Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 171

Sañcetanā Suttaṃ (a)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Kāye vā bhikkhave sati kāya-sañcetanā-hetu uppajjati [158] ajjhattaṃ sukha-dukkhaṃ.|| ||

Vācāya vā bhikkhave sati vacī-sañcetanā-hetu uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Mane vā bhikkhave sati mano-sañcatanā-hetu uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Avijjā-paccayā va.|| ||

 

§

 

2. Sāmaṃ vā taṃ bhikkhave kāya-saṅkhāraṃ abhisaṅkhāroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Pare vā'ssa taṃ bhikkhave kāya-saṅkhāraṃ abhisaṅkhāronti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sampajāno vā taṃ bhikkhave kāya-saṅkhāraṃ abhisaṃkaroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Asampajāno vā taṃ bhikkhave kāya-saṅkhāraṃ abhisaṅkhāroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

 

§

 

3. Sāmaṃ vā taṃ bhikkhave vacī-saṅkhāraṃ abhisaṅkhāroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Pare vā'ssa taṃ bhikkhave vacī-saṅkhāraṃ abhisaṅkhāronti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sampajāno vā taṃ bhikkhave vacī-saṅkhāraṃ abhisaṃkaroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Asampajāno vā taṃ bhikkhave vacī-saṅkhāraṃ abhisaṅkhāroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

 

§

 

4. Sāmaṃ vā taṃ bhikkhave mano-saṅkhāraṃ abhisaṅkhāroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Pare vā'ssa taṃ bhikkhave mano-saṅkhāraṃ abhisaṅkhāronti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sampajāno vā taṃ bhikkhave mano-saṅkhāraṃ abhisaṃkaroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Asampajāno vā taṃ bhikkhave mano-saṅkhāraṃ abhisaṅkhāroti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

 

§

 

5. Imesu bhikkhave dhammesu avijjā anupatitā.|| ||

Avijjaya tv'eva asesa-virāga-nirodhā so kāyo na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sā vācā na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Sā mano na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Khettaṃ taṃ na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Vatthuṃ [159] taṃ na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Āyatanaṃ taṃ na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhaṃ.|| ||

Adhikaraṇaṃ taṃ na hoti,||
yaṃ paccayā'ssa taṃ uppajjati ajjhattaṃ sukha-dukkhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement