Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Saṁyutta-Nikāya of the Sutta-Pitaka
Part III. Khandha-Vagga

Based on the edition by M. Léon Feer, London: Pali Text Society 1890.

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the suttas remains untouched.

 


[1]

Saṁyutta-Nikāya
III. Khandha Vaggo

Book I

Khandha Saṁyutta

Namo tassa bhagavato arahato sammā sambuddhassa

Section I. Mūlapaññāsa

Chapter I: Nakulapitā Vaggo

1. Nakulapitā

1 Evam me sutaṁ||
ekaṁ samayam Bhagavā Bhaggesu viharati Suṁsumāragire Bhesakaḷāvane Migadāye|| ||

2 Atha kho Nakulapitā gahapati yena Bhagavā tenupasaṅkami||
upasaṅkamitvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho Nakulapitā gahapati Bhagavantam etad avoca|| ||

Aham asmi bhante jiṇṇo vuddho mahallako addhagato vayo anuppatto āturakāyo abhikkhaṇātaṅko||
aniccadassāvī kho panāham bhante Bhagavato manobhāvanīyānaṁ ca bhikkhūnaṁ||
ovadatu mam bhante Bhagavā anusāsatu mam bhante Bhagavā yam mama assa dīgharattaṁ hitāya sukhāyāti|| ||

4 Evam etaṁ gahapati evam etaṁ gahapati āturo te gahapati kāyo addhabhūto pariyonaddho||
Yo hi gahapati imaṁ kāyam pariharanto muhuttam pi ārogyam paṭijāneyya kim aññatra bālyā|| ||

Tasmātiha te gahapati evaṁ sikkhitabbaṁ||
āturakāyassa me sato cittam anāturam bhavissatīti||
Evaṁ hi te gahapati sikkhitabban ti|| ||

5 Atha kho Nakulapitā gahapati Bhagavato bhāsitam abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantam abhivādetvā padakkhiṇaṁ katvā yenāyasmā Sāriputto tenupasaṅkami||

[page 002]

upasaṅkamitvā āyasmantaṁ Sāriputtam abhivādetvā ekam antaṁ nisīdi|| ||

6 Ekam antaṁ nisinnaṁ kho Nakulapitaraṁ gahapatim āyasmā Sāriputto etad avoca|| ||

Vippasannāni kho te gahapati indriyāni parisuddho mukhavaṇṇo pariyodāto||
alattha no ajja Bhagavato sammukhā dhammiṁ kathaṁ savanāyāti|| ||

Kiṁ hi no siyā bhante idānāham bhante Bhagavatā dhammiyā kathāya amatena abhisitto ti|| ||

Yathā katham pana tvaṁ gahapati Bhagavatā dhammiyā kathāya amatena abhisitto ti|| ||

7 Idhāham bhante yena Bhagavā tenupasaṅkamiṁ||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdiṁ||
ekam antaṁ nisinno kho ham bhante Bhagavantam etad avocaṁ|| ||

Aham asmi bhante jiṇṇo vuddho mahallako addhagato vayo anuppatto āturakāyo abhikkhaṇātaṅko||
aniccadassāvī panāham bhante Bhagavato manobhāvanīyānaṁ ca bhikkhūnam||
ovadatu maṁ bhante Bhagavā anusāsatu mam bhante Bhagavā yam mama assa dīgharattaṁ hitāya sukhāyāti|| ||

Evaṁ vutte mam bhante Bhagavā etad avoca|| ||

Evam etaṁ gahapati evam etaṁ gahapati||
āturo yaṁ gahapati kāyo addhabhūto pariyonaddho||
yo hi gahapati imaṁ kāyam pariharanto muhuttam pi ārogyam paṭijāneyya kim aññatra bālyā|| ||

Tasmātiha te gahapati evaṁ sikkhitabbaṁ||
āturakāyassa me sato cittam anāturam bhavissatīti||
Evaṁ hi te gahapati sikkhitabbanti|| ||

Evaṁ khvāhaṁ bhante Bhagavatā dhammiyā kathāya amatena abhisitto ti|| ||

8 Na hi pana taṁ gahapati paṭibhāsi Bhagavantam uttariṁ paṭipucchituṁ|| ||

Kittāvatā nu kho bhante āturakāyo ceva hoti āturacitto ca||
Kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto ti|| ||

[page 003]

9 Dūrato pi kho mayam bhante āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham aññātum||
sādhu vatāyasmantaṁ yeva Sāriputtam paṭibhātu etassa bhāsitassa attho ti|| ||

10 Tena hi gahapati suṇāhi sādhukaṁ manasi karohi bhāsissāmīti|| ||

Evam bhante ti kho Nakulapitā gahapati āyasmato Sāriputtassa paccassosi|| ||

11 Āyasmā Sāriputto etad avoca|| ||

Kathaṁ ca gahapati āturakāyo ceva hoti āturacitto ca|| ||

12 Idha gahapati assutavā puthujjano ariyānam adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantam vā attānam attani vā rūpaṁ rūpasmiṁ vā attānaṁ Ahaṁ rūpam mama rūpan ti pariyuṭṭhaṭṭhāyī hoti||
tassa Aham rūpam mama rūpan ti pariyuṭṭhaṭṭhāyino taṁ rūpam pariṇamati aññathā hoti||
tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

13 Vedanam attato samanupassati vedanāvantam vā attānam attani vā vedanam vedanāya vā attānam Aham vedanā mama vedanā ti pariyuṭṭhaṭṭhāyī hoti||
tassa Ahaṁ vedanā mama vedanā ti pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati aññathā hoti||
tassa vedanāpariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

14 Saññam attato samanupassati||
saññāvantam vā attānam attani vā saññaṁ saññāya vā attānam Ahaṁ saññā mama saññā ti pariyuṭṭhaṭṭhāyī hoti||
tassa Ahaṁ saññā mama saññā ti pariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti||
tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

15 Saṅkhāre attato samanupassati||
saṅkhāravantam vā attānam attani vā saṅkhāre saṅkhāresu vā attānam Ahaṁ saṅkhārā mama saṅkhārā ti pariyuṭṭhaṭṭhāyī hoti||
tassa Ahaṁ saṅkhārā mama saṅkhārāti pariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti aññathā honti||
tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā||

[page 004]

16 Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmiṁ vā attānam Ahaṁ viññāṇam mama viññāṇan ti pariyuṭṭhaṭṭhāyī hoti||
tassa Ahaṁ viññāṇam mama viññāṇanti pariyuṭṭhaṭṭhāyino taṁ viññāṇaṁ vipariṇamati aññathā hoti||
tassa viññāṇam vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

17 Evaṁ kho gahapati āturakāyo ceva hoti āturacitto ca|| ||

18 Kathañca gahapati āturakāyo pi kho hoti no ca āturacitto|| ||

19 Idha gahapati sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpam attato samanupassati||
na rūpavantam vā attānaṁ na attani vā rūpam na rūpasmiṁ vā attānaṁ Ahaṁ rūpam mama rūpan ti na pariyuṭṭhaṭṭhāyī hoti||
tassa Aham rūpam mama rūpanti apariyuṭṭhaṭṭhāyino taṁ rūpaṁ vipariṇamati aññathā hoti||
tassa rūpa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanussupāyāsā|| ||

20 Na vedanam attato samanupassati na vedanāvantaṁ vā attānaṁ na attani vā vedanaṁ na vedanāya vā attānam Aham vedanā mama vedanā ti na pariyuṭṭhaṭṭhāyī hoti||
tassa Aham vedanā mama vedanāti apariyuṭṭhatthāyino sā vedanā vipariṇamati aññathā hoti||
tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

21 Na saññam attato samanupassati||
na saññāvantaṁ vā attānaṁ na attani vā saññaṁ na saññāya vā attānam Ahaṁ saññā mama saññā ti na pariyuṭṭhaṭṭhāyī hoti||
tassa Ahaṁ saññā mama saññāti apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti||
tassa saññā vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupḥyāsā||

[page 005]

22 Na saṅkhāre attato samanupassati na saṅkhāravantam vā attānaṁ na attani vā saṅkhāre na saṅkhāresu vā attānam Ahaṁ saṅkhārā mama saṅkhārā ti na pariyuṭṭhaṭṭhāyī hoti|| ||

tassa Ahaṁ saṅkhārā mama saṅkhārā ti apariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti aññathā honti||
tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

23 Na viññāṇam attato samanupassati na viññānavantam vā attānaṁ na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānam Aham viññāṇam mama viññāṇan ti na pariyuṭṭhatthāyī hoti||
tassa Aham viññāṇam mama viññāṇan ti apariyuṭṭhaṭṭhāyino taṁ viññāṇam vipariṇamati aññathā hoti||
tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

24 Evam kho gahapati āturakāyo hoti no ca āturacitto ti|| ||

25 Idam avoca āyasmā Sāriputto||
attamano Nakulapitā gahapati āyasmato Sāriputtassa bhāsitam abhinandīti|| ||

 


 

2. Devadaha

1 Evam me sutaṁ||
ekaṁ samayam Bhagavā Sakkesu viharati Devadahannāma Sakyānam nigamo|| ||

2 Atha kho sambahulā pacchābhūmagāmikā bhikkhū yena Bhagavā tenupasaṅkamiṁsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdiṁsu|| ||

3 Ekam antaṁ nisinnā kho te bhikkhū Bhagavantam etad avocuṁ|| ||

Icchāma mayam bhante pacchābhūmaṁ janapadaṁ gantuṁ pacchābhūme janapade nivāsaṁ kappetun ti|| ||

Apalokito pana vo bhikkhave Sāriputto ti|| ||

Na kho no bhante apalokito āyasmā Sāriputto ti|| ||

Apaloketha bhikkhave Sāriputtam||
Sāriputto bhikkhave paṇḍito bhikkhūnam anuggāhako sabrahmacārīnan ti||

[page 006]

Evam bhante ti kho te bhikkhū Bhagavato paccassosuṁ|| ||

4 Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre aññatarasmiṁ eḷagalāgumbe nisinno hoti|| ||

5 Atha kho te bhikkhū Bhagavato bhāsitam abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantam abhivādetvā padakkhiṇaṁ katvā yenāyasmā Sāriputto tenupasaṅkamiṁsu||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodiṁsu||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekam antaṁ nisīdiṁsu|| ||

6 Ekam antaṁ nisinnā kho te bhikkhū āyasmantaṁ Sāriputtam etad avocuṁ|| ||

Icchāma mayam āvuso Sāriputta pacchābhūmam janapadaṁ gantum pacchābhūme janapade nivāsaṁ kappetuṁ||
apalokito no satthā ti|| ||

7 Santi hāvuso nānāverajjagatam bhikkhum pañham pucchitāro khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi||
paṇḍitā hāvuso manussā vīmaṁsakā kiṁvādāyasmantānam satthā kim akkhāyīti|| ||

Kacci vo āyasmantānam dhammā sussutā sugahitā sumanasikatā supadhāritā [suppaṭividdhā paññāya]||
yathā vyākaramānā āyasmanto vuttavādino ceva Bhagavato assatha||
na ca Bhagavantam abhūtena abbhācikkheyyātha||
dhammassa cānudhammam vyākareyyātha na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānam āgaccheyyāti|| ||

8 Dūrato pi kho mayam āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham aññātuṁ||
sādhu vatāyasmantaṁ yeva Sāriputtam paṭibhātu etassa bhāsitassa attho ti|| ||

9 Tena hāvuso suṇātha sādhukam manasi karotha bhāsissāmīti|| ||

Evam āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ|| ||

Āyasmā Sāriputto etad avoca||

[page 007]

10 Santi hāvuso nānāverajjagatam bhikkhum pañham pucchitāro khattiyapaṇḍitā pi||
la||
paṇḍitā hāvuso manussā vīmaṁsakā kiṁvādā panāyasmantānam satthā kim akkhāyīti||
Evam puṭṭhā tumhe āvuso evaṁ vyākareyyātha|| ||

Chandarāgavinayakkhāyī kho no āvuso satthā ti|| ||

11 Evam vyākate pi kho āvuso assu yeva uttariṁ pañham pucchitāro khattiyapaṇḍitāpi||
la||
samaṇapaṇḍitāpi||
paṇḍitā hāvuso manussā vīmaṁsakā kismim panāyasmantānaṁ chandarāgavinayakkhāyī satthā ti|| ||

Evam puṭṭhā tumhe āvuso evaṁ vyākareyyātha|| ||

Rūpe kho āvuso chandarāgavinayakkhāyī satthā||
Vedanāya||
Saññāya||
Saṅkhāresu||
Viññāṇe chandarāgavinayakkhāyī satthā ti|| ||

12 Evaṁ vyākate pi kho āvuso assu yeva uttariṁ pañham pucchitāro khattiyapaṇḍitā pi||
la||
samaṇapaṇḍitā pi||
paṇḍitā hāvuso manussā vīmaṁsakā kim panāyasmantānam ādīnavaṁ disvā rūpe chandarāgavinayakkhāyī satthā||
vedanāya||
saññāya||
saṅkhāresu||
viññāṇe chandarāgavinayakkhāyi satthā ti|| ||

Evam puṭṭhā tumhe āvuso evaṁ vyākareyyātha||
Rūpe kho āvuso avigatarāgassa avigatachandassa āvigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā||
Vedanāya||
Saññāya||
Saṅkhāresu avigatarāgassa||
la||
avigatataṇhassa tesaṁ saṅkhārānam viparināmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā||
Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

Idaṁ kho no āvuso ādīnavaṁ disvā rūpe chandarāgavinayakkhāyī satthā ti|| ||

vedanāya||
saññāya||
saṅkhāresu||
viññāṇe chandarāgavinayakkhāyī satthā ti||

[page 008]

13 Evam vyākate pi kho āvuso assu yeva uttariṁ pañham pucchitāro khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi||
paṇḍitā hāvuso manussā vīmaṁsakā kim panāyasmantānam ānisaṁsaṁ disvā rūpe chandarāgavinayakkhāyī satthā||
vedanāya||
saññāya||
saṅkhāresu||
viññāṇe chandarāgavinayakkhāyī satthā ti|| ||

Evam puṭṭhā tumhe āvuso evam vyākareyyātha||
Rūpe kho āvuso vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā||
Vedanāya||
Saññāya||
Saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesam saṅkhārānaṁ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

Idaṁ kho no āvuso ānisaṁsaṁ disvā rūpe chandarāgavinayakkhāyī satthā||
vedanāya||
saññāya||
saṅkhāresu||
viññāṇe chandarāgavinayakkhāyī satthā ti|| ||

14 Akusale cāvuso dhamme upasampajja viharato diṭṭheva dhamme sukho vihāro abhavissa avighāto anupāyāso aparilāho||
kāyassa ca bhedā paraṁ maraṇā sugati pāṭikaṅkhā|| ||

Nayidam Bhagavā akusalānam dhammānam pahānaṁ vaṇṇeyya|| ||

15 Yasmā ca kho āvuso akusale dhamme upasampajja viharato diṭṭheva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho||
kāyassa ca bhedā paraṁmaraṇā duggati pāṭikaṅkhā||
Tasmā Bhagavā akusalānaṁ dhammānam pahānam vaṇṇeti|| ||

16 Kusale cāvuso dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho||

[page 009]

kāyassa ca bhedā paraṁmaraṇā duggati patikaṅkhā|| ||

Nayidam Bhagavā kusalānaṁ dhammānam upasampadaṁ vaṇṇeya|| ||

17 Yasmā ca kho āvuso akusale dhamme upasampajja viharato diṭṭheceva dhamme sukho vihāro avighāto anupāyāso apariḷāho||
kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā||
Tasmā Bhagavā kusalānaṁ dhammānam upasampadaṁ vaṇṇetīti|| ||

18 Idam avocāyasmā Sāriputto attamanā te bhikkhū āyasmato Sāriputtassa bhāsitam abhinandun ti|| ||

 


 

3. Hāliddikāni (1)

1 Evam me sutaṁ||
ekaṁ samayaṁ āyasmā MahāKaccāno Avantīsu viharati kuraraghare pavatte pabbate|| ||

2 Atha kho Hāliddikāni gahapati yenāyasmā MahāKaccāno tenupasaṅkami||
Upasaṅkamitvā āyasmantam Mahā-Kaccānam abhivādetvā ekam antaṁ nisidi|| ||

3 Ekam antaṁ nisinno kho Hāliddikāni gahapati āyasmantam Mahā-Kaccānam etad avoca|| ||

Vuttam idam bhante Bhagavatā Aṭṭhakavaggike Māgandiya-pañhe|| ||

Okam pahāya aniketasāri||
Gāme akubbam muni santhavāni||
Kāmehi ritto apurakkharāno||
Kathaṁ na viggayha janena kayirā ti|| ||

Imassa nu kho bhante Bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabo ti|| ||

4-7 Rūpadhātu kho gahapati viññāṇassa oko||
rūpadhāturāgavinibaddhañca pana viññāṇam okasārīti vuccati|| ||

Vedanādhātu kho gahapati viññāṇassa oko||
vedanādhāturāgavinibaddhañca pana viññāṇam okasārīti vuccati||

[page 010]

Saññādhātu kho gahapati viññāṇassa oko||
saññādhāturāgavinibaddhañca pana viññānam okasārīti vuccati|| ||

Saṅkhāradhātu kho gahapati viññāṇassa oko||
saṅkhāradhāturāgavinibaddhañca pana viññāṇam okasārīti vuccati|| ||

Evaṁ kho gahapati okasārī hoti|| ||

8 Kathaṁ ca gahapati anokasārī hoti|| ||

9 Rupadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā||
te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā|| ||

Tasmā Tathāgato anokasārīti vuccati|| ||

10 Vedanādhātuyā kho gahapati|| ||

11 Saññādhātuyā kho gahapati|| ||

12 Saṅkhāradhātuyā kho gahapati|| ||

13 Viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandi- anuppādadhammā|| ||

Tasmā Tathāgato anokasārīti vuccati|| ||

14 Evaṁ kho gahapati anokasārī hoti|| ||

15 Kathaṁ ca gahapati niketasārī hoti|| ||

Rūpanimittaniketasāravinibandhā kho gahapati niketasārī ti vuccati|| ||

Saddanimitta||
la||
Gandhanimitta||
Rasanimitta||
Phoṭṭhabbanimitta||
Dhammanimittaniketasāravinibandhā kho gahapati niketasārī ti vuccati|| ||

16 Kathaṁ ca gahapati aniketasārī hoti|| ||

Rūpanimittaniketasāravinibandhā kho gahapati Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā|| ||

Tasmā Tathāgato aniketasārī ti vuccati|| ||

Saddanimitta||
pe|| ||

Gandhanimitta|| ||

Rasanimitta|| ||

Phoṭṭhabbanimitta|| ||

Dhammanimittaniketasāravinibandhā kho gahapati Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā|| ||

[page 011]

Tasmā Tathāgato aniketasārī ti vuccati|| ||

17 Evaṁ kho gahapati aniketasārī hoti|| ||

18 Kathaṁ ca gahapati gāme santhavajāto hoti||
Idha gahapati ekacco gihīhi saṁsaṭṭho viharati||
sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanā tesu yogam āpajjati|| ||

Evaṁ kho gahapati gāme santhavajāto hoti|| ||

19 Kathaṁ ca gahapati gāme na santhavajāto hoti|| ||

Idha gahapati bhikkhu gihīhi asaṁsaṭṭho viharati||
na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito uppannesu kiccakaraṇīyesu na attanā tesu yogam āpajjati|| ||

Evam kho gahapati gāme na santhavajāto ti|| ||

20 Kathaṁ ca gahapati kāmehi aritto hoti||
Idha gahapati ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho|| ||

Evaṁ kho gahapati kāmehi aritto hoti|| ||

21 Kathaṁ ca gahapati kāmehi ritto hoti|| ||

Idha gahapati ekacco kāmesu vigatarāgo hoti||
vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho|| ||

Evaṁ kho gahapati kāmehi ritto hoti|| ||

22 Kathaṁ ca gahapati purakkharāno hoti||
Idha gahapati ekaccassa evaṁ hoti|| ||

Evaṁrūpo siyam anāgatam addhānam evaṁvedano siyam anā- evaṁsañño siyaṁ||
la||
evaṁsaṅkhāro siyaṁ anā- evaṁviññāṇo siyam anāgatam addhānanti|| ||

Evaṁ kho gahapati purakkharāno hoti|| ||

23 Kathaṁ ca gahapati apurakkharāno hoti||
Idha gahapati ekaccassa na evaṁ hoti||
Evaṁrūpo siyam anāgatam addhānaṁ||
la||
Evaṁvedano siyaṁ||
Evaṁsañño siyaṁ||
Evaṁsaṅkhāro siyam Evaṁviññāṇo siyam anāgatam addhānan ti|| ||

[page 012]

Evaṁ kho gahapati apurakkharāno hoti|| ||

24 Kathañca gahapati kathaṁ viggayha janena kattā hoti|| ||

Idha gahapati ekacco evarūpiṁ kathaṁ kattā hoti|| ||

Na tvaṁ imaṁ dhammavinayam ājānāsi aham imaṁ dhammavinayam ājānāmi kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi||
micchāpaṭipanno tvam asi aham asmi sammāpaṭipanno||
pure vacanīyam pacchā avaca pacchā vacanīyaṁ pure avaca||
sahitam me asahitan te adhiciṇṇan te viparāvattam||
āropito te vādo caravādappamokkhāya niggahīto si nibbeṭhehi vā sace pahosīti|| ||

Evaṁ kho gahapati kathaṁ viggayha janena kattā hoti|| ||

25 Kathaṁ ca gahapati kathaṁ na viggayha janena kattā hoti||
Idha gahapati bhikkhu na evarūpiṁ kathaṁ kattā hoti|| ||

Na tvam imaṁ dhammavinayam ajānāsi||
la||
nibbeṭhehi vā sace pahosī ti|| ||

Evam kho gahapati kathaṁ na viggayha janena kattā hoti|| ||

26 Iti kho gahapati yaṁ taṁ vuttaṁ Bhagavatā aṭṭhakavaggike Māgandiya-{pañhe}|| ||

Okam pahāya aniketasārī||
Gāme akubbam muni santhavāni||
Kāmehi ritto apurakkharāno||
Katham na viggayha janena kayirā ti|| ||

Imassa kho gahapati Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

 


 

4. Hāliddikāni (2)

1 Evam me sutam||
ekaṁ samayam āyasmā MahāKaccāno Avantīsu viharati kuraraghare pavatte pabbate||

[page 013]

2 Atha kho Hāliddikāni gahapati yenāyasmā MahāKaccāno||
la|| ||

3 Ekam antaṁ nisinno kho Hāliddikāni gahapati āyasmantam Mahā-Kaccānam etad avoca|| ||

4 Vuttam idam bhante Bhagavatā Sakkapañhe|| ||

Ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā||
te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussānan ti|| ||

Imassa nu kho bhante Bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo ti|| ||

5 Rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttan-ti vuccati|| ||

6 Vedanādhātuyā kho gahapati||
pe|| ||

7 Saññādhātuyā kho gahapati|| ||

8 Saṅkhāradhātuyā kho gahapati|| ||

9 Viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttan ti vuccati|| ||

10 Iti kho gahapati yan taṁ vuttam Bhagavatā Sakkapañhe|| ||

Ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā: te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussānan ti|| ||

Imassa kho gahapati Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

 


 

5. Samādhi

1 Evam me sutaṁ||
la||
Sāvatthiyam|| ||

2 Tatra kho||
la||
etad avoca|| ||

Samādhim bhikkhave bhāvetha||
samāhito bhikkhave bhikkhu yathābhūtam pajānāti|| ||

3 Kiñca yathābhūtam pajānāti|| ||

Rūpassa samudayañ ca atthagamañ ca||
vedanāya samudayañca atthagamañ ca||

[page 014]

saññāya samudayañca atthagamañ ca||
saṅkhārāṇaṁ samudayañca atthagamañ ca||
viññāṇassa samudayañca atthagamañ ca|| ||

4 Ko ca bhikkhave rūpassa samudayo||
ko vedanāya samudayo||
ko saññāya samudayo||
ko saṅkhārānaṁ samudayo||
ko viññāṇassa samudayo|| ||

5 Idha bhikkhave abhinandati abhivadati ajjhosāya tiṭṭhati||
kiñca abhinandati abhivadati ajjhosāya tiṭṭhati|| ||

6 Rūpam abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa rūpam abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi|| ||

Yā rūpe nandi tad upādānaṁ||
tassupādānapaccayā bhavo||
bhavapaccayā jāti||
jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

7-9 Vedanam abhinandati||
la||
Saññam abhinandati||
pe||
Saṅkhāre abhinandati|| ||

10 Viññāṇam abhinandati abhivadati ajjhosāya tiṭṭhati||
tassa viññāṇam abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi|| ||

Yā viññāṇe nandi tadupādānaṁ||
tassupādānapaccayā bhavo||
bhavapaccayā jāti||
jātipaccayā||
la||
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

11 Ayam bhikkhave rūpassa samudayo||
°vedanāya °saññāya||
°saṅkhārānaṁ°||
ayaṁ viññāṇassa samudayo|| ||

12 Ko ca bhikkhave rūpassa atthagamo||
ko vedanāya||
ko saṅkhārānaṁ||
ko viññāṇassa atthagamo|| ||

Idha bhikkhave nābhinandati nābhivadati nājjhosāya tiṭṭhati|| ||

Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati|| ||

13 Rūpaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati||
tassa rūpam anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi sā nirujjhati|| ||

Tassa nandinirodhā upādānanirodho||
upādānānirodhā bhavanirodho||
la||
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||

14 Vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati||
tassa vedanam anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati||

[page 015]

Tassa nandinirodhā upādānanirodho||
upādānanirodhā bhavanirodho||
bhavanirodhā||
pe||
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||

15 Saññā nābhinandati||
pe|| ||

16 Saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati||
tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati|| ||

Tassa nandinirodhā upādānanirodho||
upādānanirodhā||
pe||
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||

17 Viññāṇaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati||
tassa viññāṇam anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati|| ||

Tassa nandinirodhā upādānanirodho||
la|| ||

Evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||

18 Ayam bhikkhave rūpassa atthagamo||
ayam vedanāya atthagamo||
ayaṁ saññāya atthagamo||
ayaṁ saṅkhārānam atthagamo||
ayaṁ viññāṇassa atthagamo ti|| ||

 


 

6. Paṭisallāṇā

1 Sāvatthi||
Tatra kho||
voca|| ||

2 Paṭisallāṇe bhikkhave yogam āpajjatha paṭisallīno bhikkhave bhikkhu yathā bhūtam pajānāti|| ||

3 Kiñca yathābhūtam pajānāti||
Rūpassa samudayañca atthagamañ ca||
Vedanāya samudayañca atthagamañ ca||
Saṅkhārānaṁ samudayañca atthagamañ ca|| ||

4 Yathā pathamasutte tathā vitthāretabbo|| ||

 


 

7. Upādāparitassanā

Tatra kho||
voca|| ||

2 Upādāparitassanaṁ ca vo bhikkhave dessissāmi||
anupādā-aparitassanaṁ ca|| ||

Taṁ suṇātha sādhukam manasi karotha bhāsissāmīti||

[page 016]

Evam bhanteti kho te bhikkhū Bhagavato paccassosuṁ|| ||

3 Bhagavā etad avoca|| ||

Kathaṁ ca bhikkhave upādā-paritassanā hoti|| ||

4 Idha bhikkhave assutavā puthujjano ariyānam adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantaṁ vā attānaṁ attani vā rūpaṁ rupasmiṁ vā attānaṁ|| ||

Tassa taṁ rūpaṁ vipariṇamati aññathā hoti||
tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇam hoti||
tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittam pariyādāya tiṭṭhanti||
cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekhavā ca upādāya ca paritassati|| ||

5 Vedanam attato samanupassati vedanāvantaṁ vā attānam attani vā vedanaṁ vedanāya vā attānam|| ||

Tassa sā vedanā vipariṇamati aññathā hoti||
tassa vedanāpariṇāmaññathābhāvā vedanāpariṇāmānuparivatti viññāṇaṁ hoti||
tassa vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti||
cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekhavā ca upādāya ca paritassati|| ||

6 Saññam||
pe|| ||

7 Saṅkhāre attato samanupassati||
saṅkhāravantaṁ vā attānam attani vā saṅkhāre saṅkhāresu vā attānaṁ|| ||

Tassa te saṅkhārā vipariṇamanti aññathā honti||
tassa saṅkhāravipariṇamaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti||
tassa saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittam pariyādāya tiṭṭhanti||
cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekhavā ca upādāya ca paritassati|| ||

8 Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmim vā attānaṁ|| ||

Tassa taṁ viññāṇam vipariṇamati aññathā hoti||
tassa viññāṇapariṇāmaññāthābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti||

[page 017]

tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittam pariyādāya tiṭṭhanti||
cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekhavā ca upādāya ca paritassati|| ||

9 Evaṁ kho bhikkhave upādā-paritassanā hoti|| ||

10 Kathañ ca bhikkhave anupādā-aparitassanā hoti|| ||

11 Idha bhikkhave sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpam attato samanupassati||
na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ|| ||

Tassa taṁ rūpaṁ vipariṇamati aññathā hoti||
tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṁ hoti||
tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti||
cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekhavā anupādāya ca na paritassati|| ||

12 Na vedanam attato samanupassati||
na vedanāvantam vā attānaṁ na attani vā vedanaṁ na vedanāya vā attānaṁ|| ||

Tassa sā vedanā vipariṇamati aññathā hoti||
tassa vedanāvipariṇāmaññathābhāvā na vedanāvipariṇamānuparivattiviññāṇam hoti||
tassa vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti||
cetaso apariyādānā na ceva uttāsavā hoti ni vighātavā na apekhavā anupādāya ca na paritassati|| ||

13 Na saññaṁ||
pe|| ||

14 Na saṅkhāre attato samanupassati||
na saṅkhāravantaṁ vā attānam na attani vā saṅkhāre na saṅkhāresu vā attānaṁ||
tassa te saṅkhārā vipariṇamanti aññathā honti||
tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti||
tassa saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti||

[page 018]

cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekhavā anupādāya ca na paritassati|| ||

15 Na viññāṇam attato samanupassati||
na viññāṇavantam vā attānam||
la||
Tassa taṁ viññāṇam vipariṇamati aññathā hoti||
tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññānaṁ hoti||
tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti||
cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekhavā anupādāya ca na paritassati|| ||

16 Evaṁ kho bhikkhave anupādā-aparitassanā hotīti|| ||

 


 

8. Upādā-paritassanā (2)

1 Sāvatthi|| ||

2 Upādā-paritassanañ ca vo bhikkhave desissāmi anupādā-aparitassanañ ca||
tam suṇātha|| ||

3 Kathaṁ ca bhikkhave upādā-paritassanā hoti|| ||

4 Idha bhikkhave assutavā puthujjano Rūpam etam mama eso ham asmi eso me attāti samanupassati||
Tassa taṁ rūpaṁ vipariṇamati aññathā hoti||
tassa rūpapariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

5 Vedanam etam mama||
la|| ||

6 Saññam etam mama|| ||

7 Saṅkhare etam mama||
Viññāṇam etam mama esoham asmi eso me attā ti samanupassati||
tassa taṁ viññāṇaṁ vipariṇamati aññathā hoti||
tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

9 Evaṁ kho bhikkhave upādā-paritassanā hoti|| ||

10 Kathaṁ ca bhikkhave anupādā aparitassanā hoti||

[page 019]

11 Idha bhikkhave sutavā ariyasāvako Rūpaṁ netam mama neso ham asmi na me so attāti samanupassati|| ||

Tassa taṁ rūpaṁ vipariṇamati aññathā hoti||
tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

12 Vedanaṁ netam mama|| ||

13 Saññaṁ netam mama|| ||

14 {Saṅkhārā} netam mama|| ||

15 Viññāṇaṁ netam mama neso ham asmi na meso attā ti samanupassati||
tassa taṁ viññāṇam vipariṇamati aññathā hoti||
tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

16 Evaṁ kho bhikkhave anupādā-aparitassanā hotīti||

 


 

9. Atītānāgatapaccuppanna (1)

1 Sāvatthi|| ||

Tatra||
voca|| ||

2 Rūpam bhikkhave aniccam atītānāgataṁ||
Ko pana vādo paccuppannassa|| ||

Evam passam bhikkhave sutavā ariyasāvako atītasmiṁ rūpasmim anapekho hoti||
anāgataṁ rūpaṁ nābhinandati||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

3 Vedanā aniccā||
la|| ||

4 Saññā aniccā||
pe|| ||

5 Saṅkhārā aniccā atītānāgatā||
Ko pana vādo paccuppannānaṁ|| ||

Evam passam bhikkhave sutavā ariyasāvako atītesu saṅkhāresu anapekho hoti||
anāgate saṅkhāre nābhinandati||
paccuppannānam saṅkhārānam nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

6 Viññāṇam aniccam atītānāgataṁ||
ko pana vādo paccuppannassa|| ||

Evam passam bhikkhave sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti||
anāgataṁ viññāṇaṁ nābhinandati||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti|| ||

 


 

10. Atītānāgatapaccuppanna (2)

1 Sāvatthi|| ||

Tatra||
voca|| ||

2 Rūpam bhikkhave dukkham atītānagataṁ||
ko pana vādo paccuppannassa||

[page 020]

Evam passam bhikkhave sutavā ariyasāvako atītasmiṁ rūpasmim anapekho hoti||
anāgataṁ rūpaṁ nābhinandati||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

3 Vedanā dukkhā||
pe|| ||

4 Saññā dukkhā|| ||

5 Saṅkhārā dukkhā|| ||

6 Viññāṇaṁ dukkham atītānāgataṁ||
ko vādo paccuppannassa|| ||

Evam passam bhikkhave sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti||
anāgataṁ viññāṇaṁ nābhinandati||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti|| ||

 


 

11. Atītānāgatapaccuppanna (3)

1 Sāvatthi|| ||

Tatra||
voca|| ||

2 Rūpam bhikkhave anattā atītānāgataṁ||
ko pana vādo paccuppannassa||
Evam passam bhikkhave sutavā ariyasāvako atītasmiṁ rūpasmim anapekho hoti||
anāgataṁ rūpaṁ nābhinandati||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

3 Vedanā anattā|| ||

4 Saññā anattā|| ||

5 Saṅkhārā anattā|| ||

6 Viññāṇam anattā atītānāgataṁ||
ko pana vādo paccuppannassa|| ||

Evam passam bhikkhave sutavā ariyasāvako atītasmiṁ viññāṇasmim anapekho hoti||
anāgataṁ viññāṇaṁ nābhinandati||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī ti|| ||

Nakulapituvaggo pathamo|| ||

Tass'uddānaṁ:|| ||

Nakulapitā Devadahā||
Dve pi Hāliddikāni ca||
Samādhi Patisallāṇā||

[page 021]

Upādā paritassanā duve||
Atītānāgatapaccuppannā||
Vaggo tena vuccati|| ||

 


 

Chapter II: Anicca Vaggo

12. Aniccam

1 Evam me sutaṁ||
Sāvatthiyaṁ|| ||

2 Tatra kho|| ||

3 Rūpam bhikkhave aniccaṁ||
pe|| ||

4-6 Vedanā aniccā||
Sāññā aniccā||
Saṅkhārā aniccā||
Viññāṇaṁ aniccaṁ|| ||

7 Evam passam bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati||
Vedanāya pi nibbindati||
Saññāya pi nibbindati||
Saṅkhāresu pi nibbindati||
Viññāṇasmim pi nibbindati||
nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttam iti ñāṇaṁ hoti|| ||

Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparam itthattāyāti pajānātīti|| ||

 


 

13. Dukkham

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3-7 Rūpaṁ bhikkhave dukkhaṁ||
Vedanā dukkhā||
Saññā dukkhā||
Saṅkhārā dukkhā||
Viññāṇaṁ dukkhaṁ|| ||

8 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

14. Anattā

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3-7 Rūpam bhikkhave anattā||
Vedanā anattā||
Saññā anattā||
Saṅkhārā anattā||
Viññāṇam anattā|| ||

4 Evam passam bhikkhave|| ||

nāparam itthattāyāti pajānātīti||

[page 022]

 


 

15. Yad anicca (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave aniccaṁ||
yad aniccam taṁ dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netam mama neso ham asmi na meso attā ti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

4 Vedanā aniccā||
yad aniccaṁ taṁ dukkhaṁ||
yam dukkhaṁ tad anattā||
Yad anattā taṁ netam mama neso ham asmi na meso attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

5 Saññā aniccā|| ||

6 Saṅkhārā aniccā|| ||

7 Viññāṇam aniccam||
yad aniccaṁ taṁ dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
Yad anattā taṁ netam mama neso ham asmi na me so attā ti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

8 Evam passaṁ||
la||
nāparam itthattāyāti pajānātīti|| ||

 


 

16. Yad anicca (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netam mama neso ham asmi na me so attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

4 Vedanā dukkhā|| ||

5 Saññā dukkhā|| ||

6 Saṅkhārā dukkhā|| ||

7 Viññāṇaṁ dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netaṁ mama neso ham asmi na meso attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

8 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

17. Yad anicca (3)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave anattā||
yad anattā taṁ netam mama neso ham asmi na meso attāti||

[page 023]

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

4-5-6 Vedanā anattā||
Sañña anattā||
Saṅkhārā anattā|| ||

7 Viññāṇam anattā||
yad anattā taṁ netam mama neso ham asmi na meso attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

8 Evam passam bhikkhave||
la||
nāparam itthattāyāti pajānātīti|| ||

 


 

18. Hetu (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave aniccaṁ||
yo pi hetu yo pi paccayo rūpassa uppādāya so pi anicco||
aniccasambhūtam bhikkhave rūpaṁ kuto niccam bhavissāti|| ||

4 Vedanā aniccā||
yo pi hetu yo pi paccayo vedanāya uppādāya so pi anicco||
aniccasambhūtā bhikkhave vedanā kuto niccā bhavissati|| ||

5 Sañña aniccā||
pe|| ||

6 Saṅkhārā aniccā||
yo pi hetu yo pi paccayo saṅkhārānam uppādāya so pi anicco||
aniccasambhūtā bhikkhave saṅkhārā kuto niccā bhavissanti|| ||

7 Viññāṇam aniccaṁ||
yo pi hetu yo pi paccayo viññāṇassa uppādāya so pi anicco||
aniccasambhūtam bhikkhave viññāṇaṁ kuto niccam bhavissati|| ||

8 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

19. Hetu (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave dukkhaṁ||
yo pi hetu yo pi paccayo rūpassa uppādāya so pi dukkho||
dukkhasambhūtam bhikkhave rūpaṁ kuto sukham bhavissati|| ||

4 Vedanā dukkhā||
pe|| ||

5 Saññā dukkhā|| ||

6 Saṅkhārā dukkhā||

[page 024]

7 Viññāṇaṁ dukkhaṁ||
yo pi hetu yo pi paccayo viññāṇassa uppādāya so pi dukkho||
dukkhasambhūtam bhikkhave viññāṇaṁ kuto sukham bhavissati|| ||

8 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

20. Hetu (3)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave ānattā||
yo pi hetu yo pi paccayo rūpassa uppādāya so pi anattā||
anattasambhūtam bhikkhave rūpam kuto attā bhavissati|| ||

4-6 Vedanā anattā||
Saññā anattā||
Saṅkhārā anattā|| ||

7 Viññāṇam anattā||
yo pi hetu yo pi paccayo viññāṇassa uppādāya so pi anattā||
anattasambhūtam bhikkhave viññāṇaṁ kuto attā bhavissati|| ||

8 Evam passaṁ||
la||
nāparam itthattāyāti pajānātīti|| ||

 


 

21. Ānanda

1 Sāvatthiyam ārāme|| ||

2 Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho āyasmā Ānando Bhagavantam etad avoca|| ||

Nirodho nirodho ti bhante vuccati||
Katamesānaṁ kho bhante dhammānam nirodhā nirodho ti vuccatīti|| ||

4 Rūpaṁ kho Ānanda aniccaṁ saṅkhatam paticcasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammam||
tassa nirodhā nirodho ti vuccati|| ||

5 Vedanā aniccā saṅkhatā paṭiccasamuppannā khaya dhammā vayadhammā virāgadhammā {nirodhadhammā} tassā nirodhā nirodho ti vuccati|| ||

6-7 Saññā aniccā||
Saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tesaṁ nirodhā nirodho ti vuccati||

[page 025]

8 Viññāṇam aniccam saṅkhatam paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammam tassa nirodhā nirodho ti vuccati|| ||

9 Imesaṁ kho Ānanda dhammānam nirodhā nirodho ti vuccati|| ||

Aniccavaggo dutiyo|| ||

Tatr'uddānaṁ:|| ||

Aniccaṁ Dukkham Anattā ca||
Yad aniccā apare tayo||
Hetunā pi tayo vuttā||
Ānandena ca te dasā ti|| ||

 


 

Chapter III: Bhāra Vaggo

22. Bhāram

1-2 Sāvatthiyaṁ|| ||

Tatra kho|| ||

3 Bhāraṁ ca vo bhikkhave desissāmi||
bhārahāraṁ ca bhārādānaṁ ca bhāranikkhepanañca||
tam suṇātha|| ||

4 Katamo bhikkhave bhāro|| ||

Pañcupādānakkhandhā tissa vacanīyaṁ||
katame pañca|| ||

Seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhāndho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho||
ayaṁ vuccati bhikkhave bhāro|| ||

5 Katamo ca bhikkhave bhārahāro||
Puggalo tissa vacanīyaṁ||
yoyaṁ āyasmā evaṁnāmo evaṅgotto||
ayaṁ vuccati bhikkhave bhārahāro||

[page 026]

6 Katamaṁ ca bhikkhave bhārādānaṁ||
Yāyam taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī||
seyyathīdaṁ kāmataṇhā bhavataṇhā vibhavataṇhā||
idaṁ vuccati bhikkhave bhārādānaṁ|| ||

7 Katamañ ca bhikkhave bhāranikkhepanaṁ||
yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo||
idaṁ vuccati bhikkhave bhāranikkhepaṇan ti|| ||

8 Idam avoca Bhagavā||
idam vatvāna Sugato athāparam etad avoca satthā|| ||

Bhārā have pañcakkhandhā||
bhārahāro ca puggalo||
bhārādānaṁ dukkhaṁ loke||
bhāranikkhepanaṁ sukhaṁ ||1||
Nikkhipitvā garuṁ bhāram||
aññaṁ bhāram ānādīya||
samūlaṁ taṇham abbhuyha||
nicchāto parinibbuto ti ||2||

 


 

23. Pariñña

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pariññeyye ca bhikkhave dhamme desissāmi pariññañca||
taṁ suṇātha|| ||

4 Katame ca bhikkhave pariññeyyā dhammā|| ||

Rūpam bhikkhave pariññeyyo dhammo||
vedanā pariññeyyo dhammo||
saññā pariññeyyo dhammo||
saṅkhārā pariññeyo dhammo||
viññāṇam pariññeyyo dhammo|| ||

Ime vuccanti bhikkhave pariññeyyā dhammā|| ||

5 Katamā ca bhikkhave pariññā|| ||

Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo||
ayaṁ vuccati bhikkhave pariññāti|| ||

 


 

24. Parijānaṁ (or Abhijānaṁ)

1-2 Sāvatthi|| ||

Tatra||
voca||

[page 027]

3 Rūpam bhikkhave anabhijānam aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya|| ||

4 Vedanam anabhijānam||
pe|| ||

5-6 Saññam anabhijānam||
Saṅkhāre anabhijānaṁ|| ||

7 Viññāṇam anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya|| ||

8 Rūpañca kho bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajaham bhabbo dukkhakkhayāya|| ||

9-11 Vedanam abhijānaṁ||
Saññam||
Saṅkhāre|| ||

12 Viññāṇam abhijānam parijānaṁ virājayaṁ pajaham bhabbo dukkhakkhayāyāti||

 


 

25. Chandarāga

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Yo bhikkhave rūpasmiṁ chandarāgo tam pajahatha|| ||

Evaṁ taṁ rūpam pahīnam bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatim anuppādadhammaṁ|| ||

3 Yo vedanāya chandarāgo tam pajahatha|| ||

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatim anuppādadhammā|| ||

4 Yo saññāya chandarāgo|| ||

5 Yo saṅkhāresu chandarāgo tam pajahatha|| ||

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatim anuppādadhammā|| ||

6 Yo viññāṇasmiṁ chandarāgo tam pajahatha|| ||

Evaṁ taṁ viññāṇam pahīnam bhavissati ucchinnamūlaṁ tālāvatthukataṁ {anabhāvakataṁ} āyatim anuppādadhamman ti|| ||

 


 

26. Assādo (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pubbe me bhikkhave sambodhā anabhisambuddhassa bodhisattassa sato etad ahosi|| ||

4 Ko nu kho rūpassa assādo ko ādīnavo kiṁ nissaraṇaṁ|| ||

Ko vedanāya|| ||

Ko saññāya|| ||

Ko saṅkhārānaṁ||
Ko viññāṇassa assādo ko ādīnavo kiṁ nissaraṇan ti||

[page 028]

5 Tassa mayham bhikkhave etad ahosi|| ||

6 Yaṁ kho rūpam paṭicca uppajjati sukhaṁ somanassaṁ||
ayaṁ rūpassa assādo|| ||

Yaṁ rūpam aniccaṁ dukkham vipariṇāmadhammaṁ||
ayaṁ rūpassa ādīnavo|| ||

Yo rūpasmiṁ chandarāgavinayo chandarāgapahānaṁ||
idaṁ rūpassa nissaraṇaṁ|| ||

7 Yaṁ vedanam paṭicca|| ||

8 Yaṁ saññam paṭicca|| ||

9 Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ||
ayaṁ saṅkhārānam assādo|| ||

Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā||
ayaṁ saṅkhārānam ādīnavo|| ||

Yo saṅkhāresu chandarāgavinayo chandarāgapahānaṁ||
idaṁ saṅkhārānaṁ nissaraṇaṁ|| ||

10 Yaṁ viññāṇam paṭicca uppajjati sukhaṁ somanassaṁ||
ayaṁ viññāṇassa assādo|| ||

Yaṁ viññāṇam aniccaṁ dukkhaṁ vipariṇāmadhammaṁ||
ayaṁ viññāṇassa ādīnavo|| ||

Yo viññāṇasmiṁ chandarāgavinayo chandarāgapahānaṁ||
idaṁ viññāṇassa nissaraṇaṁ|| ||

11 Yāva kīvañcāham bhikkhave imesam pañcannam upādānakkhandhānam evam assādañ ca assādato ādīnavañca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṁ nābhaññāsiṁ||
neva tāvāham bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhim abhisambuddhoti paccaññāsiṁ|| ||

12 Yato ca khvāham bhikkhave imesam pañcannam upādānakkhandhānam evam assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañca nissaraṇato yathābhūtam abbhaññāsiṁ||
athāham bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhim abhisambuddhoti paccaññāsiṁ|| ||

13 Ñāṇañca pana me dassanam udapādi Akuppā me cetovimutti ayam antimā jāti natthidāni punabbhavoti||

[page 029]

 


 

27. Assādo (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpassāham bhikkhave assādapariyesanam acariṁ||
yo rūpassa assādo tad ajjhagamaṁ||
Yāvatā rūpassa assādo paññāya me so sudiṭṭho|| ||

4 Rūpassāham bhikkhave ādīnavapariyesanam acariṁ||
yo rūpassa ādīnavo tad ajjhagamam||
yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho|| ||

5 Rūpassāham bhikkhave nissaraṇapariyesanaṁ acariṁ||
yaṁ rūpassa nissaraṇaṁ tad ajjhagamaṁ||
yāvatā rūpassa nissaraṇam paññāya me taṁ sudiṭṭhaṁ|| ||

6-8 Vedanāyāham bhikkhave|| ||

9-11 Saññāyāham bhikkhave|| ||

12-14 Saṅkhārānāham bhikkhave|| ||

15 Viññāṇassāham bhikkhave assādapariyesanam acariṁ||
yo viññāṇassa assādo tad ajjhagamaṁ||
yāvatā viññāṇassa assādo paññāya me so sudiṭṭho|| ||

16 Viññāṇassāham bhikkhave ādīnavapariyesanam acariṁ||
yo viññāṇassa ādīnavo tad ajjhagamaṁ||
yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho|| ||

17 Viññāṇassāham bhikkhave nissaraṇapariyesanam acariṁ||
yaṁ viññāṇassa nissaraṇam tad ajjhagamaṁ||
yāvatā viññāṇassa nissaraṇam paññāya me taṁ sudiṭṭhaṁ|| ||

18-19 Yāva kīvañcāham bhikkhave imesam pañcannam upādānakkhandhānam assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ||
gha||
abbhaññāsiṁ|| ||

20 Ñāṇañca pana me dassanam udapādi Akuppā me cetovimutti||
ayam antimā jāti||
natthidāni punabbhavo ti|| ||

 


 

28. Assādo (3)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 No cedam bhikkhave rūpassa assādo abhavissa||
na yidaṁ sattā rūpasmim sārajjeyyuṁ||

[page 030]

Yasmā ca kho bhikkhave atthi rūpassa assādo||
tasmā sattā rūpasmiṁ sārajjanti|| ||

4 No cedam bhikkhave rūpassa ādīnavo abhavissa||
nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ|| ||

Yasmā ca kho bhikkhave atthi rūpassa ādīnavo||
tasmā sattā rūpasmiṁ nibbindanti|| ||

5 No cedam bhikkhave rūpassa nissaraṇaṁ abhavissa||
nayidaṁ sattā rūpasmā nissareyyuṁ|| ||

Yasmā ca kho bhikkhave atthi rūpassa nissaraṇam||
tasmā sattā rūpasmā nissaranti|| ||

6-8 No cedam bhikkhave vedanāya|| ||

9-11 No cedam bhikkhave saññāya||
pe|| ||

12-14 No cedam bhikkhave {saṅkhārānaṁ} nissaraṇam abhavissa||
nayidaṁ sattā saṅkhārehi nissareyyuṁ|| ||

Yasmā ca kho bhikkhave atthi saṅkhārānaṁ nissaraṇam||
tasmā sattā saṅkhārehi nissaranti|| ||

15 No cedam bhikkhave viññāṇassa assādo abhavissa||
na yidam sattā viññāṇasmiṁ sārajjeyyuṁ|| ||

Yasmā ca kho bhikkhave atthi viññāṇassa assādo||
tasmā sattā viññāṇasmiṁ sārajjanti|| ||

16 No cedam bhikkhave viññāṇassa ādīnavo abhavissa||
na yidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ|| ||

Yasmā ca kho bhikkhave atthi viññāṇassa ādīnavo||
tasmā sattā viññāṇasmiṁ nibbindanti|| ||

17 No cedam bhikkhave viññāṇassa nissaraṇam abhavissa||
na yidaṁ sattā viññāṇasmā nissareyyuṁ|| ||

Yasmā ca kho bhikkhave atthi viññāṇassa nissaraṇam||
tasmā sattā viññāṇasmā nissaranti|| ||

18 Yāva kīvañca bhikkhave imesam pañcannam upādānakkhandhānam assādaṁ ca assādato ādīnavaṁ ca ādīnavato nissaranaṁ ca nissaraṇato yathābhūtaṁ nābbhaññaṁsu||
neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇipajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṁsu||

[page 031]

19 Yato ca kho bhikkhave sattā imesam pañcannam upādānakkhandhānam assādaṁ ca assādato ādīnavaṁ ca ādīnavato nissaraṇaṁ ca nissaraṇato yathābhūtam abbhaññaṁsu||
atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇipajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti|| ||

 


 

29. Abhinandanam

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Yo bhikkhave rūpam abhinandati dukkhaṁ so abhinandati||
yo dukkham abhinandati aparimutto so dukkhasmā ti vadāmi|| ||

4 Yo vedanam abhinandati|| ||

5 Yo saññam abhinandati|| ||

6 Yo saṅkhāre abhinandati|| ||

7 Yo viññāṇam abhinandati dukkhaṁ so abhinandati||
yo dukkham abhinandati aparimutto so dukkhasmā ti vadāmi|| ||

8 Yo ca kho bhikkhave rūpam nābhinandati dukkhaṁ so nābhinandati parimutto so dukkhasmā ti vadāmi|| ||

9 Yo vedanaṁ nābhinandati||
pe|| ||

10 Yo saññaṁ nābhinandati|| ||

11 Yo saṅkhāre nābhinandati|| ||

12 Yo viññāṇaṁ nābhinandati dukkhaṁ so nābhinandati||
yo dukkhaṁ nābhinandati parimutto so dukkhasmāti vadāmīti|| ||

 


 

30. Uppādaṁ

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Yo bhikkhave rūpassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo||

[page 032]

4-6 Yo vedanāya|| ||

Yo saññāya|| ||

Yo saṅkhārānam|| ||

7 Yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

8 Yo ca bhikkhave rūpassa nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo|| ||

9-11 Yo vedanāya|| ||

Yo saññāya|| ||

Yo saṅkhārānaṁ|| ||

12 Yo viññāṇassa nirodho vūpasamo atthagamo dukkhasseso nirodho rogānam vūpasamo jarāmaraṇassa atthagamoti|| ||

 


 

31. Aghamūlaṁ

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Aghañ ca bhikkhave desissāmi aghamūlañ ca||
taṁ suṇātha|| ||

4 Katamañ ca bhikkhave aghaṁ|| ||

Rūpam bhikkhave aghaṁ||
vedanā aghaṁ||
saññā aghaṁ||
saṅkhārā aghaṁ||
viññāṇam aghaṁ|| ||

Idaṁ vuccati bhikkhave aghaṁ|| ||

5 Katamañ ca bhikkhave aghamūlaṁ|| ||

Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatra tatrābhinandinī||
seyyathīdaṁ Kāmataṇhā bhavataṇhā vibhavataṇhā|| ||

Idaṁ vuccati bhikkhave aghamūlan ti|| ||

 


 

32. Pabhaṅgu

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pabhaṅguṁ ca bhikkhave desissāmi apabhaṅguṁ ca|| ||

Taṁ suṇātha|| ||

4 Kiñca bhikkhave pabhaṅgu kiñca apabhaṅgu||

[page 033]

5 Rūpam bhikkhave pabhaṅgu||
yo tassa nirodho vūpasamo atthagamo idam apabhaṅgu|| ||

6 Vedanā pabhaṅgu||
yo tassā nirodho vūpasamo atthagamo idam apabhaṅgu|| ||

7 Saññā pabhaṅgu|| ||

8 Saṅkhārā pabhaṅgu||
yo tesaṁ nirodho vūpasamo atthagamo idam apabhaṅgu|| ||

9 Viññāṇam pabhaṅgu||
yo tassa nirodho vūpasamo atthagamo idam apabhaṅgūti|| ||

Bhāravaggo tatiyo|| ||

Tatr'uddānaṁ:|| ||

Bhāram Pariññaṁ Parijānaṁ||
Chandarāgaṁ ca catutthakam||
Assādā ca tayo vuttā||
Abhinandanam aṭṭhamam||
Uppādam Aghamūlañ ca||
Ekādasamo Pabhaṅgūti|| ||

 


 

Chapter IV: Natumhāka Vaggo

33. Natumhāka (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Yam bhikkhave na tumhākaṁ tam pajahatha||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||

4 Kiñca bhikkhave na tumhākam|| ||

5 Rūpam bhikkhave na tumhākaṁ tam pajahatha||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||

6 Vedanā na tumhākam tam pajahatha||
sā vo pahīnā hitāya sukhāya bhavissati|| ||

7 Saññā||
pe||

[page 034]

8 Saṅkhārā na tumhākaṁ te pajahatha||
te vo pahīnā hitāya sukhāya bhavissanti|| ||

9 Viññāṇaṁ na tumhākaṁ tam pajahatha||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||

10 Seyyathā pi bhikkhave yam imasmiṁ Jetavane tiṇakaṭṭha-sākhā-palāsam taṁ jano hareyya vā ḍaheyya va yathāpaccayaṁ vā kareyya||
api nu tumhākam evam assa Amhe jano harati vā ḍahati vā yathāpaccayaṁ vā karotīti|| ||

No hetam bhante|| ||

Tam kissa hetu?|| ||

Na hi no etam bhante attā vā attaniyaṁ vā ti|| ||

11 Evam eva kho bhikkhave rūpam na tumhākaṁ||
tam pajahatha||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati||
Vedanā na tumhākam|| ||

Saññā|| ||

Saṅkhārā na tumhākaṁ|| ||

Viññāṇaṁ na tumhākaṁ tam pajahatha||
taṁ hi vo pahīnaṁ hitāya sukhāya bhavissatīti|| ||

 


 

34. Natumhāka (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Yaṁ bhikkhave na tumhākaṁ tam pajahatha||
taṁ vo pahīnaṁ hitāya sukhāya bhavissati|| ||

4 Kiñca bhikkhave na tumhākaṁ|| ||

5 Rūpam bhikkhave na tumhākaṁ||
tam pajahatha|| ||

Tam vo pahīnaṁ hitāya sukhāya bhavissati|| ||

6-8 Vedanā na tumhākaṁ||
pe|| ||

Saññā na tumhākaṁ|| ||

Saṅkhārā na tumhākaṁ|| ||

9 Viññāṇaṁ na tumhākaṁ||
tam pajahatha|| ||

Tam vo pahīnaṁ hitāya sukhāya bhavissati|| ||

10 Yam bhikkhave na tumhākam tam pajahatha||
Taṁ vo pahīnaṁ hitāya sukhāya bhavissatīti|| ||

 


 

35. Bhikkhu (1)

1 Sāvatthi||
ārāme||

[page 035]

I

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antam nisīdi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

3 Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
yam aham Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti|| ||

4 Yaṁ kho bhikkhu anuseti tena saṅkhaṁ gacchati||
yaṁ nānuseti na tena saṅkhaṁ gacchatīti|| ||

Aññātam Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ ce bhante anuseti tena saṅkhaṁ gacchati|| ||

Vedanaṁ ce anuseti tena saṅkhaṁ gacchati|| ||

Saññaṁ ce anuseti tena saṅkhaṁ gacchati|| ||

Saṅkhāre ce anuseti tena saṅkhaṁ gacchati|| ||

Viññāṇam ce anuseti tena saṅkhaṁ gacchati|| ||

7 Rūpaṁ ce bhante nānuseti na tena saṅkhaṁ gacchati|| ||

Vedanaṁ ce|| ||

Saññaṁ ce|| ||

Saṅkhare ce|| ||

Viññānaṁ ce nānuseti na tena saṅkhaṁ gacchati|| ||

Imassa kho ham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

8 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ ce bhikkhu anuseti tena saṅkhaṁ gacchati|| ||

vedanaṁ ce||
pe|| ||

saññaṁ ce|| ||

saṅkhāre ce|| ||

viññāṇaṁ ce anuseti tena saṅkhaṁ gacchati|| ||

Rūpaṁ ce bhikkhu nānuseti na tena saṅkhaṁ gacchati|| ||

vedanaṁ ce|| ||

saññaṁ ce|| ||

saṅkhāre ce|| ||

viññāṇaṁ ce nānuseti na tena saṅkhaṁ gacchati|| ||

Imassa kho bhikkhave saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

9 Atha kho so bhikkhu Bhagavato bhāsitam abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantam abhivādetvā padakkhiṇaṁ katvā pakkāmi||

[page 036]

II

10 Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyam pabbajjanti||
tad anuttaraṁ brahmacariya-pariyosānaṁ diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja vihāsi|| ||

Khīṇā jati vusitam brahmacariyaṁ kataṁ karaṇīyam nāparam itthattāyā ti abbhaññāsi|| ||

11 Aññataro ca pana so bhikkhu arahatam ahosīti|| ||

 


 

36. Bhikkhu (2)

1 Sāvatthi||
ārāme|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā||
pe||
Ekam antam nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

3 Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu yam aham Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahītatto vihareyyanti|| ||

4 Yaṁ kho bhikkhu anuseti tam anumīyati||
yam anumīyati tena saṅkhaṁ gacchati|| ||

Yaṁ nānuseti na tam anumīyati||
yaṁ nānumīyati na tena saṅkhaṁ gacchatīti|| ||

Aññātaṁ Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ ce bhante anuseti tam anumīyati||
yam anumīyati tena saṅkhaṁ gacchati|| ||

Vedanaṁ ce anuseti|| ||

Saññaṁ ce anuseti|| ||

Saṅkhāre ce anuseti|| ||

Viññāṇaṁ ce anuseti tam anumīyati||
yam anumīyati tena saṅkhaṁ gacchati|| ||

7 Rūpaṁ ce bhante nānuseti na tam anumīyati||
yaṁ nānumīyati na tena saṅkham gacchati||

[page 037]

Vedanaṁ ce nānuseti|| ||

Saññaṁ ce nānuseti|| ||

Saṅkhāre ce nānuseti|| ||

Viññāṇaṁ ce nānuseti na tam anumīyati||
yaṁ nānumīyati na tena saṅkhaṁ gacchati|| ||

Imassa kho ham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

8 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ ce bhikkhave anuseti tam anumīyati||
yam anumīyati tena saṅkhaṁ gacchati|| ||

Vedanaṁ ce||
pe|| ||

Saññaṁ ce|| ||

Saṅkhāre ce|| ||

Viññāṇaṁ ce bhikkhu anuseti taṁ anumīyati||
yam anumīyati tena saṅkhaṁ gacchati|| ||

Rūpaṁ ce bhikkhu nānuseti na tam anumīyati||
yaṁ nānumīyati na tena saṅkhaṁ gacchati|| ||

Vedanaṁ ce|| ||

Saññaṁ ce|| ||

Saṅkhāre ce|| ||

Viññāṇaṁ ce nānuseti na tam anumīyati||
yaṁ nānumīyati na tena saṅkhaṁ gacchati|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabo ti|| ||

9 Atha kho so bhikkhu Bhagavato bhāsitam abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantam abhivādetvā padakkhiṇaṁ katvā pakkāmi|| ||

10 Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto ||pe|| ||

11 Aññataro ca pana so bhikkhu arahatam ahosīti|| ||

 


 

37. Ānanda (1)

1 Sāvatthi||
ārāme|| ||

2 Atha kho āyasmā Ānando||
pa|| ||

3 Ekam antaṁ nisinnaṁ kho āyasmantam Ānandaṁ Bhagavā etad avoca|| ||

Sace tam Ānanda evam puccheyyuṁ|| ||

Katamesam āvuso Ānanda dhammānam uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyatīti||
evam puṭṭho tvam Ānanda kinti vyākareyyāsīti||

[page 038]

4 Sace mam bhante evam puccheyyuṁ|| ||

Katamesam āvuso Ānanda dhammānam uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyatīti||
evam puṭṭho ham bhante evaṁ vyākareyyaṁ|| ||

5 Rūpassa kho āvuso uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Vedanāya||
Saññāya||
Saṅkhārānam||
Viññāṇassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Imesaṁ kho āvuso dhammānam uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyatīti|| ||

Evam puṭṭhāham bhante evaṁ vyākareyyanti|| ||

6 Sādhu sādhu Ānanda|| ||

Rūpassa kho Ānanda uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Vedanāya||
Saññāya||
Saṅkhārānaṁ||
Viññāṇassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Imesaṁ kho Ānanda dhammānam uppādo paññāyati vayo paññāyati ṭhitānaṁ aññathattam paññāyatīti|| ||

Evam puṭṭho tvaṁ Ānanda evaṁ vyākareyyāsīti|| ||

 


 

38. Ānanda (2)

1-2 Sāvatthi||
ārāme|| ||

Atha kho {āyasmā} Ānando||
pa|| ||

3 Ekam antaṁ nisinnaṁ kho āyasmantam Ānandam Bhagavā etad avoca|| ||

Sace taṁ Ānanda evam puccheyyuṁ|| ||

Katamesaṁ āvuso Ānanda dhammānam uppādo paññāyittha vayo paññāyittha ṭhitānam aññathattam paññayittha|| ||

Katamesaṁ dhammāṇam uppādo paññāyissati vayo paññāyissati ṭhitānam aññathattam paññāyissati|| ||

Katamesaṁ dhammānam uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyatīti|| ||

Evam puṭṭho tvaṁ Ānanda kinti vyākareyyāsīti|| ||

4 Sace mam bhante evam puccheyyuṁ|| ||

Katamesam āvuso Ānanda dhammānam uppādo paññāyittha vayo paññayittha ṭhitānam aññathattam paññāyittha||
Katamesaṁ dhammānam uppādo paññāyissati vayo paññāyissati ṭhitānaṁ aññathattam paññāyissati||

[page 039]

katamesaṁ dhammānam uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyatīti|| ||

Evam puṭṭho ham bhante evaṁ vyākareyyaṁ|| ||

5 Yaṁ kho āvuso rūpam atītaṁ niruddhaṁ vipariṇatam||
tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattam paññāyittha|| ||

Yā vedanā atītā niruddhā vipariṇatā||
tassā uppādo paññāyittha vayo paññāyittha ṭhitāya aññathattam paññāyittha|| ||

Yā sañña|| ||

Ye saṅkhārā atītā niruddhā vipariṇatā||
tesam uppādo paññāyittha vayo paññāyittha ṭhitānam aññathattam paññāyittha|| ||

Yaṁ viññāṇam atītaṁ niruddham vipariṇataṁ||
tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṁ paññāyittha|| ||

Imesaṁ kho āvuso dhammānam uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattam paññāyittha|| ||

6 Yaṁ kho āvuso rūpam ajātam apātubhūtaṁ||
tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattam paññāyissati||
||pe|| ||

Yaṁ viññāṇam ajātam apātubhūtam||
tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattam paññāyissati|| ||

Imesaṁ kho āvuso dhammānam uppādo paññāyissati vayo paññāyissati ṭhitānam aññathattam paññāyissati|| ||

7 Yaṁ kho āvuso rūpaṁ jātam pātubhūtaṁ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Yā vedanā jātā pātubhūtā||
la||
Yā saññā||
Ye saṅkhārā jātā pātubhūtā||
tesam uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyati|| ||

Yaṁ viññāṇaṁ jātam pātubhūtaṁ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Imesaṁ kho āvuso dhammānaṁ uppādo paññāyati vayo paññāyati ṭhitānam aññathattam paññāyatīti|| ||

Evam puṭṭho ham bhante evaṁ vyākareyyan ti|| ||

8 Sādhu sādhu Ānanda|| ||

Yaṁ kho Ānanda rūpam atītaṁ niruddham vipariṇataṁ||
tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattam paññāyittha|| ||

Yā vedanā||

[page 040]

Yā saññā|| ||

Ye saṅkhārā|| ||

Yaṁ viññāṇam atītaṁ niruddhaṁ pariṇatam||
tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattam paññāyittha|| ||

Imesaṁ kho Ānanda dhammānam uppādo paññāyittha vayo paññāyittha ṭhitānam aññathattam paññāyittha|| ||

9 Yaṁ kho Ānanda rūpam ajātam apātubhūtaṁ||
tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattam paññāyissati|| ||

Yā vedanā|| ||

Yā saññā|| ||

Ye saṅkharā|| ||

Yaṁ viññāṇam ajātam apātubhūtam||
tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattam paññāyissati|| ||

Imesaṁ kho Ānanda dhammānam uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṁ paññāyissati|| ||

10 Yaṁ kho Ānanda rūpaṁ jātam pātubhūtaṁ||
tassa uppādo paññāyati vayo paññāyati ṭhitassa aññāthattam paññāyati|| ||

Yā vedanā|| ||

Yā saññā|| ||

Ye saṅkhārā|| ||

Yaṁ viññāṇam jātam pātubhūtam||
tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyati|| ||

Imesaṁ kho Ānanda dhammānam uppādo paññāyati vayo paññāyati ṭhitassa aññathattam paññāyatīti|| ||

11 Evam puṭṭho tvam Ānanda vyākareyyāsīti|| ||

 


 

39. Anudhamma (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayam anudhammo hoti||
yaṁ rūpe nibbidā-bahulaṁ vihareyya||
vedanāya nibbidā-bahulaṁ vihareyya||
saññāya nibbidā-bahulaṁ vihareyya||
saṅkhāresu nibbidā-bahulaṁ vihareyya||
viññāṇe nibbidā-bahulaṁ vihareyya|| ||

4 So rūpe nibbidā-bahulaṁ viharanto||
vedanāya||
saññāya||
saṅkhāresu nibbidā-bahulaṁ viharanto||
viññāṇe nibbidā-bahulaṁ viharanto rūpam parijānāti||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇam parijānāti|| ||

5 So rūpam parijānaṁ||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ parijānaṁ parimuccati rūpamhā||
parimuccati vedanāya||

[page 041]

pari- saññāya||
pari° saṅkharehi||
pari° viññāṇamhā||
pari° jātiyā jarāmaṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimuccati dukkhasmā ti vadāmīti|| ||

 


 

40. Anudhamma (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3-5 Dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayam anudhammo hoti||
yaṁ rūpe aniccānupassī vihareyya||
la||
parimuccati dukkhasmāti vadāmīti|| ||

 


 

41. Anudhamma (3)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3-5 Dhammānudhamma||
la||
Yaṁ rūpe dukkhānupassī vihareyya||
la||
parimuccati dukkhasmā ti vadāmīti|| ||

 


 

42. Anudhamma (4)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Dhammānudhammapaṭipannassa bhikkhave bhikkhuno ayam anudhammo hoti||
yaṁ rūpe anattānupassī vihareyya||
vedanāya||
{saññāya}||
saṅkhāresu||
viññāṇe anattānupassī vihareyya|| ||

4 So rūpe anattānupassī viharanto||
pe||
rūpam parijānāti||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇam parijānāti|| ||

5 So rūpam parijānaṁ||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ parijānaṁ parimuccati rūpamhā||
parimuccati vedanāya||
parimuccati saññāya||
parimuccati saṅkhārehi||
parimuccati viññāṇamhā||
parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
parimuccati dukkhasmā ti vadāmīti|| ||

Natumhākavaggo catuttho|| ||

uddānaṁ:||

[page 042]

Natumhākena dve vuttā||
Bhikkhūhi apare duve||
Ānandena ca dve vuttā||
Anudhammehi dve dukā ti|| ||

 


 

Chapter V: Attadīpa Vaggo

43. Attadīpa

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Attadīpā bhikkhave viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā|| ||

4 Attadīpānam bhikkhave viharatam attasaraṇānam anaññasaraṇānaṁ dhammadīpānaṁ dhammasaraṇānam anaññasaraṇānaṁ yoni yeva upaparikkhitabbo||
kiñjātikā sokaparidevadukkhadomanassupāyāsā kimpahotikā ti|| ||

5 Kiñjātikā ca bhikkhave sokaparidevadukkhadomanassupāyāsā kim pahotikā|| ||

6 Idha bhikkhave assutavā puthujjano ariyānam adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantaṁ vā attānam attani vā rūpam rūpasmiṁ vā attānam|| ||

Tassa taṁ rūpam vipariṇamati aññathā hoti||
tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

7 Vedanam attato samanupassati vedanāvantaṁ va attānam attani vā vedanaṁ vedanāya vā attānaṁ|| ||

Tassa sā vedanā vipariṇamati aññathā hoti||
tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparideva||
la||
upāyāsā|| ||

8 Saññaṁ attato samanupassati|| ||

9 Saṅkhāre attato samanupassati|| ||

10 Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ va attānam||

[page 043]

Tassa taṁ viññāṇam pariṇamati aññathā hoti||
tassa viññāṇapariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā|| ||

11 Rūpassa tv eva bhikkhave aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ||
pubbe ceva rūpam etarahi ca sabbaṁ rūpam aniccaṁ dukkhaṁ viparināmadhammanti evam etaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti||
tesam pahānā na paritassati||
aparitassaṁ sukhaṁ viharati||
sukhaṁ viharaṁ bhikkhu tadaṅganibbuto ti vuccati|| ||

12 Vedanāya tv eva bhikkhave aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ||
pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti||
tesam pahānā na paritassati||
aparitassaṁ sukhaṁ viharati||
sukhaṁ viharaṁ bhikkhu tadaṅganibbuto ti vuccati|| ||

13 Saññāya tv eva bhikkhave||
pe|| ||

14 Saṅkhārānaṁ tv eva bhikkhave aniccataṁ viditvā vipariṇāmam virāgam nirodhaṁ||
pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti||
tesam pahānā na paritassati||
aparitassaṁ sukhaṁ viharati||
sukhaṁ viharaṁ bhikkhu tadaṅganibbutoti vuccati|| ||

15 Viññāṇassa tv eva bhikkhave aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ||
pubbe ceva viññāṇam etarahi ca sabbaṁ viññāṇam aniccaṁ dukkhaṁ vipariṇāmadhammanti evam etaṁ yathabhūtam sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyanti||
tesam pahānā na paritassati||
aparitassaṁ sukhaṁ viharati||
sukhaṁ viharaṁ bhikkhu tadaṅganibbuto ti vuccatīti|| ||

 


 

44. Paṭipadā

1-2 Sāvatthi|| ||

Tatra||
voca||

[page 044]

3 Sakkāyasamudayagāminiṁ ca vo bhikkhave desissāmi sakkāyanirodhagāminiṁ ca paṭipadaṁ||
taṁ suṇātha|| ||

4 Katamā ca bhikkhave sakkāya samudayagāminī paṭipadā|| ||

5 Idha bhikkhave assutavā puthujjano ariyānam adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantaṁ vā attānam attani vā rūpam rūpasmiṁ vā attānaṁ|| ||

6-8 Vedanam attato|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

9 Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ|| ||

10 Ayaṁ vuccati bhikkhave sakkāyasamudayagāminī paṭipadā sakkāyasamudayagāminī paṭipadāti||
Iti idam bhikkhave vuccati dukkhasamudayagāminī samanupassanāti ayam evettha attho|| ||

11 Katamā ca bhikkhave sakkāyanirodhagāminī patipadā|| ||

12 Idha bhikkhave sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpam attato samanupassati||
na rūpavantaṁ vā attānam na attani vā rūpam na rūpasmiṁ vā attānaṁ|| ||

13-15 Na vedanam attato|| ||

Na saññaṁ|| ||

Na saṅkhāre|| ||

16 Na viññāṇam attato samanupassati||
na viññāvantam vā attānaṁ na attani vā viññāṇam na viññāṇasmim vā attānaṁ|| ||

17 Ayaṁ vuccati bhikkhave sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti|| ||

Iti hidam bhikkhave vuccati dukkhanirodhagāminī samanupassanā ti ayam evettha atthoti|| ||

 


 

45. Aniccatā (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave aniccam||
yad aniccaṁ taṁ dukkhaṁ||

[page 045]

yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netam mama neso ham asmi na me so attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbam||
evam etaṁ sammappaññāya passato cittaṁ virajjati vimuccati anupādāya āsavehi|| ||

4-6 Vedanā aniccā|| ||

Saññā|| ||

{Saṅkhārā}|| ||

7 Viññāṇam aniccam||
yad aniccamo -cittam virajjati vimuccati anupādāya āsavehi|| ||

8 Rūpadhātuyā ce bhikkhave bhikkhuno cittam virattaṁ vimuttaṁ hoti anupādāya āsavehi|| ||

Vedanādhatuyā ce-|| ||

Saññādhātuyā ce-|| ||

Saṅkhāradhātuyā ce-|| ||

Viññāṇadhātuyā ce bhikkhave bhikkhuno cittaṁ virattaṁ vimuttaṁ hoti anupādāya āsavehi vimuttatā ṭhitam||
ṭhitattā santussitaṁ||
santussitattā na paritassati||
aparitassaṁ paccattaññeva parinibbāyati|| ||

Khīṇā jāti vusitam brahmacariyaṁ kataṁ karaṇīyaṁ nāparam itthattāyāti pajānātīti|| ||

 


 

46. Aniccatā (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave aniccaṁ||
yad aniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netam mama neso ham asmi na meso attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

4-6 Vedanā aniccā|| ||

Saññā aniccā|| ||

Saṅkhārā aniccā|| ||

7 Viññāṇam aniccaṁ||
yad aniccaṁ tam dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netam mama neso ham asmi na meso attāti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

8 Evam etaṁ yathābhūtam sammappaññāya passato pubbantānudiṭṭhiyo na honti||
pubbantānudiṭṭhīnaṁ asati aparantānudiṭṭhiyo na honti||

[page 046]

aparantānudiṭṭhīnam asati thāmaso parāmaso na hoti||
thāmase parāmase asati rūpasmiṁ||
vedanāya||
saññāya||
saṅkhāresu||
viññāṇasmiṁ cittam virajjati vimuccati anupādāya āsavehi|| ||

Vimuttattā ṭhitaṁ ṭhitattā santusitaṁ santusitattā na paritassati||
aparitassaṁ paccattaññeva parinibbāyati|| ||

Khīṇā jāti-itthattāyāti na pajānātīti|| ||

 


 

47. Samanupassanā

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā anekavihitam attānam samanupassamānā samanupassanti||
sabbe te pañcupādānakkhandhe samanupassanti etesaṁ vā aññataraṁ|| ||

4 Katame pañca|| ||

Idha bhikkhave assutavā puthujjano ariyānam adassāvī||
la||
sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantam vā attānam attani vā rūpaṁ rūpasmiṁ vā attānaṁ||
Vedanaṁ|| ||

Saññam|| ||

Saṅkhāre|| ||

Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇam viññāṇasmiṁ vā attānam|| ||

Iti ayaṁ ceva samanupassanā Asmīti cassa adhigataṁ hoti|| ||

5 Asmīti kho pana bhikkhave adhigate atha pañcannam indriyānam avakkanti hoti||
cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa|| ||

6 Atthi bhikkhave mano atthi dhammā atthi vijjādhātu||
avijjāsamphassajena bhikkhave vedayitena puṭṭhassa assutavato puthujjanassa Asmīti pissa hoti||
Ayam aham asmīti pissa hoti||
Bhavissanti pissa hoti||
Na bhavissanti pissa hoti||
Rūpī bhavissanti pissa hoti||
Arūpī bhavissanti pissa hoti||
Saññī bhavissanti pissa hoti||
Asaññī bhavissanti pissa hoti|| ||

Nevasaññīnāsaññī bhavissanti pissa hoti||

[page 047]

7 Tiṭṭhanti kho pana bhikkhave tattheva pañcindriyāni|| ||

Athettha sutavato ariyasāvakassa avijjā pahīyati vijjā uppajjati|| ||

Tassa avijjāvirāgā vijjuppādā Asmīti pissa na hoti||
Ayam aham asmīti pissa na hoti||
Bhavissanti||
Na bhavissanti||
Rūpī||
Ārūpī||
Saññī||
Asaññī||
Nevasaññīnāsaññī bhavissanti pissa na hotīti|| ||

 


 

48. Khandhā

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pañca bhikkhave khandhe desissāmi pañcupādānakkhandhe ca||
taṁ suṇātha|| ||

4 Katame ca bhikkhave pañcakkhandhā|| ||

5 Yaṁ kiñci bhikkhave rūpam atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati rūpakkhandho|| ||

6-7 Yā kāci vedanā||
Yā kāci saññā||
pe|| ||

8 Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattam vā bahiddhā vā oḷārikā vā sukhumā vā||
pa||
ayaṁ vuccati saṅkhārakkhandhā|| ||

9 Yaṁ kiñci viññāṇam atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati viññāṇakkhandho|| ||

10 Ime vuccanti bhikkhave pañcakkhandhā|| ||

11 Katame ca bhikkhave pañcupādānakkhandhā|| ||

12 Yaṁ kiñci bhikkhave rūpam atītānāgatapaccuppannaṁ||
la||
yaṁ dūre santike vā sāsavam upādānīyaṁ||
ayaṁ vuccati rūpupādānākkhandho|| ||

13-15 Yā kāci vedanā||
la||
yā dūre santike vā sāsavā upādānīyā ayaṁ vuccati vedanupādānakkhandho|| ||

Yā {kāci} saññā||
pe||
Ye keci saṅkhārā||
gha||
sāsavā upādānīyā ayaṁ vuccati saṅkhārupādānakkhandho||

[page 048]

16 Yaṁ kiñci viññāṇam atītānāgatapaccuppannaṁ||
la||
yaṁ dūre santike vā sāsavam upādānīyam||
ayaṁ vuccati viññāṇupādānakkhandho|| ||

17 Ime vuccanti bhikkhave pañcupādānakkhandhāti|| ||

 


 

49. Soṇo (1)

1 Evam me sutaṁ||
ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

2 Atha kho Soṇo gahapatiputto yena Bhagavā tenupasaṅkami||
upasaṅkamitvā||
la|| ||

3 Ekam antaṁ nisinnaṁ kho Soṇaṁ gahapatiputtam Bhagavā etad avoca|| ||

4 Ye keci Soṇa samaṇā va brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena Seyyo ham asmīti samanupassanti||
Sadiso ham asmīti samanupassanti||
Hīno ham asmīti vā samanupassanti||
kim aññattha yathābhūtassa adassanā|| ||

5 Aniccāya vedanāya dukkhāya vipariṇāmadhammāya Seyyo ham asmīti vā samanupassanti||
Sadiso ham asmīti vā samanupassanti Hīno ham asmīti vā samanupassanti||
kim aññattha yathābhūtassa adassanā|| ||

6 Aniccāya saññāya|| ||

7 Aniccehi saṅkhārehi dukkhehi vipariṇāmadhammehi Seyyo ham asmīti vā samanupassanti||
Sadiso ham asmīti vā samanupassanti||
Hīno ham asmīti vā samanupassanti||
kim aññattha yathābhūtassa adassanā|| ||

8 Aniccena viññāṇena dukkhena vipariṇāmadhammena Seyyo ham asmīti vā samanupassanti||
Sadiso ham asmīti vā samanupassanti||
Hīno ham asmīti vā samanupassanti||
kim aññattha yathābhūtassa adassanā|| ||

9 Ye keci Soṇa samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena Seyyo ham asmīti pi na samanupassanti||
Sadiso ham asmīti pi na samanupassanti||

[page 049]

Hīno ham asmīti pi na samanupassanti||
kim aññattha yathābhūtassa dassanā|| ||

10-12 Aniccāya vedanāya|| ||

Aniccāya saññāya|| ||

Aniccehi saṅkhārehi|| ||

13 Aniccena viññāṇena dukkhena vipariṇāmadhammena Seyyo ham asmīti pi na samanupassanti||
Sadiso ham asmīti pi na samanupassanti||
Hīno ham asmīti pi na samanupassanti||
kim aññattha yathābhūtassa dassanā|| ||

14 Taṁ kiṁ maññasi Soṇa||
Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassitum Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

15 Vedanā niccā vā aniccā vā ti|| ||

Aniccā bhante|| ||

16-17 Saññā|| ||

Saṅkhārā|| ||

18 Viññānaṁ niccaṁ vā aniccaṁ vā ti||
Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu tam samanupassitum Etam mama eso ham asmi eso me attā ti|| ||

No etam bhante|| ||

19 Tasmātiha Soṇa yaṁ kiñci rūpam atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikam vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ Netam mama neso ham asmi na me so attāti evam etaṁ yathābhūtaṁ sammapaññāya daṭṭhabbaṁ|| ||

20-22 Yā kāci vedanā|| ||

Yā kāci saññā|| ||

Ye keci saṅkhārā|| ||

23 Yaṁ kiñci viññāṇam atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ va sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbam viññāṇaṁ Netam mama neso ham asmi na meso attāti evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ||

[page 050]

24 Evam passaṁ Soṇa sutavā ariyasāvako rupasmim pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññānasmim pi nibbindati|| ||

Nibbindaṁ virajjati||
virāgā vimuccati||
vimuttasmim vimuttam iti ñāṇam hoti|| ||

Khīnā jāti vusitaṁ brahmacariyam kataṁ karaṇīyam nāparam itthattāyāti pajānātīti|| ||

 


 

50. Soṇo (2)

1 Evam me sutaṁ||
ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

2 Atha kho Soṇo gahapatiputto yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinnaṁ kho Soṇam gahapatiputtam Bhagavā etad avoca|| ||

4 Ye keci Soṇa samaṇā vā brāhmaṇā vā Rūpaṁ na pajānanti||
rūpasamudayaṁ na pajānanti||
rūpanirodhaṁ na pajānanti||
rūpanirodhagāminiṁ patipadaṁ na pajānanti|| ||

Vedanaṁ na pajānanti||
vedanāsamudayaṁ na pajānanti||
vedanāsamudayaṁ na pajānanti||
vedanānirodhaṁ na pajānanti||
vedanānirodhagāminiṁ paṭipadaṁ na pajānanti||
Saññaṁ na pajānanti||
pe|| ||

Saṅkhāre na pajānanti||
saṅkhārasamudayaṁ na pajānanti||
saṅkhāranirodhaṁ na pajānanti||
saṅkhāranirodhagāminiṁ paṭipadaṁ na pajānanti||
Viññāṇam na pajānanti||
viññāṇasamudayaṁ na pajānanti||
viññāṇanirodhaṁ na pajānanti||
viññāṇanirodhagāminiṁ paṭipadaṁ na pajānanti||
na me te Soṇa samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṁ vā brāhmaññattham vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti|| ||

5 Ye ca kho keci Soṇa samaṇā va brāhmaṇā vā Rūpam pajānanti rūpasamudayam pajānanti rūpanirodham pajānanti||

[page 051]

rūpanirodhagāminim paṭipadam pajānanti||
Vedanam pajānanti||
pe||
Saññam pajānanti||
Saṅkhāre pajānanti||
Viññāṇam pajānanti||
viññāṇasamudayam pajānanti||
viññāṇanirodham pajānanti viññāṇanirodhagāminim paṭipadam pajānanti||
te kho me Soṇa samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā||
te ca panāyasmanto sāmaññatthaṁ ca brāhmaññatthaṁ ca diṭṭheva dhamme sayam abhiññā sacchi katvā upasampajja viharanti|| ||

 


 

51. Nandikkhaya (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Aniccaññeva bhikkhave bhikkhu rūpaṁ Aniccanti passati||
yāyaṁ hoti sammādiṭṭhi sammāpassaṁ nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati|| ||

4 Aniccaññeva bhikkhave bhikkhu vedanaṁ Aniccā ti passati||
yāyaṁ hoti sammādiṭṭhi sammāpassaṁ nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati|| ||

5 Aniccaññeva bhikkhave bhikkhu saññam Aniccāti passati||
pe|| ||

6 Anicce yeva bhikkhave bhikkhu saṅkhāre Aniccāti passati||
Yāyaṁ hoti sammādiṭṭhi sammāpassaṁ nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati|| ||

7 Aniccaññeva bhikkhave bhikkhu viññāṇam Aniccanti passati||
Yāyaṁ hoti sammādiṭṭhi sammāpassaṁ nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccatīti|| ||

 


 

52. Nandikkhaya (2)

1-2 Sāvatthi|| ||

Tatra||
voca||

[page 052]

Rūpam bhikkhave yoniso manasi karotha rūpāniccatañca yathābhutaṁ samanupassatha||
rūpam bhikkhave bhikkhu yoniso manasi karonto rūpāniccatañ ca yathābhūtaṁ samanupassanto rūpasmiṁ nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati|| ||

4 Vedanam bhikkhave yoniso manasi karotha vedanāniccatañca yathābhūtaṁ samanupassatha||
vedanam bhikkhave bhikkhu yoniso manasi karonto vedanāniccatañca yathābhūtaṁ samanupassanto vedanāya nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittam vimuttaṁ suvimuttanti vuccati|| ||

5 Saññam bhikkhave|| ||

6 Saṅkhāre bhikkhave yoniso manasi karotha saṅkhārāniccatañca yathābhūtaṁ samanupassatha||
saṅkhāre bhikkhave bhikkhu yoniso manasi karonto saṅkhārāniccatañca yathābhūtaṁ samanupassanto saṅkhāresu nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo||
nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati|| ||

7 Viññāṇam bhikkhave yoniso manasi karotha viññāṇāniccatañca yathābhūtaṁ samanupassatha||
viññāṇam bhikkhave bhikkhu yoniso manasikaronto viññāṇāniccatañca yathābhūtam samanupassanto viññāṇasmiṁ nibbindati||
nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccatīti|| ||

Attadīpavaggo pañcamo|| ||

Tass'uddānaṁ:|| ||

Attadīpā Paṭipadā||
dve ca honti Aniccatā||
Samanupassanā Khandhā||
dve Soṇa dve Nandikkhayena cā ti|| ||

Mūlapaññāsakaṁ samattaṁ|| ||

Tassa mūlapaññāsakassa vaggassuddānam:||

[page 053]

Nakulapitā Aniccā ca||
Bhārena Tumhākena ca||
Attadīpena paññāso||
Pathamo tena vuccatīti|| ||

 


 

Section II. Majjhima Paññāsa

Chapter I: Upāya Vaggo

53. Upāyo

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Upāyo bhikkhave avimutto anupāyo vimutto|| ||

4 Rūpupāyam bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya rūpārammaṇaṁ rūpapatiṭṭhaṁ nandupasevanaṁ {virūḷhiṁ} vuddhiṁ vepullam āpajjeyya|| ||

{Saṅkhārā}rammaṇaṁ saṅkhārapatiṭṭhaṁ nandupasevanaṁ vuddhiṁ virūḷhiṁ vepullam āpajjeyya|| ||

5 Yo bhikkhave evaṁ vadeyya||
Aham aññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessamīti netaṁ ṭhānaṁ vijjati|| ||

6-10 Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti||
rāgassa pahānā vocchijjatārammaṇam patiṭṭhā viññāṇassa na hoti|| ||

Vedanāya dhātuyā ce bhikkhave|| ||

Saññādhātuyā ce bhikkhave|| ||

Saṅkhāradhātuyā ce bhikkhave|| ||

Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti||
rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti|| ||

11 Tad apatiṭṭhitam viññāṇam {avirūḷhaṁ} anabhisaṅkhārañca vimuttam||

[page 054]

vimuttattā ṭhitam ṭhitattā santusitaṁ santusitattā na paritassati||
aparitassaṁ paccattaññeva parinibbāyati|| ||

Khīṇā jāti vusitam brahmacariyam kataṁ karaṇīyaṁ nāparam itthattāyāti pajānātīti|| ||

 


 

54. Bījam

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pañcimāni bhikkhave bījajātāni|| ||

Katamāni pañca|| ||

Mūlabījaṁ khandhabījam aggabījam phalubījam bījabījaññeva pañcamaṁ|| ||

4 Imāni cassu bhikkhave pañcabījajātāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni pathavī ca nāssa āpo ca nāssa|| ||

Api nu imāni bhikkhave pañcabījajātāni vuddhiṁ {virūḷhiṁ} vepullam āpajjeyyunti|| ||

No hetam bhante|| ||

5 Imāni cassu bhikkhave pañcabījajātāni khaṇḍāni pūtīni vātātapahatāni sārādāni na sukhasayitāni pathavī ca assa āpo ca assa||
Api nu imāni bhikkhave pañcabījajātāni vuddhiṁ virūḷhiṁ vepullam āpajjeyyunti|| ||

No hetam bhante|| ||

6 Imāni cassu bhikkhave pañcabījajātāni akhaṇḍāni||
la||
sukhasayitāni pathavī ca assa āpo ca assa||
api nu imāni bhikkhave pañcabījajātāni vuddhiṁ virūḷhiṁ vepullam āpajjeyyunti|| ||

Evam bhante|| ||

7 Seyyathā pi bhikkhave pathavīdhātu evaṁ catasso viññāṇaṭṭhitiyo daṭṭhabbā||
seyyathāpi bhikkhave āpodhātu evaṁ nandirāgo daṭṭhabbo||
seyyathāpi bhikkhave pañcabījajātāni evaṁ viññāṇam sāhāraṁ daṭṭhabbaṁ|| ||

8 Rūpupāyam vā bhikkhave viññāṇaṁ tiṭṭhamānam tiṭṭheyya rūpārammaṇaṁ rūpapatiṭṭhaṁ nandupasevanaṁ vuddhiṁ virūḷhiṁ vepullam āpajjeyya||

[page 055]

9 Vedanupāyaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya||
la||
nandupasevanaṁ vuddhiṁ virūḷhim vepullam āpajjeyya|| ||

10 Saññupāyaṁ vā bhikkhave||
pe|| ||

11 Saṅkhārupāyaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya saṅkhārārammaṇam saṅkhārapatiṭṭhaṁ nandupasevanaṁ vuddhiṁ virūḷhiṁ vepullam āpajjeyya|| ||

12 Yo bhikkhave evaṁ vadeyya|| ||

Aham aññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullam vā paññāpessāmīti netaṁ ṭhānaṁ vijjati|| ||

13 Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti||
rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti|| ||

14-16 Vedanādhātuyā ce||
Saññādhātuyā ce||
Saṅkhāradhātuyā ce|| ||

17 Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti||
rāgassa pahānā vocchijjatārammaṇam patiṭṭhā viññāṇassa na hoti|| ||

18 Tad apatiṭṭhitaṁ viññāṇam avirūḷhim anabhisaṅkhārañca vimuttaṁ||
vimuttattā ṭhitaṁ ṭhitattā santusitaṁ santusitattā na paritassati||
aparitassaṁ paccattaññeva parinibbāyati|| ||

Khīnā jāti||
la||
nāparam itthattāyāti pajānātīti|| ||

 


 

55. Udānaṁ

1 Sāvatthiyaṁ|| ||

2 Tatra kho Bhagavā udānam udānesi|| ||

No cassa no ca me siyā na bhavissati na me bhavissatīti|| ||

Evam adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṅyojanānīti||

[page 056]

3 Evaṁ vutte aññataro bhikkhu Bhagavantam etad avoca|| ||

Yathā katham pana bhante no cassa no ca me siyā nābhavissa na me bhavissatīti evam adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṅyojanānīti|| ||

4 Idha bhikkhu assutavā puthujjano ariyānam adassāvi||
la||
sappurisadhamme avinīto rūpam attato samanupassati rūpavantaṁ vā attānam attani vā rūpam rūpasmim vā attānaṁ||
Vedanam||
Saññam||
Saṅkhāre||
Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmiṁ vā attanaṁ|| ||

5 So aniccam rūpam Aniccaṁ rūpanti yathābhūtaṁ na pajānāti||
aniccaṁ vedanaṁ Aniccā vedanāti yathābhūtaṁ na pajānāti||
aniccaṁ saññaṁ|| ||

anicce saṅkhāre Aniccā saṅkhārāti yathābhūtam na pajānāti||
aniccaṁ viññāṇam Aniccaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

6 Dukkhaṁ rūpaṁ Dukkhaṁ rūpanti yathābhūtaṁ na pajānāti||
dukkhaṁ vedanaṁ||
dukkhaṁ saññaṁ||
dukkhe saṅkhāre||
dukkhaṁ viññānaṁ Dukkhaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

7 Anattaṁ rūpam Anattā rūpanti yathābhūtaṁ na pajānāti||
anattaṁ vedanaṁ Anattā vedanāti yathābhūtaṁ na pajānāti||
anattaṁ saññaṁ||
anatte saṅkhāre Anattā {saṅkhārāti} yathābhūtaṁ na pajānāti||
anattaṁ viññāṇaṁ Anattaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

8 Saṅkhataṁ rūpaṁ Saṅkhataṁ rūpanti yathābhūtaṁ na pajānāti||
saṅkhataṁ vedanaṁ||
saṅkhataṁ saññaṁ||
saṅkhate saṅkhāre||
saṅkhataṁ viññānaṁ Saṅkhataṁ viññāṇanti yathābhūtam na pājānāti||
9 Rūpaṁ vibhavissatīti yathābhūtam na pajānāti||
Vedanā vibhavissati||
Saññā vibhavissati||
Saṅkhārā vibhavissanti||
Viññāṇaṁ vibhavissatīti yathābhūtaṁ na pajānāti||

[page 057]

10 Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto||
sappurisānam dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpam attato samanupassati||
la||
vedanaṁ||
saññaṁ||
{saṅkhāre}||
na viññāṇam attato samanupassati|| ||

11 So aniccam rūpam Aniccaṁ rūpanti yatthābhūtaṁ pajānāti||
aniccaṁ vedanam||
aniccaṁ saññaṁ||
anicce saṅkhāre||
aniccaṁ viññāṇam Aniccaṁ viññāṇanti yathābhūtam pajānāti|| ||

12 Dukkhaṁ rūpaṁ||
la||
Dukkhaṁ viññāṇaṁ|| ||

13 Anattaṁ rūpaṁ||
la||
Anattaṁ viññāṇaṁ|| ||

14 Saṅkhataṁ rūpam||
la||
Saṅkhataṁ viññāṇanti yathābhūtam pajānāti|| ||

15 Rūpaṁ vibhavissatīti yathābhūtam pajānāti||
Vedanā||
Saññā||
Saṅkharā||
Viññāṇam vibhavissatīti yathābhūtam pajānāti|| ||

16 So rūpassa vibhavā vedanāya vibhavā saññāya vibhavā saṅkhārānaṁ vibhavā viññāṇassa vibhavā evaṁ kho bhikkhu No cassa no ca me siyā na bhavissati na me bhavissatīti evam adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṅyojanānīti|| ||

17 Evaṁ adhimuccamāno bhante bhikkhu chindeyya orambhāgiyāni saṅyojanānīti|| ||

Katham pana bhante jānato katham passato anantarā āsavānaṁ khayo hotīti|| ||

18 Idha bhikkhu assutavā puthujjano atasitāye ṭhāne tāsam āpajjati||
tāso heso bhikkhu assutavato puthujjanassa No cassa no ca me siyā na bhavissati na me bhavissatīti|| ||

19 Sutavā ca kho bhikkhu ariyasāvako atasitāye ṭhāne na tāsam āpajjati||
na heso bhikkhu tāso sutavato ariyasāvakassa No cassa no ca me siyā na bhavissati na me bhavissatīti||

[page 058]

20 Rūpupāyaṁ vā bhikkhu viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya rūpārammaṇam rūpapatiṭṭham nandupasevanaṁ vuddhiṁ virūḷhiṁ vepullam āpajjeyya|| ||

21-22 Vedanupāyam vā bhikkhu||
Saññupāyaṁ vā bhikkhu|| ||

23 Saṅkhārupāyaṁ vā bhikkhu viññāṇaṁ tiṭṭhāmanaṁ tiṭṭheyya||
saṅkhārārammanaṁ saṅkhārapatiṭṭham nandupasevanaṁ vuddhiṁ virūḷhiṁ vepullam āpajjeyya|| ||

24 So bhikkhu evaṁ vadeyya|| ||

Aham aññatra rūpā aññatra vedanāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ vā vuddhiṁ vā virūḷhim vā vepullaṁ vā paññāpessāmīti netaṁ thānaṁ vijjati|| ||

25 Rūpadhātuyā ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇam patiṭṭhā viññānassa na hoti|| ||

26 Vedanādhātuyā ce bhikkhu bhikkhuno|| ||

27 Saññādhātuyā ce bhikkhu bhikkhuno|| ||

28 Saṅkhāradhātuyā ce bhikkhu bhikkhuno|| ||

29 Viññāṇadhātuyā ce bhikkhu bhikkhuno rāgo pahīno hoti||
rāgassa pahānā vocchijjatārammaṇam patiṭṭhā viññāṇassa na hoti|| ||

30 Tad apatiṭṭhitam viññāṇam avirūḷham anabhisaṅkhārañca vimuttaṁ||
vimuttattā ṭhitam||
ṭhitattā santusitaṁ||
santusitattā na paritassati||
aparitassaṁ paccattaññeva parinibbāyati|| ||

Khīṇā jāti||
pa||
nāparam itthattāyāti pajānāti|| ||

31 Evaṁ kho bhikkhu jānato evam passato anantarā āsavānaṁ khayo hotīti|| ||

 


 

56. Upādānam parivaṭṭam

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pañcime bhikkhave upādānakkhandhā|| ||

Katame pañca|| ||

Seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho||

[page 059]

4 Yāva kīvañcāham bhikkhave ime pañcupādānakkhandhe catuparivaṭṭam yathābhūtam nābbhaññāsiṁ||
neva tāvāham bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya devamanussāya anuttaraṁ sammāsambodhim abhisambuddhoti paccaññāsiṁ|| ||

5 Yato ca kho ham bhikkhave ime pañcupādānakkandhe catuparivaṭṭaṁ yathābhūtam abbhaññāsim athāham bhikkhave sadevake loke||
pa||
sadevamanussāya anuttaraṁ sambodhim abhisambuddhoti paccaññāsiṁ|| ||

6 Kathaṁ catuparivaṭṭam|| ||

Rūpam abbhaññāsiṁ||
rūpasamudayam abbhaññāsiṁ||
rūpanirodham abbhaññāsiṁ||
rūpanirodhagāminiṁ paṭipadaṁ abbhaññasiṁ|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇam abbhaññāsiṁ||
viññāṇanirodham abbhaññāsim||
viññāṇanirodham abbhaññāsiṁ||
viññāṇanirodhagāminiṁ paṭipadam abbhaññāsiṁ|| ||

7 Katamañ ca bhikkhave rūpaṁ|| ||

Cattāro ca mahābhūtā catunnaṁ ca mahābhūtānam upādāya rūpaṁ idaṁ vuccati bhikkhave rūpaṁ|| ||

Āhārasamudayā rūpasamudayo||
āhāranirodhā rūpanirodho|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā||
seyyathīdaṁ sammādiṭṭhi||
la||
sammāsamādhi|| ||

8 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpam abhiññāya evaṁ rūpasamudayam abhiññāya evaṁ rūpanirodham abhiññāya evaṁ rūpanirodhagāminiṁ paṭipadam abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā te supatipatipannā||
ye supaṭipannā te imasmiṁ dhammavinaye gādhanti|| ||

9 Ye ca kho keci bhikkhave samaṇā brāhmaṇā vā evaṁ rūpam abhiññāya||
pa||
evam rūpanirodhagāminim paṭipadam abhiññāya rūpassa nibbidāya virāgāya nirodhāya anupādā vimuttā te suvimuttā||
ye suvimuttā te kevalino||
ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya|| ||

10 Katamā ca bhikkhave vedanā|| ||

Chayime bhikkhave vedanākāyā||

[page 060]

cakkhusamphassajā vedanā||
sotasamphassajā vedanā||
ghānasamphassajā||
jivhāsamphassajā||
kāyasamphassajā||
manosamphassajā vedanā||
ayaṁ vuccati bhikkhave vedanā|| ||

Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipādā||
seyyathīdaṁ sammādiṭṭhi||
pe||
sammāsamādhi|| ||

11 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanam abhiññāya evam vedanāya samudayam abhiññāya evaṁ vedanānirodham abhiññāya evaṁ vedanānirodhagāminim paṭipadam abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā||
ye supaṭipannā te imasmiṁ dhammavinaye gādhanti|| ||

12 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanam abhiññāya||
pa||
evaṁ vedanānirodhagāminim paṭipadam abhiññāya||
pa||
vaṭṭam tesaṁ natthi paññāpanāya|| ||

13-15 Katamā ca bhikkhave saññā|| ||

Chayime bhikkhave saññākāyā||
rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā ayaṁ vuccati saññā|| ||

Phassasamudayā saññāsamudayo phassanirodhā saññānirodho|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā||
seyyathīdaṁ sammādiṭṭhi||
pe||
sammāsamādhi|| ||

la||
vaṭṭaṁ tesaṁ natthi paññāpanāya|| ||

16 Katamā ca bhikkhave saṅkhārā|| ||

Chayime bhikkhave cetanākāyā||
rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā ime vuccanti bhikkhave saṅkhārā|| ||

Phassasamudayā saṅkhārasamudayo||
phassanirodhā saṅkhāranirodho|| ||

Ayam eva ariyo atthaṅgiko maggo saṅkhāranirodhagāminī patipadā||
seyyathīdaṁ sammāditthi||
pe||
sammāsamādhi|| ||

17 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya evam saṅkhārasamudayam abhiññāya evaṁ saṅkhāranirodham abhiññāya evaṁ saṅkhāranirodhagāminim paṭipadam abhiññāya saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā||

[page 061]

ye supaṭipannā te imasmiṁ dhammavinaye gādhanti|| ||

18 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya evaṁ saṅkhārasamudayam abhiññāya evaṁ saṅkhāranirodhagāminiṁ paṭipadam abhiññāya saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā||
ye suvimuttā te kevalino||
ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya|| ||

19 Katamañ ca bhikkhave viññāṇaṁ|| ||

Chayime bhikkhave viññāṇakāyā||
cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇam jivhāviññāṇaṁ kāyaviññāṇam manoviññāṇam||
idaṁ vuccati bhikkhave viññāṇam|| ||

Nāmarūpasamudayā viññāṇasamudayo||
nāmarūpanirodhā viññāṇanirodho|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā||
seyyathīdam sammādiṭṭhi||
pe||
sammāsamādhi|| ||

20 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evam viññāṇam abhiññāya evam viññāṇasamudayam abhiññāya evaṁ viññāṇanirodham abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadam abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā||
ye supaṭipannā te imasmiṁ dhammavinaye gādhanti|| ||

21 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya evaṁ viññāṇasamudayam abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadam abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā||
ye suvimuttā te kevalino||
ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāyāti|| ||

 


 

57. Sattaṭṭhāna

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Sattaṭṭhānakusalo bhikkhave bhikkhu tividhūpaparikkhī imasmiṁ dhammavinaye kevalī vusitavā uttamapuriso ti vuccati|| ||

4 Kathaṁ ca bhikkhave bhikkhu sattaṭṭhānakusalo hoti||

[page 062]

5 Idha bhikkhave bhikkhu rūpam pajānāti||
rūpasamudayam pajānāti||
rūpanirodham pajānāti||
rūpanirodhagāminiṁ paṭipadam pajānāti||
rūpassa assādam pajānāti||
rūpassa ādīnavam pajānāti||
rūpassa nissaraṇam pajānāti
- Vedanam pajānāti|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

9 Viññāṇam pajānāti||
viññāṇasamudayam pajānāti||
viññāṇanirodham pajānāti||
viññāṇanirodhagāminim paṭipadam pajānāti||
viññāṇassa assādam pajānāti||
viññāṇassa ādīnavaṁ pajānāti||
viññāṇassa nissaraṇam pajānāti|| ||

10 Katamañ ca bhikkhave rūpaṁ|| ||

Cattāro ca mahābhūtā catunnaṁ ca mahābhūtānam upādāya rūpaṁ||
idaṁ vuccati bhikkhave rūpaṁ|| ||

Āhārasamudayā rūpasamudayo||
āhāranirodhā rūpanirodho|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā||
seyyathīdam sammāditthi||
pe||
sammāsamādhi|| ||

11 Yaṁ rūpam paṭicca uppajjati sukham somanassam ayaṁ rūpassa assādo||
yaṁ rūpam aniccaṁ dukkhaṁ vipariṇāmadhammam ayaṁ rūpassa ādīnavo||
yo rūpasmiṁ chandarāgavinayo chandarāgapahānam idaṁ rūpassa nissaraṇaṁ|| ||

12 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpam abhiññāya evaṁ rūpasamudayam abhiññāya evaṁ rūpanirodham abhiññāya evaṁ rūpanirodhagāminim paṭipadam abhiññāya||
evaṁ rūpassa assādam abhiññāya evaṁ rūpassa ādīnavam abhiññāya evaṁ rūpassa nissaraṇam abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā||
ye supaṭipannā te imasmiṁ vinaye gādhanti|| ||

13 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpam abhiññāya evaṁ rūpasamudayam abhiññāya evaṁ rūpanirodham abhiññāya||
evaṁ rūpanirodhagāminim paṭipadam abhiññāya||
evaṁ rūpassa assādam abhiññāya evaṁ rūpassa ādīnavam abhiññāya evaṁ rūpassa nissaraṇam abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā||

[page 063]

ye suvimuttā te kevalino||
ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya|| ||

14 Katamā ca bhikkhave vedanā|| ||

Cha yime bhikkhave vedanākāyā||
cakkhusamphassajā vedanā||
la||
manosamphassajā vedanā||
ayaṁ vuccati bhikkhave vedanā|| ||

Phassasamudayā vedanāsamudayo||
phassanirodhā vedanānirodho||
ayam eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī patipadā||
seyyathīdaṁ sammādiṭṭhi||
pe||
sammāsamādhi|| ||

16 Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassam ayaṁ vedanāya assādo||
Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā ayaṁ vedanāya ādīnavo||
yo vedanāya chandarāgavinayo chandarāgapahānam idaṁ vedanāya nissaraṇaṁ|| ||

17 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanam abhiññāya evaṁ vedanāya samudayam abhiññāya evaṁ vedanānirodham abhiññāya evaṁ vedanānirodhagāminiṁ paṭipadam abhiññāya evaṁ vedanāya assādam abhiññāya evaṁ vedanāya ādīnavam abhiññāya evaṁ vedanāya nissaraṇam abhiññāya vedanāya nibbidāya virāgāya nirodhāya patipaṇṇā te supaṭipaṇṇā||
ye supaṭipaṇṇā te imasmiṁ dhammavinaye gādhanti|| ||

18 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanam abhiññāya||
la||
vaṭṭam tesaṁ natthi paññāpanāya|| ||

19-21 Katamā ca bhikkhave saññā|| ||

Cha yime bhikkhave saññākāyā||
rūpasaññā saddasaññā gandhasaññā rasasaññā poṭṭhabbasaññā dhammasaññā ayaṁ vuccati bhikkhave saññā|| ||

pe|| ||

vaṭṭam tesam natthi paññāpanāya|| ||

22 Katame ca bhikkhave saṅkhārā|| ||

Cha yime bhikkhave cetanākāyā||
rūpasañcetanā|| ||

pa|| ||

dhammasañcetanā||
ime vuccanti bhikkhave saṅkhārā|| ||

Phassasamudayā saṅkhārasamudayo||
phassasamudayā saṅkhāranirodho||

[page 064]

ayam eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā||
seyyathīdaṁ sammādiṭṭhi||
pe||
sammāsamādhi|| ||

23 Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassam ayaṁ saṅkhārānam assādo||
ye saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṁ saṅkhārānam ādīnavo||
yo saṅkhāresu chandarāgavinayo chandarāgapahānaṁ idaṁ saṅkhārānaṁ nissaraṇaṁ|| ||

24-25 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya evaṁ saṅkhārasamudayam abhiññāya evaṁ saṅkhāranirodham abhiññāya evaṁ saṅkhāranirodhagāminiṁ paṭipadam abhiññāya||
la||
saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā||
ye supaṭipannā te imasmiṁ dhammavinaye gādhanti|| ||

la|| ||

vaṭṭam tesaṁ natthi paññāpanāya|| ||

26 Katamañ ca bhikkhave viññāṇaṁ|| ||

Cha yime bhikkhave viññāṇakāyā||
cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇam manoviññāṇam||
idaṁ vuccati bhikkhave viññāṇaṁ|| ||

Nāmarūpasamudayā viññāṇasamudayo||
nāmarūpanirodhā viññāṇanirodho||
ayam eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā||
seyyathīdaṁ sammādiṭṭhi||
pe||
sammāsamādhi|| ||

27 Yaṁ viññāṇam paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ viññāṇassa assādo||
yaṁ viññāṇam aniccam dukkhaṁ vipariṇāmadhammaṁ ayaṁ viññāṇassa ādīnavo||
yo viññāṇasmim chandarāgavinayo chandarāgapahānam idaṁ viññāṇassa nissaraṇaṁ|| ||

28 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ viññāṇam abhiññāya evaṁ viññāṇasamudayaṁ abhiññāya evaṁ viññāṇanirodham abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadam abhiññāya||
evam viññāṇassa assādam abhiññāya evaṁ viññāṇassa ādīnavam abhiññāya evaṁ viññāṇassa nissaraṇam abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā te supatipaṇṇā||
ye supaṭipannā te imasmim dhammavinaye gādhanti||

[page 065]

29 Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ viññāṇam abhiññāya evaṁ viññāṇasamudayam abhiññāya evaṁ viññāṇanirodham abhiññāya evam viññāṇanirodhagāminim patipadam abhiññāya||
evaṁ viññāṇassa assādam abhiññāya evaṁ viññāṇassa ādīnavam abhiññāya evaṁ viññāṇassa nissaraṇam abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā||
ye suvimuttā te kevalino||
ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya|| ||

30 Evaṁ kho bhikkhave bhikkhu sattaṭṭhānakusalo hoti|| ||

31 Kathañ ca bhikkhave bhikkhu tividhūpaparikkhī hoti|| ||

Idha bhikkhave bhikkhu dhātuso upaparikkhati||
āyatanaso upaparikkhati||
paṭiccasamuppādaso upaparikkhati|| ||

Evaṁ kho bhikkhave bhikkhu tividhūpaparikkhī hoti|| ||

32 Sattaṭṭhānakusalo bhikkhave bhikkhu tividhūpaparikkhī imasmiṁ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti|| ||

 


 

58. Sambuddho

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Tathāgato bhikkhave arahaṁ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddho ti vuccati|| ||

Bhikkhu pi bhikkhave paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto paññāvimutto ti vuccati|| ||

4 Tathāgato bhikkhave arahaṁ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati|| ||

Bhikkhu pi bhikkhave paññāvimutto vedanāya nibbidā|| ||

la|| ||

vimutto ti vuccati|| ||

5-7 Tathāgato bhikkhave arahaṁ sammāsambuddho saññāya|| ||

saṅkhārānaṁ|| ||

viññāṇassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddho ti vuccati||

[page 066]

Bhikkhu pi bhikkhave paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto paññāvimutto ti vuccati|| ||

8 Tatra kho bhikkhave ko viseso ko adhippāyoso kiṁ nānākaraṇaṁ Tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā ti|| ||

9 Bhagavaṁmūlakā no bhante dhammā Bhagavannettikā Bhagavampaṭisaraṇā||
sādhu vata bhante Bhagavantaññeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantīti|| ||

Tena hi bhikkhave suṇātha sādhukaṁ manasi karotha bhāsissāmīti||
Evam bhante ti te bhikkhū Bhagavato paccassosuṁ|| ||

10 Bhagavā etad avoca|| ||

Tathāgato bhikkhave arahaṁ sammāsambuddho anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido|| ||

Maggānugā ca bhikkhave etarahi sāvakā viharanti pacchāsamannāgatā|| ||

11 Ayaṁ kho bhikkhave viseso ayam adhippāyoso idaṁ nānākaraṇaṁ Tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā ti|| ||

 


 

59. Pañca

1 Bārāṇasiyaṁ nidānaṁ Migadāye|| ||

2-3 Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi||
la||
etad avoca|| ||

3 Rūpam bhikkhave anattā||
rūpañ ca bhikkhave attā abhavissa nayidaṁ rūpaṁ ābādhāya saṁvatteyya labbhetha ca rūpe Evaṁ me rūpaṁ hotu evaṁ me rūpaṁ mā aho sīti|| ||

4 Yasmā ca kho bhikkhave rūpam anattā tasmā rūpam ābādhāya saṁvattati||
na ca labbhati rūpe Evam me rūpaṁ hotu evaṁ me rūpaṁ mā ahosīti|| ||

5 Vedanā anattā||
vedanā ca hidam bhikkhave attā abhavissa na yidaṁ vedanā ābādhāya saṁvatteyya||
labbhetha ca vedanāya Evaṁ me vedanā hotu evaṁ me vedanā mā ahosīti||

[page 067]

6 Yasmā ca kho bhikkhave vedanā anattā tasmā vedanā ābādhāya saṁvattati||
na ca labbhati vedanāya Evam me vedanā hotu evam me vedanā mā ahosīti|| ||

7 Saññā anattā|| ||

8 Saṅkhārā anattā||
saṅkhārā ca hidam bhikkhave attā abhavissaṁsu||
na yidaṁ saṅkhārā ābādhāya saṁvatteyyuṁ||
labbhetha ca saṅkhāresu Evaṁ me saṅkhārā hontu evaṁ me {saṅkhārā} mā ahesunti|| ||

9 Yasmā ca kho bhikkhave saṅkhārā anattā tasmā saṅkhārā ābādhāya saṁvattanti||
na ca labbhati saṅkhāresu Evaṁ me saṅkhārā hontu evaṁ me saṅkhārā mā ahesunti|| ||

10 Viññāṇam anattā||
viññāṇaṁ hidam bhikkhave attā abhivissa na yidaṁ viññāṇam ābādhāya saṁvatteyya||
labbhetha ca viññāṇe Evam me viññāṇaṁ hotu evam me viññāṇaṁ mā ahosīti|| ||

11 Yasmā ca kho bhikkhave viññāṇam anattā tasmā viññāṇam ābādhaya saṁvattati||
na ca labbhati viññāṇe Evaṁ me viññāṇaṁ hotu evaṁ me viññāṇaṁ mā ahosīti|| ||

12 Taṁ kiṁ maññatha bhikkhave rūpaṁ niccam vā aniccaṁ vāti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkham vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

13-15 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

16 Viññāṇaṁ niccaṁ vā aniccaṁ vā ti||
Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti||

[page 068]

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ Etaṁ mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

17 Tasmā ti ha bhikkhave yaṁ kiñci rūpaṁ atītānāgatapaccuppannam ajjhattam vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā panītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ netam mama neso ham asmi na me so attāti evam etaṁ yathābhūtaṁ sammāppaññāya daṭṭhabbaṁ|| ||

18 Yā kāci vedanā|| ||

19 Yā kāci saññā|| ||

20 Ye keci saṅkhārā|| ||

21 Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā panītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ netam mama neso ham asmi na meso attāti evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

22 Evam passaṁ bhikkhave sutavā ariyasāvako rūpasmiṁ nibbindati||
vedanāya nibbindati||
saññāya||
saṅkhāresu||
viññāṇasmim nibbindati|| ||

Nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttam iti ñāṇaṁ hoti|| ||

Khīnā jāti vusitam brahmacariyaṁ kataṁ karaṇīyaṁ nāparam itthattāyāti pajānātīti|| ||

23 Idam avoca Bhagavā||
attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitam abhinanduṁ|| ||

imasmiṁ ca pana veyyākaraṇasmiṁ bhaññamāne pañcavaggiyānam bhikkhūnam anupādāya āsavehi cittāni vimucciṁsū ti|| ||

 


 

60. Mahāli

1 Evam me sutaṁ||
ekaṁ samayam Bhagavā Vesāliyam viharati Mahāvane Kūṭāgārasālāyam|| ||

2 Atha kho Mahāli Licchavi yena Bhagavā tenupasaṅkami||

[page 069]

la|| ||

Ekam antaṁ nisinno kho Mahāli Licchavi Bhagavantam etad avoca|| ||

3 Puraṇo bhante Kassapo evam āha|| ||

Natthi hetu natthi paccayo sattānaṁ saṅkilesāya||
ahetu-apaccayā sattā saṅkilissanti|| ||

Natthi hetu natthi paccayo sattānam visuddhiyā||
ahetu-apaccayā sattā visujjhantīti|| ||

Idha Bhagavā kim āhāti|| ||

4 Atthi Mahāli hetu atthi paccayo sattānaṁ saṅkilesāya||
sahetu-sapaccayā sattā saṅkilissanti|| ||

Atthi Mahāli hetu atthi paccayo sattānaṁ visuddhiyā||
sahetu-sapaccayā sattā visujjhantīti|| ||

5 Katamo pana bhante hetu katamo paccayo sattānaṁ saṅkilesāya||
kathaṁ sahetu-sapaccayā saṅkilissantīti|| ||

6 Rūpañca hidam Mahāli ekantadukkham abhavissa dukkhānupatitaṁ dukkhāvakkantaṁ anavakkantam sukhena||
nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ|| ||

Yasmā ca kho Mahāli rūpaṁ sukhaṁ sukhānupatitaṁ sukhāvakkantam anavakkantaṁ dukkhena||
tasmā sattā rūpasmiṁ sārajjanti sārāgā saññujjanti saññogā saṅkilissanti|| ||

Ayam pi kho Mahāli hetu ayam paccayo sattānam saṅkilesāya||
evam pi sahetu-sapaccayā sattā saṅkilissanti|| ||

7 Vedanā ca hidam Mahāli ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena||
nayidaṁ sattā vedanāya sārajjeyyuṁ|| ||

Yasmā ca kho Mahāli vedanā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena||
tasmā sattā vedanāya sārajjanti sārāgā saññujjanti saññogā saṅkilissanti|| ||

Ayam pi kho Mahāli hetu ayam paccayo sattānaṁ saṅkilesāya||
evam pi sahetu-sapaccayā sattā saṅkilissanti|| ||

8 Saññā ca hidam Mahāli|| ||

9 Saṅkhārā ca hidam Mahāli ekantadukkhā abhavissaṁsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena||
na yidaṁ sattā saṅkhāresu sārajjeyyuṁ|| ||

Yasmā ca kho Mahāli saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena||

[page 070]

tasmā sattā saṅkhāresu sārajjanti||
sārāgā saññujjanti saññogā saṅkilissanti|| ||

Ayam pi kho Mahāli hetu ayam paccayo sattānam saṅkilesāya||
evam pi kho sahetu-sapaccayā sattā saṅkilissanti|| ||

10 Viññāṇaṁ ca hidam Mahāli ekantadukkham abhavissa dukkhānupatitaṁ dukkhāvakkantam anavakkantam sukhena||
nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ|| ||

Yasmā ca kho Mahāli viññāṇaṁ sukhaṁ sukhānupatitaṁ sukhāvakkantam anavakkantaṁ dukkhena||
tasmā sattā viññāṇasmiṁ sārajjanti sārāgā saññujjanti saññogā saṅkilissanti|| ||

Ayam pi kho Mahāli hetu ayam paccayo sattānaṁ saṅkilesāya||
evaṁ sahetu-sapaccayā sattā saṅkilissantīti|| ||

11 Katamo pana bhante hetu katamo paccayo sattānaṁ visuddhiyā||
kathaṁ sahetu-sapaccayā sattā visujjhantīti|| ||

12 Rūpaṁ ca hidam Mahāli ekantasukhaṁ abhavissa sukhānupatitaṁ sukhāvakkantam anavakkantaṁ dukkhena||
nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ|| ||

Yasmā ca kho Mahāli rūpam dukkhaṁ dukkhānupatitaṁ dukkhāvakkantam anavakkantam sukhena||
tasmā sattā rūpasmiṁ nibbindanti nibbindaṁ virajjanti virāgā visujjhanti|| ||

Ayaṁ kho Mahāli hetu ayam paccayo sattānaṁ visuddhiyā||
evam pi sahetu-sapaccayā sattā visujjhanti|| ||

13 Vedanā ca hidam Mahāli ekantasukhā abhavissa||
la|| ||

14 Saññā ca hidaṁ Mahāli||
pe|| ||

15 Viññāṇañca hidam Mahāli ekantasukham abhavissa sukhānupatitam sukhāvakkantam anavakkantaṁ dukkhena||
nayidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ|| ||

Yasmā ca kho Mahāli viññāṇaṁ dukkhaṁ dukkhānupatitaṁ dukkhāvakkantaṁ anavakkantaṁ sukhena||
tasmā sattā viññāṇasmiṁ nibbindanti||
nibbindaṁ virajjanti virāgā visujjhanti||

[page 071]

16 Ayaṁ kho Mahāli hetu ayam paccayo sattānaṁ visuddhiyā||
evaṁ sahetu-sapaccayā sattā visujjhantīti|| ||

 


 

61. Āditta

1-2 Sāvatthi||
Tatra||
voca|| ||

3 Rūpam bhikkhave ādittam||
vedanā ādittā||
saññā ādittā||
saṅkhārā ādittā||
viññāṇam ādittam|| ||

4 Evam passaṁ bhikkhave sutavā ariyasāvako rūpasmiṁ nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññāṇasmim pi nibbindati||
nibbindaṁ virajjati virāgā vimuccati vimuttasmim vimuttam iti ñāṇaṁ hoti|| ||

5 Khīṇā jāti vusitam brahmacariyaṁ kataṁ karaṇīyaṁ nāparam itthattāyāti pajānātīti|| ||

 


 

62. Niruttipatha

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Tayo me bhikkhave niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi|| ||

Katame tayo|| ||

4 Yaṁ hi bhikkhave rūpam atītaṁ niruddhaṁ vipariṇatam||
ahosīti tassa saṅkhā||
ahosīti tassa samaññā||
ahosīti tassa paññatti|| ||

Na tassa saṅkhā atthīti na tassa saṅkhā bhavissatīti|| ||

5 Yā vedanā atītā niruddhā vipariṇatā||
ahosīti tassā saṅkhā||
ahosīti tassā samaññā||
ahosīti tassā paññatti|| ||

Na tassā saṅkhā atthīti||
na tassā saṅkhā bhavissatīti|| ||

6 Yā saññā|| ||

7 Ye saṅkhārā atītā niruddhā vipariṇatā||
ahesunti tesaṁ saṅkhā||
ahesunti tesam samaññā||
ahesunti tesam paññatti|| ||

Na tesaṁ saṅkhā atthīti||
na tesaṁ saṅkhā bhavissatīti||

[page 072]

Yaṁ viññāṇam atītaṁ niruddhaṁ vipariṇataṁ||
ahosīti tassa saṅkhā||
ahosīti tassa samaññā||
ahosīti tassa paññatti|| ||

Na tassa saṅkhā atthīti||
na tassa saṅkhā bhavissatīti|| ||

9 Yam bhikkhave rūpaṁ ajātam apātubhūtam||
bhavissatīti tassa saṅkhā||
bhavissatīti tassa samaññā||
bhavissatīti tassa paññatti|| ||

Na tassa saṅkhā atthīti||
na tassa saṅkhā ahosīti|| ||

10 Yā vedanā ajātā apātubhūtā||
bhavissatīti tassā saṅkhā||
bhavissatīti tassā samaññā||
bhavissatīti tassā paññatti|| ||

Na tassā saṅkhā atthīti||
na tassā saṅkhā ahosīti|| ||

11 Yā saññā||
pe|| ||

12 Ye saṅkhārā ajātā apātubhūtā||
bhavissantīti tesaṁ saṅkhā||
bhavissantīti tesaṁ samaññā||
bhavissantīti tesam paññatti|| ||

Na tesaṁ saṅkhā atthīti||
na tesaṁ saṅkhā ahesun ti|| ||

13 Yaṁ viññāṇam ajātam apātubhūtam||
bhavissatīti tassa saṅkhā||
bhavissatīti tassa samaññā||
bhavissatīti tassa paññatti|| ||

Na tassa saṅkhā atthīti||
na tassa saṅkhā ahosīti|| ||

14 Yam bhikkhave rūpaṁ jātam pātubhūtaṁ||
atthīti tassa saṅkhā||
atthīti tassa samaññā||
atthīti tassa paññatti|| ||

Na tassa saṅkhā ahosīti||
na tassa saṅkhā bhavissatīti|| ||

15 Yā vedanā jātā pātubhūtā||
atthīti tassā saṅkhā||
atthīti tassā samaññā||
atthīti tassa paññatti|| ||

Na tassā saṅkhā ahosīti||
na tassa saṅkhā bhavissatīti|| ||

16 Yā saññā|| ||

17 Ye saṅkhārā jātā pātubhūtā||
atthīti tesaṁ saṅkhā||
atthīti tesaṁ samaññā||
atthīti tesam paññatti||
na tesaṁ saṅkhā ahesun ti||
na tesaṁ saṅkhā bhavissantīti|| ||

18 Yaṁ viññāṇaṁ jātam pātubhūtam||
atthīti tassa saṅkhā||
atthīti tassa samaññā||
atthīti tassa paññatti||
na tassa saṅkhā ahosīti||
na tassa saṅkhā bhavissatīti|| ||

19 Ime kho bhikkhave tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkīyant na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi||

[page 073]

20 Ye pi te bhikkhave ahesuṁ ukkalāvassabhaññā ahetuvādā akiriyavādā natthikavādā||
te pi me tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṁ na patikkositabbaṁ amaññiṁsu|| ||

Taṁ kissa hetu||
nindāvyārosa-upārambhabhayā ti|| ||

Majjhima-paṇṇāsakassa upāyavaggo pathamo|| ||

Tatr'uddānaṁ:|| ||

Upāyo Bījam Udānam||
Upādānam parivaṭṭaṁ||
Sattaṭṭhānaṁ ca Sambuddho Pañca Mahāli Ādittā [Vaggo] Niruttipathena cā ti|| ||

 


 

Chapter II: Arahatta Vaggo

63. Upādiyamāno

1 Sāvatthi||
ārāme|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu yam aham Bhagavato dhammaṁ sutvā eko vūpakaṭṭho apamatto ātāpī pahitatto vihareyyanti|| ||

4 Upādiyamāno kho bhikkhu baddho Mārassa anupādiyamāno mutto pāpimato ti||

[page 074]

Aññātam Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante upādiyamāno baddho Mārassa||
anupādiyamāno mutto pāpimato|| ||

Vedanam upādiyamāno baddho Mārassa||
anupādiyamāno mutto pāpimato|| ||

Saññaṁ||
pe|| ||

Saṅkhāre|| ||

Viññāṇam upādiyamāno baddho Mārassa anupādiyamāno mutto pāpimato|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

6 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu upādiyamāno baddho Mārassa||
anupādiyamāno mutto pāpimato|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇam upādiyamāno baddho Mārassa anupādiyamāno mutto pāpimato|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

7 Atha kho so bhikkhu Bhagavatā bhāsitam abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantam abhivādetvā pakkāmi|| ||

8 Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyam pabbajjanti||
tad anuttaram brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi|| ||

Khīṇā jāti vusitam brahmacariyaṁ kataṁ karaṇīyaṁ nāparam itthattāyāti abbhaññāsi|| ||

9 Aññataro ca pana so bhikkhu arahataṁ ahosīti|| ||

 


 

64. Maññamāno

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca||

[page 075]

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
pe||
pahitatto vihareyyan ti|| ||

4 Maññamāno kho bhikkhu baddho Mārassa||
amaññamāno mutto pāpimato hoti|| ||

Aññātam Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante maññamāno baddho Mārassa||
amaññamāno mutto pāpimato|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇam maññamāno baddho Mārassa||
amaññamāno mutto pāpimato|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvaṁ bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu maññamāno baddho Mārassa||
amaññamāno mutto pāpimato|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇaṁ maññamāno baddho Mārassa||
amaññamāno mutto pāpimato|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

8-9 ||Pa||
Aññataro ca so bhikkhu arahataṁ ahosīti|| ||

 


 

65. Abhinandamāno

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena||
pe||
pahitatto vihareyyan ti|| ||

4 Abhinandamāno kho bhikkhu baddho Mārassa||
anabhinandamāno mutto pāpimato ti|| ||

Aññātam Bhagavā aññātam Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho pana bhante abhinandamāno baddho Mārassa||
anabhinandamāno mutto pāpimato|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇam abhinandamāno baddho Mārassa||
anabhinandamāno mutto pāpimato||

[page 076]

Imassa khvāham bhante Bhagavato saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu abhinandamāno baddho Mārassa anabhinandamāno mutto pāpimato|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇam abhinandamāno baddho Mārassa anabhinandamāno mutto pāpimato|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti|| ||

8-9 ||Pa|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosīti|| ||

 


 

66. Aniccam

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
pa||
ātāpī pahitatto vihareyyan ti|| ||

4 Yaṁ kho bhikkhu aniccaṁ tatra te chando pahātabbo ti|| ||

Aññātaṁ Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante aniccaṁ||
tatra me chando pahātabbo||
Vedanā|| ||

Saññā|| ||

Saṅkhārā||
Viññāṇam aniccam||
tatra me chando pahātabbo|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu aniccaṁ||
tatra kho te chando pahātabbo|| ||

Vedanā aniccā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇam aniccaṁ||
tatra kho te chando pahātabbo|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti||

[page 077]

8-9 ||Pa|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosīti|| ||

 


 

67. Dukkham

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
pe||
pahitatto vihareyyan ti|| ||

4 Yaṁ kho bhikkhu dukkhaṁ tatra te chando pahātabboti|| ||

Aññātam Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante dukkhaṁ||
tatra me chando pahātabbo|| ||

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇaṁ dukkhaṁ||
tatra me chando pahātabbo|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvaṁ bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rupaṁ kho bhikkhu dukkhaṁ||
tatra te chando pahātabbo||
Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇaṁ dukkhaṁ||
tatra te chando pahātabbo|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti|| ||

8-9 ||Pa|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosi|| ||

 


 

68. Upādiyamāno

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
pe||
pahitatto vihareyyanti|| ||

4 Yo kho bhikkhu anattā||
tatra te chando pahātabbo ti|| ||

Aññātaṁ Bhagavā aññātaṁ Sugatāti||

[page 078]

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante anattā||
tatra me chando pahātabbo||
Vedanā|| ||

Saññā||
Saṅkhārā|| ||

Viññāṇam anattā||
tatra me chando pahātabbo|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa evam vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu anattā||
tatra te chando pahātabbo|| ||

Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam anattā tatra te chando pahātabbo|| ||

Imassa kho bhikkhave mayā {saṅkhittena} bhāsitassa evaṁ vitthārena attho daṭṭhabboti|| ||

8-9 ||Pa||
Aññataro ca pana so bhikkhu arahatam ahosīti|| ||

 


 

69. Anattaniya

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
pe||
vihareyyan ti|| ||

4 Yaṁ kho bhikkhu anattaniyaṁ tatra te chando pahātabbo ti|| ||

Aññātam Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante anattaniyaṁ||
tatra me chando pahātabbo|| ||

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇam anattaniyaṁ||
tatra me chando pahātabbo|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attham ājānāmīti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvaṁ bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu anattaniyaṁ||
tatra te chando pahātabbo||

[page 079]

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇam anattaniyam||
tatra te chando pahātabbo|| ||

Imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

8-9 Atha||
pa|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosīti|| ||

 


 

70. Rajanīyasaṇṭhitam

1-2 Sāvatthi||
ārame|| ||

Atha°|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Sādhu bhante Bhagavā saṅkhittena dhammaṁ desetu yaṁ ahaṁ Bhagavato dhammaṁ sutvā||
pa||
vihareyyan ti|| ||

4 Yaṁ kho bhikkhu rajanīyasaṇṭhitaṁ||
tatra te chando pahātabbo ti|| ||

Aññātaṁ Bhagavā aññātaṁ Sugatāti|| ||

5 Yathā katham pana tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsīti|| ||

6 Rūpaṁ kho bhante rajanīyasaṇṭhitam||
tatra me chando pahātabbo|| ||

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇaṁ rajanīyasaṇṭhitaṁ||
tatra me chando pahātabbo|| ||

Imassa khvāham bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī ti|| ||

7 Sādhu sādhu bhikkhu||
sādhu kho tvam bhikkhu mayā saṅkhittena bhāsitassa vitthārena attham ājānāsi|| ||

Rūpaṁ kho bhikkhu rajanīyasaṇṭhitaṁ||
tatra te chando pahātabbo|| ||

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇam rajanīyasaṇṭhitam||
tatra te chando pahātabbo|| ||

Imassa kho bhikkhave mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo ti|| ||

8-9 Atha||
la|| ||

Aññataro ca so bhikkhu arahatam ahosīti|| ||

 


 

71. Rādha

1 Sāvatthi||
ārāme|| ||

2 Atha kho āyasmā Rādho yena Bhagavā tenupasaṅkami||

[page 080]

upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Kathaṁ nu kho bhante jānato katham passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāra-mamaṅkāra-mānānusayā na hontīti|| ||

4 Yaṁ kiñci Rādha rūpam atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ netaṁ mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammāpaññāya passati|| ||

5-7 Yā kāci vedanā|| ||

Yā kāci saññā|| ||

Ye keci saṅkhārā|| ||

8 Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannam||
la||
yaṁ dūre santike vā sabbaṁ viññāṇam netaṁ mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya passati|| ||

9 Evaṁ kho Rādha jānato evam passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramāṇānusayā na hontīti|| ||

10||
la||
Aññataro ca panāyasmā Rādho arahataṁ ahosīti|| ||

 


 

72. Surādha

1 Sāvatthi||
ārāme|| ||

2-3 Atha kho āyasmā Surādho Bhagavantam etad avoca|| ||

Kathaṁ nu kho bhante jānato katham passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ suvimuttan ti|| ||

4 Yam kiñci Surādha rūpam atītānāgatapaccuppannaṁ||
la||
yaṁ dūre vā santike vā sabbaṁ rūpaṁ netaṁ mama neso ham asmi na meso attāti evam etaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti|| ||

5-7 Yā kāci vedanā||
pe|| ||

Yā kāci saññā|| ||

Ye keci saṅkhārā||

[page 081]

8 Yaṁ kiñci viññānam atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yam dūre santike vā [sabbā vedanā||
la||
sabbā saññā||
sabbe saṅkhārā ||] sabbaṁ viññāṇam Netam mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti|| ||

9 Evaṁ kho Surādha jānato evam passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ suvimuttanti|| ||

10 || pa||
Aññataro ca panāyasmā Surādho arahatam ahosīti|| ||

Arahatta-vaggo dutiyo|| ||

Tatr'uddānaṁ:|| ||

Upādiya-Maññamānā||
Athābhinandamāno ca||
Aniccam Dukkham Anattā ca||
Anattaniyaṁ Rajanīyasaṇṭhitaṁ||
Rādha-Surādhena te dasā ti|| ||

 


 

Chapter III: Khajjaniya Vaggo

73. Assādo

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Assutavā bhikkhave puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānāti|| ||

4-6 Vedanāya||
Saññāya|| ||

Saṅkhārānaṁ|| ||

7 Viññāṇassa assādañca ādīnavañca nissaraṇam ca yathābhūtam na pajānāti|| ||

8-12 Sutavā ca kho bhikkhave ariyasāvako Rūpassa||

[page 082]

Vedanāya||
Saññāya||
Saṅkhārānam Viññāṇassa assādañca ādinavañca nissaraṇañca yathābhūtam pajānātīti|| ||

 


 

74. Samudayo (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Assutavā bhikkhave puthujjano rūpassa samudayañca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ na pajānāti|| ||

4-6 Vedanāya|| ||

Saññāya|| ||

Saṅkhārānaṁ|| ||

7 Viññāṇassa samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ na pajānāti|| ||

8 Sutavā ca kho bhikkhave ariyasāvako rūpassa samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtam pajānāti|| ||

9-11 Vedanāya|| ||

Saññāya|| ||

{Saṅkhārānaṁ}|| ||

12 Viññāṇassa samudayañ ca atthagamañ ca assādañ ca ādinavañ ca nissaraṇañ ca yathābhūtam pajānātī ti|| ||

 


 

75. Samudayo (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Sutavā bhikkhave ariyasāvako rūpassa samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtam pajānāti|| ||

4-6 Vedanāya||
pe||
Saññāya||
Saṅkhārānam|| ||

7 Viññāṇassa samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtam pajānātīti|| ||

 


 

76. Arahanta (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave aniccaṁ||
yad aniccaṁ taṁ dukkhaṁ||
yaṁ dukkham tad anattā||
Yad anattā taṁ netaṁ mama neso ham asmi na meso attā ti||

[page 083]

evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

4-6 Vedanā||
pe||
Saññā|| ||

Saṅkhārā|| ||

7 Viññāṇam aniccaṁ||
yad aniccaṁ taṁ dukkhaṁ||
yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netaṁ mama neso ham asmi na meso attā ti||
evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbam|| ||

8 Evam passaṁ bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññāṇasmiṁ pi nibbindati|| ||

9 Nibbindaṁ virajjati||
virāgā vimuccati vimuttasmim vimuttamiti ñāṇaṁ hoti|| ||

Khīnā jāti vusitaṁ brahmacariyam kataṁ karaṇīyaṁ nāparam itthattāyāti pajānāti|| ||

10 Yāvatā bhikkhave sattāvāsā yāvatā bhavaggaṁ ete aggā ete seṭṭhā lokasmiṁ yad idam arahanto ti|| ||

11 Idam avoca Bhagavā||
idaṁ vatvā Sugato athāparam etad avoca satthā|| ||

12 Sukhino vata arahanto||
taṇhā tesaṁ na vijjati||
Asmimāno samucchinno||
mohajālaṁ padālitam ||1||
Anejanto anuppattā||
cittaṁ tesaṁ anāvilaṁ||
loke anupalittā te||
brahmabhūtā anāsavā ||2||
Pañcakkhandhe pariññāya||
sattasaddhammagocarā||
pasaṁsiyā sappurisā||
puttā buddhassa orasā ||3||
Sattaratanasampannā||
tīsu sikkhāsu sikkhitā||
Anuvicaranti mahāvīrā||
pahīnabhayabheravā ||4||
Dasahaṅgehi sampannā||
mahānāgā samāhitā||
ete kho seṭṭhā lokasmiṁ||
taṇhā tesaṁ na vijjati ||5||
Asekhañāṇam uppannaṁ||
antimo yam samussayo||
Yo sāro brahmacariyassa||
tasmim aparapaccayā ||6||

[page 084]

Vidhāsu na vikampanti||
vippamuttā punabbhavā||
dantabhūmim anuppattā||
te loke vijitāvino ||7||
Uddhaṁ tiriyaṁ apācīnaṁ||
nandi tesaṁ na vijjati||
nandanti te sīhanādaṁ||
Buddhā loke anuttarāti ||8||

 


 

77. Arahanta (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Rūpam bhikkhave aniccaṁ||
yad aniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ tad anattā||
yad anattā taṁ netaṁ mama neso ham asmi na me so attā ti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

4-7 Vedanā- -daṭṭhabbaṁ|| ||

8 Evam passaṁ bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññānasmim pi nibbindati|| ||

9 Nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttam iti ñāṇaṁ hoti|| ||

Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparam itthattāyāti pajānāti|| ||

10 Yāvatā bhikkhave sattāvāsā yāvatā bhavaggam ete aggā ete seṭṭhā lokasmiṁ yad idam arahanto ti|| ||

 


 

78. Sīha

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Sīho bhikkhave migarājā sāyaṇhasamayaṁ āsayā nikkhamati||
āsayā nikkhamitvā vijambhati||
vijambhitvā samantā catuddisā anuviloketi||
samantā catuddisā anuviloketvā tikkhattum sīhanādaṁ nadati||
tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkamati||

[page 085]

4 Ye keci bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṁ suṇanti yebuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti||
bilaṁ bilāsayā pavisanti||
dakaṁ dakāsayā pavisanti||
vanaṁ vanāsayā pavisanti||
ākāsaṁ pakkhino bhajanti|| ||

5 Ye pi te bhikkhave rañño nāgā gāma-nigama-rājadhānīsu daḷhehi yottehi baddhā||
te pi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṁ mocantā yena vā tena vā palāyanti|| ||

6 Evam mahiddhiko kho bhikkhave sīho migarājā tiracchānagatānam pāṇānam evaṁ mahesakkho evaṁ mahānubhāvo|| ||

7 Evam eva kho bhikkhave yadā Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā so dhammaṁ deseti||
Iti rūpam iti rūpassa samudayo iti rūpassa atthagamo||
Iti vedanā|| ||

Iti saññā|| ||

Iti saṅkhārā|| ||

Iti viññāṇaṁ iti viññāṇasamudayo iti viññāṇassa atthagamo|| ||

8 Ye pi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā te pi kho Tathāgatassa dhammadesanaṁ sutvā yebhuyyena bhayaṁ {saṁvegaṁ} santāsaṁ āpajjanti|| ||

Aniccā va kira bho mayaṁ samānā Niccamhāti amaññimha||
addhuvā va kira bho mayaṁ samānā Dhuvamhā ti amaññimha||
asassatā va kira bho mayaṁ samānā Sassatamhā ti amaññimha||
mayaṁ hi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā ti|| ||

9 Evam mahiddhiko kho bhikkhave Tathāgato sadevakassa lokassa evaṁ mahesakkho evam mahānubhāvo ti|| ||

10 Idam avoca Bhagavā||
idaṁ vatvāna Sugato athāparam etad avoca satthā||

[page 086]|| ||

11 Yadā buddho abhiññāya||
dhammacakkaṁ pavattayi||
sadevakassa lokassa||
satthā appaṭipuggalo ||1||
Sakkāyassa nirodhaṁ ca||
sakkāyassa ca sambhavaṁ||
ariyaṁ caṭṭhaṅgikaṁ maggaṁ||
dukkhūpasamagāminaṁ ||2||
Ye pi dīghāyukā devā||
vaṇṇavanto yasassino||
bhītā santā samāpāduṁ||
sīhassevitare migā ||3||
Avītivattā sakkāyaṁ||
aniccā kira bho mayaṁ||
Sutvā arahato vākyaṁ||
vippamuttassa tādino ti ||4||

 


 

79. Khajjani

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā anekavihitaṁ pubbenivāsaṁ anussaramānā anussaranti||
sabbe te pañcupādānakkhandhe anussaranti etesaṁ vā aññataraṁ|| ||

[katame pañca]|| ||

4 Evaṁrūpo ahosiṁ atītam addhānanti||
iti vā hi bhikkhave anussaramāno rūpaññeva anussarati|| ||

Evaṁvedano ahosiṁ atītam addhānanti||
iti vā bhikkhave anussaramāno vedanaññeva anussarati|| ||

Evaṁsaññī ahosiṁ atītam addhānanti|| ||

Evaṁsaṅkhāro ahosiṁ atītam addhānanti|| ||

Evaṁviññāṇo ahosiṁ atītam addhānanti||
iti vā hi bhikkhave anussaramāno viññāṇam eva anussarati|| ||

5 Kiñca bhikkhave rūpaṁ vadetha|| ||

Ruppatīti kho bhikkhave tasmā rūpan ti vuccati|| ||

Kena ruppati||
sītena pi ruppati uṇhena pi ruppati jighacchāya pi ruppati pipāsāya pi ruppati ḍaṁsa-makasa-vātātapa-siriṁsapa-samphassena pi ruppati||
ruppatīti kho bhikkhave tasmā rūpan ti vuccāti|| ||

6 Kiñca bhikkhave vedanaṁ vadetha|| ||

Vediyantīti kho bhikkhave tasmā vedanā ti vuccati|| ||

Kiñca vediyati|| ||

Sukham pi vediyati dukkham pi vediyati adukkhamasukham pi vediyati||

[page 087]

vediyatīti kho bhikkhave tasmā vedanā ti vuccati|| ||

7 Kiñca bhikkhave saññaṁ vadetha|| ||

Sañjānātīti kho bhikkhave tasmā saññā ti vuccati||
kiñca sañjānāti||
nīlam pi sañjānāti pītakam pi sañjānāti lohitakam pi sañjānāti odātam pi sañjānāti||
sañjānātīti kho bhikkhave tasmā saññā ti vuccati|| ||

8 Kiñca bhikkhave saṅkhāre vadetha|| ||

Saṅkhataṁ abhisaṅkharontīti bhikkhave tasmā saṅkhārā ti vuccanti|| ||

Kiñca saṅkhatam abhisaṅkharonti||
rūpaṁ rūpattāya saṅkhatam abhisaṅkharonti vedanaṁ vedanattāya saṅkhatam abhisaṅkharonti||
saññaṁ saññattāya saṅkhatam abhisaṅkharonti||
saṅkhāre saṅkhārattāya saṅkhatam abhisaṅkharonti||
viññāṇaṁ viññāṇatthāya saṅkhatam abhisaṅkharonti||
saṅkhatam abhisaṅkharontīti kho bhikkhave tasmā saṅkhārā ti vuccanti|| ||

9 Kiñca bhikkhave viññāṇaṁ vadetha|| ||

Vijānātīti kho bhikkhave tasmā viññāṇan ti vuccati|| ||

Kiñca vijānāti||
ambilam pi vijānāti||
tittakam pi vijānāti||
kaṭukam pi vijānāti madhukam pi vijānāti||
khārikam pi vijānāti||
akhārikam pi vijānāti||
loṇakam pi vijānāti||
aloṇakam pi vijānāti||
vijānātīti kho bhikkhave tasmā viññāṇan ti vuccati|| ||

10 Tatra bhikkhave sutavā ariyasāvako iti paṭisañcikkhati|| ||

11 Ahaṁ kho etarahi rūpena khajjāmi||
atītam paham addhānam evam eva rūpena khajjiṁ seyyathāpi etarahi paccuppannena rūpena khajjāmi||
ahaṁ ceva kho pana anāgataṁ rūpaṁ abhinandeyyaṁ anāgatam paham addhānaṁ evam eva rūpena khajjeyyaṁ seyyathāpi etarahi paccuppannena rūpena khajjāmīti|| ||

So iti paṭisaṅkhāya atītasmiṁ rūpasmiṁ anapekho hoti||
anāgataṁ rūpaṁ nābhinandati||
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

12 Ahaṁ kho etarahi vedanāya khajjāmi||
atītaṁ paham addhānam evam eva vedanāya khajjim seyyathāpi etarahi paccuppannāya vedanāya khajjāmi||

[page 088]

ahaṁ ceva kho pana anāgataṁ vedanam abhinandeyyaṁ anāgatam pahaṁ addhānam evam eva vedanāya khajjeyyaṁ seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti|| ||

So iti paṭisaṅkhāya atītāya vedanāya anapekho hoti||
anāgataṁ vedanaṁ nābhinandati paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

13 Ahaṁ kho etarahi saññāya khajjāmi|| ||

14 Ahaṁ kho etarahi saṅkhārehi khajjāmi||
atītaṁ paham addhānam evam eva saṅkhārehi khajjiṁ seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmi||
ahaṁ ceva kho pana anāgate saṅkhāre abhinandeyyaṁ anagatam paham addhānam evam eva saṅkhārehi khajjeyyaṁ seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti|| ||

So iti paṭisaṅkhāya atītesu saṅkhāresu anapekho hoti||
anāgate saṅkhāre nābhinandati||
paccuppannānaṁ saṅkhārānam nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

15 Ahaṁ kho etarahi viññāṇena khajjāmi||
atītam pi addhānam evam eva viññāṇena khajjiṁ seyyathāpī etarahi paccuppannena viññāṇena khajjāmi||
ahaṁ ceva kho pana anāgatam viññāṇam abhinandeyyam anāgatam paham addhānam evam eva viññāṇena khajjeyyaṁ seyyathāpi etarahi paccuppannena viññāṇena khajjāmīti|| ||

So iti paṭisaṅkhāya atītasmiṁ viññāṇasmiṁ anapekho hoti||
anāgataṁ viññāṇaṁ nābhinandati||
paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti|| ||

16 Taṁ kiṁ maññatha bhikkhave Rūpaṁ niccaṁ vā aniccam vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkham vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassitum Etaṁ mama eso ham asmi eso me attāti|| ||

No etam bhante|| ||

17-19 Vedanā||
Saññā||
Saṅkhārā||

[page 089]

20 Viññāṇaṁ niccaṁ vā aniccaṁ vā ti||
Aniccam bhante ti|| ||

Yam panāniccaṁ dukkhaṁ va taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu tam samanupassituṁ Etam mama eso ham asmi eso me attāti|| ||

No hetam bhante|| ||

21 Tasmātiha bhikkhave yaṁ kiñci rūpaṁ atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ Netaṁ mama neso ham asmi na me so attāti||
evaṁ etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbam|| ||

22 Yā kāci vedanā||
pe|| ||

23 Yā kāci saññā|| ||

24 Ye keci saṅkhārā|| ||

25 Yaṁ kiñci viññāṇaṁ atītānāgatapaccupannaṁ||
la||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ netam mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

26 Ayaṁ vuccati bhikkhave ariyasāvako apacināti no ācināti||
pajahati na upādiyati||
viseneti no usseneti||
vidhūpeti na sandhūpeti|| ||

27 Kiñca apacināti no ācināti|| ||

Rūpaṁ apacināti no ācināti||
Vedanaṁ||
Saññaṁ||
Saṅkhāre||
Viññāṇaṁ apacināti no acināti|| ||

28 Kiñcā pajahati na upādiyati|| ||

Rūpaṁ pajahati na upādiyati||
Vedanaṁ||
Saññaṁ||
Saṅkhāre||
Viññāṇaṁ pajahati na upādiyati|| ||

29 Kiñca viseneti na usseneti|| ||

Rūpaṁ viseneti na usseneti||
Vedanaṁ||
Saññaṁ||
Saṅkhāre||
Viññāṇaṁ viseneti na usseneti||

[page 090]

30 Kiñca vidhūpeti na sandhūpeti|| ||

Rūpaṁ vidhūpeti na sandhūpeti||
Vedanaṁ||
Saññaṁ||
Saṅkhāre||
Viññāṇam vidhūpeti na sandhūpeti|| ||

31 Evam passam bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññānasmim pi nibbindati|| ||

Nibbindaṁ virajjati||
virāgā vimuccati||
vimuttasmiṁ vimuttam iti ñaṇaṁ hoti|| ||

Khīṇā jāti vusitam brahmacariyam kataṁ karaṇīyaṁ nāparam itthattāyāti pajānāti|| ||

32 Ayaṁ vuccati bhikkhave bhikkhu nevācināti na apacināti||
apacinitvā ṭhito neva pajahati na upādiyati||
pajahitvā ṭhito neva viseneti na usseneti||
visenetvā ṭhito neva vidhūpeti na sandhūpeti|| ||

33 Vidhūpetvā ṭhito kiñca nevācināti na apacināti||
apacinitvā ṭhito rūpam nevācināti na apacināti||
apacinitvā ṭhito vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ nevācināti na apacināti|| ||

34 Apacinitvā ṭhito kiñca neva pajahati na upādiyati||
pajahitvā ṭhito rūpaṁ neva pajahati na upādiyati||
pajahitvā ṭhito vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ neva pajahati na upādiyati|| ||

35 Pajahitvā ṭhito kiñca neva viseneti na usseneti||
visenetvā ṭhito rūpaṁ neva vineseti na usseneti||
visenetvā ṭhito vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ neva viseneti na usseneti|| ||

36 Visenetvā ṭhito kiñca neva vidhūpeti na sandhūpeti||
vidhūpetvā ṭhito rūpaṁ neva vidhūpeti na sandhūpeti||
vidhūpetvā ṭhito vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ neva vidhūpeti na sandhūpeti|| ||

37 Vidhūpetvā ṭhito evaṁ vimuttacittaṁ kho bhikkhave bhikkhuṁ sa-indakādevā sabrahmakā sapajāpatikā ārakā va namassanti||

[page 091]|| ||

38 Namo te purisājañña||
namo te purisuttama||
Yassa tenābhijānāma||
yam pi nissāya jhāyasīti|| ||

 


 

80. Piṇḍolyam

1 Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme|| ||

2 Atha kho Bhagavā kismiñcid eva pakaraṇe bhikkhusaṅghaṁ paṇāmetvā pubbaṇhasamayaṁ nivāsetvā pattacivaram ādāya Kapilavathuṁ piṇḍāya pāvisi|| ||

3 Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapatikkanto yena mahāvanaṁ tenupasaṅkami divāviharāya||
mahāvanam ajjhogahetvā veluvalaṭṭhitāya mūle divāvihāraṁ nisīdi|| ||

4 Atha kho Bhagavato rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi|| ||

5 Mayā kho bhikkhu saṅgho pavāḷho||
santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ||
tesaṁ mamaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo|| ||

Seyyathā pi nāma vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattam siyā vipariṇāmo|| ||

6 Evam evaṁ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ tesaṁ mamaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo|| ||

Seyyathā pi nāma bījānam taruṇānaṁ udakam alabhantānaṁ siyā aññathattam siyā vipariṇāmo|| ||

7 Evam eva santettha||
pa||
tesaṁ mamaṁ alabhantānaṁ dassanāya siyā aññathattaṁ siyā vipariṇāmo|| ||

Yaṁ nūnāhaṁ yatheva mayā pubbe bhikkhusaṅgho anuggahīto evam eva etarahi anuggaṇheyyaṁ bhikkhusaṅghanti|| ||

8 Atha kho Brahmā sahampati Bhagavato cetasā cetoparivitakkaṁ aññāya seyyathāpi nāma balavā puriso sammiñjitam vā bāhaṁ pasāreyya pasāritam vā bāham sammiñjeyya||
evam eva Brahmaloke antarahito Bhagavato purato pātur ahosi||

[page 092]

9 Atha kho Brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Bhagavā tenañjaliṁ paṇāmetvā Bhagavantam etad avoca|| ||

Evam etam Bhagavā evam etaṁ Sugata Bhagavatā bhante bhikkhusaṅgho pavāḷho|| ||

10 Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ||
tesaṁ Bhagavantam apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo|| ||

Seyyathā pi nāma vacchassa taruṇassa mātaram apassantassa siyā aññathattaṁ siyā vipariṇāmo|| ||

11 Evam eva santettha bhikkhū navā acirapabbajitā adhunāgatā imam dhammavinayaṁ||
tesaṁ Bhagavantam apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo|| ||

Seyyathā pi nāma bījānam taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo|| ||

12 Evam eva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ||
tesaṁ Bhagavantam alabhantānaṁ dassanāya siyā aññathattaṁ siyā vipariṇāmo|| ||

13 Abhinandatu bhante Bhagavā bhikkhusaṅgham abhivadatu bhante Bhagavā bhikkhusaṅghaṁ||
yatheva bhante Bhagavatā pubbe bhikkhusaṅgho anuggahito evam evaṁ etarahi anuggaṇhātu bhikkhusaṅghanti|| ||

14 Adhivāsesi Bhagavā tuṇhibhāvena|| ||

15 Atha kho Brahmā sahampati Bhagavato adhivāsanaṁ viditvā Bhagavantam abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi|| ||

16 Atha kho Bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito yena Nigrodhārāmo tenupasaṅkami||
upasaṅkamitvā paññatte āsane nisīdi nisajja kho Bhagavā tathārūpam iddhābhisaṅkhāram abhisaṅkhāyi yāthā te bhikkhū [ekavihakāya sārajjāyamānarūpā yenāhaṁ tenupasaṅkameyyuṁ|| ||

17 Te bhikkhū] ekavihakāya sārajjāyamānarupā yena Bhagavā tenupasaṅkamiṁsu||

[page 093]

upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdiṁsu|| ||

11 [sic] Ekam antaṁ nisinne kho te bhikkhū Bhagavā etad avoca|| ||

Antam idaṁ bhikkhave jīvikānaṁ yad idaṁ piṇḍolyam||
abhisāpāyaṁ lokasmiṁ piṇḍolo vicarasi pattapāṇīti taṁ ca kho evaṁ bhikkhave kulaputtā upenti atthavasikā atthavasaṁ paṭicca||
neva rājābhinītā na corābhinītā na iṇaṭṭhā na bhayaṭṭhā na jīvikā pakatā||
Api ca kho otiṇṇamhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
dukkhotiṇṇo dukkhapareto||
appeva nāma imassa kevalassa dukkhakkhandhassa antarakiriyā paññāyethāti|| ||

19 Evam pabbajito cāyaṁ bhikkhave kulaputto so ca hoti abhijjālu kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo|| ||

Seyyathā pi bhikkhave chavālātam ubhato padittam majjhe gūthagataṁ neva gāme kaṭṭhattam pharati nāraññe kaṭṭhattam pharati||
tathūpamāham bhikkhave imaṁ puggalaṁ vadāmi gihibhogā ca parihīno sāmaññatthañca na paripūreti|| ||

20 Tayo me bhikkhave akusalavitakkā kāmavitakko vyāpādavitakko vihiṁsavitakko ||ime ca kho bhikkhave tayo akusalavitakkā kva aparisesā nirujjhanti|| ||

Catūsu vā satipaṭṭhānesu supatiṭṭhita-cittassa viharato animittaṁ vā samādhiṁ bhāvayato|| ||

21 Yāvañcidaṁ bhikkhave alam eva animitto samādhi bhāvetuṁ||
animitto bhikkhave samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṁso|| ||

22 Dve mā bhikkhave diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca||

[page 094]

Tatra kho bhikkhave sutavā ariyasāvako iti paṭisañcikkhati Atthi nu kho kiñci lokasmiṁ yam aham upādiyamāno na vajjavā assan ti|| ||

23 So evam pajānāti Natthi nu kho taṁ kiñci lokasmiṁ yam aham upādiyamāno na vajjavā assam||
ahaṁ hi rupaññeva upadiyamāno upādiyeyyaṁ||
vedanaññeva||
saññaññeva||
saṅkhāre yeva||
viññāṇaññeva upādiyamāno upādiyeyyaṁ|| ||

Tassa me assa upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomassupāyāsā sambhaveyyuṁ|| ||

Evam etassa kevalassa dukkhakkhandhassa samudayo assa|| ||

24 Taṁ kiṁ maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccaṁ bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkhaṁ bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

25-28 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam saṅkhittaṁ||
la|| ||

29-30 Tasmātiha bhikkhave evam passaṁ||
pa||
nāparaṁ itthattāyāti pajānāti|| ||

 


 

81. Pārileyya

1 Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme|| ||

2 Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya Kosambīm piṇḍāya pāvīsi||
Kosambīyam piṇḍaya caritvā pacchābhattaṁ piṇḍapātapatikkanto sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaram ādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkāmi||

[page 095]

3 Atha kho aññataro bhikkhu acirapakkantassa Bhagavato yenāyasmā Ānando tenupasaṅkami||
upasaṅkamitvā āyasmantam Ānandaṁ etad avoca|| ||

Esāvuso Ānanda Bhagavā sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaram ādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅgham eko cārikam pakkanto ti|| ||

4 Yasmiṁ āvuso samaye Bhagavā sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaram ādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikam pakkāmi eko va Bhagavā tasmiṁ samaye viharitukāmo hoti na Bhagavā tasmiṁ samaye kenaci anubandhitabbo hotīti|| ||

5 Atha kho Bhagavā anupubbena cārikaṁ caramāno yena Pārileyyakaṁ tad avasari||
tatra sudam Bhagavā Pārileyyake viharati bhaddasālamūle|| ||

6 Atha kho sambahulā bhikkhū yenāyasmā Ānando tenupasaṅkamiṁsu||
upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodiṁsu||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu|| ||

7 Ekam antaṁ nisinnā kho te bhikkhū āyasmantam Ānandam etad avocuṁ|| ||

Cirassaṁ sutā kho no āvuso Ānanda Bhagavato sammukhā dhammī kathā||
icchāma mayaṁ āvuso Ānanda Bhagavato sammukhā dhammiṁ kathaṁ sotun ti|| ||

8 Atha kho āyasmā Ānando tehi bhikkhūhi saddhiṁ yena Pārileyyakaṁ bhaddhasālamūlaṁ yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

9 Ekam antaṁ nisinne kho te bhikkhū Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi||

[page 096]

10 Tena kho pana samayena aññatarassa bhikkhuno evam cetaso parivitakko udapādi|| ||

Kathaṁ nu kho jānato katham passato anantarā āsavānaṁ khayo hotīti|| ||

11 Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkam aññāya bhikkhū āmantesi|| ||

Vicayaso desito bhikkhave mayā dhammo||
vicayaso desitā cattāro satipaṭṭhānā||
vicayaso desitā sammappadhānā||
vicayaso desitā cattāro iddhipādā||
vicayaso desitāni pañcindriyāni||
vicayaso desitāni pañcabalāni||
vicayaso desitāni sattabojjhaṅgāni||
vicayaso desito ariyo aṭṭhaṅgiko maggo||
Evaṁ vicayaso kho desito bhikkhave mayā dhammo|| ||

12 Evam vicayaso desite kho bhikkhave mayā dhamme||
atha panidhekaccassa bhikkhuno evaṁ cetaso parivitakko udapādi|| ||

Kathaṁ nu kho jānato katham passato anantarā āsavānaṁ khayo hotīti|| ||

13 Kathaṁ ca bhikkhave jānato katham passato anantarā āsavānaṁ khayo hoti|| ||

14 Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassavī||
la||
sappurisadhamme avinīto rūpam attato samanupassati||
yā kho pana bhikkhave sā samanupassanā saṅkhāro so|| ||

So pana saṅkhāro kiṁnidāno kiṁsamudayo kiñjātiko kimpabhavoti|| ||

Avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so saṅkhāro|| ||

Iti kho bhikkhave so pi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno||
sā pi taṇhā aniccā saṅkhatā paṭiccasamuppannā||
sā pi vedanā||
so pi phasso anicco saṅkhato paṭiccasamuppanno||
sā pi avijjā aniccā saṅkhatā paṭiccasamuppannā||

[page 097]

Evam pi kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hoti|| ||

17 Na heva kho rūpam attato samanupassati||
api ca kho rūpavantam attānaṁ samanupassati||
yā kho pana sā bhikkhave samanupassanā saṅkhāro so|| ||

So pana saṅkhāro kiṁnidāno kiṁsamudayo kiñjātiko kimpabhavo|| ||

Avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so saṅkhāro|| ||

Iti kho bhikkhave so pi saṅkhāro anicco saṅkhato paticcasamuppanno||
sā pi taṇhā||
pe||
sā pi vedanā||
so pi phasso||
sā pi avijjā aniccā saṅkhatā paṭiccasamuppannā|| ||

Evam pi kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hoti|| ||

18 Na heva kho rūpam attato samanupassati||
na rūpavantam attānaṁ samanupassati||
api ca kho attani rūpam samanupassati||
yā kho pana sā bhikkhave samanupassanā saṅkhāro so|| ||

So pana {saṅkhāro} kiṁnidāno kiṁsamudayo kiñjātiko kimpabhavo|| ||

Avijjāsamphassajena bhikkhave vedayitena puṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so {saṅkhāro}|| ||

Iti kho bhikkhave so pi saṅkhāro anicco saṅkhato paṭicca samuppanno||
sā pi {taṇhā}||
sā pi vedanā||
so pi phasso||
sā pi avijjā aniccā saṅkhatā paṭiccasamuppannā|| ||

Evam pi kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hoti|| ||

19 Na heva kho rūpam attato samanupassati||
na rūpavantam attānaṁ samanupassati||
na attani rūpaṁ samanupassati||
api ca kho rūpasmiṁ attānaṁ samanupassati|| ||

Yā kho pana sā bhikkhave samanupassanā saṅkhāro so|| ||

So pana saṅkhāro kiṁnidāno kiṁsamudayo kiñjātiko kimpabhavo|| ||

Avijjāsamphassajena bhikkhave vedayitena puṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so saṅkhāro|| ||

Iti kho bhikkhave so pi saṅkhāro anicco saṅkhato paṭiccasamuppanno||
sā pi taṇhā||

[page 098]

sā pi vedanā||
so pi phasso||
sā pi avijjā aniccā saṅkhatā paṭiccasamuppannā|| ||

Evam pi kho bhikkhave jānato||
la||
āsavānaṁ khayo hoti|| ||

20 Na heva kho rūpam attato samanupassati||
na rūpavantam attānaṁ||
na attani rūpam||
na rūpasmiṁ attānaṁ samanupassati|| ||

21 Api ca kho vedanam attato samanupassati||
api ca kho vedanāvantam attānaṁ samanupassati||
api ca kho attani vedanaṁ samanupassati||
api ca kho vedanāya attānaṁ samanupassati|| ||

22-23 Api ca kho saññaṁ|| ||

Api ca kho saṅkhāre attato samanupassati||
api ca kho saṅkhāravantam attānaṁ samanupassati||
api ca kho attani saṅkhāre samanupassati||
api ca kho saṅkhāresu attānaṁ samanupassati|| ||

24 Api ca kho viññāṇam attato samanupassati||
api ca kho viññāṇavantaṁ attānaṁ||
api ca kho attani viññāṇam||
api ca kho viññāṇasmiṁ attānaṁ samanupassati|| ||

Yā kho pana sā bhikkhave samanupassanā saṅkhāro so|| ||

So pana saṅkhāro kiṁnidāno||
la||
kimpabhavo|| ||

Avijjāsamphassajena bhikkhave vedayitena puṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so saṅkhāro|| ||

Iti kho bhikkhave so pi saṅkhāro anicco saṅkhato paṭiccasamuppanno||
sā pi taṇhā||
pe||
sā pi vedanā||
so pi phasso||
sā pi avijjā aniccā saṅkhatā paṭiccasamuppannā|| ||

Evam pi kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hoti|| ||

25 Na heva kho rūpam attato samanupassati||
na vedanam attato samanupassati||
na saññaṁ||
na saṅkhāre||
na viññāṇam attato samanupassati|| ||

Api ca kho evam diṭṭhi hoti||
so attā so loko||
so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo ti|| ||

Yā kho pana sā bhikkhave sassatadiṭṭhi saṅkhāro so||
so pāna saṅkhāro kiṁnidāno||
pa|| ||

Evam pi kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hoti|| ||

26 Na heva kho rūpaṁ attato samanupassati||
na vedanaṁ||

[page 099]

na saññaṁ||
na saṅkhāre||
na viññāṇam attato samanupassati||
na pi hevaṁ diṭṭhi hoti So attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo ti|| ||

Api ca kho evaṁ diṭṭhi hoti No ca assaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

27 Yā kho pana sā bhikkhave ucchedadiṭṭhi saṅkhāro so||
so pana saṅkhāro kiṁnidāno kiṁsamudayo kiñjātiko kiṁpabhavo|| ||

Avijjāsamphassajena bhikkhave vedayitena puṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so saṅkhāro|| ||

Iti kho bhikkhave so pi saṅkhāro anicco||
la||
Evam pi kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hoti|| ||

28 Na heva kho rūpaṁ attato samanupassati||
na vedanaṁ na saññaṁ na saṅkhāre na viññāṇam attato samanupassati||
la||
na viññāṇasmiṁ attānaṁ samanupassati|| ||

Na pi evaṁ diṭṭhi hoti So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti||
na pi evam diṭṭhi hoti No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

Api ca kho kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme|| ||

29 Yā kho pana sā bhikkhave kaṅkhitā vicikicchitā aniṭṭhaṅgatā saddhamme saṅkhāro so||
so pana saṅkhāro kiṁnidāno kiṁsamudayo kiñjātiko kiṁpabhavo|| ||

Avijjā saṁphassajena bhikkhave vedayitena puṭṭhassa assutavato puthujjanassa uppannā taṇhā||
tatojo so saṅkhāro||
Iti kho bhikkhave so pi {saṅkhāro} anicco saṅkhato paṭiccasamuppanno||
sā pi taṇhā aniccā saṅkhatā paṭiccasamuppannā||
sā pi vedanā aniccā saṅkhatā paṭiccasamuppannā||
so pi phasso anicco saṅkhato paṭiccasamuppanno||
sā pi avijjā aniccā saṅkhatā paṭiccasamuppannā|| ||

30 Evaṁ kho bhikkhave jānato evam passato anantarā āsavānaṁ khayo hotīti||

[page 100]

 


 

82. Puṇṇamā

1 Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātupāsāde mahatā bhikkhusaṅghena saddhiṁ|| ||

2 Tena kho pana samayena Bhagavā tadahuposathe pannarase puṇṇamāya rattiyā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti|| ||

3 Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Bhagavā tenañjaliṁ paṇāmetvā Bhagavantam etad avoca|| ||

Puccheyyāham bhante Bhagavantaṁ kiñcid eva desaṁ sace me Bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyāti|| ||

Tena hi tvaṁ bhikkhu sake āsane nisīditvā puccha yad ākaṅkhasīti|| ||

4 Evam bhante ti kho so bhikkhu Bhagavato paṭissutvā sake āsane nisīditvā Bhagavantam etad avoca|| ||

Ime nu kho bhante pañcupādānakkhandhā||
seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññānupādānakkhandhoti|| ||

Ime kho bhikkhu pañcupādānakkhandhā||
seyyathīdaṁ rūpupādānakkhandho||
la||
viññāṇupādānakkhandhoti|| ||

5 Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitam abhinanditvā anumoditvā Bhagavantam uttarim pañham apucchi|| ||

Ime kho pana bhante pañcupādānakkhandhā kimmūlakā ti|| ||

Ime kho bhikkhu pañcupādānakkhandhā chandamūlakā ti|| ||

6 Pa||
Taññeva nu kho bhante upādānaṁ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandehi upādānan ti|| ||

Na kho bhikkhu taññeva upādānaṁ te pañcupādānakkhandhā nāpi aññatra pañcupādānakkhandehi upādānaṁ||

[page 101]

api ca yo tattha chandarāgo taṁ tattha upādānan ti|| ||

7 Sādhu bhante ti kho so bhikkhu||
la||
uttarim pañhaṁ apucchi|| ||

Siyā pana bhante pañcupādānakkhandhesu chandarāgavemattatā ti|| ||

Siyā bhikkhu ti Bhagavā avoca|| ||

Idha bhikkhu ekaccassa evaṁ hoti|| ||

Evaṁrūpo siyam anāgatam addhānaṁ||
evaṁvedano siyam anāgatam addhānaṁ||
evaṁsaññī siyam anāgatam addhānaṁ||
evaṁsaṅkhāro siyaṁ anāgatam addhānaṁ||
evaṁviññāṇo siyaṁ anāgatam addhānaṁ|| ||

Evaṁ kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatā ti|| ||

8 Sādhu bhante ti kho so bhikkhu||
pe||
uttariṁ pañham apucchi|| ||

Kittāvatā nu kho khandhānaṁ khandhādhivacanan ti|| ||

Yaṁ kiñci bhikkhave rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati rūpakkhandho||
Yā kāci vedanā||
yā kāci saññā||
ye keci saṅkhārā||
yaṁ kiñci viññāṇam atītānāgatapaccuppannam ajjhattam vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati viññāṇakkhandho|| ||

Ettāvatā kho bhikkhu khandhānaṁ khandhādhivacanan ti|| ||

9 Sādhu bhante ti kho so bhikkhu||
pe||
apucchi|| ||

Ko nu kho bhante hetu ko paccayo rūpakkhandhassa paññāpanāya||
Ko hetu ko paccayo vedanākkhandhassa paññāpanāya||
Ko hetu ko paccayo saññākkhandhassa paññāpanāya||
Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya||
Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti|| ||

Cattāro kho bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya|| ||

Phasso hetu phassa paccayo vedanākkhandhassa paññāpanāya||
phasso hetu phasso paccayo saññākkhandhassa paññāpanāya||

[page 102]

phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya|| ||

Nāmarūpaṁ hetu nāmarūpam paccayo viññāṇakkhandhassa paññāpanāyāti|| ||

10 Sādhu bhante ti kho so bhikkhu||
pe||
apucchi|| ||

Kathaṁ nu kho bhante sakkāyadiṭṭhi hotīti|| ||

Idha bhikkhu assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ||
vedanaṁ||
pe||
saññaṁ||
saṅkhāre||
viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ|| ||

Evaṁ kho bhikkhu sakkāya diṭṭhi hotīti|| ||

11 Sādhu bhante ti kho so bhikkhu||
pe||
apucchi|| ||

Katham pana bhante sakkāyadiṭṭhi na hotīti|| ||

Idha bhikkhu sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sapurisaddhammassa kovido sappurisadhamme suvinīto na rūpam attato samanupassati||
na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānam|| ||

na vedanaṁ|| ||

na saññaṁ|| ||

na saṅkhāre|| ||

na viññāṇam attato samanupassati||
na viññāṇavantaṁ vā attānaṁ na attani vā viññānaṁ na viññāṇasmiṁ vā attanaṁ|| ||

Evaṁ kho bhikkhu sakkāyadiṭṭhi na hotīti|| ||

12 Sādhu bhante ti kho so bhikkhu||
pe||
apucchi|| ||

Ko nu kho bhante rūpassa assādo ko ādīnavo kiṁ nissaraṇaṁ||
ko vedanāya||
ko saññāya||
ko saṅkhārānaṁ||
ko viññāṇassa assādo ko ādīnavo kiṁ nissaraṇan ti|| ||

Yaṁ kho bhikkhu rūpaṁ paticca uppajjati sukhaṁ somanassaṁ ayaṁ rūpassa assādo||
yaṁ rūpam aniccaṁ dukkhaṁ vipariṇāmadhammam ayaṁ rūpassa ādīnavo||
yo rūpasmiṁ chandarāgavinayo chandarāgapahānaṁ idaṁ rūpassa nissaraṇaṁ|| ||

Yaṁ vedanaṁ paticca|| ||

Yaṁ saññaṁ paticca||

[page 103]

Ye saṅkhāre paṭicca|| ||

Yaṁ viññāṇam paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ viññāṇassa assādo||
yaṁ viññāṇam aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ viññāṇassa ādīnavo||
yo viññāṇasmiṁ chandarāgavinayo chandarāgapahānaṁ idaṁ viññāṇassa nissaraṇan ti|| ||

13 Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitam abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañham apucchi|| ||

Kathaṁ nu kho bhante jānato kathaṁ passato imasmim ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti|| ||

Yaṁ kiñci bhikkhu rūpaṁ atītānāgatapaccuppannam ajjhattam vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīṇaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ netaṁ mama neso ham asmi na meso attā ti|| ||

Evam etaṁ yathābhūtaṁ sammappaññāya passati|| ||

Yā kāci vedanā||
pe||
Yā kāci saññā|| ||

Ye keci saṅkhārā|| ||

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā panītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ netam mama neso ham asmi na meso attā ti evam etaṁ yathābhūtaṁ sammappaññāya passati|| ||

Evaṁ kho bhikkhu jānato evam passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti|| ||

14 Tena kho pana samayena aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi|| ||

Iti kira bho rūpam anattā||
vedanā||
saññā||
saṅkhārā||
viññāṇam anattā||
anattakatāni kammāni katamattānaṁ phusissantīti|| ||

15 Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkaṁ aññāya bhikkhū āmantesi|| ||

Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṁ atidhāvitabbaṁ maññeyya|| ||

Iti kira bho rūpam anattā||
vedanā||
saññā||
saṅkhārā||
viññāṇaṁ anattā anattakatāni kammāni katamattānaṁ phusissanti||

[page 104]

Paṭipucchā vinītā kho me tumhe bhikkhave tatra tatra tesu dhammesu|| ||

16 Taṁ kiṁ maññattha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccaṁ bhante|| ||

17-19 Vedanā||
Saññā||
Saṅkhārā|| ||

20 Viññāṇam niccaṁ vā aniccaṁ vā ti|| ||

Aniccaṁ bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkhaṁ bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ|| ||

Etam mama eso ham asmi eso me āttāti|| ||

No hetam bhante|| ||

21 Tasmātiha||
la||
evaṁ passaṁ nāparam itthattāyāti pajānātīti|| ||

22 [Dve Khandhā Taññeva Siyaṁ||
Adhivacanam ca Hetunā||
Sattā yena duve vuttā||
Assāda-Viññāṇakena ca||
Ete dasavidhā vuttā||
Hoti bhikkhupucchāyāti]|| ||

Khajjaniyavaggo tatiyo|| ||

Tass'uddānaṁ:|| ||

Assādo dve Samudayā||
Arahantehi apare dve
Sīhā Khajjani Piṇḍolyaṁ||
Pārileyyena Puṇṇamāti||

[page 105]

 


 

Chapter IV: Thera Vaggo

83. Ānando

1 Evam me sutaṁ||
ekaṁ samayaṁ āyasmā Ānando Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme|| ||

2 Tatra kho āyasmā Ānando bhikkhū āmantesi Āvuso bhikkhavo ti|| ||

Āvuso ti kho ti bhikkhū āyasmato Ānandassa paccassosuṁ|| ||

Āyasmā Ānando etad avoca|| ||

3 Puṇṇo nāma āvuso āyasmā Mantāniputto amhākaṁ navakānaṁ sataṁ bahūpakāro hoti||
so amhe iminā ovādena ovadati Upādāya āvuso Ānanda asmīti hoti no anupādāya|| ||

4 Kiñca upādāya asmīti hoti no anupādāya|| ||

Rūpam upādāya asmīti hoti no anupādāya|| ||

Vedanaṁ||
Saññaṁ||
{Saṅkhāre}||
Viññāṇam upādāya asmīti hoti no anupādāya|| ||

5 Seyyathā pi āvuso Ānanda itthi vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittam paccavekkhamāno upādāya passeyya no anupādāya|| ||

Evam eva kho āvuso Ānanda rūpaṁ upādāya asmīti hoti no anupādāya||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇaṁ upādāya asmīti hoti no anupādāya|| ||

6 Taṁ kiṁ maññasi āvuso Ānanda Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam āvuso|| ||

7-10 Vedanā||
pe||
Saññā||
Saṅkhārā||
Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam avuso|| ||

11 Tasmātiha||
pa|| ||

12 Evam passaṁ||
pa||
nāparam itthattāyāti pajānātīti|| ||

13 Puṇṇo nāma āvuso āyasmā Mantāniputto amhākaṁ navakānaṁ satam bahūpakāro hoti||

[page 106]

So amhe iminā ovādena ovadati||
idaṁ ca pana me āyasmato Puṇṇassa Mantāniputtassa dhammadesanaṁ sutvā dhammo abhisameto ti|| ||

 


 

84. Tisso

1 Sāvatthi||
ārāme|| ||

2 Tena kho pana samayena āyasmā Tisso Bhagavato pitucchāputto sambahulānaṁ bhikkhūnaṁ evam āroceti|| ||

Api me āvuso madhurakajāto viya kāyo||
disā pi me na pakkhāyanti||
dhammā pi maṁ na paṭibhanti||
thīnamiddhaṁ ca me cittaṁ pariyādāya tiṭṭhati||
anabhirato ca brahmacariyaṁ carāmi hoti ca me dhammesu vicikicchā ti|| ||

3 Atha kho sambahulā bhikkhū yena Bhagavā tenupasaṅkamiṁsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdiṁsu|| ||

4 Ekam antaṁ nisinnā kho te bhikkhū Bhagavantam etad avocuṁ|| ||

Āyasmā bhante Tisso Bhagavato pitucchāputto sambahulānaṁ bhikkhūnaṁ evam āroceti|| ||

Api me āvuso madhurakajāto viya kāyo||
disā pi me na pakkhāyanti||
dhammā pi maṁ na paṭibhanti||
thīnamiddhaṁ ca me cittaṁ pariyādāya tiṭṭhati||
anabhirato ca brahmacariyaṁ carāmi||
hoti ca me dhammesu vicikicchā ti|| ||

5 Atha kho Bhagavā aññataram bhikkhum āmantesi|| ||

Ehi tvam bhikkhu mama vacanena Tissaṁ bhikkhum āmantehi||
Satthā taṁ āvuso Tissa āmantetīti|| ||

6 Evam bhante ti kho so bhikkhu Bhagavato paṭissutvā yenāyasmā Tisso tenupasaṅkami||
upasaṅkamitvā āyasmantam Tissam etad avoca|| ||

Satthā tam āvuso Tissa āmantetīti|| ||

7 Evam āvuso ti kho āyasmā Tisso tassa bhikkhuno paṭissutvā yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

8 Ekam antaṁ nisinnaṁ kho āyasmantaṁ Tissam Bhagavā etad avoca|| ||

Saccaṁ kira tvaṁ Tissaṁ sambahulānaṁ bhikkhūnam evam ārocesi||

[page 107]

Api me āvuso madhurakajāto viya kāyo||
la||
hoti ca me dhammesu vicikicchā ti|| ||

Evam bhante|| ||

9 Taṁ kiṁ maññasi Tissa rūpe avigatarāgassa avigatachandassa avigarapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā ti|| ||

Evam bhante|| ||

10-13 Sādhu sādhu Tissa evaṁ hetaṁ Tissa hoti yathā taṁ rūpe avigatarāgassa||
vedanāya||
saññāya||
saṅkhāresu avigatarāgassa||
pe||
tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā ti|| ||

Evam bhante|| ||

14 Sādhu sādhu Tissa evaṁ hetaṁ Tissa hoti yathā taṁ [saṅkhāresu avigatarāgassa ||] viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā ti|| ||

Evam bhante|| ||

15 Sādhu sādhu Tissa evaṁ hetaṁ Tissa hoti yathā taṁ viññāṇe avigatarāgassa|| ||

16 Taṁ kiṁ maññasi Tissa rūpe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā ti|| ||

No hetam bhante|| ||

17 Sādhu sādhu Tissa evaṁ hetaṁ Tissa hoti yathā taṁ rūpe vigatarāgassa||
vedanāya||
saññāya||
saṅkhāresu vigatarāgassa||
viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā ti||

[page 108]

No hetam bhante|| ||

18 Sādhu sādhu Tissa evaṁ hetaṁ Tissa hoti yathā taṁ viññāṇe vigātarāgassa|| ||

19 Taṁ kiṁ maññasi Tissa rūpaṁ ṇiccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

20-23 Vedanā||
pe||
Saññā||
Saṅkhārā||
Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

24 Tasmā ti ha||
la|| ||

25 Evam passam||
pa||
nāparaṁ itthattāyāti pajānāti|| ||

26 Seyyathāpassa Tissa dve purisā eko puriso amaggakusalo eko puriso maggakusalo|| ||

Tam enaṁ so amaggakusalo puriso amum maggakusalam purisam maggam puccheyya||
so evaṁ vadeyya Evaṁ bho purisa ayam maggo||
tena muhuttam gaccha||
tena muhuttam gantvā dakkhissasi dvidhāpathaṁ||
tattha vāmaṁ muñcitvā dakkhiṇaṁ gaṇhāhi||
tena muhuttam gaccha||
tena muhuttaṁ gantvā dakkhissasi tibbam vanasaṇḍaṁ|| ||

Tena muhuttaṁ gaccha tena muhuttaṁ gantvā dakkhissasi mahantam ninnaṁ pallalaṁ|| ||

Tena muhuttam gaccha||
tena muhuttaṁ gantvā dakkhissasi sobbham papātaṁ|| ||

Tena muhuttaṁ gaccha||
tena muhuttaṁ gantvā dakkhissasi samam bhūmibhāgaṁ ramaṇīyaṁ|| ||

27 Upamā kho myāyaṁ Tissa katā atthassa viññāpanāya ayaṁ cevettha attho|| ||

28 Puriso amaggakusalo ti kho Tissa puthujjanassetaṁ adhivacanaṁ|| ||

Puriso maggakusalo ti kho Tissā Tathāgatassetam adhivacanam arahato sammāsambuddhassa|| ||

29 Dvidhāpatho ti kho Tissa vicikicchāyetam adhivacanaṁ||

[page 109]

Vāmamaggo ti kho Tissa aṭṭhaṅgikassetam micchāmaggassa adhivacanaṁ||
seyyathīdam micchādiṭṭhiyā||
la||
micchāsamādhissa|| ||

Dakkhiṇamaggo ti kho Tissa ariyassetam aṭṭhaṅgikassa maggassa adhivacanaṁ||
seyyathīdaṁ sammādiṭṭhiyā||
la||
sammāsamādhissa|| ||

30 Tibbo vanasaṇḍo ti kho Tissa avijjāyetaṁ adhivacanaṁ|| ||

Mahantaṁ ninnaṁ pallalanti kho Tissa kāmānaṁ etam adhivacanaṁ|| ||

Sobbho papāto ti kho Tissa kodhūpāyāsassetam adhivacanaṁ|| ||

Samo bhūmibhāgo ramaṇīyo ti kho Tissa nibbānassetam adhivacanaṁ|| ||

31 Abhirama Tissa abhirama Tissa aham ovādena aham anuggahena aham anusāsaniyāti|| ||

32 Idam avoca Bhagavā||
attamano āyasmā Tisso Bhagavato bhāsitam abhinandīti|| ||

 


 

85. Yamako

1 Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme|| ||

2 Tena kho pana samayena Yamakassa nāma bhikkhuno evarūpam pāpakaṁ diṭṭhigataṁ uppannaṁ hoti|| ||

Tathāham Bhagavatā dhammaṁ desitaṁ ājānāmi||
yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā ti|| ||

3 Assosuṁ kho sambahulā bhikkhū Yamakassa kira nāma bhikkhuno evarūpam pāpakaṁ diṭṭhigataṁ uppannaṁ|| ||

Tathāham|| ||

maraṇā ti|| ||

4 Atha kho te bhikkhū yenāyasmā Yamako tenupasaṅkamiṁsu||
upasaṅkamitvā āyasmatā Yamakena saddhiṁ sammodiṁsu||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekam antaṁ nisīdiṁsu|| ||

5 Ekam antaṁ nisinnā kho te bhikkhū āyasmantaṁ Yamakam etad avocuṁ|| ||

Saccaṁ kira te āvuso Yamaka evarūpaṁ pāpakaṁ diṭṭhigatam upannaṁ|| ||

Tathāham Bhagavatā dhammaṁ desitam ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā ti||

[page 110]

6 Evaṁ kho haṁ āvuso Bhagavatā dhammaṁ desitam ājānāmi||
yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā ti|| ||

7 Mā āvuso Yamaka evam avaca||
mā Bhagavantam abbhācikkhi||
na hi sādhu Bhagavato abbhakkhānaṁ||
na hi Bhagavā evaṁ vadeyya Khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param {maraṇā} ti|| ||

8 Evam pi kho āyasmā Yamako tehi bhikkhūhi vuccamāno thāmasā parāmāsā abhinivissa voharati|| ||

Tathāham Bhagavatā dhammaṁ desitaṁ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā ti|| ||

9 Yato kho te bhikkhū nāsakkhiṁsu āyasmantaṁ Yamakam etasmā pāpakā diṭṭhigatā vivecetuṁ||
atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā Sāriputto tenupasaṅkamiṁsu||
upasaṅkamitvā āyasmantaṁ Sāriputtam etad avocuṁ|| ||

Yamakassa nāma āvuso Sāriputta bhikkhuno evarūpam pāpakaṁ diṭṭhigatam uppannaṁ|| ||

Tathāhaṁ Bhagavatā dhammaṁ desitam ājānāmi||
yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maranāti|| ||

Sādhāyasmā Sāriputto yena Yamako bhikkhu tenupasaṅkamatu anukampam upādāyāti|| ||

10 Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena|| ||

11 Atha kho āyasmā Sāriputto sāyaṇhasamayaṁ paṭisallāṇā vuṭṭhito yenāyasmā Yamako tenupasaṅkami||
upasaṅkamitvā āyasmatā Yamakena saddhiṁ sammodi||
la|| ||

12 Ekam antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Yamakam etad avoca|| ||

Saccaṁ kira te āvuso Yamaka evarūpam pāpakaṁ diṭṭhigataṁ uppannaṁ|| ||

Tathāham Bhagavatā dhammaṁ desitam ājānāmi||
yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maranā ti|| ||

[page 111]

13 Evaṁ khvāham āvuso Bhagavatā dhammaṁ desitaṁ ājānāmi||
yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā ti|| ||

14 Tam kim maññasi āvuso Yamaka rupaṁ niccam vā aniccaṁ vā||
Aniccam āvuso|| ||

15-18 Vedanā||
pe||
saññā||
saṅkhārā||
viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam āvuso|| ||

19 Tasmātiha||
pa|| ||

20 Evam passaṁ||
la||
nāparam itthattāyā ti pajānāti|| ||

21 Taṁ kiṁ maññasi āvuso Yamaka rūpaṁ tathāgato ti samanupassasīti|| ||

No hetam avuso|| ||

22-26 Vedanaṁ||
pe||
saññaṁ||
saṅkhāre||
viññāṇaṁ tathāgato ti samanupassasīti|| ||

No hetam avuso|| ||

27 Taṁ kiṁ maññasi āvuso Yamaka rūpasmiṁ tathāgato ti samanupassasīti|| ||

No hetam āvuso|| ||

Aññatra rūpā tathāgato ti samanupassasīti|| ||

No hetam āvuso|| ||

28 Vedanāya||
aññatra vedanāya|| ||

29 Saññāya||
aññatra saññāya|| ||

30 Saṅkhāresu aññatra saṅkhārehi|| ||

31 Viññāṇasmim tathāgatoti samanupassasīti|| ||

No hetaṁ āvuso|| ||

Aññatra viññāṇā tathāgato ti samanupassasīti|| ||

No hetaṁ āvuso|| ||

32 Taṁ kim maññasi āvuso Yamaka||
Rupā vedanā saññā saṅkhārā viññāṇaṁ tathāgato ti samanupassasīti|| ||

No hetaṁ āvuso||

[page 112]

33 Taṁ kiṁ maññasi āvuso Yamaka ayaṁ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgato ti samanupassasīti|| ||

No hetaṁ āvuso|| ||

34 Ettha ca te āvuso Yamaka diṭṭheva dhamme saccato thetato tathāgato anupalabbhiyamāno||
kallaṁ nu te taṁ veyyākaraṇam Tathāhaṁ Bhagavatā dhammaṁ desitam ājānāmi||
yāthā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maranā ti|| ||

35 Ahu kho me tam āvuso Sāriputta pubbe aviddasuno pāpakaṁ diṭṭhigatam idaṁ ca panāyasmato Sāriputtassa dhammadesanaṁ sutvā taṁ ceva pāpakaṁ diṭṭhigatam pahīnaṁ dhammo ca me abhisameto ti|| ||

36 Sace tam āvuso Yamaka evam puccheyyuṁ|| ||

Yo so āvuso Yamaka bhikkhu arahaṁ khīṇāsavo so kāyassa bhedā param maraṇā kiṁ hotīti||
evam puṭṭho tvam āvuso Yamaka kinti vyākareyyāsīti|| ||

37 Sace maṁ āvuso evam puccheyyuṁ||
Yo so- -kiṁ hotīti evam puṭṭho ham āvuso evaṁ vyākareyyaṁ|| ||

Rūpaṁ kho āvuso aniccaṁ||
yad aniccaṁ taṁ dukkham||
yaṁ dukkhaṁ taṁ niruddhaṁ tam atthagataṁ|| ||

Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam aniccaṁ||
yad aniccaṁ taṁ dukkhaṁ||
yaṁ dukkhaṁ taṁ niruddhaṁ tad atthagatan ti|| ||

Evam puṭṭho aham āvuso evaṁ vyākareyyanti|| ||

38 Sādhu sādhu āvuso Yamaka||
tena hāvuso Yamaka upaman te karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya|| ||

39 Seyyathā pi āvuso Yamaka gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo so ca ārakkhasampanno||
tassa kocid eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo||
tassa evam assa Ayaṁ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo so ca ārakkhasampanno nāyaṁ sukaro pasayha jīvitā voropetuṁ||

[page 113]

yaṁ nūnāhaṁ anupakhajja jīvitā voropeyyan ti|| ||

So taṁ gahapatiṁ vā gahapatiputtaṁ vā upasaṅkamitvā evaṁ vadeyya Upaṭṭhaheyyantaṁ bhanteti||
tam enaṁ so gahapati vā gahapātiputto vā upaṭṭhāpeyya||
so upaṭṭhaheyya pubbuṭṭhayī pacchānipātī kiṅkārapatissāvī manāpacārī pīyavādī|| ||

Tassa so gahapati vā gahapatiputto vā mittato pi naṁ daheyya suhajjato pi naṁ daheyya tasmiñca vissāsaṁ āpajjeyya||
yadā kho āvuso tassa purisassa evam assa Saṁvissattho kho myāyaṁ gahapati vā gahapatiputto vā ti||
atha naṁ rahogataṁ viditvā tiṇhena satthena jīvitā voropeyya|| ||

40 Taṁ kiṁ maññasi āvuso Yamaka||
Yadā pi so puriso amuṁ gahapatiṁ vā gahapatiputtaṁ vā upasaṅkamitvā evam āha Upaṭṭhaheyyaṁ tam bhante ti||
tadā pi so vadhako va||
vadhakañ ca pana santaṁ na aññāsi Vadhako me ti|| ||

41 Yadā pi so upaṭṭhāti pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manāpacārī pīyavādī tadā pi so vadhako va||
vadhakañca pana santam na aññāsi Vadhako me ti|| ||

42 Yadā pi naṁ rahogataṁ viditvā tiṇhena satthena jīvitā voropeti tadā pi so vadhako va||
vadhakañca pana santaṁ na aññāsi Vadhako me ti|| ||

Evam āvuso ti|| ||

43 Evam eva kho āvuso assutavā puthujjano ariyānam adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇam attato samanupassati viññāṇavantam vā attānaṁ attani vā viññāṇam viññāṇasmiṁ vā attānam||

[page 114]

44 So aniccaṁ rūpam Aniccaṁ rūpan ti yathābhūtam na pajānāti|| ||

aniccaṁ vedanaṁ Aniccā vedanāti yathābhūtaṁ na pajānāti|| ||

aniccaṁ saññaṁ|| ||

anicce saṅkhāre Aniccā saṅkhārāti yathābhūtam na pajānāti|| ||

aniccaṁ viññānaṁ Aniccaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

45 Dukkham rūpaṁ Dukkham rūpanti yathābhūtam na pajānāti|| ||

dukkhaṁ vedanaṁ|| ||

dukkhaṁ saññaṁ|| ||

dukkhe saṅkhāre|| ||

dukkhaṁ viññāṇaṁ Dukkhaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

46 Anattaṁ rūpam Anattaṁ rupan ti yathābhūtam na pajānāti|| ||

anattaṁ vedanaṁ|| ||

anattaṁ saññaṁ|| ||

anatte saṅkhāre|| ||

anattaṁ viññāṇaṁ Anattaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

47 Saṅkhataṁ rūpaṁ Saṅkhataṁ rūpan ti yathābhūtaṁ na pajānāti|| ||

saṅkhataṁ vedanaṁ|| ||

saṅkhataṁ saññaṁ|| ||

saṅkhate saṅkhāre|| ||

saṅkhataṁ viññāṇaṁ Saṅkhataṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

48 Vadhakaṁ rupaṁ Vadhakaṁ rūpan ti yathābhūtam na pajānāti|| ||

vadhakaṁ vedanaṁ|| ||

vadhakaṁ saññaṁ||
vadhake saṅkhāre Vadhakā saṅkhārāti yathābhūtaṁ na pajānāti|| ||

vadhakaṁ viññāṇaṁ Vādhakaṁ viññāṇanti yathābhūtaṁ na pajānāti|| ||

49 So rūpaṁ upeti upādiyati adhiṭṭhāti Attā me ti|| ||

vedanaṁ|| ||

saññaṁ|| ||

saṅkhāre|| ||

viññāṇaṁ upeti upādiyati adhiṭṭhāti Attā me ti|| ||

Tassime pañcupādānakkhandhā upetā upādiṇṇā dīgharattaṁ ahitāya dukkhāya {saṁvattanti}|| ||

50 Sutavā ca kho āvuso ariyasāvako ariyānaṁ dassāvī||
la||
sappurisadhamme suvinīto na rūpam attato samanupassati||
na rūpavantam attānam||
na attani rūpam||
na rūpasmiṁ attānaṁ|| ||

Na vedanaṁ|| ||

Na saññaṁ|| ||

Na saṅkhāre|| ||

Na viññāṇaṁ attato samanupassati|| ||

na viññāṇavantaṁ attānaṁ||
na attani vā viññāṇaṁ||
na viññāṇasmiṁ attānaṁ||

[page 115]

51 So aniccaṁ rūpaṁ Aniccaṁ rūpan ti yathābhūtaṁ pajānāti|| ||

Aniccaṁ vedanaṁ|| ||

Aniccaṁ saññaṁ|| ||

Anicce saṅkhāre|| ||

Aniccam viññāṇam Aniccaṁ viññāṇanti yathābhūtaṁ pajānāti|| ||

52 Dukkhaṁ rūpaṁ Dukkhaṁ rūpan ti yathābhūtaṁ pajānāti|| ||

Dukkhaṁ vedanaṁ|| ||

Dukkhaṁ saññaṁ|| ||

Dukkhe saṅkhāre|| ||

Dukkham viññāṇaṁ Dukkhaṁ viññāṇanti yathābhūtam pajānāti|| ||

53 Anattaṁ rūpam Anattaṁ rūpan ti yathābhūtam pajānāti|| ||

Anattam vedanaṁ|| ||

Anattaṁ saññaṁ|| ||

Anatte saṅkhāre|| ||

Anattaṁ viññāṇam Anattā viññāṇanti yathābhūtaṁ pajānāti|| ||

54 Saṅkhataṁ rūpaṁ Saṅkhataṁ rūpan ti yathābhūtaṁ pajānāti|| ||

Saṅkhataṁ vedanaṁ|| ||

Saṅkhataṁ saññaṁ|| ||

Saṅkhate saṅkhāre|| ||

Saṅkhataṁ viññāṇam Saṅkhataṁ viññāṇanti yathābhūtam pajānāti|| ||

55 Vadhakaṁ rūpaṁ Vadhakaṁ rupan ti yathābhutaṁ pajānāti|| ||

Vadhakaṁ vedanaṁ|| ||

Vadhakaṁ saññaṁ|| ||

Vadhake saṅkhāre|| ||

Vadhakaṁ viññāṇaṁ Vadhakaṁ viññāṇanti yathābhūtaṁ pajānāti|| ||

56 So rūpaṁ na upeti na upādiyati nādhiṭṭhāti Attā me ti|| ||

Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇaṁ na upeti na upādiyati nādhiṭṭhāti Attā me ti|| ||

Tassime upādānakkhandhā anupetā anupadiṇṇā dīgharattaṁ hitāya sukhāya saṁvattantīti|| ||

57 Evaṁ hi te āvuso Sāriputta honti||
yesaṁ āyasmantānam tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā||
idañ ce pana me āyasmato Sāriputtassa dhammadesanaṁ sutvā anupādāya āsavehi cittaṁ vimuttanti|| ||

58 Idam avoca āyasmā Sāriputto||
attamano āyasmā Yamako āyasmato Sāriputtassa bhāsitam abhinandīti||

[page 116]

 


 

86. Anurādho

1 Evaṁ me sutaṁ||
ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kuṭāgārasālāyaṁ|| ||

2 Tena kho pana samayena āyasmā Anurādho Bhagavato avidūre araññakuṭikāyaṁ viharati|| ||

3 Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā Anurādho tenupasaṅkamiṁsu||
upasaṅkamitvā āyasmatā Anurādhena saddhiṁ sammodiṁsu||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekam antaṁ nisīdiṁsu|| ||

4 Ekam antaṁ nīsinnā kho te aññatitthiyā paribbājakā āyasmantam Anurādham etad avocuṁ|| ||

Yo so āvuso Anurādha tathāgato uttamapuriso paramapuriso paramapattipatto taṁ tāthāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti|| ||

Hoti tathāgato param maraṇā ti vā na hoti tathāgato param maraṇā ti vā hoti ca na ca hoti tathāgato param maraṇa ti vā neva hoti na na hoti tathāgato param maraṇā ti vā|| ||

5 Evaṁ vutte Anurādho te aññatitthiye paribbājake etad avoca|| ||

Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṁ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti|| ||

Hoti tathāgato param maraṇā ti vā na hoti tathāgato param maraṇā ti vā hoti ca na ca hoti tathāgato param maraṇā ti vā neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

6 Evaṁ vutte te aññatitthiyā paribbājakā āyasmantam Anurādham etad avocuṁ|| ||

So cāyam bhikkhu navo bhavissati acirapabbajito||
thero vā pana bālo avyatto ti|| ||

7 Atha kho aññatitthiyā paribbājakā āyasmantam Anurādham navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkāmiṁsu||

[page 117]

8 Atha kho āyasmato Anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etad ahosi|| ||

Sa ce kho maṁ te aññatitthiyā paribbājakā uttariṁ pañham puccheyyuṁ||
kathaṁ vyākaramāno nu khvāhaṁ tesam aññatitthiyānam paribbājakānaṁ vuttavādī ceva Bhagavato assaṁ na ca Bhagavantam abhūtena abbhācikkheyyaṁ dhammassa cānudhammaṁ vyākareyyaṁ na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānam āgaccheyyāti|| ||

9 Atha kho āyasmā Anurādho yena Bhagavā tenupasaṅkami||
upasaṅkamitvā||
la|| ||

10 Ekam antaṁ nisinno kho āyasmā Anurādho Bhagavantam etad avoca|| ||

Idhāhaṁ bhante Bhagavato avidūre araññakuṭikāyaṁ viharāmi|| ||

Atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṁ tenupasaṅkamiṁsu||
la||
mam etad avocuṁ|| ||

Yo so āvuso Anurādha tathāgato uttamapuriso paramapuriso paramapattipatto taṁ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti Hoti tathāgato param maraṇā ti vā||
pe||
neva hoti na na hoti tathāgato param maraṇāti vā ti|| ||

11 Evam vuttāham bhante te aññatitthiye paribbājake etad avoca|| ||

Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṁ tathāgato aññatra imehi catūhi ṭhānehi paññāyamāno paññāpeti Hoti tathāgato param maraṇā ti vā||
pe||
neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

12 Evaṁ vutte bhante te aññatitthiyā paribbajakā mam etad avocuṁ|| ||

So cāyam bhikkhu navo bhavissati acirapabbajito thero vā pana bālo avyatto ti|| ||

13 Atha kho mam bhante te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṁsu||

[page 118]

14 Tassa mayham bhante acirapakkantesu tesu aññatitthiyesu paribbājakesu etad ahosi|| ||

Sa ce kho maṁ te aññatitthiyā paribbajakā uttariṁ pañham puccheyyuṁ||
kathaṁ vyākaramāno nu khvāhaṁ tesam aññatitthiyānaṁ paribbājakānam vuttavādī ceva Bhagavato assaṁ na ca Bhagavantam abbhācikkheyyaṁ dhammassa cānudhammaṁ vyākareyyaṁ na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānam āgaccheyyāti|| ||

15 Taṁ kiṁ maññasi Anurādha||
Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
la|| ||

16 Tasmā ti ha||
pa|| ||

17 Evam passam||
la||
nāparaṁ itthattāyāti pajānāti|| ||

18 Taṁ kiṁ maññasi Anurādha||
Rūpaṁ tathāgato ti samanupassasītī|| ||

No hetam bhante|| ||

Vedanaṁ||
pe|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

Viññāṇaṁ tathāgato ti samanupassasīti|| ||

No hetam bhante|| ||

19 Taṁ kiṁ maññasi Anurādha||
Rūpasmiṁ tathāgatoti samanupassasīti|| ||

No hetam bhante|| ||

Aññatra rūpā tathāgato ti samanupassasīti|| ||

No hetam bhante|| ||

Vedanāya||
pe||
aññatra vedanāya||
Saññāya||
pe||
aññatra saññāya|| ||

Saṅkhāresu||
aññatra saṅkhārehi|| ||

Viññāṇasmiṁ tathāgato ti samanupassasīti|| ||

No hetam bhante|| ||

Aññatra viññāṇā tathagato ti samanupassasīti|| ||

No hetam bhante|| ||

20 Taṁ kiṁ maññasi Anurādha||
ayaṁ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgato ti samanupassasīti|| ||

No hetam bhante|| ||

21 Ettha ca te Anurādha diṭṭhevadhamme saccato thetato tathāgato anupalabbhiyamāno||
kallaṁ nu te taṁ veyyākaraṇaṁ Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṁ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti Hoti tathāgato param maraṇā ti vā||

[page 119]

na hoti||
hoti ca na ca hoti||
neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

No hetam bhante|| ||

22 Sādhu sādhu Anurādha pubbe cāham Anurādha etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhanti|| ||

 


 

87. Vakkali

1 Evam me sutaṁ||
ekaṁ samayam Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

2 Tena kho pana samayena āyasmā Vakkali kumbhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno|| ||

3 Atha kho āyasmā Vakkali upaṭṭhāke āmantesi|| ||

Etha tumhe āvuso yena Bhagavā tenupasaṅkamatha||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandatha|| ||

Vakkhali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno||
so Bhagavato pāde sirasā vandatīti|| ||

Evaṁ ca vadetha Sādhu kira bhante Bhagavā yena Vakkali bhikkhu tenupasaṅkamatu anukampam upādāyāti|| ||

4 Evam āvuso ti kho te bhikkhū āyasmato Vakkalissa paṭissutvā yena Bhagavā tenupasaṅkamiṁsu|| ||

Upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdiṁsu|| ||

5 Ekam antaṁ nisinnā kho te bhikkhū Bhagavantam etad avocuṁ|| ||

Vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno||
so Bhagavato pāde sirasā vandati||
evañ ca pana vadeti Sādhu kira bhante Bhagavā yena Vakkali bhikkhu tenupasaṅkamatu anukampam upādāyāti|| ||

Adhivāsesi Bhagavā tuṇhībhāvena|| ||

6 Atha kho Bhagavā nivāsetvā pattacīvaram ādāya yenāyasmā Vakkali tenupasaṅkami||

[page 120]

7 Addasā kho āyasmā Vakkali Bhagavantaṁ dūrato āgacchantaṁ||
disvāna mañcake samadhosi|| ||

8 Atha kho Bhagavā āyasmantaṁ Vakkalim etad avoca|| ||

Alaṁ Vakkali mā tvaṁ mañcake samadhosi||
santimāni āsanāni paññattāni tatthāhaṁ nisīdissamīti|| ||

Nisīdi Bhagavā paññatte āsane|| ||

9 Nisajja kho Bhagavā āyasmantaṁ Vakkalim etad avoca|| ||

Kacci te Vakkali khamanīyaṁ kacci yāpanīyaṁ kacci dukkhā vedanā paṭikkamanti no abhikkamanti||
paṭikkamosānaṁ paññāyati no abhikkamo ti|| ||

Na me bhante khamanīyaṁ na yāpanīyaṁ||
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānam paññāyati no paṭikkamo ti|| ||

10 Kacci te Vakkali na kiñci kukkuccaṁ na koci vippaṭisāroti|| ||

Taggha me bhante anappakaṁ kukkuccaṁ anappako ca vippaṭisāro ti|| ||

11 Kacci pana taṁ Vakkali attā sīlato na upavadatīti|| ||

Na kho mam bhante attā sīlato upavadatīti|| ||

12 No ce kira tam Vakkali attā sīlato upavadati||
atha kiñci te kukkuccaṁ ko ca vippaṭisāro ti|| ||

Cirapaṭikāham bhante Bhagavantaṁ dassanāya upasaṅkamitukāmo natthi ca me kāyasmiṁ tāvatikā balamattā||
yāyāhaṁ Bhagavantaṁ dassanāya upasaṅkameyyan ti|| ||

13 Alaṁ Vakkali kiṁ te iminā pūtikāyena diṭṭhena|| ||

Yo kho Vakkali dhammam passati so mam passati||
yo maṁ passati so dhammam passati|| ||

Dhammaṁ hi Vakkali passanto maṁ passati maṁ passanto dhammam passati|| ||

14 Taṁ kiṁ maññāsi Vakkali||
Rūpaṁ niccaṁ vā aniccaṁ vā ti||

[page 121]

Aniccaṁ bhante|| ||

Vedanā||
pe||
Saññā||
Saṅkhārā||
Viññāṇaṁ niccaṁ va aniccaṁ vā ti|| ||

Aniccaṁ bhante|| ||

15-16 Tasmā ti|| ||

Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

17 Atha kho Bhagavā āyasmantaṁ Vakkaliṁ iminā ovādena ovaditvā uṭṭhāyāsanā yena Gijjhakūṭo pabbato tena pakkāmi|| ||

18 Atha kho āyasmā Vakkali acirapakkantassa Bhagavato upaṭṭhāke āmantesi|| ||

Etha maṁ āvuso mañcakam āropetvā yena Isigilipassakālasilā tenupasaṅkamatha||
kathaṁ hi nāma mādiso antaraghare kālam kattabbaṁ maññeyyā ti|| ||

19 Evam āvuso ti kho te bhikkhū āyasmato Vakkalissa paṭissutvā āyasmantaṁ Vakkalim mañcakam āropetvā yena Isigilipassakālasilā tenupasaṅkamiṁsu|| ||

20 Atha kho Bhagavā taṁ ca rattiṁ taṁ ca divasāvasesaṁ Gijjhakūṭe pabbate vihāsi|| ||

21 Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Gijjhakūṭaṁ obhāsetvā yena Bhagavā tenupasaṅkamiṁsu||
la||
ekam antaṁ aṭṭhaṁsu|| ||

22 Ekam antaṁ ṭhitā kho ekā devatā Bhagavantam etad avoca|| ||

Vakkali bhante bhikkhu vimokkhāya cetetīti|| ||

23 Aparā devatā Bhagavantam etad avoca|| ||

So hi nūna bhante suvimutto vimuccissatīti|| ||

24 Idam avocuṁ tā devatāyo|| ||

Idaṁ vatvā Bhagavantam abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu|| ||

25 Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi|| ||

Etha tumhe bhikkhave yena Vakkali bhikkhu tenupasaṅkamatha||
upasaṅkamitvā Vakkalim bhikkhum evaṁ vadetha|| ||

Suṇāvuso Vakkali Bhagavato vacanaṁ dvinnaṁ ca devatānaṁ||

[page 122]

imam āvuso rattiṁ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappam Gijjhakūṭam obhāsetvā yena Bhagavā {tenupasaṅkamiṁsu}||
{upasaṅkamitvā} Bhagavantam abhivādetvā ekam antaṁ aṭṭhaṁsu|| ||

Ekam antaṁ ṭhitā kho āvuso ekā devatā Bhagavantam etad avoca|| ||

Vakkali bhante bhikkhu vimokkhāya cetetīti|| ||

Aparā devatā Bhagavantaṁ etad avoca|| ||

So hi nūna bhante vimutto vimuccissatīti|| ||

Bhagavā ca taṁ āvuso Vakkali evam āha|| ||

Mā bhāyi Vakkali mā bhāyi Vakkali apāpakaṁ te maraṇam bhavissati apāpikā kālakiriyāti|| ||

26 Evam bhante ti kho te bhikkhū Bhagavato paṭissutvā yenāyasmā Vakkali tenupasaṅkamiṁsu||
upasaṅkamitvā āyasmantaṁ Vakkalim etad avocuṁ|| ||

Suṇāvuso Vakkali Bhagavato vacanaṁ dvinnañ ca devatānan ti|| ||

27 Atha kho āyasmā Vakkali upaṭṭhāke āmantesi|| ||

Etha maṁ āvuso mañcakā oropetha kathaṁ hi nāma mādiso ucce āsane nisīditvā tassa Bhagavato sāsanam sotabbam maññeyā ti|| ||

28 Evam āvuso ti kho te bhikkhū āyasmato Vakkalissa paṭissutvā āyasmantaṁ Vakkalim mañcakā oropesuṁ|| ||

29 Imaṁ āvuso rattim dve devatāyo abhikkantāya rattiyā||
la||
ekam antaṁ aṭṭhaṁsu|| ||

Ekam antaṁ ṭhitā kho āvuso ekā devatā Bhagavantam etad avoca|| ||

Vakkali bhante bhikkhu vimokkhāya cetetīti|| ||

Aparā devatā Bhagavantam etad avoca|| ||

So hi nūna bhante suvimutto vimuccissatīti|| ||

Bhagavā ca tam āvuso Vakkali evam āha|| ||

Mā bhāyi Vakkali mā bhāyi apāpakan te maraṇam bhavissati apāpikā kālakiriyā ti|| ||

30 Tena hāvuso mama vacanena Bhagavato pāde sirasā vandatha|| ||

Vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno so Bhagavato pāde sīrasā vandati evañca vadeti|| ||

Rūpam aniccaṁ tāham bhante na kaṅkhāmi||
yad aniccaṁ taṁ dukkhanti na vicikicchāmi||
yad aniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vā ti na vicikicchāmi||

[page 123]

Vedanā aniccā tāham bhante na kaṅkhāmi||
pe|| ||

Saññā||
Saṅkhārā|| ||

Viññāṇam aniccaṁ tāham bhante na kaṅkhāmi||
yad aniccaṁ taṁ dukkhanti na vicikicchāmi||
yad aniccaṁ taṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vā ti na vicikicchāmīti|| ||

31 Evam āvuso ti kho te bhikkhū āyasmato Vakkalissa paṭissutvā pakkamiṁsu|| ||

32 Atha kho āyasmā Vakkali acirapakkantesu tesu bhikkhūsu sattham āharesi|| ||

33 Atha kho te bhikkhū yena Bhagavā tenupasaṅkamiṁsu||
upasaṅkamitvā ekam antaṁ nisīdiṁsu|| ||

Ekam antaṁ nisinnā kho te bhikkhū Bhagavantam etad avocuṁ|| ||

Vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno so Bhagavato pāde sirasā vandati evaṁ ca vadeti|| ||

Rūpam aniccaṁ tāham bhante na kaṅkhāmi||
yad aniccaṁ taṁ dukkhanti na vicikicchāmi||
yad aniccam dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vā ti na vicikicchāmī|| ||

Vedanā||
Saññā|| ||

{Saṅkhārā}|| ||

Viññāṇam aniccaṁ tāham bhante na kaṅkhāmi||
yad aniccam taṁ dukkhanti na vicikicchāmi||
yad aniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vā ti na vicikicchāmīti|| ||

34 Atha kho Bhagavā bhikkhū āmantesi|| ||

Āyāma bhikkhave yena Isigilipassakālasilā tenupasaṅkamissāmi||
yattha Vakkalinā kulaputtena sattham āharitan ti|| ||

Evam bhante ti kho te bhikkhū Bhagavato paccassosuṁ|| ||

35 Atha kho Bhagavā sambahulehi bhikkhūhi saddhiṁ yena Isigilipassakālasilā {tenupasaṅkami}|| ||

36 Addasā kho Bhagavā āyasmantaṁ Vakkaliṁ dūrato va mañcake vivattakkhandhaṁsemānaṁ||

[page 124]

37 Tena kho pana samayena dhumāyitattaṁ timirāyitattaṁ gacchateva purimaṁ disaṁ||
gacchati pacchimaṁ disaṁ gacchati uttaraṁ disaṁ gacchati dakkhiṇaṁ disaṁ gacchati uddham gacchati adho gacchati anudisaṁ|| ||

38 Atha kho Bhagavā bhikkhū āmantesi|| ||

Passatha no tumhe bhikkhave etam dhumāyitattam timirāyitattaṁ gacchateva purimaṁ disaṁ||
la||
gacchati anudisanti|| ||

Evam bhante|| ||

39 Eso kho bhikkhave Māro pāpimā Vakkalissa kulaputassa viññāṇam samannesati Kattha Vakkalissa kulaputtassa viññāṇam patiṭṭhitan ti|| ||

40 Apatiṭṭhitena ca bhikkhave viññāṇena Vakkali kulaputto parinibbuto ti|| ||

 


 

88. Assaji

1 Ekaṁ samayam Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

2 Tena kho pana samayena āyasmā Assaji Kassapakārāme viharati ābhādhiko dukkhito bāḷhagilāno|| ||

3 Atha kho āyasmā Assaji upaṭṭhāke āmantesi|| ||

Etha tumhe āvuso yena Bhagavā tenupasaṅkamatha||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandatha||
Assaji bhante bhikkhu ābādhiko dukkhito bāḷhagilāno||
so Bhagavato pāde sirasā vandati||
evañca vadetha Sādhu kira bhante Bhagavā yena Assaji bhikkhu tenupasaṅkamatu anukampam upādāyāti|| ||

4 Evam āvuso ti te bhikkhū āyasmato Assajissa paṭissutvā yena Bhagavā tenupasaṅkamiṁsu||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdiṁsu|| ||

5 Ekam antaṁ nisinnā kho te bhikkhū Bhagavantam etad avocuṁ|| ||

Assaji bhante bhikkhu ābādhiko||
pa||
Sādhu kira bhante Bhagavā yena Assaji bhikkhu tenupasaṅkamatu anukampam upādāyāti|| ||

Adhivāsesi Bhagavā tunhībhāvena||

[page 125]

6 Atha kho Bhagavā sāyaṇhasamayaṁ patisallāṇā vuṭṭhito yenāyasmā Assaji tenupasaṅkami|| ||

7 Addasā kho āyasmā Assaji Bhagavantaṁ dūrato āgacchantaṁ||
disvāna mañcake samadhosi|| ||

8 Atha kho Bhagavā āyasmato Assajissa etad avoca|| ||

Alam Assaji mā tvaṁ mañcake samadhosi||
santimāni āsanāni paññattāni tatthāham nisīdissāmīti|| ||

9 Nisīdi Bhagavā paññatte āsane||
nisajja kho Bhagavā āyasmantam Assajim etad avoca|| ||

Kacci te Assaji khamaniyaṁ kacci yāpanīyaṁ||
la||
paṭikkamosānam paññāyati no abhikkamo ti|| ||

10 Na me bhante khamanīyaṁ||
la||
abhikkamosānaṁ paññāyati no paṭikkamo ti|| ||

11 Kacci te Assaji na kiñci kukkuccaṁ na koci vippaṭisāro ti|| ||

Taggha me bhante anappakaṁ kukkuccam anappako vippaṭisārotī|| ||

12 Kacci pana taṁ Assaji attā sīlato na upavadatīti|| ||

Na kho mam bhante attā sīlato upavadatīti|| ||

13 No ce kira tam Assaji attā sīlato upavadati atha kiñca te kukkuccaṁ ko ca vippaṭisāro ti|| ||

Pubbe khvāham bhante gelaññaṁ passambhetvā passambhetvā kāyasaṅkhāre vippatisārī viharāmi||
so taṁ samādhiṁ na paṭilabhāmi||
tassa mayham bhante taṁ samādhim appaṭilabhato evaṁ hoti no no ca khvāham parihāyāmīti|| ||

14 Ye te Assaji samaṇabrāhmaṇā samādhisārakā samādhisāmaññā tesan taṁ samādhiṁ appaṭilabhataṁ evaṁ hoti no cassu mayam parihāyāmā ti|| ||

15-18 Taṁ kim maññasi Assaji rūpaṁ niccaṁ vā aniccaṁ vāti|| ||

Aniccam bhante|| ||

pe||

[page 126]

19 Viññāṇaṁ||
pa|| ||

20 Tasmātiha||
pa|| ||

21 Evam passaṁ||
pa||
nāparam itthattāyāti pajānāti|| ||

22 So sukhaṁ ce vedanaṁ vediyati sā aniccāti pajānāti||
anajjhositā ti pajānāti||
anabhinanditāti pajānāti|| ||

Dukkhaṁ ce vedanaṁ vediyati sā aniccāti pajānāti|| ||

anajjhositāti pajānāti||
anabhinanditā ti pajānāti|| ||

Adukkham asukhaṁ ce vedanaṁ vediyati sā aniccā ti pajānāti||
la||
anabhinanditāti pajānāti|| ||

23 So sukhaṁ ce vedanaṁ vediyati visaññutto naṁ vediyati|| ||

Dukkhaṁ ce vedanaṁ vediyati visaññutto naṁ vediyati|| ||

Adukkham asukhaṁ ce vedanaṁ vediyati visaññutto naṁ vediyati|| ||

24 So kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti|| ||

Jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti|| ||

Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti|| ||

25 Seyyathā pi Assaji telañca paṭicca vaṭṭiṁ ce paṭicca telapadīpo jhāyeyya||
tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya|| ||

Evam eva kho Assaji bhikkhu kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti||
jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti|| ||

Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti|| ||

 


 

89. Khemo

1 Ekaṁ samayaṁ sambahulā therā bhikkhū Kosambīyaṁ viharanti Ghositārāme|| ||

2 Tena kho pana samayena āyasmā Khemako Badarikārāme viharati ābādhiko dukkhito bāḷhagilāno||

[page 127]

3 Atha kho therā bhikkhū sāyaṇhasamayam paṭisallāṇā vuṭṭhitā āyasmantaṁ Dāsakam āmantesuṁ|| ||

Ehi tvam āvuso Dāsaka yena Khemako bhikkhu tenupasaṅkama||
upasaṅkamitvā Khemakam bhikkhum evaṁ vadehi|| ||

Therā taṁ āvuso evam āhaṁsu|| ||

Kacci te āvuso khamanīyam kacci yāpanīyaṁ kacci dukkhā vedanā paṭikammanti no abhikkamanti||
paṭikammosānam paññāyati no abhikkamoti|| ||

4 Evam āvuso ti kho āyasmā Dasako therānam bhikkhūnaṁ paṭissutvā yenāyasmā Khemako tenupasaṅkami||
upasaṅkamitvā āyasmantaṁ Khemakaṁ etad avoca|| ||

Therā taṁ āvuso Khemaka evam āhaṁsu|| ||

Kacci te āvuso khamanīyaṁ||
la||
no abhikkamo ti|| ||

5 Na me āvuso khamanīyaṁ na yāpanīyaṁ|| ||

la|| ||

abhikkamosānam paññāyati no paṭikkamo ti|| ||

6 Atha kho āyasmā Dāsako yena therā bhikkhū tenupasaṅkami||
upasaṅkamitvā there bhikkhū etad avoca|| ||

Khemako avuso bhikkhu evam āha|| ||

Na me āvuso khamanīyam||
la||
abhikkamosānaṁ paññāyati no paṭikkamo ti|| ||

7 Ehi tvaṁ āvuso Dāsaka yena Khemako bhikkhu tenupasaṅkama||
upasaṅkamitvā Khemakam bhikkhum evaṁ vadehi|| ||

Therā taṁ āvuso Khemaka evam ahaṁsu|| ||

Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇūpādānakkhandho||
imesu āyasmā Khemako pañcasu upādānakkhandhesu kiñci attānaṁ vā attaniyaṁ vā samanupassasīti|| ||

8 Evam āvuso ti kho āyasmā Dāsako therānam bhikkhūnam paṭissutvā yenāyasmā Khemako tenupasaṅkami||
upasaṅkamitvā||
la||
Therā tam āvuso Khemaka evam āhaṁsu|| ||

Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyatthīdaṁ||
rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

Imesu āyasmā Khemako pañcasu upādānakkhandhesu kiñci attānam vā attaniyaṁ vā samanupassatīti||

[page 128]

9 Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyathīdam rūpupādānakkhandho||
pe||
viññānupādānakkhandho||
imesu khvāham āvuso pañcasu upādānakkhandhesu na kiñci attānaṁ vā attaniyaṁ vā samanupassāmīti|| ||

10 Atha kho āyasmā Dāsako yena therā bhikkhū tenupasaṅkami||
upasaṅkamitvā there bhikkhū etad avoca|| ||

Khemako āvuso bhikkhu evam āha|| ||

Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyathīdam rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho||
imesu khvāham āvuso pañcasu upādānakkhandhesu na kiñci attānaṁ va attaniyaṁ vā samanupassāmīti|| ||

11 Ehi tvaṁ āvuso Dāsaka yena Khemako bhikkhu tenupasaṅkama||
{upasaṅkamitvā} Khemakam bhikkhum evaṁ vadehi|| ||

Therā taṁ āvuso Khemaka evaṁ āhaṁsu||
Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyathīdam rūpupādānakkhandho pe||
viññāṇupādānakkhando|| ||

No ce kirāyasmā Khemako imesu pañcasu upādānakkhandhesu kiñci attānaṁ vā attaniyaṁ vā samanupassati||
tenāyasmā Khemako arahaṁ khīṇāsavo ti|| ||

12 Evam āvuso ti kho āyasmā Dāsako therānaṁ bhikkhūnam paṭissutvā yenāyasmā Khemako||
pa||
therā taṁ āvuso Khemaka evam āhaṁsu|| ||

Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyathīdaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

No ce kirāyasmā Khemako imesu pañcasu upādānakkhandhesu kiñci attānam vā attaniyaṁ vā samanupassati||
tenahāyasmā Khemako arahaṁ khīṇāsavo ti|| ||

13 Pañcime āvuso upādānakkhandhā vuttā Bhagavatā||
seyyathīdaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho||
Imesu khvāham āvuso pañcasu upādānakkhandhesu na kiñci attānaṁ vā attaniyaṁ vā samanupassāmi||
na camhi arahaṁ khīṇāsavo|| ||

Api ca me āvuso pañcasu upādānakkhandhesu asmīti adhigatam ayam aham asmīti ca na samanupassāmī ti||

[page 129]

14 Atha kho āyasmā Dāsako yena therā bhikkhū||
pa||
there bhikkhū etad avoca|| ||

Khemako āvuso bhikkhu evam āha|| ||

Pañcime āvuso upādānakkhandhā vuttā Bhagavatā seyyathīdaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho||
imesu khvāham āvuso pañcasu upādānakkhandhesu na kiñci attānaṁ vā attaniyaṁ vā samanupassāmi||
na camhi arahaṁ khīṇāsavo|| ||

Api ca me āvuso pañcasu upādānakkhandhesu asmīti adhigataṁ ayam aham asmīti na ca samanupassāmiti|| ||

15 Ehi tvaṁ āvuso Dāsaka yena Khemako bhikkhu tenupasaṅkama||
upasaṅkamitvā Khemakam bhikkhum evaṁ vadehi|| ||

Therā tam āvuso Khemaka evam āhaṁsu|| ||

Yam etam āvuso Khemaka asmīti vadesi kim etam asmīti vadesi|| ||

Rūpam asmīti vadesi aññatra rūpā asmīti vadesi||
Vedanam||
Saññaṁ||
Saṅkhāre||
Viññāṇam asmīti vadesi aññatra viññāṇā asmīti vadesi|| ||

Yam etam āvuso Khemaka asmīti vadesi kim etam asmīti vadesīti|| ||

16 Evam āvuso ti kho āyasmā Dāsako therānam bhikkhūnam paṭissutvā yenāyasmā Khemako tenupasaṅkami||
upasaṅkamitvā āyasmantaṁ Khemakam etad avoca|| ||

Therā tam āvuso Khemaka evam ahaṁsu|| ||

Yam etam āvuso Khemaka asmīti vadesi kim etam asmīti vadesi|| ||

Rūpam asmīti vadesi aññatra rūpā asmīti vadesi||
Vedanaṁ||
Saññaṁ||
Saṅkhare||
Viññāṇam asmīti vadesi aññatra viññāṇā asmīti vadesi|| ||

Yam etam āvuso Khemaka asmīti vadesi kim etam asmīti vadesīti|| ||

17 Alaṁ āvuso Dāsaka kiṁ imāya sandhāvanikāya āharāvuso daṇḍam aham eva yena therā bhikkhū tenupasaṅkamissāmīti|| ||

18 Atha kho āyasmā Khemako daṇḍam olumbha yena therā bhikkhū tenupasaṅkami||
upasaṅkamitvā therehi bhikkhūhi saddhiṁ sammodi||
sammodanīyaṁ kathaṁ sārāṇīyam vītisāretvā ekam antaṁ nisīdi||

[page 130]

19 Ekam antaṁ nisinnaṁ kho āyasmantaṁ Khemakaṁ therā bhikkhu etad avocuṁ|| ||

Yam etam āvuso Khemaka asmīti vadesi kim etam asmīti vadesi|| ||

Rūpam asmīti vadesi aññatra rūpā asmīti vadesi||
Vedanaṁ||
pe||
Saññaṁ||
{Saṅkhāre}||
Viññāṇam asmīti vadesi aññatra viññāṇā asmīti vadesi|| ||

Yam etam āvuso Khemaka asmīti vadesi kim etam asmīti vadesīti|| ||

20 Na khvāham āvuso rūpam asmīti vadāmi|| ||

Na vedanaṁ|| ||

Na saññaṁ|| ||

Na saṅkhāre|| ||

Na viññāṇam||
{Na pi} aññatra viññāṇā asmīti vadāmi|| ||

Api ca me āvuso pañcasu upādānakkhandhesu asmīti adhigatam ayam aham asmīti ca na samanupassāmi|| ||

21 Seyyathā pi āvuso uppalassa vā padumassa vā puṇḍarīkassa vā gandho||
Yo nu kho evaṁ vadeyya Pattassa gandhoti Vaṇṇassa gandho pi Kiñjakkhassa gandho ti vā sammā nu kho so vadamāno vadeyyāti|| ||

No hetam āvuso|| ||

Yathā katham panāvuso sammāvyākaramāno vyākareyyāti|| ||

Pupphassa gandhoti kho āvuso sammāvyākaramāno vyākareyyāti|| ||

22 Evam eva khvāham āvuso na rūpam asmīti vadāmi na pi aññatra rūpā asmīti vadāmi|| ||

Na vedanam||
Na saññam||
Na saṅkhāre||
Na viññāṇam asmīti vadāmi na pi annatra viññāṇā asmīti vadāmi|| ||

Api ca me āvuso pañcasu upādānakkhandhesu asmīti adhigatam ayam aham asmīti ca na samanupassāmi|| ||

23 Kiñcāpi āvuso ariyasāvakassa pañcorambhāgiyāni saṅyojanāni pahīnāni bhavanti||
atha khvassa hoti yeva pañcasu upādānakkhandhesu anusahagato Asmīti māno Asmīti chando Asmīti anusayo asamūhato|| ||

so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati|| ||

Iti rūpam iti rūpassa samudayo iti rūpassa atthagamo||

[page 131]

Iti vedanā|| ||

Iti saññā|| ||

Iti {saṅkhārā}|| ||

Iti viññāṇaṁ||
iti viññāṇassa samudayo iti viññāṇassa atthagamo ti|| ||

24 Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yo pissa hoti pañcasu upādānakkhandhesu anusahagato Asmīti māno Asmīti chando Asmīti anusayo asamūhato so pi samugghātaṁ gacchati|| ||

25 Seyyathā pi āvuso vattham saṅkiliṭṭham malaggahitaṁ tam enaṁ sāmikā rajakassa anuppadajjeyyuṁ||
tam enaṁ rajako ūse vā khāre vā gomaye vā samam madditvā acche udake vikkhāleti|| ||

26 Kiñcāpi taṁ hoti vattham parisuddhaṁ pariyodātaṁ||
atha khvassa hoti yo ca anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato||
tam enaṁ rajako sāmikānaṁ deti||
tam enam sāmikā gandhaparibhāvite karaṇḍake nikkhipanti||
yo pissa hoti anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato so pi samugghātaṁ gacchati|| ||

27 Evam eva kho āvuso kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṅyojanāni pahīnāni bhavanti||
atha khvassa hoti yo ca pañcasu upādānakkhandhesu anusahagato Asmīti māno Asmīti chando Asmīti anusayo asamuhato||
so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati||
Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo|| ||

Iti vedanā|| ||

Iti sañña|| ||

Iti saṅkhārā|| ||

Iti viññāṇaṁ||
iti viññāṇassa samudayo iti viññāṇassa atthagamo ti|| ||

Tassa imesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yo pissa hoti pañcasu upādānakkhandhesu anusahagato Asmīti māno Asmīyi chando Asmīti anusayo asamūhato so pi samugghātaṁ gacchati|| ||

28 Evaṁ vutte therā bhikkhū āyasmantaṁ Khemakam etad avocuṁ|| ||

Na kho pana mayaṁ āyasmantaṁ Khemakam vihesā apekhā pucchimha||

[page 132]

api cāyasmā Khemako pahoti tassa Bhagavato sāsanaṁ vitthārena ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkatuṁ|| ||

29 Tayidaṁ āyasmatā Khemakena tassa Bhagavato sāsanam vitthārena ācikkhitaṁ desitaṁ paññāpitaṁ paṭṭhapitam vivaṭaṁ vibhattaṁ uttānīkatanti|| ||

30 Idam avoca āyasmā Khemako||
attamanā therā bhikkhū āyasmato Khemakassa bhāsitam abhinanduṁ|| ||

31 Imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānam therānam bhikkhūnam anupādāya āsavehi cittāni mucciṁsu āyasmato Khemakassa cāti|| ||

 


 

90. Channo

1 Ekaṁ samayaṁ sambahulā therā bhikkhū Bārāṇasiyaṁ viharanti Isipatane Migadāye|| ||

2 Atha kho āyasmā Channo sāyaṇhasamayaṁ paṭisallaṇā vuṭṭhito avāpuranam ādāya vihārena vihāram upasaṅkamitvā there bhikkhū etad avoca|| ||

Ovadantu mam āyasmanto therā anusāsantu mam āyasmantā therā karontu me āyasmanto therā dhammiṁ kathaṁ yathāhaṁ dhammam passeyyan ti|| ||

3 Evaṁ vutte therā bhikkhū āyasmantaṁ Channam etad avocuṁ|| ||

Rūpaṁ kho āvuso Channa aniccaṁ||
vedanā aniccā||
saññā aniccā||
saṅkhārā aniccā||
viññāṇam aniccaṁ|| ||

Rūpam anattā||
vedanā||
saññā||
saṅkhārā||
viññāṇam anattā|| ||

Sabbe saṅkhārā aniccā sabbe dhammā anattā ti|| ||

4 Atha kho āyasmato Channassa etad ahosi|| ||

Mayham pi kho etam evaṁ hoti|| ||

Rūpam aniccaṁ||
vedanā||
saññā||
saṅkhārā||
viññāṇam aniccaṁ|| ||

Rūpaṁ anattā||

[page 133]

vedanā||
saññā||
saṅkhārā||
viññāṇam|| ||

Sabbe saṅkhārā aniccā sabbe dhammā anattā ti|| ||

5 Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati paritassanā||
upādānam uppajjati paccudāvattati mānasam||
atha ko carahi me attāti||
na kho panetaṁ dhammam passato hoti|| ||

Ko nu kho me tathā dhammaṁ deseyya yathāhaṁ dhammam passeyyan ti|| ||

6 Atha kho āyasmato Channassa etad ahosi|| ||

Ayaṁ kho āyasmā Ānando Kosambīyaṁ viharati Ghositārāme||
satthu ceva {saṁvaṇṇito} sambhāvito ca viññūnaṁ sabrahmacārīnaṁ||
pahoti ca me āyasmā Ānando tathā dhammaṁ desetuṁ yathāhaṁ dhammam passeyyaṁ|| ||

Atthi ca me āyasmante Ānande tāvatikā visaṭṭhi yaṁ nūnāham yenāyasmā Ānando tenupasaṅkameyyan ti|| ||

7 Atha kho āyasmā Channo senāsanaṁ saṁsāmetvā pattacīvaram ādāya yena Kosambī-Ghositārāmo yenāyasmā Ānando tenupasaṅkami||
upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi||
pa|| ||

8 Ekam antaṁ nisinno kho āyasmā Channo āyasmantam Ānandam etad avoca|| ||

Ekam idāham āvuso Ānanda samayam Bārāṇasiyaṁ viharāmi Isipatane Migadāye|| ||

Atha khvāham āvuso sāyaṇhasamayaṁ patisallāṇā vuṭṭhito avāpūraṇam ādāya vihārena vihāram upasaṅkamitvā there bhikkhū etad avocaṁ|| ||

Ovadantu mam āyasmanto therā dhammiṁ kathaṁ yathāhaṁ dhammam passeyyan ti|| ||

9 Evaṁ vutte mam āvuso therā bhikkhū etad avocuṁ|| ||

Rūpaṁ kho āvuso Channa aniccaṁ||
vedanā||
saññā||
saṅkhārā||
viññāṇam aniccaṁ|| ||

Rūpam anattā|| ||

la|| ||

viññāṇam anattā|| ||

Sabbe saṅkhārā aniccā sabbe dhammā anattā ti|| ||

10 Tassa mayham āvuso etad ahosi|| ||

Mayham pi kho etam evam hoti Rūpam aniccam||

[page 134]

pa||
viññāṇam aniccaṁ|| ||

Rūpam anattā||
vedanā||
saññā||
saṅkhārā||
viññāṇam anattā||
sabbe saṅkhārā aniccā sabbe dhammā anattā ti|| ||

11 Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati paritassanā||
upādānam uppajjati paccudāvattati mānasaṁ||
atha ko carahi me attā ti||
na kho panetaṁ dhammam passato hoti|| ||

Ko nu kho me tathā dhammaṁ deseyya yathāhaṁ dhammam passeyyan ti|| ||

12 Tassa mayham āvuso etad ahosi|| ||

Ayaṁ kho āyasmā Ānanda Kosambīyaṁ viharati Ghositārāme||
satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ pahoti ca me āyasmā Ānando tathā dhammaṁ desetuṁ yathāhaṁ dhammam passeyyaṁ|| ||

Atthi ca me āyasmante Ānande tāvatikā visaṭṭhi yaṁ nunāhaṁ yenāyasmā Ānando tenupasaṅkameyyan ti|| ||

13 Ovadatu maṁ āyasmā Ānando anusāsatu maṁ āyasmā Ānando karotu me āyasmā Ānando dhammiṁ kathaṁ yathāham dhammam passeyyan ti|| ||

14 Ettakena pi mayam āyasmato Channassa attamanā||
api nāma tam āyasmā Channo āvi akāsi khilam pabhindi||
odahāvuso Channa sotam||
bhabbo si dhammaṁ viññātun ti|| ||

15 Atha kho āyasmato Channassa tāvatakeneva uḷāram pītipāmujjam uppajji|| ||

Bhabbo kirasmi dhammaṁ viññātun ti|| ||

16 Sammukhā me taṁ āvuso Channa Bhagavato sutaṁ sammukhā ca paṭiggahitaṁ Kaccānagottam bhikkhum ovadantassa|| ||

Dvayanissito khvāyaṁ Kaccāna loko yebhuyyena atthi tañceva natthi tañ ca||

[page 135]

Lokasamudayaṁ kho Kaccāna yathābhūtam sammappaññāya passato yā loke natthitā sā na hoti||
loka nirodhaṁ kho Kaccāna yathābhūtaṁ sammappaññāya passato yā loke atthitā sā na hoti|| ||

Upāyupādānābhinivesavinibandho khāyaṁ Kaccāna loko yebhuyyena||
tañcāyam upāyupādānaṁ cetaso adhiṭṭhānābhinivesānusayā na upeti na upādiyati||
nādhiṭṭhāti Attā me ti|| ||

Dukkham eva uppajjamānam uppajjati dukkhaṁ niruddhamānaṁ nirujjhatīti na kaṅkhati na vicikicchati aparapaccayā ñāṇam evassa ettha hoti|| ||

Ettāvatā kho Kaccāna sammādiṭṭhi hoti|| ||

17 Sabbam atthīti kho Kaccāna ayam eko anto||
Sabbam natthīti ayaṁ dutiyo anto|| ||

Ete te Kaccāna ubho ante anupagamma majjhena Tathāgato dhammaṁ deseti|| ||

Avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṁ||
pa||
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||

Avijjāya tv eva asesavirāganirodhā saṅkhāranirodho||
pa||
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||

18 Evam etam āvuso Ānanda hoti yesaṁ āyasmantānaṁ tādisā sabrahmacāriyo anukampakā atthakāmā ovādakā anusāsakā||
idaṁ ca pana me āyasmato Ānandassa dhammadesanaṁ sutvā dhammo abhisameto ti|| ||

 


 

91. Rāhulo (1)

1 Sāvatthi||
ārāme|| ||

2 Atha kho āyasmā Rāhulo yena Bhagavā tenupasaṅkami||
upasaṅkamitvā||
pa|| ||

3 Ekam antaṁ nisinno kho āyasmā Rāhulo Bhagavantam etad avoca||

[page 136]

Kathaṁ nu kho bhante jānato katham passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāra-mamaṅkāramānānusayā na hontīti|| ||

4 Yaṁ kiñci Rāhula rūpam atītānāgatapaccuppannam ajjhattam vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ Netam mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya passati|| ||

5-7 Yā {kāci} vedanā||
pe|| ||

Yā kāci saññā|| ||

Ye keci saṅkhārā||
pe|| ||

8 Yaṁ kiñci viññāṇam atītānāgatapaccuppannam ajjhattaṁ va bahiddhā va||
pa|| ||

Sabbaṁ viññāṇaṁ netam mama Neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya passati|| ||

9 Evaṁ kho Rāhula jānato evam passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāra-mānānusayā na hontīti|| ||

 


 

92. Rāhulo (2)

1-2 Sāvatthi||
ārāme|| ||

3 Ekam antaṁ nisinno kho āyasmā Rāhulo Bhagavantam etad avoca|| ||

Kathaṁ nu kho bhante jānato katham passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkara-mamaṅkara-mānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan ti|| ||

4 Yam kiñci Rāhula rūpaṁ||
pe||
yam dūre santike vā sabbaṁ rūpaṁ Netam mama neso ham asmi na meso attāti evam etaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti|| ||

5-7 Yā kāci vedanā|| ||

Yā kāci saññā|| ||

Ye keci saṅkhārā|| ||

8 Yaṁ kiñci viññāṇam atītānagatapaccuppannam ajjhattaṁ vā bahiddā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ Netam mama neso ham asmi na me so attāti||
evam etaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti||

[page 137]

9 Evaṁ kho Rāhula jānato evam passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāra-mānāpagatam mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan ti|| ||

Theravaggo catuttho|| ||

Tatr'uddānam bhavati:|| ||

Ānando Tisso Yamako||
Anurādho ca Vakkali||
Assajī Khemako Channo||
Rāhulo apare duve||
Vaggo tena pavuccati|| ||

 


 

Chapter V: Puppha Vaggo

93. Nadī

1-2 Sāvatthi|| ||

Tatra|| ||

voca|| ||

3 Seyyathā pi bhikkhave nadī pabbateyyā ohāriṇī duraṅgamā sīghasotā|| ||

Tassā ubhosu tīresu kāsā ce pi jātā assu||
te naṁ ajjholambeyyuṁ|| ||

Kusā ce pi jātā assu||
te naṁ ajjholambeyyum|| ||

Babbajā ce pi jātā assu||
te nam ajjholambeyyuṁ|| ||

Bīraṇā ce pi jātā assu||
te nam ajjholambeyyuṁ|| ||

Rukkhā ce pi jātā assu||
te nam ajjholambeyyuṁ|| ||

4 Tassā puriso sotena vuyhamāno kase ce pi gaṇheyya te palujjeyyuṁ||
so tato nidānaṁ anayavyasanam āpajjeyya|| ||

Kuse ce pi gaṇheyya|| ||

Babbaje ce pi gaṇheyya|| ||

Bīraṇe ce pi gaṇheyya|| ||

Rukkhe ce pi gaṇheyya||
te palujjeyyuṁ||

[page 138]

so tato nidānaṁ anayavyasanam āpajjeyya|| ||

5 Evam eva kho bhikkhave assutavā puthujjano ariyānam adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānam adassāvī sappurisadhammassa akovido sappurisadhamme akovido sappurisadhamme avinīto rūpam attato samanupassati||
rūpavantaṁ vā attānam attani vā rūpam rūpasmiṁ vā attānaṁ|| ||

Tassa taṁ rūpam palujjati||
so tato nidānam anayavyasanam āpajjati|| ||

6-8 Vedanaṁ|| ||

Saññaṁ||
Saṅkhāre|| ||

9 Viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ|| ||

Tassa taṁ viññāṇam palujjati||
so tato nidānam anayavyasanam āpajjati|| ||

10 Taṁ kiṁ maññatha bhikkhave rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

11-14 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

15 Tasmātiha bhikkhave||
pe|| ||

16 Evam passaṁ|| ||

pe|| ||

nāparam itthattāyāti pajānātīti|| ||

 


 

94. Puppham (or Vaddham)

1-2 Sāvatthi|| ||

Tatra|| ||

voca|| ||

3 Nāham bhikkhave lokena vivadāmi loko ca mayā vivadati|| ||

Na bhikkhave dhammavādī kenaci lokasmiṁ vivadati|| ||

4 Yam bhikkhave natthi sammataṁ loke paṇḍitānam aham pi tam Natthī ti vadāmi|| ||

Yam bhikkhave atthi sammataṁ loke paṇḍitānam aham pi tam Atthīti vadāmi|| ||

5 Kiñca bhikkhave natthi sammataṁ loke paṇḍitānaṁ yam ahaṁ Natthīti vadāmi||

[page 139]

6 Rūpam bhikkhave niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ natthi sammataṁ loke paṇḍitānaṁ||
aham pi taṁ Natthīti vadāmi|| ||

7-9 Vedanā||
Saññā||
pe||
Saṅkhārā|| ||

10 Viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmādhammaṁ natthi sammataṁ loke paṇḍitānam aham pi taṁ Natthīti vadāmi|| ||

11 Idaṁ kho bhikkhave natthi sammataṁ loke paṇḍitānam yam aham pi Natthīti vadāmi|| ||

12 Kiñca bhikkhave atthi sammataṁ loke paṇḍitānam yam aham Atthīti vadāmi|| ||

13 Rūpaṁ bhikkhave aniccaṁ dukkhaṁ vipariṇamadhammam atthi sammataṁ loke paṇḍitānam aham pi taṁ Atthīti vadāmi|| ||

14-16 Vedanā aniccā||
la|| ||

17 Viññāṇam aniccaṁ dukkhaṁ vipariṇāmadhammam atthi sammataṁ loke paṇḍitānam aham pi tam Atthīti vadāmi|| ||

18 Idaṁ kho bhikkhave atthi sammataṁ loke paṇḍitānam yam aham pi Atthīti vadāmi|| ||

19 Atthi bhikkhave loke lokadhammo yaṁ Tathāgato abhisambujjhati abhisameti||
abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajeti uttānīkaroti|| ||

20 Kiñca bhikkhave loke lokadhammo yaṁ Tathāgato abhisambujjhati abhisameti||
abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti|| ||

21 Rūpam bhikkhave loke lokadhammo taṁ Tathāgato abhisambujjhati abhisameti||
abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati||

[page 140]

tam aham bhikkhave bālam puthujjanam andham acakkhukam ajānantam apassantaṁ kinti karomi|| ||

22 Vedanā bhikkhave loke lokadhammo||
pe|| ||

23 Saññā bhikkhave loke lokadhammo|| ||

24 Saṅkhārā bhikkhave loke lokadhammo|| ||

25 Viññānam bhikkhave loke lokadhammo taṁ Tathāgato abhisambujjhati abhisameti||
abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati||
tam aham bhikkhave bālam puthujjanam andham acakkhukam ajānantam apassantam kinti karomi|| ||

26 Seyyathā pi bhikkhave uppalam vā padumaṁ vā puṇḍarīkaṁ vā udake jātam udake {saṁvaddhaṁ} udakā {accuggamma} ṭhāti anupalittam udakena|| ||

27 Evam eva kho bhikkhave Tathāgato loke {saṁvaddho} lokam abhibhuyya viharati anupalitto lokenāti|| ||

 


 

95. Pheṇam

1 Ekaṁ samayam Bhagavā Ayojjhāyaṁ viharati Gaṅgāya nadiyā tire|| ||

2 Tatra kho Bhagavā bhikkhū āmantesi|| ||

3 Seyyathā pi bhikkhave ayaṁ Gaṅgā nadī mahantaṁ phenapiṇḍam āvaheyya|| ||

tam enaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya|| ||

Tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya||
kiñhi siyā bhikkhave pheṇapiṇḍe sāro|| ||

4 Evam eva kho bhikkhave yaṁ kiñci rūpam atītānāgatam paccuppannam||
pe||
yaṁ dūre santike vā||
tam bhikkhu passati nijjhāyati yoniso upaparikkhati||

[page 141]

Tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati||
asārakaññeva khāyati||
kiñhi bhikkhave rūpe sāro|| ||

5 Seyyathā pi bhikkhave saradasamaye thullaphusitake deve vassante udake bubbuḷam uppajjati ceva nirujjhati ca||
tam enaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya||
tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya||
tucchakaññeva khāyeyya asārakaññeva khāyeyya||
kiñhi siyā bhikkhave udakabubbuḷe sāro|| ||

6 Evam eva kho bhikkhave yā kāci vedanā atītānāgatapaccuppannā||
pe||
yā dūre santike vā||
tam bhikkhu passati nijjhāyati yoniso upaparikkhati|| ||

Tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati||
kiñhi siyā bhikkhave vedanāya sāro|| ||

7 Seyyathā pi bhikkhave gimhānaṁ pacchime māse ṭhite majjhantike kāle marīcikā||
tam enaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya|| ||

Tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya||
pa||
kiñhi siyā bhikkhave marīcikāya sāro|| ||

8 Evam eva kho bhikkhave yā kāci saññā|| ||

9 Seyyathā pi bhikkhave puriso sāratthiko sāragavesi sārapariyesanaṁ caramāno tiṇhaṁ kuṭhārim ādāya vanam paviseyya||
so tattha passeyya mahantaṁ kadalikkhandham ujuṁ navaṁ akukkajātaṁ||
tam enam mūle chindeyya mūle chetvā agge chindeyya agge chetvā pattavaṭṭiṁ vinibbhujeyya||
so tassa pattavaṭṭiṁ vinibbhujanto phegguṁ pi nādhigaccheyya kuto sāraṁ|| ||

10 Tam enam cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya||
tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya||

[page 142]

kiñhi siyā bhikkhave kadalikkhandhe sāro|| ||

11 Evam eva kho bhikkhave ye keci {saṅkhārā} atītānāgatapaccuppannā||
pa||
ye dūre santike vā tam bhikkhu passati nijjhāyati yoniso upaparikkhati||
tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati||
kiñhi siyā bhikkhave saṅkhāresu sāro|| ||

12 Seyyathā pi bhikkhave māyākāro vā māyākārantevāsī vā mahāpathe māyaṁ vidaṁseyya||
tam enaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya|| ||

Tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya||
kiñhi siyā bhikkhave māyāya sāro|| ||

13 Evam eva kho bhikkhave yaṁ kiñci viññānaṁ atītānāgatapaccuppannam||
pa||
yaṁ dūre santike vā tam bhikkhu passati nijjhāyati yoniso upaparikkhati|| ||

Tassa tam passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati||
kiñhi siyā bhikkhave viññāṇe sāro|| ||

14 Evam passam bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññāṇasmim pi nibbindati|| ||

Nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttam iti ñaṇaṁ hoti||
pe|| ||

Nāparam itthattāyāti pajānātīti|| ||

15 Idam avoca Bhagavā idaṁ vatvāna Sugato athāparam etad avoca Satthā|| ||

Pheṇapiṇḍūpamam rūpaṁ||
vedanā bubbuḷupamā||
Marīcikūpamā saññā||
saṅkhārā kadalūpamā||
Māyūpamañca viññāṇaṁ||
dīpitādiccabandhunā|| ||

Yathā yathā nijjhāyati||
yoniso upaparikkhati||
rittakaṁ tucchakaṁ hoti||
yo nam passati yoniso ||2||

[page 143]

Imañca kāyam ārabbha||
bhūripaññena desitaṁ||
pahānā tiṇṇaṁ dhammānaṁ||
rūpam passatha chaḍḍitaṁ ||3||
Āyu usmāca viññāṇaṁ||
yadā kāyaṁ jahantimaṁ||
apaviddho tadā seti||
parabhattam acetanaṁ ||4||
Etādisayaṁ santāno||
māyāyam bālalāpinī||
Vadhako eso akkhāto||
sāro ettha na vijjati ||5||
Evaṁ khandhe avekkheyya||
bhikkhu āraddhavīriyo||
divāvāya divārattiṁ||
sampajāno paṭissato ||6||
Jaheyya sabbasaññogaṁ||
kareyya saraṇattano||
Careyyādittasīso va||
patthayaṁ accutam padan ti ||7||||

 


 

96. Gomayam

1-2 Sāvatthi||
ārāme||
Atha kho aññataro-||
nisīdi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

4 Atthi nu kho bhante kiñci rūpaṁ yaṁ rūpam niccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati|| ||

5 Atthi nu kho bhante kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassati|| ||

6 Atthi nu kho bhante kāci saññā yā saññā||
pe|| ||

7 Atthi nu kho bhante keci saṅkhārā ye saṅkārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti|| ||

8 Atthi nu kho bhante kiñci viññāṇaṁ yaṁ viññāṇaṁ niccam dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tattheva ṭhassatīti||

[page 144]

9 Natthi kho bhikkhu kiñci rūpaṁ yam rūpaṁ niccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati|| ||

10-13 Natthi bhikkhu kāci vedanā|| ||

kāci saññā||
keci saṅkhārā|| ||

kiñci viññāṇaṁ yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatīti|| ||

14 Atha kho Bhagavā parittaṁ gomayapiṇḍaṁ pāṇinā gahetvā tam bhikkhum etad avoca|| ||

15 Ettako pi kho bhikkhu attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati|| ||

16 Ettako ce pi bhikkhu attabhāvapaṭilābho abhavissa nicco dhuvo sassato avipariṇāmadhammo||
na yidam brahmacariyavāso paññāyetha sammādukkhakkhayāya|| ||

Yasmā ca kho bhikkhu ettako pi attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo||
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya|| ||

17 Bhūtapubbāham bhikkhu rājā ahosiṁ khattiyo muddhāvasitto||
tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa catūrāsīti nagarasahassāni ahesuṁ Kusāvatīnāma-rājadhānipamukhāni|| ||

18 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuṁ Dhammapāsādapamukhāni|| ||

19 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti kūṭāgārasahassāni ahesuṁ Mahābyūhakuṭāgārapamukhāni|| ||

20 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti pallaṅkasahassāni ahesuṁ||
dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni goṇakatthatāni paṭikatthatānipaṭalikatthatāni kadalimiga pavarapaccattharaṇāni sa-uttaracchadanāni ubhato lohitakūpadhānāni||

[page 145]

21 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti nāgasahassāni ahesuṁ||
sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni|| ||

22 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti assasahassāni ahesuṁ||
sovaṇṇālaṅkarāni sovaṇṇadhajāni hemajālāpaṭicchannāni Valāhakaassarājapamukhāni|| ||

23 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti rathasahassāni ahesuṁ||
sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni Vejayantarathapamukhāni|| ||

24 Tassa mayham bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṁ maṇiratanapamukhāni|| ||

25 Tassa mayham bhikkhu||
pa||
caturāsīti itthisahassāni ahesuṁ||
Subhaddādevīpamukhāni|| ||

26 Tassa mayham bhikkhu||
pa||
caturāsīti khattiyasahassāni ahesuṁ anuyantāni pariṇāyakaratanapamukhāni|| ||

27 Tassa mayham bhikkhu||
pa||
caturāsīti dhenusahassāni ahesuṁ dukulasandanāni kaṁsupadhāraṇani|| ||

28 Tassa mayham bhikkhu||
pa||
caturāsīti vatthakoṭisahassāni ahesuṁ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni|| ||

29 Tassa mayham bhikkhu||
pa||
caturāsīti thālipākasahassāni ahesuṁ||
sāyam pātam bhattābhihāro abhiharīyittha|| ||

30 Tesaṁ kho pana bhikkhu caturāsītiyā nagarasahassānam ekaññeva taṁ nagaraṁ hoti yam aham tena samayena ajjhāvasāmi Kusāvatī rājadhānī|| ||

31 Tesaṁ kho pana bhikkhu caturāsītiyā pāsādasahassānam eko yeva so pāsādo hoti yam aham tena samayena ajjhāvasāmi Dhammo pāsādo||

[page 146]

32 Tesaṁ kho pana bhikkhu caturāsītiyā kuṭāgārasahassānam ekaññeva taṁ kūṭāgāraṁ hoti yam ahaṁ tena samayena ajjhāvasāmi Mahābyūhaṁ kūṭāgāraṁ|| ||

33 Tesaṁ kho pana bhikkhu caturāsītiyā pallaṅkāsahassānam eko yeva so pallaṅko hoti yam ahaṁ tena samayena paribhuñjāmi dantamayo vā sāramayo vā sovaṇṇa mayo vā rūpiyamayo vā|| ||

34 Tesaṁ kho pana bhikkhu caturāsītiyā nāgasahassānam eko yeva so nāgo hoti||
yam aham tena samayena abhirūhāmi Uposatho nāgarājā|| ||

35 Tesaṁ kho pana bhikkhu caturāsītiyā assasahassānam eko yeva so asso hoti||
yam ahaṁ tena samayena abhirūhāmi Valāhaka-assarājā|| ||

36 Tesaṁ kho pana bhikkhu caturāsītiyā rathasahassānam eko yeva so ratho hoti||
yam ahaṁ tena samayena abhirūhāmi Vejayanto ratho|| ||

37 Tesaṁ kho pana bhikkhu caturāsītiyā itthisahassānam ekā yeva sā itthi hoti||
yā maṁ tena samayena paccupaṭṭhāti Khattiyāni vā Velamikā vā|| ||

38 Tesaṁ kho pana bhikkhu caturāsītiyā vatthakoṭisahassānam ekaññeva taṁ vatthayugam hoti yam ahaṁ tena samayena paridahāmi khomasukhumaṁ vā koseyyasukhumaṁ vā kambalasukhumam vā kappāsikasukhumaṁ vā|| ||

39 Tesaṁ kho pana bhikkhu caturāsītiyā thālipākasahassānam eko yeva so thālipāko hoti yato nāḷikodanaparamam bhuñjāmi tadūpiyañca supeyyaṁ|| ||

40 Iti kho bhikkhu sabbe te saṅkhārā atītā niruddhā vipariṇātā|| ||

41 Evam aniccā kho bhikkhu saṅkhārā evam adhuvā kho bhikkhu saṅkhārā evam anassāsikā kho bhikkhu saṅkhārā||

[page 147]

42 Yāvañcidam bhikkhu alam eva sabbesu saṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccitun ti|| ||

 


 

97. Nakhāsikam

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

4 Atthi nu kho bhante kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati|| ||

5 Atthi nu kho bhante kāci vedanā||
pe|| ||

6 Atthi nu kho bhante kāci saññā|| ||

7 Atthi nu kho bhante keci saṅkhārā|| ||

8 Atthi nu kho bhante kiñci viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatīti|| ||

9 Natthi kho bhikkhu kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati|| ||

10-13 Natthi kho bhikkhu kāci vedanā||
pe||
kāci saññā|| ||

keci {saṅkhārā}||
pe||
kiñci viññāṇam yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatīti|| ||

14 Atha kho Bhagavā parittaṁ nakhasikhāyam paṁsum āropetvā tam bhikkham etad avoca|| ||

15 Ettakam pi kho bhikkhu rūpaṁ natthi ṇiccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati|| ||

Ettakaṁ ce pi bhikkhu rūpam abhavissa niccaṁ dhuvam sassataṁ avipariṇāmadhammaṁ||
na yidam brahmacariyavāso paññāyetha sammādukkhakkhayāya|| ||

Yasmā ca kho bhikkhu ettakam pi rūpaṁ natthi niccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ||
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya||

[page 148]

16 Ettikā pi kho bhikkhu vedanā natthi niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati|| ||

Ettikā cepi bhikkhu vedanā abhavissa niccā dhuvā sassatā avipariṇāmadhammā||
na yidam brahmacariyavāso paññāyetha sammādukkhakkhayāya|| ||

Yasmā ca kho bhikkhave ettikā pi vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā||
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya|| ||

17 Ettikā pi kho bhikkhu saññā natthi||
pe|| ||

18 Ettakā pi kho bhikkhu saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti|| ||

Ettakā ce pi bhikkhu saṅkhārā abhavissaṁsu niccā dhuvā sassatā avipariṇāmadhammā||
nayidam brahmacariyavāso paññāyetha sammādukkhayāya|| ||

Yasmā ca kho bhikkhu ettakā pi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā||
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya|| ||

19 Ettakam pi kho bhikkhu viññāṇam natthi niccaṁ dhuvaṁ sassatam avipariṇāmadhammam sassatisamaṁ tatheva ṭhassati|| ||

Ettakaṁ ce pi kho bhikkhu viññāṇam abhavissa niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ nayidam brahmacariyavāso paññāyetha sammādukkhakkhayāya|| ||

Yasmā ca kho bhikkhu ettakam pi viññāṇam natthi niccaṁ dhuvaṁ sassatam aviparināmadhammam||
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya|| ||

20 Taṁ kiṁ maññasi bhikkhu|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇaṁ niccaṁ vā aniccaṁ vā ti||

[page 149]

Aniccaṁ bhante|| ||

21 Tasmā ti ha bhikkhu|| ||

22 Evam passam||
pa||
nāparam itthattāyāti pajānātīti|| ||

 


 

98. Suddhikam (or Samuddakam)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

4 Atthi nu kho bhante kiñci rūpaṁ yaṁ rupaṁ niccaṁ dhuvaṁ assatam avipariṇāmadhammam sassatisamaṁ tatheva ṭhassati|| ||

5-8 Atthi nu kho bhante kāci vedanā||
pe||
kāci saññā|| ||

keci saṅkhārā|| ||

Kiñci viññāṇaṁ yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassatam avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatīti|| ||

9 Natthi kho bhikkhu kiñci rūpam yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sattatisamam tatheva ṭhassati|| ||

10-13 Natthi kho bhikkhu kāci vedanā||
kāci saññā||
keci saṅkhārā||
kiñci viññāṇam yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamam tatheva ṭhassatīti|| ||

 


 

99. Gaddula (or Bhaddula) (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Anamataggāyam bhikkhave saṁsāro pubbakoṭi na paññāyati avijjānīvaraṇānam sattānaṁ taṇhāsaṅyojanānaṁ sandhāvataṁ saṁsarataṁ|| ||

4 Hoti so bhikkhave samayo yaṁ mahāsamuddo ussussati vissussati na bhavati||
natvevāham bhikkhave avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṅyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi|| ||

5 Hoti so bhikkhave samayo yaṁ Sineru pabbatarājā ḍayhati vinassati na bhavati||
na tvevāham bhikkhave avijjānīvaraṇānaṁ sattānaṁ taṇhasaṅyojanānam sandhāvataṁ saṁsarataṁ dukkhassa antakiriyam vadāmi||

[page 150]

6 Hoti so bhikkhave samayo yam mahāpathavī ḍayhati vinassati na bhavati||
na tvevāham bhikkhave avijjānīvaraṇānam sattānaṁ taṇhāsaṅyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi|| ||

7 Seyyathā pi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tam eva khīlaṁ vā thambhaṁ vā anuparidhāvati anuparivattati||
evam eva kho bhikkhave assutavā puthujjano ariyānam adassāvī||
la||
sappurisadhamme avinīto rūpam attato samanupassati||
la||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇam attato samanupassati||
viññāṇavantaṁ vā attānam attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ|| ||

So rūpaññeva anuparidhāvati anuparivattati||
vedanaññeva||
la||
saññaññeva||
saṅkhāre yeva viññāṇaññeva anuparidhāvati anuparivattati|| ||

So rūpam anuparidhāvam anuparivattaṁ||
vedanaṁ||
la||
saññaṁ||
saṅkhāre||
viññāṇam anuparidhāvam anuparivattaṁ na parimuccati rūpamhā||
na parimuccati vedanāya||
na parimuccati saññāya||
na parimuccati saṅkhārehi||
na parimuccati viññāṇamhā||
na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā ti vadāmi|| ||

8 Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī||
la||
sappurisadhamme suvinīto na rūpam attato samanupassati||
la||
na vedanaṁ|| ||

na saññaṁ|| ||

na saṅkhāre|| ||

na viññāṇam attato samanupassati||
na viññāṇavantaṁ vā attānam na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ|| ||

So rūpaṁ nānuparidhāvati nānuparivattati||
vedanaṁ||
saññaṁ||
saṅkhare||
viññāṇam nānuparidhāvati nānuparivattati|| ||

So rūpam anuparidhāvaṁ anuparivattaṁ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā||
parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmā ti vadāmīti||

[page 151]

 


 

100. Gaddula (2)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Anamataggāyam bhikkhave saṁsāro pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānam taṇhāsaṅyojanānaṁ sandhāvataṁ saṁsārataṁ|| ||

4 Seyyathā pi bhikkhave sā gaddulabaddho daḷhe khīle vā thambe vā upanibaddho||
so gacchati ce pi tam eva khīlaṁ vā thambhaṁ vā upagacchati||
tiṭṭhati ce pi tam eva khīlaṁ vā {thambhaṁ} vā upatiṭṭhati||
nisīdati ce pi taṁ eva khīlaṁ vā thambhaṁ vā upanisīdati||
nippajjati ce pi tam eva khīlam vā thambhaṁ vā upanippajjati|| ||

5 Evam eva kho bhikkhave assutavā puthujjano Rūpam etam mama eso ham asmi eso me attāti samanupassati|| ||

Vedanam||
Saññaṁ||
Saṅkhāre||
Viññāṇam etam mama eso ham asmi eso me attāti samanupassati|| ||

So gacchati ce pi ime pañcupādānakkhandhe upagacchati||
tiṭṭhati ce pi ime pañcupādānakkhandhe upatiṭṭhati||
nisīdati ce pi ime pañcupādānakkhandhe upanisīdati||
nippajjati ce pi ime pañcupādānakkhandhe upanippajjati|| ||

6 Tasmātiha bhikkhave abhikkhaṇaṁ sakaṁ cittaṁ paccavekkhitabbaṁ Dīgharattam idaṁ cittaṁ saṅkiliṭṭham rāgena dosena mohenā ti|| ||

Cittasaṅkilesā bhikkhave sattā saṅkilissanti||
cittavodānā sattā visujjhanti|| ||

7 Diṭṭhaṁ vo bhikkhave caraṇaṁ nāma cittanti|| ||

Evam bhante|| ||

Tam pi kho bhikkhave caranaṁ nāma cittaṁ citteneva cintitaṁ||
tena pi kho bhikkhave caraṇena cittena cittaññeva cittataraṁ|| ||

8 Tasmātiha bhikkhave abhikkhaṇaṁ sakaṁ cittaṁ paccavekkhitabbaṁ||
Dīgharattam idam cittaṁ saṅkiliṭṭhaṁ rāgena dosena mohenāti|| ||

Cittasaṅkilesā bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti||

[page 152]

9 Nāham bhikkhave aññam ekanikāyaṁ pi samanupassāmi evañcittaṁ yathayidam bhikkhave tiracchānagatā pāṇā te pi kho bhikkhave tiracchānagatā pāṇā citteneva cittatā|| ||

Tehi pi kho bhikkhave tiracchānagatehi pāṇehi cittaññeva cittataraṁ|| ||

10 Tasmātiha bhikkhave bhikkhunā abhikkhaṇaṁ sakaṁ cittam paccavekkhitabbaṁ Dīgharattam idaṁ cittaṁ saṅkiliṭṭhaṁ rāgena dosena mohenāti|| ||

Cittasaṅkilesā bhikkhave sattā saṅkilissanti||
cittavodānā sattā visujjhanti|| ||

11 Seyyathā pi bhikkhave rajako vā cittakārako vā rajanāya vā lākhāya va haliddiyā vā nīliyā vā mañjeṭṭhiyā vā suparimaṭṭhe phalake vā bhittiyā vā dussapaṭṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgiṁ||
evam eva kho bhikkhave assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti||
vedanaññeva||
pe||
saññaññeva||
saṅkhāreva||
viññāṇaṁ yeva abhinibbattento abhinibbatteti|| ||

12 Taṁ kiṁ maññatha bhikkhave|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccaṁ bhante|| ||

Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ||
pa|| ||

13-14 Tasmātiha bhikkhave||
pa||
nāparam itthattāyāti pajānātīti|| ||

 


 

101. Vāsijaṭam (or Nāvā)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Jānato ham bhikkhave passato āsavānaṁ khayaṁ vadāmi||
no ajānato apassato|| ||

4 Kiñ ca bhikkhave jānato kim passato āsavānaṁ khayo hoti|| ||

Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo|| ||

Iti vedanā||
pe||
Iti saññā|| ||

Iti saṅkhārā|| ||

Iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthagamoti||

[page 153]

Evaṁ kho bhikkhave jānato evam passato āsavānaṁ khayo hoti|| ||

5 Bhāvanānuyogam ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evam icchā uppajjeyya Aho vata me anupādāya āsavehi cittaṁ vimucceyyāti||
atha khvassa neva anupādāya āsavehi cittaṁ vimuccati|| ||

6 Taṁ kissa hetu||
abhāvitattā tissa vacanīyaṁ|| ||

Kissa abhāvitattā||
abhāvitattā catunnaṁ satipaṭṭhānānaṁ abhāvitattā catunnaṁ sammappadhānānam abhāvitattā catunnaṁ iddhipādānam abhāvitattā pañcannam indriyānam abhāvitattā pañcannaṁ balānam abhāvitattā sattannam bojjhaṅgānam abhāvitattā ariyassa aṭṭhaṅgikassa maggassa|| ||

7 Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni|| ||

8 Kiñcāpi tassā kukkuṭiyā evam icchā uppajjeyya Aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosampadāletvā sotthinā abhinibbijjeyyunti||
atha kho abhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam padāletvā sotthinā abhinibbhijjituṁ|| ||

9 Taṁ kissa hetu||
tathā hi pana bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni|| ||

10 Evam eva kho bhikkhave bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñcāpi evam icchā uppajjeyya||
Aho vata me anupādāya āsavehi cittaṁ vimucceyyāti||
atha khvassa neva anupādāya āsavehi cittaṁ vimuccati|| ||

11 Taṁ kissa hetu||
abhāvitattā tissa vacanīyaṁ|| ||

Kissa abhāvitattā||
abhāvitattā||
catunnam satipaṭṭhānānaṁ||
la||
atthaṅgikassa maggassa|| ||

12 Bhāvānuyogam anuyuttassa bhikkhave bhikkhuno viharato kiñcāpi na evam icchā uppajjeyya Aho vata me anupādāya āsavehi cittaṁ vimucceyyā ti||

[page 154]

atha khvassa anupādāya āsavehi cittaṁ vimuccati|| ||

13 Taṁ kissa hetu bhāvitattātissa vacanīyaṁ|| ||

Kissa bhāvitattā||
bhāvitattā catunnam satipaṭṭhānānaṁ bhāvitattā catunnaṁ sammappadhānānaṁ bhāvitattā catunnam iddhipādānam bhāvitattā pañcannam indriyānam bhāvitattā pañcannam balānam bhāvitattā sattannam bojjhaṅgānam bhāvitattā ariyassa aṭṭhaṅgikassa maggassa|| ||

14 Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā||
tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni||
kiñcāpi tassā kukkuṭiyā na evam icchā uppajjeyya Aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam padāletvā sotthinā abhinibbhijjeyyunti||
atha kho bhabbā va te {kukkuṭapotakā} pādanakhasikhāya va mukhatuṇḍakena vā aṇḍakosam padāletvā sotthinā abhinibbhijjituṁ|| ||

15 Taṁ kissa hetu||
tathā hi pana bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni|| ||

16 Evam eva kho bhikkhave bhāvanānuyogam anuyuttassa bhikkhuno viharato kiñcāpi na evam icchā uppajjeyya Ahovata me anupādāya āsavehi cittaṁ vimucceyyāti||
atha khvassa anupādāya āsavehi cittaṁ vimuccati|| ||

17 Taṁ kissa hetu||
bhāvitattā tissa vacanīyaṁ|| ||

kissa bhavitattā||
bhāvitattā catunnam satipaṭṭhānānam||
la||
bhāvitattā ariyassa aṭṭhaṅgikassa maggassa|| ||

18 Seyyathā pi bhikkhave phalagaṇḍassa vā phalagaṇḍante vāsissa vā vāsijaṭe dissante aṅgulipadāni dissanti aṅguṭṭhapādā||
no ca khvassa evaṁ ñāṇaṁ hoti Ettakaṁ vata me ajja vāsijaṭassa khīṇam ettakam hiyyo ettakam pareti||
atha khvassa khīṇam khīṇante va ñāṇaṁ hoti|| ||

19 Evaṁ eva kho bhikkhave bhāvanānuyogam anuyuttassa bhikkhuno viharato kiñcāpi na evaṁ ñāṇaṁ hoti||

[page 155]

Ettakaṁ vata me ajja āsavānaṁ khīṇam ettakam hiyyo ettakam pareti||
athakhvassa khīṇe khīṇante va ñāṇaṁ hoti|| ||

20 Seyyathā pi bhikkhave samuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantike thalam ukkhittāya vātātapaparetāni bandhanāni||
tāni pāvussakena meghena abhippavaṭṭāni appakasireneva paṭippassambhanti pūtikāni bhavanti|| ||

21 Evam eva kho bhikkhave bhāvanānuyogam anuyuttassa bhikkhuno viharato appakasireneva saṅyojanāni paṭippassambhanti pūtikāni bhavantīti|| ||

 


 

102. Aniccatā (or Saññā)

1-2 Sāvatthi|| ||

Tatra voca|| ||

3 Aniccasaññā bhikkhave bhāvitā bahulīkatā sabbaṁ kāmarāgam pariyādiyati sabbaṁ rūparāgam pariyādiyati sabbaṁ bhavarāgam pariyādiyati sabbam avijjam pariyādiyati||
sabbam asmimānam pariyādiyati samūhanti|| ||

4 Seyyathā pi bhikkhave saradasamaye kasako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati|| ||

Evam eva kho bhikkhave aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgam pariyādiyati||
sabbaṁ rūparāgam pariyādiyati||
sabbam bhavarāgam pariyādiyati||
sabbam avijjam pariyādiyati||
sabbam asmimānaṁ samūhanti|| ||

5 Seyyathā pi bhikkhave pabbajalāyako pabbajaṁ lāyitvā agge gahetvā odhunāti niddhunāti nicchodeti||
Evam eva kho bhikkhave aniccasaññā bhāvitā||
pe|| ||

6 Seyyathā pi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni tatra ambāni vaṇṭapaṭibaddhāni sabbāni tāni tadanvayāni bhavanti||

[page 156]

evam eva kho bhikkhave aniccasaññā bhāvitā||
pa|| ||

7 Seyyathā pi bhikkhave kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā kūṭaṁ tāsam aggam akkhāyati|| ||

evam eva kho bhikkhave aniccasaññā bhāvitā||
pa|| ||

8 Seyyathā pi bhikkhave ye keci mūlagandhā kāḷānusārī tesam aggam akkhāyati||
evam eva kho bhikkhave aniccasaññā||
pa|| ||

9 Seyyathā pi bhikkhave ye keci sāragandhā lohitacandanaṁ tesam aggam akkhāyati||
evam eva kho bhikkhave aniccasaññā||
pa|| ||

10 Seyyathā pi bhikkhave ye keci pupphagandhā vassikaṁ tesam aggam akkhāyati||
evam eva kho bhikkhave aniccasaññā||
pa|| ||

11 Seyyathā pi bhikkhave ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti||
rājā tesaṁ cakkavatti aggam akkhāyati||
evam eva kho bhikkhave aniccasaññā||
pe|| ||

12 Seyyathā pi bhikkhave yā kāci tārakarūpānam pabhā sabbā tā candimapabhāya kalaṁ nāgghanti solasiṁ candappabhā tāsam aggam akkhāyati||
evam eva kho bhikkhave aniccasaññā||
pa|| ||

13 Seyyathā pi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabham abbhussukkamāno sabbam ākāsagatam tamagatam abhivihacca bhāsate ca tapate ca virocati ca||
evam eva kho bhikkhave aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgam pariyādiyati||
sabbaṁ rūparāgam pariyādiyati||
sabbam bhavarāgam pariyādiyati||
sabbam avijjam pariyādiyati||
sabbam asmimānaṁ samūhanti|| ||

14 Katham bhavitā ca bhikkhave aniccasaññā katham bahulīkatā sabbaṁ kāmarāgam pariyādiyati||

[page 157]

pe||
sabbam asmimānam samūhanti|| ||

15 Iti rūpam iti rūpassa samudayo iti rūpassa atthagamo|| ||

Iti vedanā|| ||

Iti saññā|| ||

Iti saṅkhāra|| ||

Iti viññāṇam iti viññāṇassa samudayo iti viññāṇassa atthagamo ti|| ||

16 Evam bhāvitā kho bhikkhave aniccasaññā evam bahulīkatā sabbaṁ kāmarāgam pariyādiyati||
sabbaṁ rūparāgam pariyādiyati||
sabbam bhavarāgam pariyādiyati||
sabbam avijjam pariyādiyati||
sabbam asmimānaṁ samūhantīti|| ||

Pupphavaggo samatto|| ||

Tatr'uddānaṁ:|| ||

Nadī||
Pupphañ ca Pheṇaṁ ca||
Gomayañ ca Nakhāsikhaṁ||
Suddhikam dve ca gaddulā||
Vāsijaṭam Aniccatā ti|| ||

Vaggo Majjhimapaññāsako samatto|| ||

Tassa Majjhimapaññāsakassa vagguddānaṁ|| ||

Upāyo Arahanto ca Khajjanī Therasambhayaṁ Pupphavaggena paññāsadutiyo tena vuccati|| ||

 


 

Section III. Uparipaññāsaka

Chapter I: Anta Vaggo

103. Ante

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Cattāro me bhikkhave antā|| ||

Katame cattāro||

[page 158]

Sakkāyanto sakkāyasamudayanto sakkāyanirodhanto sakkāyanirodhagāminipatipadanto|| ||

4 Katamo bhikkhave sakkāyanto|| ||

Pañcupādānakkhandhātissa vacanīyaṁ|| ||

Katame pañca||
seyyathīdaṁ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho||
ayaṁ vuccati bhikkhave sakkāyanto|| ||

5 Katamo ca bhikkhave sakkāyasamudayanto|| ||

Yāyam taṇhā ponabbhavikā nandi rāgasahagatā tatra tatrābhinandinī||
seyyathīdaṁ kāmataṇhā bhavataṇhā vibhavataṇhā ayaṁ vuccati bhikkhave sakkāyasamudayanto|| ||

6 Katamo ca bhikkhave sakkāyanirodhanto|| ||

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo||
ayaṁ vuccati bhikkhave sakkāyanirodhanto|| ||

7 Katamo ca bhikkhave sakkāyanirodhagāminipaṭipadanto|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo||
seyyathīdam sammādiṭṭhi||
pa||
sammāsamādhi|| ||

Ayaṁ vuccati bhikkhave sakkāyanirodhagāminipaṭipadanto|| ||

8 Ime kho bhikkhave cattāro antā ti|| ||

 


 

104. Dukkham

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Dukkhañ ca vo bhikkhave desissāmi dukkhasamudayañ cā dukkhanirodhañ ca dukkhanirodhagāminipaṭipadañ ca||
tam sunātha|| ||

4 Katamañ ca bhikkhave dukkham|| ||

Pañcupādanakkhandhātissa vacanīyaṁ|| ||

Katame pañca||
seyyathīdaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

Idaṁ vuccati bhikkhave dukkhaṁ|| ||

5 Katamo ca bhikkhave dukkhasamudayo|| ||

Yāyam taṇhā ponabbhavikā||
pa||
vibhavataṇhā|| ||

Ayaṁ vuccati bhikkhave dukkhasamudayo|| ||

6 Katamo ca bhikkhave dukkhanirodho|| ||

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo|| ||

Ayaṁ vuccati bhikkhave dukkhanirodho||

[page 159]

7 Katamā ca bhikkhave dukkhanirodhagāminipatipadā|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo||
seyyathīdam sammādiṭṭhi||
pe||
sammāsamādhi|| ||

Ayaṁ vuccati bhikkhave dukkhanirodhagāminipaṭipadā ti|| ||

 


 

105. Sakkāyo

1-2 Sāvatthi|| ||

Tatra -- voca|| ||

3 Sakkāyañ ca vo bhikkhave desissāmi sakkāyasamudayañ ca sakkāyanirodhañca sakkāyanirodhagāminiñ ca paṭipadaṁ taṁ suṇātha|| ||

4 Katamo ca bhikkhave sakkāyo|| ||

Pañcupādānakkhandhā tissa vacanīyaṁ|| ||

Katame pañca|| ||

Seyyathidaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

Ayaṁ vuccati bhikkhave sakkāyo|| ||

5 Katamo ca bhikkhave sakkāyasamudayo|| ||

Yāyaṁ taṇhā ponabbhavikā||
pa||
Ayaṁ vuccati bhikkhave sakkāyasamudayo|| ||

6 Katamo ca sakkāyanirodho|| ||

Yo tassāyeva taṇhāya||
pa|| ||

Ayaṁ vuccati bhikkhave sakkāyanirodho|| ||

7 Katamā ca bhikkhave sakkāyanirodhagāminī paṭipadā|| ||

Ayam eva ariyo aṭṭhaṅgiko maggo||
seyyathīdaṁ sammādiṭṭhi||
pa||
sammāsamādhi|| ||

8 Ayaṁ vuccati bhikkhave sakkāyanirodhagāminī paṭipadā ti|| ||

 


 

106. Pariññeyyā

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pariññeye ca bhikkhave dhamme desissāmi pariññā ca pariññātāviñca puggalaṁ||
taṁ suṇātha|| ||

4 Katame ca bhikkhave pariññeyyā dhammā|| ||

Rūpam bhikkhave pariññeyyo dhammo||
Vedanā||
pa||
Saññā||
Saṅkhārā||
Viññāṇam pariññeyyo dhammo|| ||

Ime vuccanti bhikkhave pariññeyyā dhammā||

[page 160]

5 Katamā ca bhikkhave pariññā|| ||

Rāgakkhayo dosakkhayo mohakkhayo|| ||

Ayaṁ vuccati bhikkhave pariññā|| ||

6 Katamo ca bhikkhave pariññātāvī puggalo|| ||

Arahātissa vacanīyaṁ||
Yo yam āyasmā {evaṁnāmo} evaṅgotto||
ayam vuccati bhikkhave pariññātāvī puggalo ti|| ||

 


 

107. Samaṇā (1)

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Pañcime bhikkhave upādānakkhandhā|| ||

Katame pañca||
Seyyathīdaṁ rūpupādānakkhandho||
pe||
Viññāṇupādānakkhandho|| ||

4-5 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imesam pañcannam upādānakkhandhānam assādañca ādīnavañca nissaraṇañca yathābhūtam na pajānanti||
pe||
pajānanti||
sayam abhiññā sacchikatvā upasampajja viharantīti|| ||

 


 

108. Samaṇā (2)

1-2 Sāvatthi|| ||

3 Pañcime bhikkhave upādānakkhandhā|| ||

Katame pañca||
Seyyathīdam {rūpūpādānakkhandho}||
pe|| ||

4-5 Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imesam pañcannam upādānakkhandhānam samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānanti||
pe||
pajānanti||
sayam abhiññā sacchikatvā upasampajja viharantīti|| ||

 


 

109. Sotāpanno

1-2 Sāvatthi|| ||

3 Pañcime bhikkhave upādānakkhandhā|| ||

Katame pañca||
Seyyathīdaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

4 Yato ca kho bhikkhave ariyasāvako imesam pañcannam upādānakkhandhānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtam pajānāti||

[page 161]

ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

110. Arahaṁ

1-2 Sāvatthi|| ||

3 Pañcime bhikkhave upādānakkhandhā|| ||

Katame pañca|| ||

Seyyathīdaṁ||
rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

4 Yato ca kho bhikkhave bhikkhu imesam pañcannam upādānakkhandhānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtam viditvā anupādā vimutto hoti||
ayaṁ vuccati bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññā vimutto ti|| ||

 


 

111. Chandarāgī (1)

1-2 Sāvatthi|| ||

3 Rūpe bhikkhave yo chando yo rāgo yā nandi yā taṇhā tam pajahatha||
evaṁ taṁ rūpam pahīnam bhavissati ucchinnamūlaṁ tālāvatthukatam anabhāvakataṁ āyatim anuppādadhammaṁ|| ||

4-6 Vedanāya||
pe||
Saññāya||
Saṅkhāresu|| ||

7 Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tam pajahatha||
evaṁ taṁ viññāṇam pahīnam bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvakatam āyatim anuppādadhamman ti|| ||

 


 

112. Chandarāgī (2)

1-2 Sāvatthi|| ||

3 Rūpe bhikkhave yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha||

[page 162]

evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlam||
la||
pe|| ||

4-5 Vedanāya||
Saññāya|| ||

6 Saṅkhāresu yo chando||
pa||
evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatim anuppādadhammā|| ||

7 Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha||
evaṁ taṁ viññāṇaṁ pahīnam bhavissati ucchinnamūlam tālāvatthukatam anabhāvakatam āyatim anuppādadhamman ti|| ||

Antavaggo samatto||
Tatruddānaṁ|| ||

Ante Dukkhañca Sakkāyo||
Pariññeyyā Samaṇā dve||
Sotāpanno Arahañca||
Dve ca Chandarāgiyo ti|| ||

 


 

Chapter II: Dhammakathika Vaggo

113. Avijjā, or Bhikkhu (1)

1 Sāvatthi||
ārāme|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
pa|| ||

3 Nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Avijjā avijjāti bhante vuccati||
katamā nu kho bhante avijjā kittāvatā ca avijjāgato hotīti|| ||

4 Idha bhikkhu assutavā puthujjano rūpaṁ na pajānāti rūpasamudayaṁ na pajānāti rūpanirodhaṁ na pajānāti rūpanirodhagāminim paṭipadaṁ na pajānāti|| ||

5-8 Vedanaṁ na pajānāti||
Saññam||
{Saṅkhāre} na pajānāti||
pa||
Viññāṇanirodhagāminim paṭipadaṁ na pajānāti||

[page 163]

9 Ayaṁ vuccati bhikkhu avijjā ettāvatā ca avijjāgato hotīti|| ||

 


 

114. Vijjā, or Bhikkhu (2)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

4 Vijjā vijjāti bhante vuccati|| ||

Katamā nu kho bhante vijjā kittāvatā ca vijjāgato hotīti|| ||

4 Idha bhikkhu sutavā ariyasāvako rūpam pajānāti||
rūpasamudayaṁ||
rūpanirodhaṁ||
rūpanirodhagāminim paṭipadam pajānāti|| ||

5-8 Vedanaṁ||
Saññaṁ||
Saṅkhāre pajānāti||
la||
Viññāṇanirodhagāminim paṭipadaṁ pajānāti|| ||

9 Ayaṁ vuccati bhikkhu vijjā ettāvatā ca vijjāgato hotīti|| ||

 


 

115. Kathika (1)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Dhammakathiko dhammakathiko ti bhante vuccati|| ||

Kittāvatā nu kho bhante dhammakathiko hotīti|| ||

4 Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti Dhammakathiko bhikkhū ti alaṁ vacanāya|| ||

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti Dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya|| ||

Rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti Diṭṭhadhamme nibbānappatto bhikkhū ti alaṁ vacanāya|| ||

5-7 Vedanāya ce bhikkhu||
pe||
Saññāya||
Saṅkhārānaṁ ce bhikkhu|| ||

8 Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti Dhammakathiko bhikkhūti alaṁ vacanāya|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti Dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya|| ||

Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti Diṭṭhadhamme nibbānappatto bhikkhūti alaṁ vacanāyāti||

[page 164]

 


 

116. Kathika (2)

1 Sāvatthi|| ||

2 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Dhammakathiko dhammakathiko ti bhante vuccati||
kittāvatā nu kho bhante dhammakathiko hoti||
kittāvatā dhammānudhammapaṭipanno hoti||
kittāvatā diṭṭhadhammanibbānapatto hotīti|| ||

3 Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti Dhammakathiko bhikkhūti alam vacanāya|| ||

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti Dhammānudhammapaṭipanno bhikkhūti alam vacanāya|| ||

Rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti Diṭṭhadhammanibbānapatto bhikkhūti alaṁ vacanaya|| ||

4-6 Vedanāya ce bhikkhu||
pe||
Saññāya ce bhikkhu|| ||

Saṅkhārānaṁ ce bhikkhu|| ||

7 Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti Dhammakathiko bhikkhūti alaṁ vacanaya|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti Dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya|| ||

Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti Diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāyāti|| ||

 


 

117. Bandhanā

1-2 Sāvatthi|| ||

3 Idha bhikkhave assutavā puthujjano ariyānam adassāvī||
pe||
sappurisadhammesu avinīto rūpam attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ|| ||

Ayam vuccati bhikkhave assutavā puthujjano rūpabandhanabaddho sāntarabāhirabandhanabaddho atīradassī apāradassī baddho jāyati baddho mīyati baddho asmā lokā paraṁ lokaṁ gacchati||

[page 165]

4 Vedanam attato samanupassati||
pe||
vedanāya vā attānaṁ|| ||

Ayaṁ vuccati bhikkhave assutavā puthujjano vedanābandhanabaddho sāntarabāhirabandhanabaddho atīradassī apāradassī baddho jāyati baddho mīyati baddho asmā lokā paraṁ lokaṁ gacchatī|| ||

5-6 Saññaṁ||
Saṅkhāre|| ||

7 Viññāṇam attato samanupassatī||
pa|| ||

Ayaṁ vuccati bhikkhave assutavā puthujjano viññāṇabandhanabaddho sāntarabāhirabandhanabaddho atīradassī apāradassī baddho jāyati baddho mīyati baddho asmā lokā paraṁ lokaṁ gacchati|| ||

8 Sutavā ca kho bhikkhave ariyasāvako ariyānam dassāvī||
la||
sappurisadhammesu vinīto na rūpam attato samanupassati||
na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānanaṁ|| ||

Ayaṁ vuccati bhikkhave sutavā ariyasāvako na rūpabandhanabaddho na sāntarabāhirabandhanabaddho tīradassī pāradassī||
parimutto so dukkhasmā ti vadāmi|| ||

9 Na vedanam attato||
la|| ||

10 Na saññam attato||
la|| ||

11 Na saṅkhāre attato||
la|| ||

12 Na viññāṇam attato samanupassati||
pa|| ||

Ayaṁ vuccati bhikkhave ariyasāvako na viññāṇabandhanabaddho na sāntarabāhirabandhanabaddho tīradassī pāradassī||
parimutto so dukkhasmā ti vadāmīti|| ||

 


 

118. Parimucchita

1 Sāvatthi|| ||

2 Taṁ kim maññatha bhikkhave|| ||

Rūpam etam mama eso ham asmi eso me attāti samanupassathāti|| ||

No hetam bhante|| ||

Sādhu bhikkhave||
Rūpam bhikkhave netam mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammapaññāya daṭṭhabbaṁ|| ||

3-5 Vedanaṁ||
Saññaṁ||
Saṅkhāre||

[page 166]

6 Viññānam etam mama eso ham asmi eso me attāti samanupassathāti|| ||

No hetam bhante|| ||

Sādhu bhikkhave||
viññāṇam bhikkhave netam mama neso ham asmi na meso attāti evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

7 Evam passaṁ||
pa||
nāparam itthattāyāti pajānātīti|| ||

 


 

119. Parimucchita (2)

1 Sāvatthi|| ||

2 Taṁ kiṁ maññatha bhikkhave Rūpaṁ netam mama neso ham asmi na me so attāti samanupassathāti|| ||

Evam bhante|| ||

Sādhu bhikkhave||
Rūpam bhikkhave netam mama neso ham asmi na meso attāti evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

3-5 Vedanaṁ||
Saññaṁ||
Saṅkhāre|| ||

6 Viññāṇaṁ netam mama neso ham asmi na meso attāti samanupassathāti|| ||

Evam bhante|| ||

Sādhu bhikkhave||
Viññāṇam bhikkhave netam mama neso hamasmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ|| ||

7 Evaṁ||
la||
nāparam itthattāyāti pajānātīti|| ||

 


 

120. Saññojanam

1-2 Sāvatthi|| ||

Saññojanīye ca bhikkhave dhamme desissāmi saññojānaṁ ca||
taṁ suṇātha|| ||

3 Katame ca bhikkhave saṅyojaniyādhammā katamaṁ ca {saṅyojanaṁ}|| ||

4 Rūpaṁ bhikkhave saṅyojaniyo dhammo||
yo tattha chandarāgo taṁ tattha saṅyojanaṁ|| ||

5-7 Vedanā||
pa||
Saññā||
Saṅkhārā||

[page 167]

8 Viññāṇaṁ saṅyojanīyo dhammo||
yo tattha chandarāgo taṁ tattha saṅyojanaṁ|| ||

9 Ime vuccanti bhikkhave saṅyojanīyā dhammā||
idaṁ saṅyojananti|| ||

 


 

121. Upādānam

1-2 Sāvatthi|| ||

Upādāniye ce bhikkhave dhamme desissāmi upādānaṁ ca||
taṁ suṇātha|| ||

4 Katame ca bhikkhave upādāniyā dhammā||
katamam upādānaṁ|| ||

5 Rūpam bhikkhave upādāniyo dhammo||
yo tattha chandarāgo taṁ tattha upādānaṁ|| ||

6-8 Vedanā||
pa||
Saññā||
Saṅkhārā|| ||

9 Viññāṇam upādāniyo dhammo||
yo tattha chandarāgo taṁ tattha upādānaṁ|| ||

10 Ime vuccanti bhikkhave upādāniyā dhammā||
idam upādānan ti|| ||

 


 

122. Sīlam

1 Ekaṁ samayaṁ āyasmā ca Sāriputto āyasmā ca Mahā-Koṭṭhito Bārāṇasiyaṁ viharanti Isipatane Migadāye|| ||

2-3 Atha kho āyasmā Mahā-Koṭṭhito sāyaṇhasamayam paṭisallāṇā vuṭṭhito yenāyasmā Sāriputto tenupasaṅkami||
pa||
etad avoca|| ||

Sīlavatāvuso Sāriputta bhikkhunākatame dhammā yoniso manasi kattabbāti|| ||

4 Sīlāvatāvuso Koṭṭhita bhikkhunā pañcupādānakkhandā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kattabbā|| ||

5 Katame pañca|| ||

Seyyathīdaṁ rūpupādāpakkhando|| ||

viññāṇupādānakkhandho|| ||

Sīlavatāvuso Koṭṭhita bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato||
pe||
anattato yoniso manasi kattabbā|| ||

6 Ṭhānaṁ kho panetam āvuso vijjati||
yaṁ sīlavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato||

[page 168]

pe||
anattato yoniso manasi karonto sotāpattiphalam sacchikareyyāti|| ||

7 Sotāpannena panāvūso Sāriputta bhikkhunā katame dhammā yoniso manasikattabbāti|| ||

8 Sotāpannena pi kho āvuso Koṭṭhita bhikkhunā ime pañcupādānakkhandhā aniccato||
pe||
anattato manasi kattabbā|| ||

9 Ṭhānaṁ kho panetam āvuso vijjati||
yaṁ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato||
pe||
anattato yoniso manasi karonto sakadāgāmiphalaṁ sacchikareyyāti|| ||

10 Sakadāgāminā panāvuso Sāriputta bhikkhunā katame ca dhammā yoniso kattabbāti|| ||

11 Sakadāgāminā pi kho āvuso Koṭṭhita bhikkhunā ime pañcupādānakkhandhā aniccato||
pe||
anattato manasi kattabbā|| ||

12 Ṭhānaṁ kho panetam āvuso vijjati||
yaṁ sakadāgāmi bhikkhu pañcupādānakkhandhe aniccato||
pe||
anattato yoniso manasi karonto anāgāmiphalaṁ sacchikareyyāti|| ||

13 Anāgāminā panāvuso Sāriputta bhikkhunā katame dhammā yoniso manasi kattabbā ti|| ||

14 Anāgāminā pi kho āvuso Koṭṭhita bhikkhunā ime pañcupādānakkhandhā aniccato||
pe||
anattato yoniso manasi kattabbā|| ||

15 Ṭhānaṁ kho panetam āvuso vijjati||
yam anāgāmi bhikkhu ime pañcupādānakkhandhe aniccato||
pe||
anattato yoniso manasi karonto arahattaphalaṁ sacchikareyyāti|| ||

16 Arahatā panāvuso Sāriputta katame dhammā yoniso manasi kattabbāti|| ||

17 Arahatā pi kho āvuso Koṭṭhita ime pañcupādānakkhande aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kattabbā|| ||

18 Natthi khvāvuso arahato uttarikaraṇīyaṁ katassa vā paṭiccayo||

[page 169]

api ca kho ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya ceva saṁvattanti satisampajaññāya cāti|| ||

 


 

123. Sutavā

1 Bārāṇasi-nidānaṁ|| ||

[Footnote: Complete in B. - This sutta is exactly the same as the preceding; the word sutavatā being only put in stead of sīīlavatā.]

 


 

124. Kappo (1)

1 Sāvatthi||
ārāme|| ||

2 Atha kho āyasmā Kappo yena Bhagavā tenupasaṅkami|| ||

3 Ekam antaṁ nisinno kho āyasmā Kappo Bhagavantam etad avoca|| ||

Kathaṁ nu kho bhante janato katham passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī ti|| ||

4 Yaṁ kiñci Kappa rūpam atītānāgatapaccuppannam ajjhattam vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnam vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ netam mama neso ham asmi na meso attāti evam etaṁ yathābhutaṁ sammāppaññāya passati|| ||

5-7 Yā kāci vedanā||
pe||
Yā kāci saññā|| ||

Ye keci saṅkhārā|| ||

8 Yaṁ kiñci viññāṇam atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ netam mama neso ham asmi na me so attāti evam etaṁ yathābhūtaṁ sammappaññāya passati|| ||

9 Evaṁ kho Kappa jānato evam passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti||

[page 170]

 


 

125. Kappo (2)

1 Sāvatthi|| ||

2 Ekam antaṁ nisinno kho āyasmā Kappo Bhagavantam etad avoca|| ||

Kathaṁ nu kho bhante jānato katham passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantam santam suvimuttan ti|| ||

3 Yaṁ kiñci Kappa rūpam atītānāgatapaccuppannaṁ||
la||
sabbaṁ rūpaṁ netam mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti|| ||

4-6 Yā kāci vedanā|| ||

Yā kāci saññā|| ||

Ye keci saṅkhārā|| ||

7 Yaṁ kiñci viññāṇam atītānāga apaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ netam mama neso ham asmi na meso attāti||
evam etaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti|| ||

8 Evaṁ kho Kappa jānato evam passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagatam mānasaṁ hoti vidhāsamatikkantam santaṁ suvimuttan ti|| ||

Dhammakathikavaggo samatto|| ||

Avijjā Vijjā dve Kathikā||
Bandhanā Parimuccitā duve||
Saññojānaṁ Upādānaṁ||
Sīlaṁ Sutavā dve ca Kappenā ti|| ||

 


 

Chapter III: Avijjā Vaggo

126. Samudayadhamma (1)

1 Sāvatthi||
ārāme||

[page 171]

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
upasaṅkamitvā||
pa|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Avijjā avijjāti bhante vuccati||
katamā nu kho bhante avijjā kittāvatā ca avijjāgato hotīti|| ||

4 Idha bhikkhu assutavā puthujjano samudayadhammaṁ rūpaṁ Samudayadhammaṁ rūpanti yathādhammaṁ na pajānāti||
vayadhammaṁ rūpaṁ Vayadhammam rūpanti yathābhūtaṁ na pajānāti||
samudayavayadhammaṁ rupaṁ Samudayavayadhammaṁ rūpanti yathābhūtaṁ na pajānāti|| ||

5 Samudayadhammaṁ vedanaṁ Samudayadhammā vedanāti yathābhūtaṁ na pajānāti||
vayadhammaṁ vedanaṁ Vayadhammā vedanā ti yathābhūtaṁ na pajānati||
samudayavayadhammaṁ vedanaṁ Samudayavayadhammā vedanāti yathābhūtaṁ na pajānāti|| ||

6 Samudayadhammaṁ saññaṁ||
pe|| ||

7 Samudayadhamme saṅkhāre Samudayadhammā saṅkhārāti yathābhūtaṁ na pajānāti||
vayadhamme saṅkhāre Vayadhammā saṅkhārāti yathābhūtaṁ na pajānāti||
samudayavayadhamme saṅkhāre Samudayavayadhammā saṅkhārāti yathābhūtaṁ na pajānāti|| ||

8 Samudayadhammaṁ viññāṇam Samudayadhammaṁ viññāṇanti yathābhūtaṁ na pajānāti||
vayadhammaṁ viññāṇaṁ Vayadhammaṁ viññāṇanti yathābhūtaṁ na pajānāti||
samudayavayadhammaṁ viññāṇaṁ Samudayavayadhammam viññāṇanti yathābhūtaṁ na pajānāti|| ||

9 Ayaṁ vuccati bhikkhu avijjā ettāvatā ca avijjāgato hotīti|| ||

10 Evaṁ vutte so bhikkhu Bhagavantam etad avoca|| ||

Vijjā vijjāti bhante vuccati||
katamā nu kho bhante vijjā kittāvatā ca vijjāgato hotīti|| ||

11 Idha bhikkhu sutavā ariyasāvako samudayadhammaṁ rūpaṁ Samudayarūpanti yathābhūtam pajānāti||
vayadhammaṁ rūpam Vayadhammaṁ rūpanti yathābhūtaṁ pajānāti||

[page 172]

samudayavayadhammaṁ rupaṁ Samudayavayadhammaṁ rūpanti yathābhūtaṁ pajānāti|| ||

12 Samudayadhammaṁ vedanaṁ||
pe|| ||

13 Samudayadhammaṁ saññaṁ||
pe|| ||

14 Samudayadhamme saṅkhāre||
pe|| ||

15 Samudayadhammaṁ viññāṇaṁ Samudayadhammaṁ viññāṇanti yathābhūtam pajānāti||
vayadhammaṁ viññāṇaṁ Vayadhammaṁ viññāṇanti yathābhūtam pajānāti||
samudayavayadhammam viññāṇaṁ Samudayavayadhammaṁ viññāṇanti yathābhūtaṁ pajānāti
Ayaṁ vuccati bhikkhu vijjā ettāvatā vijjāgato hotīti|| ||

 


 

127. Samudayadhamma (2)

1 Ekaṁ samayaṁ āyasmā Sāriputto āyasmā ca MahāKoṭṭhito Bārāṇasiyaṁ viharati Isipatane Migadāye|| ||

2 Atha kho āyasmā Mahā-Koṭṭhito sāyaṇhasamayam patisallāṇā vuṭṭhito||
pa|| ||

3 Ekam antaṁ nisinno kho āyasmā Mahā-Koṭṭhito āyasmantaṁ Sāriputtam etad avoca|| ||

Avijjā avijjāti āvuso Sāriputta vuccati||
katamā nu kho āvuso avijjā kittāvatā ca avijjāgato hotīti|| ||

4 Idhāvuso assutavā puthujjano samudayadhammam rūpam Samudayadhammaṁ rūpanti yathābhūtaṁ na pajānāti||
vayadhammaṁ rupaṁ||
pe||
samudayavayadhammaṁ rūpanti yathābhūtaṁ na pajānāti|| ||

5 Samudayadhammam vedanaṁ||
pe|| ||

6 Samudayadhammaṁ saññaṁ|| ||

7 Samudayadhamme saṅkhāre|| ||

8 Samudayadhammam viññāṇam||
pa||
vayadhammaṁ viññāṇam||
pa||
Samudayavayadhammam viññāṇanti yathābhūtaṁ na pajānāti|| ||

9 Ayaṁ vuccati āvuso ettāvatā ca avijjāgato hotīti||

[page 173]

 


 

128. Samudayadhamma (3)

1-2 Bārāṇasi nidānaṁ|| ||

3 Ekam antaṁ nisinno kho āyasmā Mahā-Koṭṭhito āyasmantaṁ Sāriputtam etad avoca|| ||

Vijjā vijjāti āvuso Sāriputta vuccati||
katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti|| ||

4 Idhāvuso sutavā ariyasāvako samudayadhammaṁ rūpaṁ Samudayadhammaṁ rūpanti yathābhūtam pajānāti||
vayadhammaṁ rūpaṁ||
pe||
samudayavayadhammaṁ rūpaṁ Samudayavayadhammaṁ rūpanti yathābhūtaṁ pajānāti|| ||

5 Samudayadhammaṁ vedanaṁ||
pe|| ||

6 Samudayadhammaṁ saññaṁ|| ||

7 Samudayadhamme saṅkhāre|| ||

8 Samudayadhammaṁ viññāṇaṁ||
samudayavayadhammaṁ viññāṇanti yathābhutaṁ pajānāti|| ||

9 Ayam vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti|| ||

 


 

129. Assāda (1)

1-2 Bārāṇasiyaṁ viharanti Isipatane Migadāye|| ||

3 Ekam antaṁ nisinno kho āyasmā Mahā-Koṭṭhito āyasmantaṁ Sāriputtam etad avoca|| ||

Avijjā avijjāti āvuso Sāriputta vuccati||
Katamā nu kho āvuso avijjā kittāvatā ca avijjāgato hotīti|| ||

4 Idhāvuso assutavā puthujjano rūpassa assādañca ādīnavañca {nissaraṇañca} yathābhūtaṁ na pajānāti|| ||

5-7 Vedanāya|| ||

Saññāya|| ||

Saṅkhārānam|| ||

8 Viññāṇassa assādañca {ādīnavañca} nissaraṇañca yathābhūtaṁ na pajānāti|| ||

9 Ayaṁ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti|| ||

 


 

130. Assāda (2)

1-2 Bārāṇasiyaṁ Isipatane Migadāye||

[page 174]

3 Vijjā vijjāti āvuso Sāriputta vuccati|| ||

Katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti|| ||

4 Idhāvuso sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtam pajānāti|| ||

5-7 Vedanāya|| ||

pe||
Saññāya|| ||

Saṅkhārānaṁ|| ||

8 Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtam pajānāti|| ||

9 Ayam vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti|| ||

 


 

131. Samudaya (1)

1-2 Bārāṇasiyaṁ viharanti Isipatane Migadāye||
pa|| ||

3 Avijjā avijjāti āvuso Sāriputta vuccati|| ||

Katamā nu kho āvuso avijjā kittāvatā ca avijjāgato hotīti|| ||

4 Idhāvuso assutavā puthujjano rūpassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānāti|| ||

5-8 Vedanāya|| ||

Saññāya|| ||

Saṅkhārānam|| ||

Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānāti|| ||

9 Ayaṁ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti|| ||

 


 

132. Samudaya (2)

1-2 Bārāṇasiyaṁ viharanti Isipatane Migadāye|| ||

3 Ekam antaṁ nisinno kho āyasmā Mahā-Koṭṭhito āyasmantaṁ Sāriputtam etad avoca|| ||

Vijjā vijjāti avuso Sāriputta vuccati|| ||

Katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti|| ||

4 Idhāvuso sutavā ariyasāvako rūpassa samudayañca atthagamañca nissaraṇañca yathābhūtam pajānāti|| ||

5-8 Vedanāya|| ||

Saññāya|| ||

Saṅkhārāṇaṁ|| ||

Viññāṇassa samudayañca atthagamañca nissaraṇañca yathābhūtaṁ pajānāti|| ||

9 Ayaṁ vuccatāvuso vijjā ettāvatāca vijjāgato hotīti||

[page 175]

 


 

133. Koṭṭhita (1)

1 Bārāṇasiyaṁ viharanti Isipatane Migadāye|| ||

2 Atha kho Sāriputto sāyaṇhasamayaṁ||
pe|| ||

3 Ekam antaṁ nisinno kho āyasmā Sāriputto āyasmantam Mahā-Koṭṭhitam etad avoca|| ||

Avijjā avijjā ti āvuso Koṭṭhita vuccati||
Katamā nu kho āvuso Koṭṭhita avijjā vuccati||
kittavatā ca avijjāgato hotīti|| ||

4 Idhāvuso assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānāti|| ||

5-8 Vedanāya|| ||

Saññāya|| ||

Saṅkhārānaṁ|| ||

Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānāti|| ||

9 Ayaṁ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti|| ||

10 Evam vutte āyasmā Sāriputto āyasmantam MahāKoṭṭhitam etad avoca|| ||

Vijjā vijjāti āvuso Koṭṭhita vuccati||
katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotī ti|| ||

11 Idhāvuso sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti|| ||

12-14 Vedanāya|| ||

Saññāya|| ||

Saṅkhārānaṁ|| ||

15 Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtam pajānāti|| ||

16 Ayaṁ vuccati āvuso vijjā ettāvatā ca vijjāgato hotīti|| ||

 


 

134. Koṭṭhita (2)

1-2 Bārāṇasiyaṁ viharanti Isipatane Migadāye|| ||

3 Avijjā avijjāti āvuso Koṭṭhita avijjā kittāvatā ca avijjāgato hotīti|| ||

4 Idhāvuso assutavā puthujjano rūpassa samudayañca atthagamañca assādañca ādinavañca nissaraṇañca yathābhūtaṁ na pajānāti|| ||

5-7 Vedanāya|| ||

Saññāya|| ||

Saṅkhārānaṁ|| ||

8 Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānāti||

[page 176]

9 Ayaṁ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti|| ||

10 Evaṁ vutte āyasmā Sāriputto āyasmantam MahāKoṭṭhitam etad avoca|| ||

Vijjā vijjāti āvuso Koṭṭhita vuccati||
katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti|| ||

11 Idhāvuso sutavā ariyasāvako rūpassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtam pajānāti|| ||

12-14 Vedanāya|| ||

Saññāya||
Saṅkhārānaṁ|| ||

15 Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtam pajānāti||
ayam vuccatāvuso vijjāgato hotīti||

 


 

135. Koṭṭhita (3)

1-2 Taññeva nidānaṁ|| ||

3 Ekam antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Mahā-Koṭṭhitam etad avoca|| ||

Avijjā avijjāti āvuso Koṭṭhita vuccati|| ||

Katamā nu kho āvuso avijjā hoti kittāvatā ca avijjāgato hotī ti|| ||

4 Idhāvuso assutavā puthujjano rūpam na pajānāti||
rūpasamudayam na pajānāti||
rūpanirodham na pajānāti||
rūpanirodhagāminiṁ paṭipadam na pajānāti|| ||

5-7 Vedanaṁ na pajānāti||
pe||
Saññaṁ|| ||

Saṅkhāre|| ||

8 Viññāṇaṁ na pajānāti viññāṇasamudayaṁ na pajānāti viññāṇanirodhaṁ na pajānāti vinnāṇanirodhagāminim paṭipadaṁ na pajānāti|| ||

9 Ayaṁ vuccatāvuso avijjā ettāvatā avijjāgato hotīti|| ||

10 Evaṁ vutte āyasmā Sāriputto āyasmantam MahāKoṭṭhitam etad avoca|| ||

Vijjā vijjāti āvuso Koṭṭhita vuccati|| ||

Katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti|| ||

11 Idhāvuso sutavā ariyasāvako rūpam pajānāti rūpasamudayam pajānāti||

[page 177]

rūpanirodham pajānāti rūpanirodhagāminiṁ paṭipadam pajānāti|| ||

12-14 Vedanaṁ|| ||

Saññaṁ|| ||

Saṅkhāre|| ||

15 Viññānaṁ pajānāti viññāṇassa samudayam pajānāti viññāṇanirodham pajānāti viññāṇanirodhagāminim paṭipadam pajānāti|| ||

16 Ayam vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti|| ||

Avijjāvaggo|| ||

Tatr'uddānaṁ:|| ||

Samudayadhammena tīṇi||
Assāda apare duve||
Samudayena dve vuttā
Koṭṭhitena apare tayoti|| ||

 


 

Chapter IV: Kukkuḷa Vaggo

136. Kukkuḷa

1-2 Sāvatthi|| ||

Tatra-voca|| ||

3 Rūpam bhikkhave kukkuḷam||
vedanā kukkuḷā||
saññā kukkuḷā||
saṅkhārā kukkuḷā||
viññāṇaṁ kukkuḷām|| ||

4 Evam passam bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati||
vedanāya pi||
saññāya pi||
saṅkhāresu pi||
viññāṇasmim pi nibbindati|| ||

5 Nibbindaṁ virajjati|| ||

nāparam itthattāyāti pajānātīti|| ||

 


 

137. Aniccena (1)

1 Sāvatthi|| ||

2 Yam bhikkhave aniccaṁ tatra vo chando pahātabbo|| ||

Kiñca bhikkhave aniccaṁ||

[page 178]

3 Rūpam bhikkhave aniccaṁ||
tatra vo chando pahātabbo|| ||

4-6 Vedanā aniccā|| ||

Saññā|| ||

Saṅkhārā|| ||

7 Viññāṇam aniccaṁ||
tatra vo chando pahātabbo|| ||

8 Yam bhikkhave aniccaṁ tatra vo chando pahātabbo ti|| ||

 


 

138. Aniccena (2)

1-2 Sāvatthi|| ||

Yam bhikkhave aniccam tatra vo rāgo pahātabbo|| ||

Kiñca bhikkhave aniccaṁ|| ||

3 Rūpam bhikkhave aniccaṁ tatra vo rāgo pahātabbo|| ||

4-7 Vedanā|| ||

Saññā|| ||

{Saṅkhārā}|| ||

Viññāṇaṁ aniccaṁ||
tatra vo rāgo pahātabbo|| ||

8 Yam bhikkhave aniccaṁ tatra vo rāgo pahātabbo ti|| ||

 


 

139. Aniccena (3)

1-2 Sāvatthi|| ||

Yam bhikkhave aniccaṁ tatra vo chandarāgo pahātabbo|| ||

Kiñca bhikkhave aniccaṁ|| ||

3 Rūpam bhikkhave aniccaṁ tatra vo chandarāgo pahātabbo|| ||

4-7 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇam aniccaṁ||
tatra vo chandarāgo pahātabbo|| ||

8 Yam bhikkhave aniccaṁ tatra vo chandarāgo pahātabbo ti|| ||

 


 

140-142. Dukkhena (1-3)

1-2 Sāvatthi|| ||

3-8 Yam bhikkhave dukkhaṁ tatra vo chando pahātabbo||
pa|| ||

3-8 rāgo pahātabbo|| ||

3-8 chandarāgo pahātabbo ti|| ||

 


 

145. Anattena (1-3)

1-2 Sāvatthi|| ||

2 Yo bhikkhave anattā tatra vo chando pahātabbo||

[page 179]

rāgo pahātabbo|| ||

chandarāgo pahātabbo|| ||

Ko ca bhikkhave anattā|| ||

3 Rūpam bhikkhave anattā||
tatra vo chando pahātabbo|| ||

rāgo pahātabbo|| ||

chandarāgo pahātabbo|| ||

4-6 Vedanā anattā|| ||

Saññā|| ||

Saṅkhārā|| ||

7 Viññānam anattā tatra vo chando pahātabbo|| ||

rāgo pahātabbo|| ||

chandarāgo pahātabbo|| ||

8 Yo bhikkhave anattā tatra vo chando pahātabbo||
rāgo pahātabbo||
chandarāgo pahātabbo ti|| ||

 


 

146. Kulaputtena dukkhā (1)

1-2 Sāvatthi|| ||

3 Saddhāpabbajitassa bhikkhave kulaputtassa ayam anudhammo hoti||
yaṁ rūpe nibbidā bahulaṁ vihareyya|| ||

Vedanāya|| ||

Saññāya|| ||

Saṅkhāresu|| ||

Viññāṇe nibbidā bahulaṁ vihareyya|| ||

4 So rūpe nibbidā bahulaṁ viharanto|| ||

Vedanāya|| ||

Saññāya|| ||

Saṅkhāresu||
Viññāṇe nibbidā bahulaṁ viharanto rūpam parijānāti|| ||

Vedanaṁ|| ||

Saññaṁ||
Saṅkhāre||
Viññāṇam parijānāti|| ||

5 So rūpam parijānaṁ||
vedanaṁ|| ||

saññaṁ||
saṅkhāre||
viññāṇam parijānaṁ parimuccati rūpamhā parimuccati vedanāya parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmā ti vadāmīti|| ||

 


 

147. Kulaputtena dukkhā (2)

1-2 Sāvatthi|| ||

3 Saddhāpabbajitassa bhikkhave kulaputtassa ayam anudhammo hoti||
yaṁ rūpe aniccānupassī vihareyya|| ||

Vedanāya|| ||

Saññāya|| ||

Saṅkhāresu|| ||

Viññāṇe aniccānupassī vihareyya|| ||

pa||

[page 180]

4-5 -parimuccati dukkhasmā ti vadāmīti|| ||

 


 

148. Kulaputtena dukkhā (3)

1-2 Sāvatthi|| ||

3 Saddhā pabbajitassa bhikkhave kulaputtassa ayam anudhammo hoti||
yaṁ rūpe anattānupassī vihareyya|| ||

Vedanāya|| ||

Saññāya|| ||

Saṅkhāresu|| ||

Viññāṇe anattānupassī vihareyya|| ||

4 So rūpe anattānupassī viharanto||
vedanāya||
saññāya||
saṅkhāresu||
viññāṇe anattānupassī viharanto rūpam parijānati||
vedanaṁ||
saññaṁ||
saṅkhāre||
viññāṇam parijānāti|| ||

5 So rūpam parijānaṁ vedanaṁ||
saññam||
saṅkhāre||
viññāṇam parijānaṁ parimuccati rūpamhā parimuccati vedanāya pārimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmā ti vadāmīti|| ||

Kukkuḷavaggo catuttho|| ||

Tass'uddānaṁ:|| ||

Kukkuḷā tayo Aniccena|| ||

Dukkhena apare tayo||
Anattena tayo vuttā||
Kulaputtena dve dukkhā ti|| ||

 


 

Chapter V: Diṭṭhi Vaggo

149. Ajjhattikam

1-2 Sāvatthi||
Tatra-voca|| ||

3 Kisminnu bhikkhave sati kim upādāya uppajjati ajjhattaṁ sukhadukkhanti||

[page 181]

4 Bhagavaṁmūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya uppajjati ajjhattaṁ sukhadukkhaṁ|| ||

6-8 Vedanāya sati||
pa||
Saññāya sati|| ||

Saṅkhāresu sati|| ||

9 Viññāṇe sati viññāṇam upādāya uppajjati ajjhattaṁ sukhadukkhaṁ|| ||

10 Taṁ kim maññatha bhikkhave rūpaṁ niccam aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante Yam panāniccaṁ dukkham vipariṇāmadhammam api nu tam anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti|| ||

No hetam bhante|| ||

11-13 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

14 Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti||
Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammam api nu tam anupādāya uppajjeyya ajjhattaṁ sukhadukkhan ti|| ||

No hetam bhante|| ||

15 Evampassaṁ||
pa||
nāparam itthattāyā ti pajānātīti|| ||

 


 

150. Etam mama

1-2 Sāvatthi|| ||

3 Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa Etam mama eso ham asmi eso me attā ti samanupassatīti|| ||

4 Bhagavaṁmūlakā no bhante dhammā||
pe|| ||

5-9 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa||

[page 182]

la|| ||

Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa Etam mama eso ham asmi eso me attā ti samanupassati|| ||

10 Taṁ kim maññatha bhikkhave rūpaṁ niccam vā aniccaṁ vā ti|| ||

Aniccam bhante||
pa||
vipariṇāmadhammam api me tam anupādāya Etam mama eso ham asmi eso me attā ti samanupasseyyā ti|| ||

No hetam bhante|| ||

11-13 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

14 Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
pa|| ||

vipariṇāmadhammam api nu tam anupādāya Etam mama eso ham asmi eso me attāti samanupasseyyāti|| ||

No hetam bhante|| ||

15 Evam passaṁ||
pe||
nāparam itthattāyāti pajānatīti|| ||

 


 

151. Eso attā

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ ditthi uppajjati||
So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti|| ||

6-9 Vedanāya||
Saññāya||
Saṅkhāresu||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati||

[page 183]

So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti|| ||

10 Tam kim maññatha bhikkhave rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yampanāniccam dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
{Saṅkhārā}||
Viññāṇaṁ niccaṁ vā aniccaṁ vāti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti|| ||

No hetam bhante|| ||

15 Evam passaṁ|| ||

pe|| ||

nāparam itthattāyāti pajānātīti|| ||

 


 

152. No ca me siyā

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
No cassaṁ no ca me siyā na bhavissāmi na me bhavissatī ti|| ||

3 Bhagavammūlakā no bhante dhammā|| ||

pe|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evam diṭṭhi uppajjati||
No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

5-7 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||

[page 184]

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evam diṭṭhi uppajjati||
No cassaṁ no ca me siyā na bhavissāmi na me bhavissatī ti|| ||

9 Taṁ kim maññatha bhikkhave|| ||

Rūpaṁ niccam vā aniccam vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya|| ||

No cassaṁ no me siyā na bhavissāmi na me bhavissatī ti|| ||

No hetam bhante|| ||

10-13 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammam anupādāya evaṁ diṭṭhi uppajjeyya No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

No hetam bhante|| ||

Evam passaṁ||
pe||
naparam itthattayāti pajānātīti|| ||

 


 

153. Micchā

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa micchādiṭṭhi uppajjatī ti|| ||

4 Bhagavammūlakā no bhante dhammā|| ||

pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa micchādiṭṭhi uppajjati|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññānaṁ upādāya viññāṇam abhinivissa micchādiṭṭhi uppajjati|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam||
pa||
api nu tam anupādāya micchādiṭṭhi uppajjeyyā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ niccaṁ vā aniccaṁ vāti||

[page 185]

Aniccam bhante|| ||

Yam panāniccaṁ dukkham vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammaṁ||
api nu tam anupādāya micchādiṭṭhi uppajjeyyāti|| ||

No hetam bhante|| ||

15 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

154. Sakkāya

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa sakkāyadiṭṭhi uppajjatīti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa sakkāyadiṭṭhi uppajjati|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa sakkāyadiṭṭhi uppajjati|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccam aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam||
pa||
api nu tam anupādāya sakkāya diṭṭhi uppajjeyyā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ||
pe||
api nu tam anupādāya sakkāyadiṭṭhi uppajjeyyāti|| ||

No hetam bhante|| ||

15 Evam passaṁ||
pe||
nāparam itthattāyā ti pajānātīti|| ||

 


 

155. Attānu

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa Attānudiṭṭhi uppajjatīti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa attānudiṭṭhi uppajjati||

[page 186]

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa attānudiṭṭhi uppajjati|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam||
pa||
api nu tam anupādāya attānudiṭṭhi uppajjeyyā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
{Saṅkhārā}||
Viññāṇaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam||
pa||
api nu tam anupādāya attānudiṭṭhi uppajjeyyāti|| ||

No hetam bhante|| ||

15 Evam passaṁ||
pe||
nāparam itthattāyā ti pajānātīti|| ||

 


 

156. Abhinivesa (1)

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa uppajjanti saṅyojanābhinivesavinibandhāti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpaṁ abhinivissa uppajjanti saṅyojanābhinivesavinibandhā|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa uppajjanti saṅyojanābhinivesavinibandhā|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam||
pa||
api nu tam anupādāya uppajjeyyuṁ saṅyojanābhinivesavinibandhā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
no hetam bhante|| ||

15 Evam passam||
pe||
nāparam itthattāyāti pajānātīti||

[page 187]

 


 

157. Abhinivesa (2)

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa uppajjanti saṅyojanābhinivesavinibandhājjhosānā ti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

 


 

158. Ānandena

1 Sāvatthi||
ārāme|| ||

2 Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami|| ||

upasaṅkamitvā||
pa||
Bhagavantam etad avoca|| ||

3 Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu yam aham Bhagavato dhammam sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti|| ||

4 Taṁ kiṁ maññasi Ānanda||
Rūpaṁ niccam vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu tam anupassituṁ Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

5-8 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ niccaṁ vā aniccaṁ vāti|| ||

Aniccam bhante|| ||

Yam panāniccam dukkhaṁ vāti-sukhaṁ vā ti|| ||

Dukkhaṁ bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ||
kallaṁ nu taṁ samanupassituṁ Etam mama eso ham asmi eso me attāti|| ||

9 Tasmā ti hānanda yaṁ kiñci rūpam atītānāgatapaccuppannam||

[page 188]

10 Evam passam||
pa||
nāparam itthattāyāti pajānātīti|| ||

Diṭṭhivaggo pañcamo|| ||

Tass'uddānaṁ:|| ||

Ajjhattikam Etam mama Eso me attā No ca me siyā||
Micchā Sakkāya Attānu dve||
Abhinivesā Ānandenāti|| ||

Uparipaññāsakuddānaṁ|| ||

Antaṁ Vijjā Samudayañ ca||
Kukkulaṁ Diṭṭhi pañcamaṁ||
Tatiyo paññāsako vutto
Nipāto ti pavuccatīti|| ||

Khandhasaṁyuttaṁ niṭṭhitaṁ|| ||

 


 

Book II

Rādha Saṁyutta

Chapter I: Paṭhama Vaggo

1. Māro

1 Sāvatthi||
ārāme|| ||

2 Attha kho āyasmā Rādho yena Bhagavā tenupasaṅkami||

[page 189]

upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Māro Māro ti vuccati||
kittāvatā nu kho bhante Māro ti|| ||

4 Rūpe kho Rādha sati Māro vā assa māretā vā yo vā pana mīyati||
tasmāti ha tvaṁ Rādha rūpam Māro ti passa māretā ti passa mīyatīti passa rogoti passa gaṇḍo ti passa sallanti passa aghanti passa aghabhūtanti passa|| ||

Ye nam evam passanti te sammāpassanti|| ||

5-7 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati Māro vā assa māretā vā yo vā pana mīyati||
tasmāti ha tvaṁ Rādha viññāṇam Māro ti passa māretā ti passa mīyatīti passa rāgo ti passa gaṇḍo ti passa sallanti passa aghanti passa aghabhūtanti passa|| ||

Ye nam evam passanti te sammāpassantī ti|| ||

9 Sammādassanam pana bhante kimatthiyanti|| ||

Sammādassanaṁ kho Rādha nibbidatthaṁ|| ||

10 Nibbidā pana bhante kimatthiyā ti|| ||

Nibbidā kho Rādha virāgatthā|| ||

11 Virāgo pana bhante kimatthiyoti|| ||

Virāgo kho Rādha vimuttattho|| ||

12 Vimutti pana bhante kimatthiyāti|| ||

Vimutti kho Rādha nibbānatthā|| ||

13 Nibbānam pana bhante kimatthiyanti|| ||

Assa Rādha pañhaṁ nāsakkhi pañhassa pariyantaṁ gahetuṁ|| ||

Nibbānogadhaṁ hi Rādha brahmacariyaṁ vussati nibbānaparāyanaṁ nibbānapariyosānan ti|| ||

 


 

2. Satto

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca||

[page 190]

Satto satto ti vuccati||
kittāvatā nu kho bhante satto ti vuccatīti|| ||

4 Rūpe kho Rādha yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā satto ti vuccati|| ||

5-7 Vedanāya|| ||

Saññāya|| ||

Saṅkhāresu|| ||

8 Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā satto ti vuccati|| ||

9 Seyyathā pi Rādha kumārakā vā kumāriyo vā paṁsvāgārakehi kīḷanti|| ||

Yāva kīvañca tesu paṁsvāgārakesu avītarāgā honti avigatachandā avigatapemā avigatapipāsā avigatapariḷāhā avigatataṇhā||
tāva tāni paṁsvāgārakāni ālayanti keḷāyanti manāyanti mamāyanti|| ||

10 Yato ca kho Rādha kumārakā vā kumāriyo vā tesu paṁsvāgārakesu vigatarāgā honti vigatachandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā||
atha kho tāni paṁsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṁsenti vikīḷanikaṁ karonti|| ||

11 Evam eva kho Rādha tumhe rūpaṁ vikiratha vidhamatha viddhaṁsetha vikīḷanikaṁ karotha taṇhakkhayāya paṭipajjatha|| ||

12-14 Vedanaṁ vikiratha|| ||

Saññam vikiratha|| ||

Saṅkhāre vikiratha|| ||

15 Viññāṇaṁ vikiratha vidhamatha viddhaṁsetha vikiḷanikaṁ karotha taṇhakkhayāya paṭipajjatha|| ||

Taṇhakkhayo hi Rādha nibbānan ti|| ||

 


 

3. Bhavanetti

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Bhavanetti bhavanettīnirodho ti bhante vuccati||
katamā nu kho bhante bhavanettī katamo bhavanettīnirodho ti||

[page 191]

4 Rūpe kho Rādha yo chando yo rāgo yā nandi yā taṇhā ya upāyupādānā cetaso adhiṭṭhānābhinivesānusāyā||
ayaṁ vuccati bhavanettī tesaṁ nirodhā bhavanettīnirodho|| ||

5-7 Vedanāya|| ||

Saññāya|| ||

Saṅkhāresu|| ||

8 Viññāne yo chando||
pa||
adhiṭṭhānābhinivesānusayā||
ayaṁ vuccati bhavanettī tesaṁ nirodhā bhavanettīnirodho ti|| ||

 


 

4. Pariññeyyā

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinnaṁ kho āyasmantaṁ Rādham Bhagavā etad avoca|| ||

Pariññeye ca dhamme desissāmi pariññañ ca pariññātāvim puggalaṁ ca taṁ suṇohi||
pe|| ||

4 Bhagavā etad avoca|| ||

Katame ca Rādha pariññeyyā dhammā|| ||

Rūpaṁ kho Rādha pariññeyyo dhammo||
Vedanā pariññeyyo dhammo||
Sañña||
Saṅkhārā pariññeyyo dhammo||
Viññāṇaṁ pariññeyyo dhammo|| ||

Ime vuccanti Rādha pariññeyyā dhammā|| ||

5 Katamā ca Rādha pariññā|| ||

Yo kho Rādha rāgakkhayo dosakkhayo mohakkhayo ayaṁ vuccati Rādha pariññā|| ||

6 Katamo ca Rādha pariññātāvī puggalo|| ||

Arahātissa vacanīyaṁ||
yoyam āyasmā evaṁnāmo evaṅgotto ayam vuccati Rādha pariññātāvī puggalo ti|| ||

 


 

5. Samaṇā (1)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinnaṁ kho āyasmantaṁ Rādham Bhagavā etad avoca|| ||

4 Pañcime Rādha upādānakkhandhā|| ||

Katame pañca||
seyyathīdam rūpūpādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

5 Ye hi keci Rādha samaṇā vā brāhmaṇā vā imesaṁ pañcannam upādānakkhandhānam assādañca ādīnavañca nissaraṇañca yathābhūtaṁ na pajānanti||

[page 192]

na me te Rādha samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā||
na ca pana te āyasmanto sāmaññattham vā brahmaññatthaṁ vā diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharanti|| ||

6 Ye ca kho keci Rādha samaṇā vā brāhmaṇā vā imesam pañcannam upādānakkhandhānam assādañca ādīnavañca nissaraṇañca yathābhūtam pajānanti||
te kho Rādha samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇā sammatā||
te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayam abhiññā sacchikatvā upasampajja viharantīti|| ||

 


 

6. Samaṇā (2)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantaṁ Rādham Bhagavā etad avoca|| ||

4 Pañcime Rādha upādānakkhandhā|| ||

Katame pañca|| ||

Seyyathīdam rūpūpādānakkhandho||
pe||
viññāṇūpādānakkhandho|| ||

5-6 Ye hi keci Rādha samaṇā vā brāhmaṇā vā imesam pañcannam upādānakkhandhānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtam na pajānanti|| ||

pe|| ||

sayam abhiññā sacchi katvā upasampajja viharantīti|| ||

 


 

7. Sotāpanno

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantam Rādham Bhagavā etad avoca|| ||

4 Pañcime Rādha upādānakkhandhā|| ||

Katame pañca|| ||

Seyyathīdaṁ {rūpūpādānakkhandho}||
pe||
viññāṇūpādānakkhandho||

[page 193]

5 Yato ca kho Rādha ariyasāvako imesam pañcannam upādānakkhandhānam samudayañca atthagamañca assādañca ādīnavañca nissaraṇañcā yathābhūtam pajānāti||
ayam vuccati Rādha ariyasāvako Sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

8. Arahā

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantaṁ Rādham Bhagavā etad avoca|| ||

4 Pañcime Rādha upādānakkhandhā|| ||

Katame pañca|| ||

Seyyathidaṁ rūpupādānakkhandho||
pe||
viññāṇupādānakkhandho|| ||

5 Yato ca kho Rādha bhikkhu imesam pañcannam upādānakkhandhānam samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti||
ayaṁ vuccati bhikkhu {Arahaṁ} khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇa bhava saṅyojano sammad aññāvimutto ti|| ||

 


 

9. Chandarāga (1)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantam Rādham Bhagavā etad avoca|| ||

4 Rūpe kho Rādha yo chande yo rāgo yā nandi yā taṇhā tam pajahatha|| ||

evaṁ taṁ rūpam pahīnam bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvakatam āyatim anuppādadhammaṁ|| ||

5 Vedanāya yo chando yo rāgo yā nandi yā taṇhā tam pajahatha||
evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatim anuppādadhammā|| ||

6-7 Saññāya|| ||

Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha||
evante saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatim anuppādadhammā||

[page 194]

8 Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tam pajahatha||
evaṁ taṁ viññāṇam bhavissati||
pa||
dhamman ti|| ||

 


 

10. Chandarāga (2)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantam Rādham Bhagavā etad avoca|| ||

4 Rūpe kho Rādha yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭānābhinivesānusayā te pajahatha||
evan taṁ rūpam pahīnam bhavissati ucchinnamūlam tālāvatthukatam anabhāvakataṁ āyatim anuppādadhammaṁ|| ||

5 Vedanāya yo chando yo rāgo yā nandi yā tanhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha||
evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā||
pa||
āyatim anuppādadhammā|| ||

6-7 Saññāya|| ||

Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā ya upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha||
evante saṅkhārā pahīnā bhavissanti ucchinnamūlā||
pa||
āyatim anuppādadhammā|| ||

8 Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha||
evantaṁ viññāṇam pahīnam bhavissati ucchinnamūlaṁ tālāvatthukatam anabhāvakatam āyatim anuppādadhamman ti|| ||

Rādhasaṁyuttassa pathamo vaggo|| ||

Tatr'uddānaṁ:|| ||

Māro Satto Bhavanettī||
Pariññeyyā Samaṇā duve||
Sotāpanno Arahā ca||
Chandarāgā apare duve ti||

[page 195]

 


 

Chapter II: Dutiya Vaggo

11. Māro

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Māro Māro ti bhante vuccati|| ||

Katamo nu kho bhante Māroti|| ||

4 Rūpaṁ kho Rādha Māro vedanā Māro saññā Māro saṅkhārā Māro viññānam Māro|| ||

5 Evam passaṁ Rādha sutavā ariyasāvako rūpasmim pi nibbindati||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

12. Māradhammo

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Māradhammo Māradhammo ti bhante vuccati|| ||

Katamo nu kho bhante Māradhammo ti|| ||

4 Rūpaṁ kho Rādha Māradhammo vedanā Māradhammo saññā Māradhammo saṅkhārā Māradhammo viññāṇam Māradhammo|| ||

5 Evam passaṁ Rādha||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

13. Anicca (1)

1-3 Aniccam aniccanti bhante vuccati||
katamannu kho bhante aniccanti|| ||

4 Rupaṁ kho Rādha aniccaṁ||
vedanā aniccā||
sañña aniccā||
saṅkhārā aniccā||
viññāṇam aniccaṁ|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

14. Anicca (2)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Aniccadhammo aniccadhammo ti bhante vuccati|| ||

Katamo nu kho bhante aniccadhammo ti|| ||

4 Rūpaṁ kho Rādha aniccadhammo||
vedanā aniccadhammo||

[page 196]

saññā||
saṅkharā aniccadhammo||
viññāṇam aniccadhammo|| ||

5 Evam passam||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

15. Dukkha (1)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Dukkhaṁ dukkhanti bhante vuccati|| ||

Katamannu kho bhante dukkhanti|| ||

4 Rūpaṁ kho Rādha dukkhaṁ||
vedanā dukkhā||
saññā||
saṅkhārā dukkhā||
viññānaṁ dukkhaṁ|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

16. Dukkha (2)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Dukkhadhammo dukkhadhammoti bhante vuccati|| ||

Katamo nu kho bhante dukkhadhammoti|| ||

4 Rūpaṁ kho bhante dukkhadhammo||
vedanā dukkhadhammo saññā||
saṅkhārā dukkhadhammo||
viññāṇaṁ dukkhadhammo|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

17. Anatta (1)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Anattā anattā ti bhante vuccati|| ||

Katamo nu kho bhante anattāti|| ||

4 Rūpaṁ kho Rādha anattā||
vedanā anattā||
saññā||
saṅkhārā anattā||
viññāṇam anattāti|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

18. Anatta (2)

1-3 Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Anattadhammo anattadhammoti bhante vuccati|| ||

Katamo nu kho bhante anattadhammoti|| ||

4 Rūpaṁ kho Rādha anattadhammo||
vedanā anattadhammo||

[page 197]

saññā||
saṅkhārā anattadhammo||
viññāṇam anattadhammo|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

19. Khaya

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Khayadhammo khayadhammo ti bhante vuccati|| ||

Katamo nu kho bhante khayadhammoti|| ||

4 Rūpaṁ kho Rādha khayadhammo||
vedanā||
saññā||
saṅkhārā khayadhammo||
viññāṇaṁ khayadhammo|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyati pajānātīti|| ||

 


 

20. Vaya

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Vayadhammo vayadhammoti bhante vuccati|| ||

Katamo nu kho bhante vayadhammoti|| ||

4 Rūpaṁ kho Rādha vayadhammo||
vedanā vayadhammo||
saññā||
saṅkhārā vayadhammo||
viññāṇaṁ vayadhammo|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

21. Samudaya

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Samudayadhammo samudayadhammoti bhante vuccati|| ||

Katamo nu kho bhante samudayadhammoti|| ||

4 Rūpaṁ kho Rādha samudayadhammo||
vedanā samudayadhammo||
saññā||
saṅkhārasamudayadhammo||
viññāṇaṁ samudayadhammo|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

 


 

22. Nirodhadhamma

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Nirodhadhammo nirodhadhammoti||

[page 198]

Katamo nu kho bhante nirodhadhammo ti|| ||

4 Rūpaṁ kho Rādha nirodhadhammo||
vedanā||
saññā||
saṅkhārā nirodhadhammo||
viññāṇaṁ nirodhadhammo|| ||

5 Evam passaṁ||
pe||
nāparam itthattāyāti pajānātīti|| ||

Vaggo dutiyo|| ||

Uddānam:|| ||

Māro ca Māradhammo ca||
Aniccehi pare duve||
Dukkhehi ca dve vuttā||
Anattehi tatheva ca||
Khaya-Vaya-Samudayaṁ||
Nirodhadhammena dvādasāti|| ||

 


 

Chapter III: Āyācana Vaggo

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Sādhu me bhante Bhagavā saṅkhittena dhammaṁ desetu||
pe||
pahitatto vihareyyan ti|| ||

 


 

23. Māro

4 Yo kho Rādha Māro tatra te chando pahātabbo||
ko ca Rādha Māro|| ||

Rūpam kho Rādha Māro||
tatra te chando pahātabbo|| ||

Vedanā Māro||
tatra te chando pahātabbo||
Saññā|| ||

Saṅkhārā Māro||
tatra te chando pahātabbo|| ||

Viññāṇam Māro||
tatra te chando pahātabbo|| ||

 


 

24. Māradhammo

4 Yo kho Rādha Māradhammo tatra te chando pahātabbo rāgo pahātabbo chandarāgo pahātabbo||

[page 199]

 


 

25-26. Anicca (1-2)

4 Yaṁ kho Rādha aniccaṁ|| ||

4 Yo kho Rādha aniccadhammo|| ||

 


 

27-28. Dukkham (1-2)

4 Yaṁ kho Rādha dukkhaṁ|| ||

4 Yo kho Rādha dukkhadhammo|| ||

 


 

29-30. Anatta (1-2)

4 Yo kho Rādha anattā|| ||

4 Yo kho Rādha anattadhammo|| ||

 


 

31-32. Khaya-Vaya

4 Yo kho Rādha khayadhammo|| ||

4 Yo kho Rādha vayadhammo|| ||

 


 

33. Samudaya

4 Yo kho Rādha samudayadhammo tatra te chando pahātabbo rāgo pahātabbo chandarāgo pahātabbo|| ||

 


 

34.Nirodhadhammo

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho āyasmā Rādho Bhagavantam etad avoca|| ||

Sādhu me bhante||
pe||
vihareyyan ti|| ||

4 Yo kho Rādha nirodhadhammo tatra te chando pahātabbo rāgo pahātabbo chandarāgo pahātabbo|| ||

Ko ca Rādha nirodhadhammo|| ||

Rūpaṁ kho Rādha nirodhadhammo tatra te chando pahātabbo||
Vedanā nirodhadhammo tatra te chando pahātabbo||
Saññā|| ||

Saṅkhārā nirodhadhammo tatra te chando pahātabbo|| ||

Viññāṇaṁ nirodhadhammo tatra te chando pahātabbo|| ||

5 Yo kho Rādha nirodhadhammo tatra te chando pahātabbo||
rāgo pahātabbo||
chandarāgo pahātabbo ti|| ||

Āyācanavaggo tatiyo|| ||

Tatr'uddānaṁ:||

[page 200]

Māro ca Māradhammo ca||
Aniccena apare duve||
Dukkhehi ca dve vuttā||
Anattehi apare dve
Khaya-Vaya-Samudayaṁ||
Nirodhadhammena dvādasāti|| ||

 


 

Chapter IV: Upanisinna Vaggo

35. Māro

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantam Rādham Bhagavā etad avoca|| ||

4 Yo kho Rādha Māro tatra te chando pahātabbo|| ||

Ko ca Rādha Māro|| ||

Rūpaṁ kho Rādha Māro||
tatra te chando pahātabbo||
pa||
Viññāṇam Māro||
tatra te chando pahātabbo|| ||

Yo kho Rādha Māro tatra te chando pahātabbo ti|| ||

5 Yo kho Rādha Māro tatra te rāgo pahātabbo||
pe|| ||

6 Yo kho Rādha Māro tatra te chandarāgo pahātabbo||

 


 

36. Māradhammo

4 Yo kho Rādha Māradhammo tatra te chando pahātabbo|| ||

5 Yo kho Rādha Māradhammo tatra te rāgo pahātabbo|| ||

6 Yo kho Rādha Māradhammo tatra te chandarāgo pahātabbo|| ||

 


 

37-38. Aniccam (1-2)

4-6 Yaṁ kho Rādha aniccaṁ|| ||

4-6 Yo kho Rādha aniccadhammo||

[page 201]

 


 

39-40. Dukkhaṁ (1-2)

4-6 Yaṁ kho Rādha dukkhaṁ|| ||

4-6 Yaṁ kho Rādha dukkhadhammaṁ|| ||

 


 

41-42. Anatta (1-2)

4-6 Yo kho Rādha anattā|| ||

4-6 Yo kho Rādha anattadhammo||

 


 

43-45. Khaya-Vaya-Samudaya

4-6 Yo kho Rādha khayadhammo|| ||

4-6 Yo kho Rādha vayadhammo|| ||

4-6 Yo kho Rādha samudayadhammo tatra te chando pahātabbo||
rāgo pahātabbo||
chandarāgo pahātabboti|| ||

 


 

46. Nirodhadhamma

1-3 Sāvatthi|| ||

Ekam antaṁ nisinnaṁ kho āyasmantaṁ Rādham Bhagavā etad avoca|| ||

Yo kho Rādha nirodhadhammo tatra te chando pahātabbo||
rāgo pahātabbo||
chandarāgo pahātabbo|| ||

Ko ca Rādha nirodhadhammo|| ||

4-6 Rūpaṁ kho Rādha nirodhadhammo||
tatra te chando pahātabbo||
tatra te rāgo pahātabbo||
tatra te chandarāgo pahātabbo|| ||

Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

Viññāṇaṁ nirodhadhammo||
tatra te chando pahātabbo||
rāgo pahātabbo||
chandarāgo pahātabbo|| ||

7 Yo kho Rādha nirodhadhammo||
tatra te chando pahātabbo||
rāgo pahātabbo||
chandarāgo pahātabbo ti|| ||

Upanisinnavaggo catuttho|| ||

Tatr'uddānaṁ:|| ||

Māro ca Māradhammo ca||
Aniccā aparena dve||
Dukkhaṁ ca dve vuttā||
dve Anattehi aṭṭhamaṁ||
Khaya-Vaya-Samudayaṁ||
Nirodhadhammena dvādasāti|| ||

Rādha-Saṁyuttam||

[page 202]

 


 

Book III

Diṭṭhi Saṁyutta

Chapter I: Sotāpatti Vaggo

1. Vātam

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evam diṭṭhi upajjati||
Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā ti|| ||

3 Bhagavammūlakā no bhante||
pe|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evam diṭṭhi uppajjati||
Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā|| ||

5-7 Vedanāya sati|| ||

Saññāyasati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati||
{Na} vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā|| ||

9 Taṁ kim maññatha bhikkhave||
Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccam dukkham vā taṁ sukhaṁ vāti||
Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evam diṭṭhi uppajjeyya Na vātā vāyanti na najjo sandanti na gabbhiniyo pi jāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā ti||

[page 203]

No hetam bhante|| ||

10-12 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

13 Viññāṇaṁ niccaṁ vā aniccaṁ vā ti||
Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
Na vātā vāyanti||
na najjo sandanti||
na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā ti|| ||

No hetam bhante|| ||

14 Yam pidam diṭṭhaṁ sutam mutaṁ viññātam pattam pariyesitam anuvicaritam manasā tam pi niccam vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ taṁ sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeya||
Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā ti|| ||

No hetam bhante|| ||

15 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||
dukkhasamudaye pissa kaṅkhā pahīnā hoti||
dukkhanirodhe pissa kaṅkhā pahīnā hoti||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti||

 


 

2. Etam mamam

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Etam mama eso ham asmi eso me attā ti|| ||

3 Bhagavammūlakā no bhante dhammā||
pe||

[page 204]

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evam diṭṭhi uppajjati Etam mama eso ham asmi eso me attāti|| ||

5-7 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati Etam mama eso ham asmi eso me attāti|| ||

9 Taṁ kim maññatha bhikkhave||
Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
la|| ||

10-12 Vedanā|| ||

Saññā|| ||

Saṅkhārā|| ||

13 Viññāṇam niccam aniccaṁ vā ti|| ||

Aniccam bhante||
pa||
Api nu tam upādāya evaṁ diṭṭhi uppajjeyya Etam mama eso ham asmi eso me attāti|| ||

No hetam bhante|| ||

14 Yam pidaṁ diṭṭhaṁ sutam mutam viññātam pattam pariyesitam anuvicaritam manasā tam pi niccaṁ va aniccaṁ vā ti||
Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā taṁ sukkhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Etam mama eso ham asmi eso me attāti|| ||

No hetam bhante|| ||

15 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||
la||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

3. So attā

1-2 Sāvatthi|| ||

Kismiṁ nu kho sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti||

[page 205]

3 Bhagavammūlakā no bhante dhammā|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo|| ||

5-7 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati||
So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo|| ||

9-13 Taṁ kim maññatha bhikkhave rūpaṁ niccaṁ vā aniccaṁ vāti|| ||

Aniccam bhante|| ||

Api nu tam anupādāya evam diṭṭhi uppajjeyya So attā||
la||
avipariṇāmadhammo ti|| ||

No hetam bhante|| ||

14 Yam pidaṁ diṭṭhaṁ sutam mutaṁ viññātam pattam pariyesitam anuvicaritam manasā tam pi niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Api nu tam anupādāya evaṁ diṭṭhi uppajjeyya So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti|| ||

No hetam bhante|| ||

15 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||
pe||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti|| ||

 


 

4. No ca me siyā

1-2 Sāvatthi|| ||

Kismiṁ nu kho sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

3 Bhagavaṁ-mūlakā no bhante dhammā|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti||

[page 206]

5-7 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

9 Taṁ kim maññatha bhikkhave rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

pe||
Api nu tam anupādāya evaṁ diṭṭhi uppajjeyya No cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti|| ||

No hetam bhante|| ||

10-13 Vedanā||
Saññā||
Saṅkharā||
Viññāṇam|| ||

14 Yam pidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātam pattam pariyesitam anuviracitam manasā tam pi niccaṁ va aniccaṁ vā ti|| ||

Aniccam bhante|| ||

pe||
Api nu tam anupādāya evam diṭṭhi uppajjeyya No cassaṁ no ca me siyā na bhavissami na me bhavissatīti|| ||

No hetam bhante|| ||

15 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkha pahīnā hoti||
pe||
dukkhanirodhagāminiyā paṭipādāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

5. Natthi

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Natthi dinnam natthi yiṭṭhaṁ natthi hutaṁ natthi sukaṭadukkaṭānaṁ kammānam phalaṁ vipāko natthi ayaṁ loko natthi paraloko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇa-brāhmaṇā sammaggatā sammā paṭipannā ye imañca lokam paraṁ ca lokaṁ sayam abhiññā sacchikatvā pavedenti|| ||

Catummahābhūtiko ayam puriso yadā kālaṁ karoti pathavīpathavīkāyam anupeti anupagacchati||

[page 207]

āpoāpokāyam anupeti anupagacchati||
tejo tejokāyam anupeti anupagacchati||
vāyovāyokāyam anupeti anupagacchati||
ākāsam indriyāni saṅkamanti āyanti pañcamā purisā matam ādāya gacchanti yāvā āḷāhanāpādāni paññāyanti kāpotakāni atthīni bhavanti bhasmantāhūtiyo dattupaññattam idaṁ dānaṁ nāma tesaṁ tucchaṁ musāvilāpo ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā ti|| ||

3 Bhagavammūlakā no bhante dhammā||
pe|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi upajjati||
Natthi dinnaṁ natthi yiṭṭhaṁ||
pe||
kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā|| ||

5-7 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati||
Natthi dinnaṁ natthi yiṭṭhaṁ||
pe||
Kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā|| ||

9 Taṁ kim maññatha bhikkhave||
Rūpam niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Api nu tam anupādāya evam diṭṭhi uppajjeyya natthi dinnaṁ natthi yiṭṭhaṁ||
pa||
kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā ti|| ||

No hetam bhante|| ||

10-13 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
pe|| ||

Dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evam diṭṭhi uppajjeyya Natthi dinnaṁ natthi yiṭṭhaṁ||
pe||

[page 208]

kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā ti|| ||

No hetam bhante|| ||

14 Yam pidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattam pariyesitam anuvicaritam manasā tam pi niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

pe|| ||

Dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Natthi dinnaṁ natthi yiṭṭhaṁ||
pa||
ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā ti|| ||

No hetam bhante|| ||

15 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||
pe||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo sambodhiparāyano ti|| ||

 


 

6. Karoto

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
Karato kārayato chindato chedāpayato vadhato vadhāpayato socato socayato kilamato kilamapāyato phandato phandāpayato pāṇam atimāpayato adinnam ādiyato sandhiṁ chindato nillopam harato ekāgārikaṁ karonto paripanthe tiṭṭhato paradāraṁ gacchato musābhaṇato karato na kariyati pāpaṁ|| ||

Khurapariyantena ce pi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalam ekam maṁsapuñjam kareyya||
natthi tato nidānam pāpaṁ natthi pāpassa āgamo|| ||

Dakkhiṇam ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento||

[page 209]

natthi tato nidānam pāpaṁ natthi pāpassa āgamo|| ||

Uttaraṁ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento||
natthi tato nidānam puññaṁ natthi puññassa āgamo||
dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo ti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evam diṭṭhi uppajjati||
Karato kārayato||
pa||
natthi puññaṁ natthi puññāssa āgamo|| ||

6-8 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

9 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evam diṭṭhi uppajjati|| ||

Karato kārayato||
pe||
natthi puññaṁ natthi puññassa āgamo|| ||

10 Taṁ kim maññatha bhikkhave||
Rūpaṁ niccaṁ vā aniccaṁ va ti|| ||

Aniccam bhante||
pe|| ||

Api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Karato kārayato||
pe||
natthi puññaṁ natthi puññassa āgamo ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ|| ||

15 Yam pidaṁ diṭṭham sutaṁ mutaṁ viññātaṁ pattam pariyesitam anuvicaritam manasā tam pi niccam vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Karato kārayato||
pa||
natthi puññaṁ natthi puññassa āgamo ti|| ||

No hetam bhante|| ||

16 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti dukkhe pissa kaṅkhā pahīnā hoti||
pe||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti||

[page 210]

 


 

7. Hetu

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati|| ||

Natthi hetu natthi paccayo sattānaṁ saṅkilesāya||
ahetu-apaccayā sattā saṅkilissanti|| ||

Natthi hetu natthi paccayo sattānaṁ vissuddhiyā||
ahetu-apaccayā sattā visujjhanti|| ||

Natthi balam natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo||
sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātisu sukhadukkham {paṭisaṁvedentīti}|| ||

3 {Bhagavaṁmūlakā} no bhante dhammā|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati Natthi hetu natthi paccayo la||
sukhadukkhaṁ {patiaṁventīti}|| ||

5-7 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

8 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati|| ||

Natthi hetu natthi paccayo||
pe||
sukhadukkham paṭisaṁvedentīti|| ||

9 Taṁ kiṁ maññatha bhikkhave||
Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
pe||
vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
Natthi hetu natthi paccayo||
pe||
sukhadukkham paṭisaṁvedentīti|| ||

No hetam bhante|| ||

10-13 Vedanā||
Saññā||
Saṅkhāra||
Viññāṇaṁ|| ||

14 Yam pidam diṭṭhaṁ sutam mutaṁ viññātam pattam pariyesitam anuvicaritam manasā tam pi niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
pe||
dukkham vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
natthi hetu natthi paccayo||
pa||
sukhadukkham paṭisaṁvedentīti|| ||

No hetam bhante|| ||

15 Yato ca kho bhikkhave ariyasāvakassa imesu chasu thānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||

[page 211]

pe||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako||
pe||
sambodhiparāyano ti|| ||

 


 

8. (Mahā) Diṭṭhena

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati|| ||

Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā te na iñjanti na vipariṇāmenti na aññamaññam vyābādhenti||
nālam aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā|| ||

3 Katame satta|| ||

Pathavīkāyo apokāyo tejokāyo vāyokāyo||
sukhe dukkhe jīve|| ||

Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā te na iñjanti na vipariṇāmenti na aññamaññaṁ vyābādhenti||
nālam aññamaññāssa sukhāya vā dukkhāya vā sukhadukkhāya vā|| ||

4 Yo pi tiṇhena satthena sīsaṁ chindati na koci taṁ jīvitā voropeti||
sattannaṁ tv eva kāyānam antarena sattham vivaram anupavisati|| ||

5 Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni||
pañca kammasatāni pañca ca kammāni tīni ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭhapurisabhūmiyo ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate ekūnapaññāsanāgavāsasate vīse indriyasate tiṁse niriyasate chattiṁsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta nigaṇṭhigabbhā satta dibbā satta mānusā satta pesācā satta sarā satta pavudhā satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti||

[page 212]

6 Tattha natthi Imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammam paripācessami paripakkaṁ vā kammam phussa phussa vyantikarissamīti hevam natthi||
doṇamite sukhadukkhe pariyantakate saṁsāre natthi hāyanavaḍḍhane natthi ukkhaṁsāvakaṁse|| ||

7 Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti evam evam bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkham palentīti|| ||

8 Bhagavammūlakā no bhante dhammā|| ||

9 Rūpe kho bhikkhave sati rūpaṁ upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati Sattime kāyā akaṭā akaṭavidhā ||pe|| ||

sukhadukkham palentīti|| ||

10-16 Vedanāya sati|| ||

17-22 Saññāya sati|| ||

23-28 Saṅkhāresu sati|| ||

29-34 Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati|| ||

Sattime kāyā akaṭā akaṭavidhā||
pe|| ||

sukhadukkham palenti|| ||

35-40 Taṁ kim maññatha bhikkhave||
Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ viparināmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Sattime kāyā akaṭā akaṭavidhā||
pa||
sukhaṁ dukkham palentīti||

[page 213]

No hetam bhante|| ||

41-46 Yam pi diṭṭhaṁ sutam mutaṁ viññātam pattam pariyesitam anuvicaritam manasā tam pi niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Sattime kāyā akaṭā akaṭavidhā||
la||
nibbeṭhiyamānā sukhadukkham palentīti|| ||

47 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhapissa kaṅkhā pahīnā hoti||
la||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

9. Sassato loko

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Sassato loko ti|| ||

3 Bhagavammūlakā no bhante dhammā|| ||

4 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evam diṭṭhi uppajjati Sassato loko ti|| ||

5-8 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati Sassato loko ti|| ||

9 Tam kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti||
Aniccam bhante|| ||

pe|| ||

Dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evam diṭṭhi uppajjeyya Sassato loko ti|| ||

No hetam bhante|| ||

10-13 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ|| ||

14 Yam pidaṁ diṭṭham sutam mutaṁ viññātam pattam pariyesitam anuvicaritam manasā tam pi niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

pe||

[page 214]

Dukkhaṁ vipariṇāmadhammaṁ api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Sassato loko ti|| ||

No hetam bhante|| ||

15 Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||
la||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

10. Asassato loko

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Asassato loko ti|| ||

3 Bhagavammūlakā no bhante dhammā|| ||

4-13 Rūpe kho bhikkhave sati||
pa||
Viññāṇaṁ niccam aniccaṁ vā ti|| ||

Aniccam bhante||
pa|| ||

Api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Asassato loko ti|| ||

No hetam bhante|| ||

14 Yam pi diṭṭhaṁ sutam mutaṁ viññātam pattam pariyesitam anuvicaritam manasā tam pi niccaṁ va aniccaṁ vāti|| ||

Aniccam bhante|| ||

Dukkham vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Asassato loko ti|| ||

No hetam bhante|| ||

15 Yato ca kho bhikkhave ariyasāvakassa|| ||

pe|| ||

niyato sambodhiparāyano ti|| ||

 


 

11. Antavā

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
Antavā loko ti|| ||

3-15 Bhagavammūlakā no bhante dhammā||
la||
niyato sambodhiparāyano ti||

[page 215]

 


 

12. Anantavā

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim ābhinivissa evaṁ diṭṭhi uppajjati Anantavā loko ti|| ||

3-15 Bhagavammūlakā no bhante dhammā|| ||

la||
niyato samparāyano ti|| ||

 


 

13. Taṁ jīvaṁ taṁ sarīram

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
Taṁ jīvaṁ taṁ sariranti|| ||

3-15 Bhagavammūlakā no bhante dhammā|| ||

pa||
niyato sambodhiparāyano ti|| ||

 


 

14. Aññam jīvaṁ aññaṁ sarīsaṁ

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Aññaṁ jīvaṁ aññaṁ sarīranti|| ||

3-15 Bhagavammūlakā no bhante dhammā||
la||
niyato sambodhiparāyano ti|| ||

 


 

15. Hoti tathāgato

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁdiṭṭhi uppajjati Hoti Tathāgato param maranā ti|| ||

3-15 Bhagavammūlakā no bhante dhammā||
pa||
niyato sambodhiparāyano ti|| ||

 


 

16. Na hoti Tathāgato

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁditthi uppajjati Na hoti tathāgato param maraṇā ti|| ||

3-15 Bhagavammūlakā no bhante dhammā||
pa||
niyato sambodhiparāyano ti|| ||

 


 

17. Hoti ca na ca hoti tathāgato

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Hoti ca na ca hoti tathāgato param maraṇā ti||

[page 216]

3-15 Bhagavammūlakā no bhante dhammā||
pa||
niyato saṁbodhiparāyano ti|| ||

 


 

18. Neva hoti na na hoti tathāgato

1-2 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
Neva hoti na na hoti tathāgato param maraṇā ti|| ||

3 Bhagavammūlakā no bhante dhammā||
pe|| ||

4-8 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati Neva hoti na na hoti tathāgato param maraṇa ti||
pa|| ||

9 Tam kim maññatha bhikkhave Rūpaṁ niccam vā aniccaṁ vā ti|| ||

Aniccam bhante||
pe||
Dukkham vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Neva hoti na na hoti tathāgato paraṁ maraṇā ti|| ||

No hetam bhante|| ||

10-13 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇaṁ|| ||

14 Yam pidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātam pattam pariyesitam anuvicāritam manasā tam pi niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante|| ||

Yam panāniccaṁ dukkhaṁ vā tam sukhaṁ vā ti|| ||

Dukkham bhante|| ||

Yam panāniccam dukkhaṁ vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Neva hoti na na hoti tathāgato param maraṇā ti|| ||

No hetam bhante|| ||

Yato ca kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti||
dukkhe pissa kaṅkhā pahīnā hoti||
dukkhasamudaye pissa kaṅkhā pahīnā hoti||
dukkhanirodhe pissa kaṅkhā pahīnā hoti||
dukkhanirodhagāminiyā paṭipadāya pissa kaṅkhā pahīnā hoti||
ayaṁ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano ti||

[page 217]

Sotāpanno ariyasāvakābhavayoni-aṭṭhārasasuttantaṁ niṭṭhitam|| ||

Uddānam bhavati|| ||

Vātam Etammamaṁ
So attā No ca me siyā
Natthi Karoto Hetu ca
Mahādiṭṭhena ca aṭṭhamaṁ|| ||

Sassato loko ca Assato ca Antavā ca
Anantavā ca Taṁ jīvaṁ taṁ sarīranti
Aññaṁ jīvam aññaṁ sariranti ca
Hoti tathāgato parammaraṇā ti
Na hoti tathāgato param maraṇāti
Neva hoti na na hoti tathāgato param maraṇā ti|| ||

 


 

Chapter II: 1 Purimagamanam (aṭṭhārasa-veyyākaraṇāni)

19. Vātā

1-2 Sāvatthi|| ||

Tatra -- voca|| ||

3 Kismiṁ nu kho bhikkhave sati kiṁ upādāya kim abhinivissa evam diṭṭhi uppajjati||
Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti|| ||

4 Bhagavaṁmūlakā no bhante dhammā|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati Na vātā vāyanti||
pa||
esikaṭṭhāyiṭṭhitā|| ||

6-9 Vedanāya sati|| ||

Saññāya sati|| ||

Saṅkhāresu sati|| ||

Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evam diṭṭhi uppajjati Na vātā vāyanti||
pe||
esikaṭṭhāyiṭṭhitā ti|| ||

10-15 Taṁ kiṁ maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti||

[page 218]

Aniccam bhante||
pe|| ||

Vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Na vātā vāyanti||
pe||
esikaṭṭhāyiṭṭhitā ti|| ||

No hetam bhante Iti kho bhikkhave dukkhe sati dukkham upādāya dukkham abhinivissa evaṁ diṭṭhi uppajjati Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā ti|| ||

 


 

20-35.

Purimagamanāhi aṭṭhārasaveyyākaraṇāni vitthārānīti|| ||

 


 

36. Neva hoti na na hoti

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati Neva hoti na na hoti tathāgato param maraṇā ti|| ||

4 {Bhagavaṁmūlakā} no bhante dhammā|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati Neva hoti na na hoti tathāgato param maraṇā ti|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati Neva hoti tathāgato na na hoti tathāgato param maraṇā ti|| ||

pe|| ||

 


 

Chapter II: 2 Dutiyagamanam (or Dutiyavāro)

37. Rūpī attā

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||

[page 219]

Rūpī attā hoti arogo param maraṇā ti|| ||

4 Bhagavaṁmūlakā no bhante dhammā|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati||
Rūpī attā hoti arogo param maraṇā ti|| ||

6-9 Vedanāya sati||
pe||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evam diṭṭhi uppajjati||
Rūpī attā hoti arogo param maraṇā ti|| ||

10 Taṁ kiṁ maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
pa|| ||

Vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Rūpī attā {hoti} arogo param maraṇā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
pa||
No hetam bhante|| ||

15 Iti kho bhikkhave dukkhe sati dukkham upādāya dukkham abhinivissa evam diṭṭhi uppajjati Rūpī attā hoti arogo param maraṇā ti|| ||

 


 

38. Arūpī attā

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Arūpī attā hoti arogo param maraṇā ti|| ||

peyyālo|| ||

 


 

39. Rūpī ca arūpī ca

3 Rūpī ca arūpī ca attā hoti arogo param maraṇā ti|| ||

 


 

40. Neva rūpī nārūpī

3 Neva rūpī nārūpī attā hoti arogo param maraṇā ti|| ||

 


 

41. Ekantasukhī

3 Ekantasukhī attā hoti arogo param maraṇā ti||

[page 220]

 


 

42. Ekantadukkhī

3 Ekantadukkhī attā hoti arogo param maraṇā ti|| ||

 


 

43. Sukhadukkhī

3 Sukkhadukkhī attā hoti arogo param maraṇā ti|| ||

 


 

44. Adukkhamasukhī

3 Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

4 Bhagavammūlakā no bhante dhammā|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

10 Taṁ kiṁ maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vāti||
pe||
vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

No hetam bhante|| ||

Iti kho bhikkhave dukkhe sati dukkham upādāya dukkham abhinivissa evaṁ diṭṭhi uppajjati||
Adukkham asukhī attā hoti arogo param maraṇā ti|| ||

11-14 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam niccaṁ vā aniccaṁ vāti||
pe||
vipariṇāmadhammam api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

No hetam bhante|| ||

15 Iti kho bhikkhave dukkhe sati dukkham upādāya dukkham abhinivissa evaṁ diṭṭhi uppajjati Adukkham asukhī attā hoti arogo param maraṇā ti|| ||

Dutiya-peyyālo|| ||

Uddānaṁ:|| ||

Vātaṁ Etammamaṁ So attā No ca me siyā Natthi Karoto Hetuyā Mahādiṭṭhena aṭṭhamaṁ -- Sassato Asassato ceva Antānantā ca vuccati -- Tañjīvam Aññañjīvañca Tathāgatena cattāro Rūpī attā hoti Arūpī ca attā hoti Rūpī cā arūpī ca attā hoti Neva rūpī nārūpī attā hoti Ekantasukhī attā hoti Ekantadukkhī attā hoti Sukhadukkhī attā hoti Adukkhamasukhī attā hoti arogo param maranā ti -- Ime chabbīsati suttā dutiyavārena desitā||

[page 221]

 


 

Chapter II: 3 Tatiyagamanam

45.

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti||
na candimasūriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evam diṭṭhi uppajjati Na vātā vāyanti||
pe|| ||

esikaṭṭhāyiṭṭhitā|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam upādāya viññāṇam abhinivissa evam diṭṭhi uppajjati||
Na vātā vāyanti||
pe||
esikaṭṭhāyiṭṭhitā ti|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti||
pe|| ||

vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya Na vātā vāyanti||
pe||
esikaṭṭhāyiṭṭhitā ti|| ||

No hetam bhante|| ||

Iti kho bhikkhave yad aniccaṁ taṁ dukkhaṁ tasmiṁ sati tad upādāya evaṁ diṭṭhi uppajjati Na vātā vāyanti||
pe||
esikaṭṭhāyiṭṭhitā ti|| ||

 


 

46-69.

Evaṁ vitthāretabbaṁ||

[page 222]

 


 

70.

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

4 Bhagavammūlakā no bhante dhammā|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati||
Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā ti||
pe||
vipariṇāmadhammam api nu tam anupādāya evaṁ diṭṭhi uppajjeyya||
Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

No hetam bhante|| ||

Iti kho bhikkhave yad aniccaṁ taṁ dukkhaṁ||
tasmiṁ sati tad upādāya tam abhinivissa evaṁ diṭṭhi uppajjati||
Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

11-14 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam niccaṁ vā ti||
pe||
vipariṇāmadhammam api nu tam anupādāyā evaṁ diṭṭhi uppajjeyya Adukkham asukhī attā hoti arogo param maraṇā ti|| ||

No hetam bhante|| ||

Iti kho bhikkhave yad aniccaṁ taṁ dukkhaṁ||
tasmiṁ sati tad upādāya tam abhinivissa evaṁ diṭṭhi uppajjati||
Adukkham asukhī attā hoti arogo param maraṇā ti|| ||

Tatiyo peyyālo|| ||

Chabbīsati suttantā vitthāretabbā|| ||

 


 

Chapter II: 4 Catutthagamanam

71.

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati||
Na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā ti||

[page 223]

4 Bhagavaṁmūlakā no bhante dhammā|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati|| ||

Na vātā vāyanti||
pa||
esikaṭṭhāyiṭṭhitā|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati||
Na vāta vāyanti||
pe||
esikaṭṭhāyiṭṭhitā|| ||

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vāti||
pe||
vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
Saṅkharā||
Viññāṇaṁ niccaṁ vā aniccaṁ vā ti||
pe||
vipariṇāmadhammaṁ kallaṁ nu tam samanupassituṁ Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

15 Tasmātiha bhikkhave yaṅkiñci rūpam atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇitaṁ vā yam dūre santike vā sabbaṁ rūpaṁ Netaṁ mama neso ham asmi na meso attā ti||
evam etaṁ yathābhūtaṁ sammapaññāya daṭṭhabbaṁ|| ||

16 Evaṁ passaṁ||
pe||
nāparam itthattāyati pajānātīti|| ||

[Leap to #96 not explained in original hard copy. #96 = #72-96]

 


 

96.

1-3 Sāvatthi|| ||

Kismiṁ nu kho bhikkhave sati kim upādāya kim abhinivissa evaṁ diṭṭhi uppajjati|| ||

Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

4 Bhagavammūlakā no bhante dhammā||
pe|| ||

5 Rūpe kho bhikkhave sati rūpam upādāya rūpam abhinivissa evaṁ diṭṭhi uppajjati||
Adukkhamasukhī attā hoti arogo param maraṇā ti|| ||

6-9 Vedanāya sati||
Saññāya sati||
Saṅkhāresu sati||
Viññāṇe sati viññāṇam upādāya viññāṇam abhinivissa evaṁ diṭṭhi uppajjati||
Adukkhamasukhī attā hoti arogo param maraṇā ti||

[page 224]

10 Taṁ kim maññatha bhikkhave Rūpaṁ niccaṁ vā aniccaṁ vā ti|| ||

Aniccam bhante||
pe|| ||

vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ Etam mama eso ham asmi eso me attā ti|| ||

No hetam bhante|| ||

11-14 Vedanā||
Saññā||
Saṅkhārā||
Viññāṇam niccaṁ vā aniccaṁ vā ti||
pe||
vipariṇāmadhammaṁ kallaṁ nu tam samanupassitum Etam mama eso ham asmi eso me attā ti|| ||

No etam bhante|| ||

15 Tasmātiha bhikkhave yaṁ kiñci rūpaṁ atītānāgatapaccuppannam ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā pahīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ netam mama neso ham asmi na me so attāti||
evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbam|| ||

16-19 Yā kāci vedanā||
Yā kāci saññā||
Ye keci saṅkhārā||
Yaṁ kiñci viññāṇaṁ atītanāgatapaccuppannaṁ||
pe||
sammappaññāya daṭṭhabbaṁ|| ||

20 Evam passam bhikkhave sutavā ariyasāvako rūpasmiṁ nibbindati vedanāya nibbindati saññāya nibbindati saṅkhāresu nibbindati viññāṇasmiṁ nibbindati|| ||

Nibbindaṁ virajjati virāgā vimuccati vumuttasmi vimuttam iti ñāṇaṁ hoti|| ||

Khīṇā jāti vusitam brahmacariyaṁ kataṁ karanīyam nāparam itthattāyāti pajānāmīti|| ||

Purimagamanaṁ aṭṭhārasa veyyākaraṇā [ni]||
Dutiyagamanaṁ chabbīsaṁ vitthāretabbāni||
Tatiyagamanaṁ chabbīsaṁ vitthāretabbāni||
Catutthagamanaṁ chabbīsaṁ vitthāretabbāni|| ||

Diṭṭhi-saṁyuttaṁ niṭṭhitaṁ

[page 225]

 


 

Book IV

Okkantika Saṁyutta

1. Cakkhu

1-2 Sāvatthi||
pe|| ||

Tatra||
pe||
voca|| ||

3 Cakkhum bhikkhave aniccaṁ vipariṇāmim aññathābhāvi||
Sotam aniccaṁ vipariṇāmim aññathābhāvi||
Ghānam aniccaṁ vipariṇāmim aññathābhāvi||
Jivhā aniccā vipariṇāmī aññathābhāvī||
Kāyo anicco vipariṇāmī aññathābhāvī||
Mano anicco vipariṇāmī aññathābhāvī|| ||

4 Yo bhikkhave ime dhamme evaṁ saddahati adhimuccati||
ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhūmim okkanto vītivatto puthujjanabhūmiṁ||
abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayonim vā pettivisayaṁ vā uppajjeyya||
abhabbo ca tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti|| ||

5 Yassa kho bhikkhave ime dhammā evam paññāya mattaso nijjhānaṁ khamanti||
ayaṁ vuccati dhammānusārī okkanto sammattaniyāmaṁ sappurisabhūmim okkanto vītivatto puthujjanabhūmiṁ||
abhabbo taṁ kammaṁ kātum yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjeyya||
abhabbo ca tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti|| ||

6 Yo bhikkhave ime dhamme evaṁ jānāti passati ayaṁ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

2. Rūpa

1-3 Sāvatthi|| ||

Rūpā bhikkhave aniccā vipariṇāmino aññathābhāvino||
saddā aniccā vipariṇāmino aññathābhāvino||
gandhā aniccā vipariṇāmino aññathābhāvino||
rasā aniccā vipariṇāmino aññathābhāvino||
phoṭṭhabbā aniccā vipariṇāmino aññāthābhāvino||
dhammā aniccā vipariṇāmino aññathābhāvino||

[page 226]

4 Yo bhikkhave ime dhamme evaṁ saddahati adhimuccati||
ayaṁ vuccati saddānusārī okkanto sammattaniyāmaṁ sappurisabhūmiṁ okkanto vītivatto puthujjanabhūmiṁ||
abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchāyoniṁ vā pettivisayaṁ vā uppajjeyya||
abhabbo ca tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti|| ||

5 Yassa kho bhikkhave ime dhammā||
-yāva na sotapattiphalaṁ sacchi karoti|| ||

6 Yo bhikkhave ime dhamme evaṁ jānāti evam passati||
ayaṁ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

 


 

3. Viññāṇam

1-3 Sāvatthi|| ||

Cakkhuviññāṇam bhikkhave aniccam vipariṇāmiṁ aññathābhāvi|| ||

Sotaviññāṇam|| ||

Ghānaviññāṇaṁ|| ||

Jivhāviññāṇaṁ|| ||

Kāyaviññāṇaṁ||
Manoviññāṇaṁ aniccam vipariṇāmiṁ aññathābhāvi|| ||

4-6 Yo bhikkhave||
la||
sambodhiparāyano ti||

 


 

4. Phasso

1-3 Sāvatthi|| ||

Cakkhusamphasso bhikkhave anicco vipariṇāmī aññathābhāvī|| ||

Sotasamphasso|| ||

Ghānasamphasso|| ||

Jivhāsamphasso|| ||

Kāyasamphasso|| ||

Manosamphasso anicco vipariṇāmī aññathābhāvī|| ||

4-6 Yo bhikkhave ime dhamme||
pe||
sambodhiparāyano ti|| ||

 


 

5. Vedanāya

1-3 Sāvatthi|| ||

Cakkhusamphassajā bhikkhave vedanā aniccā vipariṇāmī aññathābhāvī||
Sotasamphassajā vedanā||
pa|| ||

Jivhāsamphassajā vedanā||
pa||
Manosamphassajā vedanā aniccā vipariṇāmī aññathābhāvī|| ||

4-6 Yo bhikkhave ime dhamme||
pe||
sambodhiparāyano ti||

[page 227]

 


 

6. Saññā

1-3 Sāvatthi|| ||

Rūpasaññā bhikkhave aniccā vipariṇāmī aññathābhāvī|| ||

Saddasaññā|| ||

Gandhasaññā|| ||

Rasasaññā|| ||

Poṭṭhabbasaññā|| ||

Dhammasaññā aniccā vipariṇāmī aññathābhāvī|| ||

4-6 Yo bhikkhave ime dhamme||
pe||
sambodhiparāyano ti|| ||

 


 

7. Cetanā

1-3 Sāvatthi|| ||

Rūpasañcetanā bhikkhave aniccā vipariṇāmī aññathābhāvī|| ||

Saddasañcetanā||
Gandhasañcetanā||
Rasasañcetanā||
Poṭṭhabbasañcetanā||
Dhammasañcetanā aniccā vipariṇāmī aññathābhāvī|| ||

4-6 Yo bhikkhave ime dhamme||
pe||
sambodhiparāyano ti|| ||

 


 

8. Taṇhā

1-3 Sāvatthi|| ||

Rūpataṇhā bhikkhave aniccā vipariṇāmi aññathābhāvī|| ||

Saddataṇhā||
Gandhataṇhā|| ||

Rasataṇhā||
Phoṭṭhabbataṇhā||
Dhammataṇhā aniccā viparināmī aññathābhāvī|| ||

4-6 Yo bhikkhave ime dhamme||
pe||
saṁbodhiparāyano ti|| ||

 


 

9. Dhātu

1-3 Sāvatthi|| ||

Pathavīdhātu bhikkhave aniccā vipariṇāmī aññathābhāvī|| ||

Āpodhātu|| ||

Tejodhātu|| ||

Vāyodhātu|| ||

Ākāsadhātu aniccā vipariṇāmī aññathābhāvī|| ||

4-6 Yo bhikkhave ime dhamme||
pe||
sambodhiparāyano ti|| ||

 


 

10. Khandhena

1-3 Sāvatthi|| ||

Rūpaṁ bhikkhave aniccaṁ vipariṇāmi aññathābhāvi|| ||

Vedanā aniccā vipariṇāmī aññathābhāvī||
Sañña aniccā vipariṇāmī aññathabhāvī||
Viññāṇam aniccam vipariṇāmi aññathābhāvi|| ||

4 Yo bhikkhave ime dhamme evaṁ saddahati adhimuccuti ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhūmiṁ okkanto vītivatto puthujjanabhūmiṁ||

[page 228]

abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjeyya||
abhabbo ca tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti|| ||

5 Yassa kho bhikkhave ime dhamme evaṁ paññāya mattaso nijjhānaṁ khamanti||
ayaṁ vuccati dhammānusārī okkanto sammattaniyāmam sappurisabhumiṁ okkanto vītivatto puthujjanabhūmiṁ||
abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchayoniṁ vā pettivisayaṁ vā uppajjeyya||
abhabbo ca tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti|| ||

6 Yo bhikkhave ime dhamme evam jānāti evam passati ayaṁ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyano ti|| ||

Okkantika-saṁyuttaṁ|| ||

Tass'uddānaṁ:|| ||

Cakkhu Rūpañca Viññāṇaṁ||
Phasso Vedanāya ca||
Saññā Cetanā Taṇhā||
Dhātu Khandhena te dasā ti|| ||

 


 

Book V

Uppāda Saṁyutta

1. Cakkhu

1-3 Sāvatthi|| ||

Yo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo||
dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

4-7 Yo sotassa||
Yo ghānassa||
Yo jivhāya||
Yo kāyassa|| ||

8 Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo||

[page 229]

dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

9 Yo ca bhikkhave cakkhussa nirodho vūpasamo atthagamo||
dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo|| ||

10-13 Yo sotassa nirodho|| ||

Yo ghānassa nirodho|| ||

Yo jivhāya nirodho||
Yo kāyassa nirodho|| ||

14 Yo manassa nirodho vūpasamo atthagamo||
dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo ti|| ||

 


 

2. Rūpam

1-3 Sāvatthi|| ||

Yo bhikkhave rūpānam uppādo ṭhiti abhinibbatti pātubhāvo||
dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

4-8 Yo saddānaṁ|| ||

Yo gandhānaṁ||
Yo rasānaṁ|| ||

Yo phoṭṭhabbānaṁ|| ||

Yo dhammānam uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

9 Yo bhikkhave rūpānaṁ nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo|| ||

10-13 Yo saddānaṁ|| ||

Yo gandhānaṁ||
Yo rasānaṁ||
Yo poṭṭhabbānaṁ|| ||

14 Yo dhammānaṁ nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo ti|| ||

 


 

3. Viññāṇam

1-8 Sāvatthi|| ||

Yo bhikkhave cakkhuviññāṇassa uppādo ṭhiti||
pe||
Yo manoviññānassa uppādo ṭhiti||
pe||
jarāmaraṇassa pātubhāvo|| ||

9-14 Yo ca kho bhikkhave cakkhuviññāṇassa nirodho||
pe||
Yo manoviññāṇassa nirodho||
pe||
jarāmaraṇassa atthagamo ti||

[page 230]

 


 

4. Phasso

1-8 Sāvatthi|| ||

Yo bhikkhave cakkhusamphassassa uppādo ṭhiti||
pe||
Yo manosamphassassa uppādo ṭhiti jarāmaraṇassa pātubhāvo|| ||

9-14 Yo ca kho bhikkhave cakkhusamphassassa nirodho||
pe||
Yo manosamphassassa nirodho||
pe||
jarāmaraṇassa atthagamo ti|| ||

 


 

5. Vedanāya

1-8 Sāvatthi|| ||

Yo bhikkhave cakkhusamphassajāya vedanāya uppādo ṭhiti||
pe||
Yo manasamphassajāya vedanāya uppādo ṭhiti||
pe||
jarāmaraṇassa pātubhāvo|| ||

9-14 Yo ca kho bhikkhave cakkhusamphassajāya vedanāya nirodho vūpasamo||
pe||
Yo manosamphassajāya vedanāya nirodho vūpasamo||
pe||
jarāmaraṇassa atthagamo ti|| ||

 


 

6. Saññāya

1-8 Sāvatthi|| ||

Yo bhikkhave rūpasaññāya uppādo ṭhiti||
pe||
Yo dhammasaññāya uppādo ṭhiti||
pe||
jarāmaraṇassa pātubhāvo|| ||

9-14 Yo ca kho bhikkhave rūpasaññāya nirodho||
pe||
Yo dhammasaññāya nirodho vūpasamo||
pe||
jarāmaraṇassa atthagamo ti|| ||

 


 

7. Cetanā

1-8 Sāvatthi|| ||

Yo bhikkhave rūpasañcetanāya uppādo ṭhiti||
pe||
Yo dhammasañcetanāya uppādo ṭhiti||
pe||
jarā{maraṇassa} pātubhāvo|| ||

9-14 Yo ca kho bhikkhave rūpasañcetanāya nirodho vūpasamo||
pe||
Yo dhammasañcetanāya nirodho vūpasamo||
jarāmaraṇassa atthagamo ti|| ||

 


 

8. Taṇhā

1-8 Sāvatthi|| ||

Yo bhikkhave rūpataṇhāya uppādo ṭhiti||
pe||
Yo dhammataṇhāya uppādo ṭhiti||
pe||
jarāmaraṇassa pātubhāvo||

[page 231]

9-14 Yo ca kho bhikkhave rūpataṇhāya nirodho vūpasamo||
pe|| ||

Yo dhammataṇhāya nirodho vūpasamo|| ||

jarāmaraṇassa atthagamo ti|| ||

 


 

9. Dhātu

1-8 Sāvatthi|| ||

Yo bhikkhave pathavīdhātuyā uppādo ṭhiti||
pe|| ||

Yo āpodhātuyā|| ||

Yo tejodhātuyā|| ||

Yo vāyodhātuyā||
Yo ākāsadhātuyā||
Yo viññāṇadhātuyā uppādo ṭhiti||
pe||
jarāmaraṇassa pātubhāvo|| ||

9-14 Yo ca kho bhikkhave paṭhavīdhātuyā nirodho vūpasamo||
pe|| ||

Yo viññāṇadhātuyā nirodho vūpasamo||
pe||
jarāmaraṇassa atthagamo ti|| ||

 


 

10. Khandhena

1-3 Sāvatthi|| ||

Yo kho bhikkhave rūpassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

4-6 Yo vedanāya||
Yo saññāya||
Yo saṅkhārānaṁ|| ||

7 Yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo|| ||

8 Yo ca bhikkhave rūpassa nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo|| ||

9-11 Yo vedanāya|| ||

Yo saññāya|| ||

Yo saṅkhārānaṁ|| ||

12 Yo viññāṇassa nirodho vūpasamo atthagamo||
dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo ti|| ||

Uppāda-saṁyuttaṁ samattaṁ|| ||

Tass'uddānaṁ:|| ||

Cakkhu {Rūpañca} Viññāṇaṁ||
Phasso ca Vedanāya ca||
Saññāya||
Cetanā||
Taṇhā||
Dhātu Khandhena te dasā ti||

[page 232]

 


 

Book VI

Kilesa Saṁyutta

1. Cakkhu

1-2 Sāvatthi|| ||

Tatra||
pe||
etad avoca|| ||

3 Yo bhikkhave cakkhusmiṁ chandarāgo cittasseso upakkileso|| ||

4-7 Yo sotasmiṁ chandarāgo|| ||

Yo ghānasmiṁ chandarāgo||
Yo jivhāya chandarāgo||
Yo kāyasmiṁ chandarāgo|| ||

8 Yo manasmiṁ chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti||
nekkhammaninnam cassa cittaṁ hoti||
nekkhammaparibhāvitaṁ cittam kammaniyam khāyati abhiññā sacchikaraṇiyesu dhammesūti|| ||

 


 

2. Rūpam

1-3 Sāvatthi|| ||

Yo bhikkhave rūpesu chandarāgo cittasseso upakkileso|| ||

4-8 Yo saddesu|| ||

Yo gandhesu|| ||

Yo rasesu|| ||

Yo poṭṭhabbesu|| ||

Yo dhammesu chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti||
nekkhammaninnaṁ cassa cittaṁ hoti||
nekkhammaparibhāvitaṁ cittam kammaniyaṁ khāyati abhiññā sacchikaraṇīyesu dhammesū ti|| ||

 


 

3. Viññāṇam

1-3 Sāvatthi|| ||

Yo bhikkhave cakkhuviññāṇasmiṁ chandarāgo cittasseso upakkileso|| ||

4-8 Yo sotaviññāṇasmiṁ||
Yo ghānaviññāṇasmiṁ||
Yo jivhāviññāṇasmiṁ||
Yo kāyaviññānasmiṁ||
Yo manoviññāṇasmiṁ chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti||
nekkhammaninnaṁ cassa cittaṁ hoti nekkhammaparibhāvitaṁ cittaṅkammaniyaṁ khāyati abhiññāsacchikaraṇīyesu dhammesūti||

[page 233]

 


 

4. Phasso

1-3 Sāvatthi|| ||

Yo bhikkhave cakkhusamphassasmiṁ chandarāgo cittasseso upakkileso|| ||

4-8 Yo sotasamphassasmiṁ||
Yo ghānasamphassasmiṁ||
Yo jivhāsamphassasmiṁ||
Yo kāyasamphassasmiṁ||
Yo manosamphassasmiṁ chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno||
pe||
abhiññāsacchikaraṇīyesu dhammesūti|| ||

 


 

5. Vedanāya

1-3 Sāvatthi|| ||

Yo bhikkhave cakkhusamphassajāya vedanāya chandarāgo citasseso upakkileso|| ||

4-8 Yo sotasamphassajāya vedanāya|| ||

Yo ghānasamphassajāya vedanāya||
Yo jivhāsamphassajāya vedanāya||
Yo kāyasamphassajāya vedanāya||
Yo manasamphassajāya vedanāya chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno||
pe||
abhiññāsacchikaraṇīyesu dhammesūti|| ||

 


 

6. Saññāya

1-3 Sāvatthi|| ||

Yo bhikkhave rūpasaññāya chandarāgo citasseso upakkileso|| ||

4-8 Yo saddasaññāya|| ||

Yo gandhasaññāya|| ||

Yo rasasaññāya|| ||

Yo poṭṭhabbasaññāya||
Yo dhammasaññāya chandarāgo citasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno||
pe||
abhiññāsacchikaraṇīyesu dhammesūti|| ||

 


 

7. Cetanā

1-3 Sāvatthi|| ||

Yo bhikkhave rūpasañcetanāya chandarāgo cittasseso upakkileso|| ||

4-8 Yo saddasañcetanāya|| ||

Yo gandhasañcetanāya||

[page 234]

Yo rasasañcetanāya|| ||

Yo phoṭṭhabbasañcetanāya||
Yo dhammasañcetanāya chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno||
pe||
abhiññāsacchikaraṇīyesu dhammesūti|| ||

 


 

8. Taṇhā

1-3 Sāvatthi|| ||

Yo bhikkhave rūpataṇhāya chandarāgo cittasseso upakkileso|| ||

4-8 Yo saddataṇhāya||
Yo gandhataṇhāya||
Yo rasataṇhāya||
Yo phoṭṭhabbataṇhāya||
Yo dhammataṇhāya chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno||
pe||
abhiññāsacchikaraṇīyesu dhammesūti|| ||

 


 

9. Dhātu

1-3 Sāvatthi|| ||

Yo bhikkhave pathavidhātuyā chandarāgo cittasseso upakkileso|| ||

4-8 Yo āpodhātuya||
Yo tejodhātuyā||
Yo vāyodhātuya||
Yo ākāsadhātuyā||
Yo viññāṇadhātuyā chandarāgo cittasseso upakkileso|| ||

9 Yato kho bhikkhave bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti||
nekkhammaninnaṁ cassa cittaṁ hoti nekkhamma paribhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññāsacchikaraṇīyesu dhammesūti|| ||

 


 

10. Khandena

1-7 Sāvatthi|| ||

Yo bhikkhave rūpasmiṁ chandarāgo cittasseso uppakileso||
la||
Yo viññāṇasmiṁ chandarāgo cittasseso upakkileso|| ||

8 Yato kho bhikkhave bhikkhuno imesu pañcasu ṭhānesu cetaso upakkileso pahīno hoti||
nekkhammaninnaṁ cassa cittaṁ hoti||
nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññāsacchikaraṇīyesu dhammesūti|| ||

Kilesa-saṁyuttam|| ||

Tass'uddānaṁ:||

[page 235]

Cakkhu Rūpañca Viññāṇaṁ||
Phasso ca Vedanāya ca||
Saññāya Cetanā Taṇhā||
Dhātu Khandhena te dasā ti|| ||

 


 

Book VII

Sāriputta Saṁyutta

1. Vivekam

1 Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme|| ||

2 Atha kho āyasmā Sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya Sāvatthim piṇḍāya pāvisi|| ||

3 Sāvatthiyaṁ piṇḍāya caritvā pacchābhattam piṇḍapātapaṭikkhanto yena andhavanaṁ tenupasaṅkami divāvihārāya|| ||

4 Andhavanam ajjhogahetvā aññatarasmiṁ rukkhamūle divāvihāram nisīdi|| ||

5 Atha kho āyasmā Sāriputto sāyaṇhasamayaṁ paṭisallāṇā vuṭṭhito yena Jetavanam Ānāthapiṇḍikassa ārāmo tenupasaṅkami|| ||

6 Addasā kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ durato va āgacchantam||
disvāna āyasmantaṁ Sāriputtam etad avoca|| ||

Vippasannāṇi kho te āvuso Sāriputta indriyāni parisuddho mukhavaṇṇo pariyodāto||
katamenāyasmā Sāriputto ajja vihārena vihāsīti|| ||

7 Idhāham āvuso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajam pītisukham pathamajjhānam upasampajja viharāmi||
tassa mayham āvuso na evaṁ hoti Aham pathamajjhānaṁ samāpajjāmīti vā Aham pathamajjhānam samāpanno ti vā Aham pathamajjhānā vuṭṭhito ti vā ti||

[page 236]

8 Tathā hi panāyasmato Sāriputtassa dīgharattaṁ ahaṅkāra-mamaṅkāra-mānānusayā susamūhatā||
tasmā āyasmato Sāriputtassa na evaṁ hoti Aham pathamajjhānaṁ samāpajjāmīti vā Aham pathamajjhānaṁ samāpanno ti vā. Ahaṁ pathamajjhānā vuṭṭhito ti vā ti|| ||

 


 

2. Avitakkam

1-5 Sāvatthi|| ||

Taṁ yeva nidānaṁ|| ||

6 Addasā kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ dūrato va āgacchantaṁ||
disvāna āyasmantaṁ Sāriputtam etad avoca|| ||

Vippasannāni kho te avuso Sāriputta indriyāni parisuddho mukhavaṇṇo pariyodāto||
katamenāyasmā Sāriputto ajja vihārena vihāsīti|| ||

7 Idhāham āvuso vitakkavicārānam vūpasamā ajjhattaṁ sampasādānaṁ cetaso ekodibhāvam avitakkam avicāraṁ samādhijam pītisukhaṁ dutiyajjhānam upasampajja viharāmi||
tassa mayham āvuso na evaṁ hoti Ahaṁ dutiyajjhānam samāpajjāmīti vā Ahaṁ dutiyajjhānaṁ samāpanno ti vā Aham dutiyajjhānā vuṭṭhito ti vā ti|| ||

8 Tathā hi panāyasmato Sāriputtassa dīgharattam ahaṅkāra-mamaṅkāra-mānānusayā susamūhatā||
tasmā āyasmato Sāriputtassa na evaṁ hoti Ahaṁ dutiyajjhānaṁ samāpajjāmīti vā Ahaṁ dutiyajjhānaṁ samāpannoti vā Ahaṁ dutiyajjhānā vuṭṭhito ti vā ti|| ||

 


 

3. Pīti

1-6 Sāvatthi|| ||

Addasā kho āyasmā Ānando||
pe||
vippasannāni kho te āvuso Sāriputta indriyāni parisuddho mukhavaṇṇo pariyodāto||
katamenāyasmā Sāriputto ajja vihārena vihāsīti|| ||

7-8 Idhāham āvuso pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṁvedemi yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharāmi||

[page 237]

so yeva peyyālo|| ||

 


 

4. Upekkhā

1-6 Sāvatthi|| ||

Addasā kho āyasmā Ānando||
pe||
Vippasannāni kho te āvuso Sāriputta indriyāni parisuddho mukhavaṇṇo pariyodāto||
katamenāyasmā Sāriputto ajja vihārena vihāsīti|| ||

7 Idhāham āvuso sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa-domanassānam atthagamā adukkham asukham upekkhā satipārisuddhim catutthaṁ jhānam upasampajja viharāmi|| ||

8 Tassa mayham||
pe||
vuṭṭhito ti vā ti|| ||

 


 

5. Ākāsa

1-6 Sāvatthi|| ||

Addasā kho āyasmā Ānando||
pe|| ||

7-8 Idhāham āvuso sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānam atthagamā nānattasaññānam amanasikārā Ananto ākāso ti ākāsañcāyatanam upasampajja vihārāmi||
pa||
vuṭṭhito ti vā ti|| ||

 


 

6. Viññāṇaṁ

1-6 Sāvatthi|| ||

Addasā kho āyasmā Ānando||
pe|| ||

7-8 Idhāham āvuso sabbaso ākāsānañcāyatanaṁ samatikkamma Anantaṁ viññāṇanti viññāṇañcāyatanam upasampajja viharāmi|| ||

pa||
vuṭṭhito ti vā ti|| ||

 


 

7. Akiñcañña

1-6 Sāvatthi|| ||

Atha kho āyasmā Sāriputto||
pe|| ||

7-8 Idhāham āvuso sabbaso viññāṇañcāyatanaṁ samatikkamma Natthi kiñcīti ākiñcaññāyatanam upasampajja viharāmi||
pe||
vuṭṭhito ti vā ti||

[page 238]

 


 

8. Saññī

1-6 Sāvatthi|| ||

Atha kho āyasmā Sāriputto||
pe|| ||

7-8 Idhāham āvuso sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanam upasampajja viharāmi|| ||

pe|| ||

vuṭṭhito ti vā ti|| ||

 


 

9. Nirodho

1-6 Sāvatthi|| ||

Atha kho āyasmā Sāriputto||
pa|| ||

7 Idhāham āvuso sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodham upasampajja viharāmi||
tassa mayhaṁ āvuso na evaṁ hoti Aham saññavedayitanirodhaṁ samāpajjāmīti vā Aham saññāvedayitanirodhaṁ samāpanno ti vā Ahaṁ saññāvedayitanirodhā vuṭṭhito ti vā ti|| ||

8 Tathāhi panāyasmato Sāriputtassa dīgharattam ahaṅkāra-mamaṅkāra-mānānusayā susamūhatā||
tasmā āyasmato Sāriputtassa evaṁ hoti Ahaṁ saññāvedayitanirodhaṁ samāpajjāmīti vā Ahaṁ saññāvedayitanirodhaṁ samāpanno ti vā Ahaṁ saññāvedayitanirodhā vuṭṭhito hoti vā ti|| ||

 


 

10. Sucimukhī

1 Ekaṁ samayam āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe|| ||

2 Atha kho āyasmā Sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaram ādāya Rājagahe piṇḍāya pāvisi||
Rājagahe sapadānaṁ piṇḍāya caritvā taṁ piṇḍapātam aññataraṁ kuḍḍam nissāya paribhuñjati|| ||

3 Atha kho Sucimukhī paribbājikā yenāyasmā Sāriputto tenupasaṅkami||
upasaṅkamitvā āyasmantaṁ Sāriputtam etad avoca|| ||

4 Kiṁ nu kho samaṇa adhomukho bhuñjasīti|| ||

Na khvāham bhagini adhomukho bhuñjāmīti|| ||

5 Tena hi samaṇa ubbhamukho bhuñjāsīti|| ||

Na khvāham bhagini ubbhamukho bhuñjāmīti||

[page 239]

6 Tena hi samaṇa disāmukho bhuñjasīti|| ||

Na khvāham bhagini disāmukho bhuñjāmīti|| ||

7 Tenahi samaṇa vidisāmukho bhuñjasīti|| ||

Na khvāham bhagini vidisāmukho bhuñjāmīti|| ||

8 Kiṁ nu samaṇa Adhomukho bhuñjasīti iti puṭṭho samāno Na khvāhaṁ bhagini adhomukho bhuñjāmīti vadesi||
tena hi samaṇa Ubbhamukho bhuñjasīti iti puṭṭho samāno Na khvāham bhagini ubbhamukho bhuñjāmīti vadesi ||tena hi samaṇa Disāmukho bhuñjasīti iti puṭṭho samāno Na khvāham bhagini disāmukho bhuñjāmīti vadesi||
tena hi samaṇa Vidisāmukho bhuñjasīti iti puṭṭho samāno Na khvāham bhagini vidisāmukho bhuñjāmīti vadesi|| ||

Kathañcarahi samaṇa bhuñjasīti|| ||

9 Ye hi keci bhagini samaṇabrāhmaṇā vatthuvijjā tiracchānavijjāya micchājīvena jīvikam kappenti||
ime vuccanti bhagini samaṇabrāhmaṇā adhomukhā bhuñjantīti|| ||

10 Ye hi keci bhagini samaṇabrāhmaṇā nakkhattavijjā tiracchānavijjāya micchājīvena jīvikam kappenti||
ime vuccanti bhagini samaṇabrāhmaṇā ubbhamukhā bhuñjantīti|| ||

11 Ye hi keci bhagini samaṇabrāhmaṇā dūteyyapahīṇagamanānuyogā micchājīvena jīvikaṁ kappenti||
ime vuccanti bhagini samaṇabrāhmaṇā disāmukhā bhuñjantīti|| ||

12 Ye hi keci bhagini samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti||
ime vuccanti bhagini samaṇabrāhmaṇā vidisāmukhā bhuñjantīti|| ||

13 So khvāhaṁ bhagini na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi||
na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi||
na dūteyyapahiṇagamanānuyogamicchājīvena jīvikaṁ kappemi||
na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi|| ||

Dhammena bhikkham pariyesāmi dhammena bhikkham pariyesitvā bhuñjāmīti||

[page 240]

14 Atha kho Sucimukhī paribbājikā Rājagahe rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakam upasaṅkamitvā evam ārocesi||
Dhammikaṁ samaṇā sakyaputtiyā āhāram āhārenti anavajjaṁ samaṇā sakyaputtiyā āhāram āhārenti||
detha samaṇānaṁ sakyaputtiyāṇam piṇḍan ti|| ||

Sāriputta-saṁyuttaṁ|| ||

Tatr'uddānaṁ:|| ||

Vivekam Avitakkaṁ ca||
Pīti Upekkhā catutthakaṁ||
Ākāsam ceva Viññāṇaṁ||
Akiñcaññeva Saññinā||
Nirodhenagahe vutto||
Dasamaṁ Sucimudhī cāti|| ||

 


 

Book VIII

Nāga Saṁyutta

1. Suddhikam

1-2 Sāvatthi|| ||

Tatra -- voca --|| ||

3 Catasso imā bhikkhave nāgayoniyo|| ||

Katamā catasso|| ||

Aṇḍajā nāgā jalābujā nāgā saṁsedajā nāgā opapātikā nāgā|| ||

Imā kho bhikkhave catasso nāgayoniyo ti|| ||

 


 

2. Paṇitataraṁ

1-3 Sāvatthi- -opapātikā nāgā||

[page 241]

4 Tatra bhikkhave aṇḍajehi nāgehi jalābujā ca saṁsedajā ca opapātikā ca nāgā paṇītatarā|| ||

5 Tatra bhikkhave aṇḍajehi ca jalābujehi ca nāgehi saṁsedajā ca opapātikā ca nāgā paṇītatarā|| ||

6 Tatra bhikkhave aṇḍajehi ca jalābujehi ca saṁsedajehi ca nāgehi opapātikā nāgā paṇītatarā|| ||

7 Imā kho bhikkhave catasso nāgayoniyo ti|| ||

 


 

3. Uposatha

1 Ekaṁ samayaṁ- Sāvatthiyaṁ- ārāme|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacce aṇḍajā nāgā uposatham upavasanti ossaṭṭhakāyā ca bhavantīti|| ||

4 Idha bhikkhu ekaccānam aṇḍajānaṁ nāgānaṁ evaṁ hoti|| ||

Mayaṁ kho pubbe kāyena dvayakārino ahumha vācāya dvayakārino manasā dvayakārino||
te mayaṁ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā param maraṇā aṇḍajānaṁ nāgānaṁ sahavyatam upapannā|| ||

5 Sacajja mayaṁ kāyena sucaritaṁ careyyāma vācāya sucaritaṁ careyyāma manasā sucaritaṁ careyyāma||
evaṁ mayaṁ kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma|| ||

6 Handa mayam etarahi kāyena sucaritaṁ carāma vācāya sucaritaṁ carāma manasā sucaritaṁ carāmāti|| ||

7 Ayaṁ kho bhikkhave hetu ayam paccayo yenamidhekacce aṇḍajā nāgā uposatham upavasanti ossaṭṭhakāyā ca bhavantīti||

[page 242]

 


 

4. Uposatha (2)

1-2 Sāvatthi|| ||

Atha kho aññataro bhikkhu yena Bhagavā||
pa|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacce jalābujā nāgā uposatham upavasanti ossaṭṭhakāya ca bhavantīti|| ||

4-6 Sabbaṁ vitthāretabbaṁ|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacce jalābujā nāgā uposatham upavasanti ossaṭṭhakāyā ca bhavantīti.

 


 

5. Uposatha (3)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacce saṁsedajā nāgā uposatham upavasanti ossaṭṭhakāyā ca bhavantīti|| ||

4-6 Sabbaṁ vitthāretabbaṁ|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo||
yenamidhekacce saṁsedajā nāgā uposatham upavasanti ossaṭṭhakāyā ca bhavantīti.

 


 

6. Uposatha (4)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacce opapātikā nāgā uposatham upavasanti ossaṭṭhakāyā ca bhavantīti|| ||

4 Idha bhikkhu ekaccānam opapātikānaṁ nāgānam evaṁ hoti|| ||

Mayaṁ kho pubbe kāyena dvayakārino ahumha vācāya dvayakārino manasā dvayakārino||
te mayaṁ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahavyataṁ upapannā||

[page 243]

5 Sacajja mayaṁ kāyena sucaritaṁ careyyāma vācāya sucaritaṁ careyyāma manasā sucaritaṁ careyyāma||
evam {mayaṁ} kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyāma|| ||

6 Handa mayam etarahi kāyena sucaritaṁ carāma vācāya sucaritaṁ carāma manasā sucaritaṁ carāmāti|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacce opapātikā nāgā uposathaṁ upavasanti ossaṭṭhakāyā bhavantīti|| ||

 


 

7. Tassa sutam (1)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā aṇḍajānaṁ nāgānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī hoti manasā dvayakārī hoti||
tassa sutaṁ hoti Aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti Ahovatāhaṁ kāyassa bhedā param maraṇā aṇḍajānaṁ nāgānam sahavyataṁ upapajjeyyanti|| ||

6 So kāyassa bhedā param maraṇā aṇḍajānaṁ nāgānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahavyataṁ upapajjatīti|| ||

 


 

8. Tassa sutam (2)

1-2 Sāvatthi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā param maraṇā jalābujānaṁ nāgānaṁ sahavyataṁ upapajjatīti|| ||

4-6 Idha bhikkhu ekacco kāyena dvayakārī||
So yeva peyyalo||

[page 244]

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ sahavyatam upapajjatīti|| ||

 


 

9. Tassa sutam (3)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā saṁsedajānam nāgānaṁ sahavyatam upapajjatīti|| ||

4-6 Idha bhikkhu ekacco kāyena dvayakārī hoti||
So yeva peyyālo|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā saṁsedajānam nāgānaṁ sahavyatam upapajjatīti|| ||

 


 

10. Tassa sutam (4)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā opapātikānaṁ nāgānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulāti|| ||

5 Tassa evaṁ hoti|| ||

Ahovatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahavyatam upapajjeyyanti|| ||

6 So kāyassa bhedā parammaraṇā opapātikānam nāgānam sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā opapātikānaṁ nāgānaṁ sahavyatam upapajjatīti|| ||

 


 

11-20. Dānupakāra (1)

1-3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahavyatam upapajjatīti||

[page 245]

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evam hoti Ahovatāhaṁ kāyassa bhedā param maraṇā aṇḍajānaṁ nāgānaṁ sahavyatam upapajjeyyan ti|| ||

6 So annaṁ deti||
pānaṁ deti||
vatthaṁ deti||
yānaṁ deti||
mālaṁ deti||
gandhaṁ deti||
vilepanaṁ deti||
seyyaṁ deti||
avasatham deti||
padīpeyyaṁ deti||
so kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahavyatam upapajjatīti|| ||

 


 

21-50. Dānupakāra

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā Jalābujānaṁ nāgānam||
pa||
Saṁsedajānam nāgānam||
Opapātikānaṁ nāgānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Opapātīkā nāgā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti Ahovatāham kāyassa bhedā param maraṇā opapātikānaṁ nāgānaṁ sahavyataṁ upapajjeyyan ti|| ||

6 So annaṁ deti||
pānaṁ deti||
la||
opapātikānam nāgānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā opapatikānam nāgānaṁ sahavyataṁ uppapajjatīti||

[page 246]

Evam iminā peyyālena dasa suttantā kātabbā||
Evaṁ catusu yonisu cattārīsa veyyākaraṇāni kātabbāni|| ||

Dasa suttantā honti paññāsa suttantā ceti|| ||

Nāga-saṁyuttaṁ|| ||

Tatr'uddānaṁ:|| ||

Suddhikañca Paṇītataraṁ||
Caturo ca Uposathā||
Tassasutaṁ caturo ca||
Dānupakārā caturo||
Nāgehi supakāsitā ti|| ||

 


 

Book IX

Supaṇṇa Saṁyutta

1. Suddhakam

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Catasso imā bhikkhave supaṇṇayoniyo|| ||

Katamā catasso|| ||

Aṇḍajā supaṇṇā jalābujā supaṇṇā saṁsedajā supaṇṇā opapātikā supaṇṇā|| ||

Imā kho bhikkhave catasso supaṇṇayoniyo ti||

[page 247]

 


 

2. Haranti

1-2 Sāvatthi|| ||

3 Catasso imā bhikkhave supaṇṇayoniyo|| ||

Katamā catasso|| ||

Aṇḍajā||
pa||
Imā kho bhikkhave catasso supaṇṇayoniyo|| ||

4 Tatra bhikkhave aṇḍajā supaṇṇā aṇḍaje nage haranti||
na jalābuje||
na saṁsedaje||
na opapātike|| ||

5 Tatra bhikkhave jalābujā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti||
na saṁsedaje na opapātike|| ||

6 Tatra bhikkhave saṁsedajā supaṇṇā aṇḍaje ca jalābuje ca saṁsedaje ca nāge haranti||
na opapātike|| ||

7 Tatra bhikkhave opapātika supaṇṇā aṇḍaje ca jalābuje ca saṁsedaje ca opapātike ca nāge haranti|| ||

8 Imā kho bhikkhave catasso supaṇṇayoniyo ti|| ||

 


 

3. Dvayakāri (1)

1 Sāvatthi||
ārāme|| ||

2 Atha kho aññataro bhikkhu yena Bhagavā {tenupasaṅkami}||
upasaṅkamitvā Bhagavantam abhivādetvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā aṇḍajānaṁ supaṇṇānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti Ahovatāham kāyassa bhedā param maraṇā aṇḍajānam supaṇṇānam sahavyatam upapajjeyyanti|| ||

So kāyassa bhedā param maraṇā aṇḍajānaṁ supaṇṇānam sahavyatam upapajjati|| ||

6 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā aṇḍajānaṁ supaṇṇānam sahavyatam upapajjatīti|| ||

 


 

4-6. Dvayakārī (2-4)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca||

[page 248]

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā Jalābujānaṁ supaṇṇānaṁ||
la||
Saṁsedajānaṁ||
Opapātikānaṁ supaṇṇānam sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti|| ||

5 Tassa evaṁ hoti Ahovatāham kāyassa bhedā param maraṇā opapātikānam supaṇṇānam sahavyatam upapajjeyyanti|| ||

So kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ sahavyatam upapajjati|| ||

6 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ sahavyatam upapajjatīti|| ||

 


 

7-16. Dānupakārā (1)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā aṇḍajānam supaṇṇānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti Ahovatāhaṁ kāyassa bhedā param maraṇā aṇḍajānaṁ supaṇṇānaṁ sahavyatam upapajjeyyan ti|| ||

6 So annaṁ deti||
pānaṁ deti||
vattham deti||
yānaṁ deti||
mālaṁ deti||
gandham deti||
vilepanaṁ deti||
seyyaṁ deti||
āvasathaṁ deti||
padīpeyyaṁ deti||
so kāyassa bhedā param maraṇā aṇḍajānaṁ supaṇṇānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā aṇḍajānam supaṇṇānaṁ sahavyatam upapajjatīti|| ||

 


 

17-46. Dānupakāra (2-4)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca||

[page 249]

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā jalābujānaṁ supaṇṇānaṁ||
pe||
saṁsedajānaṁ supaṇṇanām||
pe||
opapātikānaṁ supaṇṇānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī||
tassa sutaṁ hoti Opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti Ahovatāham kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ sahavyatam upapajjeyyanti|| ||

6 So annaṁ deti||
pa||
padīpeyyaṁ deti||
so kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā opapātikānaṁ supaṇṇānam sahavyatam upapajjatīti|| ||

Evaṁ piṇḍakena cha cattālīsa suttantā honti|| ||

Supaṇṇa-saṁyuttaṁ|| ||

Tatr'uddānaṁ:|| ||

Suddhakaṁ Haranti ceva||
Dvayakārī caturo ca||
Dānupakārā ca cattāro||
Supaṇṇā supakāsitā ti|| ||

 


 

Book X

Gandhabbakāya Saṁyutta

1. Suddhikam

1-2 Sāvatthi||
Tatra||
voca||

[page 250]

3 Gandhabbakāyike vo bhikkhave deve desissāmi||
taṁ suṇātha|| ||

4 Katame ca bhikkhave gandhabbakāyikā devā|| ||

Santi bhikkhave mūlagandhe adhivatthā devā||
santi bhikkhave sāragandhe adhivatthā devā||
santi bhikkhave pheggugandhe adhivatthā devā||
santi bhikkhave tacagandhe adhivatthā devā||
santi bhikkhave papatikagandhe adhivatthā devā||
santi bhikkhave pattagandhe adhivatthā devā||
santi bhikkhave pupphagandhe adhivatthā devā||
santi bhikkhave phalagandhe adhivatthā devā||
santi bhikkhave rasagandhe adhivatthā devā||
santi bhikkhave gandhagandhe adhivatthā devā|| ||

5 Ime vuccanti bhikkhave gandhabbakāyikā devā ti|| ||

 


 

2. Sucaritam

1-3 Sāvatthi||
ārāme|| ||

4 Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā gandhabbakāyikānaṁ devānaṁ sahavyatam upapajjatīti|| ||

5 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritam carati manasā sucaritaṁ carati||
tassa sutaṁ hoti Gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

6 Tassa evaṁ hoti Ahovatāham kāyassa bhedā param maraṇā gandhabbakāyikānaṁ devānaṁ sahavyatam upapajjeyyanti|| ||

So kāyassa bhedā param maraṇā gandhabbakāyikānaṁ devānam sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā gandhabbakāyikānaṁ devānaṁ sahavyataṁ upapajjatīti|| ||

 


 

3. Dātā (1)

1-4 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca||

[page 251]

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānam sahavyatam upapajjatīti|| ||

5 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati||
tassa sutaṁ hoti Mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

6 Tassa evaṁ hoti Ahovatāham kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyatam upapajjeyyanti|| ||

So dātā hoti mūlagandhānam||
So kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu||
pa||
yena midhekacco kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānaṁ sakavyatam upapajjatīti|| ||

 


 

4-12. Dātā (2-10)

1-4 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā sāraghandhe adhivatthānaṁ devānaṁ sahavyatam upapajjatīti|| ||

5 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati|| ||

Tassa sutaṁ hoti Sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

6 Tassa evaṁ hoti Ahovatāhaṁ kāyassa bhedā param maraṇā sāragandhe adhivatthānaṁ devānam sahavyatam upapajjeyyanti|| ||

So dātā hoti sāragandhānaṁ|| ||

So yeva peyyalo|| ||

So dātā hoti pheggugandhānaṁ|| ||

So dātā hoti tacagandhānaṁ||

[page 252]

So dātā hoti papaṭikagandhānaṁ|| ||

So dātā hoti pattagandhānaṁ||
So dātā hoti pupphagandhānaṁ|| ||

So dātā hoti phalagandhānaṁ|| ||

So dātā hoti rasagandhānaṁ|| ||

So dātā hoti gandhagandhānam|| ||

So kāyassa bhedā param maranā gandhagandhe adhivatthānaṁ devānaṁ sahavyatam upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā gandhagandhe adhivatthānam devānaṁ sahavyatām upapajjatīti|| ||

 


 

13-22. Dānupakāra (1)

1-4 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyatam upapajjatīti|| ||

5 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritam carati||
tassa sutaṁ hoti Mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

6 Tassa evaṁ hoti Ahovatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyyanti|| ||

So annaṁ deti||
pānaṁ deti||
vatthaṁ deti||
yānaṁ deti||
mālaṁ deti||
gandhaṁ deti||
vilepanaṁ deti||
seyyaṁ deti||
āvasathaṁ deti||
padīpeyyaṁ deti|| ||

So kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti|| ||

7 Ayaṁ kho bhikkhu ayam paccayo yenamidhekacco kāyassa bhedā param maraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyatam upapajjatīti||

[page 253]

 


 

23-112. Dānupakārā (2-10)

1-4 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānam devānam||
pa||
pheggugandhe adhivatthānam devānam||
tacagandhe adhivatthānam devānam||
papaṭikagandhe adhivatthānam devānaṁ||
pattagandhe adhivatthānaṁ devānam||
pupphagandhe adhivatthānam devānaṁ||
phalagandhe adhivatthānaṁ devānaṁ||
rasagandhe adhivatthānaṁ devānaṁ||
gandhagandhe adhivatthānaṁ devānaṁ sahavyatam uppajjatīti|| ||

5 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati||
tassa sutaṁ hoti Gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

6 Tassa evaṁ hoti Ahovatāhaṁ kāyassa bhedā parammaraṇā gandhaghande adhivatthānaṁ devānaṁ {sahavyatam} uppajjeyanti|| ||

So annaṁ deti||
pānaṁ deti||
vatthaṁ deti||
yānaṁ deti||
mālaṁ deti||
gandhaṁ deti||
vilepanaṁ deti||
seyyaṁ deti||
āvasathaṁ deti||
padīpeyyaṁ deti||
So kāyassa bhedā param maraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati|| ||

7 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhakacco kāyassa bhedā param maraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyatam upappajjatīti|| ||

Evampiṇḍakena ekasatañ ca dvādasa suttaṁ|| ||

Gandhabbakāyasaṁyuttam niṭṭhitaṁ|| ||

Tatr'uddānaṁ:|| ||

Suddhikaṁ ca Sucaritaṁ||
Dātā hi apare dasa||
Dānupakārā dasamā||
Gandhabbā supakāsitā ti||

[page 254]

 


 

Book XI

Valāha Saṁyutta

1. Desanā

1-2 Sāvatthi|| ||

Tatra||
voca|| ||

3 Valāhakakāyike bhikkhave deve desissāmi||
taṁ suṇātha|| ||

4 Katame ca bhikkhave valāhakakāyikā devā|| ||

Santi bhikkhave sītavalāhakādevā||
santi uṇhavalāhakā devā||
santi abbhavalāhakā devā||
santi vātavalāhakā devā||
santi vassavalāhakā devā|| ||

5 Ime vuccanti bhikkhave valāhakakāyikā devā ti|| ||

 


 

2. Sucaritaṁ

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā param maraṇā valāhakakāyikānaṁ devānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati||
tassa sutaṁ hoti Valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahutā ti|| ||

5 Tassa evaṁ hoti||
Ahovatāhaṁ kāyassa bhedā param maraṇā valāhakakāyikānaṁ devānaṁ sahavyatam uppajjeyyanti|| ||

So kāyassa bhedā paraṁ maraṇā valāhakakāyikānaṁ devānaṁ sahavyatam uppajjatīti|| ||

6 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā paraṁ maraṇā valāhakakāyikānam devānaṁ sahavyatam upapajjatīti|| ||

 


 

3-22. Dānupakārā (1)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca||

[page 255]

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā paraṁ maraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti|| ||

4 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati||
tassa sutaṁ hoti Sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti|| ||

Ahovatāham kāyassa bhedā paraṁ maranā sītavalāhakānaṁ devānaṁ sahavyatam upapajjeyyanti||
so annaṁ deti||
pa||
padīpeyyaṁ deti|| ||

So kāyassa bhedā paraṁ maraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati|| ||

6 Ayaṁ kho bhikkhu hetu ayam paccayo yenamidhekacco kāyassa bhedā paraṁ maraṇā Sītavahālakānaṁ devānaṁ sahavyatam upapajjatīti|| ||

 


 

23-52. Dānupakārā (2-5)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā Uṇhavalāhakānaṁ devānaṁ|| ||

Abbhavalāhakānam devānam||
Vātavalāhakānaṁ devānaṁ||
Vassavalāhakānaṁ devānaṁ sahavyatam upapajjatīti|| ||

4 Idha bhikkhu ekacco kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati||
tassa sutaṁ hoti Vassavalāhakā deva dīghāyukā vaṇṇavanto sukhabahulā ti|| ||

5 Tassa evaṁ hoti||
Ahovatāhaṁ kāyassa bhedā param maraṇā vassavalāhakānaṁ devānam sahavyataṁ uppajjeyyanti||
So annaṁ deti||
pa||
padīpeyyaṁ deti||
So kāyassa bhedā parammaraṇā vāssavalāhakānaṁ devānaṁ sahavyatam upapajjatīti|| ||

6 Ayaṁ kho bhikkhave hetu ayam paccayo yenamidhekacco kāyassa bhedā paraṁmaraṇā vassavalāhakānaṁ devānaṁ sahavyatam upapajjatīti||

[page 256]

 


 

53. Sītam

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenekadā sītaṁ hotīti|| ||

4 Santi bhikkhu Sītavalāhakā nāma devā|| ||

Tesaṁ yadā evaṁ hoti Yaṁ nuna mayaṁ sakāya ratiyā rameyyāmāti|| ||

tesantaṁ cetopaṇidhim anvāya sītaṁ hoti|| ||

5 Ayaṁ kho bhikkhu hetu ayam paccayo yenekadā sītaṁ hotīti||

 


 

54. Uṇhaṁ

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenekadā uṇhaṁ hotīti|| ||

4 Santi bhikkhu Uṇhavalāhakā nāma devā|| ||

Tesaṁ yadā hoti Yaṁ nuna mayaṁ sakāya ratiyā rameyyāmāti||
tesantaṁ cetopaṇidhim anvāya uṇhaṁ hoti|| ||

5 Ayaṁ kho bhikkhu hetu ayam paccayo yenekadā uṇhaṁ hotīti|| ||

 


 

55. Abbham

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenekadā abbhaṁ hotīti|| ||

4 Santi bhikkhu Abbhavalāhakā nāma devā|| ||

Tesaṁ yadā evaṁ hoti||
Yaṁ nuna mayaṁ sakāya ratiyā rameyyāmāti||
tesantaṁ cetopaṇidhim anvāya abbhaṁ hotīti|| ||

5 Ayaṁ kho bhikkhu hetu ayam paccayo yenekadā abbhaṁ hotīti|| ||

 


 

56. Vātā

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenekadā vāto hotīti|| ||

4 Santi bhikkhu Vātavalāhakā nāma devā|| ||

Tesaṁ yadā evaṁ hoti||

[page 257]

Yaṁ nuna mayaṁ sakāya ratiyā rameyyāmāti||
tesantaṁ cetopaṇidhim anvāya vāto hoti|| ||

5 Ayaṁ kho bhikkhu hetu ayam paccayo yenekadā vāto hotīti|| ||

 


 

57. Vassa

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho so bhikkhu Bhagavantam etad avoca|| ||

Ko nu kho bhante hetu ko paccayo yenekadā devo vassatīti|| ||

4 Santi bhikkhu Vassavalāhakā nāma devā|| ||

Tesaṁ yadā evaṁ hoti Yaṁ nuna mayaṁ sakāya ratiyā rameyyāmāti||
tesantaṁ cetopaṇidhim anvāya devo vassati|| ||

5 Ayaṁ kho bhikkhu hetu ayam paccayo yenekadā devo vassatīti|| ||

Valāha-saṁyuttaṁ|| ||

Vitthārena sattapaññāsa suttantā bhavanti|| ||

Tass'uddānaṁ:|| ||

Desanā Sucaritañca||
Dānupakārā pañcakaṁ||
Sītaṁ Uṇhañca Abbhañca||
Vāta-Vassa-valāhakā ti|| ||

 


 

Book XII

Vacchagotta Saṁyutta

1. Aññāṇā (1)

1-2 Sāvatthi|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā tenupa-saṅkami||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi||
sammodanīyaṁ kathaṁ sārāṇīyam vītisāretvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantam etad avoca||

[page 258]

Ko nu kho bho Gotama hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti va Asassato loko ti vā||
Antavā loko ti vā Anantavā loko ti vā||
Taṁ jīvam taṁ sarīranti vā Aññaṁ jīvam aññaṁ sariranti va||
Hoti tathāgato param maraṇā ti vā||
Na hoti tathāgato param maraṇā ti vā||
Hoti ca na ca hoti tathagato param maraṇā ti vā||
Neva hoti na na hoti tathāgato param maraṇa ti vā ti|| ||

4 Rūpe kho Vaccha aññāṇā rūpasamudaye aññāṇā rūpanirodhe aññāṇā rūpanirodhagaminiyā paṭipadāya aññāṇā||
evam imāni anekavihitāni diṭṭhigatāni loke uppajjanti||
Sassato loko ti vā||
pe||
Neva hoti na na hoti tathāpato paraṁ maraṇāti vā ti|| ||

Ayaṁ kho Vaccha hetu ayam paccayo yena anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato paraṁ maraṇāti|| ||

 


 

2. Aññāṇā (2)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantam etad avoca|| ||

Ko nu kho bho Gotama hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti||
Sassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

4 Vedanāya kho Vaccha aññāṇā vedanāsamudaye aññāṇā vedanānirodhe aññāṇā vedanānirodhagāminiyā paṭipadāya aññāṇā|| ||

Evam imāni anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

5 Ayaṁ kho Vaccha hetu ayam paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

 


 

3. Aññāṇā (3)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etad avoca||

[page 259]

Ko nu kho bho Gotama hetu ko paccayo yānīmāni anekavihitāni diṭṭhigatāni loke uppajjanti||
Sassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

4 Saññāya kho Vaccha aññāṇā saññāsamudaye aññāṇā saññānirodhe aññāṇā saññānirodhagāminiyā paṭipadāya aññāṇā||
evam imāni anekavihitāni diṭṭhigatāni loke uppajjanti||
Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

5 Ayaṁ kho Vaccha hetu ayam paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti||
Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

 


 

4. Aññāṇā (4)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantam etad avoca|| ||

Ko nu kho bho Gotama hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

4 Saṅkharesu kho Vaccha aññāṇā saṅkhārasamudaye aññāṇā saṅkhāranirodhe aññāṇā saṅkhāranirodhagaminiyā paṭipadāya aññāṇā evam imāni anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

5 Ayaṁ kho Vaccha hetu ayam paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti tathāgato na na hoti tathāgato param maraṇā ti vā ti|| ||

 


 

5. Aññāṇā (5)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantam etad avoca|| ||

Ko nu kho bho Gotama hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti vā Asassato loko ti vā||

[page 260]

pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

4 Viññāṇe kho Vaccha aññāṇā viññārasamudaye aññāṇā viññāṇanirodhe aññāṇā viññāṇanirodhagāminiyā patipadāya aññāṇā evam imāni anekavihitāni diṭṭhigatāni loke uppajjanti Sassato loko ti vā Asassato loko ti vā||
pe||
Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

5 Ayaṁ kho Vaccha hetu- -param maraṇā ti vā ti|| ||

 


 

6-10. Adassanā (1-5)

1-3 Sāvatthi|| ||

Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantam etad avoca|| ||

Ko nu kho bho Gotama hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti Sassato loko ti vā Asassato loko ti vā||
pe|| ||

Neva hoti na na hoti tathāgato param maranā ti vā ti|| ||

4 (6) Rūpe kho Vaccha adassanā||
So yeva peyyālo|| ||

(7) Vedanāya|| ||

(8) Saññāya|| ||

(9) Saṅkhāresu|| ||

(10) Viññāṇe Vaccha adassanā||
pa||
viññāṇanirodhagāminiyā patipadāya adassanā||
pe|| ||

[Yathā purimagamanaṁ evam pañca pi khandhā pañcahi gamanehi vitthāretabbo] ||

 


 

11-15. Anabhisamayā (1-5)

(11) Sāvatthi|| ||

Rūpe kho Vaccha anabhisamayā||
pe||
rūpanirodhagaminiyā patipadāya anabhisamayā|| ||

(12) Sāvatthi|| ||

Vedanāya kho Vaccha anabhisamayā||
pa|| ||

(13) Sāvatthi|| ||

Saññāya kho Vaccha anabhisamayā||
pa|| ||

(14) Sāvatthi|| ||

Saṅkhāresu kho Vaccha anabhisamayā||
pa|| ||

(15) Sāvatthi|| ||

Viññāṇe kho Vaccha anabhisamayā||
pa||

[page 261]

 


 

16-20. Ananubodhā1 (1-5)

(16) 1-4 Sāvatthi|| ||

Ekam antaṁ nisinno kho Vacchagotto paribbājako Bhagavantam etad avoca|| ||

Ko nu kho bho Gotama hetu ko paccayo||
pa|| ||

5 Rūpe kho Vaccha ananubodhā||
pa||
rūpanirodhagāminiyā paṭipadāyo ananubodhā||
pa|| ||

(17) Sāvatthi|| ||

Vedanāya kho Vaccha||
pa|| ||

(18) Sāvatthi|| ||

Saññāya kho Vaccha||
pa|| ||

(19) Sāvatthi|| ||

Saṅkhāresu kho Vaccha||
pa|| ||

(20) Sāvatthi|| ||

Viññāṇe kho Vaccha ananubodhā||
pa||
viññāṇanirodhagāminiyā patipadāya ananubodhā|| ||

 


 

21-25. Appativedhā (1-5)

Sāvatthi|| ||

Ko nu kho bho Gotama hetu ko paccayo||
pa|| ||

Rūpe kho Vaccha appativedhā||
pa||
Viññāṇe kho Vaccha appativedhā||
pa||

 


 

26-30. Asallakkhaṇā (1-5)

Sāvatthi|| ||

Rūpe kho Vaccha asallakkhaṇā||
pa||
Viññāṇe kho Vaccha asallakkhaṇā|| ||

 


 

31-35. Anupalakkhaṇā (1-5)

Sāvatthi|| ||

Rūpe kho Vaccha anupalakkhaṇā||
pa||
Viññāṇe kho Vaccha anupalakkhaṇā|| ||

 


 

36-40. Apaccupalakkhaṇā (1-5)

Sāvatthi|| ||

Rūpe kho Vaccha apaccupalakkhaṇā||
pa|| ||

Viññāṇe kho Vaccha apaccupalakkhaṇā||
pa|| ||

 


 

41-45. Asamapekkhaṇā

Sāvatthi|| ||

Rūpe kho Vaccha asamapekkhaṇā||
pe||
Viññāṇe kho Vaccha asamapekkhaṇā||
pa||

[page 262]

 


 

46-50. Apaccupekkhaṇā (1-5)

Sāvatthi|| ||

Rūpe kho Vaccha apaccupekkhaṇā||
pa||
Viññāṇe kho Vaccha apaccupekkhaṇā||
pe||

 


 

51. Apaccakkhakammaṁ (1)

1-2 Sāvatthi|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā tenupasaṅkami||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyam vītisāretvā ekam antaṁ nisīdi|| ||

3 Ekam antaṁ nisinno kho Vacchagotto paribbājako gavantam etad avoca|| ||

Ko nu kho hetu ko paccayo yānimāni anakavihitāni diṭṭhigatāni loke uppajjanti Sassato loko ti vā||
pa|| ||

Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

4 Rūpe kho Vaccha apaccakkhakammā||
rūpasamudaye apaccakkhakammā rūpanirodhe apaccakkhakammā rūpanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni||
pe|| ||

 


 

52-54. Apaccakkhakammam (2-4)

(52) Sāvatthi|| ||

Vedanāya kho Vaccha apaccakkhakammā||
pe||
(53) Sāvatthi|| ||

Saññāya kho Vaccha apaccakkhakammā||
pe|| ||

(54) Sāvatthi|| ||

Saṅkhāresu kho Vaccha apaccakkhakammā||
pe||

 


 

55. Apaccakkhakammam (5)

1-4 Sāvatthi|| ||

Viññāṇe kho Vaccha apaccakkhakammā viññāṇasamudaye apaccakkhakammā viññāṇanirodhe apaccakkhakammā viññāṇanirodhagāminiyā paṭipadāya apaccakkhakammā||
evam imāni anekavihitāni diṭṭhigatāni loke upajjanti Sassato loko ti vā Asassato loko ti vā||

[page 263]

pe|| ||

Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

5 Ayaṁ kho Vaccha hetu ayam paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti|| ||

Sassato loko ti vā Asassato loko ti vā||
Antavā loko ti vā Anantavā loko ti vā||
Taṁ jīvaṁ taṁ sarīranti vā Aññaṁ jīvam aññaṁ sarīranti vā||
Hoti tathāgato param maraṇā ti vā Na hoti tathāgato param maraṇā ti||
Hoti ca na ca hoti tathāgato param maraṇāti vā Neva hoti na na hoti tathāgato param maraṇā ti vā ti|| ||

Vacchagotta-saṁyuttaṁ samattaṁ|| ||

Ekapiṇḍakena pañcapaññāsasuttantā bhavanti|| ||

Tass'uddānaṁ:|| ||

Aññāṇā Adassanaṁ ceva||
Anabhisamayā Ananubodhā||
Appativedhā Asallakkhaṇā||
Anupalakkhaṇena||
Apaccupalakkhaṇā||
Asamapekkhaṇā Apaccupekkhaṇā||
Apaccakkhakamman ti|| ||

 


 

Book XIII

Jhāna (or Samādhi) Saṁyutta

1. Samādhi-samāpatti

1-2 Sāvatthi|| ||

Tatra kho -- voca|| ||

3 Cattāro me bhikkhave jhāyī|| ||

Katame cattāro||

[page 264]

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ samāpattikusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti||
na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismiṁ samāpattikusalo|| ||

7 Idha pana ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ samāpattikusalo ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ samāpattikusalo ca||
ayam imesaṁ catunnaṁ jhāyinam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyatthāpi bhikkhave gavā khīraṁ khīramhā dadhi dadimhā navanītam navanītamha sappi sappimhā sappimaṇḍo tatra aggam akkhāyati||
evam eva kho bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ samāpattikusalo ca ayam imesaṁ catunnaṁ jhāyinam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti|| ||

 


 

2. Ṭhiti

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ ṭhitikusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ ṭhitikusalo hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyi neva samādhismiṁ samādhikusalo hoti na samādhismiṁ ṭhitikusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ ṭhitikusalo ca|| ||

8 Tatra kho bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ ṭhitikusalo ca||
ayam imesaṁ catunnaṁ jhāyīnam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca||

[page 265]

9 Seyyathā pi bhikkhave gavā khīraṁ khīramhā dadhi dadhimhā navanītaṁ navanītamhā sappi sappimhā sappimaṇḍo tatra aggam akkhāyati||
evam eva kho bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca||
pe||
pavaro cāti|| ||

 


 

3. Vuṭṭhāna

1-3 Cattāro me bhikkhave jhāyī||
Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ vuṭṭhānakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na ca samādhismiṁ vuṭṭhānakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ vuṭṭhānakusalo ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ vuṭṭhānakusalo ca||
ayam imesaṁ catunnaṁ jhāyīyaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pa||
pavaro cāti|| ||

 


 

4. Kallavā

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī||
Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ kallakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ kallakusalo hoti na samādhismim samādhikusalo||

[page 266]

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismiṁ kallakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ kallakusalo ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samadhismiṁ kallakusalo ca||
ayam imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pa||
pavaro cāti|| ||

 


 

5. Ārammaṇa

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyi|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ ārammaṇakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismiṁ ārammaṇakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ ārammaṇakusalo ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ ārammaṇakusalo ca||
ayam imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pa||
pavaro cāti|| ||

 


 

6. Gocaro

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ gocarakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ gocarakusalo hoti na samādhismiṁ samādhikusalo||

[page 267]

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismiṁ gocarakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismim gocarakusalo ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ gocarakusalo ca||
ayam imesaṁ catunnam jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pe||
pavaro cāti|| ||

 


 

7. Abhinīhāro

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ abhinīhārakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismiṁ abhinīhārakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ abhinīhārakusalo ca|| ||

8 Tatra bhikkhave yvāyam jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ abhinīhārakusalo ca||
ayam imesaṁ catunnaṁ jhāyinaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pe||
pavaro cāti|| ||

 


 

8. Sakkacca

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ sakkaccakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sakkaccakārī hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismiṁ sakkaccakārī||

[page 268]

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ sakkaccakārī ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ sakkaccakārī ca||
ayam imesaṁ catunnaṁ jhayīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pe||
pavaro cāti|| ||

 


 

9. Sātaccakārī

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo hoti na samādhismiṁ sātaccakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sātaccakārī hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti||
na samādhismiṁ sātaccakārī|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ sātaccakārī ca|| ||

8 Tatra bhikkhave yvāyam jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ sātaccakārī ca||
ayam imesaṁ catunnaṁ jhāyīnam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pe||
pavaro cā ti|| ||

 


 

10. Sappāyam

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismim samādhikusalo hoti na samādhismim sappāyakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sappāyakārī hoti na samādhismiṁ samādhikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samādhikusalo hoti na samādhismim sappāyakārī||

[page 269]

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ sappāyakārī ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ sappāyakārī ca||
ayaṁ imesaṁ catunnaṁ jhāyīnam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pe||
pavaro cāti|| ||

 


 

11. (Samāpatti-ṭhiti)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismiṁ ṭhitikusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ ṭhitikusalo hoti na samādhismiṁ samāpattikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti na samādhismiṁ ṭhitikusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca samādhismiṁ ṭhitikusalo ca||
ayam imesaṁ catunnaṁ jhāyīnam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ||
pa||
pavaro cāti|| ||

 


 

12. (Samāpatti-vuṭṭhāna)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismim vuṭṭhānakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ samāpattikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti na samādhismiṁ vuṭṭhānakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ vuṭṭhānakusalo ca||

[page 270]

8-9 Tatra bhikkhave yvāyaṁ jhāyī||
la||
pavaro cāti|| ||

 


 

13. Samāpatti-kallita

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismim kallitakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismim kallitakusalo hoti na samādhismiṁ samāpattikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti na samādhismiṁ kallilakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ kallitakusalo ca|| ||

8-9 Tatra||
pa||
pavaro cāti|| ||

 


 

14. (Samāpatti-ārammaṇa)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismiṁ ārammaṇakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismim ārammaṇakusalo hoti na samādhismiṁ samāpattikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti na samādhismim ārammaṇakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismim ārammaṇakusalo ca|| ||

8-9 Tatra||
pa||
pavaro cāti|| ||

 


 

15. (Samāpatti-gocara)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4-7 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismiṁ gocarakusalo||

[page 271]

catukoṭikaṁ vitthāretabbaṁ|| ||

-samāpattikusalo ca hoti samādhismiṁ gocarakusalo ca|| ||

8-9 Tatra||
pa||
pavaro cāti|| ||

 


 

16. (Samāpatti-abhinīhāra)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4-7 Idha bhikkhave ekacco jhāyī samādhismim samāpattikusalo hoti na samādhismim abhinīhārakusalo|| ||

[catukotikaṁ vitthāretabbaṁ]|| ||

samādhismiṁ samāpattikusalo ca hoti samādhismiṁ abhinīhārakusalo ca|| ||

8-9 Tatra||
pa||
pavaro cāti|| ||

 


 

17. (Samāpatti-Sakkacca)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4-7 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismiṁ sakkaccakārī|| ||

[catukoṭikaṁ vitthāritabbaṁ] -samādhismiṁ samāpattikusalo hoti samādhismiṁ sakkaccakārī ca|| ||

8-9 Tatra||
pa||
pavaro cāti|| ||

 


 

18. (Samāpatti-Sātaccakārī)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4-7 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo hoti na samādhismiṁ sātaccakārī|| ||

[catukoṭikaṁ vitthāretabbaṁ]||
samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sākaccakārī ca|| ||

8-9 Tatra||
pa||
pavaro cāti||

 


 

19. (Samāpatti-sappāyakārī)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro||

[page 272]

4 Idha bhikkhave ekacco jhāyī samādhismiṁ samāpatti kusalo hoti na samādhismim sappāyakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sappāyakārī hoti||
na samādhismiṁ samāpattikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti||
na samādhismiṁ sappāyakārī|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca||
ayam imesaṁ catunnaṁ jhāyīnam aggo ca siṭṭho ca mokkho ca uttamo ca pavaro ca|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ khīramhā dadhi dadhimhā navanītaṁ navanītamhā sappi sappimhā sappimaṇḍo tatra aggam akkhāyati|| ||

Evam eva kho bhikkhave yvāyaṁ samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sappāyakārī ca||
ayam imesaṁ catunnaṁ jhāyīnam aggo ca settho ca mokkho ca uttamo ca pavaro cāti|| ||

Imehi paṭṭhāya upari aṭṭhavārā itaṇḍuvaṇṇiyato vaṭṭavitthārena kira|| ||

 


 

20. (Ṭhiti-vuṭṭhāna)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ ṭhitikusalo hoti na samādhismiṁ vuṭṭhānakusalo|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ ṭhitikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti na samādhismiṁ vuṭṭhānakusalo|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti samādhismiṁ vuṭṭhānakusalo ca|| ||

8-9 Tatra bhikkhave yvāyaṁ jhāyī||
la||
uttamo ca pavaro cāti||

[page 273]

 


 

21-27. (Ṭhiti-āramamṇa --)

(21) Cattāro me bhikkhave jhāyī|| ||

Katame cattaro|| ||

Idha bhikkhave ekacco jhāyī samādhismiṁ ṭhitikusalo hoti na samādhismiṁ kallitakusalo|| ||

Vitthāretabbam|| ||

(22) Samādhismiṁ ṭhitikusalo hoti na samādhismim ārammaṇakusalo|| ||

(23) Samādhismiṁ ṭhitikusalo hoti na samādhismim gocarakusalo|| ||

(24) Samādhismiṁ ṭhitikusalo hoti na samādhismim abhinīhārakusalo|| ||

(25) Samādhismiṁ ṭhitikusalo hoti na samādhismiṁ sakkaccakārī|| ||

(26) Samādhismiṁ ṭhitikusalo hoti na samādhismiṁ sātaccakārī|| ||

(27)1-4 Samādhismiṁ ṭhitikusalo hoti na samādhismim sappāyakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sappāyakārī hoti na samādhismiṁ ṭhitikusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti na samādhismiṁ sappāyakārī|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti samādhismiṁ sappāyakārī ca|| ||

8 Tatra bhikkhave yvāyaṁ jhāyī samādhismim ṭhitikusalo ca samādhismiṁ sappāyakārī ca ayam imesaṁ catunnaṁ jhāyīnaṁ aggo ca||
pe|| ||

 


 

28. (Vuṭṭhāna-kallita-)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ kallitakusalo||

[page 274]

5-7 Samādhismiṁ kallitakusalo hoti na samādhismiṁ vuṭṭhānakusalo|| ||

Neva samādhismiṁ vuṭṭhanakusalo hoti na samādhismiṁ kallitakusalo|| ||

Samādhismim vuṭṭhānakusalo ca hoti samādhismiṁ kallitakusalo ca|| ||

8-9 Tatra bhikkhave yvāyam jhāyī||
pa||
uttamo ca pavaro cāti|| ||

 


 

29-34. (Vuṭṭhana --)

(29) Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

Idha bhikkhave ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ ārammaṇakusalo hoti|| ||

Vitthāretabbaṁ|| ||

30 Samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ gocara kusalo|| ||

31 Samādhismiṁ vuṭṭhānakusalo hoti na samādhismim abhinīhārakusalo|| ||

32 Samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ sakkaccakārī|| ||

33 Samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ sātaccakārī|| ||

34.4 Samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ sappāyakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī {samādhismiṁ} sappāyakārī hoti na samādhismiṁ vuṭṭhānakusalo|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ sappāyakārī|| ||

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti samādhismiṁ sappāyakārī ca|| ||

8-9 Tatra bhikkhave yvāyam jhāyī samādhismiṁ vuṭṭhānakusalo samādhismiṁ sappāyakārī ca ayam imesaṁ catunnaṁ jhāyīnaṁ|| ||

Vitthāretabbaṁ||

[page 275]

 


 

35. Kallita -- ārammaṇa

1-4 Sāvatthi|| ||

Samādhismiṁ kallitakusalo hoti na samādhismiṁ ārammaṇakusalo|| ||

5 Samādhismim ārammaṇakusalo hoti na samādhismiṁ kallitakusalo|| ||

6 Neva samādhismiṁ kallitakusalo hoti na samādhismiṁ ārammaṇakusalo|| ||

7 Samādhismiṁ kallitakusalo hoti samādhismim ārammaṇakusalo ca|| ||

8-9 Tatra bhikkhave yvāyaṁ jhāyī||
pa||
uttamo ca pavaro cā ti|| ||

 


 

36-40. (Kallita --)

36 Cattāro me bhikkhave jhāyī|| ||

katame cattāro|| ||

Idha bhikkhave ekacco jhāyī samādhismiṁ kallitakusalo hoti na samādhismiṁ gocarakusalo||
pe|| ||

37 Samādhismiṁ kallitakusalo hoti na samādhismim abhinīhārakusalo||
pe|| ||

38 Samādhismiṁ kallitakusalo hoti na samādhismiṁ sakkaccakārī|| ||

39 Samādhismiṁ kallitakusalo hoti na samādhismiṁ sātaccakārī||
pe|| ||

40 Samādhismiṁ kallitakusalo hoti na samādhismiṁ sappāyakārī||
pe||

 


 

41. (Ārammaṇa --)

1-6 Sāvatthi|| ||

Samādhismim ārammaṇakusalo ca hoti na samādhismiṁ gocarakusalo||
Samādhismiṁ gocarakusalo hoti na samādhismim ārammaṇakusalo|| ||

Neva samādhismim ārammaṇakusalo hoti||
na samādhismiṁ gocarakusalo|| ||

Samādhismim ārammaṇakusalo ca hoti samādhismiṁ gocarakusalo ca|| ||

7-9 Tatrayvāyaṁ jhāyī||
pa||
uttamo pavaro cāti||

[page 276]

(42) Samādhismim ārammaṇakusalo hoti na samādhismim abhinīhārakusalo||
pe|| ||

(43) Samādhismim ārammaṇakusalo hoti na samādhismiṁ sakkaccakārī||
pe|| ||

(44) Samādhismim ārammaṇakusalo hoti na samādhismiṁ sātaccakārī||
pe|| ||

(45) Samādhismim ārammaṇakusalo hoti na samādhismiṁ sappāyakārī|| ||

 


 

46. (Gocara-Abhinīhāra)

1-7 Sāvatthi|| ||

Samādhismiṁ gocarakusalo hoti na samādhismim abhinīhārakusalo|| ||

Samādhismim abhinīhārakusalo hoti na samādhismiṁ gocarakusalo|| ||

Neva samādhismiṁ gocarakusalo hoti na samādhismim abhinīhārakusalo|| ||

Samādhismiṁ gocarakusalo ca hoti samādhismiṁ abhinīhārakusalo ca|| ||

9-10 Seyyathā pi bhikkhave gavā khīraṁ||
khīramhā dadhi||
dadimhā navanītaṁ||
navanītamhā sappi||
sappimhā sappimaṇḍo||
tatra aggam akkhāyati||
evam eva kho bhikkhave yvāyaṁ jhāyī samādhismiṁ gocarakusalo ca samādhismim abhinīhārakusalo ca ayam imesaṁ catunnaṁ jhāyīnaṁ||
pa||
uttamo pavaro cāti|| ||

 


 

47-49. (Gocara --)

(47) Samādhismiṁ gocarakusalo hoti na samādhismiṁ sakkaccakārī||
pe|| ||

(48) Samādhismim gocarakusalo hoti na samādhismiṁ sātaccakārī||
pe|| ||

(49) Samādhismiṁ gocarakusalo hoti na samādhismiṁ sappāyakārī||
pe|| ||

 


 

50. (Abhinīhāra --)

1-7 Sāvatthi|| ||

Samādhismim abhinīhārakusalo hoti na samādhismiṁ sakkaccakārī||

[page 277]

Samādhismiṁ sakkaccakārī hoti na samādhismiṁ abhinīhārakusalo|| ||

Neva samādhismiṁ abhinīhārakusalo hoti na samādhismim sakkaccakārī|| ||

Samādhismim abhinīhārakusalo ca hoti samādhismiṁ sakkaccakārī ca|| ||

8-9 Tatra bhikkhave yvāyaṁ jhāyī||
pa||
uttamo pavaro cā ti|| ||

 


 

51-52.

(51) Samādhismiṁ abhinīhārakusalo hoti na samādhismim sātaccakārī||
pe|| ||

(52) Samādhismim {abhinīhārakusalo} hoti na samādhismiṁ sappāyakārī||
pe|| ||

 


 

53. (Sakkaccakārī-Sātaccakārī)

1-7 Sāvatthi|| ||

Samādhismiṁ sakkaccakārī hoti na samādhismim sātaccakārī|| ||

Samādhismiṁ sātaccakārī hoti na samādhismiṁ sakkaccakārī|| ||

Neva samādhismiṁ sakkaccakārī hoti na samādhismiṁ sātaccakārī|| ||

Samādhismiṁ sakkaccakārī ca hoti samādhismiṁ sātaccakārī ca|| ||

8-9 Tatra bhikkhave yvāyaṁ||
pa||
pa||
uttamo ca pavaro cāti|| ||

 


 

54. (Sakkaccakārī-Sappāyakārī)

Samādhismiṁ sakkaccakārī na samādhismiṁ sappāyakārī||
pe|| ||

 


 

55. (Sātaccakārī-sappāyakārī)

1-3 Sāvatthi|| ||

Cattāro me bhikkhave jhāyī|| ||

Katame cattāro|| ||

4 Idha bhikkhave ekacco jhāyī samādhismiṁ sātaccakārī hoti na samādhismiṁ sappāyakārī|| ||

5 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sappāyakārī hoti na samādhismiṁ sātaccakārī|| ||

6 Idha pana bhikkhave ekacco jhāyī neva samādhismiṁ sātaccakārī hoti na samādhismiṁ sappāyakārī||

[page 278]

7 Idha pana bhikkhave ekacco jhāyī samādhismiṁ sātaccakārī ca hoti samādhismiṁ sappāyakārī ca|| ||

8 Tatra bhikkhave yvāyam jhāyī samādhismiṁ sātaccakārī ca hoti samādhismiṁ sappāyakārī ca||
ayam imesaṁ catunnaṁ jhāyīnam aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā ti|| ||

9 Seyyathā pi bhikkhave gavā khīraṁ khīramhā dadhi dadhimhā navanītaṁ navanītamhā sappi sappimhā sappimaṇḍo tatra aggam akkhāyati||
evam eva kho bhikkhave yvāyaṁ jhāyī samādhismiṁ sātaccakārī ca samādhismiṁ sappāyakārī ca ayam imesaṁ catunnaṁ jhāyī aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti|| ||

10 Idam avoca Bhagavā attamanā te bhikkhū bhāsitam abhinandun ti|| ||

Evan taṁ peyyālamukhāni pañcapaññāsa veyyākaraṇāni vitthāretabbāni|| ||

Jhāna-saṁyuttaṁ|| ||

Tatr'uddānaṁ:|| ||

Samādhi Samāpatti Ṭhiti ca Vuṭṭhānaṁ||
Kallitārammaṇena ca Gocaro Abhinīhāro
Sakkacca Sātaccakārī||
atho pi Sappāyanti|| ||

Khandhavaggasaṁyuttaṁ samattaṁ|| ||

Tass'uddānaṁ:|| ||

Khandha-Rādha-saṁyuttañca||
Diṭṭhi Okkanti Uppādā||
Kilesa-Sāriputtā ca||
Nāgā Supaṇṇa-Gandhabbā||

[page 279]

Valāha-Vaccha-Jhānanti||
Khandha-vaggamhi terasā ti||


Contact:
E-mail
Copyright Statement