁ aññāsi tacaṁ aññāsi papaṭikaṁ aññāsi sākhāpalāsaṁ, tathā h' ayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṁ yeva chetvā ādāya pakkanto sāran-ti jānamano,

[page 200]

yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ anubhavissatīti.

Evam-eva kho brāhmaṇa idh' ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo, so tena lābhasakkārasilokena attān' ukkaṁseti paraṁ vambheti: aham-asmi lābhī silokavā, ime pan' aññe bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissati, tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, lābhasakkārasilokena ca ya aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaṁ ārādheti, so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān' ukkaṁseti paraṁ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan' aññe bhikkhū dussīlā pāpadhammā ti; sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati,

[page 201]

olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa ... nānubhavissati, tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaṁ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṁ ārādheti, so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so tāya samādhisampadāya attān' ukkaṁseti paraṁ vambheti:

aham-asmi samāhito ekaggacitto, ime pan' aññe bhikkhū asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c.

mahato rukkhassa t. s. atikkamm' eva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa ... nānubhavissati, tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.

[page 202]

dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaṁ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṁ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṁseti na paraṁ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So ñāṇadassanaṁ ārādheti, so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān' ukkaṁseti paraṁ vambheti: aham-asmi jānaṁ passaṁ viharāmi, ime pan' aññe bhikkhū ajānaṁ. apassaṁ viharantīti; ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṁ phegguṁ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ nānubhavissati, tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti,

[page 203]

so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṁseti na paraṁ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaṁ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṁseti na paraṁ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṁ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṁseti na paraṁ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaṁseti na paraṁ vambheti, ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca: Idha brāhmaṇa bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṁ brāhmaṇa bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

Puna ca paraṁ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

[page 204]

Puna ca paraṁ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkham-asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti.

Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṁ yeva chetvā ādāya pakkamanto sāran-ti jānamāno, yañ-c' assa sārena sārakaraṇīyaṁ tañ-c' assa atthaṁ anubhavissati, tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.

Iti kho brāhmaṇa na-y-idaṁ brahmacariyaṁ lābhasakkārasilokānisaṁsaṁ na sīlasampadānisaṁsaṁ na samādhisampadānisaṁsaṁ na ñāṇadassanānisaṁsaṁ. Yā ca kho ayaṁ brāhmaṇa akuppā cetovimutti,

[page 205]

etadattham-idaṁ brāhmaṇa brahmacariyaṁ etaṁsāraṁ etaṁpariyosānan-ti.

Evaṁ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṁ etad-avoca: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya. mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

CŪḶASĀROPAMASUTTAṀ DASAMAṀ.

VAGGO TATIYO.

 


 

Mahā Yamaka Vagga

XXXI. Cūḷa Gosiṅga Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Nādike viharati Giñjakāvasathe. Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosiṅgasālavanadāye viharanti. Atha kho Bhagavā sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten' upasaṅkami. Addasā kho dāyapālo Bhagavantaṁ dūrato va āgacchantaṁ, disvāna Bhagavantaṁ etad-avoca: Mā samaṇa etaṁ dāyaṁ pāvisi, sant' ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṁ aphāsum-akāsīti. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṁ mantayamānassa, sutvāna dāyapālaṁ etad-avoca: Māvuso dāyapāla Bhagavantaṁ vāresi, satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen' āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṅkami, upasaṅkamitvā āyasmantañ-ca Nandiyaṁ āyasmantañ-ca Kimbilaṁ etad-avoca: Abhikkamath' āyasmanto, abhikkamath' āyasmanto, satthā no Bhagavā anuppatto ti.

[page 206]

Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṁ paccuggantvā eko Bhagavato pattacīvaraṁ paṭiggahesi eko āsanaṁ paññāpesi eko pādodakaṁ upaṭṭhāpesi. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. Te pi kho āyasmanto Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinnaṁ kho āyasmantaṁ Anuruddhaṁ Bhagavā etad-avoca:

Kacci vo Anuruddhā khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamathāti. — Khamanīyaṁ Bhagavā, yapanīyaṁ Bhagavā, na ca mayaṁ bhante piṇḍakena kilamāmāti. — Kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti. — Taggha mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmāti. — Yathākathaṁ pana tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti. — Idha mayhaṁ bhante evaṁ hoti: Lābhā vata me, suladdhaṁ vata me, yo 'haṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmīti. Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca, mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca, mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca.

Tassa mayhaṁ bhante evaṁ hoti: Yan-nūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyyan-ti. So kho ahaṁ bhante sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.

Āyasmā pi kho Nandiyo — pe — āyasmā pi kho Kimbilo Bhagavantaṁ etad-avoca: Mayham-pi kho bhante evaṁ hoti: Lābhā vata me, suladdhaṁ vata me, yo 'haṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmīti. Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca, mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca, mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca. Tassa mayhaṁ bhante evaṁ hoti: Yan-nūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyyan-ti.

[page 207]

So kho ahaṁ bhante sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.

Evaṁ kho mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmāti. — Sādhu sādhu Anuruddhā. Kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti.

-- Taggha mayaṁ bhante appamattā ātāpino pahitattā viharāmāti. — Yathākathaṁ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathāti. — Idha bhante amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti, avakkārapātiṁ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṁ paribhojanīyaṁ paṭisāmeti, avakkārapātiṁ paṭisāmeti, bhattaggaṁ sammajjati. Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ so upaṭṭhāpeti; sacāssa hoti avisayhaṁ hatthavikārena dutiyaṁ āmantetvā hatthavilaṅgakena upaṭṭhāpema, na tv-eva mayaṁ bhante tappaccayā vācaṁ bhindāma.

Pañcāhikaṁ kho pana mayaṁ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. Evaṁ kho mayaṁ bhante appamattā ātāpino pahitattā vīharāmāti.

Sādhu sādhu Anuruddhā. Atthi pana vo Anuruddhā evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharataṁ uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvad-e ākaṅkhāma vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāma. Ayaṁ kho no bhante amhākaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharataṁ uttariṁ manussadhammā alamariya [ñāṇadassana]viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā.

Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti.

[page 208]

— Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvad-e ākaṅkhāma vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāma.

Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaṁvedema yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvad-e ākaṅkhāma sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharāma.

[page 209]

Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṁ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvad-e ākaṅkhāma sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharāma — pe — sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharāma — sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṁ manussadhammā alamariyaviseso adhigato phāsuvihāro ti. -Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṁ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti. — Kiṁ hi no siyā bhante.

Idha mayaṁ bhante yāvad-e ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā honti. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṁ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. Imasmā ca mayaṁ bhante phāsuvihārā aññaṁ phāsuvihāraṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassāmāti. — Sādhu sādhu Anuruddhā. Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti.

Atha kho Bhagavā āyasmantañ-ca Anuruddhaṁ āyasmantañ-ca Nandiyaṁ āyasmantañ-ca Kimbilaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā utthāy' āsanā pakkāmi. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṁ anusaṁyāyitvā tato paṭinivattitvā āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmantaṁ Anuruddhaṁ etadavocuṁ:

[page 210]

Kin-nu kho mayaṁ āyasmato Anuruddhassa evamārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaṁ mayaṁ lābhino ti, yaṁ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṁ khayā pakāsesīti. — Na kho me āyasmanto evam-ārocesuṁ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṁ mayaṁ lābhino ti. Api ca me āyasmantānaṁ cetasā ceto paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaṁ ime āyasmanto lābhino ti. Devatā pi me etam-atthaṁ ārocesuṁ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṁ ime āyasmanto lābhino ti. Tam-enaṁ Bhagavatā pañhābhipuṭṭhena byākatan-ti.

Atha kho Dīgho parajano yakkho yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Dīgho parajano yakkho Bhagavantaṁ etad-avoca: Lābhā bhante Vajjīnaṁ, suladdhalābhā Vajjipajāya, yatha Tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa parajanassa yakkhassa saddaṁ sutvā bhummā devā saddamanussāvesuṁ: Lābhā vata bho Vajjīnaṁ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaṁ devānaṁ saddaṁ sutvā Cātummahārājikā devā — pe — Tāvatiṁsā devā — Yāmā devā — Tusitā devā — Nimmānaratī devā — Paranimmitavasavattino devā — Brahmakāyikā devā saddamanussāvesuṁ: Lābhā vata bho Vajjīnaṁ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuṁ.

Evam-etaṁ Dīgha, evam-etaṁ Dīgha. Yasmā pi Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañ-ca pi kulaṁ ete tayo kulaputte pasannacittaṁ anussareyya tassa p' assa kulassa dīgharattaṁ hitāya sukhāya.

Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā,

[page 211]

so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassa p' assa kulaparivaṭṭassa dīgharattaṁ hitāya sukhāya. Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya tassa p' assa gāmassa dīgharattaṁ hitāya sukhāya. Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya tassa p' assa nigamassa dīgharattaṁ hitāya sukhāya. Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañ-ce pi nagaraṁ ete tayo kulaputte pasannacittaṁ anussareyya tassa p' assa nagarassa dīgharattaṁ hitāya sukhāya. Yasmā pi Dīgha janapadā ete ayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya tassa p' assa janapadassa dīgharattaṁ hitāya sukhāya. Sabbe ce pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuṁ sabbesānaṁ p' assa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṁ sabbesānaṁ p' assa brāhmaṇānaṁ dīgharattaṁ hitāya sukhāya. Sabbe ce pi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyuṁ sabbesānaṁ p' assa vessānaṁ dīgharattaṁ hitāya sukhāya. Sabbe ce pi Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuṁ sabbesānaṁ p' assa suddānaṁ dīgharattaṁ hitāya sukhāya.

Sadevako ce pi Dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassa p' assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya. Passa Dīgha yāva c' ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti.

Idam-avoca Bhagavā. Attamano Dīgho parajano yakkho Bhagavato bhāsitaṁ abhinandīti.

CŪḶAGOSIṄGASUTTAṀ PAṬHAMAṀ.

[page 212]

 


 

XXXII. Mahā Gosiṅga Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ, āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ. Atha kho āyasmā Mahāmoggallāno sāyanhasamayaṁ patisallāṇā vuṭṭhito yen' āyasmā Mahākassapo ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Mahākassapaṁ etadavoca: Āyām' āvuso Kassapa yen' āyasmā Sāriputto ten' upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yen' āyasmā Sāriputto ten' upasaṅkamiṁsu dhammasavanāya. Addasā kho āyasmā Ānando āyasmantañ-ca Mahāmoggallānaṁ āyasmantañ-ca Mahākassapaṁ āyasmantañ-ca Anuruddhaṁ yen' āyasmā Sāriputto ten' upasaṅkamante dhammasavanāya, disvāna yen' āyasmā Revato ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Revataṁ etad-avoca: Upasaṅkamantā kho amū āvuso Revata sappurisā yen' āyasmā Sāriputto tena dhammasavanāya, āyām' āvuso Revata yen' āyasmā Sāriputto ten' upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho āyasmā Revato āyasmato Ānandassa paccassosi. Atha kho āyasmā ca Revato āyasmā ca Ānando yen' āyasmā Sāriputto ten' upasaṅkamiṁsu dhammasavanāya.

Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataṁ āyasmantañ-ca Ānandaṁ dūrato va āgacchante, disvāna āyasmantaṁ Ānandaṁ etad-avoca: Etu kho āyasmā Ānandas-sāgataṁ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaṁ āvuso Ānanda Gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Idh' āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo,

[page 213]

ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Revataṁ etad-avoca: Byākataṁ kho āvuso Revatā āyasmatā Ānandena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Revataṁ pucchāma: Ramaṇīyaṁ āvuso Revata Gosiṅgasālavanaṁ ... Kathaṁrūpena āvuso Revata bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Idh' āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṁ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Anuruddhaṁ etad-avoca: Byākataṁ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Anuruddhaṁ pucchāma: Ramaṇīyaṁ āvuso Anuruddha Gosiṅgasālavanaṁ ... Kathaṁrūpena āvuso Anuruddha bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Idh' āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. Evarūpena kho āvuso Sāriputta Gosiṅgasālavanaṁ sobheyyāti.

Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Mahākassapaṁ etad-avoca: Byākataṁ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Mahākassapaṁ pucchāma: Ramaṇīyaṁ āvuso Kassapa Gosiṅgasālavaṇaṁ ... Kathaṁrūpena āvuso Kassapa bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

[page 214]

— Idh' āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Mahāmoggallānaṁ etad-avoca: Byākataṁ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Mahāmoggallānaṁ pucchāma: Ramaṇīyaṁ āvuso Moggallāna Gosiṅgasālavanaṁ ... Kathaṁrūpena āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

-- Idh' āvuso Sāriputta dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti no ca saṁsādenti, dhammī ca nesaṁ kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

Atha kho āyasmā Mahāmoggallāno āyasmantaṁ Sāriputtaṁ etad-avoca: Byākataṁ kho āvuso Sāriputta amhehi sabbeh' eva yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Sāriputtaṁ pucchāma: Ramaṇīyaṁ āvuso Sāriputta Gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso Sāriputta Gosiṅgasālavanaṁ sobheyyāti. — Idh' āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati,

[page 215]

yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam ākaṅkheyya pubbanhasamayaṁ pārupituṁ tan-tad-eva dussayugaṁ pubbanhasamayaṁ pārupeyya, yañ-ñad-eva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ tan-tad-eva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya, yañ-ñad-eva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ tan-tad-eva dussayugaṁ sāyanhasamayaṁ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharitaṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

Atha kho āyasmā Sāriputto te āyasmante etad-avoca:

Byākataṁ kho āvuso amhehi sabbeh' eva yathā sakaṁ paṭibhānaṁ. Āyām' āvuso yena Bhagavā ten' upasaṅkamissāma, upasaṅkamitvā etam-atthaṁ Bhagavato ārocessāma, yathā no Bhagavā byākarissati tathā naṁ dhāressāmāti. Evamāvuso ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṁ. Atha kho te āyasmanto yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad-avoca: Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāhaṁ ten' upasaṅkamiṁsu dhammasavanāya.

Addasaṁ kho ahaṁ bhante āyasmantañ-ca Revataṁ āyasmantañ-ca Ānandaṁ dūrato va āgacchante, disvāna āyasmantaṁ Ānandaṁ etad-avocaṁ:

[page 216]

Etu kho āyasmā Ānando, sāgataṁ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaṁ āvuso Ānanda Gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. Evaṁ vutte bhante āyasmā Ānando maṁ etad-avoca: Idh' āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Sādhu sādhu Sāriputta, yathā taṁ Ānando va sammā byākaramāno byākareyya. Ānando hi Sāriputta bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyāti.

Evaṁ vutte ahaṁ bhante āyasmantaṁ Revataṁ etadavocaṁ: Byākataṁ kho āvuso Revatā āyasmatā Ānandena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Revataṁ pucchāma: Ramaṇīyaṁ āvuso Revata ... sobheyyāti.

Evaṁ vutte bhante āyasmā Revato maṁ etad-avoca: Idh' āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṁ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. -Sādhu sādhu Sāriputta, yathā taṁ Revato va sammā byākaramāno byākareyya. Revato hi Sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṁ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānan-ti.

[page 217]

Evaṁ vutte ahaṁ bhante āyasmantaṁ Anuruddhaṁ etad-avocaṁ: Byākataṁ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Anuruddhaṁ pucchāma: Ramaṇīyaṁ āvuso Anuruddha ... sobheyyāti. Evaṁ vutte bhante āyasmā Anuruddho maṁ etad-avoca: Idh' āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Sādhu sādhu Sāriputta, yathā taṁ Anuruddho va sammā byākaramāno byākareyya. Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketīti.

Evaṁ vutte ahaṁ bhante āyasmantaṁ Mahākassapaṁ etadavocaṁ: Byākataṁ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Mahākassapaṁ pucchāma: Ramaṇīyaṁ āvuso Kassapa ... sobheyyāti. Evaṁ vutte bhante āyasmā Mahākassapo maṁ etad-avoca: Idh' āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.

Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

[page 218]

— Sādhu sādhu Sāriputta, yathā taṁ Kassapo va sammā byākaramāno byākareyya. Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī ... attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī ti.

Evaṁ vutte ahaṁ bhante āyasmantaṁ Mahāmoggallānaṁ etad-avocaṁ: Byākataṁ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Mahāmoggallānaṁ pucchāma: Ramaṇīyaṁ āvuso Moggallāna ... sobheyyāti. Evaṁ vutte bhante āyasmā Mahāmoggallāno maṁ etad-avoca: Idh' āvuso Sāriputta dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti no ca saṁsādenti, dhammī ca nesaṁ kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Sādhu sādhu Sāriputta, yathā taṁ Moggallāno va sammā byākaramāno byākareyya.

Moggallāno hi Sāriputta dhammakathiko ti.

Evaṁ vutte āyasmā Mahāmoggallāno Bhagavantaṁ etadavoca: Atha khvāhaṁ bhante āyasmantaṁ Sāriputtaṁ etadavocaṁ: Byākataṁ kho āvuso Sāriputta amhehi sabbeh' eva yathā sakaṁ paṭibhānaṁ. Tattha dāni mayaṁ āyasmantaṁ Sāriputtaṁ pucchāma: Ramaṇīyaṁ āvuso Sāriputta Gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso Sāriputta Gosiṅgasālavanaṁ sobheyyāti. Evaṁ vutte bhante āyasmā Sāriputto maṁ etad-avoca: Idh' āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugaṁ ākaṅkheyya pubbanhasamayaṁ pārupituṁ tan-tad-eva dussayugaṁ pubbanhasamayaṁ pārupeyya,

[page 219]

yañ-ñad-eva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ tan-tad-eva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya, yañ-ñad-eva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ tan-tad-eva dussayugaṁ sāyanhasamayaṁ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṁ sobheyyāti. — Sādhu sādhu Moggallāna, yathā taṁ Sāriputto va sammā byākaramāno byākareyya. Sāriputto hi Moggallāna cittaṁ vasaṁ vatteti, no ca Sāriputto cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharatīti.

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad-avoca:

Kassa nu kho bhante subhāsitan-ti. — Sabbesaṁ vo Sāriputta subhāsitaṁ pariyāyena. Api ca mama pi suṇātha yathārūpena bhikkhunā Gosiṅgasālavanaṁ sobheyya. Idha Sāriputta bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā: nā tāvāhaṁ imaṁ pallaṅkaṁ bhindissāmi yāva me nānupādāya āsavehi cittaṁ vimuccissatīti. Evarūpena kho Sāriputta bhikkhunā Gosiṅgasālavanaṁ sobheyyāti.

Idam-avoca Bhagavā. Attamanā te āyasmanto Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀGOSIṄGASUTTAṀ DUTIYAṀ

[page 220]

 


 

XXXIII. Mahā Gopālaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikattuṁ, katamehi ekādasahi: Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṁ sāṭetā hoti, na vaṇaṁ paṭicchādetā hoti, na dhūmaṁ kattā hoti, na titthaṁ jānāti, na pītaṁ jānāti, na vīthiṁ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikattuṁ. Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ, katamehi ekādasahi: Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṁ sāṭetā hoti, na vaṇaṁ paṭicchādetā hoti, na dhūmaṁ kattā hoti, na titthaṁ jānāti, na pītaṁ jānāti, na vīthiṁ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ sabbaṁ rūpaṁ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṁ upādāya rūpan-ti yathābhūtaṁ na-ppajānāti. Evaṁ kho bhikkhave bhikkhu na rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu na lakkhaṇakusalo hoti: Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṁ na-ppajānāti.

Evaṁ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. Kathañ-ca bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti: Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti nappajahati na vinodeti na byantikaroti na anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ — pe — uppannaṁ vihiṁsāvitakkaṁ — uppannuppanne pāpake akusale dhamme adhivāseti na-ppajahati na vinodeti na byantikaroti na anabhāvaṁ gameti.

[page 221]

Evaṁ kho bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti.

Kathañ-ca bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti:

Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā -manasā dhammaṁ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati manindriyaṁ, manindriye na saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti. Kathañ-ca bhikkhave bhikkhu na dhūmaṁ kattā hoti: Idha bhikkhave bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ na vitthārena paresaṁ desetā hoti. Evaṁ kho bhikkhave bhikkhu na dhūmaṁ kattā hoti. Kathañ-ca bhikkhave bhikkhu na titthaṁ jānāti:

Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṁ upasaṅkamitvā na paripucchati na paripañhati: idaṁ bhante kathaṁ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c' eva na vivaranti, anuttānikatañ-ca na uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti. Evaṁ kho bhikkhave bhikkhu na titthaṁ jānāti.

Kathañ-ca bhikkhave bhikkhu na pītaṁ jānāti: Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṁ, na labhati dhammavedaṁ, na labhati dhammūpasaṁhitaṁ pāmujjaṁ. Evaṁ kho bhikkhave bhikkhu na pītaṁ jānāti. Kathañ-ca bhikkhave bhikkhu na vīthiṁ jānāti: Idha bhikkhave bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ yathābhūtaṁ na-ppajānāti. Evaṁ kho bhikkhave bhikkhu na vīthiṁ jānāti. Kathañ-ca bhikkhave bhikkhu na gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṁ na-ppajānāti. Evaṁ kho bhikkhave bhikkhu na gocarakusalo hoti.

[page 222]

Kathañ-ca bhikkhave bhikkhu anavasesadohī hoti: Idha bhikkhave bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayaparikkhārehi. tatra bhikkhu mattaṁ na jānāti paṭiggahaṇāya. Evaṁ kho bhikkhave bhikkhu anavasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti: Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu na mettaṁ kāyakammaṁ paccupaṭṭhāpeti āvī c' eva raho ca, na mettaṁ vacīkammaṁ paccupaṭṭhāpeti āvī c' eva raho ca, na mettaṁ manokammaṁ paccupaṭṭhāpeti āvī c' eva raho ca. Evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.

Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikattuṁ, katamehi ekādasahi: Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṁ sāṭetā hoti, vaṇaṁ paṭicchādetā hoti, dhūmaṁ kattā hoti, titthaṁ jānāti, pītaṁ jānāti, vīthiṁ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikattuṁ. Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ, katamehi ekādasahi: Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṁ sāṭetā hoti, vaṇaṁ paṭicchādetā hoti, dhūmaṁ kattā hoti, titthaṁ jānāti, pītaṁ jānāti, vīthiṁ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ sabbaṁ rūpaṁ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṁ upādāya rūpan-ti yathābhūtaṁ pajānāti.

[page 223]

Evaṁ kho bhikkhave bhikkhu rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti:

Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu lakkhaṇakusalo hoti. Kathañ-ca bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti: Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ — pe — uppannaṁ vihiṁsāvitakkaṁ — uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṁ gameti. Evaṁ kho bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti. Kathañ-ca bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti: Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti. Kathañ-ca bhikkhave bhikkhu dhūmaṁ kattā hoti: Idha bhikkhave bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ desetā hoti. Evaṁ kho bhikkhave bhikkhu dhūmaṁ kattā hoti. Kathañ-ca bhikkhave bhikkhu titthaṁ jānāti:

Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati: idaṁ bhante kathaṁ, imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c' eva vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti. Evaṁ kho bhikkhave bhikkhu titthaṁ jānāti. Kathañ-ca bhikkhave bhikkhu pītaṁ jānāti:

[page 224]

Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ. Evaṁ kho bhikkhave bhikkhu pītaṁ jānāti. Kathañ-ca bhikkhave bhikkhu vīthiṁ jānāti: Idha bhikkhave bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu vīthiṁ jānāti. Kathañ-ca bhikkhave bhikkhu gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu gocarakusalo hoti. Kathañ-ca bhikkhave bhikkhu sāvasesadohī hoti: Idha bhikkhave bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvara-piṇḍapātasenāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṁ jānāti paṭiggahaṇāya. Evaṁ kho bhikkhave bhikkhu sāvasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṁ kāyakammaṁ paccupaṭṭhāpeti āvī c' eva raho ca, mettaṁ vacīkammaṁ paccupaṭṭhāpeti āvī c' eva raho ca, mettaṁ manokammaṁ paccupaṭṭhāpeti āvī c' eva raho ca. Evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjitun-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀGOPĀLAKASUTTAṀ TATIYAṀ

[page 225]

 


 

XXXIV. Cūḷa Gopālaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Ukkācelāyaṁ Gaṅgāya nadiyā tīre. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Bhūtapubbaṁ bhikkhave Māgadhako gopāloko duppaññajātiko vassānaṁ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṁ asamavekkhitvā pārimantīraṁ atitthen' eva gāvo patāresi uttaran-tīraṁ Suvidehānaṁ.

Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṁ karitvā tatth' eva anayabyasanaṁ āpajjiṁsu; taṁ kissa hetu: Tathā hi so bhikkhave Māgadhako gopālako duppaññājātiko vassānaṁ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṁ asamavekkhitvā pāriman-tīraṁ atitthen' eva gāvo patāresi uttaran-tīraṁ Suvidehānaṁ. Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, akusalā Maccudheyyassa akusalā a-Maccudheyyassa, tesaṁ ye sotabbaṁ saddahātabbaṁ maññissanti tesaṁ taṁ bhavissati dīgharattaṁ ahitāya dukkhāya.

Bhūtapubbaṁ bhikkhave Māgadhako gopālako sappaññajātiko vassānaṁ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṁ samavekkhitvā pāriman-tīraṁ titthen' eva gāvo patāresi uttaran-tīraṁ Suvidehānaṁ. So paṭhamaṁ patāresi ye te usabhā gopitaro gopariṇāyakā, te tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu; athāpare patāresi balavagāve dammagāve, te pi tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu; athāpare patāresi vacchatare vacchatariyo, te pi tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu; athāpare patāresi vacchake kisabalake, te pi tiriyaṁ Gaṅgāya sotaṁ {chetvā} sotthinā pāraṁ agamaṁsu. Bhūtapubbaṁ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno so pi tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamāsi; taṁ kissa hetu: Tathā hi so bhikkhave Māgadhako gopāloko sappaññajātiko vassānaṁ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṁ samavekkhitvā pāriman-tīraṁ titthen' eva gāvo patāresi uttaran-tīraṁ Suvidehānaṁ.

[page 226]

Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccudheyyassa kusalā a-Maccudheyyassa, tesaṁ ye sotabbaṁ saddahātabbaṁ maññissanti tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya.

Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇāyakā te tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evam-eva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā, te pi tiriyaṁ Mārassa sotaṁ chetvā sotthinā pāraṁ gatā.

Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evam-eva kho bhikkhave ye te bhikkhū pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā, te pi tiriyaṁ Mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti. Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakid-eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti, te pi tiriyaṁ Mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti. Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, te pi tiriyaṁ Mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti. Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṁ Gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamāsi, evam-eva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, te pi tiriyaṁ Mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti. Ahaṁ kho pana bhikkhave kusalo imassa lokassa kusalo parassa lokassa,

[page 227]

kusalo Māradheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa kusalo a-Maccudheyyassa. Tassa mayhaṁ bhikkhave ye sotabbaṁ saddahātabbaṁ maññissanti tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyāti.

Idam-avoca Bhagavā, idaṁ vatvā Sugato athāparaṁ etad-avoca Satthā:

Ayaṁ loko paraloko jānatā suppakāsito,
yañ-ca Mārena sampattaṁ appattaṁ yañ-ca Maccunā.

Sabbaṁ lokaṁ abhiññāya sambuddhena pajānatā
vivaṭaṁ amatadvāraṁ khemaṁ nibbānapattiyā.

Chinnaṁ pāpimato sotaṁ viddhastaṁ vinaḷīkataṁ,
pāmujjabahulā hotha, khemaṁ patt' attha bhikkhavo ti.

CŪḶAGOPĀLAKASUTTAṀ CATUTTHAṀ.

 


 

XXXV. Cūḷa Saccaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliyaṁ paṭivasati, bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. So Vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati: Nāhan-taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā saṅghiṁ gaṇiṁ gaṇācariyaṁ, api arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi seda mucceyyuṁ; thūṇañ-ce p' ahaṁ acetanaṁ vādena vādaṁ samārabheyyaṁ sā pi mayā vādena vādaṁ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti.

Atha kho āyasmā Assaji pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Vesāliṁ piṇḍāya pāvisi. Addasā kho Saccako Nigaṇṭhaputto Vesāliyaṁ jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno āyasmantaṁ Assajiṁ dūrato va āgacchantaṁ,

[page 228]

disvāna yen' āyasmā Assaji ten' upasaṅkami, upasaṅkamitvā āyasmatā Assajinā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Saccako Nigaṇṭhaputto āyasmantaṁ Assajiṁ etad-avoca:

Kathaṁ pana bho Assaji samaṇo Gotamo sāvake vineti, kathaṁbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatīti. — Evaṁ kho Aggivessana Bhagavā sāvake vineti, evaṁbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: Rūpaṁ bhikkhave aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ; rūpaṁ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. Evaṁ kho Aggivessana Bhagavā sāvake vineti, evaṁbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatīti. — Dussutaṁ vata bho Assaji assumha ye mayaṁ evaṁvādiṁ samaṇaṁ Gotamaṁ assumha; app-eva ca nāma mayaṁ kadāci karahaci tena bhotā Gotamena saddhiṁ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo, app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti.

Tena kho pana samayena pañcamattāni Licchavisatāni santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. Atha kho Saccako Nigaṇṭhaputto yena te Licchavī ten' upasaṅkami, upasaṅkamitvā te Licchavī etad-avoca: Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṁ kathāsallāpo bhavissati. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā 'ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaṁ, seyyathā pi nāma balavā puriso dīghalomikaṁ eḷakaṁ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṁ samaṇaṁ Gotamaṁ vādena vādaṁ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṁ soṇḍikākilañjaṁ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṁ samaṇaṁ Gotamaṁ vādena vādaṁ ākaḍḍhissami parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṁ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya,

[page 229]

evam-evāhaṁ samaṇaṁ Gotamaṁ vādena vādaṁ odhunissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṁ pokkharaṇiṁ ogāhitvā saṇadhovikaṁ nāma kiḷitajātaṁ kiḷati, evam-evāhaṁ samaṇaṁ Gotamaṁ saṇadhovikaṁ maññe kīḷitajātaṁ kiḷissāmi. Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṁ kathāsallāpo bhavissatīti. Tatr' ekacce Licchavī evam-āhaṁsu: Kiṁ samaṇo Gotamo Saccakassa Nigaṇṭhaputtassa vādaṁ āropessati, atha kho Saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaṁ āropessatīti.

Ekacce Licchavī evam-āhaṁsu: Kiṁ so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vādaṁ āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vādaṁ āropessatīti. Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto yena Mahāvanaṁ Kūṭāgārasālā ten' upasaṅkami.

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Kahannu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā hi mayan-taṁ bhavantaṁ Gotaman-ti. — Es' Aggivessana Bhagavā Mahāvanaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisinno ti. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhiṁ Mahāvanaṁ ajjhogāhitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Te pi kho Licchavī app-ekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, app-ekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce Bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, app-ekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṁ etad-avoca: Puccheyyāhaṁ bhavantaṁ Gotamaṁ kañcid-eva desaṁ, sace me bhavaṇ-Gotamo okāsaṁ karoti pañhassa veyyākaraṇāyāti. — Pucch' Aggivessana yadākaṅkhasīti.

[page 230]

— Kathaṁ pana bhavaṇ-Gotamo sāvake vineti, kathaṁbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatīti. — Evaṁ kho ahaṁ Aggivessana sāvake vinemi, evaṁbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: Rūpaṁ bhikkhave aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ; rūpaṁ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti.

Evaṁ kho ahaṁ Aggivessana sāvake vinemi, evaṁbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. — Upamā maṁ bha Gotama paṭibhātīti. — Paṭibhātu taṁ Aggivessanāti Bhagavā avoca. — Seyyathā pi bho Gotama ye kec' ime bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam-ete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti; seyyathā pi vā pana bho Gotama ye kec' ime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti; evam-eva kho bho Gotama rūpattā 'yaṁ purisapuggalo, rūpe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati; vedanattā 'yaṁ purisapuggalo, vedanāya patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati; saññattā 'yaṁ purisapuggalo, saññāya patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati; saṅkhārattā 'yaṁ purisapuggalo, saṅkhāresu patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati; viññāṇattā 'yaṁ purisapuggalo, viññāṇe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavatīti. — Nanu tvaṁ Aggivessana evaṁ vadesi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. -Ahaṁ hi bho Gotama evaṁ vadāmi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti, ayañ-ca mahatī janatā ti. — Kiṁ hi te Aggivessana mahatī janatā karissati, iṅgha tvaṁ Aggivessana sakaṁ yeva vādam nibbeṭhehīti. — Ahaṁ hi bho Gotama evaṁ vadāmi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti.

Tena hi Aggivessana taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kimmaññasi Aggivessana:

[page 231]

Vatteyya rañño khattiyassa muddhāvasittassa sakasmiṁ vijite vaso ghātetāyaṁ vā ghātetuṁ jāpetāyaṁ vā jāpetuṁ pabbājetāyaṁ vā pabbājetuṁ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassāti. — Vatteyya bho Gotama rañño khattiyassa muddhāvasittassa sakasmiṁ vijite vaso ghātetāyaṁ vā ghātetuṁ jāpetāyaṁ vā jāpetuṁ pabbājetāyaṁ vā pabbājetuṁ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. Imesam-pi hi bho Gotama saṅghānaṁ gaṇānaṁ, seyyathīdaṁ Vajjīnaṁ Mallānaṁ, vattati sakasmiṁ vijite vaso ghātetāyaṁ vā ghātetuṁ jāpetāyaṁ vā jāpetuṁ pabbājetāyaṁ vā pabbājetuṁ, kiṁ pana rañño khattiyassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. Vatteyya bho Gotama, vattituñ-ca-marahatīti. — Taṁ kim-maññasi Aggivessana: Yaṁ tvaṁ evaṁ vadesi: rūpam-me attā ti, vattati te tasmiṁ rūpe vaso: evam-me rūpaṁ hotu, evam-me rūpaṁ mā ahosīti.

Evaṁ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. Dutiyampi kho Bhagavā Saccakaṁ Nigaṇṭhaputtaṁ etad-avoca:

Taṁ kim-maññasi Aggivessana: Yaṁ tvaṁ evaṁ vadesi:

rūpam-me attā ti, vattati te tasmiṁ rūpe vaso: evam-me rūpaṁ hotu, evam-me rūpaṁ mā ahosīti. Dutiyam-pi kho Saccako Nigaṇṭhaputto tuṇhī ahosi. Atha kho Bhagavā Saccakaṁ Nigaṇṭhaputtaṁ etad-avoca: Byākarohi dāni Aggivessana, na dāni te tuṇhībhāvassa kālo. Yo koci Aggivessana Tathāgatena yāva tatiyaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākaroti etth' ev' assa sattadhā muddhā phalatīti.

Tena kho pana samayena vajirapāṇi yakkho ayasaṁ vajiraṁ ādāya ādittaṁ sampajjalitaṁ sajotibhūtaṁ Saccakassa Nigaṇṭhaputtassa upari vehāsaṁ ṭhito hoti: Sacāyaṁ Saccako Nigaṇṭhaputto Bhagavatā yāva tatiyaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākarissati etth' ev' assa sattadhā muddhaṁ phālessāmīti. Taṁ kho pana vajirapāṇiṁ yakkhaṁ Bhagavā c' eva passati Saccako ca Nigaṇṭhaputto. Atha kho Saccako Nigaṇṭhaputto bhīto saṁviggo lomahaṭṭhajāto Bhagavantaṁ yeva tāṇaṅgavesī Bhagavantaṁ yeva leṇaṅgavesī Bhagavantaṁ yeva saraṇaṅgavesī Bhagavantaṁ etad-avoca:

[page 232]

Pucchatu maṁ bhavaṁ Gotamo, byākarissāmīti.

Taṁ kim-maññasi Aggivessana: Yaṁ tvaṁ evam vadesi: rūpam-me attā ti, vattati te tasmiṁ rūpe vaso: evaṁ me rūpaṁ hotu, evam-me rūpaṁ mā ahosīti. — No h' idaṁ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Taṁ kimmaññasi Aggivessana: Yaṁ tvaṁ evaṁ vadesi: vedanā me attā ti, vattati te tāya vedanāya vaso: evam-me vedanā hotu, evam-me vedanā mā ahosīti. — No h' idaṁ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Taṁ kim-maññasi Aggivessana: Yaṁ tvaṁ evaṁ vadesi: saññā me attā ti, vattati te tāya saññāya vaso: evam-me saññā hotu, evam-me saññā mā ahosīti. — No h' iḍaṁ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Taṁ kim-maññasi Aggivessana: Yaṁ tvaṁ evaṁ vadesi: saṅkhārā me attā ti, vattati te tesu saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅkhārā mā ahesun-ti. — No h' idaṁ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Taṁ kim-maññasi Aggivessana: Yaṁ tvaṁ evaṁ vadesi: viññāṇam-me attā ti, vattati te tasmiṁ viññāṇe vaso: evam-me viññāṇaṁ hotu, evam-me viññāṇaṁ mā ahosīti. — No h' idaṁ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Taṁ kim-maññasi Aggivessana: rūpaṁ niccaṁ vā aniccaṁ vā ti. — Aniccaṁ bho Gotama. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bho Gotama. — Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan-nu taṁ samanupassituṁ: etam-mama, eso 'ham-asmi, eso me attā ti.

[page 233]

— No h' idaṁ bho Gotama. — Taṁ kimmaññasi Aggivessana: vedanā — pe — saññā — saṅkhārā -taṁ kim-maññasi Aggivessana: viññāṇaṁ niccaṁ vā aniccaṁ vā ti. — Aniccaṁ bho Gotama. — Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. — Dukkhaṁ bho Gotama.

-- Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etam-mama, eso 'ham-asmi, eso me attā ti. — No h' idaṁ bho Gotama. — Taṁ kim-maññasi Aggivessana: Yo nu kho dukkhaṁ allīno dukkhaṁ upagato dukkhaṁ ajjhosito dukkhaṁ: etam-mama, eso 'ham-asmi, eso me attā ti samanupassati, api nu kho so sāmaṁ vā dukkhaṁ parijāneyya dukkhaṁ vā parikkhepetvā vihareyyāti. — Kiṁ hi siyā bho Gotama, no h' idaṁ bho Gotamāti.

Seyyathā pi Aggivessana puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya, so tattha passeyya mahantaṁ kadalikkhandhaṁ ujuṁ navaṁ akukkukajātaṁ; tam-enaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṁ vinibbhujeyya, so tattha pattavaṭṭiṁ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṁ; evam-eva kho tvaṁ Aggivessana mayā sakasmiṁ vāde samanuyuñjiyamāno samaṇugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho.

Bhāsitā kho pana te esā Aggivessana Vesāliyaṁ parisatiṁ vācā: Nāhan-taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā saṅghiṁ gaṇiṁ gaṇācariyaṁ, api arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ; thūṇañ-ce p' ahaṁ acetanaṁ vādena vādaṁ samārabheyyaṁ sā pi mayā vādena vādaṁ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. Tuyhaṁ kho pan' Aggivessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarāsaṅgaṁ vinibhinditvā bhūmiyaṁ patiṭṭhitāni. Mayhaṁ kho pan' Aggivessana na-tthi etarahi kāyasmiṁ sedo ti. Iti Bhagavā tasmiṁ parisatiṁ suvaṇṇavaṇṇaṁ kāyaṁ vivari.

[page 234]

Evaṁ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho Dummukho Licchavi-putto Saccakaṁ Nigaṇṭhaputtaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā Bhagavantaṁ etad-avoca: Upamā maṁ Bhagavā paṭibhātīti. — Paṭibhātu taṁ Dummukhāti Bhagavā avoca. — Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatr' assa kakkaṭako. Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten' upasaṅkameyyuṁ, upasaṅkamitvā taṁ pokkharaṇiṁ ogāhitvā kakkaṭakaṁ udakā uddharitvā thale patiṭṭhāpeyyuṁ.

{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaṁ abhininnāmeyya taṁ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṁ sambhañjeyyuṁ sampalibhañjeyyuṁ. Evaṁ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṁ pokkharaṇiṁ puna otarituṁ seyyathā pi pubbe. Evam-eva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavantaṁ upasaṅkamituṁ yadidaṁ vādādhippāyo ti. Evaṁ vutte Saccako Nigaṇṭhaputto Dummukhaṁ Licchavi-puttaṁ etad-avoca: Āgamehi tvaṁ Dummukha, āgamehi tvaṁ Dummukha, na mayaṁ tayā saddhiṁ mantema, idha mayaṁ bhotā Gotamena saddhiṁ mantema.

Tiṭṭhat' esā bho Gotama amhākañ-c' eva aññesañ-ca puthusamaṇabrāhmaṇānaṁ vācā, vilāpaṁ vilapitaṁ maññe.

Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. — Idha Aggivessana mama sāvako yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaṁ yathābhūtaṁ sammappaññāya passati.

[page 235]

Yā kāci vedanā — pe — yā kāci saññā — ye keci saṅkhārā — yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ viññāṇaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya passati. Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. -Kittāvatā pana bho Gotama bhikkhu arahaṁ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto ti. — Idh' Aggivessana bhikkhu yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā anuppādā vimutto hoti. Yā kāci vedanā — pe — yā kāci saññā — ye keci saṅkhārā -yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ viññāṇaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā anuppādā vimutto hoti.

Ettāvatā kho Aggivessana bhikkhu arahaṁ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto. Evaṁ vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. Evaṁ vimutto kho Aggivessana bhikkhu Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho so Bhagavā bodhāya dhammaṁ deseti, danto so Bhagavā damathāya dhammaṁ deseti, santo so Bhagavā samathāya dhammaṁ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṁ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṁ desetīti.

Evaṁ vutte Saccako Nigaṇṭhaputto Bhagavantaṁ etadavoca:

[page 236]

Mayam-eva bho Gotama dhaṁsī, mayaṁ pagabbhā, ye mayaṁ bhavantaṁ Gotamaṁ vādena vādaṁ āsādetabbaṁ amaññimha. Siyā hi bho Gotama hatthippabhinnaṁ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṁ Gotamaṁ āsajja siyā purisassa sotthibhāvo. Siyā hi bho Gotama jalantaṁ aggikkhandhaṁ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṁ Gotamaṁ āsajja siyā purisassa sotthibhāvo. Siyā hi bho Gotama āsīvisaṁ ghoravisaṁ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṁ Gotamaṁ āsajja siyā purisassa sotthibhāvo. Mayam-eva bho Gotama dhaṁsī, mayaṁ pagabbhā, ye mayaṁ bhavantaṁ Gotamaṁ vādena vādaṁ āsādetabbaṁ amaññimha. Adhivāsetu ca me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenāti. Adhivāsesi Bhagavā tuṇhībhāvena.

Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsanaṁ viditvā te Licchavī āmantesi: Suṇantu me bhonto Licchavī: samaṇo Gotamo nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghena, yena me abhihareyyātha yamassa patirūpaṁ maññeyyāthāti. Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṁ abhihariṁsu. Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇītaṁ khādaniyaṁ bhojaniyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi: Kālo bho Gotama, niṭṭhitaṁ bhattan-ti. Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho Saccako Nigaṇṭhaputto Buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Saccako Nigaṇṭhaputto Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Saccakho Nigaṇṭhaputto Bhagavantaṁ etad-avoca: Yamidaṁ bho Gotama dāne puññañ-ca puññamahī ca taṁ dāyakānaṁ sukhāya hotūti. — Yaṁ kho Aggivessana tādisaṁ dakkhiṇeyyaṁ āgamma avītarāgaṁ avītadosaṁ avītamohaṁ taṁ dāyakānaṁ bhavissati.

[page 237]

Yaṁ kho Aggivessana mādisaṁ dakkhiṇeyyaṁ āgamma vītarāgaṁ vītadosaṁ vītamohaṁ taṁ tuyhaṁ bhavissatīti.

CŪḶASACCAKASUTTAṀ PAÑCAMAṀ.

 


 

XXXVI. Mahā Saccaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena Bhagavā pubbanhasamayaṁ sunivattho hoti pattacīvaraṁ ādāya Vesāliṁ piṇḍāya pavisitukamo. Atha kho Saccako Nigaṇṭhaputto jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena Mahāvanaṁ Kūṭāgārasālā ten' upasaṅkami.

Addasā kho āyasmā Ānando Saccakaṁ Nigaṇṭhaputtaṁ dūrato va āgacchantaṁ, disvāna Bhagavantaṁ etad-avoca:

Ayaṁ bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo, sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante Bhagavā muhuttaṁ nisīdatu anukampaṁ upādāyāti. Nisīdi Bhagavā paññatte āsane. Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṁ etad-avoca:

Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogam-anuyuttā viharanti no cittabhāvanaṁ. Phusanti hi bho Gotama sārīrikaṁ dukkhaṁ vedanaṁ. Bhūtapubbaṁ bho Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati.

uṇham-pi lohitaṁ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṁ. Tassa kho etaṁ bho Gotama kāyanvayaṁ cittaṁ hoti, kāyassa vasena vattati, taṁ kissa hetu:

[page 238]

abhāvitattā cittassa. Santi pana bho Gotama eke samaṇabrāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanaṁ. Phusanti hi bho Gotama cetasikaṁ dukkhaṁ vedanaṁ. Bhūtapubbaṁ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati, uṇham-pi lohitaṁ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṁ. Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati, taṁ kissa hetu: abhāvitattā kāyassa. Tassa mayhaṁ bho Gotama evaṁ hoti: Addhā bhoto Gotamassa sāvakā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti.

Kinti pana te Aggivessana kāyabhāvanā sutā ti. — Seyyathīdaṁ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo, ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaṁ na uddissakaṭaṁ na nimantaṇaṁ sādiyanti. te na kumbhīmukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pipanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattāgārikā vā honti sattālopikā. Ekissā pi dattiyā yāpenti, dvīhi pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. Ekāhikam-pi āhāraṁ āhārenti, dvīhikam-pi āhāraṁ āhārenti, sattāhikampi āhāraṁ āhārenti, iti evarūpaṁ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyuttā viharantīti. — Kiṁ pana te Aggivessana tāvataken' eva yāpentīti. — No h' idaṁ bho Gotama. App-ekadā bho Gotama uḷārāni uḷārāni khādaniyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti; te imehi kāyaṁ balaṁ gāhenti nāma brūhenti nāma medenti nāmāti. — Yaṁ kho te Aggivessana purimaṁ pahāya pacchā upacinanti, evaṁ imassa kāyassa ācayāpacayo hoti. Kinti pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na sampāyāsi.

[page 239]

Atha kho Bhagavā Saccakaṁ Nigaṇṭhaputtaṁ etadavoca: Yā pi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā.

Kāyabhāvanaṁ hi kho tvaṁ Aggivessana na aññāsi, kuto pana tvaṁ cittabhāvanaṁ jānissasi. Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṁ suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti. — Evaṁ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etad-avoca:

Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitācitto ca: Idha Aggivessana assutavato puthujjanassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati.

Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci Aggivessana evaṁ ubhatopakkhaṁ uppannā pi sukhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṁ kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca: Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti na sukhasārāgitaṁ āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā kāyassa. uppannā pi dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci Aggivessana evaṁ ubhatopakkhaṁ uppannā pi sukhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā kāyassa,

[page 240]

uppannā pi dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṁ kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.

Evaṁ pasanno ahaṁ bhoto Gotamassa: bhavaṁ hi Gotamo bhāvitakāyo ca bhāvitacitto cāti. — Addhā kho te ayaṁ Aggivessana āsajja upanīya vācā bhāsitā, api ca te ahaṁ byākarissāmi. Yato kho ahaṁ Aggivessana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, taṁ vata me uppannā vā sukhā vedanā cittaṁ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṁ pariyādāya ṭhassatīti n' etaṁ kho ṭhānaṁ vijjatīti. — Na ha nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṁ pariyādāya tiṭṭheyya, na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṁ pariyādāya tiṭṭheyyāti.

Kiṁ hi no siyā Aggivessana. Idha me Aggivessana pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yan-nūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan-ti.

So kho ahaṁ Aggivessana aparena samayena daharo va samāno susu kāḷakeso ... (repeat from p. 163, l.28 to p. 167, l.8; for bhikkhave substitute Aggivessana) ... alam-idaṁ padhānāyāti.

Api-ssu maṁ Aggivessana tisso upamā paṭibhaṁsu anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya: aggiṁ abhinibbattessāmi, tejo pātukarissāmīti. Taṁ kim-maññasi Aggivessana: api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyāti. — No h' idaṁ bho Gotama, taṁ kissa hetu:

aduṁ hi bho Gotama allaṁ kaṭṭhaṁ sasnehaṁ, tañ-ca pana udake nikkhittaṁ,

[page 241]

yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maṁ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya: aggiṁ abhinibbattessāmi, tejo pātukarissāmīti. Taṁ kim-maññasi Aggivessana: api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyāti. -No h' idaṁ bho Gotama, taṁ kissa hetu: aduṁ hi bho Gotama allaṁ kaṭṭhaṁ sasnehaṁ, kiñcāpi ārakā udakā thale nikkhittaṁ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maṁ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā:

[page 242]

Seyyathā pi Aggivessana sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya: aggiṁ abhinibbattessāmi, tejo pātukarissāmīti. Taṁ kim-maññasi Aggivessana: api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyāti. — Evaṁ bho Gotama, taṁ kissa hetu: aduṁ hi bho Gotama sukkhaṁ kaṭṭhaṁ koḷāpaṁ, tañ-ca pana ārakā udakā thale nikkhittan-ti. — Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ suppahīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṁ Aggivessana tisso upamā paṭibhaṁsu anacchariyā pubbe assutapubbā.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyyan-ti. So kho ahaṁ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṁ Aggivessana dantehi danta-mādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.

Seyyathā pi Aggivessana balavā puriso dubbalataraṁ purisaṁ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṁ kho pana me Aggivessana viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato.

[page 243]

Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ appānakaṁ jhānaṁ jhāyeyyan-ti. So kho ahaṁ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evam-eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti.

Āraddhaṁ kho pana me Aggivessana viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ appānakaṁ yeva jhānaṁ jhāyeyyan-ti. So kho ahaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ ūhananti. Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhānaṁ abhimantheyya, evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ ūhananti. Āraddhaṁ kho pana me Aggivessana viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ appānakaṁ yeva jhānaṁ jhāyeyyan-ti. So kho ahaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā pi Aggivessana balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṁ dadeyya,

[page 244]

evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.

Āraddhaṁ kho pana me Aggivessana viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ appānakaṁ yeva jhānaṁ jhāyeyyan-ti. So kho ahaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti. Seyyathā pi Aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya, evam-eva kho me Aggivessana adhimattā vātā kucchiṁ parikantanti. Āraddhaṁ kho pana me Aggivessana viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāham appānakaṁ yeva jhānaṁ jhāyeyyan-ti. So kho ahaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Seyyathā pi Aggivessana dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Āraddhaṁ kho pana me Aggivessana viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato.

Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati. Api-ssu maṁ Aggivessana devatā disvā evam-āhaṁsu:

[page 245]

kālakato samaṇo Gotamo ti.

Ekaccā devatā evam-āhaṁsu: na kālakato samaṇo Gotamo, api ca kālaṁ karotīti. Ekaccā devatā evam-āhaṁsu: na kālakato samaṇo Gotamo na pi kālaṁ karoti, arahaṁ samaṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maṁ Aggivessana devatā upasaṅkamitvā etad-avocuṁ: Mā kho tvaṁ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho tvaṁ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhoharissāma, tāya tvaṁ yāpessasīti. Tassa mayhaṁ Aggivessana etad-ahosi: Ahañc' eva kho pana sabbaso ajaddhukaṁ paṭijāneyyaṁ imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohareyyuṁ tāya cāhaṁ yāpeyyaṁ, taṁ mama assa musā ti. So kho ahaṁ Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi.

Tassa mayhaṁ Aggivessana etad-ahosi: Yan-nūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsan-ti. So kho ahaṁ Aggivessana thokaṁ thokaṁ āhāraṁ āhāresiṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsaṁ. Tassa mayhaṁ Aggivessana thokaṁ thokaṁ āhāraṁ āhārayato pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsaṁ, adhimattakasimānaṁ patto kāyo hoti. Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-evassu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaṁ evam-eva-ssu me ānisadaṁ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evameva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya.

[page 246]

So kho ahaṁ Aggivessana: udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi, piṭṭhikaṇṭakaṁ parimasissāmīti udaracchaviṁ yeva parigaṇhāmi.

Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāy' ev' appāhāratāya. So kho ahaṁ Aggivessana:

vaccaṁ vā muttaṁ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaṁ Aggivessana imam-eva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhārātāya. Api-ssu maṁ Aggivessana manussā disvā evam-āhaṁsu: kāḷo samaṇo Gotamo ti. Ekacce manussā evam-āhaṁsu: na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce manussā evam-āhaṁsu: na kāḷo samaṇo Gotamo na pi sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy' ev' appāhāratāya.

Tassa mayhaṁ Aggivessana etad-ahosi: Ye kho keci atītam-addhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiṁsu, etāvaparamaṁ nay-ito bhiyyo; ye pi hi keci anāgatam-addhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti, etāvaparamaṁ na-y-ito bhiyyo; ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṁ na-y-ito bhiyyo.

Na kho panāhaṁ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ, siyā nu kho añño maggo bodhāyāti. Tassa mayhaṁ Aggivessana etad-ahosi: Abhijānāmi kho panāhaṁ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā, siyā nu kho eso maggo bodhāyāti. Tassa mayhaṁ Aggivessana satānusāri viññāṇaṁ ahosi: eso va maggo bodhāyāti. Tassa mayhaṁ Aggivessana etad-ahosi: Kin-nu kho ahaṁ tassa sukhassa bhāyāmi yan-taṁ sukhaṁ aññatr' eva kāmehi aññatra akusalehi dhammehīti.

[page 247]

Tassa mayhaṁ Aggivessana etad-ahosi: Na kho ahaṁ tassa sukhassa bhāyāmi yan-taṁ sukhaṁ aññatr' eva kāmehi aññatra akusalehi dhammehīti.

Tassa mayhaṁ Aggivessana etad-ahosi: Na kho taṁ sukaraṁ sukhaṁ adhigantuṁ evaṁ adhimattakasimānaṁ pattakāyena, yan-nūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsan-ti. So kho ahaṁ Aggivessana oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ. Tena kho pana maṁ Aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: yanno samaṇo Gotamo dhammaṁ adhigamissati tan-no ārocessatīti. Yato kho ahaṁ Aggivessana oḷārikaṁ āhāraṁ āhāresiṁ {odanakummāsaṁ}, atha me te pañca bhikkhū nibbijjāpakkamiṁsu: bāhuliko samaṇo Gotamo padhānavibbhanto āvatto bāhullāyāti.

So kho ahaṁ Aggivessana oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati. Pītiyā ca virāgā upekhako ca vihāsiṁ sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedesiṁ yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ.

[page 248]

So anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe; amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra uppādiṁ, tatrāp' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṁ kho me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno,

[page 249]

yathā taṁ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So: idaṁ dukkhan-ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhasamudayo ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodho ti yathābhūtaṁ abbaññāsiṁ, ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ abbhaññāsiṁ; ime āsavā ti yathābhūtaṁ abbhāññāsiṁ. ayaṁ āsavasamudayo ti yathābhūtaṁ abbhāññāsiṁ, ayaṁ āsavanirodho ti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ abbhaññāsiṁ.

Tassa me evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccittha, bhavāsavā pi cittaṁ vimuccittha, avijjāsavā pi cittaṁ vimuccittha, vimuttasmiṁ vimuttam-iti ñāṇaṁ ahosi; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsiṁ. Ayaṁ kho me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.

Abhijānāmi kho panāhaṁ Aggivessana anekasatāya parisāya dhammaṁ desetā. api-ssu maṁ ekameko evaṁ maññati:

mam-ev' ārabbha samaṇo Gotamo dhammaṁ desesīti. Na kho pan' etaṁ Aggivessana evaṁ daṭṭhabbaṁ, yāvad-eva viññāpanatthāya Tathāgato paresaṁ dhammaṁ deseti. So kho ahaṁ Aggivessana tassā yeva kathāya pariyosāne tasmiṁ yeva purimasmiṁ samādhinimitte ajjhattam-eva cittaṁ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, yena sudaṁ niccakappaṁ niccakappaṁ viharāmīti. — Okappaniyam-etaṁ bhoto Gotamassa yathā taṁ arahato sammāsambuddhassa.

Abhijānāti pana bhavaṁ Gotamo divā supitā ti. — Abhijānām' ahaṁ Aggivessana gimhānaṁ pacchime māse pacchābhattaṁ piṇḍapātapaṭikkanto catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sato sampajāno niddaṁ okkamitā ti. — Etaṁ kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiṁ vadantīti.

[page 250]

— Na kho Aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca hoti asammūḷho ca, taṁ suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti. — Evaṁ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etad-avoca:

Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā appahīnā, tam-ahaṁ sammūḷho ti vadāmi. Āsavānaṁ hi Aggivessana appahānā sammūḷho hoti. Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā pahīnā, tam-ahaṁ asammūḷho ti vadāmi. Āsavānaṁ hi Aggivessana pahānā asammūḷho hoti.

Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Seyyathā pi Aggivessana tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā ti.

Evaṁ vutte Saccako Nigaṇṭhaputto Bhagavantaṁ etadavoca: Acchariyaṁ bho Gotama, abbhutaṁ bho Gotama, yāvañ-c' idaṁ bhoto Gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa. Abhijānām' ahaṁ bho Gotama Pūraṇaṁ Kassapaṁ vādena vādaṁ samārabhitā, so pi mayā vādena vādaṁ samāraddho aññen' aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañ-ca dosañ-ca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṁ araharo sammāsambuddhassa. Abhijānām' ahaṁ bho Gotama Makkhaliṁ Gosālaṁ — Ajitaṁ Kesakambalaṁ — Pakudhaṁ Kaccāyanaṁ — Sañjayaṁ Belaṭṭhaputtaṁ — Nigaṇṭhaṁ Nāthaputtaṁ vādena vādaṁ samārabhitā, so pi mayā vādena vādaṁ samāraddho aññen' aññaṁ paṭicari,

[page 251]

bahiddhā kathaṁ apanāmesi, kopañ-ca dosañca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.

Handa ca dāni mayaṁ bho Gotama gacchāma, bahukiccā mayaṁ bahukaraṇīyā ti. — Yassa dāni tvaṁ Aggivessana kālaṁ maññasīti.

Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmīti.

MAHĀSACCAKASUTTAṀ CHAṬṬHAṀ.

 


 

XXXVII. Cūḷa Taṇhā Saṅkhaya Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde. Atha kho Sakko devānam-indo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Sakko devānam-indo Bhagavantaṁ etad-avoca:

Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti.

Idha devānam-inda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. Evañ-ca taṁ devānam-inda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti, so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti, sabbaṁ dhammaṁ pariññāya yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattañ-ñeva parinibbāyati;

[page 252]

khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānamindo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyi.

Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. Atha kho āyasmato Mahāmoggallānassa etad-ahosi: Kin-nu kho so yakkho Bhagavato bhāsitaṁ abhisamecca anumodi udāhu no; yan-nūnāhaṁ taṁ yakkhaṁ jāneyyaṁ yadi vā so yakkho Bhagavato bhāsitaṁ abhisamecca anumodi yadi vā no ti. Atha kho āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito devesu Tāvatiṁsesu pāturahosi. Tena kho pana samayena Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgibhūto paricāreti. Addasā kho Sakko devānam-indo āyasmantaṁ Mahāmoggallānaṁ dūrato va āgacchantaṁ, disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Mahāmoggallānaṁ etadavoca: Ehi kho mārisa Moggallāna, sāgataṁ mārisa Moggallāna, cirassaṁ kho mārisa Moggallāna imaṁ pariyāyamakāsi yadidaṁ idh' āgamanāya, nisīda mārisa Moggallāna, idam-āsanaṁ paññattan-ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. Sakko pi kho devānam-indo aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Sakkaṁ devānam-indaṁ āyasmā Mahāmoggallāno etad-avoca:

Yathākathaṁ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. — Mayaṁ kho mārisa Moggallāna bahukiccā, mayaṁ bahukaraṇīyā, app-eva sakena karaṇīyena api ca devānaṁ yeva Tāvatiṁsānaṁ karaṇīyena.

Api ca mārisa Moggallāna sussutaṁ yeva hoti suggahītaṁ sumanasikataṁ sūpadhāritaṁ yan-no khippam-eva antaradhāyati.

[page 253]

Bhūtapubbaṁ mārisa Moggallāna devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiṁ kho pana mārisa Moggallāna saṅgāme devā jiniṁsu, asurā parājiniṁsu. So kho ahaṁ mārisa Moggallāna taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā Vejayantaṁ nāma pāsādaṁ māpesiṁ.

Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataṁ niyyūhaṁ, ekamekasmiṁ niyyūhe satta satta kūṭāgārasatāni, ekamekasmiṁ kūṭāgāre satta satta accharāyo, ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṁ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaṁ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno tuṇhībhāvena.

Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṁ Mahāmoggallānaṁ purakkhatvā yena Vejayanto pāsādo ten' upasaṅkamiṁsu. Addasāsuṁ kho Sakkassa devānam-indassa paricārikāyo āyasmantaṁ Mahāmoggallānaṁ dūrato va āgacchantaṁ, disvāna ottapamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu. Seyyathā pi nāma suṇisā sasuraṁ disvā ottapati hirīyati, evam-evaṁ Sakkassa devānam-indassa paricārikāyo āyasmantaṁ Mahāmoggallānaṁ disvā ottapamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu. Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṁ Mahāmoggallānaṁ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaṁ, idam-pi marisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakan-ti. — Sobhat' idaṁ āyasmato Kosiyassa yathā taṁ pubbe katapuññassa, manussā pi kiñcid-eva rāmaṇeyyakaṁ diṭṭhā evam-āhaṁsu: sobhati vata bho devānaṁ Tāvatiṁsānan-ti, ta-y-idaṁ āyasmato Kosiyassa sobhati yathā taṁ pubbe katapuññassāti. Atha kho āyasmato Mahāmoggallānassa etad-ahosi: Atibāḷhaṁ kho ayaṁ yakkho pamatto viharati, yan-nūnāhaṁ imaṁ yakkhaṁ saṁvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā Vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.

[page 254]

Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā devā ca Tāvatiṁsā acchariyabbhutacittajātā ahesuṁ:

Acchariyaṁ vata bho abbhutaṁ vata bho samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṁ bhavanaṁ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. Atha kho āyasmā Mahāmoggallāno Sakkaṁ devānam-indaṁ saṁviggaṁ lomahaṭṭhajātaṁ viditvā Sakkaṁ devānam-indaṁ etad-avoca:

Yathākathaṁ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. — Idhāhaṁ mārisa Moggallāna yena Bhagavā ten' upasaṅkamiṁ, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ mārisa Moggallāna Bhagavantaṁ etad-avocaṁ: Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṁ vutte mārisa Moggallāna Bhagavā maṁ etad-avoca: Idha devānam-inda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. Evañ-ce taṁ devānam-inda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti, so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti, sabbaṁ dhammaṁ pariññāya yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṁ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsīti. Atha kho āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhāsitaṁ abhinanditvā anumoditvā seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya evam-evaṁ devesu Tāvatiṁsesu antarahito Pubbārāme Migāramātu pāsāde pāturahosi.

[page 255]

Atha kho Sakkassa devānam-indassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakkaṁ devānam-indaṁ etad-avocuṁ:

Eso nu te mārisa so Bhagavā satthā ti. — Na kho me mārisā so Bhagavā satthā, sabrahmacārī me eso. āyasmā Mahāmoggallāno ti. — Lābhā te mārisa yassa te sabrahmacārī evaṁ mahiddhiko evaṁ mahānubhāvo, aho nūna te so Bhagavā satthā ti.

Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṁ etad-avoca: Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsitthāti. — Abhijānām' ahaṁ Moggallāna: idha Sakko devānam-indo yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Moggallāna Sakko devānam-indo maṁ etad-avoca: Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṁ vutte ahaṁ Moggallāna Sakkaṁ devānaṁ-indaṁ etad-avocaṁ: Idha devānaminda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. Evañ-ce taṁ devānam-inda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti, so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti, sabbaṁ dhammaṁ pariññāya yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṁ brahmacariyaṁ,

[page 256]

kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṁ kho ahaṁ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā ti.

Idam-avoca Bhagavā. Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaṁ abhinandīti.

CŪḶATAṆHĀSAṄKHAYASUTTAṀ SATTAMAṀ.

 


 

XXXVIII. Mahā Taṇhā Saṅkhaya Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: Tathā 'haṁ Bhagavatā dhammaṁ desitaṁ ājānāmi yathā tad-ev' idaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan-ti. Assosuṁ kho sambahulā bhikkhū: Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā dhammaṁ desitaṁ ājānāmi yathā tad-ev' idaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan-ti. Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkamiṁsu, upasaṅkamitvā Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavocuṁ: Saccaṁ kira te āvuso Sāti evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... anaññanti. — Evaṁ byā kho ahaṁ āvuso Bhagavatā dhammaṁ desitaṁ ājānāmi yathā tad-ev' idaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan-ti. Atha kho te bhikkhū Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: Mā evaṁ āvuso Sāti avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya.

Anekapariyāyena h' āvuso Sāti paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ Bhagavatā:

[page 257]

aññatra paccayā na-tthi viññāṇassa sambhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṁ diṭṭhigataṁ thāmasā parāmassa abhinivissa voharati: Evaṁ byā kho ahaṁ āvuso Bhagavatā ... anaññan-ti.

Yato kho te bhikkhū nāsakkhiṁsu Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ atha yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad-avocuṁ: Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... anaññan-ti. Assumha kho mayaṁ bhante: Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... anaññan-ti. Atha kho mayaṁ bhante yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkamimha, upasaṅkamitvā Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etad-avocumha:

Saccaṁ kira te āvuso Sāti evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā ... anaññan-ti. Evaṁ vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca:

Evaṁ byā kho ahaṁ āvuso Bhagavatā ... anaññan-ti. Atha kho mayaṁ bhante Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaṁ āvuso Sāti avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Anekapariyāyena h' āvuso Sāti paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti.

Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṁ diṭṭhigataṁ thāmasā parāmassa abhinivissa voharati: Evaṁ byā kho ahaṁ āvuso Bhagavatā ... anaññan-ti. Yato kho mayaṁ bhante nāsakkhimha Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ atha mayaṁ etam-atthaṁ Bhagavato ārocemāti.

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: Ehi{tvaṁ} bhikkhu mama vacanena Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ āmantehi:

[page 258]

Satthā taṁ āvuso Sāti āmantetīti. Evaṁ bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkami, upasaṅkamitvā Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etad-avoca: Satthā taṁ āvuso Sāti āmantetīti. Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami.

upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Ekamantaṁ nisinnaṁ kho Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ Bhagavā etad-avoca: Saccaṁ kira te Sāti evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: Tathā 'haṁ Bhagavatā dhammaṁ desitaṁ ājānāmi yathā tad-ev' idaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan-ti. — Evaṁ byā kho ahaṁ bhante Bhagavatā dhammaṁ desitaṁ ājānāmi yathā tad-ev' idaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan-ti. — Kataman-taṁ Sāti viññāṇan-ti. — Yvāyaṁ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedetīti. -Kassa nu kho nāma tvaṁ moghapurisa mayā evaṁ dhammaṁ desitaṁ ājānāsi. Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ. aññatra paccayā natthi viññāṇassa sambhavo ti. Atha ca pana tvaṁ moghapurisa attanā duggahītena amhe c' eva abbhācikkhasi attānañ-ca khaṇasi bahuñ-ca apuññaṁ pāsavasi. Taṁ hi te moghapurisa bhavissati dīgharattaṁ ahitāya dukkhāyāti.

Atha kho Bhagavā bhikkhū āmantesi: Taṁ kim-maññatha bhikkhave: api nāyaṁ Sāti bhikkhu kevaṭṭaputto usmīkato pi imasmiṁ dhammavinaye ti. — Kiṁ hi siyā bhante, no h' etaṁ bhante ti. Evaṁ vutte Sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā Sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etad-avoca: Paññāyissasi kho tvaṁ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṁ bhikkhū paṭipucchissāmīti. Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaṁ dhammaṁ desitaṁ ājānātha yathā 'yaṁ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṁ pasavatīti.

[page 259]

— No h' etaṁ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ Bhagavatā: aññatra paccayā natthi viññāṇassa sambhavo ti. — Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha.

Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ mayā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Atha ca panāyaṁ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṁ pasavati. Taṁ hi tassa moghapurisassa bhavissati dīgharattaṁ ahitāya dukkhāya.

Yañ-ñad-eva bhikkhave paccayaṁ paṭicca uppajjati viññāṇaṁ tena ten' eva saṅkhaṁ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṁ, cakkhuviññāṇan-t' eva saṅkhaṁ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṁ, sotaviññāṇan-t' eva saṅkhaṁ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṁ, ghānaviññāṇan-t' eva saṅkhaṁ gacchati; jivhañ-ca paṭicca rase ca uppajjati viññāṇaṁ, jivhāviññāṇan-t' eva saṅkhaṁ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṁ, kāyaviññāṇan-t' eva saṅkhaṁ gacchati; manañ-ca paṭicca dhamme ca uppajjati viññāṇaṁ, manoviññāṇan-t' eva saṅkhaṁ gacchati.

Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaṁ paṭicca aggi jalati tena ten' eva saṅkhaṁ gacchati: kaṭṭhañ-ca paṭicca aggi jalati, kaṭṭhaggi t' eva saṅkhaṁ gacchati; sakalikañ-ca paṭicca aggi jalati, sakalikaggi t' eva saṅkhaṁ gacchati; tiṇañ-ca paṭicca aggi jalati, tiṇaggi t' eva saṅkhaṁ gacchati; gomayañ-ca paṭicca aggi jalati, gomayaggi t' eva saṅkhaṁ gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t' eva saṅkhaṁ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi t' eva saṅkhaṁ gacchati; evam-eva kho bhikkhave yañ-ñadeva paccayaṁ paṭicca uppajjati viññāṇaṁ tena ten' eva saṅkhaṁ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṁ, cakkhuviññāṇan-t' eva saṅkhaṁ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṁ, sotaviññāṇan-t' eva saṅkhaṁ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṁ,

[page 260]

ghānaviññāṇan-t' eva saṅkhaṁ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṁ, jivhāviññāṇan-t' eva saṅkhaṁ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṁ, kāyaviññāṇan-t' eva saṅkhaṁ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṁ, manoviññāṇan-t' eva saṅkhaṁ gacchati.

Bhūtam-idan-ti bhikkhave passathāti. — Evam-bhante.

-- Tadāhārasambhavan-ti bhikkhave passathāti. — Evambhante. — Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhamman-ti bhikkhave passathāti. — Evam-bhante. — Bhūtamidaṁ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti.

-- Evam-bhante. — Tadāhārasambhavaṁ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. — Evam-bhante. — Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammaṁ no-ssūti kaṅkhāto uppajjati vicikicchā ti. — Evam-bhante. — Bhūtam-idan-ti bhikkhave yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatīti. — Evam-bhante. — Tadāhārasambhavan-ti bhikkhave yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatīti. — Evam-bhante. — Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhamman-ti bhikkhave yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatīti. — Evam-bhante. — Bhūtam-idan-ti bhikkhave iti pi vo ettha nivicikicchā ti. — Evam-bhante. — Tadāhārasambhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. — Evambhante. — Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhamman-ti bhikkhave iti pi vo ettha nivicikicchā ti. — Evambhante. — Bhūtam-idan-ti bhikkhave yathābhūtaṁ sammappaññāya sudiṭṭhan-ti.- Evam-bhante. — Tadāhārasambhavan-ti bhikkhave yathābhūtaṁ sammappaññāya sudiṭṭhanti. — Evam-bhante. — Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhamman-ti bhikkhave yathābhūtaṁ sammappaññāya sudiṭṭhan-ti. — Evam-bhante. — Imaṁ ce tumhe bhikkhave diṭṭhiṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ allīyetha kelāyetha dhanāyetha mamāyetha, api nu tumhe bhikkhave kullūpamaṁ dhammaṁ desitaṁ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. — No h' etaṁ bhante. — Imaṁ ce tumhe bhikkhave diṭṭhiṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ na allīyetha na kelāyetha na dhanāyetha na mamāyetha,

[page 261]

api nu tumhe bhikkhave kullūpamaṁ dhammaṁ desitaṁ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. -Evaṁ-bhante.

Cattāro 'me bhikkhave āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya, katame cattāro: kabaḷiṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime ca bhikkhave cattāro āhārā kiṁnidānā kiṁsamudayā kiñjātikā kiṁpabhavā:

ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṁ bhikkhave kiṁnidānā k. k.

kiṁpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā.

Vedanā cāyaṁ bhikkhave kiṁnidānā k. k. kiṁpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. Phasso cāyaṁ bhikkhave kiṁnidāno k. k. kimpabhavo: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. Saḷāyatanañ-c' idaṁ bhikkhave kiṁnidānaṁ k. k. kiṁpabhavaṁ: saḷāyatanaṁ nāmarūpanidānaṁ n. n. nāmarūpapabhavaṁ. Nāmarūpañ-c' idaṁ bhikkhave kiṁnidānaṁ k. k. kiṁpabhavaṁ: nāmarūpaṁ viññāṇanidānaṁ v. v. viññāṇapabhavaṁ. Viññāṇañ-c' idaṁ bhikkhave kiṁnidānaṁ k. k. kiṁpabhavaṁ: viññāṇaṁ saṅkhāranidānaṁ s. s.

saṅkhārapabhavaṁ. Saṅkhārā c' ime bhikkhave kiṁnidānā kiṁsamudayā kiñjātikā kiṁpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti.

Jātipaccayā jarāmaraṇan-ti iti kho pan' etaṁ vuttaṁ; jātipaccayā nu kho bhikkhave jarāmaraṇaṁ no vā, kathaṁ vā ettha hotīti. — Jātipaccayā bhante jarāmaraṇaṁ, evaṁ no ettha hoti: jātipaccayā jarāmaraṇan-ti. — Bhavapaccayā jātīti iti kho pan' etaṁ vuttaṁ; bhavapaccayā nu kho bhikkhave jāti no vā, kathaṁ vā ettha hotīti. — Bhavapaccayā bhante jāti,

[page 262]

evaṁ no ettha hoti: bhavapaccayā jātīti. -Upādānapaccayā bhavo ti iti kho pan' etaṁ vuttaṁ; upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṁ vā ettha hotīti. — Upādānapaccayā bhante bhavo, evaṁ no ettha hoti: upādānapaccayā bhavo ti. — Taṇhāpaccayā upādānan-ti iti kho pan' etaṁ vuttaṁ; taṇhāpaccayā nu kho bhikkhave upādānaṁ no vā, kathaṁ vā ettha hotīti. -Taṇhāpaccayā bhante upādānaṁ, evaṁ no ettha hoti: taṇhāpaccayā upādānan-ti. — Vedanāpaccayā taṇhā ti iti kho pan' etaṁ vuttaṁ; vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṁ vā ettha hotīti. — Vedanāpaccayā bhante taṇhā, evaṁ no ettha hoti: vedanāpaccayā taṇhā ti. — Phassapaccayā vedanā ti iti kho pan' etaṁ vuttaṁ; phassapaccayā nu kho bhikkhave vedanā no vā, kathaṁ vā ettha hotīti. -Phassapaccayā bhante vedanā, evaṁ no ettha hoti: phassapaccayā vedanā ti. — Saḷāyatanapaccayā phasso ti iti kho pan' etaṁ vuttaṁ; saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṁ vā ettha hotīti. — Saḷāyatanapaccayā bhante phasso, evaṁ no ettha hoti: saḷāyatanapaccayā phasso ti. — Nāmarūpapaccayā saḷāyatanan-ti iti kho pan' etaṁ vuttaṁ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṁ no vā, kathaṁ vā ettha hotīti. — Nāmarūpapaccayā bhante saḷāyatanaṁ, evaṁ no ettha hoti. — nāmarūpapaccayā saḷāyatanan-ti. — Viññāṇapaccayā nāmarūpan-ti iti kho pan' etaṁ vuttaṁ; viññāṇapaccayā nu kho bhikkhave nāmarūpaṁ no vā, kathaṁ vā ettha hotīti. — Viññāṇapaccayā bhante nāmarūpaṁ, evaṁ no ettha hoti: viññāṇapaccayā nāmarūpanti. — Saṅkhārapaccayā viññāṇan-ti iti kho pan' etaṁ vuttaṁ; saṅkhārapaccayā nu kho bhikkhave viññāṇaṁ no vā, kathaṁ vā ettha hotīti. — Saṅkhārapaccayā bhante viññāṇaṁ, evaṁ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. — Avijjāpaccayā saṅkhārā ti iti kho pan' etaṁ vuttaṁ; avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaṁ vā ettha hotīti.

-- Avijjāpaccayā bhante saṅkhārā, evaṁ no ettha hoti:

avijjāpaccayā saṅkhārā ti.

Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaṁ vadetha aham-pi evaṁ vadāmi: [Iti] imasmiṁ sati idaṁ hoti, imass' uppādā idaṁ uppajjati,

[page 263]

yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ. viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tv-eva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.

Jātinirodhā jarāmaraṇanirodho ti iti kho pan' etaṁ vuttaṁ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṁ vā ettha hotīti. — Jātinirodhā bhante jarāmaraṇanirodho, evaṁ no ettha hoti: jātinirodhā jarāmarananirodho ti. — Bhavanirodhā jātinirodho ti iti kho pan' etaṁ vuttaṁ; bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṁ vā ettha hotīti. — Bhavanirodhā bhante jātinirodho, evaṁ no ettha hoti: bhavanirodhā jātinirodho ti. — Upādānanirodhā bhavanirodho ti iti kho pan' etaṁ vuttaṁ; upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṁ vā ettha hotīti. — Upādānanirodhā bhante bhavanirodho, evaṁ no ettha hoti: upādānanirodhā bhavanirodho ti. — Taṇhānirodhā upādānanirodho ti iti kho pan' etaṁ vuttaṁ; taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṁ vā ettha hotīti. — Taṇhānirodhā bhante upādānanirodho, evaṁ no ettha hoti: taṇhānirodhā upādānanirodho ti. — Vedanānirodhā taṇhānirodho ti iti kho pan' etaṁ vuttaṁ; vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṁ vā ettha hotīti. — Vedanānirodhā bhante taṇhānirodho, evaṁ no ettha hoti: vedanānirodhā taṇhānirodho ti. — Phassanirodhā vedanānirodho ti iti kho pan' etaṁ vuttaṁ; phassanirodhā nu kho bhikkhave vedanānirodho no vā,

[page 264]

kathaṁ vā ettha hotīti. — Phassanirodhā bhante vedanānirodho, evaṁ no ettha hoti: phassanirodhā vedanānirodho ti. — Saḷāyatananirodhā phassanirodho ti iti kho pan' etaṁ vuttaṁ; saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṁ vā ettha hotīti. — Saḷāyatananirodhā bhante phassanirodho, evaṁ no ettha hoti: saḷāyatananirodhā phassanirodho ti. -Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan' etaṁ vuttaṁ; nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṁ vā ettha hotīti. — Nāmarūpanirodhā bhante saḷāyatananirodho, evaṁ no ettha hoti: nāmarūpanirodhā saḷāyatananirodho ti. — Viññāṇanirodhā nāmarūpanirodho ti iti kho pan' etaṁ vuttaṁ; viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṁ vā ettha hotīti.

-- Viññāṇanirodhā bhante nāmarūpanirodho, evaṁ no ettha hoti: viññāṇanirodhā nāmarūpanirodho ti. — Saṅkhāranirodhā viññāṇanirodho ti iti kho pan' etaṁ vuttaṁ, saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṁ vā ettha hotīti. — Saṅkhāranirodhā bhante viññāṇanirodho, evaṁ no ettha hoti: saṅkhāranirodhā viññāṇanirodho ti. — Avijjānirodhā saṅkhāranirodho ti iti kho pan' etaṁ vuttaṁ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṁ vā ettha hotīti. — Avijjānirodhā bhante saṅkhāranirodho, evaṁ no ettha hoti: avijjānirodhā saṅkhāranirodho ti.

Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaṁ vadetha aham-pi evaṁ vadāmi: Imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.

Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā pubbantaṁ vā paṭidhāveyyātha:

[page 265]

ahesumha nu kho mayaṁ atītam-addhānaṁ, na nu kho ahesumha atītam-addhānaṁ, kin-nu kho ahesumha atītam-addhānaṁ, kathan-nu kho ahesumha atītam-addhānaṁ, kiṁ hutvā kiṁ ahesumha nu kho mayaṁ atītam-addhānan-ti. — No h' etaṁ bhante. -Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā aparantaṁ vā ādhāveyyātha: Bhavissāma nu kho mayaṁ anāgatam-addhānaṁ, na nu kho bhavissāma anāgatam-addhānaṁ, kin-nu kho bhavissāma anāgatam-addhānaṁ, kathannu kho bhavissāma anāgatam-addhānaṁ, kiṁ hutvā kiṁ bhavissāma nu kho mayaṁ anāgatam-addhānan-ti. — No h' etaṁ bhante. — Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā etarahi vā paccuppannam-addhānaṁ ajjhattaṁ kathaṅkathī assatha: Ahan-nu kho 'smi, no nu kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaṁ nu kho satto kuto āgato, so kuhiṅgāmī bhavissatīti. — No h' etaṁ bhante.

-- Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā evaṁ vadeyyātha: Satthā no garu, satthugāravena ca mayaṁ vademāti. — No h' etaṁ bhante. — Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā evaṁ vadeyyātha: Samaṇo no evam-āha samaṇā ca, na ca mayaṁ evaṁ vademāti. -No h' etaṁ bhante. — Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā aññaṁ satthāraṁ uddiseyyāthāti. — No h' etaṁ bhante. — Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā yāni tāni puthusamaṇabrāhmaṇānaṁ vatakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti. — No h' etaṁ bhante. — Nanu bhikkhave yad-eva tumhākaṁ sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tad-eva tumhe vadethāti. -Evam-bhante. — Sādhu bhikkhave. Upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṁ veditabbena viññūhi. Sandiṭṭhiko ayaṁ bhikkhave dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti iti yan-tam vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Tiṇṇaṁ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n' eva tāva gabbhassāvakkanti hoti.

[page 266]

Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n' eva tāva gabbhassāvakkhanti hoti. Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṁ tiṇṇaṁ sannipātā gabbhassāvakkanti hoti. Tam-enaṁ bhikkhave mātā nava vā dasa vā māse gabbhaṁ kucchinā pariharati mahatā saṁsayena garum-bhāraṁ. Tam-enaṁ bhikkhave mātā navannaṁ vā dasannaṁ vā māsānaṁ accayena vijāyati mahatā saṁsayena garum-bhāraṁ. Tam-enaṁ jātaṁ samānaṁ sakena lohitena poseti. Lohitaṁ h' etaṁ bhikkhave ariyassa vinaye yadidaṁ mātuthaññaṁ. Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṁ paripākam-anvāya yāni tāni kumārakānaṁ kīḷāpanakāni tehi kīḷati, seyyathīdaṁ vaṅkakaṁ ghaṭikaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ. Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṁ paripākam-anvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi — ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.

So cakkhunā rūpaṁ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ na-ppajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṁ, tass' upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Sotena saddaṁ sutvā --pe-ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya piyarūpe dhamme sārajjati,

[page 267]

appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ na-ppajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṁ, tass' upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Idha bhikkhave Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.

Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ; yan-nūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan-ti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti,

[page 268]

dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. So bījagāmabhūtagāmasamāramohā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vāditavisūkadassanā paṭivirato hoti. Mālā-gandha-vilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṁsakūṭa-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yan' eva ḍeti sapattabhāro va ḍeti, evam-evaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.

[page 269]

So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya na nimittaggāhī hoti nāmubyañjanaggāhī; yatvādhikaraṇam-enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.

So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti; byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti; thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti; uddhaccakukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti; vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.

[page 270]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ — pe — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati.

So cakkhunā rūpaṁ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. Sotena saddaṁ sutvā — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti.

So evaṁ anurodhavirodhavippahīno yaṁ kañci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. Imaṁ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṁ dhāretha, Sātiṁ pana bhikkhuṁ kevaṭṭaputtaṁ mahātaṇhājāla-taṇhāsaṅghāṭapaṭimukkan-ti.

[page 271]

idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀTAṆHĀSAṄKHAYASUTTAṀ AṬṬHAMAṀ.

 


 

XXXIX. Mahā-Assapura Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Aṅgesu viharati; Assapuraṁ nāma Aṅgānaṁ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ' amhāti paṭijānātha. Tesaṁ vo bhikkhave evaṁsamaññānaṁ sataṁ evaṁpaṭiññānaṁ sataṁ: Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evan-no ayaṁ amhākaṁ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṁ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṁ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṁsā, amhākañ-c' evāyaṁ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṁ hi vo bhikkhave sikkhitabbaṁ.

Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca: Hirottappena samannāgatā bhavissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā; alam-ettāvatā katam-ettavatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṁ karaṇīyan-ti tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca,

[page 272]

tāya ca pana parisuddhakāyasamācāratāya n' ev' attān' ukkaṁsissāma na paraṁ vambhissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṁ karaṇīyan-ti tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca, tāya ca pana parisuddhavacīsamācāratāya n' ev' attān' ukkaṁsissāma na paraṁ vambhissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā ... tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca, tāya ca pana parisuddhamanosamācāratāya n' ev' attān' ukkaṁsissāma na paraṁ vambhissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alam-ettāvatā ... tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca, tāya ca pana parisuddhājīvatāya n' ev' attān' ukkaṁsissāma na paraṁ vambhissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ.

Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; alam-ettāvatā

[page 273]

... tāvataken' eva tuṭṭhiṁ āpajjeyyātha.

Ārocayāmi vo bhikkhave ... sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Indriyesu guttadvārā bhavissāma, cakkhunā rūpaṁ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjissāma. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjissāma, rakkhissāma manindriyaṁ, manindriye saṁvaraṁ āpajjissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā; alam-ettāvatā ... tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṁ āhārissāma, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṁsūparatiyā brahmacariyānuggahāya: iti purāṇañ-ca vedanaṁ paṭihaṅkhāmi navañ-ca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno; alam-ettāvatā ... tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Jāgariyaṁ anuyuttā bhavissāma, divasaṁ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodhessāma, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodhessāma,

[page 274]

rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappessāma pāde pādaṁ accādhāya satā sampajānā uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodhessāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ.

Siyā kho pana bhikkhave tumhākaṁ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā; alam-ettāvatā ... tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti evaṁ hi vo bhikkhave sikkhitabbaṁ. Siyā kho pana bhikkhave tumhākaṁ evam-assa:

Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, satisampajaññena samannāgatā; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṁ karaṇīyan-ti tāvataken' eva tuṭṭhiṁ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye.

Kiñ-ca bhikkhave uttariṁ karaṇīyaṁ: Idha bhikkhave bhikkhu vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ; so pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti.

Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti.

[page 275]

Thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati. ajjhattaṁ. vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.

Seyyathā pi bhikkhave puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c' assa uttariṁ avasiṭṭhaṁ dārābharaṇāya; tassa evam-assa: Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ, tassa me te kammantā samijjhiṁsu, so ahaṁ yāni ca porāṇāni iṇamūlāni tāni ca byantiakāsiṁ, atthi ca me uttariṁ avasiṭṭhaṁ dārābharaṇāyāti. So tatonidānaṁ labhetha pāmujjaṁ, adhigacche somanassaṁ. Seyyathā pi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañ-c' assa na-cchādeyya, na c' assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ-c' assa chādeyya, siyā c' assa kāye balamattā; tassa evam-assa: Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno, bhattañ-ca me nacchādesi, na ca me āsi kāye balamattā; so mhi etarahi tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me kāye balamattā ti. So tatonidānaṁ labhetha pāmujjaṁ, adhigacche somanassaṁ. Seyyathā pi bhikkhave puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, na c' assa kiñci bhogānaṁ vayo; tassa evam-assa: Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ, so 'mhi etarahi tamhā bandhanā mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaṁ vayo ti. So tatonidānaṁ labhetha pāmujjaṁ, adhigacche somanassaṁ. Seyyathā pi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo; tassa evam-assa: Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so 'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo ti.

[page 276]

So tatonidānaṁ labhetha pāmujjaṁ, adhigacche somanassaṁ. Seyyathā pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena, na c' assa kiñci bhogānaṁ vayo; tassa evam-assa: Ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ, so 'mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaṁ vayo ti. So tatonidānaṁ labhetha pāmujjaṁ, adhigacche somanassaṁ. Evam-eva kho bhikkhave bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ ime pañca nīvaraṇe appahīne attani samanupassati. Seyyathā pi bhikkhave ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evam-evaṁ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imam-eva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṁ hoti. Seyyathā pi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sā 'ssa nahāniyapiṇḍi snehānugatā snehaparetā, santarabāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṁ hoti.

Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imam-eva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṁ hoti. Seyyathā pi bhikkhave udakarahado ubbhidodako,

[page 277]

tassa n' ev' assa puratthimāya disāya udakass' āyamukhaṁ, na pacchimāya disāya udakass' āyamukhaṁ, na uttarāya disāya udakass' āyamukhaṁ, na dakkhiṇāya disāya udakass' āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam-eva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṁ assa; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṁ hoti.

Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. So imam-eva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṁ hoti. Seyyathā pi bhikkhave uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā 'nuggatāni antonimuggaposīni, tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphutaṁ assa; evam-eva kho bhikkhave bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṁ hoti.

Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkham-asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imam-eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṁ hoti. Seyyathā pi bhikkhave puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṁ assa;

[page 278]

evam-eva kho bhikkhave bhikkhu imam-eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṁ hoti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe, amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ, tatra p' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathā pi bhikkhave puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhā pi gāmā aññaṁ gāmaṁ gaccheyya, so tamhā gāmā sakaṁ yeva gāmaṁ paccāgaccheyya, tassa evam-assa: Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ āgañchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ, evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ; tamhā pi gāmā amuṁ gāmaṁ āgañchiṁ, tatra pi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ, evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ, so 'mhi tamhā gāmā sakaṁ yeva gāmaṁ paccāgato ti; evameva kho bhikkhave bhikkhu anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo --pe--.

Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā,

[page 279]

te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathā p' assu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṁ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage — pe — satte pajānāti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So: idaṁ dukkhan-ti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti; ime āsavā ti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayo ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodho ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Seyyathā pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca rantam-pi tiṭṭhantam-pi; tassa evam-assa: Ayaṁ kho udakarahado accho vippasanno anāvilo, tatr' ime sippisambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pīti;

[page 280]

evam-eva kho bhikkhave bhikkhu: idaṁ dukkhan-ti yathābhūtaṁ pajānāti ... ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

Ayaṁ vuccati bhikkhave bhikkhu samaṇo iti pi, brāhmaṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi, ariyo iti pi, arahaṁ iti pi. Kathañ-ca bhikkhave bhikkhu samaṇo hoti: samitā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho bhikkhave bhikkhu samaṇo hoti.

Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho bhikkhave bhikkhu brāhmaṇo hoti. Kathañ-ca bhikkhave bhikkhu nahātako hoti: nahātā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṁ jātijarāmaraṇiyā. Evaṁ kho bhikkhave bhikkhu nahātako hoti. Kathañ-ca bhikkhave bhikkhu vedagū hoti: viditā 'ssa honti pāpakā akusalā dhammā s. p.

s. d. āyatiṁ jātijarāmaraṇiyā. Evaṁ kho bhikkhave bhikkhu vedagū hoti. Kathañ-ca bhikkhave bhikkhu sottiyo hoti:

nissutā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṁ jātijarāmaraṇiyā. Evaṁ kho bhikkhave bhikkhu sottiyo hoti.

Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṁ jātijarāmaraṇiyā.

Evaṁ kho bhikkhave bhikkhu ariyo hoti. Kathañ-ca bhikkhave bhikkhu arahaṁ hoti: ārakā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho bhikkhave bhikkhu arahaṁ hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀASSAPURASUTTAṀ NAVAMAṀ.

[page 281]

 


 

XL. Cūḷa-Assapura Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Aṅgesu viharati; Assapuraṁ nāma Aṅgānaṁ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ' amhāti paṭijānātha. Tesaṁ vo bhikkhave evaṁsamaññānaṁ sataṁ evaṁpaṭiññānaṁ sattaṁ: Yā samaṇasāmīcipaṭipadā taṁ paṭipadaṁ paṭipajjissāma, evaṁ no ayaṁ amhākaṁ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṁ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṁ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṁsā, amhākaṁ c' evāyaṁ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṁ hi vo bhikkhave sikkhitabbaṁ.

Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṁ paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṁ appahīnaṁ hoti, saṭhassa sāṭheyyaṁ appahīnaṁ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti, imesaṁ kho ahaṁ bhikkhave samaṇamalānaṁ samaṇadosānaṁ samaṇakasaṭānaṁ āpāyikānaṁ ṭhānānaṁ duggativedaniyānaṁ appahānā na samaṇasāmīcipaṭipadaṁ paṭipanno ti vadāmi. Seyyathā pi bhikkhave maṭajan-nāma āvudhajātaṁ ubhatodhāraṁ pītanisitaṁ, tad-assa saṅghāṭiyā sampārūtaṁ sampaliveṭhitaṁ, tathūpamāhaṁ bhikkhave imassa bhikkhuno pabbajjaṁ vadāmi.

Nāhaṁ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave acelakassa acelakamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave rajojallikassa rajojallikamattena s. v. Nāhaṁ bhikkhave udakorohakassa udakorohakamattena s. v. Nāhaṁ bhikkhave rukkhamūlikassa rukkhamūlikamattena

[page 282]

s. v. Nāhaṁ bhikkhave abbhokāsikassa abbhokāsikamattena s. v. Nāhaṁ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena s. v. Nāhaṁ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena s. v. Nāhaṁ bhikkhave mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaṁ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.

Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṁ p., saṭhassa sāṭheyyaṁ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṁ mittāmaccā ñātisālohitā jātam-eva naṁ saṅghāṭikaṁ {kareyyuṁ} saṅghāṭikattam-eva samādapeyyuṁ: Ehi tvaṁ bhadramukha saṅghāṭiko hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṁ p., saṭhassa sāṭheyyaṁ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaṁ bhikkhave saṅghāṭikam-pi idh' ekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi.

Acelakassa ce bhikkhave — pe — rajojallikassa ce bhikkhave — udakorohakassa ce bhikkhave — rukkhamūlikassa ce bhikkhave — abbhokāsikassa ce bhikkhave — ubbhaṭṭhakassa ce bhikkhave — pariyāyabhattikassa ce bhikkhave — mantajjhāyakassa ce bhikkhave — jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha — pe — micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṁ mittāmaccā ñātisālohitā jātam-eva naṁ jaṭilakaṁ kareyyuṁ jaṭilakattam-eva samādapeyyuṁ: Ehi tvaṁ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati. byāpannacittassa byāpādo pahīyissati

[page 283]

— pe — micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaṁ bhikkhave jaṭilakam-pi idh' ekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.

Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṁ paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṁ pahīnaṁ hoti, saṭhassa sāṭheyyaṁ pahīnaṁ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaṁ kho ahaṁ bhikkhave samaṇamalānaṁ samaṇadosānaṁ samaṇakasaṭānaṁ āpāyikānaṁ ṭhānānaṁ duggativedaniyānaṁ pahānā samaṇasāmīcipaṭipadaṁ paṭipanno ti vadāmi. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṁ samanupassati, vimuttam-attānaṁ samanupassati.

Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham-attānaṁ samanupassato vimuttam-attānaṁ samanupassato pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā — pe — pharitvā viharati. Muditāsahagatena cetasā — pe — pharitvā viharati. Upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Seyyathā pi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthimāya ce pi puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito,

[page 284]

so taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ; pacchimāya ce pi disāya puriso āgaccheyya — uttarāya ce pi disāya puriso āgaccheyya — dakkhiṇāya ce pi disāya puriso āgaccheyya — yato kuto ce pi naṁ puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ; evam-eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṁ pabbajito hoti, so ca Tathāgatappaveditaṁ dhammavinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekhaṁ bhāvetvā labhati ajjhattaṁ vūpasamaṁ, ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ paṭipanno ti vadāmi. Brāhmaṇakulā ce pi — pe — vessakulā ce pi — suddakulā ce pi — yasmā kasmā ce pi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca Tathāgatappaveditaṁ dhammavinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekhaṁ bhāvetvā labhati ajjhattaṁ vūpasamaṁ, ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ paṭipanno ti vadāmi. Khattiyakulā ce pi agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, āsavānaṁ khayā samaṇo hoti. Brāhmaṇakulā ce pi — vessakulā ce pi — suddakulā ce pi — yasmā kasmā ce pi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, āsavānaṁ khayā samaṇo hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

CŪḶĀSSAPURASUTTAṀ DASAMAṀ.

MAHĀYAMAKAVAGGO CATUTTHO.

[page 285]

 


 

5. Cūḷa Yamaka Vagga

XLI. Sāleyyaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena Sālā nāma Kosalānaṁ brāhmaṇagāmo tad-avasari. Assosuṁ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhim Sālaṁ anuppatto; taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.

Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti.

Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā app-ekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, app-ekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṁ nisīdiṁsu, app-ekacce Bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, app-ekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhagavantaṁ etad-avocuṁ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti. — Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.

[page 286]

— Na kho mayaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāma; sādhu no bhavaṅ-Gotamo tathā dhammaṁ desetu yathā mayaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyāmāti. — Tena hi gahapatayo suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evaṁ bho ti kho Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuṁ.

Bhagavā etad-avoca:

Tividhaṁ kho gahapatayo kāyena adhammacariyā-visamacariyā hoti, catubbidhaṁ vācāya adhammacariyā-visamacariyā hoti, tividhaṁ manasā adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo tividhaṁ kāyena adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti, yan-taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu cārittaṁ āpajjitā hoti. Evaṁ kho gahapatayo tividhaṁ kāyena adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo catubbidhaṁ vācāya adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṁ bho purisa yaṁ jānāsi taṁ vadehīti, so ajānaṁ vā āha: jānāmīti, jānaṁ vā āha: na jānāmīti, apassaṁ vā āha: passāmīti, passaṁ vā āha: na passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṁ bhedāya amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya, iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.

Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā,

[page 287]

tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpī kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṁ vācaṁ bhāsitā akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. Evaṁ kho gahapatayo catubbidhaṁ vācāya adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo tividhaṁ manasā adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco abhijjhālu hoti, yan-taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhātā hoti: aho vata yaṁ parassa taṁ mama assāti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vā ti. Micchādiṭṭhi kho pana hoti viparītadassano: na-tthi dinnaṁ na-tthi yiṭṭhaṁ na-tthi hutaṁ, na-tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko na-tthi paro loko, na-tthi mātā na-tthi pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Evaṁ kho gahapatayo tividhaṁ manasā adhammacariyā-visamacariyā hoti. Evaṁ adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Tividhaṁ kho gahapatayo kāyena dhammacariyā-samacariyā hoti, catubbidhaṁ vācāya dhammacariyā-samacariyā hoti, tividhaṁ manasā dhammacariyā-samacariyā hoti.

Kathañ-ca gahapatayo tividhaṁ kāyena dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yan-taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaṁ āpajjitā hoti. Evaṁ kho gahapatayo tividhaṁ kāyena dhammacariyāsamacariyā hoti.

[page 288]

Kathañ-ca gahapatayo catubbidhaṁ vācāya dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṁ bho purisa yaṁ jānāsi taṁ vadehīti, so ajānaṁ vā āha: na jānāmīti, jānaṁ vā āha: jānāmīti, apassaṁ vā āha: na passāmīti, passaṁ vā āha: passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

Pisuṇaṁ vacaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. Evaṁ kho gahapatayo catubbidhaṁ vācāya dhammacariyā-samacariyā hoti. Kathañ-ca gahapatayo tividhaṁ manasā dhammacariyā-samacariyā hoti:

Idha gahapatayo ekacco anabhijjhālu hoti, yan-taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhātā hoti: aho vata yaṁ parassa taṁ mama assāti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā sukhī attānaṁ pariharantūti. Sammādiṭṭhi kho pana hoti aviparītadassano: atthi dinnaṁ atthi yiṭṭhaṁ atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Evaṁ kho gahapatayo tividhaṁ manasā dhammacariyā-samacariyā hoti. Evaṁ dhammacariyāsamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

[page 289]

Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṁ kāyassa bhedā param-maraṇā khattiyamahāsālānaṁ sahabyataṁ upapajjeyyan-ti, ṭhānaṁ kho pan' etaṁ vijjati yaṁ so kāyassa bhedā param-maraṇā khattiyamahāsālānaṁ sahabyataṁ upapajjeyya; taṁ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṁ kāyassa bhedā param-maraṇā brāhmaṇamahāsālānaṁ — pe — gahapatimahāsālānaṁ sahabyataṁ upapajjeyyaṁ, ṭhānaṁ kho pan' etaṁ vijjati yaṁ so kāyassa bhedā param-maraṇā gahapatimahāsālānaṁ sahabyataṁ upapajjeyya; taṁ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṁ kāyassa bhedā param-maraṇā Cātummahārājikānaṁ devānaṁ — pe — Tāvatiṁsānaṁ devānaṁ — Yāmānaṁ devānaṁ — Tusitānaṁ devānaṁ — Nimmānaratīnaṁ devānaṁ — Paranimmitavasavattīnaṁ devānaṁ — Brahmakāyikānaṁ devānaṁ — Ābhānaṁ devānaṁ -Parittābhānaṁ devānaṁ — Appamāṇābhānaṁ devānaṁ -Ābhassarānaṁ devānaṁ — Subhānaṁ devānaṁ — Parittasubhānaṁ devānaṁ — Appamāṇasubhānaṁ devānaṁ -Subhakiṇṇānaṁ devānaṁ — Vehapphalānaṁ devānaṁ -Avihānaṁ devānaṁ — Atappānaṁ devānaṁ — Sudassānaṁ devānaṁ — Sudassīnaṁ devānaṁ — Akaniṭṭhānaṁ devānaṁ — ākāsānañcāyatanūpagānaṁ devānaṁ — Viññāṇañcāyatanūpagānaṁ devānaṁ — ākiñcaññāyatanūpagānaṁ devānaṁ -nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyyan-ti, ṭhānaṁ kho pan' etaṁ vijjati yaṁ so kāyassa bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyya; taṁ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan-ti, ṭhānaṁ kho pan' etaṁ vijjati yaṁ so āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya, taṁ kissa hetu: tathā hi so dhammacārī samacārī ti.

[page 290]

Evaṁ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṁ etad-avocuṁ: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ va ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma dhammañ-ca bhikkhusaṅghañca. Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.

SĀLEYYAKASUTTAṀ PAṬHAMAṀ.

 


 

XLII. Verañjaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaṁ paṭivasanti kenacid-eva karaṇīyena. Assosuṁ kho Verañjakā brāhmaṇagahapatikā: Samaṇo khalu kho Gotamo Sakyaputto Sakyakulā pabbajito Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme; taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti. Atha kho Verañjakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā appekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu,

[page 291]

appekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṁ nisīdiṁsu, app-ekacce Bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, app-ekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Verañjakā brāhmaṇagahapatikā Bhagavantaṁ etad-avocuṁ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti. — Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti. — Na kho mayaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāma; sādhu no bhavaṇGotamo tathā dhammaṁ desetu yathā mayaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyāmāti. — Tena hi gahapatayo suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. -Evaṁ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Tividhaṁ kho gahapatayo kāyena adhammacārī visamacārī hoti, catubbidhaṁ vācāya ... (repeat from p. 286 1.11 to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute adhammacārī visamacārī hoti, dhammacārī samacārī hoti, and Verañjakā, respectively) ... ajjatagge pāṇupete saraṇagate ti.

VERAÑJAKASUTTAṀ DUTIYAṀ.

[page 292]

 


 

XLIII. Mahā Vedalla Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahākoṭṭhito sāyanhasamayaṁ patisallāṇā vuṭṭhito yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Mahākoṭṭhito āyasmantaṁ Sāriputtaṁ etad-avoca:

Duppañño duppañño ti āvuso vuccati. Kittāvatā nu kho āvuso duppañño ti vuccatīti. — Na-ppajānāti nappajānātīti kho āvuso, tasmā duppañño ti vuccati, kiṁ nappajānāti: idaṁ dukkhan-ti na-ppajānāti, ayaṁ dukkhasamudayo ti na-ppajānāti, ayaṁ dukkhanirodho ti na-ppajānāti, ayaṁ dukkhanirodhagāminī paṭipadā ti na-ppajānāti.

Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti vuccatīti. Sādh' āvuso ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ Sāriputtaṁ uttariṁ pañhaṁ apucchi: Paññavā paññavā ti āvuso vuccati. Kittāvatā nu kho āvuso paññavā ti vuccatīti. — Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccati, kiñ-ca pajānāti: idaṁ dukkhan-ti pajānāti, ayaṁ dukkhasamudayo ti pajānāti, ayaṁ dukkhanirodho ti pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā ti pajānāti. Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. — Viññāṇaṁ viññāṇan-ti āvuso vuccati. Kittāvatā nu kho āvuso viññāṇan-ti vuccatīti. — Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti, dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti.

Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti.

-- Yā c' āvuso paññā yañ-ca viññāṇaṁ ime dhammā saṁsaṭṭhā udāhu visaṁsaṭṭhā, labbhā ca pan' imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetun-ti. -Yā c' āvuso paññā yañ-ca viññāṇaṁ ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā, na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetuṁ. Yaṁ h' āvuso pajānāti taṁ vijānāti, yaṁ vijānāti taṁ pajānāti, tasmā ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā,

[page 293]

na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetun-ti. — Yā c' āvuso paññā yañ-ca viññāṇaṁ imesaṁ dhammānaṁ saṁsaṭṭhānaṁ no visaṁsaṭṭhānaṁ kiṁ nānākaraṇan-ti. — Yā c' āvuso paññā yañ-ca viññāṇaṁ imesaṁ dhammānaṁ saṁsaṭṭhānaṁ no visaṁsaṭṭhānaṁ paññā bhāvetabbā viññāṇaṁ pariññeyyaṁ, idaṁ nesaṁ nānākaraṇan-ti.

Vedanā vedanā ti āvuso vuccati. Kittāvatā nu kho āvuso vedanā ti vuccatīti. — Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti, dukkham-pi vedeti, adukkhamasukham-pi vedeti. Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccatīti. — Saññā saññā ti āvuso vuccati. Kittāvatā nu kho āvuso saññā ti vuccatīti. — Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakampi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti.

Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. -Yā c' āvuso vedanā yā ca saññā yañ-ca viññāṇaṁ ime dhammā saṁsaṭṭhā udāhu visaṁsaṭṭhā, labbhā ca pan' imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetun-ti. — Yā c' āvuso vedanā yā ca saññā yañ-ca viññāṇaṁ ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā, na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetuṁ. Yaṁ h' āvuso vedeti taṁ sañjānāti, yaṁ sañjānāti taṁ vijānāti, tasmā ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā, na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetun-ti.

Nissaṭṭhena h' āvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṁ neyyan-ti. — Nissaṭṭhena h' āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti ākāsānañcāyatanaṁ neyyaṁ, anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ neyyaṁ, na-tthi kiñcīti ākiñcaññāyatanaṁ neyyan-ti. — Neyyaṁ pan' āvuso dhammaṁ kena pajānātīti.

-- Neyyaṁ kho āvuso dhammaṁ paññācakkhunā pajānātīti.

-- Paññā pan' āvuso kimatthiyā ti. — Paññā kho āvuso abhiññatthā pariññatthā pahānatthā ti.

[page 294]

Kati pan' āvuso paccayā sammādiṭṭhiyā uppādāyāti. -Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso yoniso ca manasikāro. Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti. — Katihi pan' āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā cāti. — Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā ca: Idh' āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānuggahītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā ca hoti vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā cāti.

Kati pan' āvuso bhavā ti. — Tayo 'me āvuso bhavā:

kāmabhavo rūpabhavo arūpabhavo ti. — Kathaṁ pan' āvuso āyatiṁ punabbhavābhinibbatti hotīti. — Avijjānīvaraṇānaṁ kho āvuso sattānaṁ taṇhāsaṅyojanānaṁ tatratatrābhinandanā evaṁ āyatiṁ punabbhavābhinibbatti hotīti. — Kathaṁ pan' āvuso āyatiṁ punabbhavābhinibbatti na hotīti. — Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṁ āyatiṁ punabbhavābhinibbatti na hotīti.

Katamaṁ pan' āvuso paṭhamaṁ jhānan-ti. — Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, idaṁ vuccat' āvuso paṭhamaṁ jhānan-ti. — Paṭhamaṁ pan' āvuso jhānaṁ kataṅgikan-ti.

-- Paṭhamaṁ kho āvuso jhānaṁ pañcaṅgikaṁ: Idh' āvuso paṭhamaṁ jhānaṁ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṁ kho āvuso jhānaṁ evaṁ pañcaṅgikan-ti. — Paṭhamaṁ pan' āvuso jhānaṁ kataṅgavippahīnaṁ kataṅgasamannāgatanti. — Paṭhamaṁ kho āvuso jhānaṁ pañcaṅgavippahīnaṁ pañcaṅgasamannāgataṁ: Idh' āvuso pathamaṁ jhānaṁ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti,

[page 295]

vicikicchā pahīnā hoti, vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṁ kho āvuso jhānaṁ evaṁ pañcaṅgavippahīnaṁ pañcaṅgasamannāgatan-ti.

Pañc' imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṁ paccanubhonti, seyyathīdaṁ cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imesaṁ kho āvuso pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ kiṁ paṭisaraṇaṁ, ko ca nesaṁ gocaravisayaṁ paccanubhotīti. — Pañc' imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṁ paccanubhonti, seyyathīdaṁ cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imesaṁ kho āvuso pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ mano paṭisaraṇaṁ, mano ca nesaṁ gocaravisayaṁ paccanubhotīti.

Pañc' imāni āvuso indriyāni, seyyathīdaṁ cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ.

Imāni kho āvuso pañc' indriyāni kiṁ paṭicca tiṭṭhantīti. -Pañc' imāni āvuso indriyāni, seyyathīdaṁ cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imāni kho āvuso pañc' indriyāni āyuṁ paṭicca tiṭṭhantīti. — Āyu pan' āvuso kiṁ paṭicca tiṭṭhatīti. — Āyu usmaṁ paṭicca tiṭṭhatīti. — Usmā pan' āvuso kiṁ paṭicca tiṭṭhatīti. — Usmā āyuṁ paṭicca tiṭṭhatīti. — Idān' eva kho mayaṁ āvuso āyasmato Sāriputtassa bhāsitaṁ evaṁ ājānāma: āyu usmaṁ paṭicca tiṭṭhatīti, idān' eva kho mayaṁ āyasmato Sāriputtassa bhāsitaṁ evaṁ ājānāma: usmā āyuṁ paṭicca tiṭṭhatīti.

Yathākathaṁ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti. — Tena h' āvuso upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathā pi āvuso telappadīpassa jhāyato acciṁ paṭicca ābhā paññāyati, ābhaṁ paṭicca acci paññāyati, evam-eva kho āvuso āyu usmaṁ paṭicca tiṭṭhati, usmā ca āyuṁ paṭicca tiṭṭhatīti.

Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā, udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. — Na kho āvuso te va āyusaṅkhārā te vedaniyā dhammā.

[page 296]

Te ca āvuso āyusaṅkhārā abhaviṁsu te vedaniyā dhammā, na-y-idaṁ saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyatīti. — Yadā nu kho āvuso imaṁ kāyaṁ kati dhammā jahanti athāyaṁ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṁ acetanan-ti. -Yadā kho āvuso imaṁ kāyaṁ tayo dhammā jahanti: āyu usmā ca viññāṇaṁ, athāyaṁ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṁ acetanan-ti. — Yvāyaṁ āvuso mato kālakato yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, imesaṁ kiṁ nānākaraṇan-ti. — Yvāyaṁ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni; yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaṁ āvuso mato kālakato yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, idaṁ tesaṁ nānākaraṇan-ti.

Kati pan' āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. — Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā: Idh' āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. — Kati pan' āvuso paccayā animittāya cetovimuttiyā samāpattiyā ti. — Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti.

-- Kati pan' āvuso paccayā animittāya cetovimuttiyā ṭhitiyā ti. — Tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā:

[page 297]

sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. Ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. -Kati pan' āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. — Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.

Yā cāyaṁ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānaṭṭhā c' eva nānābyañjanā ca, udāhu ekaṭṭhā, byañjanam-eva nānan-ti. — Yā cāyaṁ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekaṭṭhā, byañjanameva nānaṁ. Katamo c' āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca:

Idh' āvuso bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokam upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṁ vuccat' āvuso appamāṇā cetovimutti. Katamā c' āvuso ākiñcaññā cetovimutti: Idh' āvuso bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ vuccat' āvuso ākiñcaññā cetovimutti. Katamā c' āvuso suññatā cetovimutti: Idh' āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññam-idaṁ attena vā attaniyena vā ti.

[page 298]

Ayaṁ vuccat' āvuso suññatā cetovimutti. Katamā c' āvuso animittā cetovimutti: Idh' āvuso bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.

Ayaṁ vuccat' āvuso animittā cetovimutti. Ayaṁ kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca. Katamo c' āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānaṁ: Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṁ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṁ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṁ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Ayaṁ kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānan-ti.

Idam-avoc' āyasmā Sāriputto. Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṁ abhinandīti.

MAHĀVEDALLASUTTAṀ TATIYAṀ.

[page 299]

 


 

XLIV. Cūḷa Vedalla Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten' upasaṅkami, upasaṅkamitvā Dhammadinnaṁ bhikkhuniṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Visākho upāsako Dhammadinnaṁ bhikkhuniṁ etad-avoca:

Sakkāyo sakkāyo ti ayye vuccati. Katamo nu kho ayye sakkāyo vutto Bhagavatā ti. — Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ime kho āvuso Visākha pañc' upādānakkhandhā sakkāyo vutto Bhagavatā ti. Sādh' ayye ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā Dhammadinnaṁ bhikkhuniṁ uttariṁ pañhaṁ apucchi: Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati.

Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti.

-- Yā 'yaṁ āvuso Visākha taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṁ kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṁ kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā ti. — Sakkāyanirodho sakkāyanirodho ti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā ti. — Yo kho āvuso Visākha tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṁ kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. -Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti ayye vuccati. Katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā ti. — Ayam-eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. — Tañ-ñeva nu kho ayye upādānaṁ te pañc' upādānakkhandhā, udāhu aññatra pañcah' upādānakkhandhehi upādānan-ti. — Na kho āvuso Visākha tañ-ñeva upādānaṁ te pañc' upādānakkhandhā, na pi aññatra pañcah' upādānakkhandhehi upādānaṁ.

[page 300]

Yo kho āvuso Visākha pañcas' upādānakkhandhesu chandarāgo taṁ tattha upādānan-ti.

Kathaṁ pan' ayye sakkāyadiṭṭhi hotīti. — Idh' āvuso Visākha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ; vedanaṁ attato samanupassati. vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya yā attānaṁ; saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ; saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre. saṅkhāresu vā attānaṁ; viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho āvuso Visākha sakkāyadiṭṭhi hotīti. — Kathaṁ pan' ayye sakkāyadiṭṭhi na hotīti. — Idh' āvuso Visākha sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ, na attani rūpaṁ, na rāpasmiṁ attānaṁ; na vedanaṁ attato samanupassati, na vedanāvantaṁ attānaṁ, na attani vedanaṁ, na vedanāya attānaṁ; na saññaṁ attato samanupassati, na saññāvantaṁ attānaṁ, na attani saññaṁ, na saññāya attānaṁ; na saṅkhāre attato samanupassati, na saṅkhāravantaṁ attānaṁ, na attani saṅkhāre, na saṅkhāresu attānaṁ; na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ attānaṁ, na attani viññāṇaṁ, na viññāṇasmiṁ attānaṁ. Evaṁ kho āvuso Visākha sakkāyadiṭṭhi na hotīti.

Katamo pan' ayye ariyo aṭṭhaṅgiko maggo ti. — Ayameva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. -Ariyo pan' ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato ti. — Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo saṅkhato ti.

[page 301]

— Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto ti. — Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto.

Yā c' āvuso Visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā ti. — Katamo pan' ayye samādhi, katame samādhinimittā, katame samādhiparikkhārā, katamā samādhibhāvanā ti. -Yā kho āvuso Visākha cittassa ekaggatā ayaṁ samādhi, cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā, yā tesaṁ yeva dhammānaṁ āsevanā bhāvanā bahulīkammaṁ ayaṁ tattha samādhibhāvanā ti.

Kati pan' ayye saṅkhārā ti. — Tayo 'me āvuso Visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. -Katamo pan' ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro ti. — Assāsapassāsā kho āvuso Visākha kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro ti. — Kasmā pan' ayye assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro ti. — Assāsapassāsā kho āvuso Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaṁ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti.

Kathañ-ca pan' ayye saññāvedayitanirodhasamāpatti hotīti. — Na kho āvuso Visākha saññāvedayitanirodhaṁ samāpajjantassa bhikkhuno evaṁ hoti: ahaṁ saññāvedayitanirodhaṁ samāpajjissan-ti vā, ahaṁ saññāvedayitanirodhaṁ samāpajjāmīti vā, ahaṁ saññāvedayitanirodham samāpanno ti vā, atha khvāssa pubbe va tathā cittaṁ bhāvitaṁ hoti yan-taṁ tathattāya upanetīti. — Saññāvedayitanirodhaṁ samāpajjantassa pan' ayye bhikkhuno katame dhammā paṭhamaṁ nirujjhanti,

[page 302]

yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. — Saññāvedayitanirodhaṁ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaṁ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti.

-- Kathaṁ pan' ayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṁ hotīti. — Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṁ hoti: ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa pubbe va tathā cittaṁ bhāvitaṁ hoti yan-taṁ tathattāya upanetīti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pan' ayye bhikkhuno katame dhammā paṭhamaṁ uppajjanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno paṭhamaṁ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ pan' ayye bhikkhuṁ kati phassā phusantīti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ kho āvuso Visākha bhikkhuṁ tayo phassā phusanti:

suññato phasso, animitto phasso. appaṇihito phasso ti. -Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan' ayye bhikkhuno kiṁninnaṁ cittaṁ hoti kiṁpoṇaṁ kiṁpabbhāran-ti. -Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāran-ti.

Kati pan' ayye vedanā ti. — Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā ti. — Katamā pan' ayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. -Yaṁ kho āvuso Visākha kāyikaṁ vā cetasikaṁ vā sukhaṁ sātaṁ vedayitaṁ ayaṁ sukhā vedanā. Yaṁ kho āvuso Visākha kāyikaṁ vā cetasikaṁ vā dukkhaṁ asātaṁ vedayitaṁ ayaṁ dukkhā vedanā. Yaṁ kho āvuso Visākha kāyikaṁ vā cetasikaṁ vā n' eva sātaṁ nāsātaṁ vedayitaṁ ayaṁ adukkhamasukhā vedanā ti.

[page 303]

— Sukhā pan' ayye vedanā kiṁsukhā kiṁdukkhā, dukkhā vedanā kiṁdukkhā kiṁsukhā, adukkhamasukhā vedanā kiṁsukhā kiṁdukkhā ti. — Sukhā kho āvuso Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā ti. — Sukhāya pan' ayye vedanāya {kiṁanusayo} anuseti, dukkhāya vedanāya {kiṁanusayo} anuseti, adukkhamasukhāya vedanāya {kiṁanusayo} anusetīti. — Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetīti. — Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. — Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. — Sukhāya pan' ayye vedanāya kiṁ pahātabbaṁ, dukkhāya vedanāya kiṁ pahātabbaṁ, adukkhamasukhāya vedanāya kiṁ pahātabban-ti. — Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. — Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. — Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.

Idh' āvuso Visākha bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, rāgan-tena pajahati, na tattha rāgānusayo anuseti. Idh' āvuso Visākha bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaṁ tad-āyatanaṁ upasampajja viharissāmi yad-ariyā etarahi āyatanaṁ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṁ upaṭṭhāpayato uppajjati pihāpaccayā domanassaṁ,

[page 304]

paṭighantena pajahati, na tattha paṭighānusayo anuseti. Idh' āvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, avijjan-tena pajahati, na tattha avijjānusayo anusetīti.

Sukhāya pan' ayye vedanāya kiṁ paṭibhāgo ti. — Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo ti. — Dukkhāya pan' ayye vedanāya kiṁ paṭibhāgo ti. — Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo ti. — Adukkhamasukhāya pan' ayye vedanāya kiṁ paṭibhāgo ti. — Adukkhamasukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo ti. — Avijjāya pan' ayye kiṁ paṭibhāgo ti. — Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti.

-- Vijjāya pan' ayye kiṁ paṭibhāgo ti. — Vijjāya kho āvuso Visākha vimutti paṭibhāgo ti. — Vimuttiyā pan' ayye kiṁ paṭibhāgo ti. — Vimuttiyā kho āvuso Visākha nibbānaṁ paṭibhāgo ti. — Nibbānassa pan' ayye kiṁ paṭibhāgo ti. -Accasarāvuso Visākha pañhaṁ, nāsakkhi pañhānaṁ pariyantaṁ gahetuṁ. Nibbānogadhaṁ hi āvuso Visākha brahmacariyaṁ nibbānaparāyanaṁ nibbānapariyosānaṁ. Ākaṅkhamāno ca tvaṁ āvuso Visākha Bhagavantaṁ upasaṅkamitvā etam-atthaṁ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṁ dhāreyyāsīti.

Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Dhammadinnaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṁ kathāsallāpo taṁ sabbaṁ Bhagavato ārocesi. Evaṁ vutte Bhagavā Visākhaṁ upāsakaṁ etad-avoca: Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. Mamañ-ce pi tvaṁ Visākha etamatthaṁ puccheyyāsi, aham-pi taṁ evam-evaṁ byākareyyaṁ yathā taṁ Dhammadinnāya bhikkhuniyā byākataṁ,

[page 305]

eso c' ev' etassa attho, evam-etaṁ dhārehīti.

Idam-avoca Bhagavā. Attamano Visākho upāsako Bhagavato bhāsitaṁ abhinandīti.

CŪḶAVEDALLASUTTAṀ CATUTTHAṀ.

 


 

XLV. Cūḷa Dhamma-Samādāna Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Cattār' imāni bhikkhave dhammasamādānāni, katamāni cattāri: Atthi bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ.

Katamañ-ca bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ: Santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṁ āpajjanti. te kho molibaddhāhi paribbājikāhi paricārenti, te evam-āhaṁsu: Kiṁ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu kāmānaṁ pariññaṁ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṁ āpajjanti. Te kāmesu pātabyataṁ āpajjitvā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṁsu: Idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu kāmānaṁ pariññaṁ paññāpenti, ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tippā kaṭukā vedanā vediyāmāti.

[page 306]

Seyyathā pi bhikkhave gimhānaṁ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṁ bhikkhave māluvābījaṁ aññatarasmiṁ sālamūle nipateyya. Atha kho bhikkhave yā tasmiṁ sāle adhivatthā devatā sā bhītā saṁviggā santāsaṁ āpajjeyya.

Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, saṅgamma samāgamma evaṁ samassāseyyuṁ: Mā bhavaṁ bhāyi. mā bhavaṁ bhāyi, app-eva nām' etaṁ māluvābījaṁ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṁ upacikā vā udrabheyyuṁ, abījaṁ vā pan' assāti.

Atha kho taṁ bhikkhave māluvābījaṁ n' eva moro gileyya na mago khādeyya na davaḍāho ḍaheyya na vanakammikā uddhareyyuṁ na upacikā udrabheyyuṁ, bījaṁ pan' assa. Taṁ pāvussakena meghena abhippavaṭṭaṁ samma-d-eva virūheyya, sā 'ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṁ sālaṁ upaniseveyya. Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya evam-assa: Kiṁ su nāma te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṁ sampassamānā saṅgamma samāgamma evaṁ samassāsesuṁ: mā bhavaṁ bhāyi, mā bhavaṁ bhāyi, app-eva nām' etaṁ māluvābījaṁ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṁ upacikā vā udrabheyyuṁ, abījaṁ vā pan' assāti; sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso ti. Sā taṁ sālaṁ anuparihareyya, sā taṁ sālaṁ anupariharitvā upari viṭabhiṁ kareyya, upari viṭabhiṁ karitvā oghanaṁ janeyya, oghanaṁ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya evam-assa:

Idaṁ kho te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṁ sampassamānā saṅgamma samāgamma evaṁ samassāsesuṁ: mā bhavaṁ bhāyi, mā bhavaṁ bhāyi, app-eva nām' etaṁ māluvābījaṁ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṁ upacikā vā {udrabheyyuṁ},

[page 307]

abījaṁ vā pan' assāti, yañ-cāhaṁ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmīti. Evam-eva kho bhikkhave santi eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṁ āpajjanti, te molibaddhāhi paribbājikāhi paricārenti; te evam-āhaṁsu: Kiṁ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu kāmānaṁ pariññaṁ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṁ āpajjanti.

Te kāmesu pātabyataṁ āpajjitvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṁsu: Idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānam-āhaṁsu kāmānaṁ pariññaṁ paññāpenti, ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tippā kaṭukā vedanā vediyāmāti. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.

Katamañ-ca bhikkhave dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ: Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṁ na uddissakaṭaṁ na nimantaṇaṁ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko — sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti — sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṁ āhāreti, dvīhikam-pi āhāraṁ āhāreti — sattāhikam-pi āhāraṁ āhāreti, iti evarūpaṁ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti,

[page 308]

vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṁsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti; kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṁ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati.

Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. So kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ.

Katamañ-ca bhikkhave dhammasamādānaṁ paccupannadukkhaṁ āyatiṁ sukhavipākaṁ: Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti; pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati. So kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.

Katamañ-ca bhikkhave dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ: Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti; pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti; pakatiyā na tibbamohajātiko hoti,

[page 309]

so na abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ. Imāni kho bhikkhave cattāri dhammasamādānānīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

CŪḶADHAMMASAMĀDĀNASUTTAṀ PAÑCAMAṀ.

 


 

XLVI. Mahā Dhamma-Samādāna Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Yebhuyyena bhikkhave sattā evaṅkāmā evañchandā evaṁadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṁ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. Tesaṁ bhikkhave sattānaṁ evaṅkāmānaṁ evañchandānaṁ evaṁadhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.

Tatra tumhe bhikkhave kaṁ hetuṁ paccethāti. — Bhagavaṁmūlakā no bhante dhammā Bhagavaṁnettikā Bhagavaṁpaṭisaraṇā.

[page 310]

Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. — Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṁ kissa hetu:

Evaṁ h' etaṁ bhikkhave hoti yathā taṁ aviddasuno. Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.

So sevitabbe dhamme pajānanto asevitabbe dhamme pa jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṁ kissa hetu: Evaṁ h' etaṁ bhikkhave hoti yathā taṁ viddasuno.

Cattār' imāni bhikkhave dhammasamādānāni, katamāni cattāri: Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.

[page 311]

Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ.

Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ na-ppajānāti: idaṁ kho dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākan-ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti; tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṁ kissa hetu:

Evaṁ h' etaṁ bhikkhave hoti yathā taṁ aviddasuno. Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ na-ppajānāti: idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan-ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti; tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṁ kissa hetu: Evaṁ h' etaṁ bhikkhave hoti yathā taṁ aviddasuno. Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ na-ppajānāti: idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan-ti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti; tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṁ kissa hetu:

Evaṁ h' etaṁ bhikkhave hoti yathā taṁ aviddasuno. Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ, taṁ avidvā avijjagato yathābhūtaṁ na-ppajānāti: idaṁ kho dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākanti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti; tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,

[page 312]

iṭṭhā kantā manāpā dhammā parihāyanti, taṁ kissa hetu: Evaṁ h' etaṁ bhikkhave hoti yathā taṁ aviddasuno.

Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ, taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: idaṁ kho dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākanti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti; tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṁ kissa hetu: Evaṁ h' etaṁ bhikkhave hoti yathā taṁ viddasuno. Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ, taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:

idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan-ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti; tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṁ kissa hetu: Evaṁ h' etaṁ bhikkhave hoti yathā taṁ viddasuno. Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan-ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti; tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṁ kissa hetu: Evaṁ h' etaṁ bhikkhave hoti yathā taṁ viddasuno. Tatra bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ, taṁ vidvā vijjāgato yathābhūtaṁ pajānāti: idaṁ kho dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākan-ti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti; tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṁ kissa hetu:

Evaṁ h' etaṁ bhikkhave hoti yathā taṁ viddasuno.

[page 313]

Katamañ-ca bhikkhave dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ: Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena musāvādī hoti musāvādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco hoti pharusāvācāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī hoti samphappalāpapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu hoti abhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena byāpannacitto hoti byāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. So kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ.

Katamañ ca bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ: Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena musāvādī hoti musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti,

[page 314]

sahāpi sukhena sahāpi somanassena pharusāvāco hoti pharusāvācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena samphappalāpī hoti samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena byāpannacitto hoti byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. So kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.

Katamañ-ca bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ: Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti abyāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti, sahāpi dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.

[page 315]

So kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.

Katamañ-ca bhikkhave dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ: Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena anabhijjhālu hoti anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena abyāpannacitto hoti abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti, sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. So kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṁ. Imāni kho bhikkhave cattāri dhammasamādānāni.

Seyyathā pi bhikkhave tittakālābu visena saṁsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṁ evaṁ vadeyyuṁ: Ambho purisa, ayaṁ tittakālābu visena saṁsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato c' eva na-cchādessati vaṇṇena pi gandhena pi rasena pi,

[page 316]

pītvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhan-ti. So taṁ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṁ pipato c' eva na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam-idaṁ dhammasamādānaṁ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṁ.

Seyyathā pi bhikkhave āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṁ evaṁ vadeyyuṁ: Ambho purisa, ayaṁ āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhan-ti. So taṁ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṁ pipato hi kho chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam-idaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.

Seyyathā pi bhikkhave pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ, atha puriso āgaccheyya paṇḍurogī, tam-enaṁ evaṁ vadeyyuṁ: Ambho purisa, idaṁ pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ, sace ākaṅkhasi pipa, tassa te pipato hi kho nacchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. So taṁ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṁ pipato hi kho na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa.

Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam-idaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.

Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñca phāṇitañ-ca ekajjhaṁ saṁsaṭṭhaṁ, atha puriso āgaccheyya lohitapakkhandiko, tam-enaṁ evaṁ vadeyyuṁ: Ambho purisa, idaṁ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekajjhaṁ saṁsaṭṭhaṁ,

[page 317]

ḥḥ sace ākaṅkhasi pipa, tassa te pipato c' eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. So taṁ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṁ pipato c' eva chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yamidaṁ dhammasamādānaṁ paccuppannasukhañ-c' eva āyatiñca sukhavipākaṁ. Seyyathā pi bhikkhave vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho bhikkhave yam-idaṁ dhammasamādānaṁ paccuppannasukhañc' eva āyatiñ-ca sukhavipākaṁ tad-aññe puthusamaṇabrāhmaṇā (naṁ) parappavāde abhivihacca bhāsati ca tapati ca virocati cāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀDHAMMASAMĀDĀNASUTTAṀ CHAṬṬHAṀ.

 


 

XLVII. Vīmaṁsaka Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Vīmaṁsakena bhikkhave bhikkhunā parassa cetopariyāyaṁ ājānantena Tathāgate samannesanā kātabbā, sammāsambuddho vā no vā iti viññāṇāyāti. — Bhagavaṁmūlakā no bhante dhammā Bhagavaṁnettikā Bhagavaṁpaṭisaraṇā.

Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. -Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti.

[page 318]

Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Vīmaṁsakena bhikkhave bhikkhunā parassa cetopariyāyaṁ ājānantena dvīsu dhammesu Tathāgato samannesitabbo, cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṁvijjanti vā te Tathāgatassa no vā ti.

Tam-enaṁ samannesamāno evaṁ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṁvijjantīti.

Yato naṁ samannesamāno evaṁ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṁvijjantīti, tato naṁ uttariṁ samannesati: ye vītimissā cakkhusotaviññeyyā dhammā saṁvijjanti vā te Tathāgatassa no vā ti. Tamenaṁ samannesamāno evaṁ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṁvijjantīti. Yato naṁ samannesamāno evaṁ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṁvijjantīti, tato naṁ uttariṁ samannesati: ye vodātā cakkhusotaviññeyyā dhammā saṁvijjanti vā te Tathāgatassa no vā ti. Tam-enaṁ samannesamāno evaṁ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṁvijjanti te Tathāgatassāti. Yato naṁ samannesamāno evaṁ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṁvijjanti te Tathāgatassāti, tato naṁ uttariṁ samannesati:

dīgharattaṁ samāpanno ayam-āyasmā imaṁ kusalaṁ dhammaṁ udāhu ittarasamāpanno ti. Tam-enaṁ samannesamāno evaṁ jānāti: dīgharattaṁ samāpanno ayam-āyasmā imaṁ kusalaṁ dhammaṁ, nāyam-āyasmā ittarasamāpanno ti. Yato naṁ samannesamāno evaṁ jānāti: dīgharattaṁ samāpanno ayam-āyasmā imaṁ kusalaṁ dhammaṁ, nāyam-āyasmā ittarasamāpanno ti, tato naṁ uttariṁ samannesati: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṁvijjant' assa idh' ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh' ekacce ādīnavā saṁvijjanti yāva na ñattajjhāpanno hoti yasam-patto.

Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto ath' assa idh' ekacce ādīnavā saṁvijjanti. Tam-enaṁ samannesamāno evaṁ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh' ekacce ādīnavā saṁvijjantīti. Yato naṁ samannesamāno evaṁ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto,

[page 319]

nāssa idh' ekacce ādīnavā saṁvijjantīti, tato naṁ uttariṁ samannesati: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tam-enaṁ samannesamāno evaṁ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tañce bhikkhave bhikkhuṁ pare evaṁ puccheyyuṁ: Ke pan' āyasmato ākārā ke anvayā yen' āyasmā evaṁ vadesi: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno bhikkhave bhikkhu evaṁ byākareyya: Tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti ye ca idh' ekacce āmisesu sandissanti ye ca idh' ekacce āmisena anupalittā, nāyam-āyasmā taṁ tena avajānāti; sammukhā kho pana metaṁ Bhagavato sutaṁ sammukhā paṭiggahītaṁ: Abhayūparato 'ham-asmi, nāham-asmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassāti.

Tatra bhikkhave Tathāgato va uttariṁ paṭipucchitabbo:

Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṁvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṁ byākareyya: Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṁvijjantīti. Ye vītimissā cakkhusotaviññeyyā dhammā saṁvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṁ byākareyya: Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṁvijjantīti. Ye vodātā cakkhusotaviññeyyā dhammā saṁvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṁ byākareyya: Ye vodātā cakkhusotaviññeyyā dhammā saṁvijjanti te Tathāgatassa; etapatho 'ham-asmi etagocaro, no ca tena tammayo ti.

Evaṁvādiṁ kho bhikkhave satthāraṁ arahati sāvako upasaṅkamituṁ dhammasavanāya, tassa satthā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ. Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ, tathā tathā so tasmiṁ dhamme abhiññāya idh' ekaccaṁ dhammaṁ dhammesu niṭṭhaṁ gacchati,

[page 320]

satthari pasīdati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tañ-ce bhikkhave bhikkhuṁ pare evaṁ puccheyyuṁ: Ke pan' āyasmato ākārā ke anvayā yen' āyasmā evaṁ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno bhikkhave bhikkhu evaṁ byākareyya: Idhāhaṁ āvuso yena Bhagavā ten' upasaṅkamiṁ dhammasavanāya, tassa me Bhagavā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ. Yathā yathā me āvuso Bhagavā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ, tathā tathā 'haṁ tasmiṁ dhamme abhiññāya idh' ekaccaṁ dhammaṁ dhammesu niṭṭham-agamaṁ, satthari pasīdiṁ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṁ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ. Evaṁ kho bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca pana Tathāgato dhammatā susamanniṭṭho hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

V§MAṀSAKASUTTAṀ SATTAMAṀ.

 


 

XLVIII. Kosambīya Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme. Tena kho pana samayena Kosambīyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti; te na c' eva aññamaññaṁ saññāpenti na ca saññattiṁ upenti, na ca aññamaññaṁ nijjhāpenti na ca nijjhattiṁ upenti. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami,

[page 321]

upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu Bhagavantaṁ etad-avoca:

Idha bhante Kosambīyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti; te na c' eva aññamaññaṁ saññāpenti na ca saññattiṁ upenti, na ca aññamaññaṁ nijjhāpenti na ca nijjhattiṁ upentīti.

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: Ehi tvaṁ bhikkhu mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū Bhagavā etad-avoca: Saccaṁ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha; te na c' eva aññamaññaṁ saññāpetha na ca saññattiṁ upetha, na ca aññamaññaṁ nijjhāpetha na ca nijjhattiṁ upethāti. — Evambhante. — Taṁ kim-maññatha bhikkhave: yasmiṁ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha, api nu tumhākaṁ tasmiṁ samaye mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho ca, mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho ca, mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho cāti. -No h' etam-bhante. — Iti kira bhikkhave yasmiṁ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha, n' eva tumhākaṁ tasmiṁ samaye mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho ca, na mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho ca, na mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho ca. Atha kiñ-carahi tumhe moghapurisā kiṁ jānantā kiṁ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha;

[page 322]

te na c' eva añña maññaṁ saññāpetha na ca saññattiṁ upetha, na ca aññamaññaṁ nijjhāpetha na ca nijjhattiṁ upetha. Taṁ hi tumhākaṁ moghapurisā bhavissati dīgharattaṁ ahitāya dukkhāyāti.

Atha kho Bhagavā bhikkhū āmantesi: Cha h' ime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti, katame cha: Idha bhikkhave bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārisu āvī c' eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. Puna ca paraṁ bhikkhave bhikkhuno mettaṁ vacīkammaṁ p. h. ... raho ca. Ayam-pi dhammo ... ekībhāvāya saṁvattati. Puna ca paraṁ bhikkhave bhikkhuno mettaṁ manokammaṁ p. h. ... .raho ca.

Ayam-pi dhammo ... ekībhāvāya saṁvattati. Puna ca paraṁ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā, antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayam-pi dhammo ... ekībhāvāya saṁvattati. Puna ca paraṁ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca.

Ayam-pi dhammo ... ekībhāvāya saṁvattati. Puna ca paraṁ bhikkhave bhikkhu yā 'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti. Imesaṁ kho bhikkhave channaṁ sārāṇīyānaṁ dhammānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātanikaṁ yadidaṁ yā 'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya.

Seyyathā pi bhikkhave kūṭāgārassa etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātanikaṁ yadidaṁ kūṭaṁ, evam-eva kho bhikkhave imesaṁ channaṁ sārāṇīyānaṁ dhammānaṁ

[page 323]

--pe-sammādukkhakkhayāya.

Kathañ-ca bhikkhave yā 'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya: Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: Atthi nu kho me taṁ pariyuṭṭhānaṁ ajjhattaṁ appahīnaṁ yenāhaṁ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṁ na jāneyyaṁ na passeyyan-ti. Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.

Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.

Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti.

So evaṁ pajānāti: Na-tthi kho me taṁ pariyuṭṭhānaṁ ajjhattam appahīnaṁ yenāhaṁ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṁ na jāneyyaṁ na passeyyaṁ, suppaṇihitaṁ me mānasaṁ saccānaṁ bodhāyāti. Idam-assa paṭhamaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati:

Imaṁ nu kho ahaṁ diṭṭhiṁ āsevanto bhāvento bahulīkaronto labhāmi paccattaṁ samathaṁ, labhāmi paccattaṁ nibbutin-ti.

So evaṁ pajānāti: Imaṁ kho ahaṁ diṭṭhiṁ āsevanto bhāvento bahulīkaronto labhāmi paccattaṁ samathaṁ, labhāmi paccattaṁ nibbutin-ti. Idam-assa dutiyaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāyāhaṁ diṭṭhiyā samannāgato atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti. So evaṁ pajānāti: Yathārūpāyāhaṁ diṭṭhiyā samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti.

[page 324]

Idam-assa tatiyaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṁrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṁ āpattiṁ āpajjati yathārūpāya āpattiyā vuṭṭhānaṁ paññāyati, atha kho naṁ khippam-eva satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjati.

Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṁ akkamitvā khippam-eva paṭisaṁharati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa — pe — saṁvaraṁ āpajjati. So evaṁ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa catutthaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṁrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni tattha ussukkaṁ āpanno hoti, atha khvāssa tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Seyyathā pi bhikkhave gāvī taruṇavacchā thambañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-adhipaññāsikkhāya. So evaṁ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa pañcamaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

[page 325]

Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṁrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato:

Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṁ Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇāti. So evaṁ pajānāti: Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa chaṭṭhaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṁrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṁ Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ. So evaṁ pajānāti: Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa sattamaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.

Evaṁ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. Evaṁ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

KOSAMBIYASUTTAṀ AṬṬHAMAṀ.

[page 326]

 


 

XLIX. Brahmā Nimantanika Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Ekam-idāhaṁ bhikkhave samayaṁ Ukkaṭṭhāyaṁ viharāmi Subhagavane sālarājamūle. Tena kho pana bhikkhave samayena Bakassa brahmuno evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: Idaṁ niccaṁ idaṁ dhuvaṁ idaṁ sassataṁ idaṁ kevalaṁ idaṁ acavanadhammaṁ, idaṁ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan' aññaṁ uttariṁ nissaraṇaṁ na-tthīti. Atha khvāhaṁ bhikkhave Bakassa brahmuno cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya evam-evaṁ Ukkaṭṭhāyaṁ Subhagavane sālarājamūle antarahito tasmiṁ brahmaloke pāturahosiṁ. Addasā kho maṁ bhikkhave Bako brahmā dūrato va āgacchantaṁ, disvāna maṁ etad-avoca: Ehi kho mārisa, sāgataṁ mārisa, cirassaṁ kho mārisa imaṁ pariyāyam-akāsi yadidaṁ idh' āgamanāya.

Idaṁ hi mārisa niccaṁ idaṁ dhuvaṁ idaṁ sassataṁ idaṁ kevalaṁ idaṁ acavanadhammaṁ, idaṁ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan' aññaṁ uttariṁ nissaraṇaṁ na-tthīti. Evaṁ vutte aham-bhikkhave Bakaṁ brahmānaṁ etad-avocaṁ: Avijjāgato vata bho Bako brahmā, avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaṁ yeva samānaṁ niccan-ti vakkhati, addhuvaṁ yeva samānaṁ dhuvanti vakkhati, asassataṁ yeva samānaṁ sassatan-ti vakkhati, akevalaṁ yeva samānaṁ kevalan-ti vakkhati, cavanadhammaṁ yeva samānaṁ acavanadhamman-ti vakkhati, yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taṁ tathā vakkhati: iḍaṁ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti, santañ-ca pan' aññaṁ uttariṁ nissaraṇaṁ: na-tth' aññaṁ uttariṁ nissaraṇan-ti vakkhatīti.

Atha kho bhikkhave Māro pāpimā aññataraṁ Brahmapārisajjaṁ anvāvisitvā maṁ etad-avoca: Bhikkhu bhikkhu, metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṁ.

[page 327]

Ahesuṁ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahmagarahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṁ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ paṭhavīpasaṁsakā paṭhavābhinandino, āpapasaṁsakā āpābhinandino, tejapasaṁsakā tejābhinandino, vāyapasaṁsakā vāyābhinandino, bhūtapasaṁsakā bhūtābhinandino, devapasaṁsakā devābhinandino, Pajāpatipasaṁsakā Pajāpatābhinandino, Brahmapasaṁsakā Brahmābhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaṁ bhikkhu evaṁ vadāmi: Iṅgha tvaṁ mārisa yad-eva te Brahmā āha tad-eva tvaṁ karohi, mā tvaṁ Brahmuno vacanaṁ upātivattittho. Sace kho tvaṁ bhikkhu Brahmuno vacanaṁ upātivattissasi, seyyathā pi nāma puriso siriṁ āgacchantiṁ daṇḍena paṭippaṇāmeyya, seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṁ virāgeyya, evaṁsampadamidaṁ bhikkhu tuyhaṁ bhavissati. Iṅgha tvaṁ mārisa yadeva te Brahmā āha tad-eva tvaṁ karohi, mā tvaṁ Brahmuno vacanaṁ upātivattittho. Nanu tvaṁ bhikkhu passasi brahmiṁ parisaṁ sannisinnan-ti. Iti kho maṁ bhikkhave Māro pāpimā brahmiṁ parisaṁ upanesi. Evaṁ vutte ahaṁ bhikkhave Māraṁ pāpimantaṁ etad-avocaṁ: Jānāmi kho tāhaṁ pāpima, mā tvaṁ maññittho: na maṁ jānātīti. Māro tvam-asi pāpima, yo c' eva pāpima Brahmā yā ca Brahmaparisā ye ca Brahmapārisajjā sabbe va tava hatthagatā, sabbe va tava vasagatā. Tuyhaṁ hi pāpima evaṁ hoti: Eso pi me assa hatthagato, eso pi me assa vasagato ti. Ahaṁ kho pana pāpima n' eva tava hatthagato, n' eva tava vasagato ti

Evaṁ vutte bhikkhave Bako brahmā maṁ etad-avoca:

Ahaṁ hi mārisa niccaṁ yeva samānaṁ niccan-ti vadāmi, dhuvaṁ yeva samānaṁ dhuvan-ti vadāmi,

[page 328]

sassataṁ yeva samānaṁ sassatan-ti vadāmi, kevalaṁ yeva samānaṁ kevalan-ti vadāmi, acavanadhammaṁ yeva samānaṁ acavanadhamman-ti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tad-evāhaṁ vadāmi:

idaṁ hi na jāyati na jīyati na mīyati na cavati na upapajjati, asantañ-ca pan' aññaṁ uttariṁ nissaraṇaṁ: na-tth' aññaṁ uttariṁ nissaraṇan-ti vadāmi. Ahesuṁ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ, yāvatakaṁ tuyhaṁ kasiṇaṁ āyu tāvatakaṁ tesaṁ tapokammam-eva ahosi, te kho evaṁ jāneyyuṁ: santaṁ vā aññaṁ uttariṁ nissaraṇaṁ: atth' aññaṁ uttariṁ nissaraṇan-ti, asantaṁ vā aññaṁ uttariṁ nissaraṇaṁ:

na-tth' aññaṁ uttariṁ nissaraṇan-ti. Tan-tāhaṁ bhikkhu evaṁ vadāmi: Na c' ev' aññaṁ uttariṁ nissaraṇaṁ dakkhissasi, yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi.

Sace kho tvaṁ bhikkhu paṭhaviṁ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṁ — tejaṁ — vāyaṁ — bhūte — deve — Pajāpatiṁ — Brahmaṁ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo ti. — Aham-pi kho etaṁ Brahme jānāmi:

sace paṭhaviṁ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṁ — tejaṁ — vāyaṁ -bhūte — deve — Pajāpatiṁ — Brahmaṁ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Api ca te ahaṁ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṁ mahiddhiko Bako brahmā, evaṁ mahānubhāvo Bako brahmā, evaṁ mahesakkho Bako brahmā ti. — Yathākathaṁ pana me tvaṁ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaṁ mahiddhiko Bako brahmā, evaṁ mahānubhāvo Bako brahmā, evaṁ mahesakkho Bako brahmā ti. --

Yāvatā candimasuriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko, ettha te vattatī vaso.

Paroparañ-ca jānāsi atho rāgavirāginaṁ,
itthabhāvaññathābhāvaṁ sattānaṁ āgatiṁ gatin-ti.

Evaṁ kho te ahaṁ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṁ mahiddhiko Bako brahmā, evaṁ mahānubhāvo Bako brahmā,

[page 329]

evaṁ mahesakkho Bako brahmā ti. Atthi kho Brahme aññe tayo kāyā, tattha tvaṁ na jānāsi na passasi, tyāhaṁ jānāmi passāmi. Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṁ cuto idhūpapanno, tassa te aticiranivāsena sā sati muṭṭhā, tena taṁ tvaṁ na jānāsi na passasi, tam-ahaṁ jānāmi passāmi. Evam-pi kho ahaṁ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṁ. atha kho aham-eva tayā bhiyyo. Atthi kho Brahme Subhakiṇṇā nāma kāyo -Vehapphalā nāma kāyo, taṁ tvaṁ na jānāsi na passasi, tam-ahaṁ jānāmi passāmi. Evam-pi kho ahaṁ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho aham-eva tayā bhiyyo. Paṭhaviṁ kho ahaṁ Brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṁ tadabhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi, paṭhavī me ti nāhosi, paṭhaviṁ nābhivadiṁ. Evam-pi kho ahaṁ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho aham-eva tayā bhiyyo. Āpaṁ kho ahaṁ Brahme — tejaṁ kho ahaṁ Brahme — vāyaṁ kho ahaṁ Brahme — bhūte kho ahaṁ Brahme — deve kho ahaṁ Brahme -Pajāpatiṁ kho ahaṁ Brahme — Brahmaṁ kho ahaṁ Brahme -Ābhassare kho ahaṁ Brahme — Subhakiṇṇekho ahaṁ Brahme -Vehapphale kho ahaṁ Brahme — Abhibhuṁ kho ahaṁ Brahme — sabbaṁ kho ahaṁ Brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṁ tad-abhiññāya sabbaṁ nāhosi, sabbasmiṁ nāhosi, sabbato nāhosi, sabbamme ti nāhosi, sabbaṁ nābhīvadiṁ. Evam-pi kho ahaṁ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho aham-eva tayā bhiyyo ti. — Sace kho te mārisa sabbassa sabbattena ananubhūtaṁ, mā h' eva te rittakam-eva ahosi tucchakam-eva ahosi. Viññāṇaṁ anidassanaṁ anantaṁ sabbatopabhaṁ, taṁ paṭhaviyā paṭhavattena ananubhūtaṁ, āpassa āpattena ananubhūtaṁ, tejassa tejattena ananubhūtaṁ, vāyassa vāyattena ananubhūtaṁ, bhūtānaṁ bhūtattena ananubhūtaṁ, devānaṁ devattena ananubhūtaṁ, Pajāpatissa Pajāpatattena ananubhūtaṁ, brahmānaṁ brahmattena ananubhūtaṁ, Ābhassarānaṁ Ābhassarattena ananubhūtaṁ, Subhakiṇṇānaṁ Subhakiṇṇattena ananubhūtaṁ, Vehapphalānaṁ Vehapphalattena ananubhūtaṁ,

[page 330]

Abhibhussa Abhibhattena ananubhūtaṁ, sabbassa sabbattena ananubhūtaṁ. Handa ca hi te mārisa antaradhāyāmīti. — Handa ca hi me tvaṁ Brahme antaradhāyassu sace visahasīti. Atha kho bhikkhave Bako brahmā: antaradhāyissāmi samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassāti n' eva-ssu me sakkoti antaradhāyituṁ. Evaṁ vutte ahaṁ bhikkhave Bakaṁ brahmānaṁ etad-avocaṁ: Handa ca hi te Brahme antaradhāyāmīti. — Handa ca hi me tvaṁ mārisa antaradhāyassu sace visahasīti. Atha khvāhaṁ bhikkhave tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsiṁ: ettāvatā Brahmā ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti na ca maṁ dakkhintīti antarahito imaṁ gāthaṁ abhāsiṁ:

Bhave vāhaṁ bhayaṁ disvā bhavañ-ca vibhavesinaṁ
bhavaṁ nābhivadiṁ kañci nandiñ-ca na upādiyin-ti.

Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittajātā ahesuṁ: Acchariyaṁ vata bho, abbhutaṁ vata bho samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṁ mahiddhiko evaṁ mahānubhāvo yathā 'yaṁ samaṇo Gotamo Sakyaputto Sakyakulā pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaṁ bhavaṁ udabbahīti.

Atha kho bhikkhave Māro pāpimā aññataraṁ Brahmapārisajjaṁ anvāvisitvā maṁ etad-avoca: Sace kho tvaṁ mārisa evaṁ jānāsi, sace tvaṁ evam-anubuddho, mā sāvake upanesi mā pabbajite, mā sāvakānaṁ dhammaṁ desesi mā pabbajitānaṁ, mā sāvakesu gedhim-akāsi mā pabbajitesu.

Ahesuṁ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuṁ pabbajite, sāvakānaṁ dhammaṁ desesuṁ pabbajitānaṁ, sāvakesu gedhim-akaṁsu pabbajitesu. Te sāvake upanetvā pabbajite, sāvakānaṁ dhammaṁ desetvā pabbajitānaṁ, sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṁ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ arahanto sammāsambuddhā paṭijānamānā,

[page 331]

te na sāvake upanesuṁ na pabbajite, na sāvakānaṁ dhammaṁ desesuṁ na pabbajitānaṁ, na sāvakesu gedhim-akaṁsu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakānaṁ dhammaṁ desetvā na pabbajitānaṁ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaṁ bhikkhu evaṁ vadāmi: Iṅgha tvaṁ mārisa appossukko diṭṭhadhammasukhavihāraṁ anuyutto viharassu, anakkhātaṁ kusalaṁ hi mārisa, mā paraṁ ovadāhīti. Evaṁ vutte ahaṁ bhikkhave Māraṁ pāpimantaṁ etad-avocaṁ: Jānāmi kho tāhaṁ pāpima, mā tvaṁ maññittho: na maṁ jānātīti, Māro tvam-asi pāpima, na maṁ tvaṁ pāpima hitānukampī evaṁ vadesi, ahitānukampī maṁ tvaṁ pāpima evaṁ vadesi, tuyhaṁ hi pāpima evaṁ hoti: yesaṁ samaṇo Gotamo dhammaṁ desissati te me visayaṁ upātivattissantīti. Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā: sammāsambuddh' amhāti paṭijāniṁsu. Ahaṁ kho pana pāpima sammāsambuddho va samāno:

sammāsambuddho 'mhīti paṭijānāmi. Desento pi hi pāpima Tathāgato sāvakānaṁ dhammaṁ tādiso va, adesento pi hi pāpima Tathāgato sāvakānaṁ dhammaṁ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi pāpima Tathāgato sāvake tādiso va; taṁ kissa hetu: Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā ti.

Itih' idaṁ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahmanimantaṇikan-t' eva adhivacanan-ti.

BRAHMANIMANTAṆIKASUTTAṀ NAVAMAṀ.

[page 332]

 


 

L. Māra Tajjaniya Suttaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ āyasmā Mahāmoggallāno Bhaggesu viharati Suṁsumāragire Bhesakaḷāvane migadāye.

Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse caṅkamati. Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato Mahāmoggallānassa etadahosi: Kin-nu kho me kucchi garugaru viya māsācitaṁ maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā Mahāmoggallāno paccattaṁ yoniso manasikāsi.

Addasā kho āyasmā Mahāmoggallāno Māraṁ pāpimantaṁ kucchigataṁ koṭṭham-anupaviṭṭhaṁ, disvāna Māraṁ pāpimantaṁ etad-avoca: Nikkhama pāpima, nikkhama pāpima, mā Tathāgataṁ vihesesi mā Tathāgatasāvakaṁ, mā te ahosi dīgharattaṁ ahitāya dukkhāyāti. Atha kho Mārassa pāpimato etad-ahosi: Ajānam-eva kho maṁ ayaṁ samaṇo apassaṁ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṁ vihesesi mā Tathāgatasāvakaṁ, mā te ahosi dīgharattaṁ ahitāya dukkhāyāti. Yo pi 'ssa so satthā so pi maṁ n' eva khippaṁ jāneyya, kuto pana maṁ ayaṁ sāvako jānissatīti. Atha kho āyasmā Mahāmoggallāno Māraṁ pāpimantaṁ etad-avoca: Evam-pi kho tāhaṁ pāpima jānāmi, mā tvaṁ maññittho: na maṁ jānātīti, Māro tvamasi pāpima. Tuyhaṁ hi pāpima evaṁ hoti: ajānam-eva kho maṁ ayaṁ samaṇo apassaṁ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṁ vihesesi mā Tathāgatasāvakaṁ, mā te ahosi dīgharattaṁ ahitāya dukkhāyāti; yo pi 'ssa so satthā so pi maṁ n' eva khippaṁ jāneyya, kuto pana maṁ ayaṁ sāvako jānissatīti. Atha kho Mārassa pāpimato etad-ahosi: Jānam-eva kho maṁ ayaṁ samaṇo passaṁ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṁ vihesesi mā Tathāgatasāvakaṁ, mā te ahosi dīgharattaṁ ahitāya dukkhāyāti. Atha kho Māro pāpimā āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

[page 333]

Addasā kho āyasmā Mahāmoggallāno Māraṁ pāpimantaṁ paccaggaḷe ṭhitaṁ, disvāna Māraṁ pāpimantaṁ etadavoca: Ettha pi kho tāhaṁ pāpima passāmi, mā tvaṁ maññittho: na maṁ passatīti, eso tvaṁ pāpima paccaggaḷe ṭhito. Bhūtapubbāhaṁ pāpima Dūsī nāma māro ahosiṁ, tassa me Kāḷī nāma bhaginī, tassā tvaṁ putto, so me tvaṁ bhāgineyyo hosi. Tena kho pana pāpima samayena Kakusandho bhagavā arahaṁ sammāsambuddho loke uppanno hoti.

Kakusandhassa kho pana pāpima bhagavato arahato sammāsambuddhassa Vidhura-Sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Yāvatā kho pana pāpima Kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssu 'dha koci āyasmatā Vidhurena samasamo hoti yadidaṁ dhammadesanāya.

Iminā kho etaṁ pāpima pariyāyena āyasmato Vidhurassa Vidhuro Vidhuro t' eva samaññā udapādi. Āyasmā pana pāpima Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi appakasiren' eva saññāvedayitanirodhaṁ samāpajjati. Bhūtapubbaṁ pāpima āyasmā Sañjīvo aññatarasmiṁ rukkhamūle saññāvedayitanirodhaṁ samāpanno nisinno hoti. Addasāsuṁ kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṁ Sañjīvaṁ aññatarasmiṁ rukkhamūle saññāvedayitanirodhaṁ samāpannaṁ nisinnaṁ, disvāna nesaṁ etadahosi: Acchariyaṁ vata bho, abbhutaṁ vata bho, ayaṁ samaṇo nisinnako va kālakato, handa naṁ dahāmāti. Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiṁ datvā pakkamiṁsu. Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ piṇḍāya pāvisi. Addasāsuṁ kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṁ Sañjīvaṁ piṇḍāya carantaṁ, disvāna nesaṁ etad-ahosi: Acchariyaṁ vata bho, abbhutaṁ vata bho, ayaṁ samaṇo nisinnako va kālakato, svāyaṁ patisañjīvito ti.

[page 334]

Iminā kho etaṁ pāpima pariyāyena āyasmato Sañjīvassa Sañjīvo Sañjīvo t' eva samaññā udapādi.

Atha kho pāpima Dūsissa mārassa etad-ahosi: Imesaṁ kho ahaṁ bhikkhūnaṁ sīlavantānaṁ kalyāṇadhammānaṁ n' eva jānāmi āgatiṁ vā gatiṁ vā, yan-nūnāhaṁ brāhmaṇagahapatike anvāviseyyaṁ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app eva nāma tumhehi akkosiyamānānaṁ paribhāsiyamānānaṁ rosiyamānānaṁ vihesiyamānānaṁ siyā cittassa aññathattaṁ yathā naṁ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū sīlavante — pe — aññathattaṁ yathā naṁ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathā pi nāma ulūko rukkhasākhāyaṁ mūsikaṁ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā:

jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.

Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā — pe — apajjhāyanti. Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṁ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā — pe — apajjhāyanti. Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Ye kho pana pāpima tena samayena manussā kālaṁ karonti yebhuyyena kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

[page 335]

Atha kho pāpima Kakusandho bhagavā arahaṁ sammāsambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app-eva nāma tumhehi akkosiyamānānaṁ paribhāsiyamānānaṁ rosiyamānānaṁ vihesiyamānānaṁ siyā cittassa aññathattaṁ yathā naṁ Dūsī māro labhetha otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha; karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathāti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṁsu, karuṇāsahagatena cetasā — pe — muditasahagatena cetasā — upekhāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṁsu.

Atha kho pāpima Dūsissa mārassa etad-ahosi: Evampi kho ahaṁ karonto imesaṁ bhikkhūnaṁ sīlavantānaṁ kalyāṇadhammāṇaṁ n' eva jānāmi āgatiṁ vā gatiṁ vā, yannūnāhaṁ brāhmaṇagahapatike anvāviseyyaṁ: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha,

[page 336]

app-eva nāma tumhehi sakkariyamānānaṁ garukariyamānānaṁ māniyamānānam pūjiyamānānaṁ siyā cittassa aññathattaṁ yathā naṁ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṁ garukariyamānānaṁ māniyamānānaṁ pūjiyamānānaṁ siyā cittassa aññathattaṁ yathā naṁ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti.

Ye kho pana pāpima tena samayena manussā kālaṁ karonti yebhuyyena kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Atha kho pāpima Kakusandho bhagavā arahaṁ sammāsambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṁ garukariyamānānaṁ māniyamānānaṁ pūjiyamānānaṁ siyā cittassa aññathattaṁ yathā naṁ Dūsī māro labhetha otāranti. Etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānupassī kāye vihariṁsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino.

Atha kho pāpima Kakusandho bhagavā arahaṁ sammāsambuddho pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya āyasmatā Vidhurena pacchāsamaṇena gāmaṁ piṇḍāya pāvisi.

Atha kho pāpima Dūsī māro aññataraṁ kumāraṁ anvāvisitvā sakkharaṁ gahetvā āyasmato Vidhurassa sīse pahāraṁ adāsi, sīsaṁ vobhindi. Atha kho pāpima āyasmā Vidhuro bhinnena sīsena lohitena gaḷantena Kakusandhaṁ yeva bhagavantaṁ arahantaṁ sammāsambuddhaṁ piṭṭhito piṭṭhito anubandhi.

[page 337]

Atha kho pāpima Kakusandho bhagavā arahaṁ sammāsambuddho nāgāpalokitaṁ apalokesi: na vāyaṁ Dūsī māro mattam-aññāsīti. Sahāpalokanāya ca pana pāpima Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji.

Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi, paccattavedaniyo iti pi. Atha kho maṁ pāpima nirayapālā upasaṅkamitvā etad-avocuṁ: Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṁ ājāneyyāsi:

vassasahassam-me niraye paccamānassāti. So kho ahaṁ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṁ mahāniraye apacciṁ, dasa vassasahassāni tass' eva mahānirayassa ussade apacciṁ vuṭṭhānimaṁ nāma vedanaṁ vediyamāno. Tassa mayhaṁ pāpima evarūpo kāyo hoti seyyathā pi manussassa, evarūpaṁ sīsaṁ hoti seyyathā pi macchassa.

Kīdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraṁ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṁ.
Sataṁ āsi ayosaṅkū, sabbe paccattavedanā,
īdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraṁ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṁ.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,
veḷuriyavaṇṇā rucirā accimanto pabhassarā,
accharā tattha naccanti puthu nānattavaṇṇiyo.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato
Migāramātu pāsādaṁ pādaṅguṭṭhena kampayi,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Yo Vejayantaṁ pāsādaṁ pādaṅguṭṭhena kampayi
iddhibalen' upatthaddho saṁvejesi ca devatā,

[page 338]

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Yo Vejayante pāsāde Sakkaṁ so paripucchati:
api āvuso jānāsi taṇhakkhayavimuttiyo,
tassa Sakko viyākāsi pañhaṁ puṭṭho yathātathaṁ,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Yo Brahmānaṁ paripucchati Sudhammāyaṁ abhitosabhaṁ:
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū,
passasi vītivattantaṁ Brahmaloke pabhassaraṁ,
Tassa Brahmā viyākāsi anupubbaṁ yathātathaṁ:
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū,
Passāmi vītivattantaṁ Brahmaloke pabhassaraṁ,
so 'haṁ ajja kathaṁ vajjaṁ: ahaṁ nicco 'mhi sassato,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Yo Mahāneruno kūṭaṁ vimokhena aphassayi,
vanaṁ Pubbavidehānaṁ, ye ca bhūmisayā narā,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṁ bhikkhum-āsajja Kaṇha dukkhaṁ nigacchasi.
Na ve aggi cetayati: ahaṁ bālaṁ ḍahāmi ti,
bālo ca jalitaṁ aggiṁ āsajjana sa ḍayhati.
Evam-eva tuvaṁ Māra āsajjana Tathāgataṁ
sayaṁ ḍahissasi attānam, bālo aggiṁ va samphusaṁ.
Apuññaṁ pasavi Māro āsajjana Tathāgataṁ;
kin-nu maññasi pāpima: na me pāpaṁ vipaccati.
Karoto cīyati pāpaṁ cirarattāya Antaka;
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}.
Iti Māraṁ aghaṭṭesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth' ev' antaradhāyathāti.

MĀRATAJJANIYASUTTAṀ DASAMAṀ.

CŪḶAYAMAKAVAGGO PAÑCAMO.

MŪLAPAṆṆĀSAṀ NIṬṬHITAṀ.

[page 339]

II. 1. 1. KANDARAKASUTTAṀ. (51) 339

 


 

Majjhima-Paṇṇāsa-Pāḷi

1. Gahapati Vagga

LI. Kandaraka Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṁ. Atha kho Pesso ca hatthārohaputto Kandarako ca paribbājako yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Pesso hatthārohaputto Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, Kandarako pana paribbājako Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Kandarako paribbājako tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā Bhagavantaṁ etad-avoca: Acchariyaṁ bho Gotama, abbhutaṁ bho Gotama, yāvañ-c' idaṁ bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama ahesuṁ atītam-addhānaṁ arahanto sammāsambuddhā te pi bhagavanto etaparamaṁ yeva sammā bhikkhusaṅghaṁ paṭipādesuṁ seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti anāgatam-addhānaṁ arahanto sammāsambuddhā te pi bhagavanto etaparamaṁ yeva sammā bhikkhusaṅghaṁ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito ti. — Evam-etaṁ Kandaraka.

evam-etaṁ Kandaraka: ye pi te kandaraka ahesuṁ atītam-addhānaṁ arahanto sammāsambuddhā te pi bhagavanto etaparamaṁ yeva sammā bhikkhusaṅghaṁ paṭipādesuṁ seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito; ye pi te Kandaraka bhavissanti anāgatam-addhānaṁ arahanto sammāsambuddhā te pi bhagavanto etaparamaṁ yeva sammā bhikkhusaṅghaṁ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Santi hi Kandaraka bhikkhū imasmiṁ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā. Santi pana Kandaraka bhikkhū imasmiṁ bhikkhusaṅghe sekhā santatasīlā santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu supaṭṭhitacittā viharanti, katamesu catusu: Idha Kandaraka bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,

[page 340]

vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan-ti.

Evaṁ vutte Pesso hatthārohaputto Bhagavantaṁ etadavoca: Acchariyaṁ bhante, abbhutaṁ bhante, yāva supaññattā c' ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayam-pi hi bhante gihī odātavasanā kālena kālaṁ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma:

idha mayaṁ bhante kāye kāyānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ. Acchariyaṁ bhante, abbhutaṁ bhante, yāvañ-c' idaṁ bhante Bhagavā evaṁ manussagahane evaṁ manussakasaṭe evaṁ manussasāṭheyye vattamāne sattānaṁ hitāhitaṁ jānāti. Gahanaṁ h' etaṁ bhante yadidaṁ manussā, uttānakaṁ h' etaṁ bhante yadidaṁ pasavo. Ahaṁ hi bhante pahomi hatthidhammaṁ sāretuṁ, yāvatakena antarena Campaṁ gatāgataṁ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṁ pana bhante dāsā ti vā pessā ti vā kammakarā ti vā aññathā ca kāyena samudācaranti aññathā vācāya aññathā ca nesaṁ cittaṁ hoti. Acchariyaṁ bhante, abbhutaṁ bhante, yāvañ-c' idaṁ bhante Bhagavā evaṁ manussagahane evaṁ manussakasaṭe evaṁ manussasāṭheyye vattamāne sattānaṁ hitāhitaṁ jānāti. Gahanaṁ h' etaṁ bhante yadidaṁ manussā, uttānakaṁ h' etaṁ bhante yadidaṁ pasavo ti. — Evaṁ-etaṁ Pessa, evam-etaṁ Pessa, gahanaṁ h' etaṁ Pessa yadidaṁ manussā,

[page 341]

uttānakaṁ h' etaṁ Pessa yadidaṁ pasavo. Cattāro 'me Pessa puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: Idha Pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto, idha pana Pessa ekacco puggalo parantapo hoti paraparitāpanānuyogam-anuyutto. Idha Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto, idha pana Pessa ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati. Imesaṁ Pessa catunnaṁ puggalānaṁ katamo te puggalo cittaṁ ārādhetīti.

Yvāyaṁ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto ayaṁ me puggalo cittaṁ n' ārādheti. Yo pāyaṁ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayam-pi me puggalo cittaṁ n' ārādheti. Yo pāyaṁ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto ayam-pi me puggalo cittaṁ n' ārādheti. Yo ca kho ayaṁ bhante puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati, ayaṁ me puggalo cittaṁ ārādhetīti. -Kasmā pana te Pessa ime tayo puggalā cittaṁ n' ārādhentīti. — Yvāyaṁ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto so attānaṁ sukhakāmaṁ dukkhapaṭikkhūlaṁ ātāpeti paritāpeti, iminā me ayaṁ puggalo cittaṁ n' ārādheti.

Yo pāyaṁ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti, iminā me ayaṁ puggalo cittaṁ n' ārādheti. Yo pāyaṁ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto so attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti, iminā me ayaṁ puggalo cittaṁ n' ārādheti. Yo ca kho ayaṁ bhante puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto,

[page 342]

so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati, iminā me ayaṁ puggalo cittaṁ ārādheti.

Handa ca dāni mayaṁ bhante gacchāma, bahukiccā mayaṁ bahukaraṇīyā ti. — Yassa dāni tvaṁ Pessa kālaṁ maññasīti. Atha kho Pesso hatthārohaputto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho Bhagavā acirapakkante Pesse hatthārohaputte bhikkhū āmantesi: Paṇḍito bhikkhave Pesso hatthārohaputto, mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave Pesso hatthārohaputto muhuttaṁ nisīdeyya yāv' assāhaṁ ime cattāro puggale vitthārena vibhajāmi, mahatā atthena saṁyutto agamissa. Api ca bhikkhave ettāvatā pi Pesso hatthārohaputto mahatā atthena saṁyutto ti. — Etassa Bhagavā kālo, etassa Sugata kālo, yaṁ Bhagavā ime cattāro puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū dhāressantīti. — Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṁ na uddissakaṭaṁ na nimantaṇaṁ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko — sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṁ āhāreti, dvīhikam-pi āhāraṁ āhāreti

[page 343]

— sattāhikam-pi āhāraṁ āhāreti, iti evarūpaṁ addhamāsikam-pi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṁsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti. Kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṁ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. Ayaṁ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto.

Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan' aññe pi keci kurūrakammantā. Ayaṁ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto.

Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogamanuyutto: Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā magavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyyaṁ kappeti.

Ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ hoti tena {rājā} yāpeti,

[page 344]

yaṁ dutiyasmiṁ thane khīraṁ hoti tena mahesī yāpeti, yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti, yaṁ catutthasmiṁ thane khīraṁ hoti tena aggiṁ {jūhanti}, avasesena vacchako yāpeti. So evam-āha: Ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. Ye pi 'ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṁ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto.

Katamo ca bhikkhave puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁveḍī brahmabhūtena attanā viharati: Idha bhikkhave Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṁ sukaraṁ agāram ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yan-nūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan-ti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

[page 345]

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti.

Ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti.

Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṁsakūṭa-mānakūṭā paṭivirato hoti.

[page 346]

Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam-evaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā --pe-ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā, So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati,

[page 347]

abhijjhāya cittaṁ parisodheti; byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti; thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti; uddhaccakukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti; vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe: amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra uppādiṁ, tatrāp' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto,

[page 348]

so tato cuto idhūpapanno ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So: idaṁ dukkhan-ti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti; ime āsavā ti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayo ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodho ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

Ayaṁ vuccati bhikkhave puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto,

[page 349]

so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharatīti.

Idam-avoca Bhagavā, Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

KANDARAKASUTTANTAṀ PAṬHAMAṀ.

 


 

LII. Aṭṭhaka-Nāgara Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ āyasmā Ānando Vesāliyaṁ viharati Beluvagāmake. Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtaṁ anuppatto hoti kenacid-eva karaṇīyena. Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu ten' upasaṅkami, upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Dasamo gahapati Aṭṭhakanāgaro taṁ bhikkhuṁ etad-avoca:

Kahan-nu kho bhante āyasmā Ānando etarahi viharati, dassanakāmā hi mayan-taṁ āyasmantaṁ Ānandan-ti. Eso gahapati āyasmā Ānando Vesāliyaṁ viharati Beluvagāmake ti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte taṁ karaṇīyaṁ tīretvā yena Vesālī Beluvagāmako yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaṁ Ānandaṁ etad-avoca:

Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā cittaṁ vimuccati aparikkhīṇā vā āsavā parikkhayaṁ gacchanti ananuppattaṁ vā anuttaraṁ yogakkhemaṁ anupāpuṇātīti. — Atthi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṁ vimuccati aparikkhīṇā ca āsavā parikkhayaṁ gacchanti ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇātīti.

[page 350]

— Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṁ vimuccati aparikkhīṇā ca āsavā parikkhayaṁ gacchanti ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇātīti.

Idha gahapati bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho paṭhamaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti; no ce āsavānaṁ khayaṁ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṁ vimuccati aparikkhīṇā ca āsavā parikkhayaṁ gacchanti ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ — pe — dutiyaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho dutiyaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti; no ce āsavānaṁ khayaṁ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṁ vimuccati aparikkhīṇā ca āsavā parikkhayaṁ gacchanti ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇāti.

[page 351]

Puna ca paraṁ gahapati bhikkhu pītiyā ca virāgā --pe-tatiyaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati:

Idam-pi kho tatiyaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā — pe — catutthaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho catutthaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — pe — upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho upekhā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti.

[page 352]

So tattha ṭhito — pe — anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati:

Ayam-pi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraṁ yogakkhemaṁ anupāpuṇāti.

Puna ca paraṁ gahapati bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tad-aniccaṁ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti; no ce āsavānaṁ khayaṁ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṁ kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṁ vimuccati aparikkhīṇā ca āsavā parikkhayaṁ gacchanti ananuppattañ-ca anuttaraṁ yogakkhemaṁ anupāpuṇātīti.

Evaṁ vutte Dasamo gahapati Aṭṭhakanāgaro āyasmantaṁ Ānandaṁ etad-avoca: Seyyathā pi bhante Ānanda puriso ekaṁ nidhimukhaṁ gavesanto sakid-eva ekādasa nidhimukhāni adhigaccheyya,

[page 353]

evam-eva kho ahaṁ bhante ekaṁ amatadvāraṁ gavesanto sakid-eva ekādasa amatadvārāni alatthaṁ savanāya. Seyyathā pi bhante purisassa agāraṁ ekādasadvāraṁ, so tasmiṁ agāre āditte ekamekena pi dvārena sakkuṇeyya attānaṁ sotthiṁ kātuṁ, evam-eva kho ahaṁ bhante imesaṁ ekādasannaṁ amatadvārānaṁ ekamekena pi amatadvārena sakkuṇissāmi attānaṁ sotthiṁ kātuṁ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṁ pariyesissanti, kiṁ panāhaṁ āyasmato Ānandassa pūjaṁ na karissāmīti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtakañ-ca Vesālikañ-ca bhikkhusaṅghaṁ sannipātāpetvā paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi ekamekañ-ca bhikkhuṁ paccekadussayugena acchādesi, āyasmantaṁ Ānandaṁ ticīvarena acchādesi āyasmato ca Ānandassa pañcasataṁ vihāraṁ kārāpesīti.

AṬṬHAKANĀGARASUTTANTAṀ DUTIYAṀ.

 


 

LIII. Sekha Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Tena kho pana samayena Kāpilavatthavānaṁ Sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho Kāpilavatthavā Sakyā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Kāpilavatthavā Sakyā Bhagavantaṁ etad-avocuṁ: Idha bhante Kāpilavatthavānaṁ Sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṁ bhante Bhagavā paṭhamaṁ paribhuñjatu, Bhagavatā paṭhamaṁ paribhuttaṁ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tadassa Kāpilavatthavānaṁ Sakyānaṁ dīgharattaṁ hitāya sukhāyāti.

[page 354]

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsanaṁ viditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena santhāgāraṁ ten' upasaṅkamiṁsu, upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho Kāpilavatthavā Sakyā Bhagavantaṁ etad-avocuṁ: Sabbasanthariṁ santhataṁ bhante santhāgāraṁ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni bhante Bhagavā kālaṁ maññatīti. Atha kho Bhagavā nivāsetvā pattacīvaraṁ ādāya saddhiṁ bhikkhusaṅghena yena santhāgāraṁ ten' upasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantaṁ yeva purakkhatvā.

Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchāmukhā nisīdiṁsu Bhagavantaṁ yeva purakkhatvā. Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā āyasmantaṁ Ānandaṁ āmantesi: Paṭibhātu taṁ Ānanda Kāpilavatthavānaṁ Sakyānaṁ sekho pāṭipado; piṭṭhim-me agilāyati, tam-ahaṁ āyamissāmīti. Evaṁ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā.

Atha kho āyasmā Ānando Mahānāmaṁ Sakyaṁ āmantesi: Idha Mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṁ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Kathañ-ca Mahānāma ariyasāvako sīlasampanno hoti:

[page 355]

Idha Mahānāma ariyasāvako sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṁ kho Mahānāma ariyasāvako sīlasampanno hoti. Kathañ-ca Mahānāma ariyasāvako indriyesu guttadvāro hoti: Idha Mahānāma ariyasāvako cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — jivhāya rasaṁ sāyitvā — kāyena phoṭṭhabbaṁ phusitvā — manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Evaṁ kho Mahānāma ariyasāvako indriyesu guttadvāro hoti. Kathañ-ca Mahānāma ariya sāvako bhojane mattaññū hoti: Idha Mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṁ āhāreti, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṁsūparatiyā brahmacariyānuggahāya:

iti purāṇañ-ca vedanaṁ paṭihaṅkhāmi navañ-ca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaṁ kho Mahānāma ariyasāvako bhojane mattaññū hoti. Kathañ-ca Mahānāma ariyasāvako jāgariyaṁ anuyutto hoti: Idha Mahānāma ariyasāvako divasaṁ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodheti. Evaṁ kho Mahānāma ariyasāvako jāgariyaṁ anuyutto hoti. Kathañ-ca Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti:

[page 356]

Idha Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṁ: iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.

Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena manoduccaritena, ottapati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā.

Āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti paramena satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi saritā anussaritā. Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṁ kho Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. Kathañ-ca Mahānāma ariyasāvako catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī: Idha Mahānāma ariyasāvako vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ — pe — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho Mahānāma ariyasāvako catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yato kho Mahānāma ariyasāvako evaṁ sīlasampanno hoti, evaṁ indriyesu guttadvāro hoti, evaṁ bhojane mattaññū hoti, evaṁ jāgariyaṁ anuyutto hoti, evaṁ sattahi saddhammehi samannāgato hoti,

[page 357]

evaṁ catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṁ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ. Evam-eva kho Mahānāma yato ariyasāvako evaṁ sīlasampanno hoti, evaṁ indriyesu guttadvāro hoti, evaṁ bhojane mattaññū hoti, evaṁ jāgariyaṁ anuyutto hoti, evaṁ sattahi saddhammehi samannāgato hoti, evaṁ catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṁ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. Sa kho so Mahānāma ariyasāvako imaṁ yeva anuttaraṁ upekhāsatipārisuddhiṁ āgamma anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo — pe — iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati; ayam-assa paṭhamā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahānāma ariyasāvako imaṁ yeva anuttaraṁ upekhāsatipārisuddhiṁ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti; ayam-assa dutiyā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahānāma ariyasāvako imaṁ yeva anuttaraṁ upekhāsatipārisuddhiṁ āgamma āsavānaṁ bhayā anāsavaṁ cetovimuttiṁ paññavimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;

[page 358]

ayam-assa tatiyā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā.

Yam-pi Mahānāma ariyasāvako sīlasampanno hoti idam-pi 'ssa hoti caraṇasmiṁ. Yam-pi Mahānāma ariyasavako indriyesu guttadvāro hoti idam-pi 'ssa hoti caraṇasmiṁ. Yam-pi Mahānāma ariyasāvako bhojane mattaññū hoti idam-pi 'ssa hoti caraṇasmiṁ. Yam-pi Mahānāma ariyasāvako jāgariyaṁ anuyutto hoti idam-pi 'ssa hoti caraṇasmiṁ. Yam-pi Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idam-pi 'ssa hoti caraṇasmiṁ.

Yam-pi Mahānāma ariyasāvako catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī idam-pi 'ssa hoti caraṇasmiṁ.

Yañ-ca kho Mahānāma ariyasāvako anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo — pe — iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idam-pi 'ssa hoti vijjāya. Yam-pi Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti, idam-pi 'ssa hoti vijjāya. Yam-pi Mahānāma ariyasāvako āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idam-pi 'ssa hoti vijjāya.

Ayaṁ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi, caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā p' esā Mahānāma Sanaṅkumārena gāthā bhāsitā:

Khattiyo seṭṭho jane tasmiṁ ye gottapaṭisārino,
vijjācaraṇasampanno so seṭṭho devamānuse ti.

Sā kho pan' esā Mahānāma Brahmunā Sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaṁhitā no anatthasaṁhitā, anumatā Bhagavatā ti.

Atha kho Bhagavā uṭṭhahitvā āyasmantaṁ Ānandaṁ āmantesi: Sādhu sādhu Ānanda, sādhu kho tvaṁ Ānanda Kāpilavatthavānaṁ Sakyānaṁ sekhaṁ pāṭipadaṁ abhāsīti.

[page 359]

Idam-avoca āyasmā Ānando, samanuñño satthā ahosi.

Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhāsitaṁ abhinandun-ti.

SEKHASUTTANTAṀ TATIYAṀ.

 


 

LIV. Potaliya Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṁ nāma Aṅguttarāpānaṁ nigamo.

Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Āpaṇaṁ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taṁ vanasaṇḍaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle nisīdi. Potaliyo pi kho gahapati sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten' upasaṅkami, taṁ vanasaṇḍaṁ ajjhogāhitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Potaliyaṁ gahapatiṁ Bhagavā etad-avoca: Saṁvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. Evaṁ vutte Potaliyo gahapati: gahapativādena maṁ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. Dutiyam-pi kho Bhagavā Potaliyaṁ gahapatiṁ etad-avoca: Saṁvijjante kho gahapati āsaṇāni, sace ākaṅkhasi nisīdāti. Dutiyam-pi kho Potaliyo gahapati:

gahapativādena maṁ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. Tatiyam-pi kho Bhagavā Potaliyaṁ gahapatiṁ etad-avoca: Saṁvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. Evaṁ vutte Potaliyo gahapati: gahapativādena maṁ samaṇo Gotamo samudācaratīti kupito anattamano Bhagavantaṁ etad-avoca: Ta-y-idaṁ bho Gotama na-cchannaṁ,

[page 360]

ta-y-idaṁ na-ppatirūpaṁ, yaṁ maṁ tvaṁ gahapativādena samudācarasīti. — Te hi te gahapati ākārā te liṅgā te nimittā yathā taṁ gahapatissāti. -Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. — Yathākathaṁ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. — Idha me bho Gotama yaṁ ahosi dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabban-taṁ puttānaṁ dāyajjaṁ niyyātaṁ, tatthāhaṁ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṁ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. -Aññathā kho tvaṁ gahapati vohārasamucchedaṁ vadasi aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. -Yathākathaṁ pana bhante ariyassa vinaye vohārasamucchedo hoti. Sādhu me bhante Bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye vohārasamucchedo hotīti. — Tena hi gahapati suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etad-avoca:

Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṁvattanti, katame aṭṭha: Apāṇātipātaṁ nissāya pāṇātipāto pahātabbo, dinnādānaṁ nissāya adinnādānaṁ pahātabbaṁ, saccaṁ vācaṁ nissāya musāvādo pahātabbo, apisuṇaṁ vācaṁ nissāya pisuṇā vācā pahātabbā, agiddhilobhaṁ nissāya giddhilobho pahātabbo, anindārosaṁ nissāya nindāroso pahātabbo, akodhupāyāsaṁ nissāya kodhupāyāso pahātabbo, anatimānaṁ nissāya atimāno pahātabbo. Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṁvattantīti. — Ye 'me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṁvattanti, sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṁ upādāyāti. -Tena hi gahapati suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etad-avoca:

[page 361]

Apāṇātipātaṁ nissāya pāṇāṭipāto pahātabbo ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu pāṇātipātī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana pāṇātipātī assaṁ, attā pi maṁ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṁ pāṇātipātapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaṁ-sa te āsavā vighātapariḷāhā na honti. Apāṇātipātaṁ nissāya pāṇātipāto pahātabbo ti iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Dinnādānaṁ nissāya adinnādānaṁ pahātabban-ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu adinnādāyī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana adinnādāyī assaṁ, attā pi maṁ upavadeyya adinnādānapaccayā, anuvicca viññū garaheyyuṁ adinnādānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etad-eva kho pana saṅyojanaṁ etaṁ nivaraṇaṁ yadidaṁ adinnādānaṁ, ye ca adinnādānapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṁ-sa te āsavā vighātapariḷāhā na honti. Dinnādānaṁ nissāya adinnādānaṁ pahātabban-ti iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Saccaṁ vācaṁ nissāya musāvādo pahātabbo ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahepati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu musāvādī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana musāvādī assaṁ, attā pi maṁ upavadeyya musāvādapaccayā, anuvicca viññū garaheyyuṁ musāvādapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etadeva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ musāvādo,

[page 362]

ye ca musāvādapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaṁ-sa te āsavā vighātapariḷāhā na honti. Saccaṁ vācaṁ nissāya musāvādo pahātabbo ti iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Apisuṇaṁ vācaṁ nissāya pisuṇā vācā pahātabbā ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu pisuṇāvāco assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana pisuṇāvāco assaṁ, attā pi maṁ upavadeyya pisuṇāvācāpaccayā, anuvicca viññū garaheyyuṁ pisuṇāvācāpaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. Etadeva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ pisuṇā vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuṁ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaṁ-sa te āsavā vighātapariḷāhā na honti. Apisuṇaṁ vācaṁ nissāya pisuṇā vācā pahātabbā ti iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Agiddhilobhaṁ nissāya giddhilobho pahātabbo ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu giddhilobhī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana giddhilobhī assaṁ, attā pi maṁ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṁ giddhilobhapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. Etad-eva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā agiddhilobhissa evaṁ-sa te āsavā vighātapariḷāhā na honti. Agiddhilobhaṁ nissāya giddhilobho pahātabbo ti iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Anindārosaṁ nissāya nindāroso pahātabbo ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu nindārosī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno;

[page 363]

ahañ-c' eva kho pana nindārosī assaṁ, attā pi maṁ upavadeyya nindārosapaccayā, anuvicca viññū garaheyyuṁ nindārosapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ nindāroso, ye ca nindārosapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā anindārosissa evaṁ-sa te āsavā vighātapariḷāhā na honti. Anindārosaṁ nissāya nindāroso pahātabbo ti iti yantaṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

Akodhupāyāsaṁ nissāya kodhupāyāso pahātabbo ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu kodhupāyāsī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana kodhupāyāsī assaṁ, attā pi maṁ upavadeyya kodhupāyāsapaccayā, anuvicca viññū garaheyyuṁ kodhupāyāsapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā. Etad-eva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ kodhupāyāso, ye ca kodhupāyāsapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā akodhupāyāsissa evaṁ-sa te āsavā vighātapariḷāhā na honti. Akodhupāyāsaṁ nissāya kodhupāyāso pahātabbo ti iti yan-taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

Anatimānaṁ nissāya atimāno pahātabbo ti iti kho pan' etaṁ vuttaṁ, kiñ-c' etaṁ paṭicca vuttaṁ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṁ kho ahaṁ saṅyojanānaṁ hetu atimānī assaṁ tesāhaṁ saṅyojanānaṁ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana atimānī assaṁ, attā pi maṁ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṁ atimānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṅyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ atimāno, ye ca atimānapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā anatimānissa evaṁ-sa te āsavā vighātapariḷāhā na honti.

Anatimānaṁ nissāya atimāno pahātabbo ti iti yan-taṁ vuttaṁ idam-etaṁ paṭicca vuttaṁ.

[page 364]

Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saṁvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotīti. — Yathākathaṁ pana bhante ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti. Sādhu me bhante Bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotīti. — Tena hi gahapati suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti.

Evaṁ bhante ti kho Potaliyo gahapati Bhagavato paccassosi.

Bhagavā etad-avoca:

Seyyathā pi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṁ paccupaṭṭhito assa, tam-enaṁ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṁ sunikantaṁ nikantaṁ nimmaṁsaṁ lohitamakkhitaṁ upacchubheyya; taṁ kimmaññasi gahapati: api nu so kukkuro amuṁ aṭṭhikaṅkalaṁ sunikantaṁ nikantaṁ nimmaṁsaṁ lohitamakkhitaṁ palikhādanto jighacchādubbalyaṁ paṭivineyyāti. — No h' etaṁ bhante, taṁ kissa hetu: aduṁ hi bhante aṭṭhikaṅkalaṁ sunikantaṁ nikantaṁ nimmaṁsaṁ lohitamakkhitaṁ, yāvad-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā yā 'yaṁ upekhā nānattā nānattasitā taṁ abhinivajjetvā yā 'yaṁ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaṁ bhāveti.

Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maṁsapesiṁ ādāya uḍḍayeyya, tam-enaṁ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuṁ virājeyyuṁ; taṁ kim-maññasi gahapati: sace so gijjho vā kaṅko vā kulalo vā taṁ maṁsapesiṁ na khippam-eva paṭinissajeyya so tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhan-ti. — Evaṁ bhante. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Maṁsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā yā 'yaṁ upekhā nānattā nānattasitā taṁ abhinivajjetvā yā 'yaṁ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaṁ bhāveti.

[page 365]

Seyyathā pi gahapati puriso ādittaṁ tiṇukkaṁ ādāya paṭivātaṁ gaccheyya; taṁ kim-maññasi gahapati: sace so puriso taṁ ādittaṁ tiṇukkaṁ na khippam-eva paṭinissajeyya tassa sā ādittā tiṇukkā hatthaṁ vā daheyya bāhaṁ vā daheyya aññataraṁ vā aṅgapaccaṅgaṁ daheyya, so tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhan-ti. -Evaṁ bhante. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā — pe — tam-ev' upekhaṁ bhāveti.

Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam-enaṁ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṁ upakaḍḍheyyuṁ; taṁ kim-maññasi gahapati: api nu so puriso iti c' iti c' eva kāyaṁ sannāmeyyāti.

-- Evaṁ bhante, taṁ kissa hetu: viditaṁ hi bhante tassa purisassa: imañ-ca ahaṁ aṅgārakāsuṁ papatissāmi tatonidānaṁ maraṇaṁ vā nigacchāmi maraṇamattaṁ vā dukkhan-ti.

-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:

Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā — pe — tam-ev' upekhaṁ bhāveti.

Seyyathā pi gahapati puriso supinakaṁ passeyya, ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ, so paṭibuddho na kiñci passeyya, evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:

Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā — pe — tam-ev' upekhaṁ bhāveti.

Seyyathā pi gahapati puriso yācitakaṁ bhogaṁ yācitvā yānaṁ poroseyyaṁ pavaramaṇikuṇḍalaṁ so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṁ paṭipajjeyya,

[page 366]

tamenaṁ jano disvā evaṁ vadeyya: bhogī vata bho puriso, evaṅkira bhogino bhogāni bhuñjantīti, tam-enaṁ sāmikā yattha yatth' eva passeyyuṁ tattha tatth' eva sāni hareyyuṁ; taṁ kim-maññasi gahapati: alan-nu kho tassa purisassa aññathattāyāti. — Evaṁ bhante, taṁ kissa hetu: sāmino hi bhante sāni harantīti. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṁ yathābhūtaṁ sammappaññāya disvā — pe — tamev' upekhaṁ bhāveti.

Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatr' assa rukkho sampannaphalo ca upapannaphalo ca, na cāssu kānici phalāni bhūmiyaṁ patitāni, atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṁ caramāno, so taṁ vanasaṇḍaṁ ajjhogāhitvā taṁ rukkhaṁ passeyya sampannaphalañ-ca upapannaphalañ-ca, tassa evam-assa: ayaṁ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṁ patitāni, jānāmi kho panāhaṁ rukkhaṁ ārohituṁ, yan-nūnāhaṁ imaṁ rukkhaṁ ārohitvā yāvadatthañ-ca khādeyyaṁ ucchaṅgañ-ca pūreyyan-ti; so taṁ rukkhaṁ ārohitvā yāvadatthañ-ca khādeyya ucchaṅgañ-ca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṁ caramāno tiṇhaṁ kuṭhāriṁ ādāya, so taṁ vanasaṇḍaṁ ajjhogāhitvā taṁ rukkhaṁ passeyya sampannaphalañ-ca upapannaphalañca, tassa evam-assa: ayaṁ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṁ patitāni, na kho panāhaṁ jānāmi rukkhaṁ ārohituṁ, yan-nūnāhaṁ imaṁ rukkhaṁ mūlato chetvā yāvadatthañ-ca khādeyyaṁ ucchaṅgañ-ca pūreyyan-ti; so taṁ rukkhaṁ mūlato chindeyya.

Taṁ kim-maññasi gahapati: asu yo so puriso paṭhamaṁ rukkhaṁ ārūḷho sace so na khippam-eva oroheyya tassa so rukkho papatanto hatthaṁ vā bhañjeyya pādaṁ vā bhañjeyya aññataraṁ vā aṅgapaccaṅgam bhañjeyya, so tatonidānaṁ maraṇaṁ va nigaccheyya maraṇamattaṁ vā dukkhanti.

[page 367]

— Evaṁ bhante. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evametaṁ yathābhūtaṁ sammappaññāya disvā yā 'yaṁ upekhā nānattā nānattasitā taṁ abhinivajjetvā yā 'yaṁ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaṁ bhāveti.

Sa kho so gahapati ariyasāvako imaṁ yeva anuttaraṁ upekhāsatipārisuddhiṁ āgamma anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo — pe — iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Sa kho so gahapati ariyasāvako imaṁ yeva anuttaraṁ upekhāsatipārisuddhiṁ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti. Sa kho so gahapati ariyasāvako imaṁ yeva anuttaraṁ upekhāsatipārisuddhiṁ āgamma āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti. Taṁ kim-maññasi gahapati: yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti, api nu tvaṁ evarūpaṁ vohārasamucchedaṁ attani samanupassasīti. — Ko cāhaṁ bhante ko ca ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo. Ārakā 'haṁ bhante ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedā.

Mayaṁ hi bhante pubbe aññatitthiye paribbājake anājānīye va samāne ājānīyā ti amaññimha, anājānīye va samāne ājānīyabhojanaṁ bhojimha, anājānīye va samāne ājānīyaṭṭhāne ṭhapimha; bhikkhū pana-mayaṁ bhante ājānīye va samāne anājānīyā ti amaññimha, ājānīye va samāne anājānīyabhojanaṁ bhojimha, ājānīye va samāne anājānīyaṭṭhāne ṭhapimha. Idāni pana mayaṁ bhante aññatitthiye paribbājake anājānīye va samāne anājānīyā ti jānissāma,

[page 368]

anājānīye va samāne anājānīyabhojanaṁ bhojissāma, anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū pana mayaṁ bhante ājānīye va samāne ājānīyā ti jānissāma, ājānīye va samāne ājānīyabhojanaṁ bhojissāma, ājānīye va samāne ājānīyaṭṭhāne ṭhapissāma. Ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaṁ, samaṇesu samaṇappasādaṁ, samaṇesu samaṇagāravaṁ. Abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathā pi bhante nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

POTALIYASUTTANTAṀ CATUTTHAṀ.

 


 

LV. Jīvaka Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa ambavane. Atha kho Jīvako Komārabhacco yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Jīvako Komārabhacco Bhagavantaṁ etad-avoca: Sutam-{metaṁ} bhante: samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo Gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman-ti Ye te bhante evam-āhaṁsu: samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo Gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman-ti, kacci te bhante Bhagavato vuttavādino, na ca Bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādāṇuvādo gārayhaṁ ṭhānaṁ āgacchatīti. --

[page 369]

Ye te Jīvaka evam-āhaṁsu: samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo Gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman-ti, na me te vuttavādino abbhācikkhanti ca pana man-te asatā abhūtena. Tīhi kho ahaṁ Jīvaka ṭhānehi maṁsaṁ aparibhogan-ti vadāmi:

diṭṭhaṁ sutaṁ parisaṅkitaṁ. Imehi kho ahaṁ Jīvaka tīhi ṭhānehi maṁsaṁ aparibhogan-ti vadāmi. Tīhi kho ahaṁ Jīvaka ṭhānehi maṁsaṁ paribhogan-ti vadāmi: adiṭṭhaṁ asutaṁ aparisaṅkitaṁ. Imehi kho ahaṁ Jīvaka tīhi ṭhānehi maṁsaṁ paribhogan-ti vadāmi.

idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tam-enaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ ten' upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṁ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṁ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṁ pi 'ssa na hoti.

So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṁ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṁ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. — No h' etaṁ bhante. — Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretīti. — Evaṁ bhante. Sutaṁ {metaṁ} bhante: Brahmā mettāvihārī ti.

Tam-me idaṁ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante mettāvihārī ti. — Yena kho Jīvaka rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

[page 370]

Sace kho te Jīvaka idaṁ sandhāya bhāsitaṁ anujānāmi te etan-ti. — Etad-eva kho pana me bhante sandhāya bhāsitaṁ.

Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. So karuṇāsahagatena cetasā --pe-muditāsahagatena cetasā — pe — upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tam-enaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ ten' upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṁ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṁ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṁ pi 'ssa na hoti.

So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṁ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṁ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. — No h' etaṁ bhante. — Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretīti. — Evaṁ bhante. Sutaṁ metaṁ bhante: Brahmā upekhāvihārī ti.

Tam-me idaṁ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante upekhāvihārī ti. — Yena kho Jīvaka rāgena yena dosena yena mohena vihesāvā assa arativā assa paṭighavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Sace kho te Jīvaka idaṁ sandhāya bhāsitaṁ anujānāmi te etan-ti.

[page 371]

— Etad-eva kho pana me bhante sandhāya bhāsitaṁ.

Yo kho Jīvaka Tathāgataṁ vā Tathāgatasāvakaṁ vā uddissa pāṇaṁ ārabhati so pañcahi ṭhānehi bahuṁ apuññaṁ pasavati: Yam-pi so evam-āha: gacchatha amukaṁ nāma pāṇaṁ ānethāti, iminā paṭhamena ṭhānena bahuṁ apuññaṁ pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti, iminā dutiyena ṭhānena bahuṁ apuññaṁ pasavati; yam-pi so evam-āha: gacchatha imaṁ pāṇaṁ ārabhathāti, iminā tatiyena ṭhānena bahuṁ apuññaṁ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti, iminā catutthena ṭhānena bahuṁ apuññaṁ pasavati; yam-pi so Tathāgataṁ vā Tathāgatasāvakaṁ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṁ apuññaṁ pasavati. Yo kho Jīvaka Tathāgataṁ vā Tathāgatasāvakaṁ vā uddissa pāṇaṁ ārabhati so imehi pañcahi ṭhānehi bahuṁ apuññaṁ pasavatīti. Evaṁ vutte Jīvako Komārabhacco Bhagavantaṁ etad-avoca: Acchariyaṁ bhante, abbhutaṁ bhante. Kappiyaṁ vata bhante bhikkhū āhāraṁ āhārenti, anavajjaṁ vata bhante bhikkhū āhāraṁ āhārenti.

Abhikkantaṁ bhante, abhikkantaṁ bhante — pe — upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

J§VAKASUTTANTAṀ PAÑCAMAṀ.

 


 

LVI. Upāli Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane. Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaṁ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṁ. Atha kho Dīghatapassī nigaṇṭho Nāḷandāyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena Pāvārikambavanaṁ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi,

[page 372]

sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Dīghatapassiṁ nigaṇṭhaṁ Bhagavā etad-avoca:

Saṁvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti.

Evaṁ vutte Dīghatapassī nigaṇṭho aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Dīghatapassiṁ nigaṇṭhaṁ Bhagavā etad-avoca:

Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. — Na kho āvuso Gotama āciṇṇaṁ Nigaṇṭhassa Nātaputtassa kammaṁ kamman-ti paññāpetuṁ, daṇḍaṁ daṇḍanti kho āvuso Gotama āciṇṇaṁ Nigaṇṭhassa Nātaputtassa paññāpetun-ti — Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. — Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṁ kāyadaṇḍaṁ vacīdaṇḍaṁ manodaṇḍan-ti. — Kiṁ pana Tapassi aññad-eva kāyadaṇḍaṁ aññaṁ vacīdaṇḍaṁ aññaṁ manodaṇḍan-ti. -Aññad-eva āvuso Gotama kāyadaṇḍaṁ aññaṁ vacīdaṇḍaṁ aññaṁ manodaṇḍan-ti. — Imesaṁ pana Tapassi tiṇṇaṁ daṇḍānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ katamaṁ daṇḍaṁ Nigaṇṭho Nātaputto mahāsāvajjataraṁ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍaṁ yadi vā vacīdaṇḍaṁ yadi vā manodaṇḍan-ti. — Imesaṁ kho āvuso Gotama tiṇṇaṁ daṇḍānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ kāyadaṇḍaṁ Nigaṇṭho Nātaputto mahāsāvajjataraṁ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṁ no tathā manodaṇḍan-ti. — Kāyadaṇḍan-ti Tapassi vadesi. — Kāyadaṇḍan-ti āvuso Gotama vadāmi. -Kāyadaṇḍan-ti Tapassi vadesi. — Kāyadaṇḍan-ti āvuso Gotama vadāmi. — Kāyadaṇḍan-ti Tapassi vadesi. -Kāyadaṇḍan-ti āvuso Gotama vadāmīti. Itiha Bhagavā Dīghatapassiṁ nigaṇṭhaṁ imasmiṁ kathāvatthusmiṁ yāvatatiyakaṁ patiṭṭhāpesi.

[page 373]

Evaṁ vutte Dīghatapassī nigaṇṭho Bhagavantaṁ etadavoca: Tvaṁ pan' āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti.

-- Na kho Tapassi āciṇṇaṁ Tathāgatassa daṇḍaṁ daṇḍan-ti paññāpetuṁ, kammaṁ kamman-ti kho Tapassi āciṇṇaṁ Tathāgatassa paññāpetun-ti. — Tvaṁ pan' āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. — Tīṇi kho ahaṁ Tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṁ kāyakammaṁ vacīkammaṁ manokamman-ti. — Kiṁ pan' āvuso Gotama aññad-eva kāyakammaṁ aññaṁ vacīkammaṁ aññaṁ manokamman-ti. -Aññad-eva Tapassi kāyakammaṁ aññaṁ vacīkammaṁ aññaṁ manokamman-ti. — Imesaṁ pan' āvuso Gotama tiṇṇaṁ kammānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ katamaṁ kammaṁ mahāsāvajjataraṁ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṁ yadi vā vacīkammaṁ yadi vā manokamman-ti. -Imesaṁ kho ahaṁ Tapassi tiṇṇaṁ kammānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ manokammaṁ mahāsāvajjataraṁ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṁ no tathā vacīkamman-ti. — Manokamman-ti āvuso Gotama vadesi. -Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti āvuso Gotama vadesi. — Manokamman-ti Tapassi vadāmīti.

Itiha Dīghatapassī nigaṇṭho Bhagavantaṁ imasmiṁ kathāvatthusmiṁ yāvatatiyakaṁ patiṭṭhāpetvā uṭṭhāy' āsanā yena Nigaṇṭho Nātaputto ten' upasaṅkami.

Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihiparisāya saddhiṁ nisinno hoti bālakiniyā Upālipamukhāya. Addasā kho Nigaṇṭho Nātaputto Dīghatapassiṁ nigaṇṭhaṁ dūrato va āgacchantaṁ, disvāna Dīghatapassiṁ nigaṇṭhaṁ etad-avoca: Handa kuto nu tvaṁ Tapassi āgacchasi divā divassāti. — Ito hi kho ahaṁ bhante āgacchāmi samaṇassa Gotamassa santikā ti. — Ahu pana te Tapassi samaṇena Gotamena saddhiṁ kocid-eva kathāsallāpo

[page 374]

ti. — Ahu kho me bhante samaṇena Gotamena saddhiṁ kocid-eva kathāsallāpo ti. — Yathākathaṁ pana te Tapassi ahu samaṇena Gotamena saddhiṁ kocid-eva kathāsallāpo ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bhagavatā saddhiṁ kathāsallāpo taṁ sabbaṁ Nigaṇṭhassa Nātaputtassa ārocesi. Evaṁ vutte Nigaṇṭho Nātaputto Dīghatapassiṁ nigaṇṭhaṁ etad-avoca: Sādhu sādhu Tapassi, yathā taṁ sutavatā sāvakena samma-d-eva satthu sāsanaṁ ājānantena evam-evaṁ Dīghatapassinā nigaṇṭhena samaṇassa Gotamassa byākataṁ; kiṁ hi sobhati chavo manodaṇḍo imassa evaṁ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.

Evaṁ vutte Upāli gahapati Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Sādhu sādhu bhante Tapassī, yathā taṁ sutavatā sāvakena samma-d-eva satthu sāsanaṁ ājānantena evam-evaṁ bhadantena Tapassinā samaṇassa Gotamassa byākataṁ; kiṁ hi sobhati chavo manodaṇḍo imassa evaṁ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo.

Handa cāhaṁ bhante gacchāmi samaṇassa Gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropessāmi. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā patiṭṭhāpitaṁ, seyyathā pi nāma balavā puriso dīghalomikaṁ eḷakaṁ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṁ samaṇaṁ Gotamaṁ vādena vādaṁ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṁ soṇḍikākilañjaṁ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṁ samaṇaṁ Gotamaṁ vādena vādaṁ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṁ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya evam-evāhaṁ samaṇaṁ Gotamaṁ vādena vādaṁ odhunissāmi niddhunissāmi nicchādessāmi;

[page 375]

seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṁ pokkharaṇiṁ ogāhitvā saṇadhovikaṁ nāma kiḷitajātaṁ kiḷati evam-evāhaṁ samaṇaṁ Gotamaṁ saṇadhovikaṁ maññe kīḷitajātaṁ kīḷissāmi. Handa cāhaṁ bhante gacchāmi samaṇassa Gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropessāmīti. — Gaccha tvaṁ gahapati samaṇassa Gotamassa imasmiṁ kathāvathusmiṁ vādaṁ āropehi; ahaṁ vā hi gahapati samaṇassa Gotamassa vādaṁ āropeyyaṁ Dīghatapassī vā nigaṇṭho tvaṁ vā ti.

Evaṁ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Na kho metaṁ bhante ruccati yaṁ Upāli gahapati samaṇassa Gotamassa vādaṁ āropeyya; samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. — Aṭṭhānaṁ kho etaṁ Tapassi anavakāso yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagaccheyya, ṭhānañ-ca kho etaṁ vijjati yaṁ samaṇo Gotamo Upālissa gahapatissa sāvakattaṁ upagaccheyya. Gacchā tvaṁ gahapati samaṇassa Gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi; ahaṁ vā hi gahapati samaṇassa Gotamassa vādaṁ āropeyyaṁ Dīghatapassī vā nigaṇṭho tvaṁ vā ti. Dutiyam-pi kho — pe — tatiyampi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṁ Nātaputtaṁ etadavoca: Na kho metaṁ bhante ruccati yaṁ Upāli gahapati samaṇassa Gotamassa vādaṁ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. — Aṭṭhānaṁ kho etaṁ Tapassi anavakāso yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagaccheyya, ṭhānañ-ca kho etaṁ vijjati yaṁ samaṇo Gotamo Upālissa gahapatissa sāvakattaṁ upagaccheyya.

Gaccha tvaṁ gahapati samaṇassa Gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi; ahaṁ vā hi gahapati samaṇassa Gotamassa vādaṁ āropeyyaṁ Dīghatapassī vā nigaṇṭho tvaṁ vā ti.

Evaṁ bhante ti kho Upāli gahapati Nigaṇṭhassa Nataputtassa paṭissutvā uṭṭhāy' āsanā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena Pāvārikambavanaṁ yena Bhagavā ten' upasaṅkami,

[page 376]

upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Upāli gahapati Bhagavantaṁ etad-avoca: Āgamā nu khv-idha bhante Dīghatapassī nigaṇṭho ti. — Āgamā khv-idha gahapati Dīghatapassī nigaṇṭho ti. — Ahu pana te bhante Dīghatapassinā nigaṇṭhena saddhiṁ kocid-eva kathāsallāpo ti.

-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena saddhiṁ kocid-eva kathāsallāpo ti. — Yathākathaṁ pana te bhante ahu Dīghatapassinā nigaṇṭhena saddhiṁ kocid-eva kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīghatapassinā nigaṇṭhena saddhiṁ kathāsallāpo taṁ sabbaṁ Upālissa gahapatissa ārocesi. Evaṁ vutte Upāli gahapati Bhagavantaṁ etad-avoca: Sādhu sādhu bhante Tapassī, yathā taṁ sutavatā sāvakena samma-d-eva satthu sāsanaṁ ājānantena evam-evaṁ Dīghatapassinā nigaṇṭhena Bhagavato byākataṁ, kiṁ hi sobhati chavo manodaṇḍo imassa evaṁ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. — Sace kho tvaṁ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo ti. — Sacce ahaṁ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.

Taṁ kim-maññasi gahapati: idh' assa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī, so sītodakaṁ alabhamāno kālaṁ kareyya. Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiṁ paññāpetīti. — Atthi bhante Manosattā nāma devā, tattha so upapajjati, taṁ kissa hetu: asu hi bhante manopaṭibaddho kālaṁ karotīti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. — Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. — Taṁ kim-maññasi gahapati:

[page 377]

idh' assa nigaṇṭho cātuyāmasaṁvarasaṁvuto sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṁ āpādeti. Imassa pana gahapati Nigaṇṭho Nātaputto kaṁ vipākaṁ paññāpetīti. — Asañcetanikaṁ bhante Nigaṇṭho Nātaputto no mahāsāvajjaṁ paññāpetīti. — Sace pana gahapati cetetīti. — Mahāsāvajjaṁ bhante hotīti. — Cetanaṁ pana gahapati Nigaṇṭho Nātaputto kismiṁ paññāpetīti. -Manodaṇḍasmiṁ bhante ti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. — Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.

Taṁ kim-maññasi gahapati: ayaṁ Nāḷandā iddhā c' eva phītā ca, bahujanā ākiṇṇamanussā ti. — Evaṁ bhante, ayaṁ Nāḷandā iddhā c' eva phītā ca, bahujanā ākiṇṇamanussā ti. — Taṁ kim-maññasi gahapati: idha puriso āgaccheyya ukkhittāsiko, so evaṁ vadeyya: Ahaṁ yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṁsakhalaṁ ekamaṁsapuñjaṁ karissāmīti. Taṁ kimmaññasi gahapati: pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kātun-ti. — Dasa pi bhante purisā vīsatim-pi purisā tiṁsam-pi purisā cattārīsam-pi purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kātuṁ, kiṁ hi sobhati eko chavo puriso ti. — Taṁ kim-maññasi gahapati: idh' āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so evaṁ vadeyya: Ahaṁ imaṁ Nāḷandaṁ ekena manopadosena bhasmaṁ karissāmīti. Taṁ kim-maññasi gahapati: pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṁ Nāḷandaṁ ekena manopadosena bhasmaṁ kātun-ti.

[page 378]

— Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā tiṁsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṁ kātuṁ, kiṁ hi sobhati ekā chavā Nāḷandā ti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. — Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. — Taṁ kim-maññasi gahapati: sutan-te: Daṇḍakāraññaṁ Kāliṅgāraññaṁ Mejjhāraññaṁ Mātaṅgāraññaṁ araññaṁ araññabhūtan-ti. — Evaṁ bhante, sutaṁ me: Daṇḍakāraññaṁ Kāliṅgāraññaṁ Mejjhāraññaṁ Mātaṅgāraññaṁ araññaṁ araññabhūtan-ti.- Taṁ kim-maññasi gahapati: kinti te sutaṁ: kena taṁ Daṇḍakāraññaṁ Kāliṅgāraññaṁ Mejjhāraññaṁ Mātaṅgāraññaṁ araññaṁ araññabhūtan-ti. — Sutaṁ metaṁ bhante: isīnaṁ manopadosena taṁ Daṇḍakāraññaṁ Kāliṅgāraññaṁ Mejjhāraññaṁ Mātaṅgāraññaṁ araññaṁ araññabhūtan-ti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.

Purimen' evāhaṁ bhante opammena Bhagavato attamano abhiraddho, api cāhaṁ imāni Bhagavato vicitrāni pañhapaṭibhānāni sotukāmo evāhaṁ Bhagavantaṁ paccanīkātabbaṁ amaññissaṁ. Abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathā pi bhante nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca,

[page 379]

upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

Anuviccakāraṁ kho gahapati karohi, anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotīti. — Iminā p' ahaṁ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṁ maṁ Bhagavā evam-āha: Anuviccakāraṁ kho gahapati karohi, anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotīti. Maṁ hi bhante aññatitthiyā sāvakaṁ labhitvā kevalakappaṁ Nāḷandaṁ paṭākaṁ parihareyyuṁ: Upāl' amhākaṁ gahapati sāvakattūpagato ti. Atha ca pana maṁ Bhagavā evam-āha: Anuviccakāraṁ kho gahapati karohi, anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotīti.

Esāhaṁ bhante dutiyam-pi Bhagavantaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

Dīgharattaṁ kho te gahapati nigaṇṭhānaṁ opānabhūtaṁ kulaṁ, yena nesaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsīti. — Iminā p' ahaṁ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṁ maṁ Bhagavā evam-āha: Dīgharattaṁ kho te gahapati nigaṇṭhānaṁ opānabhūtaṁ kulaṁ, yena nesaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsīti. Sutaṁ metaṁ bhante: Samaṇo Gotamo evam-āha: mayham-eva dānaṁ dātabbaṁ na aññesaṁ dānaṁ dātabbaṁ, mayhameva sāvakānaṁ dānaṁ dātabbaṁ na aññesaṁ sāvakānaṁ dānaṁ dātabbaṁ, mayham-eva dinnaṁ mahapphalaṁ na aññesaṁ dinnaṁ mahapphalaṁ, mayham-eva sāvakānaṁ dinnaṁ mahapphalaṁ na aññesaṁ sāvakānaṁ dinnaṁ mahapphalan-ti. Atha ca pana maṁ Bhagavā nigaṇṭhesu pi dāne samādapeti. Api ca bhante mayam-ettha kālaṁ jānissāma. Esāhaṁ bhante tatiyam-pi Bhagavantaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇagatan ti.

Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaṁ kathesi, seyyathīdaṁ dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi. Yadā Bhagavā aññāsi Upāliṁ gahapatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi:

[page 380]

dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathā pi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya, evam-evaṁ Upālissa gahapatissa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabban-taṁ nirodhadhamman-ti.

Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṁ etad-avoca: Handa ce dāni mayaṁ bhante gacchāma, bahukiccā mayaṁ bahukaraṇīyā ti. — Yassa dāni tvaṁ gahapati kālaṁ maññasīti.

Atha kho Upāli gahapati Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sakaṁ nivesanaṁ ten' upasaṅkami, upasaṅkamitvā dovārikaṁ āmantesi: Ajjatagge samma dovārika āvarāmi dvāraṁ ni aṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ Bhagavato bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ; sace koci nigaṇṭho āgacchati tam-enaṁ tvaṁ evaṁ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato, āvaṭaṁ dvāraṁ nigaṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ Bhagavato bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ; sace te bhante piṇḍakena attho etth' eva tiṭṭha, etth' eva te āharissantīti. Evaṁ bhante ti kho dovāriko Upālissa gahapatissa paccassosi.

Assosi kho Dīghatapassī nigaṇṭho: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṁ upagato ti. Atha kho Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ etad-avoca:

Sutaṁ metaṁ bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṁ upagato ti. — Aṭṭhānaṁ kho etaṁ Tapassi anavakāso yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagaccheyya, ṭhānañ-ca kho etaṁ vijjati yaṁ samaṇo Gotamo Upālissa gahapatissa sāvakattaṁ upagaccheyyāti.

[page 381]

Dutiyam-pi kho — pe — tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Sutaṁ metaṁ bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṁ upagato ti. — Aṭṭhānaṁ kho etaṁ Tapassi anavakāso yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagaccheyya, ṭhānañ-ca kho etaṁ vijjati yaṁ samaṇo Gotamo Upālissa gahapatissa sāvakattaṁ upagaccheyyāti. — Handāhaṁ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato yadi vā no ti. — Gaccha tvaṁ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato yadi vā no ti.

Atha kho Dīghatapassī nigaṇṭho yena Upālissa gahapatissa nivesanaṁ ten' upasaṅkami. Addasā kho dovāriko Dīghatapassiṁ nigaṇṭhaṁ dūrato va āgacchantaṁ, disvāna Dīghatapassiṁ nigaṇṭhaṁ etad-avoca: Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato, āvaṭaṁ dvāraṁ nigaṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ Bhagavato bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ; sace te bhante piṇḍakena attho etth' eva tiṭṭha. etth' eva te āharissantīti. Na me āvuso piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Saccaṁ yeva kho bhante yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato. Etaṁ kho te ahaṁ bhante nālatthaṁ: na kho metaṁ bhante ruccati yaṁ Upāli gahapati samaṇassa Gotamassa vādaṁ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. — Aṭṭhānaṁ kho etaṁ Tapassi anavakāso yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagaccheyya, ṭhānañ-ca kho etaṁ vijjati yaṁ samaṇo Gotamo Upālissa gahapatissa sāvakattaṁ upagaccheyyāti. Dutiyampi kho — pe — tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Saccaṁ yeva kho bhante yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato.

[page 382]

Etaṁ kho te ahaṁ bhante nālatthaṁ: na kho metaṁ bhante ruccati yaṁ Upāli gahapati samaṇassa Gotamassa vādaṁ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti.

Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. — Aṭṭhānaṁ kho etaṁ Tapassi anavakāso yaṁ Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagaccheyya, ṭhānañ-ca kho etaṁ vijjati yaṁ samaṇo Gotamo Upālissa gahapatissa sāvakattaṁ upagaccheyya.

Handa cāhaṁ Tapassi gacchāmi yāva sāmaṁ yeva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato yadi vā no ti.

Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ yena Upālissa gahapatissa nivesanaṁ ten' upasaṅkami. Addasā kho dovāriko Nigaṇṭhaṁ Nātaputtaṁ dūrato va āgacchantaṁ, disvāna Nigaṇṭhaṁ Nātaputtaṁ etad-avoca:

Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṁ upagato, āvaṭaṁ dvāraṁ nigaṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ Bhagavato bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ; sace te bhante piṇḍakena attho etth' eva tiṭṭha, etth' eva te āharissantīti.

-- Tena hi samma dovārika yena Upāli gahapati ten' upasaṅkama, upasaṅkamitvā Upāliṁ gahapatiṁ evaṁ vadehi:

Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaṁ bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā yena Upāli gahapati ten' upasaṅkami, upasaṅkamitvā Upāliṁ gahapatiṁ etad-avoca: Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. — Tena hi samma dovārika majjhimāya dvārasālāya āsanāni paññāpehīti. Evaṁ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati ten' upasaṅkami, upasaṅkamitvā Upāliṁ gahapatiṁ etad-avoca:

Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni, yassa dāni kālaṁ maññasīti. Atha kho Upāli gahapati yena majjhimā dvārasālā ten' upasaṅkami,

[page 383]

upasaṅkamitvā yaṁ tattha āsanaṁ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha nisīditvā dovārikaṁ āmantesi: Tena hi samma dovārika yena Nigaṇṭho Nātaputto ten' upasaṅkama, upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ evaṁ vadehi: Upāli bhante gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti.

Evaṁ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Upāli bhante gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti. Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ yena majjhimā dvārasālā ten' upasaṅkami.

Atha kho Upāli gahapati yaṁ sudaṁ pubbe va yato passati Nigaṇṭhaṁ Nātaputtaṁ dūrato va āgacchantaṁ disvāna tato paccuggantvā yaṁ tattha āsanaṁ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca taṁ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti, so dāni yaṁ tattha āsanaṁ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaṁ nisīditvā Nigaṇṭhaṁ Nātaputtaṁ etad-avoca: Saṁvijjante kho bhante āsanāni, sace ākaṅkhasi nisīdāti. Evaṁ vutte Nigaṇṭho Nātaputto Upāliṁ gahapatiṁ etad-avoca: Ummatto si tvaṁ gahapati, datto si tvaṁ gahapati: gacchām' ahaṁ bhante samaṇassa Gotamassa vādaṁ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaṁ gahapati: gacchām' ahaṁ bhante samaṇassa Gotamassa vādaṁ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. Āvaṭṭo si kho tvaṁ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti.

Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṁ piyānam-pi me assa ñātisālohitānaṁ dīgharattaṁ hitāya sukhāya. Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṁ sabbesānaṁ p' assa khattiyānaṁ dīgharattaṁ hitāya sukhāya.

[page 384]

Sabbe ce pi bhante brāhmaṇā — pe — vessā — pe — suddā imāya āvaṭṭaniyā āvaṭṭeyyuṁ sabbesānaṁ p' assa suddānaṁ dīgharattaṁ hitāya sukhāya. Sadevako ce pi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p' assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya. Tena hi bhante upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti.

Bhūtapubbaṁ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho bhante sā māṇavikā taṁ brāhmaṇaṁ etad-avoca: Gaccha tvaṁ brāhmaṇa āpaṇā makkaṭacchāpakaṁ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṁ vutte bhante so brāhmaṇo taṁ māṇavikaṁ etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaṁ bhoti kumārakaṁ vijāyissasi tassā te ahaṁ āpaṇā makkaṭacchāpakaṁ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṁ bhoti kumārikaṁ vijāyissasi tassā te ahaṁ āpaṇā makkaṭacchāpikaṁ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. Dutiyam-pi kho bhante sā māṇavikā taṁ brāhmaṇaṁ etad-avoca: Gaccha tvaṁ brāhmaṇa āpaṇā makkaṭacchāpakaṁ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Dutiyam-pi kho bhante so brāhmaṇo taṁ māṇavikaṁ etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaṁ bhoti kumārakaṁ vijāyissasi tassā te ahaṁ āpaṇā makkaṭacchāpakaṁ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṁ bhoti kumārikaṁ vijāyissasi tassā te ahaṁ āpaṇā makkaṭacchāpikaṁ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti.

Tatiyam-pi kho bhante sā māṇavikā taṁ brāhmaṇaṁ etadavoca: Gaccha tvaṁ brāhmaṇa āpaṇā makkaṭacchāpakaṁ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti.

Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṁ kiṇitvā ānetvā taṁ māṇavikaṁ etad-avoca: Ayan-te bhoti āpaṇā makkaṭacchāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti.

[page 385]

Evaṁ vutte bhante sā māṇavikā taṁ brāhmaṇaṁ etad-avoca: Gaccha tvaṁ brāhmaṇa imaṁ makkaṭacchāpakaṁ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkama, upasaṅkamitvā Rattapāṇiṁ rajakaputtaṁ evaṁ vadehi:

Icchām' ahaṁ samma Rattapāṇi imaṁ makkaṭacchāpakaṁ pītāvalepanaṁ nāma raṅgajātaṁ rañjitaṁ ākoṭitapaccākoṭitaṁ ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṁ makkaṭacchāpakaṁ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkami, upasaṅkamitvā Rattapāṇiṁ rajakaputtaṁ etad-avoca: Icchām' ahaṁ samma Rattapāṇi imaṁ makkaṭacchāpakaṁ pītāvalepanaṁ nāma raṅgajātaṁ rañjitaṁ ākoṭitapaccākoṭitaṁ ubhatobhāgavimaṭṭhan-ti. Evaṁ vutte bhante Rattapāṇi rajakaputto taṁ brāhmaṇaṁ etad-avoca: Ayaṁ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamo ti. Evam-eva kho bhante bālānaṁ nigaṇṭhānaṁ vādo raṅgakkhamo hi kho bālānaṁ no paṇḍitānaṁ, no anuyogakkhamo no vimajjanakkhamo. Atha kho bhante so brāhmaṇo aparena samayena navaṁ dussayugaṁ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkami, upasaṅkamitvā Rattapāṇiṁ rajakaputtaṁ etad-avoca: Icchām' ahaṁ samma Rattapāṇi imaṁ navaṁ dussayugaṁ pītāvalepanaṁ nāma raṅgajātaṁ rañjitaṁ ākoṭitapaccākoṭitaṁ ubhatobhāgavimaṭṭhan-ti. Evaṁ vutte bhante Rattapāṇi rajakaputto taṁ brāhmaṇaṁ etad-avoca: Idaṁ kho te bhante navaṁ dussayugaṁ raṅgakkhamañ-c' eva ākoṭanakkhamañca vimajjanakkhamañ-cāti. Evam-eva kho bhante tassa Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo c' eva paṇḍitānaṁ no bālānaṁ anuyogakkhamo ca vimajjanakkhamo cāti.

Sarājikā kho taṁ gahapati parisā evaṁ jānāti: Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taṁ gahapati sāvakaṁ dhāremāti. Evaṁ vutte Upāli gahapati uṭṭhāy' āsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Bhagavā ten' añjalim-paṇāmetvā Nigaṇṭhaṁ Nātaputtaṁ etad-avoca:

[page 386]

Tena hi bhante suṇohi yassāhaṁ sāvako:

Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa
anighassa susamacittassa vuddhasīlassa sādhupaññassa
vessantarassa vimalassa Bhagavato tassa sāvako 'ham-asmi.
Akathaṅkathissa tusitassa vantalokāmisassa muditassa
katasamaṇassa manujassa antimasārīrassa narassa
anopamassa virajassa Bhagavato tassa sāvako 'ham-asmi.
Asaṁsayassa kusalassa venayikassa sārathivarassa
anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa
mānacchidassa vīrassa Bhagavato tassa sāvako 'ham-asmi.
Nisabhassa appameyyassa gambhīrassa monapattassa
khemaṅkarassa vedassa dhammaṭṭhassa saṁvutattassa
saṅgātigassa muttassa Bhagavato tassa sāvako 'ham-asmi.
Nāgassa pantasenassa khīṇasaṅyojanassa muttassa
paṭimantakassa dhonassa pannadhajassa vītarāgassa
dantassa nippapañcassa Bhagavato tassa sāvako 'ham-asmi.
Isisattamassa akuhassa tevijjassa brahmapattassa
nahātakassa padakassa passaddhassa viditavedassa
purindadassa sakkassa Bhagavato tassa sāvako 'ham-asmi.
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa
satīmato vipassissa anabhinatassa no apanatassa
anejassa vasippattassa Bhagavato tassa sāvako 'ham-asmi.
Sammaggatassa jhāyissa ananugatantarassa suddhassa
asitassa appahīnassa pavivittassa aggapattassa
tiṇṇassa tārayantassa Bhagavato tassa sāvako 'ham-asmi.
Santassa bhūripaññassa mahāpaññassa vītalobhassa
Tathāgatassa sugatassa appaṭipuggalassa asamassa
visāradassa nipuṇassa Bhagavato tassa sāvako 'ham-asmi.
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa
āhuneyyassa yakkhassa uttamapuggalassa atulassa
mahato yasaggapattassa Bhagavato tassa sāvako 'ham-asmīti.

Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā ti. — Seyyathā pi bhante nānāpupphānaṁ mahā puppharāsi,

[page 387]

tam-enaṁ dakkho mālākāro vā mālākārantevāsī vā vicitraṁ mālaṁ gantheyya, evam-eva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo. Ko hi bhante vaṇṇārahassa vaṇṇaṁ na karissatīti.

Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraṁ asahamānassa tatth' eva uṇhaṁ lohitaṁ mukhato uggañchīti.

UPĀLISUTTANTAṀ CHAṬṬHAṀ.

 


 

LVII. Kukkura-Vatika Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Koḷiyesu viharati; Haliddavasanaṁ nāma Koḷiyānaṁ nigamo. Atha kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkuravatiko yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṁ sammodi, sammodanīyam kathaṁ sārāṇīyaṁ vītisāretvā kukkuro va palikujjitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etad-avoca: Ayaṁ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṁ bhuñjati, tassa taṁ kukkuravataṁ dīgharattaṁ samattaṁ samādiṇṇaṁ, tassa kā gati ko abhisamparāyo ti. — Alaṁ Puṇṇa, tiṭṭhat' etaṁ, mā maṁ etaṁ pucchīti. — Dutiyam-pi kho — pe — tatiyam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etadavoca: Ayaṁ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṁ bhuñjati, tassa taṁ kukkuravataṁ dīgharattaṁ samattaṁ samādiṇṇaṁ, tassa kā gati ko abhisamparāyo ti. — Addhā kho te ahaṁ Puṇṇa na labhāmi:

alaṁ Puṇṇa, tiṭṭhat' etaṁ, mā maṁ etaṁ pucchīti, api ca te ahaṁ byākarissāmi. Idha Puṇṇa ekacco kukkuravataṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, kukkurasīlaṁ {bhāveti} paripuṇṇaṁ abbokiṇṇaṁ, kukkuracittaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ,

[page 388]

kukkurākappaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ. So kukkuravataṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kukkurasīlaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kukkuracittaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kukkurākappaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kāyassa bhedā parammaraṇā kukkurānaṁ sahabyataṁ upapajjati. Sace kho pan' assa evaṁ diṭṭhi hoti: iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.

sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṁ Puṇṇa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi: nirayaṁ vā tiracchānayoniṁ vā. Iti kho Puṇṇa sampajjamānaṁ kukkuravataṁ kukkurānaṁ sahabyataṁ upaneti, vipajjamānaṁ nirayan-ti.

Evaṁ vutte acelo Seniyo kukkuravatiko parodi assūni pavattesi. Atha kho Bhagavā Puṇṇaṁ Koḷiyaputtaṁ govatikaṁ etad-avoca: Etaṁ kho te ahaṁ Puṇṇa nālatthaṁ:

alaṁ Puṇṇa, tiṭṭhat' etaṁ, mā maṁ etaṁ pucchīti. -Nāhaṁ bhante etaṁ rodāmi yaṁ maṁ Bhagavā evam-āha.

Api ca me idaṁ bhante kukkuravataṁ dīgharattaṁ samattaṁ samādiṇṇaṁ. Ayaṁ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṁ govataṁ dīgharattaṁ samattaṁ samādiṇṇaṁ, tassa kā gati ko abhisamparāyo ti. — Alaṁ Seniya, tiṭṭhat' etaṁ, mā maṁ etaṁ pucchīti. Dutiyam-pi kho — pe — tatiyampi kho acelo Seniyo kukkuravatiko Bhagavantaṁ etad-avoca:

Ayaṁ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṁ govataṁ dīgharattaṁ samattaṁ samādiṇṇaṁ, tassa kā gati ko abhisamparāyo ti. — Addhā kho te ahaṁ Seniya na labhāmi:

alaṁ Seniya, tiṭṭhat' etaṁ, mā maṁ etaṁ pucchīti, api ca te ahaṁ byākarissāmi. Idha Seniya ekacco govataṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, gosīlaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, gocittaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, gavākappaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ. So govatam bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, gosīlaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, gocittaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, gavākappaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kāyassa bhedā param-maraṇā gunnaṁ sahabyātaṁ upapajjati. Sace kho pan' assa evaṁ diṭṭhi hoti:

[page 389]

iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṁ Seniya dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:

nirayaṁ vā tiracchānayoniṁ vā. Iti kho Seniya sampajjamānaṁ govataṁ gunnaṁ sahabyataṁ upaneti, vipajjamānaṁ nirayan-ti.

Evaṁ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni pavattesi. Atha kho Bhagavā acelaṁ Seniyaṁ kukkuravatikaṁ etad-avoca: Etaṁ kho te ahaṁ Seniya nālatthaṁ:

alaṁ Seniya, tiṭṭhat' etaṁ, mā maṁ etaṁ pucchīti. — Nāhaṁ bhante etaṁ rodāmi yaṁ maṁ Bhagavā evam-āha. api ca me idaṁ bhante govataṁ dīgharattaṁ samattaṁ samādiṇṇaṁ.

Evaṁ pasanno ahaṁ bhante Bhagavati: pahoti Bhagavā tathā dhammaṁ desetuṁ yathā ahañ-c' ev' imaṁ govataṁ pajaheyyaṁ ayañ-ca acelo Seniyo kukkuravatiko taṁ kukkuravataṁ pajaheyyāti. — Tena hi Puṇṇa suṇāhi sādhukaṁ manasikarohi. bhāsissāmīti. Evam-bhante ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi. Bhagavā etadavoca:

Cattār' imāni Puṇṇa kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni, katamāni cattāri: Atthi Puṇṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ, atthi Puṇṇa kammaṁ sukkaṁ sukkavipākaṁ, atthi Puṇṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ, atthi Puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.

Katamañ-ca Puṇṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ: Idha Puṇṇa ekacco sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyābajjhaṁ lokaṁ upapajjati. Tam-enaṁ sabyābajjhaṁ lokaṁ upapannaṁ samānaṁ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṁ vedanaṁ vedeti ekantadukkhaṁ seyyathā pi sattā nerayikā.

[page 390]

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṁ karoti tena upapajjati, upapannam-enaṁ phassā phusanti.

Evaṁ p' ahaṁ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaṁ vuccati Puṇṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ. Katamañca Puṇṇa kammaṁ sukkaṁ sukkavipākaṁ: Idha Puṇṇa ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati. Tam-enaṁ abyābajjhaṁ lokaṁ upapannaṁ samānaṁ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṁ vedanaṁ vedeti ekantasukhaṁ seyyathā pi devā Subhakiṇṇā. Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṁ karoti tena upapajjati, upapannam-enaṁ phassā phusanti. Evaṁ p' ahaṁ Puṇṇa:

kammadāyādā sattā ti vadāmi. Idaṁ vuccati Puṇṇa kammaṁ sukkaṁ sukkavipākaṁ. katamañ-ca Puṇṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ: idha Puṇṇa ekacco sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṁ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṁ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraṁ abhisaṅkharoti. So sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṁ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṁ abhisaṅkharitvā sabyābajjham-pi abyābajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi lokaṁ upapajjati. Tam-enaṁ sabyābajjham-pi abyābajjham-pi lokaṁ upapannaṁ samānaṁ sabyābajjhā pi abyābajjhā pi phassā phusanti. So sabyābajjhehi pi abyābajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyābajjham-pi vedanaṁ vedeti vokiṇṇaṁ sukhadukkhaṁ seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṁ karoti tena upapajjati, upapannam-enaṁ phassā phusanti. Evam p' ahaṁ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaṁ vuccati Puṇṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Katamañ-ca Puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammaṁ kammakkhayāya saṁvattati:

[page 391]

Tatra Puṇṇa yam-idaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahānāya yā cetanā, yam-p' idaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahānāya yā cetanā, yam-p' idaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahānāya yā cetanā, idaṁ vuccati Puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammaṁ kammakkhayāya saṁvattati. Imāni kho Puṇṇa cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

Evaṁ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṁ etad-avoca: Abhikkantaṁ bhante, abhikkantaṁ bhante.

Seyyathā pi bhante — pe — upāsakam-maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti. Acelo pana Seniyo kukkuravatiko Bhagavantaṁ etad-avoca: Abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathā pi bhante nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya:

cakkhumanto rūpāni dakkhintīti, evam-evaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca.

Labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ labheyyaṁ upasampadan-ti. — Yo kho Seniya aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ ākaṅkhati upasampadaṁ so cattāro māse parivasati, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti.

-- Sace bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṁ cattāri vassāni parivasissāmi, catunnaṁ maṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṁ alattha upasampadaṁ. Acirūpasampanno kho pan' āyasmā Seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi;

[page 392]

khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Seniyo arahataṁ ahosīti.

KUKKURAVATIKASUTTANTAṀ SATTAMAṀ.

 


 

LVIII. Abhaya-Rāja-Kumāra Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Abhayo rājakumāro yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Abhayaṁ rājakumāraṁ Nigaṇṭho Nātaputto etad-avoca: Ehi tvaṁ rājakumāra samaṇassa Gotamassa vādaṁ āropehi, evaṁ te kalyāṇo kittisaddo abbhuggañchīti: Abhayena rājakumārena samaṇassa Gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādo āropito ti. — Yathākathaṁ panāhaṁ bhante samaṇassa Gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādaṁ āropessāmīti. — Ehi tvaṁ rājakumāra yena samaṇo Gotamo ten' upasaṅkama, upasaṅkamitvā samaṇaṁ Gotamaṁ evaṁ vadehi: Bhāseyya nu kho bhante Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṁ puṭṭho evaṁ byākaroti: Bhāseyya rājakumāra Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā ti, tam-enaṁ tvaṁ evaṁ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṁ, puthujjano pi hi taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṁ puṭṭho evaṁ byākaroti: Na rājakumāra Tathāgato taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā ti,

[page 393]

tam-enaṁ tvaṁ evaṁ vadeyyāsi:

Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṁ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṁ pañhaṁ puṭṭho samāno n' eva sakkhīti uggilituṁ n' eva sakkhīti ogilituṁ. Seyyathā pi nāma purisassa ayosiṅghāṭakaṁ kaṇṭhe vilaggaṁ, so n' eva sakkuṇeyya uggilituṁ n' eva sakkuṇeyya ogilituṁ, evam-eva kho te rājakumāra samaṇo Gotamo imaṁ ubhatokoṭikaṁ pañhaṁ puṭṭho samāno n' eva sakkhīti uggilituṁ n' eva sakkhīti ogilitun-ti.

Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa Nātaputtassa paṭissutvā uṭṭhāy' āsanā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho Abhayassa rājakumārassa suriyaṁ oloketvā etad-ahosi: Akālo kho ajja Bhagavato vādaṁ āropetuṁ, sve dānāhaṁ sake nivesane Bhagavato vādaṁ āropessāmīti Bhagavantaṁ etad-avoca: Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan-ti.

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Abhayo rājakumāro Bhagavato adhivāsanaṁ viditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho Bhagavā tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena Abhayassa rājakumārassa nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Abhayo rājakumāro Bhagavantaṁ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Abhayo rājakumāro Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

Ekamantam nisinno kho Abhayo rājakumāro Bhagavantam etad-avoca: Bhāseyya nu kho bhante Tathāgato tam vācaṁ yā sā vācā paresaṁ appiyā amanāpā ti. — Na kho 'ttha rājakumāra ekaṁsenāti. — Ettha bhante anassuṁ nigaṇṭhā ti. — Kiṁ pana tvaṁ rājakumāra evaṁ vadesi:

[page 394]

ettha bhante anassuṁ nigaṇṭhā ti. — Idhāhaṁ bhante yena Nigaṇṭho Nātaputto ten' upasaṅkamiṁ, upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinnaṁ kho maṁ bhante Nigaṇṭho Nātaputto etad-avoca: Ehi tvaṁ rājakumāra samaṇassa Gotamassa vādaṁ āropehi, evaṁ te kalyāṇo kittisaddo abbhuggañchīti:

Abhayena rājakumārena samaṇassa Gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādo āropito ti. Evaṁ vutte ahaṁ bhante Nigaṇṭhaṁ Nātaputtaṁ etad-avocaṁ: Yathākathaṁ panahaṁ bhante samaṇassa Gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādaṁ āropessāmīti. Ehi tvaṁ rājakumāra yena samaṇo Gotamo ten' upasaṅkama, upasaṅkamitvā samaṇaṁ Gotamaṁ evaṁ vadehi: Bhāseyya nu kho bhante Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṁ puṭṭho evaṁ byākaroti: Bhāseyya rājakumāra Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā ti, tam-enaṁ tvaṁ evaṁ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṁ, puthujjano pi hi taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṁ puṭṭho evaṁ byākaroti: Na rājakumāra Tathāgato taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā ti. tam-enaṁ tvaṁ evaṁ vadeyyāsi: Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṁ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṁ pañhaṁ puṭṭho samāno n' eva sakkhīti uggilituṁ n' eva sakkhīti ogilituṁ. Seyyathā pi nāma purisassa ayosiṅghāṭakaṁ kaṇṭhe vilaggaṁ, so n' eva sakkuṇeyya uggilituṁ n' eva sakkuṇeyya ogilituṁ, evam-eva kho te rājakumāra samaṇo Gotamo imaṁ ubhatokoṭikaṁ pañhaṁ puṭṭho samāno n' eva sakkhīti uggilituṁ n' eva sakkhīti ogilitun-ti.

Tena kho pana samayena daharo kumāro mando uttānaseyyako Abhayassa rājakumārassa aṅke nisinno hoti. Atha kho Bhagavā Abhayaṁ rājakumāraṁ etad-avoca: Taṁ kimmaññasi rājakumāra:

[page 395]

sacāyaṁ kumāro tuyhaṁ vā pamādamanvāya dhātiyā vā pamādam-anvāya kaṭṭhaṁ vā kaṭhalaṁ vā mukhe āhareyya, kinti naṁ kareyyāsīti. — Āhareyy' assāhaṁ bhante. Sace ahaṁ bhante na sakkuṇeyyaṁ ādiken' eva āhattuṁ, vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitam-pi āhareyyaṁ, taṁ kissa hetu: atthi me bhante kumāre anukampā ti. — Evameva kho rājakumāra yaṁ Tathāgato vācaṁ jānāti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, sā ca paresaṁ appiyā amanāpā, na taṁ Tathāgato vācaṁ bhāsati; yam-pi Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, sā ca paresaṁ appiyā amanāpā, tam-pi Tathāgato vācaṁ na bhāsati; yañca kho Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ atthasaṁhitaṁ, sā ca paresaṁ appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṁ Tathāgato vācaṁ jānāti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, sā ca paresaṁ piyā manāpā, na taṁ Tathāgato vācaṁ bhāsati; yampi Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, sā ca paresaṁ piyā manāpā, tam-pi Tathāgato vācaṁ na bhāsati; yañ-ca kho Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ atthasaṁhitaṁ, sā ca paresaṁ piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya, taṁ kissa hetu:

Atthi rājakumāra Tathāgatassa sattesu anukampā ti.

Ye 'me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṁ abhisaṅkharitvā Tathāgataṁ upasaṅkamitvā pucchanti, pubbe va nu kho etaṁ bhante Bhagavato cetaso parivitakkitaṁ hoti: ye maṁ upasaṅkamitvā evaṁ pucchissanti tesāhaṁ evaṁ puṭṭho evaṁ byākarissāmīti, udāhu ṭhānaso v' etaṁ Tathāgataṁ paṭibhātīti. — Tena hi rājakumāra tañ-ñev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kim-maññasi rājakumāra: kusalo tvaṁ rathassa aṅgapaccaṅgānan-ti. — Evaṁ bhante, kusalo ahaṁ rathassa aṅgapaccaṅgānan-ti. — Taṁ kim-maññasi rājakumāra: ye taṁ upasaṅkamitvā evaṁ paccheyyuṁ: kin-nām' idaṁ rathassa aṅgapaccaṅgan-ti, pubbe va nu kho te etaṁ cetaso parivitakkitaṁ assa:

[page 396]

ye maṁ upasaṅkamitvā evaṁ pucchissanti tesāhaṁ evaṁ byākarissāmīti, udāhu ṭhānaso v' etaṁ taṁ paṭibhāseyyāti. — Ahaṁ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṁ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānaso v' etaṁ maṁ paṭibhāseyyāti. -Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṁ abhisaṅkharitvā Tathāgataṁ upasaṅkamitvā pucchanti, ṭhānaso v' etaṁ Tathāgataṁ paṭibhāti, taṁ kissa hetu: Sā hi rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānaso v' etaṁ Tathāgataṁ paṭibhātīti.

Evaṁ vutte Abhayo rājakumāro Bhagavantaṁ etadavoca: Abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathā pi bhante nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ Bhagavatā anekapariyāyena dhammo pakāsito.

Esāhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañ-ca. Upāsakaṁ maṁ Bhagavā dharetu ajjatagge pāṇupetaṁ saraṇagatan-ti.

ABHAYARĀJAKUMĀRASUTTANTAṀ AṬṬHAMAṀ.

 


 

LIX. Bahu-Vedanīya Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Pañcakaṅgo thapati yen' āyasmā Udāyi ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Udāyiṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Pañcakaṅgo thapati āyasmantaṁ Udāyiṁ etad-avoca: Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā ti. — Tisso kho gahapati vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

[page 397]

Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. — Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṁ bhante adukkhamasukhā vedanā, santasmiṁ esā paṇīte sukhe vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañcakaṅgaṁ thapatiṁ etad-avoca: Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho Pañcakaṅgo thapati āyasmantaṁ Udāyiṁ etad-avoca: Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṁ bhante adukkhamasukhā vedanā, santasmiṁ esā paṇīte sukhe vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañcakaṅgaṁ thapatiṁ etad-avoca: Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho Pañcakaṅgo thapati āyasmantaṁ Udāyiṁ etad-avoca: Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṁ bhante adukkhamasukhā vedanā, santasmiṁ esā paṇīte sukhe vuttā Bhagavatā ti. N' eva kho asakkhi āyasmā Udāyi Pañcakaṅgaṁ thapatiṁ saññāpetuṁ na panāsakkhi Pañcakaṅgo thapati āyasmantaṁ Udāyiṁ saññāpetuṁ.

Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṁ imaṁ kathāsallāpaṁ. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṁ kathāsallāpo taṁ sabbaṁ Bhagavato ārocesi. Evaṁ vutte Bhagavā āyasmantaṁ Ānandaṁ etad-avoca: Santaṁ yeva kho Ānanda pariyāyaṁ Pañcakaṅgo thapati Udāyissa nābbhanumodi, santaṁ yeva ca pana pariyāyaṁ Udāyi Pañcakaṅgassa thapatissa nābbhanumodi. Dve p' Ānanda vedanā vuttā mayā pariyāyena,

[page 398]

tisso pi vedanā vuttā mayā pariyāyena, pañca pi vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena, chattiṁsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataṁ vedanāsatam-pi vuttaṁ mayā pariyāyena. Evaṁ pariyāyadesito kho Ānanda mayā dhammo. Evaṁ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ na samanujānissanti na samanumaññissanti na samanumodissanti tesam-etaṁ pāṭikaṅkhaṁ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharissanti. Evaṁ pariyāyadesito kho Ānanda mayā dhammo.

Evaṁ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ samanujānissanti samanumaññissanti samanumodissanti tesam-etaṁ pāṭikaṅkhaṁ:

samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharissanti.

Pañca kho ime Ānanda kāmaguṇā, katame pañca:

cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho Ānanda pañca kāmaguṇā. Yaṁ kho Ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.

Yo kho Ānanda evaṁ vadeyya: Etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idam-assa nānujānāmi, taṁ kissa hetu: Atth' Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda evaṁ vadeyya: Etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idam-assa nānujānāmi, taṁ kissa hetu:

[page 399]

Atth' Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā: ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Yo ho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma: anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma: na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

[page 400]

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda evaṁ vadeyya: Etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idam-assa nānujānāmi, taṁ kissa hetu: Atth' Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Idaṁ kho Ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañ-ca paṇītatarañ-ca.

Ṭhānaṁ kho pan' etaṁ Ānanda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: Saññāvedayitanirodhaṁ samaṇo Gotamo āha tañ-ca sukhasmiṁ paññāpeti, ta-y-idaṁ kiṁ su, ta-y-idaṁ kathaṁ sūti. Evaṁvādino {Ānanda} aññatitthiyā paribbājakā evam-assu vacanīyā: Na kho āvuso Bhagavā sukhaṁ yeva vedanaṁ sandhāya sukhasmiṁ paññāpeti, api c' āvuso yattha yattha sukhaṁ upalabbhati yahiṁ yahiṁ tantaṁ Tathāgato sukhasmiṁ paññāpetīti.

Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

BAHUVEDANIYASUTTANTAṀ NAVAMAṀ.

 


 

LX. Apaṇṇaka Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena Sālā nāma Kosalānaṁ brāhmaṇagāmo tad-avasari. Assosuṁ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ Sālaṁ anupatto.

[page 401]

Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyānaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti. Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā app-ekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, app-ekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṁ nisīdiṁsu, app-ekacce Bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, app-ekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etadavoca: Atthi pana vo gahapatayo koci manāpo satthā yasmiṁ vo ākāravatī saddhā paṭiladdhā ti. — Na-tthi kho no bhante koci manāpo satthā yasmiṁ no ākāravatī saddhā paṭiladdhā ti. — Manāpaṁ vo gahapatayo satthāraṁ alabhantehi ayaṁ apaṇṇako dhammo samādāya vattitabbo. Apaṇṇako hi gahapatayo dhammo samatto samādiṇṇo so vo bhavissati dīgharattaṁ hitāya sukhāya. Katamo ca gahapatayo apaṇṇako dhammo:

Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Na-tthi dinnaṁ na-tthi yiṭṭhaṁ na-tthi hutaṁ, na-tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, na-tthi ayaṁ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti.

Tesaṁ yeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā,

[page 402]

te evam-āhaṁsu: Atthi dinnaṁ atthi yiṭṭhaṁ atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti.

Taṁ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaṁ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Na-tthi dinnaṁ na-tthi yiṭṭhaṁ na-tthi hutaṁ, na-tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, na-tthi ayaṁ loko na-tthi paro loko, na-tthi mātā natthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti, tesam-etaṁ pāṭikaṅkhaṁ: yam-idaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme abhinivajjetvā yam-idaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme samādāya vattissati, taṁ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.

Santaṁ yeva kho pana paraṁ lokaṁ: na-tthi paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaṁ yeva kho pana paraṁ lokaṁ: na-tthi paro loko ti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṁ yeva kho pana paraṁ lokaṁ: natthi paro loko ti vācaṁ bhāsati, sā 'ssa hoti micchāvācā.

Santaṁ yeva kho pana paraṁ lokaṁ: na-tthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṁ paccanīkaṁ karoti. Santaṁ yeva kho pana paraṁ lokaṁ: na-tthi paro loko ti paraṁ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaṁseti paraṁ vambheti. Iti pubbe va kho pan' assa susīlyaṁ pahīnaṁ hoti, dussīlyaṁ paccupaṭṭhitaṁ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā evaṁ-s' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

[page 403]

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi paro loko evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā sotthim-attānaṁ karissati, sace kho atthi paro loko evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissati. Kāmaṁ kho pana mā 'hu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭhe va dhamme viññūnaṁ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti.

Sace kho atth' eva paro loko evaṁ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṁ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissati. Evamassāyaṁ apaṇṇako dhammo dussamatto samādiṇṇo ekaṁsaṁ pharitvā tiṭṭhati, riñcati kusalaṁ ṭhānaṁ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Atthi dinnaṁ atthi yiṭṭhaṁ atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti, tesam-etaṁ pāṭikaṅkhaṁ: yam-idaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme abhinivajjetvā yam-idaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme samādāya vattissanti, taṁ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁ yeva kho pana paraṁ lokaṁ: atthi paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaṁ yeva kho pana paraṁ lokaṁ: atthi paro loko ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṁ yeva kho pana paraṁ lokaṁ: atthi paro loko ti vācaṁ bhāsati, sā 'ssa hoti sammāvācā.

Santaṁ yeva kho pana paraṁ lokaṁ: atthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṁ na paccanīkaṁ karoti.

Santaṁ yeva kho pana paraṁ lokaṁ: atthi paro loko ti paraṁ saññapeti,

[page 404]

sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaṁseti na paraṁ vambheti. Iti pubbe va kho pan' assa dussīlyaṁ pahīnaṁ hoti, susīlyaṁ paccupaṭṭhitaṁ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā evaṁ-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi paro loko evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Kāmaṁ kho pana mā 'hu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭhe va dhamme viññūnaṁ pāsaṁso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti.

Sace kho atth' eva paro loko evaṁ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṁ pāsaṁso, yañ-ca kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Evam-assāyaṁ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṁsaṁ pharitvā tiṭṭhati, riñcati akusalaṁ ṭhānaṁ.

Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatimāpayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato, karato na karīyati pāpaṁ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, na-tthi tatonidānaṁ pāpaṁ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, na-tthi tatonidānaṁ pāpaṁ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṁ gaccheyya {dadanto} dāpento yajanto yājento, na-tthi tatonidānaṁ puññaṁ, {na-tthi} puññassa āgamo; dānena damena saṁyamena saccavajjena na-tthi puññaṁ, na-tthi puññassa āgamo ti. Tesaṁ yeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā,

[page 405]

te evam-āhaṁsu: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato, karato karīyati pāpaṁ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo; dakkhiṇañce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, atthi tatonidānaṁ puññaṁ, atthi puññassa āgamo; dānena damena saṁyamena saccavajjena atthi puññaṁ, atthi puññassa āgamo ti. Taṁ kimmaññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaṁ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Karato kārayato — pe — na-tthi puññassa āgamo ti, tesam-etaṁ pāṭikaṅkhaṁ: yam-idaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme abhinivajjetvā yam-idaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme samādāya vattissanti, taṁ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁ yeva kho pana kiriyaṁ: na-tthi kiriyā ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaṁ yeva kho pana kiriyaṁ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṁ yeva kho pana kiriyaṁ: na-tthi kiriyā ti vācaṁ bhāsati, sā 'ssa hoti micchāvācā. Santaṁ yeva kho pana kiriyaṁ: na-tthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṁ paccanīkaṁ karoti. Santaṁ yeva kho pana kiriyaṁ: na-tthi kiriyā ti paraṁ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaṁseti paraṁ vambheti. Iti pubbe va kho pan' assa susīlyaṁ pahīnaṁ hoti, dussīlyaṁ paccupaṭṭhitaṁ; ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā evaṁs' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

[page 406]

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi kiriyā evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā sotthim-attānaṁ karissati, sace kho atthi kiriyā evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissati.

Kāmaṁ kho pana mā 'hu kiriyā, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭhe va dhamme viññūnaṁ gārayho:

dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho atth' eva kiriyā evaṁ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṁ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissati. Evam-assāyaṁ apaṇṇako dhammo dussamatto samādiṇṇo ekaṁsaṁ pharitvā tiṭṭhati, riñcati kusalaṁ ṭhānaṁ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Karato kārayato — pe — atthi puññassa āgamo ti, tesam-etaṁ pāṭikaṅkhaṁ: yam-idaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme abhinivajjetvā yam-idaṁ dāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme samādāya vattissanti, taṁ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁ yeva kho pana kiriyaṁ: atthi kiriyā ti 'ssa diṭṭhi hoti, sā ssa hoti sammādiṭṭhi. Santaṁ yeva kho pana kiriyaṁ:

atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṁ yeva kho pana kiriyaṁ: atthi kiriyā ti vācaṁ bhāsati, sā 'ssa hoti sammāvācā. Santaṁ yeva kho pana kiriyaṁ:

atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṁ na paccanīkaṁ karoti. Santaṁ yeva kho pana kiriyaṁ: atthi kiriyā ti paraṁ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaṁseti na paraṁ vambheti.

[page 407]

Iti pubbe va kho pan' assa dussīlyaṁ pahīnaṁ hoti, susīlyaṁ paccupaṭṭhitaṁ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā {evaṁ}-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi kiriyā evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.

Kāmaṁ kho pana mā 'hu kiriyā, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭhe va dhamme viññūnaṁ pāsaṁso:

sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho atth' eva kiriyā evaṁ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṁ pāsaṁso, yañ-ca kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Evam-assāyaṁ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṁsaṁ pharitvā tiṭṭhati, riñcati akusalaṁ ṭhānaṁ.

Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Na-tthi hetu na-tthi paccayo sattānaṁ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṁ na-tthi viriyaṁ na-tthi purisatthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇāsabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṁ paṭisaṁvedentīti. Tesaṁ yeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṁsu:

Atthi hetu atthi paccayo sattānaṁ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaṁ visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaṁ atthi viriyaṁ atthi purisatthāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṁ paṭisaṁvedentīti. Taṁ kim-maññatha gahapatayo:

[page 408]

nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaṁ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Na-tthi hetu na-tthi paccayo — pe — sukhadukkhaṁ paṭisaṁvedentīti, tesam-etaṁ pāṭikaṅkhaṁ: yamidaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme abhinivajjetvā yam-idaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme samādāya vattissanti, taṁ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁ yeva kho pana hetuṁ:

na-tthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi.

Santaṁ yeva kho pana hetuṁ: na-tthi hetūti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṁ yeva kho pana hetuṁ:

na-tthi hetūti vācaṁ bhāsati, sā 'ssa hoti micchāvācā.

Santaṁ yeva kho pana hetuṁ: na-tthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṁ paccanīkaṁ karoti. Santaṁ yeva kho pana hetuṁ: na-tthi hetūti paraṁ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaṁseti paraṁ vambheti. Iti pubbe va kho pan' assa susīlyaṁ pahīnaṁ hoti, dussīlyaṁ paccupaṭṭhitaṁ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā evaṁ-s' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi hetu evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā sotthim-attānaṁ karissati, sace kho atthi hetu evam-ayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissati.

Kāmaṁ kho pana mā 'hu hetu, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭhe va dhamme viññūnaṁ gārayho:

dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho atth' eva hetu evaṁ imassa bhoto purisapuggalassa ubhayattha kaliggaho:

[page 409]

yañ-ca diṭṭhe va dhamme viññūnaṁ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissati. Evam-assāyaṁ apaṇṇako dhammo dussamatto samādiṇṇo ekaṁsaṁ pharitvā tiṭṭhati, riñcati kusalaṁ ṭhānaṁ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Atthi hetu atthi paccayo — pe — sukhadukkhaṁ paṭisaṁvedentīti, tesam-etaṁ pāṭikaṅkhaṁ: yam-idaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme abhinivajjetvā yam-idaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme samādāya vattissanti, taṁ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁ yeva kho pana hetuṁ: atthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaṁ yeva kho pana hetuṁ: atthi hetūti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṁ yeva kho pana hetuṁ: atthi hetūti vācaṁ bhāsati, sā 'ssa hoti sammāvācā. Santaṁ yeva kho pana hetuṁ: atthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṁ na paccanīkaṁ karoti. Santaṁ yeva kho pana hetuṁ: atthi hetūti paraṁ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaṁseti na paraṁ vambheti. Iti pubbe va kho pan' assa dussīlyaṁ pahīnaṁ hoti, susīlyaṁ paccupaṭṭhitaṁ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā evaṁ-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi hetu evam-ayaṁ bhavaṁ parisapuggalo kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.

Kāmaṁ kho pana mā 'hu hetu, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭhe va dhamme viññūnaṁ pāsaṁso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth' eva hetu evaṁ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho:

[page 410]

yañ-ca diṭṭhe va dhamme viññūnaṁ pāsaṁso, yañ-ca kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Evam-assāyaṁ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṁsaṁ pharitvā tiṭṭhati, riñcati akusalaṁ ṭhānaṁ.

Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Na-tthi sabbaso āruppā ti. Tesaṁ yeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṁsu: Atthi sabbaso āruppā ti. Taṁ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaṁ bhante. — Tatra gahapatayo viññū puriso iti paṭisañcikkhati:

Ye kho te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaṁ; ye pi te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

atthi sabbaso āruppā ti, idam-me aviditaṁ. Ahañ-c' eva kho pana ajānanto apassanto ekaṁsena ādāya vohareyyaṁ:

idam-eva saccaṁ, mogham-aññan-ti, na me taṁ assa patirūpaṁ. Ye kho te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ ṭhānam-etaṁ vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: atthi sabbaso āruppā ti, sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ ṭhānam-etaṁ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati. Dissante kho pana rūpādhikaraṇaṁ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṁtuvapesuñña-musāvādā, na-tthi kho pan' etaṁ sabbaso arūpe ti.

So iti paṭisaṅkhāya rūpānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Na-tthi sabbaso bhavanirodho ti. Tesaṁ yeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṁsu: Atthi sabbaso bhavanirodho ti.

[page 411]

Taṁ kim-maññatha gahapatayo:

nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaṁ bhante. — Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Ye kho te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idamme adiṭṭhaṁ; ye pi te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me aviditaṁ. Ahañ-c' eva kho pana ajānanto apassanto ekaṁsena ādāya vohareyyaṁ: idam-eva saccaṁ, mogham-aññan-ti, na me taṁ assa patirūpaṁ. Ye kho te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi sabbaso bhavanirodho ti, sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ ṭhānam-etaṁ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: atthi sabbaso bhavanirodho ti, sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ ṭhānam-etaṁ vijjati yaṁ diṭṭhe va dhamme parinibbāyissāmi. Ye kho te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: na-tthi sabbaso bhavanirodho ti, tesam-ayaṁ diṭṭhi sārāgāya santike saṁyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: atthi sabbaso bhavanirodho ti, tesam-ayaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. So iti paṭisaṅkhāya bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Cattāro 'me gahapatayo puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṁ anuyutto. Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṁ anuyutto. Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṁ anuyutto parantapo ca paraparitāpanānuyogaṁ anuyutto. Idha gahapatayo ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogaṁ anuyutto na parantapo na paraparitāpanānuyogaṁ anuyutto, so anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.

[page 412]

Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogaṁ anuyutto: Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāpalekhano — yathā Kandarakasuttantaṁ tathā vitthāro — iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogaṁ anuyutto viharati. Ayaṁ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogaṁ anuyutto.

Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogaṁ anuyutto: Idha gahapatayo ekacco puggalo orabbhiko hoti sūkariko — pe — ye vā pan' aññe pi keci kurūrakammantā. Ayaṁ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogaṁ anuyutto. Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogaṁ anuyutto parantapo ca paraparitāpanānuyogaṁ anuyutto: Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe-te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṁ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogaṁ anuyutto parantapo ca paraparitāpanānuyogaṁ anuyutto. Katamo ca gahapatayo puggalo n' ev' attantapo nāttaparitāpanānuyogaṁ anuyutto na parantapo na paraparitāpanānuyogaṁ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati:

Idha gahapatayo Tathāgato loke uppajjati arahaṁ sammāsambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ — dutiyaṁ jhānaṁ — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekam-pi jātiṁ dve pi jātiyo — pe — iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.

[page 413]

So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayaññāṇāya cittaṁ abhininnāmeti. So: idaṁ dukkhan-ti yathābhūtaṁ pajānāti — pe — ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati; vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ayaṁ vuccati gahapatayo puggalo n' ev' attantapo nāttaparitāpanānuyogaṁ anuyutto na parantapo na paraparitāpanānuyogaṁ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisamvedī brahmabhūtena attanā viharatīti.

Evaṁ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṁ etad-avocuṁ: Abhikkantaṁ bho Gotamo, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no bhavaṁ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.

APAṆṆAKASUTTANTAṀ DASAMAṀ.

GAHAPATIVAGGO PAṬHAMO.

[page 414]

 


 

2. Bhikkhu Vagga

LXI. Ambalaṭṭhikā-Rāhul'ovāda Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāyaṁ viharati. Atha kho Bhagavā sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yen' Ambalaṭṭhikā yen' āyasmā Rāhulo ten' upasaṅkami. Addasā kho āyasmā Rāhulo Bhagavantaṁ dūrato va āgacchantaṁ, disvāna āsanaṁ paññāpesi udakañ-ca pādānaṁ. Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. Āyasmā pi kho Rāhulo Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Atha kho Bhagavā parittaṁ udakāvasesaṁ udakādhāne ṭhapetvā āyasmantaṁ Rāhulaṁ āmantesi: Passasi no tvaṁ Rāhula imaṁ parittaṁ udakāvasesaṁ udakādhāne ṭhapitanti. — Evam-bhante. — Evaṁ parittaṁ kho Rāhula tesaṁ sāmaññaṁ yesaṁ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṁ parittaṁ udakāvasesaṁ chaḍḍetvā āyasmantaṁ Rāhulaṁ āmantesi: Passasi no tvaṁ Rāhula taṁ parittaṁ udakāvasesaṁ chaḍḍitan-ti. — Evam-bhante. -Evaṁ chaḍḍitaṁ kho Rāhula tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṁ udakādhānaṁ nikujjitvā āyasmantaṁ Rāhulaṁ āmantesi:

Passasi no tvaṁ Rāhula imaṁ udakādhānaṁ nikujjitan-ti.

-- Evam-bhante. — Evaṁ nikujjitaṁ kho Rāhula tesaṁ sāmaññaṁ yesaṁ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṁ udakādhānaṁ ukkujjitvā āyasmantaṁ Rāhulaṁ āmantesi: Passasi no tvaṁ Rāhula imaṁ udakādhānaṁ rittaṁ tucchan-ti. — Evam-bhante. — Evaṁ rittaṁ tucchaṁ kho Rāhula tesaṁ sāmaññaṁ yesaṁ na-tthi sampajānamusāvāde lajjā.

Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi kammaṁ karoti pacchimehi pi pādehi kammaṁ karoti, purimena pi kāyena kammaṁ karoti pacchimena pi kāyena kammaṁ karoti, sīsena pi kammaṁ karoti, kaṇṇehi pi kammaṁ karoti, dantehi pi kammaṁ karoti, naṅguṭṭhena pi kammaṁ karoti,

[page 415]

rakkhat' eva soṇḍaṁ; tattha hatthārohassa evaṁ hoti: Ayaṁ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaṁ karoti pacchimehi pi pādehi kammaṁ karoti purimena pi kāyena kammaṁ karoti pacchimena pi kāyena kammaṁ karoti, sīsena pi kammaṁ karoti, kaṇṇehi pi kammaṁ karoti, dantehi pi kammaṁ karoti, naṅguṭṭhena pi kammaṁ karoti, rakkhat' eva soṇḍaṁ; apariccattaṁ kho rañño nāgassa jīvitan-ti.

Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato — pe — naṅguṭṭhena pi kammaṁ karoti, soṇḍāya pi kammaṁ karoti; tattha hatthārohassa evaṁ hoti: Ayaṁ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato — pe — naṅguṭṭhena pi kammaṁ karoti, soṇḍāya pi kammaṁ karoti; pariccattaṁ kho rañño nāgassa jīvitaṁ, na-tthi dāni kiñci rañño nāgassa akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampajānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaṁ akaraṇīyan-ti vadāmi. Tasmātiha te Rāhula: hassā pi na musā bhaṇissāmīti evaṁ hi te Rāhula sikkhitabbaṁ.

Taṁ kim-maññasi Rāhula: kimatthiyo ādāso ti. -paccavekkhanattho bhante ti. — Evam-eva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṁ kattabbaṁ, paccavekkhitvā paccavekkhitvā vācāya kammaṁ kattabbaṁ, paccavekkhitvā paccavekkhitvā manasā kammaṁ kattabbaṁ.

Yad-eva tvaṁ Rāhula kāyena kammaṁ kattukāmo hosi tad-eva te kāyakammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idam-me kāyakammaṁ attabyābādhāya pi saṁvatteyya parabyābādhāya pi saṁvatteyya ubhayabyābādhāya pi saṁvatteyya, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idam-me kāyakammaṁ attabyābādhāya pi saṁvatteyya parabyābādhāya pi saṁvatteyya ubhayabyābādhāya pi saṁvatteyya, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan-ti, evarūpan-te Rāhula kāyena kammaṁ sasakkaṁ na karaṇīyaṁ.

[page 416]

Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi:

Yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idam-me kāyakammaṁ n' ev' attabyābādhāya saṁvatteyya na parabyābādhāya saṁvatteyya na ubhayabyābādhāya saṁvatteyya, kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan-ti, evarūpan-te Rāhula kāyena kammaṁ karaṇīyaṁ. Karontena pi te Rāhula kāyena kammaṁ tad-eva te kāyakammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ kāyena kammaṁ karomi idam-me kāyakammaṁ attabyābādhāya pi saṁvattati parabyābādhāya pi saṁvattati ubhayabyābādhāya pi saṁvattati, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi idam-me kāyakammaṁ attabyābādhāya pi saṁvattati parabyābādhāya pi saṁvattati ubhayabyābādhāya pi saṁvattati, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan-ti, paṭisaṁhareyyāsi tvaṁ Rāhula evarūpaṁ kāyakammaṁ. Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi idam-me kāyakammaṁ n' ev' attabyābādhāya saṁvattati na parabyābādhāya saṁvattati na ubhayabyābādhāya saṁvattati, kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan-ti, anupadajjeyyāsi tvaṁ Rāhula evarūpaṁ kāyakammaṁ. Katvā pi te Rāhula kāyena kammaṁ tad-eva te kāyakammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idam-me kāyakammaṁ attabyābādhāya pi saṁvatti parabyābādhāya pi saṁvatti ubhayabyābādhāya pi saṁvatti, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idam-me kāyakammaṁ attabyābādhāya pi saṁvatti parabyābādhāya pi saṁvatti ubhayabyābādhāya pi saṁvatti, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaṁ satthari vā viññūsu vā sabrahmacārisu desetabbaṁ vivaritabbaṁ uttānikātabbaṁ, desetvā vivaritvā uttānikatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ.

[page 417]

Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idam-me kāyakammaṁ n' ev' attabyābādhāya saṁvatti na parabyābādhāya saṁvatti na ubhayabyābādhāya saṁvatti, kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan-ti, ten' eva tvaṁ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

Yad-eva tvaṁ Rāhula vācāya kammaṁ kattukāmo hosi tad-eva te vacīkammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idam-me vacīkammaṁ attabyābādhāya pi saṁvatteyya parabyābādhāya pi saṁvatteyya ubhayabyābādhāya pi saṁvatteyya, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idam-me vacīkammaṁ — pe — ubhayabyābādhāya pi saṁvatteyya, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan-ti, evarūpan-te Rāhula vācāya kammaṁ sasakkaṁ na karaṇīyaṁ. Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idam-me vacīkammaṁ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saṁvatteyya, kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan-ti, evarūpan-te Rāhula vācāya kammaṁ karaṇīyaṁ.

Karontena pi te Rāhula vācāya kammaṁ tad-eva te vacīkammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ vācāya kammaṁ karomi idam-me vacīkammaṁ attabyābādhāya pi saṁvattati parabyābādhāya pi saṁvattati ubhayabyābādhāya pi saṁvattati, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi idam-me vacīkammaṁ — pe — ubhayabyābādhāya pi saṁvattati, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan-ti, paṭisaṁhareyyāsi tvaṁ Rāhula evarūpaṁ vacīkammaṁ. Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi idam-me vacīkammaṁ n' ev' attabyābādhāya --pe--

[page 418]

na ubhayabyābādhāya saṁvattati, kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan-ti, anupadajjeyyāsi tvaṁ Rāhula evarūpaṁ vacīkammaṁ. Katvā pi te Rāhula vācāya kammaṁ tad-eva te vacīkammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idam-me vacīkammaṁ attabyābādhāya pi saṁvatti parabyābādhāya pi saṁvatti ubhayabyābādhāya pi saṁvatti, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idam-me vacīkammaṁ --pe-ubhayabyābādhāya pi saṁvatti, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan-ti, evarūpan-te Rāhula vacīkammaṁ satthari vā viññūsu vā sabrahmacārisu desetabbaṁ vivaritabbaṁ uttānikātabbaṁ, desetvā vivaritvā uttānikatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idam-me vacīkammaṁ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saṁvatti, kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan-ti, ten' eva tvaṁ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

Yad-eva tvaṁ Rāhula manasā kammaṁ kattukāmo hosi tad-eva te manokammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ manasā kammaṁ kattukāmo idam-me manokammaṁ attabyābādhāya pi saṁvatteyya parabyābādhāya pi saṁvatteyya ubhayabyābādhāya pi saṁvatteyya, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idam-me manokammaṁ — pe — ubhayabyābādhāya pi saṁvatteyya, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan-ti, evarūpan-te Rāhula manasā kammaṁ sasakkaṁ na karaṇīyaṁ.

Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi:

Yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idam-me vacīkammaṁ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saṁvatteyya, kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan-ti,

[page 419]

evarūpan-te Rāhula manasā kammaṁ karaṇīyaṁ. Karontena pi te Rāhula manasā kammaṁ tad-eva te manokammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ manasā kammaṁ karomi idam-me manokammaṁ attabyābādhāya pi saṁvattati parabyābādhāya pi saṁvattati ubhayabyābādhāya pi saṁvattati, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi idam-me manokammaṁ --pe-ubhayabyābādhāya pi saṁvattati, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan-ti, paṭisaṁhareyyāsi tvaṁ Rāhula evarūpaṁ manokammaṁ. Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi idam-me manokammaṁ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saṁvattati, kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan-ti, anupadajjeyyāsi tvaṁ Rāhula evarūpaṁ manokammaṁ.

Katvā pi te Rāhula manasā kammaṁ tad-eva te manokammaṁ paccavekkhitabbaṁ: Yaṁ nu kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idam-me manokammaṁ attabyābādhāya pi saṁvatti parabyābādhāya pi saṁvatti ubhayabyābādhāya pi saṁvatti, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan-ti. Sace tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idam-me manokammaṁ — pe — ubhayabyābādhāya pi saṁvatti, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyitabbaṁ harāyitabbaṁ jigucchitabbaṁ, aṭṭiyitvā harāyitvā jigucchitvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Sace pana tvaṁ Rāhula paccavekkhamāno evaṁ jāneyyāsi: Yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idam-me manokammaṁ n' ev' attabyābādhāya saṁvatti na parabyābādhāya saṁvatti na ubhayabyābādhāya saṁvatti, kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan-ti, ten' eva tvaṁ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

[page 420]

Ye hi keci Rāhula atītam-addhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhesuṁ vacīkammaṁ parisodhesuṁ manokammaṁ parisodhesuṁ, sabbe te evam-evaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhesuṁ, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhesuṁ, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhesuṁ.

Ye hi pi keci Rāhula anāgatam-addhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhessanti vacīkammaṁ parisodhessanti manokammaṁ parisodhessanti, sabbe te evam-evaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessanti.

Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhenti vacīkammaṁ parisodhenti manokammaṁ parisodhenti, sabbe te evam-evaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhenti. Tasmātiha Rāhula:

paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessāma, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessāmāti.

evaṁ hi vo Rāhula sikkhitabban-ti.

Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsitaṁ abhinandīti.

AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṀ PAṬHAMAṀ.

 


 

LXII. Mahā-Rāhul'ovāda Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi. Āyasmā pi kho Rāhulo pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.

[page 421]

Atha kho Bhagavā apaloketvā āyasmantaṁ Rāhulaṁ āmantesi: Yaṁ kiñci Rāhula rūpaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbanti. — Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho Sugatāti. — Rūpam-pi Rāhula, vedanā pi Rāhula, saññā pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti.

Atha kho āyasmā Rāhulo: ko n' ajja Bhagavatā sammukhā ovādena ovadito gāmaṁ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṁ rukkhamūle nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Addasā kho āyasmā Sāriputto āyasmantaṁ Rāhulaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, disvāna āyasmantaṁ Rāhulaṁ āmantesi: Ānāpānasatiṁ Rāhula bhāvanaṁ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā ti. Atha kho āyasmā Rāhulo sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Rāhulo Bhagavantaṁ etad-avoca: Kathaṁ bhāvitā nu kho bhante ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā ti.

Yaṁ kiñci Rāhula ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādiṇṇaṁ, seyyathīdaṁ kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādiṇṇaṁ, ayaṁ vuccati Rāhula ajjhattikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev' esā. Taṁ: n' etaṁ mama, n' eso ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

[page 422]

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṁ virājeti.

Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā āpodhātu: yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādiṇṇaṁ, seyyathīdaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṁ, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādiṇṇaṁ, ayaṁ vuccati Rāhula ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev' esā Taṁ:

n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam-etaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṁ virājeti.

Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā tejodhātu: yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādiṇṇaṁ, seyyathīdaṁ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṁ sammā pariṇāmaṁ gacchati, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādiṇṇaṁ, ayaṁ vuccati Rāhula ajjhattikā tejodhātu. Yā c' eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev' esā. Taṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam-etaṁ yathābhūtaṁ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṁ virājeti.

Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā vāyodhātu: yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādiṇṇaṁ, seyyathīdaṁ uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādiṇṇaṁ, ayaṁ vuccati Rāhula ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev' esā. Taṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

[page 423]

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṁ virājeti.

Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā ākāsadhātu: yaṁ ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādiṇṇaṁ, seyyathīdaṁ kaṇṇacchiddaṁ nāsacchiddaṁ mukhadvāraṁ, yena ca asitapītakhāyitasāyitaṁ ajjhoharati, yattha ca asitapītakhāyitasāyitaṁ santiṭṭhati, yena ca asitapītakhāyitasāyitaṁ adhobhāgā nikkhamati, yaṁ vā pan' aññam-pi kiñci ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādiṇṇaṁ, ayaṁ vuccati Rāhula ajjhattikā ākāsadhātu. Yā c' eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev' esā.

Taṁ: n' etaṁ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṁ virājeti.

Paṭhavīsamaṁ Rāhula bhāvanaṁ bhāvehi, paṭhavīsamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathā pi Rāhula paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṁ Rāhula paṭhavīsamaṁ bhāvanaṁ bhāvehi, paṭhavīsamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti.

Āposamaṁ Rāhula bhāvanaṁ bhāvehi, āposamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathā pi Rāhula āpasmiṁ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṁ Rāhula āposamaṁ bhāvanaṁ bhāvehi --pe-ṭhassanti.

[page 424]

Tejosamaṁ Rāhula bhāvanaṁ bhāvehi, tejosamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathā pi Rāhula tejo sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṁ Rāhula tejosamaṁ bhāvanaṁ bhāvehi — pe — ṭhassanti.

Vāyosamaṁ Rāhula bhāvanaṁ bhāvehi, vāyosamaṁ hi te Rāhula cittaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathā pi Rāhula vāyo sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi upavāyati muttagatam-pi upavāyati kheḷagatam-pi upavāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evameva kho tvaṁ Rāhula vāyosamaṁ bhāvanaṁ bhāvehi --pe-ṭhassanti.

Ākāsasamaṁ Rāhula bhāvanaṁ bhāvehi, ākāsasamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaṁ Rāhula ākāsasamaṁ bhāvanaṁ bhāvehi, ākāsasamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti.

Mettaṁ Rāhula bhāvanaṁ bhāvehi, mettaṁ hi te Rāhula bhāvanaṁ bhāvayato yo byāpādo so pahīyissati. Karuṇaṁ Rāhula bhāvanaṁ bhāvehi, karuṇaṁ hi te Rāhula bhāvanaṁ bhāvayato yā vihesā sā pahīyissati. Muditaṁ Rāhula bhāvanaṁ bhāvehi, muditaṁ hi te Rāhula bhāvanaṁ bhāvayato yā arati sā pahīyissati. Upekkhaṁ Rāhula bhāvanaṁ bhāvehi upekkhaṁ hi te Rāhula bhāvanaṁ bhāvayato yo paṭigho so pahīyissati. Asubhaṁ Rāhula bhāvanaṁ bhāvehi, asubhaṁ hi te Rāhula bhāvanaṁ bhāvayato yo rāgo so pahīyissati. Aniccasaññaṁ Rāhula bhāvanaṁ bhāvehi, aniccasaññaṁ hi te Rāhula bhāvanaṁ bhāvayato yo asmimāno so pahīyissati.

[page 425]

Ānāpānasatiṁ Rāhula bhāvanaṁ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā.

Kathaṁ bhāvitā ca Rāhula ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā: Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato va assasati, sato passasati.

Dīghaṁ vā assasanto: dīghaṁ assasāmīti pajānāti, dīghaṁ vā passasanto: dīghaṁ passasāmīti pajānāti; rassaṁ vā assasanto: rassaṁ assasāmīti pajānāti, rassaṁ vā passasanto:

rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati, sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati, pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati, sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati, cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati, abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati, samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati, vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho Rāhula ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā. Evaṁ bhāvitāya kho Rāhula ānāpānasatiyā evaṁ bahulīkatāya ye pi te carimakā assāsapassāsā te pi viditā va nirujjhanti no aviditā ti.

[page 426]

Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsitaṁ abhinandīti.

MAHĀ-RĀHULOVĀDASUTTANTAṀ DUTIYAṀ.

 


 

LXIII. Cūḷa Māluṅkya Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: Yān' imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṁ jīvaṁ taṁ sarīraṁ iti pi, aññaṁ jīvaṁ aññaṁ sarīraṁ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-maraṇā iti pi, n' eva hoti na na ho tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so 'haṁ Bhagavantaṁ upasaṅkamitvā etam-atthaṁ pucchissāmi. Sace me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko ti vā, taṁ jīvaṁ taṁ sarīran-ti vā, aññaṁ jīvaṁ aññaṁ sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathāgato param-maraṇā ti vā, n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṁ Bhagavati brahmacariyaṁ carissāmi. No ce me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṁ sikkhaṁ paccakkhāya hināy' āvattissāmīti.

[page 427]

Atha kho āyasmā Māluṅkyāputto sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Māluṅkyāputto Bhagavantaṁ etadavoca: Idha mayhaṁ bhante rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: Yān' imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi, asassato loko iti pi — pe — n' eva hoti na na hoti tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so 'haṁ Bhagavantaṁ upasaṅkamitvā etam-atthaṁ pucchissāmi; sace me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṁ Bhagavati brahmacariyaṁ carissāmi; no ce me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṁ sikkhaṁ paccakkhāya hīnāy' āvattissāmīti. Sace Bhagavā jānāti: sassato loko ti, sassato loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: asassato loko ti, asassato loko ti me Bhagavā byākarotu. No ce Bhagavā jānāti: sassato loko ti vā asassato loko ti vā, ajānato kho pana apassato etad-eva ujukaṁ hoti yadidaṁ: na jānāmi na passāmīti. Sace Bhagavā jānāti:

antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bhagavā byākarotu. No ca Bhagavā jānāti: antavā loko ti vā anantavā loko ti vā, ajānato kho pana apassato etad-eva ujukaṁ hoti yadidaṁ: na jānāmi na passāmīti. Sace Bhagavā jānāti: taṁ jīvaṁ taṁ sarīran-ti, taṁ jīvaṁ taṁ sarīran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaṁ jīvaṁ aññaṁ sarīran-ti, aññaṁ jīvaṁ aññaṁ sarīran-ti me Bhagavā byākarotu. No ce Bhagavā jānāti: taṁ jīvaṁ taṁ sarīran-ti vā aññaṁ jīvaṁ aññaṁ sarīran-ti vā, ajānato kho pana apassato etad-eva ujukaṁ hoti yadidaṁ: na jānāmi na passāmīti. Sace Bhagavā jānāti: hoti tathāgato param-maraṇā ti, hoti tathāgato param-maraṇā ti me Bhagavā byākarotu;

[page 428]

sace Bhagavā jānāti: na hoti tathāgato param-maraṇā ti, na hoti tathāgato param-maraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti: hoti tathāgato param-maraṇā ti vā na hoti tathāgato param-maraṇā ti vā. ajānato kho pana apassato etad-eva ujukaṁ hoti yadidaṁ: na jānāmi na passāmīti. Sace Bhagavā jānāti:

hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu; sace Bhagavā jānāti: n' eva hoti na na hoti tathāgato param-maraṇā ti, n' eva hoti na na hoti tathāgato parammaraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti:

hoti ca na ca hoti tathāgato param-maraṇā ti vā n' eva hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho pana apassato etad-eva ujukaṁ hoti yadidaṁ: na jānāmi na passāmīti.

Kin-nu tāhaṁ Māluṅkyāputta evaṁ avacaṁ: ehi tvaṁ Māluṅkyāputta mayi brahmacariyaṁ cara, ahaṁ te byākarissāmi: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. — No h' etaṁ bhante. — Tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante Bhagavati brahmacariyaṁ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. -No h' etaṁ bhante. — Iti kira Māluṅkyāputta n' evāhantaṁ vadāmi: ehi tvaṁ Māluṅkyāputta mayi brahmacariyaṁ cara, ahaṁ te byākarissāmi: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato parammaraṇā ti vā ti; na pi kira maṁ tvaṁ vadesi: ahaṁ bhante Bhagavati brahmacariyaṁ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaṁ sante moghapurisa ko santo kaṁ paccācikkhasi.

Yo kho Māluṅkyāputta evaṁ vadeyya: Na tāvāhaṁ Bhagavati brahmacariyaṁ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti; abyākatam-eva taṁ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṁ kareyya.

[page 429]

Seyyathā pi Māluṅkyāputta puriso sallena viddho assa savisena gāḷhapalepanena, tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ {jānāmi} yen' amhi {viddho}:

khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yen' amhi viddho: evaṁnāmo evaṅgotto iti vā ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yen' amhi viddho:

dīgho vā rasso vā majjhimo vā ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yen' amhi viddho: kāḷo vā sāmo vā maṅguracchavi vā ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yen' amhi viddho:

asukasmiṁ gāme vā nigame vā nagare vā ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ dhanuṁ jānāmi yen' amhi viddho yadi vā cāpo yadi vā kodaṇḍo ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ jiyaṁ jānāmi yāy' amhi viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇino ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ kaṇḍaṁ jānāmi yen' amhi viddho yadi vā kacchaṁ yadi vā ropimanti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ kaṇḍaṁ jānāmi yen' amhi viddho yassa pattehi vājitaṁ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kulalassa yadi vā morassa yadi vā sithilahanuno ti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ kaṇḍaṁ jānāmi yen' amhi viddho yassa nahārunā parikkhittaṁ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa yadi vā semhārassāti. So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ sallaṁ jānāmi yen' amhi viddho yadi vā sallaṁ yadi vā khurappaṁ yadi vā vekaṇḍaṁ yadi vā nārācaṁ yadi vā vacchadantaṁ yadi vā karavīrapattan-ti.

[page 430]

Aññātam-eva taṁ Māluṅkyāputta tena purisena assa atha so puriso kālaṁ kareyya. Evam-eva kho Māluṅkyāputta yo evaṁ vadeyya: Na tāvāhaṁ Bhagavati brahmacariyaṁ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taṁ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṁ kareyya.

Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṁ no. Asassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato loko ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṁ santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭhe va dhamme nighātaṁ paññapemi. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṁ no.

Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṁ santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭhe va dhamme nighātaṁ paññapemi. Taṁ jīvaṁ taṁ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṁ no. Aññaṁ jīvaṁ aññaṁ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Taṁ jīvaṁ taṁ sarīran-ti Māluṅkyāputta diṭṭhiyā sati aññaṁ jīvaṁ aññaṁ sarīran-ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthimaraṇaṁ santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭhe va dhamme nighātaṁ paññapemi. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṁ no. Na hoti tathāgato parammaraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṁ santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭhe va dhamme nighātaṁ paññapemi.

[page 431]

Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṁ no. N' eva hoti na na hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati n' eva hoti na na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṁ santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭhe va dhamme nighātaṁ paññapemi.

Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhāretha. Kiñ-ca Māluṅkyāputta mayā abyākataṁ: Sassato loko ti Māluṅkyāputta mayā abyākataṁ, asassato loko ti mayā abyākataṁ, antavā loko ti mayā abyākataṁ, anantavā loko ti mayā abyākataṁ, taṁ jīvaṁ taṁ sarīran-ti mayā abyākataṁ, aññaṁ jīvaṁ aññaṁ sarīran-ti mayā abyākataṁ, hoti tathāgato param-maraṇā ti mayā abyākataṁ, na hoti tathāgato param-maraṇā ti mayā abyākataṁ, hoti ca na ca hoti tathāgato param-maraṇā ti mayā abyākataṁ, n' eva hoti na na hoti tathāgato param-maraṇā ti mayā abyākataṁ. Kasmā c' etaṁ Māluṅkyāputta mayā abyākataṁ:

Na h' etaṁ Māluṅkyāputta atthasaṁhitaṁ n' ādibrahmacariyikaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, tasmā taṁ mayā abyākataṁ. Kiñ-ca Māluṅkyāputta mayā byākataṁ: Idaṁ dukkhan-ti Māluṅkyāputta mayā byākataṁ, ayaṁ dukkhasamudayo ti mayā byākataṁ, ayaṁ dukkhanirodho ti mayā byākataṁ, ayaṁ dukkhanirodhagāminī paṭipadā ti mayā byākataṁ. Kasmā c' etaṁ Māluṅkyāputta mayā byākataṁ: Etaṁ hi Māluṅkyāputta atthasaṁhitaṁ, etaṁ ādibrahmacariyikaṁ, etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, tasmā taṁ mayā byākataṁ. Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha,

[page 432]

byākatañ-ca me byākatato dhārethāti.

Idam-avoca Bhagava. Attamano āyasmā Māluṅkyāputto Bhagavato bhāsitaṁ abhinandīti.

CŪḶA-MĀLUṄKYASUTTANTAṀ TATIYAṀ.

 


 

LXIV. Mahā Māluṅkya Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca:

Dhāretha no tumhe bhikkhave mayā desitāni pañc' orambhāgiyāni saṅyojanānīti. Evaṁ vutte āyasmā Māluṅkyāputto Bhagavantaṁ etad-avoca: Ahaṁ kho bhante dhāremi Bhagavatā desitāni pañc' orambhāgiyāni saṅyojanānīti. -Yathākathaṁ pana tvaṁ Māluṅkyāputta dhāresi mayā desitāni pañc' orambhāgiyāni saṅyojanānīti. — Sakkāyadiṭṭhiṁ kho ahaṁ bhante Bhagavatā orambhāgiyaṁ saṅyojanaṁ desitaṁ dhāremi. Vicikicchaṁ kho ahaṁ bhante Bhagavatā orambhāgiyaṁ saṅyojanaṁ desitaṁ dhāremi. Sīlabbataparāmāsaṁ kho ahaṁ bhante Bhagavatā orambhāgiyaṁ saṅyojanaṁ desitaṁ dhāremi. Kāmacchandaṁ kho ahaṁ bhante Bhagavatā orambhāgiyaṁ saṅyojanaṁ desitaṁ dhāremi. Byāpādaṁ kho ahaṁ bhante Bhagavatā orambhāgiyaṁ saṅyojanaṁ desitaṁ dhāremi. Evaṁ kho ahaṁ bhante dhāremi Bhagavatā desitāni pañc' orambhāgiyāni saṅyojanānīti.

Kassa kho nāma tvaṁ Māluṅkyāputta mayā evaṁ pañc' orambhāgiyāni saṅyojanāni desitāni dhāresi. Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena {upārambhissanti}: Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti, kuto pan' assa uppajjissati sakkāyadiṭṭhi;

[page 433]

anuseti tv-ev' assa sakkāyadiṭṭhānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa dhammā ti pi na hoti, kuto. pan' assa uppajjissati dhammesu vicikicchā; anuseti tv-ev' assa vicikicchānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti, kuto pan' assa uppajjissati sīlesu sīlabbataparāmāso; anuseti tv-ev' assa sīlabbataparāmāsānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa kāmā ti pi na hoti, kuto pan' assa uppajjissati kāmesu kāmacchando; anuseti tv-ev' assa kāmarāgānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sattā ti pi na hoti, kuto pan' assa uppajjissati sattesu byāpādo; anuseti tvev' assa byāpādānusayo. Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad-avoca: Etassa Bhagavā kālo, etassa Sugata kālo, yaṁ Bhagavā pañc' orambhāgiyāni saṅyojanāni deseyya, Bhagavato sutvā bhikkhū dhāressantīti. — Tena h' Ānanda suṇohi sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad-avoca:

Idh' Ānanda assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṁ yathābhūtaṁ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṁ saṅyojanaṁ. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ na-ppajānāti; tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṁ saṅyojanaṁ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṁ yathābhūtaṁ na-ppajānāti; tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṁ saṅyojanaṁ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena,

[page 434]

uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṁ saṅyojanaṁ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ na-ppajānāti; tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṁ saṅyojanaṁ. Sutavā ca kho Ānanda ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṁ yathābhūtaṁ pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti; tassa sā vicikicchā sānusayā pahīyati. Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṁ yathābhūtaṁ pajānāti; tassa so sīlabbataparāmāso {sānusayo} pahīyati. Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti; tassa so kāmarāgo sānusayo pahīyati. Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti; tassa so byāpādo sānusayo pahīyati.

Yo Ānanda maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti va pajahissati vā ti n' etaṁ ṭhānaṁ vijjati. Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṁ acchetvā phegguṁ acchetvā sāracchedo bhavissatīti n' etaṁ ṭhānaṁ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti vā pajahissati vā ti n' etaṁ ṭhānaṁ vijjati. Yo ca kho Ānanda maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānametaṁ vijjati.

[page 435]

Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṁ chetvā phegguṁ chetvā sāracchedo bhavissatīti ṭhānam-etaṁ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-etaṁ vijjati. Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha dubbalako puriso āgaccheyya: ahaṁ imissā Gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gacchāmīti, so na sakkuṇeyya Gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gantuṁ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṁ na pakkhandati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā. Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha balavā puriso āgaccheyya: ahaṁ imissā Gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gacchāmīti, so sakkuṇeyya Gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gantuṁ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā puriso evam-ete daṭṭhabbā.

Katamo c' Ānanda maggo katamā paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya: Idh' Ānanda bhikkhu upadhivivekā akusalānaṁ dhammānaṁ pahānā sabbaso kāyaduṭṭhullānaṁ paṭippassaddhiyā vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So yad-eva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṁ paṭivāpeti, so tehi dhammehi cittaṁ paṭivāpetvā amatāya dhātuyā cittaṁ upasaṁharati:

[page 436]

etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito āsavānaṁ khayaṁ pāpuṇāti; no ce āsavānaṁ khayaṁ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya.

Puna ca paraṁ Ānanda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati.

So yad-eva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ — pe — anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya.

Puna ca paraṁ Ānanda bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. So yad-eva tattha hoti vedanāgatam saññāgataṁ saṅkhāragataṁ viññāṇagataṁ — pe — anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya.

Puna ca paraṁ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati — pe — sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So yad-eva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṁ paṭivāpeti, so tehi dhammehi cittaṁ paṭivāpetvā amatāya dhātuyā cittaṁ upasaṁharati: etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito āsavānaṁ khayaṁ pāpuṇāti;

[page 437]

no ce āsavānaṁ khayaṁ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṁ kho Ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāyāti.

Eso ce bhante maggo esā paṭipadā pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pahānāya, atha kiñ-carahi idh' ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. -Ettha kho tesāhaṁ Ānanda indriyavemattataṁ vadāmīti.

Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

MAHĀ-MĀLUṄKYASUTTANTAṀ CATUTTHAṀ.

 


 

LXV. Bhaddāli Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad-avoca: Ahaṁ kho bhikkhave ekāsanabhojanaṁ bhuñjāmi; ekāsanabhojanaṁ kho ahaṁ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca.

Etha tumhe pi bhikkhave ekāsanabhojanaṁ bhuñjatha; ekāsanabhojanaṁ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. Evaṁ vutte āyasmā Bhaddāli Bhagavantaṁ etad-avoca: Ahaṁ kho bhante na ussahāmi ekāsanabhojanaṁ bhuñjituṁ; ekāsanabhojanaṁ hi me bhante bhuñjato siyā kukkuccaṁ siyā vippatisāro ti. -Tena hi tvaṁ Bhaddāli yattha nimantito assasi tattha ekadesaṁ bhuñjitvā ekadesaṁ nīharitvā pi bhuñjeyyāsi; evam-pi kho tvaṁ Bhaddāli bhuñjamāno yāpessasīti.

[page 438]

— Evaṁ-pi kho ahaṁ bhante na ussahāmi bhuñjituṁ; evam-pi hi me bhante bhuñjato siyā kukkuccaṁ siyā vippaṭisāro ti. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.

Atha kho āyasmā Bhaddāli sabban-taṁ temāsaṁ na Bhagavato sammukhībhāvaṁ adāsi yathā taṁ satthusāsane sikkhāya aparipūrakārī.

Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakammaṁ karonti: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatīti. Atha kho āyasmā Bhaddāli yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā tehi bhikkhūhi saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Bhaddāliṁ te bhikkhū etad-avocaṁ: Idaṁ kho āvuso Bhaddāli Bhagavato cīvarakammaṁ karīyati: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatīti.

Iṅgh' āvuso Bhaddāli etaṁ desakaṁ sādhukaṁ manasikarohi, mā te pacchā dukkarataraṁ ahosīti. Evam-āvuso ti kho āyasmā Bhaddāli tesaṁ bhikkhūnaṁ paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Bhaddāli Bhagavantaṁ etad-avoca: Accayo maṁ bhante accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yo 'haṁ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ. Tassa me bhante Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti. — Taggha tvaṁ Bhaddāli accayo accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yaṁ tvaṁ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.

Samayo pi kho te Bhaddāli appaṭividdho ahosi: Bhagavā kho Sāvatthiyaṁ viharati, Bhagavā pi maṁ jānissati:

Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhū Sāvatthiyaṁ vassaṁ upagatā,

[page 439]

te pi maṁ jānissanti: Bhaddāli nāma bhikkhu satthusāsane-sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaṁ vassaṁ upagatā, tā pi maṁ jānissati — pe — sambahulā kho upāsakā Sāvatthiyaṁ paṭivasanti, te pi maṁ jānissanti — sambahulā kho upāsikā Sāvatthiyaṁ paṭivasanti, tā pi maṁ jānissanti:

Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaṁ vassaṁ upagatā, te pi maṁ jānissanti: Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosīti. — Accayo maṁ bhante Accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yo 'haṁ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ. Tassa me bhante Bhagavā accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyāti. -Taggha tvaṁ Bhaddāli accayo accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yaṁ tvaṁ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.

Taṁ kim-maññasi Bhaddāli: idh' assa bhikkhu ubhatobhāgavimutto, tam-ahaṁ evaṁ vadeyyaṁ: Ehi me tvaṁ bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā kāyaṁ sannāmeyya, no ti vā vadeyyāti. -No h' etaṁ bhante. — Taṁ kim-maññasi Bhaddāli:

idh' assa bhikkhu paññāvimutto — kāyasakkhī — diṭṭhippatto — saddhāvimutto — dhammānusārī — saddhānusārītam-ahaṁ evaṁ vadeyyaṁ: Ehi me tvaṁ bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā kāyaṁ sannāmeyya, no ti vā vadeyyāti. — No h' etaṁ bhante. — Taṁ kim-maññasi Bhaddāli: api nu tvaṁ Bhaddāli tasmiṁ samaye ubhatobhāgavimutto vā hosi paññāvimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vā ti.

[page 440]

— No h' etaṁ bhante.

-- Nanu tvaṁ Bhaddāli tasmiṁ samaye ritto tuccho aparaddho ti. — Evaṁ bhante. Accayo maṁ bhante accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yo 'haṁ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ. Tassa me bhante Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.

-- Taggha tvaṁ Bhaddāli accayo accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yaṁ tvaṁ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi. Yato ca kho tvaṁ Bhaddāli accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ patigaṇhāma. Vuddhi h' esā Bhaddāli ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjati.

Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūrakārī hoti; tassa evaṁ hoti: yan-nūnāhaṁ vivittaṁ senāsanaṁ bhajeyyaṁ, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ app-eva nāmāhaṁ uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ sacchikareyyan-ti. So vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. Tassa tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā pi attānaṁ upavadati. So satthārā pi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito attanā pi attānaṁ upavadito na uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ sacchikaroti; taṁ kissa hetu:

Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya aparipūrakārissa.

Idha pana Bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti; tassa evaṁ hoti: yan-nūnāhaṁ vivittaṁ senāsanaṁ bhajeyyaṁ, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ,

[page 441]

app-eva nāmāhaṁ uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ sacchikareyyan-ti. So vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. Tassa tathā vūpakaṭṭhassa viharato satthā pi na upavadati, anuvicca viññū sabrahmacārī na upavadanti, devatā pi na upavadanti, attā pi attānaṁ na upavadati. So satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhi pi anupavadito attanā pi attānaṁ anupavadito uttariṁ manussadhammā alamariyañāṇadassanavisesaṁ sacchikaroti. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati; taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusasāne sikkhāya paripūrakārissa. Puna ca paraṁ Bhaddāli bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati; taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa.

Puna ca paraṁ Bhaddāli bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṁvedeti yan-taṁ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṁ jhānaṁ upasampajja viharati; taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa. Puna ca paraṁ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati; taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo — pe — iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati; taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa.

[page 442]

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti; taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So: idaṁ dukkhan-ti yathābhūtaṁ pajānāti — pe — ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti; ime āsavā ti yathābhūtaṁ pajānāti — pe — ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Taṁ kissa hetu: Evaṁ h' etaṁ Bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissāti.

Evaṁ vutte āyasmā Bhaddāli Bhagavantaṁ etad-avoca:

Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karonti; ko pana bhante hetu ko paccayo yena-m-idh' ekaccaṁ bhikkhuṁ no tathā pavayha pavayha kāraṇaṁ karontīti. — Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṁ pāteti, na nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti n' āha. Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: Ayaṁ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṁ pāteti, na nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti n' āha.

[page 443]

Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṁ adhikaraṇaṁ na khippam-eva vūpasammeyyāti. Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṁ adhikaraṇaṁ na khippam-eva vūpasammati.

Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañ-ca dosañca appaccayañ-ca pātukaroti, sammā vattati, lomaṁ pāteti, nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti āha. Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: Ayaṁ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṁ pāteti, nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti āha. Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṁ adhikaraṇaṁ khippam-eva vūpasammeyyāti. Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṁ adhikaraṇaṁ khippam-eva vūpasammati.

Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṁ pāteti, na nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti n' āha. Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti:

Ayaṁ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṁ pāteti, na nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti n' āha.

Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṁ adhikaraṇaṁ na khippam-eva vūpasammeyyāti. Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṁ adhikaraṇaṁ na khippam-eva vūpasammati.

[page 444]

Idha pana Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṁ pāteti, nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti āha. Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: Ayaṁ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṁ pāteti, nitthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti āha. Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṁ adhikaraṇaṁ khippam-eva vūpasammeyyāti. Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṁ adhikaraṇaṁ khippam-eva vūpasammati.

Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti:

Ayaṁ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṁ imaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karissāma, mā yaṁ pi 'ssa taṁ saddhāmattakaṁ pemamattakaṁ tamhā pi parihāyīti. Seyyathā pi Bhaddāli purisassa ekaṁ cakkhuṁ, tassa mittāmaccā ñātisālohitā taṁ ekaṁ cakkhuṁ rakkheyyuṁ: mā yaṁ pi 'ssa taṁ ekaṁ cakkhuṁ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh' ekacco bhikkhu saddhāmattakena vahati pemamattakena; tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: Ayaṁ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṁ imaṁ bhikkhuṁ pavayha pavayha kāranaṁ karissāma, mā yaṁ pi 'ssa taṁ saddhāmattakaṁ pemamattakaṁ tamhā pi parihāyīti.

Ayaṁ kho Bhaddāli hetu ayaṁ paccayo yena-m-idh' ekaccaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karonti; ayaṁ pana Bhaddāli hetu ayaṁ paccayo yena-m idh' ekaccaṁ bhikkhuṁ no tathā pavayha pavayha kāraṇaṁ karontīti.

Ko nu kho bhante hetu ko paccayo yena pubbe appatarāni c' eva sikkhāpadāni ahesuṁ bahutarā ca bhikkhū aññāya saṇṭhahiṁsu;

[page 445]

ko pana bhante hetu ko paccayo yen' etarahi bahutarāni c' eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahantīti. — Evaṁ h' etaṁ Bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni c' eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti. Na tāva Bhaddāli satthā sāvakānaṁ sikkhāpadaṁ paññāpeti yāva na idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti. Yato ca kho Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhāniyānaṁ dhammānaṁ paṭighātāya. Na tāva Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṁ patto hoti. Yato ca kho Bhaddāli saṅgho mahattaṁ patto hoti atha idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhāniyānaṁ dhammānaṁ paṭighātāya. Na tāva Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṁ patto hoti — pe — yasaggaṁ patto hoti — bāhusaccaṁ patto hoti — rattaññūtaṁ patto hoti. Yato ca kho Bhaddāli saṅgho rattaññūtaṁ patto hoti atha idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhāniyānaṁ dhammānaṁ paṭighātāya.

Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṁ ājānīyasusūpamaṁ dhammapariyāyaṁ desesiṁ; sarasi tvaṁ Bhaddālīti. — No h' etaṁ bhante. — Tatra Bhaddāli kaṁ hetuṁ paccesīti. — So hi nūnāhaṁ bhante dīgharattaṁ satthusāsane sikkhāya aparipūrakārī ahosin-ti.

-- Na kho Bhaddāli es' eva hetu esa paccayo; api ca me tvaṁ Bhaddāli dīgharattaṁ cetasā ceto paricca vidito: na vāyaṁ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇātīti. Api ca te ahaṁ Bhaddāli ājānīyasusūpamaṁ dhammapariyāyaṁ desissāmi, taṁ suṇāhi sādhukaṁ manasikarohi,

[page 446]

bhāsissāmīti. Evaṁ bhante ti kho āyasmā Bhaddāli Bhagavato paccassosi. Bhagavā etad-avoca:

Seyyathā pi Bhaddāli dakkho assadamako bhadraṁ assājānīyaṁ labhitvā paṭhamen' eva mukhādhāne kāraṇaṁ kāreti, tassa mukhādhāne kāraṇaṁ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tam-enaṁ assadamako uttariṁ kāraṇaṁ kāreti yugādhāne, tassa yugādhāne kāraṇaṁ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tamenaṁ assadamako uttariṁ kāraṇaṁ kāreti anukkame maṇḍale khurakāye dhāve ravatthe rājaguṇe rājavaṁse uttame jave uttame haye uttame sākhalye, tassa uttame jave uttame haye uttame sākhalye kāraṇaṁ kāriyamānassa honti yeva visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati. Yato ca kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tam-enaṁ assadamako uttariṁ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. Imehi kho Bhaddāli dasah' aṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan-t' eva saṅkhaṁ gacchati.

Evam-eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa; katamehi dasahi: Idha Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti,

[page 447]

asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti.

Idam-avoca Bhagavā. Attamano āyasmā Bhaddāli Bhagavato bhāsitaṁ abhinandīti.

BHADDĀLISUTTANTAṀ PAÑCAMAṀ.

 


 

LXVI. Laṭukikopama Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṁ nāma Aṅguttarāpānaṁ nigamo.

Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Āpaṇaṁ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taṁ vanasaṇḍaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Āyasmā pi kho Udāyī pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Āpaṇaṁ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten' upasaṅkami divāvihārāya, taṁ vanasaṇḍaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Atha kho āyasmato Udāyissa rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: Bahunnaṁ vata no Bhagavā dukkhadhammānaṁ apahattā, bahunnaṁ vata no Bhagavā sukhadhammānaṁ upahattā; bahunnaṁ vata no Bhagavā akusalānaṁ dhammānaṁ apahattā, bahunnaṁ vata no Bhagavā kusalānaṁ dhammānaṁ upahattā ti. Atha kho āyasmā Udāyī sāyanhasamayaṁ patisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

[page 448]

Ekamantaṁ nisinno kho āyasmā Udāyī Bhagavantaṁ etad-avoca:

Idha mayhaṁ bhante rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: bahunnaṁ vata no Bhagavā ... kusalānaṁ dhammānaṁ upahattā ti. Mayaṁ hi bhante pubbe sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle. Ahu kho so bhante samayo yaṁ Bhagavā bhikkhū āmantesi:

Iṅgha tumhe bhikkhave etaṁ divā vikālabhojanaṁ pajahathāti. Tassa mayhaṁ bhante ahud-eva aññathattaṁ ahu domanassaṁ: yam-pi no saddhā gahapatikā divā vikāle paṇītaṁ khādaniyaṁ bhojaniyaṁ denti, tassa pi no Bhagavā pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti.

Te mayaṁ bhante Bhagavati pemañ-ca gāravañ-ca hiriñca ottappañ-ca sampassamānā evan-taṁ divā vikālabhojanaṁ pajahimhā. Te mayaṁ bhante sāyañ-c' eva bhuñjāma pāto ca. Ahu kho so bhante samayo yaṁ Bhagavā bhikkhū āmantesi: Iṅgha tumhe bhikkhave etaṁ rattiṁ vikālabhojanaṁ pajahathāti. Tassa mayhaṁ bhante ahud-eva aññathattaṁ ahu domanassaṁ: yam-pi no imesaṁ dvinnaṁ bhattānaṁ paṇītasaṅkhātataraṁ, tassa pi no Bhagavā pahānamāha, tassa pi no Sugato paṭinissaggam-āhāti. Bhūtapubbaṁ bhante aññataro puriso divā sūpeyyaṁ labhitvā evam-āha:

Handa ca imaṁ nikkhipatha, sāyaṁ sabbe va samaggā bhuñjissāmāti. Yā kāci bhante saṅkhatiyo sabbā tā rattiṁ, appā divā. Te mayaṁ bhante Bhagavati pemañ-ca gāravañca hiriñ-ca ottappañ-ca sampassamānā evan-taṁ rattiṁ vikālabhojanaṁ pajahimhā. Bhūtapubbaṁ bhante bhikkhū rattandhakāratimisāyaṁ piṇḍāya carantā candanikam-pi pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti, suttam-pi gāviṁ ārohanti, mānavehi pi samāgacchanti katakammehi pi akatakammehi pi, mātugāmo pi te asaddhammena nimanteti. Bhūtapubbāhaṁ bhante rattandhakāratimisāyaṁ piṇḍāya carāmi. Addasā kho maṁ bhante aññatarā itthī vijjantarikāya bhājanaṁ dhovantī, disvā maṁ bhītā vissaramakāsi: Abbhuṁ me, pisāco vata man-ti. Evaṁ vutte ahaṁ bhante taṁ itthiṁ etad-avocaṁ: Na bhagini pisāco, bhikkhu piṇḍāya ṭhito ti.

[page 449]

Bhikkhussa ātu māri, bhikkhussa mātu māri, varan-te bhikkhu tiṇhena govikattanena kucchi parikatto na tv-eva yā rattandhakāratimisāyaṁ kucchihetu piṇḍāya carasā ti. Tassa mayhaṁ bhante tad-anussarato evaṁ hoti:

Bahunnaṁ vata no Bhagavā dukkhadhammānaṁ apahattā, bahunnaṁ vata no Bhagavā sukhadhammānaṁ upahattā; bahunnaṁ vata no Bhagavā akusalānaṁ dhammānaṁ apahattā, bahunnaṁ vata no Bhagavā kusalānaṁ dhammānaṁ upahattā ti.

Evam-eva pan' Udāyi idh' ekacce moghapurisā: idam pajahathāti mayā vuccamānā te evam-āhaṁsu: Kiṁ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaṁ samaṇo ti; te tañ-c' eva na-ppajahanti mayi ca appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṁ Udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaḷiṅgaro. Seyyathā pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth' eva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti; yo nu kho Udāyi evaṁ vadeyya: yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth' eva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti, taṁ hi tassā abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.

-- No h' etaṁ bhante. Yena sā bhante laṭukikā sakuṇikā pūtilaṭāya bandhanena baddhā tatth' eva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti, taṁ hi tassā balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaliṅgaro ti. — Evam-eva kho Udāyi idh' ekacce moghapurisā: idaṁ pajahathāti mayā vuccamānā te evam-āhaṁsu: Kiṁ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaṁ samaṇo ti; te tañ-c' eva nappajahanti mayi ca appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṁ Udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaḷiṅgaro.

Idha pan' Udāyi ekacce kulaputtā: idaṁ pajahathāti mayā vuccamānā te evam-āhaṁsu:

[page 450]

Kiṁ pan' imassa appamattakassa oramattakassa 'pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c' eva pajahanti mayi ca na appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṁ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesantaṁ Udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ. Seyyathā pi Udāyi rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṁ yeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṁ pakkamati; yo nu kho Udāyi evaṁ vadeyya:

yehi so rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṁ yeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṁ pakkamati, taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi vadamāno vadeyyāti. — No h' etaṁ bhante. Yehi so bhante rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṁ yeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṁ pakkamati, taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti. — Evam-eva kho Udāyi idh' ekacce kulaputtā: idaṁ pajahathāti mayā vuccamānā te evam-āhaṁsu: Kiṁ pan' imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggamāhāti; te tañ-c' eva pajahanti mayi ca na appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṁ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesan-taṁ Udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.

Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass' assa ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na paramarūpaṁ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ,

[page 451]

ekā jāyikā na paramarūpā; so ārāmagataṁ bhikkhuṁ passeyya sudhotahatthapādaṁ manuññaṁ bhojanaṁ bhuttāviṁ sītāya chāyāya nisinnaṁ adhicitte yuttaṁ. Tassa evam-assa: Sukhaṁ vata bho sāmaññaṁ, ārūgyaṁ vata bho sāmaññaṁ; so vat' assaṁ yo 'haṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan-ti. So na sakkuṇeyya ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na paramarūpaṁ pahāya ekaṁ khaṭopikaṁ oluggaviluggaṁ na paramarūpaṁ pahāya ekissā kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ pahāya ekaṁ jāyikaṁ na paramarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Yo nu kho Udāyi evaṁ vadeyya:

yehi so puriso bandhanehi baddho na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ ... ekaṁ jāyikaṁ na paramarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.

-- No h' etaṁ bhante. Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na paramarūpaṁ pahāya ekaṁ khaṭopikaṁ oluggaviluggaṁ na paramarūpaṁ pahāya ekissā kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ pahāya ekaṁ jāyikaṁ na paramarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaḷiṅgaro ti. — Evam-eva kho Udāyi idh' ekacce moghapurisā: idaṁ pajahathāti mayā vuccamānā te evam-āhaṁsu: Kiṁ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaṁ samaṇo ti; te tañ-c' eva na-ppajahanti mayi ca appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṁ Udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaḷiṅgaro.

Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo,

[page 452]

nekānaṁ nikkhagaṇānaṁ cayo nekānaṁ dhaññagaṇānaṁ cayo nekānaṁ khettagaṇānaṁ cayo nekānaṁ vatthugaṇānaṁ cayo nekānaṁ bhariyāgaṇānaṁ cayo nekānaṁ dāsagaṇānaṁ cayo nekānaṁ dāsigaṇānaṁ cayo; so ārāmagataṁ bhikkhuṁ passeyya sudhotahatthapādaṁ manuññaṁ bhojanaṁ bhuttāviṁ sītāya chāyāya nisinnaṁ adhicitte yuttaṁ. Tassa evam-assa: Sukhaṁ vata bho sāmaññaṁ, ārūgyaṁ vata bho sāmaññaṁ; so vat' assaṁ yo 'haṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan-ti. So sakkuneyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Yo nu kho Udāyi evaṁ vadeyya: yehi so gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya ... nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thūlo kaḷiṅgaro ti, samman-nu kho so Udāyi vadamāno vadeyyāti. — No h' etaṁ bhante. Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanan-ti. — Evam-eva kho Udāyi idh' ekacce kulaputtā:

idaṁ pajahathāti mayā vuccamānā te evam-āhaṁsu: Kiṁ pan' imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c' eva pajahanti mayi ca na appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṁ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.

[page 453]

Tesan-taṁ Udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.

Cattāro 'me Udāyi puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: Idh' Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati na vinodeti na byantikaroti nānabhāvaṁ gameti. Imaṁ kho ahaṁ Udāyi puggalaṁ saṁyutto ti vadāmi no visaṁyutto, taṁ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṁ puggale viditā. Idha pan' Udāyi ekacco puggalo upadhipāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti, so te nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṁ gameti. Imam-pi kho ahaṁ Udāyi puggalaṁ saṁyutto ti vadāmi no visaṁyutto, taṁ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṁ puggale viditā. Idha pan' Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti. Dandho Udāyi satuppādo, atha kho naṁ khippam-eva pajahati vinodeti byantikaroti anabhāvaṁ gameti. Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi udakaphusitānaṁ nipāto, atha kho naṁ khippam-eva parikkhayaṁ pariyādānaṁ gaccheyya. Evam-eva kho Udāyi idh' ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti. Dandho Udāyi satuppādo, atha kho naṁ khippam-eva pajahati vinodeti byantikaroti anabhāvaṁ gameti. Imam-pi kho ahaṁ Udāyi puggalaṁ saṁyutto ti vadāmi no visaṁyutto, taṁ kissa hetu:

[page 454]

Indriyavemattatā hi me Udāyi imasmiṁ puggale viditā. Idha pan' Udāyi ekacco puggalo: upadhi dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto. Imaṁ kho ahaṁ Udāyi puggalaṁ visaṁyutto ti vadāmi no saṁyutto, taṁ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṁ puggale viditā.

Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā — ghānaviññeyyā gandhā -jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho Udāyi pañca kāmaguṇā. Yaṁ kho Udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ; na āsevitabbaṁ na bhāvetabbaṁ na bahulīkātabbaṁ, bhāyitabbaṁ etassa sukhassāti vadāmi. Idh' Udāyi bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ — pe — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhasukhaṁ; āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ, na bhāyitabbaṁ etassa sukhassāti vadāmi.

Idh' Udāyi bhikkhu vivicc' eva kāmehi — pe — paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ kho ahaṁ Udāyi iñjitasmiṁ vadāmi, kiñ-ca tattha iñjitasmiṁ: yad-eva tattha vitakkavicārā aniruddhā honti idaṁ tattha iñjitasmiṁ. Idh' Udāyi bhikkhu vitakkavicārānaṁ vūpasamā — pe — dutiyaṁ jhānaṁ upasampajja viharati. Idam-pi kho ahaṁ Udāyi iñjitasmiṁ vadāmi, kiñ-ca tattha iñjitasmiṁ: yad-eva tattha pītisukhaṁ aniruddhaṁ hoti idaṁ tattha iñjitasmiṁ. Idh' Udāyi bhikkhu pītiyā ca virāgā — pe — tatiyaṁ jhānaṁ upasampajja viharati. Idam-pi kho ahaṁ Udāyi iñjitasmiṁ vadāmi, kiñ-ca tattha iñjitasmiṁ: yad-eva tattha upekhāsukhaṁ aniruddhaṁ hoti idaṁ tattha iñjitasmiṁ.

[page 455]

Idh' Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-catutthaṁ jhānaṁ upasampajja viharati. Idaṁ kho ahaṁ Udāyi aniñjitasmiṁ vadāmi.

Idh' Udāyi bhikkhu vivicc' eva kāmehi — pe — paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu vitakkavicārānaṁ vūpasamā — pe — dutiyaṁ jhānaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Idam-pi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu pītiyā ca virāgā — pe — tatiyaṁ jhānaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Idam-pi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sukhassa ca pahānā — pe — catutthaṁ jhānaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Idam-pi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Idam-pi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇan-ti viññāṇañcāyatanaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Idampi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Idam-pi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati,

[page 456]

ayaṁ tassa samatikkamo. Idam-pi kho ahaṁ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, ayaṁ tassa samatikkamo. Iti kho ahaṁ Udāyi nevasaññānāsaññāyatanassa pi pahānaṁ vadāmi. Passasi no tvaṁ Udāyi taṁ saṅyojanaṁ aṇuṁ vā thūlaṁ vā yassāhaṁ no pahānaṁ vadāmīti. — No h' etaṁ bhante ti.

Idam-avoca Bhagavā. Attamano āyasmā Udāyī Bhagavato bhāsitaṁ abhinandīti.

LAṬUKIKOPAMASUTTANTAṀ CHAṬṬHAṀ.

 


 

LXVII. Cātumā Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Cātumāyaṁ viharati āmalakīvane. Tena kho pana samayena SāriputtaMoggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṁ anuppattāni honti Bhagavantaṁ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṁ. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: Ke pan' ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. — Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṁ anuppattāni Bhagavantaṁ dassanāya, te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. — Tena h' Ānanda mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. Evambhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten' upasaṅkamiṁsu,

[page 457]

upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū Bhagavā etad-avoca: Kin-nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. — Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṁ anuppattāni Bhagavantaṁ dassanāya, te 'me āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. — Gacchathā bhikkhave paṇāmemi vo, na vo mama santike vatthabban-ti. Evam-bhante ti kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya pakkamiṁsu.

Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre sannipatitā honti kenacid-eva karaṇīyena. Addasāsuṁ kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten' upasaṅkamiṁsu, upasaṅkamitvā te bhikkhū etad-avocuṁ: Handa kahaṁ pana tumhe āyasmanto gacchathāti. — Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito ti. — Tena h' āyasmanto muhuttaṁ nisīdatha, app-eva nāma mayaṁ sakkuṇeyyāma Bhagavantaṁ pasādetun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaṁ Sakyānaṁ paccassosuṁ. Atha kho Cātumeyyakā Sakyā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Cātumeyyakā Sakyā Bhagavantaṁ etad-avocuṁ:

Abhinandatu bhante Bhagavā bhikkhusaṅghaṁ, abhivadatu bhante Bhagavā bhikkhusaṅghaṁ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṁ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṁ. Sant' ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Seyyathā pi bhante bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ,

[page 458]

tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Seyyathā pi bhante vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ Bhagavantaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo.

Abhinandatu bhante Bhagavā bhikkhusaṅghaṁ, abhivadatu bhante Bhagavā bhikkhusaṅghaṁ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṁ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti.

Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya evam-evaṁ Brahmaloke antarahito Bhagavato purato pāturahosi. Atha kho Brahmā Sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Bhagavā ten' añjalim-paṇāmetvā Bhagavantaṁ etad-avoca: Abhinandatu bhante Bhagavā bhikkhusaṅghaṁ, abhivadatu bhante Bhagavā bhikkhusaṅghaṁ.

Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṁ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṁ. Sant' ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo.

Seyyathā pi bhante bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Seyyathā pi bhante vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ Bhagavantaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Abhinandatu bhante Bhagavā bhikkhusaṅghaṁ, abhivadatu bhante Bhagavā bhikkhusaṅghaṁ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṁ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti.

[page 459]

Asakkhiṁsu kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavantaṁ pasādetuṁ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: Uṭṭhahath' āvuso, gaṇhātha pattacīvaraṁ, pasādito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca Sahampatinā bījūpamena ca taruṇūpamena cāti. Evamāvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭissutvā uṭṭhāy' āsanā pattacīvaram-ādāya yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad-avoca: Kinti te Sāriputta ahosi mayā bhikkhusaṅghe paṇāmite ti. — Evaṁ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharissati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraṁ anuyuttā viharissāmāti. — Āgamehi tvaṁ Sāriputta, āgamehi tvaṁ Sāriputta, na kho te Sāriputta puna pi evarūpaṁ cittaṁ uppādetabban-ti. Atha kho Bhagavā āyasmantaṁ Mahāmoggallānaṁ āmantesi: Kinti te Moggallāna ahosi mayā bhikkhusaṅghe paṇāmite ti. — Evaṁ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharissati, ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaṁ pariharissāmāti. — Sādhu sādhu Moggallāna, ahaṁ vā hi Moggallāna bhikkhusaṅghaṁ parihareyyaṁ Sāriputta-Moggallānā vā ti.

Atha kho Bhagavā bhikkhū āmantesi: Cattār' imāni bhikkhave bhayāni udak' orohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmibhayaṁ kumbhīlabhayaṁ āvaṭṭabhayaṁ susukābhayaṁ. Imāni kho bhikkhave cattāri bhayāni udak' orohante pāṭikaṅkhitabbāni. Evam-eva kho bhikkhave cattār' imāni bhayāni idh' ekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhitabbāni, katamāni cattāri:

[page 460]

ūmibhayaṁ kumbhīlabhayaṁ āvaṭṭabhayaṁ susukābhayaṁ

Katamañ-ca bhikkhave ūmibhayaṁ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam-enaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti: Evan-te abhikkamitabbaṁ evan-te paṭikkamitabbaṁ, evan-te āloketabbaṁ evan-te viloketabbaṁ, evan-te samiñjitabbaṁ evan-te pasāretabbaṁ, evan-te saṅghāṭipattacīvaraṁ dhāretabban-ti. Tassa evaṁ hoti: Mayaṁ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan' amhākaṁ puttamattā maññe nattamattā maññe amhe ovaditabbaṁ anusāsitabbaṁ maññantīti; so sikkhaṁ paccakkhāya hīnāy' āvattati. Ayaṁ vuccati bhikkhave ūmibhayassa bhīto sikkhaṁ paccakkhāya hīnāy' āvatto. Ūmibhayan-ti kho bhikkhave kodhupāyāsass' etaṁ adhivacanaṁ.

Katamañ-ca bhikkhave kumbhīlabhayaṁ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam-enam tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti: Idan-te khāditabbaṁ idan-te na khāditabbaṁ, idan-te bhuñjitabbaṁ idan-te na bhuñjitabbaṁ, idan-te sāyitabbaṁ idan-te na sāyitabbaṁ, idan-te pātabbaṁ idan-te na pātabbaṁ; kappiyan-te khāditabbaṁ akappiyan-te na khāditabbaṁ, kappiyan-te bhuñjitabbaṁ akappiyan-te na bhuñjitabbaṁ, kappiyan-te sāyitabbaṁ akappiyan-te na sāyitabbaṁ, kappiyan-te pātabbaṁ akappiyan-te na pātabbaṁ; kāle te khāditabbaṁ vikāle te na khāditabbaṁ, kāle te bhuñjitabbaṁ vikāle te na bhuñjitabbaṁ, kāle te sāyitabbaṁ vikāle te na sāyitabbaṁ, kāle te pātabbaṁ vikāle te na pātabban-ti. Tassa evaṁ hoti:

[page 461]

Mayaṁ kho pubbe agāriyabhūtā samānā yaṁ icchāma taṁ khādāma yaṁ na icchāma na taṁ khādāma, yaṁ icchāma taṁ bhuñjāma yaṁ na icchāma na taṁ bhuñjāma, yaṁ icchāma taṁ sāyāma yaṁ na icchāma na taṁ sāyāma, yaṁ icchāma taṁ pipāma yaṁ na icchāma na taṁ pipāma; kappiyam-pi khādāma akappiyam-pi khādāma, kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyampi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma, kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle pi sāyāma, kāle pi pipāma vikāle pi pipāma. Yam-pi no saddhā gahapatikā divā vikāle paṇītaṁ khādaniyaṁ bhojaniyaṁ denti, tattha p' ime mukhāvaraṇaṁ maññe karontīti.

So sikkhaṁ paccakkhāya hīnāy' āvattati. Ayaṁ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṁ paccakkhāya hīnāy' āvatto. Kumbhīlabhayan-ti kho bhikkhave odarikattass' etaṁ adhivacanaṁ.

Katamañ-ca bhikkhave āvaṭṭabhayaṁ: Idha bhikkhave {ekacco} kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi {paridevehi} dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgibhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti: Mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saṁvijjante kho kule bhogā, sakkā bhoge ca bhuñjituṁ puññāni ca kātun-ti. So sikkhaṁ paccakkhāya hīnāy' āvattati.

Ayaṁ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṁ paccakkhāya hīnāy' āvatto. Āvaṭṭabhayan-ti kho bhikkhave pañcann' etaṁ kāmaguṇānaṁ adhivacanaṁ.

Katamañ-ca bhikkhave susukābhayaṁ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:

[page 462]

otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti, so rāgānuddhastena cittena sikkhaṁ paccakkhāya hīnāy' āvattati. Ayaṁ vuccati bhikkhave susukābhayassa bhīto sikkhaṁ paccakkhāya hīnāy' āvatto.

Susukābhayan-ti kho bhikkhave mātugāmass' etaṁ adhivacanaṁ.

Imāni kho bhikkhave cattāri bhayāni idh' ekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhitabbānīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

CĀTUMASUTTANTAṀ SATTAMAṀ.

 


 

LXVIII. Naḷakapāna Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosalesu viharati Naḷakapāne palāsavane. Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā. Tena kho pana samayena Bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

[page 463]

Atha kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Dutiyam-pi kho — pe — tatiyam-pi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho te bhikkhū tuṇhī ahesuṁ.

Atha kho Bhagavato etad-ahosi: Yan-nūnāhaṁ te va kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaṁ Anuruddhaṁ āmantesi: Kacci tumhe Anuruddhā abhiratā brahmacariye ti. — Taggha mayaṁ bhante abhiratā brahmacariye ti. — Sādhu sādhu Anuruddhā. Etaṁ kho Anuruddhā tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye. Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṁ pabbajitā. Te kho pana tumhe Anuruddhā n' eva rājābhinītā agārasmā anagāriyaṁ pabbajitā, na corābhinītā agārasmā anagāriyaṁ pabbajitā, na iṇaṭṭā ... na bhayaṭṭā ... na ājīvikāpakatā agārasmā anagāriyaṁ pabbajitā; api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā evaṁ saddhā agārasmā anagāriyaṁ pabbajitā ti. — Evambhante. — Evaṁ pabbajitena ca pana Anuruddhā kulaputtena kim-assa karaṇīyaṁ: Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhā pi cittaṁ pariyādāya tiṭṭhati, byāpādo pi cittaṁ pariyādāya tiṭṭhati, thīnamiddham-pi ... uddhaccakukkuccam-pi ... vicikicchā pi ... arati pi

[page 464]

... tandī pi cittaṁ pariyādāya tiṭṭhati. Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ. Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññañ-ca tato santataraṁ, tassa abhijjhā pi cittaṁ na pariyādāya tiṭṭhati, byāpādo pi cittaṁ na pariyādāya tiṭṭhati, thīnamiddham-pi ... uddhaccakukkuccam-pi ... vicikicchā pi ... arati pi ... tandī pi cittaṁ na pariyādāya tiṭṭhati. Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññañ-ca tato santataraṁ.

Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaṁ paṭisevati saṅkhāy' ekaṁ adhivāseti, saṅkhāy' ekaṁ parivajjeti saṅkhāy' ekaṁ vinodetīti. — Na kho no bhante Bhagavati evaṁ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaṁ paṭisevati saṅkhāy' ekaṁ adhivāseti, saṅkhāy' ekaṁ parivajjeti saṅkhāy' ekaṁ vinodetīti. Evaṁ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaṁ paṭisevati saṅkhāy' ekaṁ adhivāseti, saṅkhāy' ekaṁ parivajjeti saṅkhāy' ekaṁ vinodetīti. — Sādhu sādhu Anuruddhā. Tathāgatassa Anuruddhā ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Seyyathā pi Anuruddhā tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā — pe — anuppādadhammā; tasmā Tathāgato saṅkhāy' ekaṁ paṭisevati saṅkhāy' ekaṁ adhivāseti, saṅkhāy' ekaṁ parivajjeti saṅkhāy' ekaṁ vinodeti.

Taṁ kim-maññasi Anuruddhā: kaṁ atthavasaṁ sampassamāno Tathāgato sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. --

[page 465]

Bhagavaṁmūlakā no bhante dhammā Bhagavaṁnettikā Bhagavaṁpaṭisaraṇā. Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. — Na kho Anuruddhā Tathāgato janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ, na: iti maṁ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṁ sutvā tathattāya cittaṁ upasaṁharanti. Tesan-taṁ Anuruddhā hoti dīgharattaṁ hitāya sukhāya.

Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā evaṁsīlo so āyasmā ahosi iti pi, evaṁdhammo so āyasmā ahosi iti pi, evaṁpañño so āyasmā ahosi iti pi, evaṁvihārī so āyasmā ahosi iti pi, evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussaranto tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: evaṁsīlo so āyasmā ahosi iti pi, evaṁdhammo — pe — evaṁpañño — evaṁvihārī — evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-paññañ-ca anussaranto tathattāya cittaṁ upasaṁharati.

Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī, sakid-eva imaṁ, lokaṁ āgantvā dukkhass' antaṁ karissatīti. So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: evaṁsīlo ... evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañ-ca anussaranto tathattāya cittaṁ upasaṁharati.

[page 466]

Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: evaṁsīlo ... evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā:

evaṁsīlā sā bhaginī ahosi iti pi, evaṁdhammā — pe — evaṁpaññā — evaṁvihārinī — evaṁ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.

Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: evaṁsīlā ... evaṁ vimuttā sā bhaginī ahosi iti pīti.

Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāminī, sakid-eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissatīti. Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: evaṁsīlā ... evaṁ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati.

Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā

[page 467]

ti. Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: evaṁsīlā ... evaṁ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: evaṁsīlo so āyasmā ahosi iti pi, evaṁdhammo — pe — evaṁpañño — evaṁvihārī — evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañ-ca anussaranto tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī, sakid-eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissatīti.

So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: evaṁsīlo ... evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañ-ca anussaranto tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti:

itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan' assa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: evaṁsīlo ... evaṁ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-paññañ-ca anussaranto tathattāya cittaṁ upasaṁharati.

Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti.

Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: evaṁsīlā sā bhaginī ahosi iti pi, evaṁdhammā — pe — evaṁpaññā — evaṁvihārinī

[page 468]

-- evaṁ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāminī, sakideva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissatīti. Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: evaṁsīlā ... evaṁ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā ti. Sā kho pan' assā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: evaṁsīlā sā bhaginī ahosi iti pi, evaṁdhammā sā bhaginī ahosi iti pi, evaṁpaññā sā bhaginī ahosi iti pi, evaṁvihārinī sā bhaginī ahosi iti pi, evaṁ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathattāya cittaṁ upasaṁharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti.

Iti kho Anuruddhā Tathāgato na janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ, na: iti maṁ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti.

Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṁ sutvā tathattāya cittaṁ upasaṁharanti.

Tesan-taṁ Anuruddhā hoti dīgharattaṁ hitāya sukhāyāti.

Idam-avoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsitaṁ abhinandīti.

NAḶAKAPĀNASUTTANTAṀ AṬṬHAMAṀ.

[page 469]

 


 

LXIX. Gulissāni Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamācāro saṅghamajjhe osaṭo hoti kenacid-eva karaṇīyena. Tatra kho āyasmā Sāriputto Gulissāniṁ bhikkhuṁ ārabbha bhikkhū āmantesi:

Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṁ sappatissena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārisu agāravo hoti appatisso tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo appatisso ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṁ sappatissena.

Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṁ: iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro:

kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhisamācārikam-pi dhammaṁ na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṁ. Sace āvuso āraññako bhikkhu s. s. viharanto atikālena gāmaṁ pavisati divā paṭikkamati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṁ pavisati divā paṭikkamati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṁ.

Āraññaken' āvuso bhikkhunā s. s. viharantena na purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjitabbaṁ.

[page 470]

Sace āvuso āraññako bhikkhu s. s. viharanto purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjati tassa bhavanti vattāro:

ayaṁ nūn' imass' āyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tam-enaṁ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena na purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjitabbaṁ.

Āraññaken' āvuso bhikkhunā s. s. viharantena anuddhatena bhavitabbaṁ acapalena. Sace āvuso āraññako bhikkhu s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro:

idaṁ nūn' imass' āyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṁ cāpalyaṁ bahulīkataṁ, tamenaṁ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena bhavitabbaṁ acapalena.

Āraññaken' āvuso bhikkhunā s. s. viharantena amukharena bhavitabbaṁ avikiṇṇavācena. Sace āvuso āraññako bhikkhu s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena amukharena bhavitabbaṁ avikiṇṇavācena.

Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṁ kalyāṇamittena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā dubbaco pāpamitto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṁ kalyāṇamittena.

Āraññaken' āvuso bhikkhunā indriyesu guttadvārena bhavitabbaṁ. Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā indriyesu aguttadvāro ti 'ssa bhavanti vattāro,

[page 471]

tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā bhojane mattaññunā bhavitabbaṁ. Sace āvuso āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā bhojane amattaññū ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā jāgariyaṁ anuyuttena bhavitabbaṁ. Sace āvuso āraññako bhikkhu jāgariyaṁ ananuyutto hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṁ ananuyutto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariyaṁ anuyuttena bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā āraddhaviriyena bhavitabbaṁ. Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā kusīto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṁ. Sace āvuso āraññako bhikkhu muṭṭhassati hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṁ

Āraññaken' āvuso bhikkhunā samāhitena bhavitabbaṁ.

Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā asamāhito ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā paññāvatā bhavitabbaṁ.

Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti vattāro:

[page 472]

kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā duppañño ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā bhavitabbaṁ.

Āraññaken' āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Sant' āvuso āraññakaṁ bhikkhuṁ abhidhamme abhivinaye pañhaṁ pucchitāro. Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṁ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhidhamme abhivinaye pañhaṁ puṭṭho na sampāyati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.

Āraññaken' āvuso bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. Sant' āvuso āraññakaṁ bhikkhuṁ ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṁ pucchitāro. Sace āvuso āraññako bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṁ puṭṭho na sampāyati tassa bhavanti vattāro: kimpan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṁ puṭṭho na sampāyati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo.

Āraññaken' āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Sant' āvuso āraññakaṁ bhikkhuṁ uttarimanussadhamme pañhaṁ pucchitāro. Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṁ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā yassa p' atthāya pabbajito taṁ p' atthaṁ na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo ti.

Evaṁ vutte āyasmā Mahāmoggallāno āyasmantaṁ Sāriputtaṁ etad-avoca: Āraññaken' eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārinā pīti.

[page 473]

— Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva gāmantavihārinā ti.

GULISSĀNISUTTANTAṀ NAVAMAṀ.

 


 

LXX. Kīṭāgiri Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kāsīsu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Tatra kho Bhagavā bhikkhū āmantesi: Ahaṁ kho bhikkhave aññatr' eva rattibhojanā bhuñjāmi, aññatra kho panāhaṁ bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave aññatr' eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Atha kho Bhagavā Kāsīsu anupubbena cārikaṁ caramāno yena Kīṭāgiri nāma Kāsīnaṁ nigamo tad-avasari.

Tatra sudaṁ Bhagavā Kīṭāgirismiṁ viharati Kāsīnaṁ nigame.

Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṁ āvāsikā honti. Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten' upasaṅkamiṁsu, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuṁ:

Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan' āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr' eva rattibhojanā bhuñjatha, aññatra kho pan' āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti.

[page 474]

Evaṁ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad-avocuṁ: Mayaṁ kho āvuso sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle, te mayaṁ sāyañ-c' eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma, sāyañ-c' eva mayaṁ bhuñjissāma pāto ca divā ca vikāle ti.

Yato kho te bhikkhū nāsakkhiṁsu Assaji-Punabbasuke bhikkhū saññāpetuṁ atha yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad-avocuṁ: Idha mayaṁ bhante yena Assaji-Punabbasukā bhikkhū ten' upasaṅkamimha, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha: Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati — pe — phāsuvihārañ cāti. Evaṁ vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuṁ:

Mayaṁ kho āvuso — pe — divā ca vikāle ti. Yato kho mayaṁ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññāpetuṁ atha mayaṁ etam-atthaṁ Bhagavato ārocemāti.

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: Ehi tvaṁ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā bhikkhū ten' upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evamāvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etadavoca: Saccaṁ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad-avocuṁ: Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan' āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñjatha, aññatra kho pan' āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti.

[page 475]

Evaṁ vutte kira bhikkhave tumhe te bhikkhū evaṁ avacuttha: Mayaṁ kho āvuso sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle, te mayaṁ sāyañ-c' eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañca balañ-ca phāsuvihārañ-ca, te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma, sāyañ-c' eva mayaṁ bhuñjissāma pāto ca divā ca vikāle ti. — Evam bhante.

Kin-nu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha: Yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. — No h' etaṁ bhante. — Nanu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha: Idh' ekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh' ekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh' ekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. — Evam-bhante.

Sādhu bhikkhave. Mayā c' etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya:

idh' ekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evamahaṁ ajānanto: evarūpaṁ sukhaṁ vedanaṁ pajahathāti vadeyyaṁ, api nu me etaṁ bhikkhave patirūpaṁ abhavissāti.

-- No h' etaṁ bhante. — Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya:

idh' ekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti,

[page 476]

tasmā 'haṁ: evarūpaṁ sukhaṁ vedanaṁ pajahathāti vadāmi. Mayā c' etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: idh' ekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṁ ajānanto: evarūpaṁ sukhaṁ vedanaṁ upasampajja viharathāti vadeyyaṁ, api nu me etaṁ bhikkhave patirūpaṁ abhavissāti. — No h' etaṁ bhante. — Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya: idh' ekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haṁ:

evarūpaṁ sukhaṁ vedanaṁ upasampajja viharathāti vadāmi.

Mayā c' etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: idh' ekaccassa evarūpaṁ dukkhaṁ vedanaṁ — pe — evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-ahaṁ ajānanto: evarūpaṁ adukkhamasukhaṁ vedanaṁ pajahathāti vadeyyaṁ, api nu me etaṁ bhikkhave patirūpaṁ abhavissāti. — No h' etaṁ bhante. — Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya: idh' ekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā 'haṁ: evarūpaṁ adukkhamasukhaṁ vedanaṁ pajahathāti vadāmi. Mayā c' etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: idh' ekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṁ ajānanto: evarūpaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharathāti vadeyyaṁ, api nu me etaṁ bhikkhave patirūpaṁ abhavissāti. — No h' etaṁ bhante. -Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya: idh' ekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haṁ: evarūpaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharathāti vadāmi.

[page 477]

Nāhaṁ bhikkhave sabbesaṁ yeva bhikkhūnaṁ appamādena karaṇīyan-ti vadāmi; na panāhaṁ bhikkhave sabbesaṁ yeva bhikkhūnaṁ na appamādena karaṇīyan-ti vadāmi.

Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā, tathārūpānāhaṁ bhikkhave bhikkhūnaṁ na appamādena karaṇīyan-ti vadāmi; taṁ kissa hetu: katan-tesaṁ appamādena, abhabbā te pamajjituṁ. Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tathārūpānāhaṁ bhikkhave bhikkhūnaṁ appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: app-eva nām' ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyun-ti, imaṁ kho ahaṁ bhikkhave imesaṁ bhikkhūnaṁ appamādaphalaṁ sampassamāno appamādena karaṇīyan-ti vadāmi.

Satt' ime bhikkhave puggalā santo saṁvijjamānā lokasmiṁ, katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī.

Katamo ca bhikkhave puggalo ubhatobhāgavimutto:

Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṁ.

Katamo ca bhikkhave puggalo paññāvimutto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave puggalo paññāvimutto.

[page 478]

Imassa pi kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṁ.

Katamo ca bhikkhave puggalo kāyasakkhī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave puggalo kāyasakkhī. Imassa kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu:

app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti, imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo diṭṭhippatto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c' assa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṁ vuccati bhikkhave puggalo diṭṭhippatto. Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno — pe — upasampajja vihareyyāti, imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo saddhāvimutto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c' assa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṁ vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno

[page 479]

— pe — upasampajja vihareyyāti, imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo dhammānusārī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c' assa dhammā paññāya mattaso nijjhānaṁ khamanti, api c' assa ime dhammā honti seyyathīdaṁ saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Ayaṁ vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno — pe — upasampajja vihareyyāti, imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo saddhānusārī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā aparikkhīṇā honti, Tathāgate c' assa saddhāmattaṁ hoti pemamattaṁ, api c' assa ime dhammā honti seyyathīdaṁ saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Ayaṁ vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṁ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti, imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan-ti vadāmi.

Nāhaṁ bhikkhave ādiken' eva aññārādhanaṁ vadāmi, api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti.

[page 480]

Kathañ-ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṁ odahati, ohitasoto dhammaṁ suṇāti, sutvā dhammaṁ dhāreti, dhatānaṁ dhammānaṁ atthaṁ upaparikkhati, atthaṁ upaparikkhato dhammā nijjhānaṁ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c' eva paramaṁ saccaṁ sacchikaroti paññāya ca naṁ ativijjha passati. Sā pi nāma bhikkhave saddhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaṁ nāhosi, sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma bhikkhave sotāvadhānaṁ nāhosi, tam-pi nāma bhikkhave dhammasavanam nāhosi, sā pi nāma bhikkhave dhammadhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nāhosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi, so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi nāma bhikkhave padhānaṁ nāhosi. Vippaṭipannā 'ttha bhikkhave, micchāpaṭipannā 'ttha bhikkhave. Kīva dūre v' ime bhikkhave moghapurisā apakkantā imasmā dhammavinayā.

Atthi bhikkhave catuppadaṁ veyyākaraṇaṁ yass' uddiṭṭhassa viññū puriso nacirass' eva paññāy' atthaṁ ājāneyya.

Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. — Ke ca mayaṁ bhante ke ca dhammassa aññātāro ti. — Yo pi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṁsaṭṭho viharati, tassa p' ayaṁ evarūpī paṇopaṇavidhā na upeti:

evañ-ca no assa atha naṁ kareyyāma, na ca no ev' assa na naṁ kareyyāmāti; kim-pana bhikkhave yaṁ Tathāgato sabbaso āmisehi visaṁsaṭṭho viharati. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti: satthā Bhagavā, sāvako 'ham-asmi; jānāti Bhagavā, {nāhaṁ} jānāmīti. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato rumhaniyaṁ satthu sāsanaṁ hoti ojavantaṁ. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti:

[page 481]

kāmaṁ taco ca nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṁsalohitaṁ, yan-taṁ purisatthāmena purisaviriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatīti. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

K§ṬĀGIRISUTTANTAṀ DASAMAṀ.

BHIKKHUVAGGO DUTIYO.

 


 

3. Paribbājaka Vagga

LXXI. Tevijja-Vacchagotta Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati. Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Vesāliṁ piṇḍāya pāvisi. Atha kho Bhagavato etadahosi: Atippago kho tāva Vesāliyaṁ piṇḍāya carituṁ, yannūnāhaṁ yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten' upasaṅkameyyan-ti. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten' upasaṅkami. Addasā kho Vacchagotto paribbājako Bhagavantaṁ dūrato va āgacchantaṁ, disvāna Bhagavantaṁ etad-avoca: Etu kho bhante Bhagavā, sāgataṁ bhante Bhagavato, cirassaṁ kho bhante Bhagavā imaṁ pariyāyam-akāsi yadidaṁ idh' āgamanāya, nisīdatu bhante Bhagavā, idam-āsanaṁ paññattan-ti. Nisīdi Bhagavā paññatte āsane, Vacchagotto pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

[page 482]

Ekamantaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etadavoca:

Sutaṁ metaṁ bhante: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan-ti. Ye te bhante evam-āhaṁsu:

samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaṁ abhūtena abbhācikkhanti dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti. — Ye te Vaccha evam-āhaṁsu: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan-ti, na me te vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti.

Kathaṁ byākaramānā pana mayaṁ bhante vuttavādino c' eva Bhagavato assāma na ca Bhagavantaṁ abhūtena abbhācikkheyyāma dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyāti. — Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c' eva me assa na ca maṁ abhūtena abbhācikkheyya dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyya.

Ahaṁ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo — pe — iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ahaṁ hi Vaccha yāvad-e ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāmi. Ahaṁ hi Vaccha āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi. Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c' eva me assa na ca maṁ abhūtena abbhācikkheyya dhammassa cānudhammaṁ byākareyya,

[page 483]

na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyāti.

Evaṁ vutte Vacchagotto paribbājako Bhagavantaṁ etadavoca: Atthi nu kho bho Gotama koci gihī gihisaṅyojanaṁ appahāya kāyassa bhedā dukkhass' antaṅkaro ti. — Na-tthi kho Vaccha koci gihī gihisaṅyojanaṁ appahāya kāyassa bhedā dukkhass' antaṅkaro ti. — Atthi pana bho Gotama koci gihī gihisaṅyojanaṁ appahāya kāyassa bhedā saggūpago ti. — Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye gihī gihisaṅyojanaṁ appahāya kāyassa bhedā saggūpagā ti. — Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass' antaṅkaro ti. — Na-tthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass' antaṅkaro ti.

-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago ti. — Ito kho so Vaccha ekanavuto kappo yamahaṁ anussarāmi, nābhijānāmi kañci ājīvakaṁ saggūpagaṁ aññatra ekena, so p' āsi kammavādī kiriyavādī ti. — Evaṁ sante bho Gotama suññaṁ adun-titthāyatanaṁ antamaso saggūpagena pīti. — Evaṁ sante Vaccha suññaṁ aduntitthāyatanaṁ antamaso saggūpagena pīti.

Idam-avoca Bhagavā. Attamano Vacchagotto paribbājako Bhagavato bhāsitaṁ abinandīti.

TEVIJJA-VACCHAGOTTASUTTANTAṀ PAṬHAMAṀ.

 


 

LXXII. Aggi-Vacchagotta Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi,

[page 484]

sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etad-avoca:

Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. -Na kho ahaṁ Vaccha evaṁdiṭṭhi: sassato loko, idam-eva saccaṁ, mogham-aññan-ti. — Kim pana bho Gotama:

asassato loko, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: asassato loko, idam-eva saccaṁ, mogham-aññan-ti.

-- Kin-nu kho bho Gotama: antavā loko, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. -Na kho ahaṁ Vaccha evaṁdiṭṭhi: antavā loko, idam-eva saccaṁ, mogham-aññan-ti. — Kiṁ pana bho Gotama: anantavā loko, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi:

anantavā loko, idam-eva saccaṁ, mogham-aññan-ti. — Kin-nu kho bho Gotama: taṁ jīvaṁ taṁ sarīraṁ, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: taṁ jīvaṁ taṁ sarīraṁ, idam-eva saccaṁ, mogham-aññan-ti. — Kiṁ pana bho Gotama:

aññaṁ jīvaṁ aññaṁ sarīraṁ, idam-eva saccaṁ, moghamaññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: aññaṁ jīvaṁ aññaṁ sarīraṁ, idam-eva saccaṁ, mogham-aññan-ti. — Kin-nu kho bho Gotama:

hoti tathāgato param-maraṇā, idam-eva saccaṁ, moghamaññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññan-ti. — Kiṁ pana bho Gotama: na hoti tathāgato param-maraṇā, idam-eva saccaṁ, moghamaññan-ti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: na hoti tathāgato param-maraṇā, idameva saccaṁ, mogham-aññan-ti. — Kin-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi bhavaṁ Gotamo

[page 485]

ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññan-ti. — Kiṁ pana bho Gotama: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññanti evaṁdiṭṭhi bhavaṁ Gotamo ti. — Na kho ahaṁ Vaccha evaṁdiṭṭhi: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññan-ti.

Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṁ Vaccha evaṁdiṭṭhi: sassato loko, idam-eva saccaṁ, mogham-aññan-ti vadesi. Kiṁ pana bho Gotama: asassato loko, idam-eva saccaṁ, moghamaññan-ti evaṁdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno:

na kho ahaṁ Vaccha evaṁdiṭṭhi: asassato loko, idam-eva saccaṁ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṁ Vaccha evaṁdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṁ, mogham-aññan-ti vadesi. Kiṁ pana bho Gotama: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññan-ti evaṁdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṁ Vaccha evaṁdiṭṭhi: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṁ, mogham-aññan-ti vadesi. Kiṁ pana bhavaṁ Gotamo ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagato ti.

Sassato loko ti kho Vaccha diṭṭhigatam-etaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṅyojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Asassato loko ti kho Vaccha — pe — antavā loko ti kho Vaccha — anantavā loko ti kho Vaccha — taṁ jīvaṁ taṁ sarīran-ti kho Vaccha — aññaṁ jīvaṁ aññaṁ sarīranti kho Vaccha — hoti tathāgato param-maraṇā ti kho Vaccha

[page 486]

— na hoti tathāgato param-maraṇā ti kho Vaccha — hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha — n' eva hoti na na hoti tathāgato param-maraṇā ti kho Vaccha diṭṭhigatam-etaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṅyojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Imaṁ kho ahaṁ Vaccha ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagato ti. — Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. -Diṭṭhigatan-ti kho Vaccha apanītam-etaṁ Tathāgatassa.

Diṭṭhaṁ h' etaṁ Vaccha Tathāgatena: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve, danāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthagamo; iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Tasmā Tathāgato sabbamaññitānaṁ sabbamathitānaṁ sabba-ahiṅkāra-mamiṅkāra-mānānusayānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti.

Evaṁ vimuttacitto pana bho Gotama bhikkhu kuhiṁ upapajjatīti. — Upapajjatīti kho Vaccha na upeti. — Tena hi bho Gotama na upapajjatīti. — Na upapajjatīti kho Vaccha na upeti. — Tena hi bho Gotama upapajjati ca na ca upapajjatīti. — Upapajjati ca na ca upapajjatīti kho Vaccha na upeti. — Tena hi bho Gotama n' eva upapajjati na na upapajjatīti. — N' eva upapajjati na na upapajjatīti kho Vaccha na upeti.

Evaṁ vimuttacitto pana bho Gotama bhikkhu kuhiṁ upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upetīti vadesi. Tena hi bho Gotama na upapajjatīti iti puṭṭho samāno: na upapajjatīti kho Vaccha na upetīti vadesi.

Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha na upetīti vadesi. Tena hi bho Gotama n' eva upapajjati na na upapajjatīti iti puṭṭho samāno: n' eva upapajjati na na upapajjatīti kho Vaccha na upetīti vadesi.

[page 487]

Etthāhaṁ bho Gotama aññāṇam-āpādiṁ, ettha sammoham-āpādiṁ, yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu pasādamattā sā pi me etarahi antarahitā ti.

Alaṁ hi te Vaccha aññāṇāya alaṁ sammohāya. Gambhīro h' ayaṁ Vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena. Tena hi Vaccha taṁ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṁ byākareyyāsi.

Taṁ kim-maññasi Vaccha: sace te purato aggi jaleyya jāneyyāsi tvaṁ: ayaṁ me purato aggi jalatīti. — Sace me bho Gotama purato aggi jaleyya jāneyyāhaṁ: ayaṁ me purato aggi jalatīti. — Sace pana taṁ Vaccha evaṁ puccheyya: yo te ayaṁ purato aggi jalati ayaṁ aggi kiṁ paṭicca jalatīti, evaṁ puṭṭho tvaṁ Vaccha kinti byākareyyāsīti. -Sace maṁ bho Gotama evaṁ puccheyya: yo te ayaṁ purato aggi jalati ayaṁ aggi kiṁ paṭicca jalatīti, evaṁ puṭṭho ahaṁ bho Gotama evaṁ byākareyyaṁ: yo me ayaṁ purato aggi jalati ayaṁ aggi tiṇakaṭṭhupādānaṁ paṭicca jalatīti. — Sace te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṁ: ayaṁ me purato aggi nibbuto ti. — Sace me bho Gotama purato so aggi nibbāyeyya jāneyyāhaṁ: ayaṁ me purato aggi nibbuto ti. — Sace pana taṁ Vaccha evaṁ puccheyya: yo te ayaṁ purato aggi nibbuto so aggi ito katamaṁ disaṁ gato, puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā ti, evaṁ puṭṭho tvaṁ Vaccha kinti byākareyyāsīti. — Na upeti bho Gotama. Yaṁ hi so bho Gotama aggi tiṇakaṭṭhupādānaṁ paṭicca ajali, tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto t' eva saṅkhaṁ gacchatīti.

Evam-eva kho Vaccha yena rūpena Tathāgataṁ paññāpayamāno paññāpeyya taṁ rūpaṁ Tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ; rūpasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti,

[page 488]

n' eva upapajjati na na upapajjatīti na upeti. Yāya vedanāya Tathāgataṁ paññāpayamāno paññāpeyya sā vedanā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n' eva upapajjati na na upapajjatīti na upeti. Yāya saññāya Tathāgataṁ paññāpayamāno paññāpeyya sā saññā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā; saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo ... n' eva upapajjati na na upapajjatīti na upeti.

Yehi saṅkhārehi Tathāgataṁ paññāpayamāno paññāpeyya te saṅkhārā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā; saṅkhārasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo ... n' eva upapajjati na na upapajjatīti na upeti. Yena viññāṇena Tathāgataṁ paññāpayamāno paññāpeyya taṁ viññāṇaṁ Tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ; viññāṇasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n' eva upapajjati na na upapajjatīti na upetīti.

Evaṁ vutte Vacchagotto paribbājako Bhagavantaṁ etadavoca: Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaṁ palujjeyya, tacapapaṭikā palujjeyyuṁ, pheggu palujjeyya, so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev' idaṁ bhoto Gotamassa pāvacanaṁ apagatasākhāpalāsaṁ apagatatacapapaṭikaṁ apagatapheggukaṁ suddhaṁ sāre patiṭṭhitaṁ.

Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya:

[page 489]

cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

AGGI-VACCHAGOTTASUTTANTAṀ DUTIYAṀ.

 


 

LXXIII. Mahā Vacchagotta Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etad-avoca: Dīgharattāhaṁ bhotā Gotamena sahakathī. Sādhu me bhavaṁ Gotamo saṅkhittena kusalākusalaṁ desetūti. — Saṅkhittena pi kho te ahaṁ Vaccha kusalākusalaṁ deseyyaṁ, vitthārena pi kho te ahaṁ Vaccha kusalākusalaṁ deseyyaṁ, api ca te ahaṁ Vaccha saṅkhittena kusalākusalaṁ desessāmi, taṁ suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bho ti kho Vacchagotto paribbājako Bhagavato paccassosi. Bhagavā etad-avoca:

Lobho kho Vaccha akusalaṁ, alobho kusalaṁ. Doso kho Vaccha akusalaṁ, adoso kusalaṁ. Moho kho Vaccha akusalaṁ, amoho kusalaṁ. Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. Pāṇātipāto kho Vaccha akusalaṁ, pāṇātipātā veramaṇī kusalaṁ. Adinnādānaṁ kho Vaccha akusalaṁ, adinnādānā veramaṇī kusalaṁ.

Kāmesu micchācāro kho Vaccha akusalaṁ, kāmesu micchācārā veramaṇī kusalaṁ. Musāvādo kho Vaccha akusalaṁ, musāvādā veramaṇī kusalaṁ. Pisuṇā vācā kho Vaccha akusalaṁ,

[page 490]

pisuṇāya vācāya veramaṇī kusalaṁ. Pharusā vācā kho Vaccha akusalaṁ, pharusāya vācāya veramaṇī kusalaṁ.

Samphappalāpo kho Vaccha akusalaṁ, samphappalāpā veramaṇī kusalaṁ. Abhijjhā kho Vaccha akusalaṁ, anabhijjhā kusalaṁ. Byāpādo kho Vaccha akusalaṁ, abyāpādo kusalaṁ.

Micchādiṭṭhi kho Vaccha akusalaṁ, sammādiṭṭhi kusalaṁ. Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā. Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, so hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto ti.

Tiṭṭhatu bhavaṁ Gotamo, atthi pana bhoto Gotamassa ekabhikkhu pi sāvako āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. — Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā viharantīti. — Tiṭṭhatu bhavaṁ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto Gotamassa ekabhikkhunī pi sāvikā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. — Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama sāvikā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti. — Tiṭṭhatu bhavaṁ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano brahmacārī pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. -Na kho Vaccha ekaṁ yeva sataṁ ... na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā ti.

[page 491]

— Tiṭṭhatu bhavaṁ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. — Na kho Vaccha ekaṁ yeva sataṁ ... na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. — Tiṭṭhatu bhavaṁ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahmacārinī pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.

-- Na kho Vaccha ekaṁ yeva sataṁ ... na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā brahmacāriniyo pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tatthaparinibbāyiniyo anāvattidhammā tasmā lokā ti. — Tiṭṭhatu bhavaṁ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatīti. — Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantīti.

Sace hi bho Gotama imaṁ dhammaṁ bhavaṁ yeva Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā abhaviṁsu,

[page 492]

evam-idaṁ brahmacariyaṁ aparipūraṁ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā, evamidaṁ brahmacariyaṁ paripūraṁ ten' aṅgena. Sace hi bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṁsu, no ca kho bhikkhuniyo ārādhikā abhaviṁsu, evam-idaṁ brahmacariyaṁ aparipūraṁ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaṁ brahmacariyaṁ paripūraṁ ten' aṅgena. Sace hi bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṁsu bhikkhuniyo ca ārādhikā abhaviṁsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṁsu, evam-idaṁ brahmacariyaṁ aparipūraṁ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evam-idaṁ brahmacariyaṁ paripūraṁ ten' aṅgena. Sace hi bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṁsu bhikkhuniyo ca ārādhikā abhaviṁsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṁsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṁsu, evam-idaṁ brahmacariyaṁ aparipūraṁ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evam-idaṁ brahmacariyaṁ paripūraṁ ten' aṅgena. Sace hi bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṁsu bhikkhuniyo ca ārādhikā abhaviṁsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṁsu {upāsakā} ca gihī odātavasanā kāmabhogino ārādhakā abhaviṁsu, no ca kho upāsikā gihī odātavasanā brahmacāriniyo ārādhikā abhaviṁsu.

[page 493]

evam-idaṁ brahmacariyaṁ aparipūraṁ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā, evam-idaṁ brahmacariyaṁ paripūraṁ ten' aṅgena. Sace hi bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṁsu bhikkhuniyo ca ārādhikā abhaviṁsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṁsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṁsu upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā abhaviṁsu, no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṁsu, evam-idaṁ brahmacariyaṁ aparipūraṁ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā, evam-idaṁ brahmacariyaṁ paripūraṁ ten' aṅgena.

Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṁ āhacca tiṭṭhati, evam-evāyaṁ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ āhacca tiṭṭhati. Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama.

Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṁ bhoto Gotamassa santike pabbajjaṁ, labheyyaṁ upasampadanti.

[page 494]

— Yo kho Vaccha aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ ākaṅkhati upasampadaṁ, so cattāro māse parivasati, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti. -Sace bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṁ cattāri vassāni parivasissāmi, catunnaṁ maṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṁ alattha upasampadaṁ.

Acirūpasampanno kho pan' āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Vacchagotto Bhagavantaṁ etad-avoca:

Yāvatakaṁ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṁ anuppattaṁ taṁ mayā, uttariṁ me Bhagavā dhammaṁ desetūti. — Tena hi tvaṁ Vaccha dve dhamme uttariṁ bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha dve dhammā uttariṁ bhāvitā, samatho ca vipassanā ca, anekadhātupaṭivedhāya saṁvattissanti.

So tvaṁ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ, eko pi hutvā bahudhā assaṁ, bahudhā pi hutvā eko assaṁ, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṁ kareyyaṁ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṁ seyyathā pi paṭhaviyaṁ, ākāse pi pallaṅkena kameyyaṁ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ, yāva Brahmalokā pi kāyena vasaṁ vatteyyan-ti, tatra tatr' eva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.

So tvaṁ Vaccha yāvad-e ākaṅkhissasi: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ,

[page 495]

dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr' eva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.

So tvaṁ Vaccha yāvad-e ākaṅkhissasi: parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ, sarāgaṁ vā cittaṁ sarāgaṁ cittan-ti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ cittan-ti pajāneyyaṁ, sadosaṁ vā cittaṁ sadosaṁ cittan-ti pajāneyyaṁ, vītadosaṁ vā cittaṁ vītadosaṁ cittan-ti pajāneyyaṁ, samohaṁ vā cittaṁ samohaṁ cittan-ti pajāneyyaṁ, vītamohaṁ vā cittaṁ vītamohaṁ cittan-ti pajāneyyaṁ, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittan-ti pajāneyyaṁ, vikkhittaṁ vā cittaṁ vikkhittaṁ cittan-ti pajāneyyaṁ, mahaggataṁ vā cittaṁ mahaggataṁ cittan-ti pajāneyyaṁ, amahaggataṁ vā cittaṁ amahaggataṁ cittan-ti pajāneyyaṁ, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ, anuttaraṁ vā cittaṁ anuttaraṁ cittan-ti pajāneyyaṁ, samāhitaṁ vā cittaṁ samāhitaṁ cittan-ti pajāneyyaṁ, asamāhitaṁ vā cittaṁ asamāhitaṁ cittan-ti pajāneyyaṁ, vimuttaṁ vā cittaṁ vimuttaṁ cittan-ti pajāneyyaṁ, avimuttaṁ vā cittaṁ avimuttaṁ cittan-ti pajāneyyan-ti, tatra tatr' eva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.

So tvaṁ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathīdaṁ ekam-pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṁsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassampi jātisatasahassam-pi aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe: amutr' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto; so tato cuto amutra uppādiṁ, tatra p' āsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan-ti, tatra tatr' eva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.

[page 496]

So tvaṁ Vaccha yāvad-e ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, tatra tatr' eva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.

So tvaṁ Vaccha yāvad-e ākaṅkhissasi: āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyanti, tatra tatr' eva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane ti.

Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Vacchagotto arahataṁ ahosi.

Tena kho pana samayena sambahulā bhikkhū Bhagavantaṁ dassanāya gacchanti. Addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante, disvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca:

[page 497]

Handa kahaṁ pana tumhe āyasmanto gacchathāti. -Bhagavantaṁ kho mayaṁ āvuso dassanāya gacchāmāti. -Tena h' āyasmanto mama vacanena Bhagavato pāde sirasā vandatha: Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṁ. Atha kho te bhikkhū yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad-avocuṁ: Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti:

pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. — Pubbe va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. Devatā pi me etam-atthaṁ ārocesuṁ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun-ti.

MAHĀ-VACCHAGOTTASUTTANTAṀ TATIYAṀ.

 


 

LXXIV. Dīghanakha Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe Sūkarakhatāyaṁ. Atha kho Dīghanakho paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Dīghanakho paribbājako Bhagavantaṁ etad-avoca: Ahaṁ hi bho Gotama evaṁvādī evaṁdiṭṭhi: sabbaṁ me na khamatīti. — Yā pi kho te esā Aggivessana diṭṭhi: sabbaṁ me na khamatīti, esā pi te diṭṭhi na khamatīti. — Esā ce me bho Gotama diṭṭhi khameyya taṁ p' assa tādisam-eva, taṁ p' assa tādisam-evāti.

[page 498]

— Ato kho te Aggivessana bahūhi bahutarā lokasmiṁ ye evam-āhaṁsu: taṁ p' assa tādisameva, taṁ p' assa tādisam-evāti, te tañ-c' eva diṭṭhiṁ nappajahanti aññañ-ca diṭṭhiṁ upādiyanti. Ato kho te Aggivessana tanūhi tanutarā lokasmiṁ ye evam-āhaṁsu: tam p' assa tādisam-eva, taṁ p' assa tādisam-evāti, te tañ-c' eva diṭṭhiṁ pajahanti aññañ-ca diṭṭhiṁ na upādiyanti.

Sant' Aggivessana eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: sabbaṁ me khamatīti. Sant' Aggivessana eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: sabbaṁ me na khamatīti. Sant' Aggivessana eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ekaccaṁ me khamati, ekaccaṁ me na khamatīti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: sabbaṁ me khamatīti, tesam-ayaṁ diṭṭhi sārāgāya santike saṁyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:

sabbaṁ me na khamatīti, tesam-ayaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. Evaṁ vutte Dīghanakho paribbājako Bhagavantaṁ etad-avoca: Ukkaṁsati me bhavaṁ Gotamo diṭṭhigataṁ, samukkaṁsati me bhavaṁ Gotamo diṭṭhigatan-ti. — Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ekaccaṁ me khamati, ekaccaṁ me na khamatīti, yā hi kho nesaṁ khamati sā 'yaṁ diṭṭhi sārāgāya santike saṁyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike, yā hi kho nesaṁ na khamati sā 'yaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike.

Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: sabbaṁ me khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaṁ diṭṭhi: sabbaṁ me khamatīti, imañ-ce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ: idam-eva saccaṁ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhi:

[page 499]

sabbaṁ me na khamatīti, yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhi: ekaccaṁ me khamati, ekaccaṁ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.

Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiṁ pajahati aññañ-ca diṭṭhiṁ na upādiyati; evam-etāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evam-etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: sabbaṁ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaṁ diṭṭhi: sabbaṁ me na khamatīti, imañ-ce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ:

idam-eva saccaṁ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhi: sabbaṁ me khamatīti, yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhi: ekaccaṁ me khamati, ekaccaṁ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.

Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiṁ pajahati aññañ-ca diṭṭhiṁ na upādiyati; evam-etāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evam-etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ekaccaṁ me khamati, ekaccaṁ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaṁ diṭṭhi: ekaccaṁ me khamati, ekaccaṁ me na khamatīti, imañ-ce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ: idam-eva saccaṁ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhi: sabbaṁ me khamatīti, yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhi: sabbaṁ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.

Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiṁ pajahati aññañ-ca diṭṭhiṁ na upādiyati; evam-etāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evam-etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.

[page 500]

Ayaṁ kho pan' Aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedana-viddhaṁsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. Tass' imaṁ kāyaṁ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṁ kāyachando kāyasneho kāyanvayatā sā pahīyati.

Tisso kho imā Aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Yasmiṁ Aggivessana samaye sukhaṁ vedanaṁ vedeti n' eva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti na adukkhamasukhaṁ vedanaṁ vedeti, sukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. Yasmiṁ Aggivessana samaye dukkhaṁ vedanaṁ vedeti, n' eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti na adukkhamasukhaṁ vedanaṁ vedeti, dukkhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.

Yasmiṁ Aggivessana samaye adukkhamasukhaṁ vedanaṁ vedeti, n' eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti na dukkhaṁ vedanaṁ vedeti, adukkhamasukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti. Sukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Evaṁ passaṁ Aggivessana sutavā ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Evaṁ vimuttacitto kho Aggivessana bhikkhu na kenaci saṁvadati na kenaci vivadati, yañ-ca loke vuttaṁ tena voharati aparāmasan-ti.

Tena kho pana samayena āyasmā Sāriputto Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ vījamāno.

[page 501]

Atha kho āyasmato Sāriputtassa etad-ahosi: Tesaṁ tesaṁ kira no Bhagavā dhammānaṁ abhiññā pahānam-āha, tesaṁ tesaṁ kira no Sugato dhammānaṁ abhiññā paṭinissaggam-āhāti. Itih' idaṁ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṁ vimucci. Dīghanakhassa pana paribbājakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabban-taṁ nirodhadhamman-ti. Atha kho Dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṁ katho vesārajjappatto aparappaccayo satthusāsane Bhaga vantaṁ etad-avoca: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañca. Upāsakam-maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇagatan-ti.

D§GHANAKHASUTTANTAṀ CATUTTHAṀ.

 


 

LXXV. Māgandiya Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kurusu viharati — Kammāssadhamman-nāma Kurūnaṁ nigamo -Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake.

Atha kho Bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Kammāssadhammaṁ piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taṁ vanasaṇḍaṁ ajjhogāhitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.

[page 502]

Atha kho Māgandiyo paribbājako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṁ ten' upasaṅkami. Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṁ paññattaṁ, disvāna Bhāradvājagottaṁ brāhmaṇaṁ etad-avoca: Kassa nv-ayaṁ bhoto Bhāradvājassa agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaṁ maññe ti. — Atthi bho Māgandiya samaṇo Gotamo Sakyaputto Sakyakulā pabbajito, taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā ti. Tass' esā bhoto Gotamassa seyyā paññattā ti. — Duddiṭṭhaṁ vata bho Bhāradvāja addasāma ye mayaṁ tassa bhoto Gotamassa bhūnahuno seyyaṁ addasāmāti. — Rakkhass' etaṁ Māgandiya vācaṁ, rakkhass' etaṁ Māgandiya vācaṁ, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale ti. — Sammukhā ce pi mayaṁ bho Bhāradvāja taṁ bhavantaṁ Gotamaṁ passeyyāma sammukhā pi naṁ vadeyyāma:

bhūnahu samaṇo Gotamo ti, taṁ kissa hetu: evaṁ hi no sutte ocaratīti. — Sace taṁ bhoto Māgandiyassa agaru āroceyyam-etaṁ samaṇassa Gotamassāti. — Appossukko bhavaṁ Bhāradvājo vutto va naṁ vadeyyāti.

Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Māgandiyena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ.

Atha kho Bhagavā sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yena Bhāradvājagottassa brāhmaṇassa agyāgāraṁ ten' upasaṅkami, upasaṅkamitvā nisīdi paññatte va tiṇasantharake. Atha kho Bhāradvājagotto brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Bhāradvājagottaṁ brāhmaṇaṁ Bhagavā etadavoca: Ahu pana te Bhāradvāja Māgandiyena paribbājakena saddhiṁ imaṁ yeva tiṇasantharakaṁ ārabbha kocid-eva kathāsallāpo ti.

[page 503]

Evaṁ vutte Bhāradvājo brāhmaṇo saṁviggo lomahaṭṭhajāto Bhagavantaṁ etad-avoca: Etad-eva kho pana mayaṁ bhoto Gotamassa ārocetukāmā, atha ca pana bhavaṁ Gotamo anakkhānaṁ yeva akāsīti. Ayañ-ca h' idaṁ Bhagavato Bhāradvājagottena brāhmaṇena saddhiṁ antarākathā vippakatā hoti atha Māgandiyo paribbājako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṁ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Māgandiyaṁ paribbājakaṁ Bhagavā etad-avoca:

Cakkhuṁ kho Māgandiya rūpārāmaṁ rūparataṁ rūpasammudituṁ, taṁ Tathāgatassa dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ, tassa ca saṁvarāya dhammaṁ deseti. Idan-nu te etaṁ Māgandiya sandhāya bhāsitaṁ: bhūnahu samaṇo Gotamo ti. — Etad-eva kho pana me bho Gotama sandhāya bhāsitaṁ: bhūnahu samaṇo Gotamo ti, taṁ kissa hetu: evaṁ hi no sutte ocaratīti. — Sotaṁ kho Māgandiya saddārāmaṁ — pe — ghānaṁ kho Māgandiya gandhārāmaṁ — jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā saṁvutā, tassā ca saṁvarāya dhammaṁ deseti. Idan-nu te etaṁ Māgandiya sandhāya bhāsitaṁ: bhūnahu samaṇo Gotamo ti. — Etadeva kho pana me bho Gotama sandhāya bhāsitaṁ: bhūnahu samaṇo Gotamo ti, taṁ kissa hetu: evaṁ hi no sutte ocaratīti. — Kāyo kho Māgandiya phoṭṭhabbārāmo — pe — mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito saṁvuto, tassa ca saṁvarāya dhammaṁ deseti. Idan-nu te etaṁ Māgandiya sandhāya bhāsitaṁ: bhūnahu samaṇo Gotamo ti. -Etad-eva kho pana me bho Gotama sandhāya bhāsitaṁ:

bhūnahu samaṇo Gotamo ti, taṁ kissa hetu: evaṁ hi no sutte ocaratīti.

Taṁ kim-maññasi Māgandiya: idh' ekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,

[page 504]

so aparena samayena rūpānaṁ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṁ viditvā rūpataṇhaṁ pahāya rūpapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te Māgandiya kim-assa vacanīyan-ti. — Na kiñci bho Gotama. -Taṁ kim-maññasi Māgandiya: idh' ekacco sotaviññeyyehi saddehi — pe — ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaṁ yeva samudayañca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te Māgandiya kim-assa vacanīyan-ti. — Na kiñci bho Gotama.

Ahaṁ kho pana Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṁ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Tassa mayhaṁ Māgandiya tayo pāsādā ahesuṁ, eko vassiko eko hemantiko eko gimhiko. So kho ahaṁ Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṁ orohāmi. So aparena samayena kāmānaṁ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṁ na pihemi, na tattha abhiramāmi, taṁ kissa hetu: Yā h' ayaṁ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaṁ sukhaṁ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi,

[page 505]

na tattha abhiramāmi.

Seyyathā pi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi — pe — ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya devānaṁ Tāvatiṁsānaṁ sahabyataṁ. So tattha Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya. So passeyya gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgibhūtaṁ paricārayamānaṁ. Taṁ kim-maññasi Māgandiya api nu so devaputto Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṁ vā pañcannaṁ kāmaguṇānaṁ, mānusakehi vā kāmehi āvaṭṭeyyāti. — No h' idaṁ bho Gotama, taṁ kissa hetu: Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. -Evam-eva kho ahaṁ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṁ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena kāmānaṁ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante;

[page 506]

so tesaṁ na pihemi, na tattha abhiramāmi, taṁ kissa hetu: Yā h' ayaṁ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaṁ sukhaṁ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ, tassa so bhisakko sallakatto bhesajjaṁ kareyya, so taṁ bhesajjaṁ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṁvasī yenakāmaṅgamo. So aññaṁ kuṭṭhiṁ purisaṁ passeyya arugattaṁ pakkagattaṁ kimīhi khajjamānaṁ nakhehi vaṇamukhāni vippatacchamānaṁ aṅgārakāsuyā kāyaṁ paritāpentaṁ. Taṁ kim-maññasi Māgandiya: api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjapaṭisevanāya vā ti. — No h' idaṁ bho Gotama, taṁ kissa hetu: Roge hi bho Gotama sati bhesajjena karaṇīyaṁ hoti, roge asati bhesajjena karaṇīyaṁ na hotīti. — Evameva kho ahaṁ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṁ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena kāmānaṁ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṁ na pihemi, na tattha abhiramāmi, taṁ kissa hetu: Yā h' ayaṁ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaṁ sukhaṁ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

[page 507]

Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ, tassa so bhisakko sallakatto bhesajjaṁ kareyya, so taṁ bhesajjaṁ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṁvasī yenakāmaṅgamo; tam-enaṁ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṁ upakaḍḍheyyuṁ. Taṁ kimmaññasi Māgandiya: api nu so puriso iti c' iti c' eva kāyaṁ sannāmeyyāti. — Evaṁ bho Gotama, taṁ kissa hetu: Asu hi bho Gotama aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho cāti. — Taṁ kim-maññasi Māgandiya:

idān' eva nu kho so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho cāti. -Idāni c' eva bho Gotama so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasse yeva aggismiṁ sukham-iti viparītasaññaṁ paccalatthāti. — Evam-eva kho Māgandiya atītampi addhānaṁ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca, anāgatam-pi addhānaṁ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca, etarahi pi paccuppannaṁ addhānaṁ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphasses' eva kāmesu sukham-iti viparītasaññaṁ paccalatthuṁ.

Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti, yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathā 'ssa tāni vaṇamukhāni asucitarāni c' eva honti duggandhatarāni ca pūtikatarāni ca,

[page 508]

hoti c' eva kāci sātamattā assādamattā yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā tesaṁ sattānaṁ kāmataṇhā c' eva pavaḍḍhati kāmapariḷāhena ca pariḍayhanti, hoti c' eva kāci sātamattā assādamattā yadidaṁ pañca kāmaguṇe paṭicca.

Taṁ kim-maññasi Māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṁ appahāya kāmapariḷāhaṁ appaṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihāsi vā viharati vā viharissati vā ti. — No h' idaṁ bho Gotama. — Sādhu Māgandiya; mayā pi kho etaṁ Māgandiya n' eva diṭṭhaṁ na sutaṁ: rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṁ appahāya kāmapariḷāhaṁ appaṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihaṁsu vā viharanti vā viharissanti vā sabbe te kāmānaṁ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihaṁsu vā viharanti vā viharissanti vā ti.

Atha kho Bhagavā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi.

Ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhaṁ,
aṭṭhaṅgiko ca maggānaṁ khemaṁ amatagāminan-ti.

Evaṁ vutte Māgandiyo paribbājako Bhagavantaṁ etadavoca: Acchariyaṁ bho Gotama, abbhutaṁ bho Gotama, yāva subhāsitañ-c' idaṁ bhotā Gotamena:

[page 509]

Ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan-ti.

Mayā pi kho etaṁ bho Gotama sutaṁ pubbakānaṁ paribbājakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:

Ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan-ti,
ta-y-idaṁ bho Gotama sametīti.|| ||

— Yaṁ pana te etaṁ Māgandiya sutaṁ pubbakānaṁ paribbājakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:

Ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan-ti,
kataman-taṁ ārogyaṁ, kataman-taṁ nibbānan-ti.|| ||

Evaṁ vutte Māgandiyo paribbājako sakān' eva sudaṁ gattāni pāṇinā anomajjati: Idan-taṁ bho Gotama ārogyaṁ, idan-taṁ nibbānaṁ. Ahaṁ hi bho Gotama etarahi arogo sukhī, na maṁ kiñci ābādhatīti.

Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakārūpāni, na passeyya candimasuriye.

So suṇeyya cakkhumato bhāsamānassa: chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti, so odātapariyesanaṁ careyya. Tam-en' aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti.

So taṁ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṁ nicchāreyya: chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti. Taṁ kimmaññasi Māgandiya: api nu so jaccandho puriso jānanto passanto amuṁ telamasikataṁ sāhuḷacīvaraṁ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṁ nicchāreyya: chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti, udāhu cakkhumato saddhāyāti. — Ajānanto hi bho Gotama apassanto asu jaccandho puriso amuṁ telamasikataṁ sāhuḷacīvaraṁ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṁ nicchāreyya:

[page 510]

chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti, cakkhumato saddhāyāti. — Evam-eva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṁ apassantā nibbānaṁ atha ca pan' imaṁ gāthaṁ bhāsanti:

Arogyaparamā lābhā, nibbānaṁ paramaṁ sukhan-ti.

Pubbakeh' esā Māgandiya arahantehi sammāsambuddhehi gāthā bhāsitā:

Ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhaṁ,
aṭṭhaṅgiko ca maggānaṁ khemaṁ amatagāminan-ti.

Sā etarahi anupubbena puthujjanagatā. Ayaṁ kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṁ imaṁ kāyaṁ rogabhūtaṁ gaṇḍabhūtaṁ sallabhūtaṁ aghabhūtaṁ ābādhabhūtaṁ: Idan-taṁ bho Gotama ārogyaṁ, idan-taṁ nibbānan-ti vadesi. Taṁ hi te Māgandiya ariyaṁ cakkhuṁ na-tthi yena tvaṁ ariyena cakkhunā ārogyaṁ jāneyyāsi nibbānaṁ passeyyāsīti.

Evaṁ pasanno ahaṁ bhoto Gotamassa: pahoti me bhavaṁ Gotamo tathā dhammaṁ desetuṁ yathā 'haṁ ārogyaṁ jāneyyaṁ nibbānaṁ passeyyan-ti. — Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakārūpāni, na passeyya candimasuriye. Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ, tassa so bhisakko sallakatto bhesajjaṁ kareyya, so taṁ bhesajjaṁ āgamma na cakkhūni uppādeyya cakkhūni visodheyya. Taṁ kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kilamathassa vighātassa bhāgī assāti. — Evaṁ bho Gotama. -Evam-eva kho Māgandiya ahañ-c' eva te dhammaṁ deseyyaṁ:

idan-taṁ ārogyaṁ, idan-taṁ nibbānan-ti, so tvaṁ ārogyaṁ na jāneyyāsi nibbānaṁ na passeyyāsi, so mam' assa kilamatho, sā mam' assa vihesā ti.

[page 511]

Evaṁ pasanno ahaṁ bhoto Gotamassa: pahoti me bhavaṁ Gotamo tathā dhammaṁ desetuṁ yathā 'haṁ ārogyaṁ jāneyyaṁ nibbānaṁ passeyyan-ti. — Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakārūpāni, na passeyya candimasuriye. So suṇeyya cakkhumato bhāsamānassa: chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti, so odātapariyesanaṁ careyya.

Tam-en' aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti. So taṁ patiganheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ, tassa so bhisakko sallakatto bhesajjaṁ kareyya, uddhavirecanaṁ adhovirecanaṁ añjanaṁ paccañjanaṁ natthukammaṁ; so taṁ bhesajjaṁ āgamma cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhuppādā yo amusmiṁ telamasikate sāhuḷacīvare chandarāgo so pahīyetha, tañ-ca naṁ purisaṁ amittato pi daheyya paccatthikato pi daheyya, api ca jīvitā voropetabbaṁ maññeyya: dīgharattaṁ vata bho ahaṁ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paladdho: idan-te ambho purisa odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucin-ti.

Evam-eva kho Māgandiya ahañ-c' eva te dhammaṁ deseyyaṁ: idan-taṁ ārogyaṁ, idan-taṁ nibbānan-ti, so tvaṁ ārogyaṁ jāneyyāsi nibbānaṁ passeyyāsi, tassa te saha cakkhuppādā yo pañcas' upādānakkhandhesu chandarāgo so pahīyetha; api ca te evam-assa: dīgharattaṁ vata bho ahaṁ iminā cittena nikato vañcito paladdho, ahaṁ hi rūpaṁ yeva upādiyamāno upādiyiṁ, vedanaṁ yeva upādiyamāno upādiyiṁ, saññaṁ yeva upādiyamāno upādiyiṁ, saṅkhāre yeva upādiyamāno upādiyiṁ, viññāṇaṁ yeva upādiyamāno upādiyiṁ; tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti,

[page 512]

evam-etassa kevalassa dukkhakkhandhassa samudayo hotīti.

Evaṁ pasanno ahaṁ bhoto Gotamassa: pahoti me bhavaṁ Gotamo tathā dhammaṁ desetuṁ yathā 'haṁ imamhā āsanā anandho vuṭṭhaheyyan-ti. — Tena hi tvaṁ Māgandiya sappurise bhajeyyāsi; yato kho tvaṁ Māgandiya sappurise bhajissasi, tato tvaṁ Māgandiya saddhammaṁ sossasi; yato kho tvaṁ Māgandiya saddhammaṁ sossasi, tato tvaṁ Māgandiya dhammānudhammaṁ paṭipajjissasi; yato kho tvaṁ Māgandiya dhammānudhammaṁ paṭipajjissasi, tato tvaṁ Māgandiya sāmaṁ yeva ñassasi sāmaṁ dakkhisi: ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti; tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti.

Evaṁ vutte Māgandiyo paribbājako Bhagavantaṁ etadavoca: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama.

Seyyathā pi bho Gotama nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṁ bhoto Gotamassa santike pabbajjaṁ labheyyaṁ upasampadan-ti. — Yo kho Māgandiya aññatitthiyapubbo imasmim dhammavinaye ākaṅkhati pabbajjaṁ ākaṅkhati upasampadaṁ, so cattāro māse parivasati, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti. — Sace bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṁ cattāri vassāni parivasissāmi, catunnaṁ maṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.

[page 513]

Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajjaṁ alattha upasampadaṁ. Acirūpasampanno kho pan' āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad-anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi.

Aññataro kho pan' āyasmā Māgandiyo arahataṁ ahosīti.

MĀGANDIYASUTTANTAṀ PAÑCAMAṀ.

 


 

LXXVI. Sandaka Suttantaṁ

Evam-me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme. Tena kho pana samayena Sandako paribbājako Pilakkhaguhāyaṁ paṭivasati mahatiyā paribbājakaparisāya saddhiṁ pañcamattehi paribbājakasatehi.

Atha kho āyasmā Ānando sāyanhasamayaṁ paṭisallāṇā vuṭṭhito bhikkhū āmantesi: Āyām' āvuso yena Devakaṭasobbho ten' upasaṅkamissāma guhādassanāyāti. Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ. Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiṁ yena Devakaṭasobbho ten' upasaṅkami. Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā, seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā.

[page 514]

Addasā kho Sandako paribbājako āyasmantaṁ Ānandaṁ dūrato va āgacchantaṁ, disvāna sakaṁ parisaṁ saṇṭhapesi: Appasaddā bhonto hontu, mā bhonto saddam-akattha, ayaṁ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando. Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambīyaṁ paṭivasanti ayaṁ tesaṁ aññataro samaṇo Ānando. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app-eva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyāti. Atha kho te paribbājakā tuṇhī ahesuṁ. Atha kho āyasmā Ānando yena Sandako paribbājako ten' upasaṅkami. Atha kho Sandako paribbājako āyasmantaṁ Ānandaṁ etad-avoca: Etu kho bhavaṁ Ānando, sāgataṁ bhoto Ānandassa, cirassaṁ kho bhavaṁ Ānando imaṁ pariyāyam-akāsi yadidaṁ idh' āgamanāya; nisīdatu bhavaṁ Ānando, idam-āsanaṁ paññattan-ti. Nisīdi kho āyasmā Ānando paññatte āsane. Sandako pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

Ekamantaṁ nisinnaṁ kho Sandakaṁ paribbājakam āyasmā Ānando etad-avoca: Kāya nu 'ttha Sandaka etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. — Tiṭṭhat' esā bho Ānanda kathā yāya mayaṁ etarahi kathāya sannisinnā, n' esā bhoto Ānandassa kathā dullabhā bhavissati pacchā pi savanāya. Sādhu vata bhavantaṁ yeva Ānandaṁ paṭibhātu sake ācariyake dhammī kathā ti. -Tena hi Sandaka suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bho ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. Āyasmā Ānando etad-avoca: Cattāro 'me Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalan-ti. — Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalan-ti.

[page 515]

Idha Sandaka ekacco satthā evaṁvādī hoti evaṁdiṭṭhi:

Na-tthi dinnaṁ na-tthi yiṭṭhaṁ na-tthi hutaṁ, na-tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, na-tthi ayaṁ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṁ puriso, yadā kālaṁ karoti paṭhavī paṭhavīkāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā purisā mataṁ ādāya gacchanti, yāv' āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti. Bhassantāhutiyo, dattupaññattaṁ yad-idaṁ dānaṁ. Tesaṁ tucchaṁ musā vilāpo ye keci atthikavādaṁ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param-maraṇā ti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhi: Na-tthi dinnaṁ na-tthi yiṭṭhaṁ — pe — na honti param-maraṇā ti. Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, avusitena me ettha vusitaṁ; ubho pi mayaṁ ettha samasamā sāmaññapattā, yo cāhaṁ na vadāmi: ubho kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma param-maraṇā ti. Atirekaṁ kho pan' imassa bhoto satthuno naggiyaṁ muṇḍiyaṁ ukkuṭikappadhānaṁ kesamassulocanaṁ, yo 'haṁ puttasambādhasayanaṁ ajjhāvasanto Kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṁ. So 'haṁ kiṁ jānanto kiṁ passanto imasmiṁ satthari brahmacariyaṁ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

[page 516]

Puna ca paraṁ Sandaka idh' ekacco satthā evaṁvādī hoti evaṁdiṭṭhi: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato, karato na karīyati pāpaṁ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya na-tthi tatonidānaṁ pāpaṁ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento na-tthi tatonidānaṁ pāpaṁ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento na-tthi tatonidānaṁ puññaṁ, na-tthi puññassa āgamo; dānena damena saṁyamena saccavajjena na-tthi puññaṁ, na-tthi puññassa āgamo ti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhi: Karato kārayato — pe — na-tthi puññassa āgamo ti. Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, avusitena me ettha vusitaṁ; ubho pi mayaṁ ettha samasamā sāmaññapattā, yo cāhaṁ na vadāmi: ubhinnaṁ kurutaṁ na karīyati pāpan-ti. Atirekaṁ kho pan' imassa bhoto satthuno — pe — brahmacariyaṁ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

Puna ca paraṁ Sandaka idh' ekacco satthā evaṁvādī hoti evaṁdiṭṭhi: Na-tthi hetu na-tthi paccayo sattānaṁ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṁ na-tthi viriyaṁ na-tthi purisatthāmo na-tthi purisaparakkamo,

[page 517]

sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṁ paṭisaṁvedentīti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhi: Na-tthi hetu natthi paccayo — pe — sukhadukkhaṁ paṭisaṁvedentīti. Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, avusitena me ettha vusitaṁ; ubho pi mayaṁ ettha samasamā sāmaññapattā, yo cāhaṁ na vadāmi: ubho ahetu appaccayā visujjhissāmāti. Atirekaṁ kho pan' imassa bhoto satthuno — pe — brahmacariyaṁ carissāmi. So:

abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

Puna ca paraṁ Sandaka idh' ekacco satthā evaṁvādī hoti evaṁdiṭṭhi: Satt' ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṁ byābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve, satt' ime. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṁ byābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Ye pi tiṇhena satthena sīsaṁ chindati, na koci kañci jīvitā voropeti, sattannaṁ tv-eva kāyānamantarena satthaṁ vivaram-anupatati. Cuddasa kho pan' imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭh' antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūnapaññāsa nāgāvāsasate,

[page 518]

vīse indriyasate, tiṁse nirayasate, chattiṁsa rajodhātuyo, satta saññigabbhā, satta asaññigabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta pesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā satta supinasatāni, cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhass' antaṁ karissanti. Tattha na-tthi: iminā 'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa byantikarissāmīti, hevaṁ na-tthi. Doṇamite sukhadukkhe, pariyantakaṭe saṁsāre na-tthi hāyanavaḍḍhane na-tthi ukkaṁsāvakaṁse. Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam-eva paleti, evam-evaṁ bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhass' antaṁ karissantīti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhi: Satt' ime kāyā — pe — dukkhass' antaṁ karissantīti. Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, avusitena me ettha vusitaṁ; ubho pi mayaṁ ettha samasamā sāmaññapattā, yo cāhaṁ na vadāmi: ubho sandhāvitvā saṁsaritvā dukkhass' antaṁ karissāmāti. Atirekaṁ kho pan' imassa bhoto satthuno naggiyaṁ muṇḍiyaṁ ukkuṭikappadhānaṁ kesamassulocanaṁ, yo 'haṁ puttasambādhasayanaṁ ajjhāvasanto Kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṁ. So 'haṁ kiṁ jānanto kiṁ passanto imasmiṁ satthari brahmacariyaṁ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

Ime kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalan-ti.

[page 519]

-Acchariyaṁ bho Ānanda, abbhutaṁ bho Ānanda, yāvañ-c' idaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā va samānā abrahmacariyavāsā ti akkhātā yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ. Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalan-ti.

Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan-ti. So suññam-pi agāraṁ pavisati, piṇḍampi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samāgacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchati. So: kim-idan-ti puṭṭho samāno: suññaṁ me agāraṁ pavisitabbaṁ ahosi, tena pāvisiṁ; piṇḍam-me aladdhabbaṁ ahosi, tena nālatthaṁ; kukkurena ḍasitabbaṁ ahosi, ten' amhi daṭṭho; caṇḍena hatthinā samāgantabbaṁ ahosi, tena samāgamaṁ; caṇḍena assena samāgantabbaṁ ahosi, tena samāgamaṁ; caṇḍena goṇena samāgantabbaṁ ahosi, tena samāgamaṁ; itthiyā pi purisassa pi nāmam-pi gottampi pucchitabbaṁ ahosi, tenāpucchiṁ; gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchitabbaṁ ahosi, tenāpucchinti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā sabbaññū sabbadassāvī — pe — tenāpucchin-ti. So: anassāsikaṁ idaṁ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

[page 520]

Puna ca paraṁ Sandaka idh' ekacco satthā anussaviko hoti anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṁ deseti. Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā anussaviko anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṁ deseti; anussavikassa kho pana satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaṁ idaṁ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

Puna ca paraṁ Sandaka idh' ekacco satthā takkī hoti vīmaṁsī, so takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ dhammaṁ deseti. Takkissa kho pana Sandaka satthuno vīmaṁsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā takkī vīmaṁsī, so takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ dhammaṁ deseti; takkissa kho pana satthuno vīmaṁsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaṁ idaṁ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati.

Idaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

Puna ca paraṁ Sandaka idh' ekacco satthā mando hoti momuho, so mandattā momuhattā tathā tathā pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ:

[page 521]

evam-pi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṁ kho bhavaṁ satthā mando momuho — pe — no no ti pi me no ti. So: anassāsikaṁ idaṁ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.

Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalan-ti. — Acchariyaṁ bho Ānanda, abbhutaṁ bho Ānanda, yāvañ-c' idaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikān' eva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ. So pana bho Ānanda satthā kiṁvādī kimakkhāyī yattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalan-ti.

Idha Sandaka Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ — pe — sayaṁ abhiññā sacchikatvā pavedeti — pe — brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto — yathā Kandarakasuttaṁ evaṁ vitthāretabbaṁ --.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho Sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati,

[page 522]

tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalaṁ. Puna ca paraṁ Sandaka bhikkhu vitakkavicārānaṁ vūpasamā --pe-dutiyaṁ jhānaṁ — tatiyaṁ jhānaṁ — catutthaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho Sandaka satthari sāvako — pe — ñāyaṁ dhammaṁ kusalaṁ.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ dve pi jātiyo — pe — iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yasmiṁ kho Sandaka satthari sāvako — pe — ñāyaṁ dhammaṁ kusalaṁ. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti. Yasmiṁ kho Sandaka satthari sāvako — pe — ñāyaṁ dhammaṁ kusalaṁ. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.

So: idaṁ dukkhan-ti yathābhūtaṁ pajānāti — pe — ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati; vimuttasmiṁ vimuttam-iti ñāṇaṁ hoti; khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Yasmiṁ kho Sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya vasanto ca ārādheyya ñāyaṁ dhammaṁ kusalan-ti.

Yo pana so bho Ānanda bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, paribhuñjeyya so kāme ti.

[page 523]

— Yo so Sandaka bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, abhabbo so pañca ṭhānāni ajjhācarituṁ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ patisevituṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathā pi {pubbe} agāriyabhūto. Yo so Sandaka bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññāvimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti.

Yo pana so bho Ānanda bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitaṁ: khīṇā me āsavā ti. — Tena hi Sandaka upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathā pi Sandaka purisassa hatthapādā chinnā, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ chinnā va hatthapādā, api ca kho naṁ paccavekkhamāno jānāti: chinnā me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ khīṇā va āsavā, api ca kho naṁ paccavekkhamāno jānāti: khīṇā me āsavā ti.

Kīva bahukā pana bho Ānanda imasmiṁ dhammavinaye niyyātāro ti. — Na kho Sandaka ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye imasmiṁ dhammavinaye niyyātāro ti. — Acchariyaṁ bho Ānanda, abbhutaṁ bho Ānanda, na ca nāma sadhammokkaṁsanā bhavissati na paradhammavambhanā, āyatane ca dhammadesanā tāva bahukā ca niyyātāro paññāyissanti,

[page 524]

ime pan' ājīvikā puttamatāya puttā, attānañ-c' eva ukkaṁsenti pare ca vambhenti, tayo c' eva niyyātāro paññāpenti, seyyathīdaṁ Nandaṁ Vacchaṁ, Kisaṁ Saṅkiccaṁ, Makkhaliṁ Gosālan-ti.

Atha kho Sandako paribbājako sakaṁ parisaṁ āmantesi: Carantu bhonto, samaṇe Gotame brahmacariyavāso, na dāni sukaraṁ amhehi lābhasakkārasiloke pariccajitun-ti.

Itih' idaṁ Sandako paribbājako sakaṁ parisaṁ uyyojesi Bhagavati brahmacariye ti.

SANDAKASUTTANTAṀ CHAṬṬHAṀ.


Contact:
E-mail
Copyright Statement