Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga
Sutta 4
Bhaya-Bherava Suttaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][pts][chlm][ntbb][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.
Eka-m-antaṁ nisinno kho Jāṇussoṇī brāhmaṇo Bhagavantaṁ etad avoca.|| ||
[2] "Ye'me bho Gotama kula-puttā||
bhavantaṁ Gotamaṁ uddissa saddhā agārasmā||
anagāriyaṁ pabba-jitā||
bhavaṁ tesaṁ Gotamo pubbaṅgamo||
bhavaṁ tesaṁ Gotamo bahukāro,||
bhavaṁ tesaṁ Gotamo sam-ā-dapetā,||
bhoto ca pana Gotamassa sā janatā diṭṭh'ānugatiṁ āpajjatī" ti.|| ||
[3] "Evam-etaṁ brāhmaṇa,
evam-etaṁ brāhmaṇa.
Ye te brāhmaṇa, kula-puttā||
mamaṁ uddissa saddhā agārasmā||
anagāriyaṁ pabba-jitā||
ahaṁ tesaṁ pubbaṅgamo,||
ahaṁ tesaṁ bahukāro||
ahaṁ tesaṁ sam-ā-dapetā,||
mamañ ca pana sā janatā diṭṭh'ānugatiṁ āpajjatī" ti.|| ||
[4] "Du-r-abhisambhavāni hi bho Gotama,||
araññe vana-pa-t-thāni pantāni sen'āsanāni,||
dukkaraṁ pavivekaṁ,||
du-r-abhiramaṁ ekatte,||
haranti maññe mano vanāni samādhiṁ alabha-mānassa [17] bhikkhuno" ti.|| ||
[5] "Evam-etaṁ brāhmaṇa,||
evam-etaṁ brāhmaṇa.
Du-r-abhisambhavāni hi brāhmaṇa||
araññe vana-pa-t-thāni pantāni sen'āsanāni,||
dukkaraṁ pavivekaṁ,||
du-r-abhiramaṁ ekatte,||
haranti maññe mano vanāni samādhiṁ alabha-mānassa bhikkhuno" ti.|| ||
[6] "Mayham pi kho brāhmaṇa,||
pubbe va sambodhā||
anabhi-sambuddhassa||
bodhisattass'eva sato||
etad-ahosi:|| ||
'Du-r-abhisambhavāni hi kho||
araññe vana-pa-t-thāni pantāni sen'āsanāni,||
dukkaraṁ pavivekaṁ,||
du-r-abhiramaṁ ekatte,||
haranti maññe mano vanāni samādhiṁ alabha-mānassa bhikkhuno' ti.|| ||
[7] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
a-parisuddha-kāya-kammantā||
araññe-vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
a-parisuddha-kāya-kammanta-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ a-parisuddha-kāya-kammanto||
araññe-vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
parisuddha-kāya-kammanto'ham-asmi.|| ||
Ye hi vo ariyā parisuddha-kāya-kammantā||
araññe-vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa parisuddha-kāya-kammantataṁ||
attani sampassamāno bhiyyo||
pallomam-āpādiṁ araññe vihārāya' ti.|| ||
[8] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
a-parisuddha-vacī-kammantā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
a-parisuddha-vacī-kammanta-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ a-parisuddha-vacī-kammanto||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
parisuddha-vacī-kammanto'ham-asmi.|| ||
Ye hi vo ariyā parisuddha-vacī-kammantā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa parisuddha-vacī-kammantanaṁ||
attani sampassamāno bhiyyo||
pallomam-āpādiṁ araññe vihārāya' ti.|| ||
[9] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
a-parisuddha-mano-kammantā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
a-parisuddha-mano-kammantasandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ a-parisuddha mano-kammanto||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
parisuddha-mano-kammanto'ham-asmi.|| ||
Ye hi vo ariyā parisuddha-mano-kammantā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa parisuddha-mano-kammantataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.
[10] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
a-parisuddhā-jīvā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
a-parisuddhā-jīva-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ a-parisuddhā-jīvo||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
parisuddhā-jīvo'ham-asmi.|| ||
Ye hi vo ariyā parisuddhā-jīvā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa parisuddhā-jīvataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[11] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
abhijjhālū||
kāmesu||
tibba-sārāgā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
abhijjhālū kāmesu tibba-sārāga-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ abhijjhālū kāmesu tibba-sārāgo||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
anabhijjhālu'ham-asmi.|| ||
Ye hi vo ariyā anabhijjhālū||
araññe vana-pa-t-thāni pantāni sen'āsanāni [18] paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa anabhijjhālutaṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[12] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
byāpanna-cittā paduṭṭha-mana-saṅkappā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
byāpanna-citta paduṭṭha-mana-saṅkappa-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ byāpanna-citto paduṭṭha-mana-saṅkappo||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
metta-citto'ham-asmi.|| ||
Ye hi vo ariyā metta-cittā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa metta-cittataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[13] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
thīna-middha-pariyuṭṭhitā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
thīna-middha pariyuṭṭhāna-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ thīna-middha-pariyuṭṭhito||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
vigata-thīna-middho'ham-asmi.|| ||
Ye hi vo ariyā vigata-thīna-middhā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa vigata-thīna-middhataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[14] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
uddhatā avūpasanta-cittā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
uddhata avūpasanna-citta-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ uddhato avūpasanta-citto||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
vūpasanta-citto'ham-asmi.|| ||
Ye hi vo ariyā vūpasanta-cittā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa vūpasanta-cittataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[15] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
kaṅkhī vecikicchī||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
kaṅkhā-vicikicchā sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ kaṅkhī-vecikicchī||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
tiṇṇa-vici-kiccho'ham-asmi.|| ||
Ye hi vo ariyā tiṇṇa-vicikicchā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa tiṇṇa-vici-kicchataṁ||
attani [19] sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[16] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
attu-k-kaṁsakā paravambhī||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
attukkaṁsana paravambhana-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ attu-k-kaṁsako paravambhī||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
anattukaṁsako aparavambhī'ham-asmi.|| ||
Ye hi vo ariyā anattu-k-kaṁsakā aparavambhī||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa anattu-k-kaṁsakataṁ aparavambhitaṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[17] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
chambhī bhīruka-jātikā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
chambhī bhīruka-jātika-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ chambhī bhīruka-jātiko||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
vigat'alomahaṁso'ham-asmi.|| ||
Ye hi vo ariyā vigata-lomahaṁsā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa vigata-lomahaṁsataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[18] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokaṁ nikāmaya-mānā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
lābha-sakkāra-silokaṁ nikāmaya-māna sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ lābha-sakkāra-silokaṁ nikāmaya-māno||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
appiccho'ham-asmi.|| ||
Ye hi vo ariyā appicchā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa appicchataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[19] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
kusītā hīna-viriyā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
kusīta-hīna-viriya-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ kusīto hīna-viriyo||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
āraddha-viriyo'ham-asmi.|| ||
Ye hi vo ariyā āraddha-viriyā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa āraddha-viriyataṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[20] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
muṭṭha-s-sati asampajānā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
muṭṭha-s-sati asampajāna-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ muṭṭha-s-sati asampajāno||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
upatthika-sati'ham-asmi.|| ||
Ye hi vo ariyā upatthika-satī||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa upaṭṭhi-satitaṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[21] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
asamāhitā vibbhanta-cittā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
asamāhita vibbhanta-citta-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ asamāhito vibbhanta-citto||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
samādhi-sampanno'ham-asmi.|| ||
Ye hi vo ariyā samādhi-sampannā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa samādhi-sampadaṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[22] Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Ye kho keci samaṇā vā brāhmaṇā vā||
duppaññā-ela-mūgā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
duppañña-ela-mūga-sandosa-hetu||
have te bhonto samaṇa-brāhmaṇā||
akusalaṁ bhaya-bheravaṁ avhayanti.|| ||
Na kho panāhaṁ duppañño-ela-mūgo||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi,||
paññā-sampanno'ham-asmi.|| ||
Ye hi vo ariyā paññā-sampannā||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
tesam-ahaṁ aññatamo.|| ||
Etam-ahaṁ brāhmaṇa paññā-sampadaṁ||
attani sampassamāno bhiyyo||
pallomamāpādiṁ araññe vihārāya' ti.|| ||
[23] Tassa mayhaṁ brāhmaṇa etad ahosī:|| ||
'Yan-nūn-ā-haṁ yā tā rattiyo abhiññātā abhilakkhitā,||
cātu-d-dasī||
pañca-dasī||
aṭṭhamī ca pakkhassa,||
tathā-rūpāsu rattisu||
yāni tāni ārāma-cetiyāni||
vana-cetiyāni||
rukkha-cetiyāni||
bhiṁsanakāni||
salomahaṁsāni,||
tathā-rūpesu sen'āsanesu vihareyyaṁ,||
app-eva nāma taṁ bhaya-bheravaṁ passeyyan' ti.|| ||
So kho ahaṁ brāhmaṇa aparena samayena||
yā tā rattiyo abhiññātā abhilakkhitā,||
cātu-d-dasī||
pañca-dasī||
aṭṭhamī ca pakkhassa,||
tathā-rūpāsu rattisu||
yāni tāni ārāma-cetiyāni||
vana-cetiyāni||
rukkha-cetiyāni||
bhiṁsanakāni||
salomahaṁsāni,||
tathā-rūpesu sen'āsanesu viharāmi.|| ||
Tatra ca me brāhmaṇa viharato||
mago vā āgacchati,||
moro vā [21] kaṭṭhaṁ pāteti,||
vāto vā paṇṇasaṭaṁ ereti.|| ||
Tassa mayhaṁ evaṁ hoti:|| ||
'Etaṁ nūna taṁ bhaya-bheravaṁ āga-c-chatī' ti.|| ||
Tassa mayhaṁ brāhmaṇa etad ahosi:|| ||
'Kin-nu kho ahaṁ aññadatthu bhaya-pāṭikaṅkhī viharāmi?|| ||
Yan-nūn-ā-haṁ yathā-bhūtaṁ||
yathā-bhūtassa me||
taṁ bhaya-bheravaṁ āgacchati,||
tathā-bhūtaṁ||
tathā-bhūto va||
taṁ bhaya-bheravaṁ paṭivineyyan' ti?|| ||
Tassa mayhaṁ brāhmaṇa caṅkamantassa||
taṁ bhaya-bheravaṁ āgacchati.|| ||
So kho ahaṁ brāhmaṇa||
n'eva tāva tiṭṭhāmi,||
na nisīdāmi,||
na nipajjāmi,||
yāva caṅkamanto va||
taṁ bhaya-bheravaṁ paṭivinemi.|| ||
Tassa mayhaṁ brāhmaṇa ṭhitassa||
taṁ bhaya-bheravaṁ āgacchati.|| ||
So kho ahaṁ brāhmaṇa||
n'eva tāva caṅkamāmi,||
na nisīdāmi,||
na nipajjāmi,||
yāva ṭhito va||
taṁ bhaya-bheravaṁ paṭivinemi.|| ||
Tassa mayhaṁ brāhmaṇa nisinnassa||
taṁ bhaya-bheravaṁ āgacchati.|| ||
So kho ahaṁ brāhmaṇa||
n'eva tāva nipajjāmi,||
na tiṭṭhāmi,||
na caṅkamāmi,||
yāva nisinno va||
taṁ bhaya-bheravaṁ paṭivinemi.|| ||
Tassa mayhaṁ brāhmaṇa nipannassa||
taṁ bhaya-bheravaṁ āgacchati.|| ||
So kho ahaṁ brāhmaṇa||
n'eva tāva nisīdāmi,||
na tiṭṭhāmi,||
na caṅkamāmi,||
yāva nipanno va||
taṁ bhaya-bheravaṁ paṭivinemi.|| ||
[24] Santi kho pana brāhmaṇa||
eke samaṇa-brāhmaṇā||
'Rattiṁ yeva samānaṁ divā' ti sañjānanti,||
'Divā yeva samānaṁ rattī' ti sañjānanti,||
idam ahaṁ tesaṁ samaṇa-brāhmaṇānaṁ||
sa-m-moha-vihārasmiṁ vadāmi.|| ||
Ahaṁ kho pana brāhmaṇa||
'Rattiṁ yeva samānaṁ rattī' ti sañjānāmi,||
'Divā yeva samānaṁ divā' ti sañjānāmi.
Yaṁ kho taṁ brāhmaṇa||
sammā vadamāno vadeyya:|| ||
'A-sa-m-moha-dhammo satto||
loke uppanno||
bahu-jana-hitāya||
bahu-jana-sukhāya||
lok-ā-nukampāya||
atthāya||
hitāya||
sukhāya deva-manussānan' ti,||
mam eva taṁ||
sammā vadamāno vadeyya:|| ||
'A-sa-m-moha-dhammo satto||
loke uppanno||
bahu-jana-hitāya||
bahu-jana-sukhāya||
lok-ā-nukampāya||
atthāya||
hitāya||
sukhāya deva-manussānan' ti.|| ||
Āraddhaṁ kho pana me brāhmaṇa viriyaṁ ahosi asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||
[25] So kho ahaṁ brāhmaṇa vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pītisukhaṁ||
paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.|| ||
[26] Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avi- [22] takkaṁ||
avicāraṁ||
samādhi-jaṁ pītisukhaṁ||
dutiyaṁ jhānaṁ upasampajja vihāsiṁ.|| ||
[27] Pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja vihāsiṁ.|| ||
[28] Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ atthaṅgamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja vihāsiṁ.|| ||
[29] So evaṁ samāhite citte parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmesiṁ.
So aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi,||
seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||
'Amutr'āsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṁ.
Tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam-āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.
So tato cuto||
idh'ūpapanno' ti.
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi.|| ||
Ayaṁ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
[30] So evaṁ samāhite citte parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmesiṁ.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā kamm'ūpage satte pajānāmi:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ||
vinipātaṁ||
Nirayaṁ upapannā.
Ime vā pana bhonto sattā||
kāya-sucaritena [23] samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapannā' ti.
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā-kamm'ūpage satte pajānāmi.|| ||
Ayaṁ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
[31] So evaṁ samāhite citte parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmesiṁ.
So:|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.|| ||
'Ime āsavā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-samudayo' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-nirodho' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Tassa me evaṁ jānato||
evaṁ passato||
kām'āsavā pi cittaṁ vimuccittha.
Bhavāsavā pi cittaṁ vimuccittha.
Avijjāsavā pi cittaṁ vimuccittha.
Vimuttasmiṁ vimuttam-iti ñāṇaṁ ahosi:
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti abbhaññāsiṁ.|| ||
Ayaṁ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato."|| ||
[32] Siyā kho pana te brāhmaṇa evam assa:|| ||
"Ajjā pi nūna Samaṇo Gotamo||
avīta-rāgo||
avīta-doso||
avīta-moho,||
tasmā araññe-vana-pa-t-thāni pantāni sen'āsanāni paṭisevatī" ti.|| ||
"Na kho pan'etaṁ brāhmaṇa evaṁ daṭṭhabbaṁ.|| ||
Dve kho ahaṁ brāhmaṇa attha-vase sampassamāno araññe-vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi:|| ||
Attano ca diṭṭha-dhamma-sukha-vihāraṁ sampassamāno,||
pacchimañ ca janataṁ anukampamāno" ti.|| ||
[33] "Anukampitarūpā'yaṁ bhotā Gotamena pacchimā ja- [24] natā,||
yathā taṁ arahatā Sammā-SamBuddhena.
Abhikkantaṁ bho Gotama!
Abhikkantaṁ bho Gotama!
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya:||
'cakkhu-manto rūpāni dakkhintī' ti||
evam evaṁ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.
Upāsakaṁ maṁ bhavaṁ Gotamo||
dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
Bhaya-Bherava Suttaṁ