Majjhima Nikāya
§ III. Upari Paṇṇāsa
5. Saḷāyatana Vagga
Sutta 152
Indriya-Bhāvanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal][olds] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Kajaṅgalāyaṁ viharati Mūkheluvane.|| ||
2. Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā, ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Uttaraṁ māṇavaṁ Pārāsariyantevāsiṁ Bhagavā etad avoca:|| ||
"Deseti Uttara, Pārāsariyo brāhmaṇo sāvakānaṁ indriya-bhāvanan" ti?|| ||
"Deseti bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṁ indriya-bhāvanan" ti.|| ||
"Yathā kathaṁ pana Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṁ indriya-bhāvanan" ti?|| ||
"Idha bho Gotama,||
cakkhunā rūpaṁ na passati,||
sotena saddaṁ na suṇāti.|| ||
Evaṁ bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṁ indriya-bhāvanan" ti.|| ||
"Evaṁ sante kho Uttara,||
andho bhāvit'indriyo bhavissati,||
badhiro bhāvit'indriyo bhavissati||
yathā Pārāsariyassa brāhmaṇassa vacanaṁ.|| ||
Andho hi Uttara,||
cakkhunā rūpaṁ na passati||
badhiro sotena saddaṁ na suṇātī" ti.|| ||
Evaṁ vutte Uttaro māṇavo Pārāsariyantevāsī||
tuṇhī-bhūto||
maṅku-bhūto||
patta-k-khandho||
adho-mukho||
pajjhāyanto appaṭibhāno nisīdi.|| ||
3. Atha kho Bhagavā Uttaraṁ māṇavaṁ Pārāsariyantevāsiṁ||
tuṇhī-bhūtaṁ||
maṅku-bhūtaṁ||
patta-k-khandhaṁ||
adho-mukhaṁ||
pajjhāyan taṁ appaṭibhānaṁ viditvā||
āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Aññathā kho Ānanda,||
deseti Pārāsariyo brāhmaṇo||
sāvakānaṁ indriya-bhāvanaṁ,||
aññathā ca pan'Ānanda ariyassa vinaye||
anuttarā indriya-bhāvanā hotī" ti.|| ||
"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṁ Bhagavā [299] ariyassa vinaye||
anuttaraṁ indriya-bhāvanaṁ deseyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena h'Ānanda, suṇāhi||
sādhukaṁ mana-sikarohi||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
4. "Kathañ c'Ānanda, ariyassa vinaye||
anuttarā indriya-bhāvanā hoti?|| ||
Idh'Ānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So evaṁ pajānāti:|| ||
'Uppannaṁ kho me idaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ.|| ||
Tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca-samuppannaṁ,||
etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ upekkhā' ti.|| ||
Tassa taṁ uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Seyyathā pi Ānanda,||
cakkhumā puriso ummīletvā vā||
nimīleyya nimīletvā vā ummīleyya.|| ||
Evam eva kho Ānanda,||
yassa kassaci||
evaṁ sīghaṁ||
evaṁ tuvaṭaṁ||
evaṁ appakasirena uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkho saṇṭhāti.|| ||
Ayaṁ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā cakkhu-viññeyyesu rūpesu.|| ||
■
5. Puna ca paraṁ Ānanda,||
bhikkhuno sotena saddaṁ sutvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So evaṁ pajānāti:|| ||
'Uppannaṁ kho me idaṁ manāpaṁ,||
uppannaṁ amanāpaṁ,||
uppannaṁ manāpāmanāpaṁ.|| ||
Tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca-samuppannaṁ.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ upekkhā' ti.|| ||
Tassa taṁ uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Seyyathā pi Ānanda,||
balavā puriso appakasiren'eva accharaṁ pahareyya.|| ||
Evam eva kho Ānanda,||
yassa kassaci||
evaṁ sīghaṁ||
evaṁ tuvaṭaṁ||
evaṁ appakasirena||
uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Ayaṁ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā sota-viññeyyesu saddesu.|| ||
■
6. Puna ca paraṁ Ānanda,||
bhikkhuno ghānena gandhaṁ ghāyitvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So evaṁ pajānāti:|| ||
'Uppannaṁ kho me idaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ.|| ||
Tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca-samuppannaṁ.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ upekkhā' ti.|| ||
Tassa taṁ uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Seyyathā pi [300] Ānanda, īsakapoṇe,||
paduminīpatte udaka-phusitāni pavattanti,||
na saṇṭhahan ti.|| ||
Evam eva kho Ānanda,||
yassa kassaci evaṁ sīghaṁ||
evaṁ tuvaṭaṁ||
evaṁ appakasirena||
uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Ayaṁ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā ghāna-viññeyyesu gandhesu.|| ||
■
7. Puna ca paraṁ Ānanda,||
bhikkhuno jivhāya rasaṁ sāyitvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So evaṁ pajānāti:|| ||
'Uppannaṁ kho me idaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ.|| ||
Tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca-samuppannaṁ.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ upekkhā' ti.|| ||
Tassa taṁ uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Seyyathā pi Ānanda, balavā puriso jivhagge kheḷapiṇḍaṁ saṁyuhitvā appakasirena vameyya.|| ||
Evam eva kho Ānanda,||
yassa kassaci||
evaṁ sīghaṁ||
evaṁ tuvaṭaṁ||
evaṁ appakasirena||
uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Ayaṁ vuccat-Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā jivhā-viññeyyesu rasesu.|| ||
■
8. Puna ca paraṁ Ānanda,||
bhikkhuno kāyena phoṭṭhabbaṁ phusitvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So evaṁ pajānāti:|| ||
'Uppannaṁ kho me idaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ.|| ||
Tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca-samuppannaṁ.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ upekkhā' ti.|| ||
Tassa taṁ uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Seyyathā pi Ānanda,||
balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya.|| ||
Evam eva kho Ānanda, yassa kassaci||
evaṁ sīghaṁ||
evaṁ tuvaṭaṁ||
evaṁ appakasirena||
uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Ayaṁ vuccat-Ānanda, ariyassa vinaye anuttarā indriya-bhāvanā kāya-viññeyyesu phoṭṭhabbesu.|| ||
■
9. Puna ca paraṁ Ānanda,||
bhikkhuno manasā dhammaṁ viññāya uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So evaṁ pajānāti:|| ||
'Uppannaṁ kho me idaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ.|| ||
Tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca-samūppannaṁ.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ upekkhā' ti.|| ||
Tassa taṁ uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Seyyathā pi Ānanda,||
balavā puriso divasasantatte ayokaṭāhe dve vā||
tīṇī vā udakaphusitāni nipāteyya.|| ||
Dandho Ānanda, udakaphusitānaṁ nipāto,||
atha kho naṁ khippam'eva parikkhayaṁ pariyādānaṁ gaccheyya.|| ||
Evam eva kho Ānanda,||
yassa kassaci||
evaṁ sīghaṁ||
evaṁ tuvaṭaṁ||
evaṁ appakasirena||
uppannaṁ manāpaṁ||
uppannaṁ amanāpaṁ||
uppannaṁ manāpāmanāpaṁ nirujjhati,||
upekkhā saṇṭhāti.|| ||
Ayaṁ vuccat-Ānanda, ariyassa vinaye anuttarā indriya-bhāvanā mano-viññeyyesu dhammesu.|| ||
Evaṁ kho Ānanda,||
ariyassa vinaye anuttarā indriya-bhāvanā hoti.|| ||
§
10. Kathañ c'Ānanda, sekho hoti pāṭipado?|| ||
Idh'Ānanda, bhikkhuno cakkhunā rūpaṁ disvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||
Sotena [301] saddaṁ sutvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||
Ghānena gandhaṁ ghāyitvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||
Jivhāya rasaṁ sāyitvā uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jīgucchati.|| ||
Manasā dhammaṁ viññāya||
uppajjati manāpaṁ,||
uppajjati amanāpaṁ,||
uppajjati manāpāmanāpaṁ.|| ||
So tena uppannena manāpena||
uppannena amanāpena||
uppannena manāpāmanāpena||
aṭṭīyati harāyati jigucchati.|| ||
Evaṁ kho Ānanda, sekho hoti pāṭipado.|| ||
§
11. Kathañ c'Ānanda, ariyo hoti bhāvit'indriyo?|| ||
Idh'Ānanda, bhikkhuno cakkhunā rūpaṁ disvā||
uppajjati manāpaṁ||
uppajjati amanāpaṁ||
uppajjati manāpāmanāpaṁ.|| ||
So sace ākaṅkhati:|| ||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūlaṁ ca a-p-paṭikkūlaṁ ca tadūbhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti.|| ||
Upekkhako tattha viharati sato sampajāno.|| ||
■
12. Puna ca paraṁ Ānanda,||
bhikkhuno sotena saddaṁ sutvā||
uppajjati manāpaṁ||
uppajjati amanāpaṁ||
uppajjati manāpāmanāpaṁ.|| ||
So sace ākaṅkhati:|| ||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūlaṁ ca a-p-paṭikkūlaṁ ca tadūbhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti.|| ||
Upekkhako tattha viharati sato sampajāno.|| ||
■
13. Puna ca paraṁ Ānanda, bhikkhuno ghānena gandhaṁ ghāyitvā||
uppajjati manāpaṁ||
uppajjati amanāpaṁ||
uppajjati manāpāmanāpaṁ.|| ||
So sace ākaṅkhati:|| ||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkule paṭikkula-saññī vihareyyan'ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūlaṁ ca a-p-paṭikkūlaṁ ca tadūbhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti.|| ||
Upekkhako tattha viharati sato sampajāno.|| ||
■
14. Puna ca paraṁ Ānanda, bhikkhuno jivhāya rasaṁ sāyitvā||
uppajjati manāpaṁ||
uppajjati amanāpaṁ||
uppajjati manāpāmanāpaṁ.|| ||
So sace ākaṅkhati:|| ||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
A-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūlaṁ ca a-p-paṭikkūlaṁ ca tadūbhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti.|| ||
Upekkhako tattha viharati sato sampajāno.|| ||
■
15. Puna ca paraṁ Ānanda, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā||
uppajjati manāpaṁ||
uppajjati amanāpaṁ||
uppajjati manāpāmanāpaṁ.|| ||
So sace ākaṅkhati:|| ||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
A-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūlaṁ ca a-p-paṭikkūlaṁ ca tadūbhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti.|| ||
Upekkhako tattha viharati sato sampajāno.|| ||
■
16. Puna ca paraṁ Ānanda, bhikkhuno manasā dhammaṁ viññāya||
uppajjati manāpaṁ||
uppajjati amanāpaṁ||
uppajjati manāpāmanāpaṁ.|| ||
So sace ākaṅkhati:|| ||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkule paṭikkula-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Appaṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti.|| ||
Paṭi-k-kūla-saññī tattha viharati.|| ||
Sace ākaṅkhati:|| ||
'Paṭikkūlaṁ ca a-p-paṭikkūlaṁ ca tad [302] ūbhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti.|| ||
Upekkhako tattha viharati sato sampajāno.|| ||
Evaṁ kho Ānanda, ariyo hoti bhāvit'indriyo.|| ||
§
17. Iti kho Ānanda, desitā mayā ariyassa vinaye anuttarā indriya-bhāvanā.|| ||
Desitā sekho paṭipado.|| ||
Desito ariyo bhāvit'indriyo.|| ||
18. Yaṁ kho Ānanda, Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni Ānanda, rukkha-mūlāni, etāni suññ-ā-gārāni, jhāyathĀnanda, mā pamādattha.|| ||
Mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ vo amhākaṁ anusāsanī" ti.|| ||
Idam avoca Bhagavā,||
atta-mano āyasmā Ānando Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Indriya-bhāvanā Suttaṁ Dasamaṁ