Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 100

Bhabb-ā-Bhabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[209]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yime bhikkhave dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame dasa?|| ||

Rāgaṃ||
dosaṃ||
mohaṃ||
kodhaṃ||
upanāhaṃ||
makkhaṃ||
palāsaṃ||
issaṃ||
macchariyaṃ||
mānaṃ.|| ||

Ime kho bhikkhave dasa dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

 

§

 

Dasayime bhikkhave dhamme pahāya bhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame dasa?|| ||

Rāgaṃ||
dosaṃ||
mohaṃ||
kodhaṃ||
upanāhaṃ||
makkhaṃ||
palāsaṃ||
issaṃ||
macchariyaṃ||
mānaṃ.|| ||

Ime kho bhikkhave dasa dhamme pahāya bhabbo Arahattaṃ sacchi-kātun" ti.|| ||

 


Contact:
E-mail
Copyright Statement