Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 5

Kūṭa-Danta Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[127]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi,||
yena khāṇumataṃ nāma magadhānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||

Tena kho pana samayena kūṭa-danto brāhmaṇo khāṇumataṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Tena kho pana samayena kūṭa-dantassa brāhmaṇassa mahāyañño upakkhaṭo hoti.|| ||

Satta ca usabha-satāni satta ca vacchatara-satāni satta ca vacchatarī-satāni satta ca aja-satāni satta ca urabbha-satāni thūnūpanītāni honti yaññ'atthāya.|| ||

Assosuṃ kho khāṇumatakā brāhmaṇa-gahapatikā: "samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi khāṇumataṃ anuppatto khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||

'Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato':|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

[128] So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

Atha kho khāṇumatakā brāhmaṇa-gahapatikā khāṇumataṃ ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā yena Ambalaṭṭhikā ten'upasaṅkamanti.|| ||

3. Tena kho pana samayena kūṭa-danto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti.|| ||

Addasā kho kūṭa-danto brāhmaṇo khāṇumatake brāhmaṇa-gahapatike khāṇumatā ni-k-khamitvā Saṅghasaṅghī gaṇībhūte yena Ambalaṭṭhikā ten'upasaṅkamante.|| ||

Disvā khattaṃ āmantesi:|| ||

"Kin nu kho bho khatte khāṇumatakā brāhmaṇa-gahapatikā khāṇumatā ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā yena Ambalaṭṭhikā ten'upasaṅkhamantī" ti?|| ||

"Atthi kho bho Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi khāṇumataṃ anuppatto khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā" ti.|| ||

4. Atha kho kūṭa-dantassa brāhmaṇassa etad ahosi:|| ||

"Sutaṃ kho pana me taṃ:|| ||

Samaṇo Gotamo tividhaṃ yañña-sampadaṃ soḷasa-parikkhāraṃ jānātī ti.|| ||

Na kho panāhaṃ jānāmi tividhaṃ yañña-sampadaṃ soḷasa-parikkhāraṃ.|| ||

Icchāmi c'āhaṃ mahāyaññaṃ yajituṃ.|| ||

Yan nūn-ā-haṃ [129] samaṇaṃ Gotamaṃ upasaṅkamitvā tividhaṃ yañña-sampadaṃ soḷasa-parikkhāraṃ puccheyyan" ti.|| ||

Atha kho kūṭa-danto brāhmaṇo khattaṃ āmantesi "tena hi bho khatte yena khāṇumatakā brāhmaṇa-gahapatikā ten'upasaṅkama.|| ||

Upasaṅkamitvā khāṇumatake brāhmaṇa-gahapatike evaṃ vadehi:|| ||

"Kūṭadanto bho brāhmaṇo evam āha:||
āgamentu kira bhavanto.|| ||

Kūṭadanto pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī" ti.|| ||

'Evaṃ bho' ti kho so khattā kūṭa-dantassa brāhmaṇassa paṭi-s-sutvā yena khāṇumatakā brāhmaṇa-gahapatikā ten'upasaṅkami.|| ||

Upasaṅkamitvā khāṇumatake brāhmaṇa-gahapatike etad avoca "kūṭa-danto bho brāhmaṇo evam āha:||
āgamentu kira bhonto.|| ||

Kūṭadanto pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī' ti.|| ||

5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti:|| ||

'Kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmā' ti.|| ||

Assosuṃ kho te brāhmaṇā 'kūṭa-danto kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī' ti.|| ||

Atha kho te brāhmaṇā yena kūṭa-danto brāhmaṇo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā kūṭa-dantaṃ brāhmaṇaṃ etad avocuṃ 'saccaṃ kira bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī?' ti.|| ||

"Evaṃ kho me bho hoti: aham pi samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmī" ti.|| ||

6. "Mā bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkami na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Sace bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamissati bhoto kūṭa-dantassa yaso hāyissati.|| ||

Samaṇassa Gotamassa yaso abhivaḍḍhi'ssati.|| ||

Yampi bhoto kūṭa-dantassa yaso hāyissati samaṇassasa Gotamassa yaso abhivaḍḍhi'ssati,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

[130] Bhavaṃ hi kūṭa-danto ubhato mātito ca pītito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Yampi bhavaṃ kūṭa-danto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto aḍḍho maha-d-dhano mahā-bhogo.|| ||

Yampi bhavaṃ kūṭa-danto aḍḍho maha-d-dhano mahā-bhogo.|| ||

Imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto ajjhāyako manta-dharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa pañca-mānaṃ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Yampi bhavaṃ kūṭa-danto ajjhāyako manta-dharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ iti hāsa-pañca-mānaṃ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Yampi bhavaṃ kūṭa-danto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato.|| ||

Yampi bhavaṃ kūṭa-danto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā.|| ||

Yampi bhavaṃ kūṭa-danto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto bahunnaṃ ācariya-pācariyo.|| ||

Tīṇi māṇavakasatāni mante vāceti.|| ||

Bahū kho pana nānādisā nānājanapadā māṇavakā āga-c-chanti bhoto kūṭa-dantassa santike mantatthikā mante adhiyitukāmā.|| ||

Yampi bhavaṃ kūṭa-danto bahunnaṃ ācariya-pācariyo.|| ||

Tīṇi māṇavakasatāni mante vāceti.|| ||

Bahū kho pana nānādisā nānājanapadā māṇavakā āga-c-chanti bhoto kūṭa-dantassa santike mantatthikā mante adhiyitukāmā,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Samaṇo Gotamo taruṇo c'eva taruṇapabba-jito ca.|| ||

Yampi bhavaṃ kuṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Samaṇo Gotamo taruṇo c'eva taruṇapabba-jito ca,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto rañño Māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.|| ||

Yampi bhavaṃ kūṭa-danto rañño Māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hi kūṭa-danto brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.|| ||

Yampi bhavaṃ kūṭa-danto brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamituṃ.|| ||

[131] Bhavaṃ hi kūṭa-danto khāṇumataṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Yampi bhavaṃ kūṭa-danto khāṇumataṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ kūṭa-dantaṃ dassanāya upasaṅkamitunti.|| ||

7. Evaṃ vutte kūṭa-danto brāhmaṇo te brāhmaṇe etad avoca:|| ||

"Tena hi bho mamaṃ pi suṇātha yathā mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
natv'eva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

"Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Yampi kho Samaṇo Gotamo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo mahantaṃ ñāti-Saṅghaṃ ohāya pabba-jito.|| ||

Yampi bho Samaṇo Gotamo mahantaṃ ñāti-Saṅghaṃ ohāya pabba-jito.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca.|| ||

Yampi bho Samaṇo Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo daharo'va samāno yuvā susukā'akeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabba-jito.|| ||

Yampi bho Samaṇo Gotamo daharo'va samāno yuvā susukā'akeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabba-jito.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito.|| ||

Yampi bho Samaṇo Gotamo akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [132] dassanāya.|| ||

Yampi bho Samaṇo Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho Mayameva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato.|| ||

Yampi bho Samaṇo Gotamo sīlavā ariyasīli kusalasīlena samannāgato.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Yampi bho Samaṇo Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā,||
imināpaṅgena na arahati bhavaṃ kūṭa-danto samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo bahunnaṃ ācariya-pācariyo.|| ||

Yampi bho Samaṇo Gotamo bahunnaṃ ācariya-pācariyo.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.|| ||

Yampi bho Samaṇo Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo uccākulā pabba-jito asambhinnakhattiyakulā.|| ||

Yampi bho Samaṇo Gotamo uccākulā pabba-jito asambhinnakhattiyakulā.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo aḍḍhā kulā pabba-jito maha-d-dhanā mahā-bhogā.|| ||

Yampi bho Samaṇo Gotamo aḍḍhā kulā pabba-jito maha-d-dhanā mahā-bhogā.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āga-c-chanti.|| ||

Yampi bho samaṇaṃ Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āga-c-chanti.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.|| ||

Yampi bho samaṇaṃ Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Yampi bho samaṇaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo dvattiṃsamahā-purisa-lakkhaṇehi samannāgato.|| ||

Yampi bho Samaṇo Gotamo dvattiṃsamahā-purisa-lakkhaṇehi samannāgato.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.|| ||

Yampi bho Samaṇo Gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.|| ||

Yampi bho Samaṇo Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇe khalu bho gotame bahū devā ca manussā ca abhi-p-pasannā.|| ||

Yampi bho samaṇe gotame bahū devā ca manussā ca abhi-p-pasannā.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo yasmiṃ gāme vā nigame vā paṭivasatī,||
na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti.|| ||

Yampi bho Samaṇo Gotamo yasmiṃ gāme vā nigame vā paṭivasati,||
na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggam akkhāyati.|| ||

Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati,||
na hevaṃ samaṇassa Gotamassa yaso samudāgato.|| ||

Atha kho anuttarāya vijjā-caraṇasampadāya samaṇassa Gotamassa yaso samudāgato.|| ||

Yampi bho Samaṇo Gotamo saṅghī gaṇi gaṇācariyo puthutitthakarānaṃ aggam akkhāyati.|| ||

Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati,||
na hevaṃ samaṇassa Gotamassa yaso samudāgato.|| ||

Atha kho anuttarāya vijjā-caraṇasampadāya samaṇassa Gotamassa yaso samudāgato.|| ||

Imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho seniyo Bimbisāro saputto sabhariyo [133] sapariso sāmacco pāṇehi saraṇaṃ gato.|| ||

Samaṇaṃ khalu bho Gotamaṃ rājā Pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.|| ||

Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.|| ||

Samaṇo khalu bho Gotamo rañño Māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.|| ||

Samaṇo khalu bho Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito.|| ||

Samaṇo khalu bho Gotamo brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.|| ||

Samaṇo khalu bho Gotamo khāṇumataṃ anuppatto,||
khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||

Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āga-c-chanti,||
atithī no te honti.|| ||

Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā.|| ||

Yampi bho Samaṇo Gotamo khāṇumataṃ anuppatto khāṇumate viharati Ambalaṭṭhikāyaṃ.|| ||

Atithamhākaṃ Samaṇo Gotamo,||
atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.|| ||

Imināpaṅgena nārahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Ettake kho ahaṃ bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi.|| ||

No ca kho so bhavaṃ Gotamo ettakavaṇṇo.|| ||

Aparimāṇavaṇṇo hi so bhavaṃ Gotamo' ti.|| ||

8. Evaṃ vutte te brāhmaṇā kūṭa-dantaṃ brāhmaṇaṃ etad avocuṃ: "yathā kho bhavaṃ kūṭa-danto samaṇassa Gotamassa vaṇṇo bhāsati ito ce pi so bhavaṃ Gotamo yojanasate viharati,||
alam eva saddhena kula-puttena dassanāya upasaṅkamituṃ api puṭaṃsenāpi1.|| ||

Tena hi bho sabb'eva mayaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissamā" ti.|| ||

9. Atha kho kūṭa-danto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Ambalaṭṭhikā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

[134] Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Khāṇumatikā pi kho brāhmaṇa-gahapatikā appekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
appekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce yena Bhagavā ten'añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

10. Eka-m-antaṃ nisinno kho kūṭa-danto brāhmaṇo Bhagavantaṃ etad avoca: "sutaṃ me taṃ bho Gotamo tividhaṃ yañña-sampadaṃ soḷasa-parikkhāraṃ jānātī ti.|| ||

Na kho panāhaṃ jānāmi tividhaṃ yañña-sampadaṃ soḷasa-parikkhāraṃ.|| ||

Icchāmi c'āhaṃ mahāyaññaṃ yajituṃ.|| ||

Sādhu me bhavaṃ Gotamo tividhaṃ yañña-sampadaṃ soḷasa-parikkhāraṃ desetū" ti.|| ||

"Tena hi brāhmaṇa suṇohi sādhukaṃ mana-sikarohi bhāsissāmī" ti.|| ||

'Evaṃ bho' ti kho kūṭa-danto brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:

11. "Bhūta-pubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi,||
aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Atha kho brāhmaṇa rañño mahāvijitassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā bhogā.|| ||

Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhā-vasāmi.|| ||

Yan nūn-ā-haṃ mahāyaññaṃ yajeyyaṃ,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Atha kho brāhmaṇa rājā mahāvijite purohitaṃ brāhmaṇaṃ āmantetvā etad avoca: 'idha mayhaṃ brāhmaṇa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā [135] bhogā.|| ||

Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhā-vasāmi.|| ||

Yan nūn-ā-haṃ mahāyaññaṃ yajeyyaṃ,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā' ti.|| ||

Icchām'ahaṃ brāhmaṇa mahāyaññaṃ yajituṃ.|| ||

Anusāsatu maṃ bhavaṃ,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

12. Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etad avoca: 'bhoto kho rañño janapado sakaṇṭako sauppī'o.|| ||

Gāmaghātā pi dissanti,||
nigamaghātā pi dissanti,||
panthadūhanā pi dissanti.|| ||

Bhavaṃ ce kho pana rājā evaṃ sakaṇṭake jana-pade sauppī'e balimuddhareyya,||
akiccakārī assa tena bhavaṃ rājā.|| ||

Siyā kho pana bhoto rañño evam assa: 'ahame taṃ dassukhīlaṃ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā samūhanissāmī' ti.|| ||

Na kho panetassa dassukhīlassa evaṃ sammā samugghāto hoti.|| ||

Ye te hatāvasesakā bhavissanti,||
te pacchā rañño jana-padaṃ viheṭhessanti.|| ||

Api ca kho idaṃ saṃvidhānaṃ āgamma evam etassa dassukhīlassa sammā samugghāto hoti.|| ||

Tena hi bhavaṃ rājā ye bhoto rañño jana-pade ussahanti kasigo-rakkhe,||
tesaṃ bhavaṃ rājā bījabhattaṃ anuppadetu.|| ||

Ye bhoto rañño jana-pade ussahanti vaṇijjāya,||
tesaṃ bhavaṃ rājā pābhataṃ anuppadetu.|| ||

Ye bhoto rañño jana-pade ussahanti rāja-porise,||
tesaṃ bhavaṃ rājā bhattavetanaṃ pakappatu.|| ||

Te ca manussā sakammapasutā rañño jana-padaṃ na viheṭhessanti.|| ||

Mahā ca rañño rāsiko bhavissati,||
khemaṭṭhitā janapadā akaṇṭakā anuppī'ā.|| ||

Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantī" ti.|| ||

13. 'Evaṃ bho' ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭi-s-sutvā ye rañño jana-pade ussahiṃsu [136] kasigo-rakkhe,||
tesaṃ rājā mahāvijito bījabhattaṃ anuppādāsī.|| ||

Ye rañño jana-pade ussahiṃsu vaṇijjāya,||
tesaṃ rājā mahāvijito pābhataṃ anuppādāsi.|| ||

Ye rañño jana-pade ussahiṃsu rāja-porise,||
tesaṃ rājā mahāvijito bhattavetanaṃ pakappesi.|| ||

Te ca manussā sakammapasutā rañño jana-padaṃ na viheṭhesuṃ.|| ||

Mahā ca rañño rāsiko ahosi,||
khemaṭṭhitā janapadā akaṇṭakā anuppī'ā.|| ||

Manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu.|| ||

14. Atha kho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etad avoca: "samūhato kho me bho so dassukhīlo bhoto saṃvidhānaṃ āgamma.|| ||

Mahā ca me rāsiko.|| ||

Khemaṭṭhitā janapadā akaṇṭakā anuppī'ā.|| ||

Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti.|| ||

Icchām'ahaṃ brāhmaṇa mahāyaññaṃ yajituṃ.|| ||

Anusāsatu maṃ bhavaṃ,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Tena hi bhavaṃ rājā ye bhoto rañño jana-pade khattiyā anuyuttā negamā c'eva jāna-padā ca,||
te bhavaṃ rājā āmantayataṃ,||
'icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhonto yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā' ti.|| ||

Ye bhoto rañño jana-pade amaccā pārisajjā negamā c'eva jāna-padā ca,||
te bhavaṃ rājā āmantayataṃ,||
'icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhonto yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā' ti.|| ||

Ye bhoto rañño jana-pade brāhmaṇa-mahā-sālā negamā c'eva jāna-padā ca,||
te bhavaṃ rājā āmantayataṃ,||
'icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhonto yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā' ti.|| ||

'Evaṃ bho' ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭi-s-sutvā ye rañño jana-pade khattiyā anuyuttā negamā c'eva jāna-padā ca,||
te rājā mahāvijito [137] āmantesi:|| ||

"Icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhonto,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Yajataṃ bhavaṃ rājā yaññaṃ.|| ||

Yaññakālo Mahārājā" ti.|| ||

Ye rañño jana-pade amaccā pārisajjā negamā c'eva jāna-padā ca,||
te rājā mahāvijito āmantesi: "icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhavanto,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Ye rañño jana-pade brāhmaṇa-mahā-sālā negamā c'eva jāna-padā ca,||
te rājā mahāvijito āmantesi: "icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhavanto,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Ye rañño jana-pade gahapatinecayikā negamā c'eva jāna-padā ca,||
te rājā mahāvijito āmantesi: "icchām'ahaṃ bho mahāyaññaṃ yajituṃ.|| ||

Anujānantu me bhavanto,||
yaṃ mama'ssa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Yajataṃ bhavaṃ rājā yaññaṃ.|| ||

Yaññakālo Mahārājā" ti.|| ||

Itīme cattāro anumatipakkhā tass'eva yaññassa parikkhārā bhavanti.|| ||

15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.|| ||

Ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,

Akkhitto anupakkuṭṭho jāti-vādena,

Abhirūpo dassanīyo pāsādiko,||
paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Balavā catur'aṅginiyā senāya samannāgato assavāya ovāda-paṭikarāya,||
patapati maññe paccatthike yasasā.|| ||

Saddho dāyako dāna-pati anāvaṭadvāro,||
samaṇa-brāhmaṇakapaṇaddhikavaṇibbakayā cakānaṃ opānabhūto,||
puññāni karoti.|| ||

Bahu-s-suto tassa tassa sutajātassa.|| ||

Tassa tass'eva kho pana bhāsitassa atthaṃ jānāti: 'ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho' ti.|| ||

Paṇḍito viyatto medhāvī paṭibalo atīt-ā-nāgatapacc'uppanne atthe cintetuṃ.|| ||

Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.|| ||

Iti imāni pi aṭṭhaṅgāni tass'eva yaññassa parikkhārā bhavanti.|| ||

[138] 16. Purohito pi brāhmaṇo catūhaṅgehi samannāgato:

Ubhato sujāto mātito ca pitito ca.|| ||

Saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā.|| ||

Akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ iti hāsa-pañca-mānaṃ.|| ||

Padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Purohito brāhmaṇo imehi catuhaṅgehi samannāgato.|| ||

Iti imāni pi cattāri aṅgāni tass'eva yaññassa parikkhārā bhavanti.|| ||

17. Atha kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā tisso vidhā desesi:

"Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa koci-d-eva vippaṭisāro 'mahā vata me bhoga-k-khandho vigacchi'ssatī' ti,||
so bhoto rañño vippaṭisāro na karaṇīyo.|| ||

Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa koci-d-eva vippaṭisāro 'mahā vata me bhoga-k-khandho vigacchatī' ti,||
so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhassa koci-d-eva vippaṭisāro 'mahā vata me bhoga-k-khandho vigato' ti,||
so bhoto rañño vippaṭisāro na karaṇīyo" ti.|| ||

Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā tisso vidhā desesi.|| ||

18. Atha kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi: "āgamissanti kho bhoto yaññaṃ pāṇ-ā-tipātino pi pāṇ-ā-tipātā paṭiviratā pi.|| ||

Ye tattha pāṇ-ā-tipātino tesaṃ yeva tena.|| ||

Ye tattha pāṇ-ā-tipātā paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ adinn'ādāyino pi adinn'ādānā paṭiviratā pi.|| ||

Ye tattha adinn'ādāyino tesaṃ yeva tena.|| ||

Ye tattha adinn'ādānā paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ kāmesu micchā-cārino pi kāmesu micchā-cārā paṭiviratā pi.|| ||

Ye tattha kāmesu micchā-cārino tesaṃ yeva tena.|| ||

Ye tattha kāmesu micchā-cārā paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ musā-vādino pi musā-vādā paṭiviratā pi.|| ||

Ye tattha musā-vādino tesaṃ yeva tena.|| ||

Ye tattha musā-vādā paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ pisuṇa-vācino pi pisuṇāya vācāya paṭiviratā pi.|| ||

Ye tattha pisuṇa-vācino tesaṃ yeva tena.|| ||

Ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ pharusavācino pi pharusāya vācāya paṭiviratā pi.|| ||

Ye tattha pharusavācino tesaṃ yeva tena.|| ||

Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ sampha-p-palāpino pi sampha-p-palāpā [139] paṭiviratā pi.|| ||

Ye tattha sampha-p-palāpino tesaṃ yeva tena.|| ||

Ye tattha sampha-p-palāpā paṭiviratā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ abhijjhāluno pi anabhijjhāluno pi ye tattha abhijjhāluno tesaṃ yeva tena.|| ||

Ye tattha anabhijjhāluno te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ vyāpanna-cittā pi avyāpanna-cittā pi ye tattha vyāpanna-cittā tesaṃ yeva tena.|| ||

Ye tattha avyāpanna-cittā te ārabbha yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṃ micchā-diṭṭhikā pi sammā-diṭṭhikā pi.|| ||

Ye tattha micchā-diṭṭhikā tesaṃ yeva tena.|| ||

Ye tattha sammā-diṭṭhikā te yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetū" ti.|| ||

Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi.|| ||

19. Atha kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi: siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa koci-d-eva vattā: "rājā kho mahāvijito mahāyaññaṃ yajati.|| ||

No ca kho tassa āmantitā khattiyā anuyuttā negamāc'eva jāna-padā ca.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī" ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā c'eva jāna-padā ca.|| ||

Imināpetaṃ bhavaṃ rājā jānātu.|| ||

Yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

20. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati,||
no ca kho tassa āmantitā amaccā pārisajjā negamā c'eva jāna-padā ca,||
no ca brāhmaṇasālā negamā c'eva jāna-padā ca,||
no ca gahapatinecayikā negamā c'eva jāna-padā ca.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhotā kho pana raññā āmantitā gahapatinecayikā negamā c'eva jāna-padā ca.|| ||

Imināpetaṃ bhavaṃ rājā jānātu.|| ||

Yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu.|| ||

21. Siyā kho pana bhoto rañño mayāyaññaṃ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati.|| ||

No ca kho ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
[140] akkhitto anupakkuṭṭho jāti-vādena.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpetaṃ bhavaṃ rājā jānātu.|| ||

Yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

22. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati.|| ||

No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

No ca kho aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

No ca kho balavā catur'aṅginiyā senāya samannāgato assavāya ovāda-paṭikarāya patapati maññe paccatthike yasasā.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā balavā catur'aṅginiyā senāya samannāgato assavāya ovāda-paṭikarāya patapati maññe paccatthike yasasā.|| ||

No ca kho saddho dāyako dāna-pati anāvaṭadvāro samaṇa-brāhmaṇakapaṇaddhikavaṇibbakayā cakānaṃ opānabhūto puññāni karoti.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vtatā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā saddho dāyako dāna-pati anāvaṭadvāro samaṇa-brāhmaṇakapaṇaddhikavaṇibbakayā cakānaṃ opānabhūto puññāni karoti.|| ||

No ca kho bahu-s-suto tassa tassa sutajātassa.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā bahu-s-suto tassa tassa sutajātassa.|| ||

No ca kho tassa tass'eva kho pana bhāsitassa atthaṃ jānāti:

'Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho' ti.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā tassa tass'eva kho pana bhāsitassa atthaṃ jānāti.|| ||

Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho' ti.|| ||

No ca kho paṇḍito viyatto medhāvī paṭibalo atīt-ā-nāgatapacc'uppanne atthe cintetuṃ.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atīt-ā-nāgatapacc'uppanne atthe cintetuṃ.|| ||

Imināpetaṃ bhavaṃ rājā jānātu.|| ||

Yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetu.|| ||

23. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa koci-d-eva vattā: 'rājā kho mahāvijito mahāyaññaṃ yajati.|| ||

No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca.|| ||

Saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā.|| ||

Akkhitto anupakkuṭṭho jāti-vādena.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

[141] evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpetaṃ bhavaṃ rājā jānātu.|| ||

Yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ.|| ||

Cittam eva bhavaṃ antaraṃ pasādetu.|| ||

24. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṃ yajati.|| ||

No ca khavassa purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ iti hāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ iti hāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

No ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

No ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.|| ||

Atha ca pana bhavaṃ rājā eva-rūpaṃ mahāyaññaṃ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujampaggaṇhantānaṃ.|| ||

Iminā petaṃ bhavaṃ rājā jānātu.|| ||

Yajataṃ bhavaṃ,||
sajjataṃ bhavaṃ,||
modataṃ bhavaṃ,||
cittam eva bhavaṃ antaraṃ pasādetū' ti.|| ||

Imehi kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi,||
samādapesi,||
samuttejesi,||
sampahaṃsesi.|| ||

25. Tasmiṃ kho brāhmaṇa yaññe n'eva gāvo haññiṃsu,||
na ajeḷakā haññiṃsu,||
na kukkuṭasūkarā haññiṃsu,||
na vividhā pāṇā saṃghātaṃ āpajjiṃsu,||
na rukkhā chijjiṃsu1 yūpatthāya,||
na dabbā lūyiṃsu barihiSatthāya.|| ||

2 Ye pi'ssa ahesuṃ dāsā' ti vā pessā' ti vā kamma-karā' ti vā,||
te pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu.|| ||

Atha kho ye icchiṃsu te akaṃsu.|| ||

Ye na icchiṃsu na te akaṃsu.|| ||

Yaṃ icchiṃsu taṃ akaṃsu.|| ||

Yaṃ na icchiṃsu na taṃ akaṃsu.|| ||

Sappitelanavanītadadhimadhuphāṇitenac'eva so yañño niṭṭhānamagamāsi.|| ||

26. [142] atha kho brāhmaṇa khattiyā anuyuttā negamā c'eva jāna-padā ca amaccā pārisajjā negamā c'eva jāna-padā ca,||
brāhmaṇa-mahā-sālā negamācave jāna-padā ca,||
gahapatinecayikā negamā c'eva jāna-padā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāvijitaṃ upasaṅkamitvā evam āhaṃsu: "idaṃ deva pahūtaṃ sāpateyyaṃ devaṃ yeva uddissa ābhataṃ.|| ||

Taṃ devo patigaṇhātū" ti.|| ||

"Alaṃ bho Mamapi idaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṃkataṃ.|| ||

Tañ ca vo hotu ito ca bhiyyo harathā" ti.|| ||

27. Te raññā paṭikkhittā eka-m-antaṃ apakkamma evaṃ sammantesuṃ: "na kho etaṃ amhākaṃ paṭirūpaṃ yaṃ mayaṃ imāni sāpateyyāni puna-d-eva sakāni gharāni paṭihareyyāma.|| ||

Rājā kho mahāvijito mahāyaññaṃ yajati.|| ||

Handassa mayaṃ anuyāgino homā" ti.|| ||

Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṃ.|| ||

Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṃ.|| ||

Pacchimena yaññāvāṭassa brāhmaṇa-mahā-sālā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṃ.|| ||

Uttarena yaññāvāṭassa gahapatinecayikā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṃ.|| ||

Tesu pi kho brāhmaṇa yaññesu n'eva gāvo haññiṃsu,||
na ajeḷakā haññiṃsu,||
na kukkuṭasūkarā haññiṃsu,||
na vividhā pāṇā saṃghātaṃ āpajjiṃsu,||
na rukkhā chijjiṃsu yūpatthāya,||
na dabbā lūyiṃsu barihiSatthāya.|| ||

Ye pi n'esaṃ ahesuṃ dāsā' ti vā pessā' ti vā kamma-karā' ti vā te pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu.|| ||

Atha kho ye icchiṃsu te akaṃsu.|| ||

Ye na icchiṃsu na te akaṃsu.|| ||

Yaṃ icchiṃsu,||
taṃ akaṃsu.|| ||

Yaṃ na icchiṃsu,||
na taṃ akaṃsu.|| ||

Sappītelanavanītadadhimadhuphāṇitena c'eva te yaññā niṭṭhānamagamaṃsu.|| ||

28. [143] iti cattāro ca anumatipakkhā,||
rājā mahāvijito aṭṭhahaṅgehi samannāgato,||
purohito brāhmaṇo catūhaṅgehi samannāgato,||
tisso ca vidhā.|| ||

Ayaṃ vuccati brāhmaṇa tividhā yañña-sampadā soḷasa-parikkhārā' ti.|| ||

29. Evaṃ vutte te brāhmaṇā unnādino uccā-saddamahā-saddā ahesuṃ: "aho yañño aho yañña-sampadā" ti.|| ||

Kūṭadanto pana brāhmaṇo tuṇhī-bhūto'va nisinno hoti.|| ||

Atha kho te brāhmaṇā kūṭa-dantaṃ brāhmaṇaṃ etad avocuṃ: kasmā pana bhavaṃ kūṭa-danto samaṇassa Gotamassa su-bhāsitaṃ su-bhāsitato nābbhanumodatī" ti?|| ||

"Nāhaṃ bho samaṇassa Gotamassa su-bhāsitaṃ su-bhāsitato nābbhanumodāmi.|| ||

Muddhāpi tassa vipateyya yo samaṇassa Gotamassa su-bhāsitaṃ su-bhāsitato nābbhanumodeyya.|| ||

Api ca me bho evaṃ hoti: na Samaṇo Gotamo evam āha:|| ||

'Evaṃ me sutanti vā evaṃ arahati bhavitun' ti.|| ||

Api ca Samaṇo Gotamo:|| ||

'Evaṃ tadā āsi itthaṃ tadā āsi'tv'eva bhāsati.|| ||

Tassa mayhaṃ bho evaṃ hoti:|| ||

"Addhā Samaṇo Gotamo tena samayena rājā vā ahosi mahāvijito yaññasāmi,||
purohito vā brāhmaṇo tassa yaññassa yājetā' ti.|| ||

Abhijānāti pana bhavaṃ Gotamo eva-rūpaṃ yaññaṃ yajitvā vā yāchetvā vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjitā" ti?|| ||

"Abhijānāmahaṃ brāhmaṇa eva-rūpaṃ yaññaṃ yajitvā vā yāchetvā vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjitā.|| ||

Ahaṃ tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā" ti.|| ||

30. "Atthi pana bho Gotama añño yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

[144] "Atthi kho brāhmaṇa añño yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro vā" ti.|| ||

31. Katamo pana so bho Gotama yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā " ti?|| ||

"Yāni kho pana tāni brāhmaṇa niccadānāni anukūla-yaññāni sīlavanne pabba-jite uddissa dīyanti,||
ayaṃ kho brāhmaṇa yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti.|| ||

32. Ko nu kho bho Gotama hetu ko paccayo yena taṃ niccadānaṃ anukūla-yaññaṃ imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭatarañ ca appa-samārambha-tarañca maha-p-phalatarañ ca mahanisaṃsatarañ cā" ti?|| ||

Na kho brāhmaṇa eva-rūpaṃ yaññaṃ upasaṅkamanti Arahanto vā Arahatta Maggaṃ vā samāpannā.|| ||

Taṃ kissa hetu?|| ||

Dissanti h'ettha brāhmaṇa daṇḍappahārā pi galaggāhā pi.|| ||

Tasmā eva-rūpaṃ yaññaṃ na upasaṅkamanti Arahanto vā Arahatta Maggaṃ vā samāpannā.|| ||

Yāni kho pana tāni brāhmaṇa niccadānāni anukūla-yaññāni sīlavante pabba-jite uddissa dīyanti,||
eva-rūpaṃ kho brāhmaṇa yaññaṃ upasaṅkamanti Arahanto vā ArahantaMaggaṃ vā samāpannā.|| ||

Taṃ kissa hetu?|| ||

Na h'ettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi.|| ||

Tasmā eva-rūpaṃ yaññaṃ upasaṅkamanti Arahanto vā Arahatta Maggaṃ vā samāpannā.|| ||

Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yena taṃ niccadānaṃ anukūla-yaññaṃ imāya tividhāya yañña-sampadāya soḷasa parikkhārāya appaṭṭatarañca appa-samārambha-tarañca maha-p-phalatarañca mahā-nisaṃsa-tarañcā" ti.|| ||

33. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro [145] ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Katamo pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Yo kho brāhmaṇa cātud-disaṃ Saṅghaṃ uddissa vihāraṃ karoti,||
ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

34. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Yo kho brāhmaṇa pasanna-citto Buddhaṃ saraṇaṃ gacchati,||
dhammaṃ saraṇaṃ gacchati,||
Saṅghaṃ saraṇaṃ gacchati,||
ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro [146] ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

35. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Yo kho brāhmaṇa pasanna-citto sikkhā-padāni samādiyati pāṇ-ā-tipātā veramaṇiṃ adinn'ādānā veramaṇiṃ kāmesu micchā-cārā veramaṇiṃ musā-vādā veramaṇiṃ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiṃ,||
ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

36. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi imehi ca sikkhā-padehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi imehi ca sikkhā-padehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

[147] Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi imehi ca sikkhā-padehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro cā" ti?|| ||

37. "Idha brāhmaṇa Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

38. Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvarasavuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu.|| ||

Kāya-kamma-vacī-kammena samannāgato kusalena,||
parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

39. Kathañ ca brāhmaṇa bhikkhu sīla-sampanno hoti?|| ||

Idha brāhmaṇa bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇabhūtahitānukampi viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti dinn'ādāyī dinna-pāṭikaṅkhī.|| ||

Athenena suci-bhūtena attanā viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

A-Brahma-cariyaṃ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemaniyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī.|| ||

Nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

40. Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthigavāssavaḷavāpaṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedanavadha-bandhanaviparāmosaālopasahakārā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

41. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,||
seyyath'īdaṃ: mūla-bījaṃ khandha-bījaṃ phaebījaṃ agga-bījaṃ bīja-bījam eva pañcamaṃ.|| ||

Iti vā iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

42. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,||
seyyath'īdaṃ anna-sannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

43. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visūkadassanaṃ anuyuttā viharanti,||
seyyath'īdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ Sobha-nagarakaṃ caṇḍālaṃ vaṃsaṃ dhopanaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabha-yuddhaṃ aja-yuddhaṃ meṇḍakayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍa-yuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senā-byuhaṃ aṇīkadassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

44. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-ppamāda-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ: aṭṭha-padaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkha-cikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

45. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,||
seyyath'īdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatth'attharaṃ ass'attharaṃ rath'attharaṃ ajina-p-paveṇiṃ kādali-miga-pavara-pacc'attharaṇaṃ sa-uttara-c-chadaṃ ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

46. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ mukkha-cuṇṇakaṃ mukhālepanaṃ hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ odātāni vatthāni dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍanavibhūsanaṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

47. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ: rāja-kathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigama-kathaṃ nagara-kathaṃ jana-pada-kathaṃ itthi-kathaṃ purisa-kathaṃ (kumārakathaṃ kumārikathaṃ) sūra-kathaṃ visikhā-kathaṃ kumbha-ṭ-ṭhāna-kathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lok'akkhāyikaṃ samudda-k-khāyikaṃ iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

48. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ viggāhika-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ: 'na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitamme asahitante.|| ||

Pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Aviciṇṇaṃ te viparāvattaṃ.|| ||

Āropito te vādo.|| ||

Niggahīto'si.|| ||

Cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

49. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogamanuyuttā viharanti,||
seyyath'īdaṃ: raññaṃ rāja-mahāmattāṇaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ: idha gaccha,||
amutrāgaccha,||
idaṃ hara,||
amutra idaṃ āharāti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

50. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṃ nijigiṃsitāro ca.|| ||

Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Majjhima-sīlaṃ niṭṭhitaṃ

51. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: aṅgaṃ nimittaṃ uppādaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ kaṇa-homaṃ taṇḍula-homaṃ sappi-homaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khatta-vijjā siva-vijjā bhūta-vijjā bhūrivijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ sara-parittānaṃ miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

52. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: maṇi-lakkhaṇaṃ vattha-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ asi-lakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āvudha-lakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃ kumāra-lakkhaṇaṃ kumārilakkhaṇaṃ dāsa-lakkhaṇaṃ dāsilakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃ mahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapa-lakkhaṇaṃ miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

53. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: raññaṃ niyyānaṃ bhavissati,||
raññaṃ aniyyānaṃ bhavissati,||
abbhantarānaṃ raññaṃ upayānaṃ bhavissati,||
bāhirānaṃ raññaṃ apayānaṃ bhavissati,||
bāhirānaṃ raññaṃ upayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ apayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ jayo bhavissati,||
bāhirānaṃ raññaṃ parājayo bhavissati,||
bāhirānaṃ raññaṃ jayo bhavissati,||
abbhantarānaṃ raññaṃ parājayo bhavissati,||
iti imassa jayo bhavissati,||
imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

54. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: canda-ggāho bhavissati.|| ||

Suriyaggāho bhavissati,||
nakkhatta-ggāho bhavissati,||
candima-suriyānaṃ patha-gamanaṃ bhavissati,||
candima-suriyānaṃ uppatha-gamanaṃ bhavissati,||
nakkhattāṇaṃ patha-gamanaṃ bhavissati,||
nakkhattāṇaṃ uppatha-gamanaṃ bhavissati,||
ukkā-pāto bhavissati,||
disā-ḍāho bhavissati,||
bhūmi-cālo bhavissati,||
deva-dundūbhi bhavissati,||
candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati,||
evaṃ-vipāko canda-ggāho bhavissati,||
evaṃ-vipāko suriya-ggāho bhavissati,||
evaṃ-vipāko nakkhatta-ggāho bhavissati,||
evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati,||
evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati,||
evaṃ-vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati,||
evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati,||
evaṃ-vipāko ukkā-pāto bhavissati,||
evaṃ-vipāko disā-ḍāho bhavissati,||
evaṃ-vipāko bhūmi-cālo bhavissati,||
evaṃ-vipāko deva-dundūbhi bhavissati,||
evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati,||
iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

55. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: subbuṭṭhikā bhavissati,||
du-b-buṭṭhikā bhavissati,||
subhikkhaṃ bhavissati,||
dubbhikkhaṃ bhavissati,||
khemaṃ bhavissati,||
bhayaṃ bhavissati,||
rogo bhavissati,||
ārogyaṃ bhavissati.|| ||

Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ,||
iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

56. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittha-d-danaṃ hanu-saṃhananaṃ hatth-ā-bhijappanaṃ kaṇṇa-jappanaṃ ādāsa-pañhaṃ kumāripañhaṃ deva-pañhaṃ ādicc'upaṭṭhānaṃ mahat'upaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

57. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ: santi-kammaṃ paṇidhi-kammaṃ (bhūtakammaṃ) bhūri-kammaṃ vassa-kammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-parikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ netta-tappanaṃ natthu-kammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ salla-kattiyaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

58. Atha kho brāhmaṇa,||
bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīlasaṃvarato.|| ||

Seyyathā pi brāhmaṇa,||
khattiyo muddhā-vasitto1 nihatapaccāmitto na kuto ci bhayaṃ samanupassati yad idaṃ pacca-t-thikato.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīlasaṃvarato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho brāhmaṇa bhikkhu sīla-sampanno hoti.|| ||

Mahā-sīlaṃ niṭṭhitaṃ

59. Kathañ ca brāhmaṇa,||
bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha brāhmaṇa,||
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati ghān'indriyaṃ,||
ghān'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati.|| ||

Rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho brāhmaṇa bhikkhu indriyesu gutta-dvāro hoti.|| ||

60. Kathañ ca brāhmaṇa,||
bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha brāhmaṇa,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho brāhmaṇa bhikkhu sati-sampajaññena samannāgato hoti.|| ||

61. Kathañ ca brāhmaṇa bhikkhu santuṭṭho hoti?|| ||

Idha brāhmaṇa bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Seyyathā pi brāhmaṇa pakkhi sakuṇo yena yen'eva ḍeti sapattabhārova ḍeti,||
evam eva kho brāhmaṇa bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.|| ||

62. So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṃvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

63. So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati abhijdhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thinamiddhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati.|| ||

Akathaṃkathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

64. Seyyathā pi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya.|| ||

Siyā c'assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

'Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṃ.|| ||

Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā' ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ.|| ||

Adhigaccheyya somanassaṃ.|| ||

65. seyyathā pi brāhmaṇa puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṃ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa: ahaṃ kho pubbe ābādhiko ahosiṃ,||
dukkhito bāḷha-gilāno,||
bhattaṃ ca me nacchādesī.|| ||

Na c'assa me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti,||
atthi ca me kāye balamattā' ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.|| ||

66. seyyathā pi brāhmaṇa puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena.|| ||

Na casasa kiñci bhogānaṃ vayo.|| ||

Tassa evam assa: 'ahaṃ kho pubbe bandhanāgāraṃ baddho ahosiṃ.|| ||

Somhi etarahi tamhā bandhanā mutto sotthinā avyayena.|| ||

N'atthi ca me kiñci bhogānaṃ vayo' ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ,||
adhigaccheyya somanassaṃ.|| ||

67. Seyyathā pi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakām'aṅgamo.|| ||

So aparena samayena tamhā dāsabyā mucceyya,||
attādhīno aparādhīno bhujisso yenakām'aṅgamo.|| ||

Tassa evam assa: 'ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakām'aṅgamo.|| ||

So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām'aṅgamo' ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.|| ||

68. seyyathā pi brāhmaṇa puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,||
sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ.|| ||

Tassa evam assa: 'ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So'mbhi etarahi taṃ kantāraṃ nitthiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayanti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.|| ||

69. Evam eva kho brāhmaṇa bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhāna-maggaṃ.|| ||

Evaṃ ime pañca-nīvaraṇe a-p-pahīne attani samanupassati.|| ||

Seyyathā pi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ,||
evam eva kho brāhmaṇa bhikkhu ime pañca-nīvaraṇe pahīne attani samanupassati.|| ||

70. Tass'ime pañca-nīvaraṇe pahīne attani samanupassato pāmojjaṃ1 jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṃ vedeti.|| ||

Sukhino cittaṃ samādhiyati.|| ||

71. So vivicc'eva kāmehi,||
vivicca akusalehi dhammehi,||
sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

72. seyyathā pi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,||
sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā santara-bāhirā phuṭā snehena,||
na ca paggharaṇi.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

73. Puna ca paraṃ brāhmaṇa bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

74. seyyathā pi brāhmaṇa udaka-rahado gambhīro ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṃ,||
na dakkhiṇāya disāya udakassa āya-mukhaṃ,||
na pacchi-māya disāya udakassa āya-mukhaṃ,||
na uttarāya disāya udakassa āya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisanneyya parisanneyya paripūreyya.|| ||

Nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appsamārambhataro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

75. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno,||
sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti.|| ||

Taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

76. seyyathā pi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni1 udakānuggatāni antonimuggaposīni,||
tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni.|| ||

Nāssa kiñci sabbā-vataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

77. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

78. seyyathā pi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena appuṭaṃ assa.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

79. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte1 ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṃsana-dhammo,||
idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan' ti.|| ||

80. seyyathā pi brāhmaṇa,||
maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno anāvilo sabbākārasampanno,||
tatr'assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ2 vā.|| ||

Tam enaṃ cakkhumā puriso hatthe karitvā pacc'avekkheyya,||
'ayaṃ kho maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno anāvilo sabbākārasampanno.|| ||

Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā' ti.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti: 'ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo,||
odana-kummās-ūpacayo,||
anicc'ucchādana-parimaddanabhedanaviddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.|| ||

Ayaṃ kho brāhmaṇa,||
yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

81. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.|| ||

Seyyathā pi brāhmaṇa,||
puriso muñjamhā īsikaṃ1 pabbāheyya,||
tassa evam assa "ayaṃ muñjo,||
ayaṃ īsikā.|| ||

Añño muñjo,||
aññā īsikā.|| ||

Muñjamhā tv'eva īsikā pabbāḷhā" ti.|| ||

Seyyathā vā pana brāhmaṇa,||
puriso asi kosiyā pabbāheyya,||
tassa evam assa "ayaṃ asi,||
ayaṃ kosi,||
añño asi,||
aññā kosi,||
kosiyātv'eva asi pabbā'ho" ti.|| ||

Seyyathā vā pana brāhmaṇa,||
puriso ahiṃ karaṇḍā uddhareyya,||
tassa evam assa "ayaṃ ahi,||
ayaṃ karaṇḍo,||
añño ahi,||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato" ti.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte.|| ||

Kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.|| ||

Ayaṃ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

82. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So anekavibhitaṃ iddhi-vidhaṃ pacc'anubhoti eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parimasati parimajjati yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

Seyyathā pi brāhmaṇa,||
dakkho kumbhakāro vā kumbhakārantevāsī vā supari-kamma-katāya mattikāya yaṃ yad eva bhājanavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa,||
dakkho dantakāro dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yad eva dantavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa,||
dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya,||
taṃ tad eva kareyya abhinipphādeyya:

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

83. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati,||
abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.|| ||

84. Seyyathā pi brāhmaṇa,||
puriso addhāna-magga-paṭipanno,||
so suṇeyya bheri-saddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi.|| ||

Tassa evam assa 'bheri-saddo i' ti pi mudiṅgasaddo i' ti pi saṅkhapaṇavadeṇḍimasaddo i' ti.i.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite āneñjapatte dibbāya sota-dhātuyā cittaṃ abhinīharati,||
abhininnāmeti.|| ||

So dībbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.|| ||

Ayaṃ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

85. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,||
vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti,||
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,||
vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānāti,||
samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,||
vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānāti,||
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,||
vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,||
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,||
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,||
sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti,||
anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,||
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,||
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,||
vimuttaṃ vaṃ cittaṃ vimuttaṃ cittanti pajānāti,||
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.|| ||

86. Seyyathā pi brāhmaṇa,||
itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukha-nimittaṃ pacc'avekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya akaṇikaṃ vā akaṇikanti jāneyya.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,||
vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti,||
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,||
vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānāti,||
samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,||
vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānāti,||
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,||
vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,||
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,||
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,||
sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajānāti,||
anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,||
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,||
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,||
vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,||
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.|| ||

Ayaṃ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

87. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe: "amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

88. Seyyathā pi brāhmaṇa,||
puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya,||
tamhāpi gāmā aññaṃ gāmaṃ gaccheyya.|| ||

So tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya,||
tassa evam assa: "ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ,||
tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ.|| ||

Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ.|| ||

Tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ tuṇhī ahosiṃ.|| ||

So'mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato" ti.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe: "amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Ayaṃ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

89. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhīkamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

90. seyyathā pi brāhmaṇa,||
majjhe siṃghāṭake1 pāsādo.|| ||

Tattha cakkhumā puriso ṭhīto passeyya manusse gehaṃ pavisante pi ni-k-khamante pi rathiyā vītisañcarante pi majjhe siṃghāṭake1 nisinne pi.|| ||

Tassa evam assa,||
ete manussā gehaṃ pavisanti,||
ete ni-k-khamanti,||
ete rathiyā vītisañcaranti,||
ete majjhe siṃghāṭake1 nisinnā' ti:

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ

Vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhīkamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ayaṃ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṃsa-taro ca.|| ||

91. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavā pi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti vusitaṃ Brahma-cariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā' ti pajānāti.|| ||

92. seyyathā pi brāhmaṇa,||
pabbatasaṅkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukampi sakkhara-kaṭhalampi macchagumbampi carantampi tiṭṭhantampi.|| ||

Tassa evam assa: ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tatrime sippi-sambukā pi sakkhara-kaṭhalā pi macchagumbā pi caran' ti pi tiṭṭhanti pī' ti:

Evam eva kho brāhmaṇa,||
bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavā pi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti vusitaṃ Brahma-cariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattayā' ti pajānāti.|| ||

Ayam pi kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca mahā-nisaṃsa-taro ca.|| ||

Imāya ca brāhmaṇa yañña-sampadāya aññā yañña-sampadā uttaritarā vā paṇītatarā vā n'atthi" ti.|| ||

93. Evaṃ vutte kūṭa-danto brāhmaṇo Bhagavantaṃ etad avoca: abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bo Gotama nikkujjītaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya: cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghaṃ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Es'āhaṃ bho [148] Gotama satta ca usabha-satāni satta ca vacchatara-satāni,||
satta ca vacchatarī-satāni,||
satta ca aja-satāni satta ca urabbha-satāni muñcāmi,||
jīvitaṃ demi.|| ||

Haritāni c'eva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca n'esaṃ vāto upavāyatūti.|| ||

94. Atha kho Bhagavā kūṭa-dantassa brāhmaṇassa ānupubbī-kathaṃ kathesi seyyath'īdaṃ?|| ||

Dāna-kathaṃ sīla-kathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā Bhagavā aññāsi kūṭa-dantaṃ brāhmaṇaṃ kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ.|| ||

Atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā,||
taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakā'akaṃ rajanaṃ paṭiggaṇheyya,||
evam eva kūṭa-dantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi: yaṃ kiñci samudaya-dhammaṃ sabbantaṃ nirodha-dhammanti.|| ||

95. Atha kho kūṭa-danto brāhmaṇo diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaṃ etad avoca: adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenāti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

97. Atha kho kūṭa-danto brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho kūṭa-danto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: kālo bho Gotama,||
niṭṭhitaṃ bhattanti.|| ||

98. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena kūṭa-dantassa brāhmaṇassa yaññāvāṭo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho kūṭa-danto brāhmaṇo [149] Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho kūṭa-danto brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho kūṭa-dantaṃ brāhmaṇaṃ Bhagavā dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmīti.|| ||

Kūṭadanta Suttaṃ niṭṭhitaṃ pañcamaṃ


Contact:
E-mail
Copyright Statement