Majjhima Nikāya
I. Mūlapaṇṇāsa
1. Mūlapariyāya Vagga
Sutta 9
Sammā Diṭṭhi Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][than][bodh][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||
"Āvuso Bhikkhavo" ti.|| ||
"Āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
2. "'Sammā-diṭṭhi sammā-diṭṭhī' ti||
āvuso vuccati.|| ||
Kittāvatā nu kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatāssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Dūrato pi kho mayaɱ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuɱ,||
sādhu vatāya-smantaɱ yeva Sāriputtaɱ paṭibhātu etassa bhāsitassa attho,||
āyasmato Sāriputtassa sutvā bhikkhū dhāre-s-santī" ti.|| ||
"Tena hāvuso suṇātha sādhukaɱ manasi karotha bhāsissāmī" ti.|| ||
"Evam āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
3. "Yato kho āvuso ariya-sāvako akusalañ ca pajānāti,||
akusala-mūlañ ca pajānāti||
kusalañ ca pajānāti,||
kusala-mūlañ ca [47] pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatāssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato āgato imaɱ Sad'Dhamman ti.|| ||
4. Katamaɱ pan'āvuso akusalaɱ?|| ||
Katamaɱ akusala-mūlaɱ?|| ||
Katamaɱ kusalaɱ?|| ||
Katamaɱ kusala-mūlan ti?|| ||
Pāṇāti-pāto kho āvuso akusalaɱ,||
adinn'ādānaɱ akusalaɱ,||
kāmesu micchā-cāro akusalaɱ,||
musā-vādo akusalaɱ,||
pisuṇā-vācā akusalaɱ,||
pharusā-vācā akusalaɱ,||
samphappalāpo akusalaɱ,||
abhijjhā akusalaɱ,||
vyāpādo akusalaɱ,||
micchā-diṭṭhi akusalaɱ,||
idaɱ vuccat'āvuso akusalaɱ.|| ||
5. Katamañ c'āvuso akusala-mūlaɱ?|| ||
Lobho akusala-mūlaɱ,||
doso akusala-mūlaɱ,||
moho akusala-mūlaɱ.|| ||
Idaɱ vuccat'āvuso akusala-mūlaɱ.|| ||
6. Katamañ c'āvuso kusalaɱ?|| ||
Pāṇāti-pātā veramaṇī kusalaɱ,||
adinn'ādānā veramaṇī kusalaɱ,||
kāmesu micchā-cārā veramaṇī kusalaɱ,||
musā-vādā veramaṇī kusalaɱ,||
pisuṇā-vācā veramaṇī kusalaɱ,||
pharusā-vācā veramaṇī kusalaɱ,||
samphappalāpā veramaṇī kusalaɱ,||
anabhijjhā kusalaɱ,||
avyāpādo kusalaɱ,||
sammā-diṭṭhi kusalaɱ.|| ||
Idaɱ vuccat'āvuso kusalaɱ.|| ||
7. Katamañ c'āvuso kusala-mūlaɱ?|| ||
Alobho kusala-mūlaɱ,||
adoso kusala-mūlaɱ,||
amoho kusala-mūlaɱ.|| ||
Idaɱ vuccat'āvuso kusala-mūlaɱ.|| ||
8. Yato kho āvuso ariya-sāvako evaɱ akusalaɱ pajānāti,||
evaɱ akusala-mūlaɱ pajānāti,||
evaɱ kusalaɱ pajānāti,||
evaɱ kusala-mūlaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
9. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
10. Yato kho āvuso ariya-sāvako āhārañ ca pajānāti,||
āhāra-samudayañ ca pajānāti,||
āhāra-nirodhañ ca pajānāti,||
āhāra-nirodha-gāminiɱ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato [48] imaɱ Sad'Dhamman" ti.|| ||
11. Katamo pan'āvuso āhāro?|| ||
Katamo āhāra-samudayo?|| ||
Katamo āhāra-nirodho?|| ||
Katamo āhāra nirodha-gāminī paṭipadā ti?|| ||
Cattāro me āvuso āhārā bhūtānaɱ vā||
sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya.|| ||
Katame cattāro?|| ||
Kabaḷiɱkāro āhāro:||
oḷāriko vā,||
sukhumo vā;||
phasso dutiyo;||
mano-sañcetanā tatiyā;||
viññāṇaɱ catutthaɱ.|| ||
Taṇhā-samudayā āhāra-samudayo,||
taṇhā-nirodhā āhāra-nirodho,||
ayam eva ariyo aṭṭhaṇgiko Maggo āhāra nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaɱ:|| ||
Sammā-diṭṭhi||
sammā-saṇkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
12. Yato kho āvuso ariya-sāvako evaɱ āhāraɱ pajānāti,||
evaɱ āhāra-samudayaɱ pajānāti,||
evaɱ āhāra-nirodhaɱ pajānāti,||
evaɱ āhāra-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
13. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
14. Yato kho āvuso ariya-sāvako dukkhañ ca pajānāti,||
dukkha-samudayañ ca pajānāti,||
dukkha-nirodhañ ca pajānāti,||
dukkha-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
15. Katamaɱ pan'āvuso dukkhaɱ?|| ||
Katamo dukkha-samudayo?|| ||
Katamo dukkha-nirodho?|| ||
Katamā dukkha-nirodha-gāminī paṭipadā' ti.|| ||
Jāti pi dukkhā,||
jarā pi dukkhā,||
vyādhi pi dukkho,||
maraṇam pi dukkhaɱ,||
soka-parideva-dukkha-domanass'upāyāsā pi dukkhā,||
yamp'icchaɱ na labhati tam pi dukkhaɱ,||
saṇkhittena pañc'upādāna-k-khandhā dukkhā.|| ||
Idaɱ vuccat'āvuso dukkhaɱ.|| ||
16. Katamo cāvuso dukkha-samudayo?|| ||
Yā'yaɱ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatrā bhinandinī - seyyath'īdaɱ:|| ||
Kāma-taṇhā,||
bhava- [49] taṇhā,||
vibhava-taṇhā -||
ayaɱ vuccat'āvuso dukkha-samudayo.|| ||
17. Katamo cāvuso dukkha-nirodho?|| ||
Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo -||
ayaɱ vuccat'āvuso dukkha-nirodho.|| ||
18. Katamā cāvuso dukkha-nirodha-gāminī-paṭipadā?|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo dukkha-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
19. Yato kho āvuso ariya-sāvako evaɱ dukkhaɱ pajānāti,||
evaɱ dukkha-samudayaɱ pajānāti,||
evaɱ dukkha-nirodhaɱ pajānāti,||
evaɱ dukkha-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
20. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
21. Yato kho āvuso ariya-sāvako jarā-maraṇañ ca pajānāti,||
jarā-maraṇa-samudayañ ca pajānāti,||
jarā-maraṇa-nirodhañ ca pajānāti,||
jarā-maraṇa-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
22. Katamaɱ pan'āvuso jarā-maraṇaɱ?|| ||
Katamo jarā-maraṇa-samudayo?|| ||
Katamo jarā-maraṇa-nirodho?|| ||
Katamā jarā-maraṇa-nirodha-gāminī paṭipadā ti?|| ||
Yā tesaɱ sattānaɱ tamhi tamhi satta-nikāye jarā,||
jīraṇatā,||
khaṇḍiccaɱ,||
pāliccaɱ,||
valittacatā,||
āyuno saɱhāni,||
indriyānaɱ paripāko||
ayaɱ vuccat'āvuso jarā.|| ||
22. Katamañ c'āvuso maraṇaɱ?|| ||
Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā satta-nikāyā cuti,||
cavanatā,||
bhedo,||
antara-dhānaɱ,||
maccumaraṇaɱ,||
kāla-kiriyā,||
khandhānaɱ bhedo,||
kalebarassa nikkhepo||
idaɱ vuccat'āvuso maraṇaɱ.|| ||
Iti ayañ ca jarā,||
idañ ca maraṇaɱ -||
idaɱ vuccat'āvuso jarā-maraṇaɱ.|| ||
Jāti samudayā jarā-maraṇa-samudayo.|| ||
Jāti-nirodhā jarā-maraṇa-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo jarā-maraṇa-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
23. Yato kho āvuso ariya-sāvako evaɱ jarā-maraṇaɱ pajānāti,||
evaɱ jarā-maraṇa-samudayaɱ pajānāti,||
evaɱ jarā-maraṇa-nirodhaɱ pajānāti,||
evaɱ jarā-maraṇa-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
24. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso [50] añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
25. Yato kho āvuso ariya-sāvako jātiñ ca pajānāti,||
jāti-samudayañ ca pajānāti,||
jāti-nirodhañ ca pajānāti,||
jāti-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
26. Katamā pan'āvuso jāti?|| ||
Katamo jāti-samudayo?|| ||
Katamo jāti-nirodho?|| ||
Katamā jāti-nirodha-gāminī paṭipadā' ti?|| ||
Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi satta-nikāye jāti,||
sañjāti,||
okkanti,||
abhinibbatti,||
khandhānaɱ,||
pātu-bhāvo,||
āyatanānaɱ paṭilābho -||
ayaɱ vuccat'āvuso jāti.|| ||
Bhava-samudayā jāti samudayo.|| ||
Bhava-nirodhā jāti-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo jāti-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
27. Yato kho āvuso ariya-sāvako evaɱ jātiɱ pajānāti,||
evaɱ jāti-samudayaɱ pajānāti,||
evaɱ jāti-nirodhaɱ pajānāti,||
evaɱ jāti-nirodha-gāminiɱ paṭipadaɱ pajānāti,
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
28. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
29. Yato kho āvuso ariya-sāvako bhavañ ca pajānāti,||
bhava-samudayañ ca pajānāti,||
bhava-nirodhañ ca pajānāti,||
bhava-nirodha-gāminiɱ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
30. Katamo pan'āvuso bhavo?|| ||
Katamo bhava-samudayo?|| ||
Katamo bhava-nirodho?|| ||
Katamā bhava-nirodha-gāminī paṭipadā' ti?|| ||
Tayo me āvuso bhavā:|| ||
Kāma-bhavo,||
rūpa-bhavo||
arūpa-bhavo.|| ||
Upādāna-samudayā bhava-samudayo.|| ||
Upādāna nirodhā bhava-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo bhava-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
31. Yato kho āvuso ariya-sāvako evaɱ bhavaɱ pajānāti,||
evaɱ bhava-samudayaɱ pajānāti,||
evaɱ bhava-nirodhaɱ pajānāti,||
evaɱ bhava-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
32. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
33. Yato kho āvuso ariya-sāvako upādānañ ca pajānāti,||
upādāna-samudayañ ca pajānāti,||
upādāna-nirodhañ ca pajānāti,||
upādāna-nirodha-gāminiɱ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
34. Katamaɱ pan'āvuso upādānaɱ?|| ||
Katamo upādāna-samudayo?|| ||
Katamo upādāna-nirodho?|| ||
Katamā upādāna-nirodha-gāminī paṭipadā' ti?|| ||
Cattāro'me āvuso [51] upādānā:|| ||
Kām'ūpādānaɱ,||
diṭṭh'ūpādānaɱ,||
sīlabbat'ūpādānaɱ,||
attavād'ūpādānaɱ.|| ||
Taṇhā-samudayā upādāna-samudayo.|| ||
Taṇhā nirodhā upādāna nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo upādāna-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
35. Yato kho āvuso ariya-sāvako evaɱ upādānaɱ pajānāti,||
evaɱ upādāna-samudayaɱ pajānāti,||
evaɱ upādāna-nirodhaɱ pajānāti,||
evaɱ upādāna-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
36. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
37. Yato kho āvuso ariya-sāvako taṇhañ ca pajānāti,||
taṇhā-samudayañ ca pajānāti,||
taṇhā-nirodhañ ca pajānāti,||
taṇhā-nirodha-gāminiɱ paṭipadañ ca pajānāti||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
38. Katamā pan'āvuso taṇhā?|| ||
Katamo taṇhā-samudayo?|| ||
Katamo taṇhā-nirodho?|| ||
Katamā taṇhā-nirodha-gāminī paṭipadā?|| ||
Cha y'miāni āvuso taṇhākāyā:|| ||
Rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
poṭṭhabba-taṇhā,||
dhamma-taṇhā.|| ||
Vedanā-samudayā taṇhā-samudayo.|| ||
Vedanā-nirodhā taṇhā-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo taṇhā-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
39. Yato kho āvuso ariya-sāvako evaɱ taṇhaɱ pajānāti,||
evaɱ taṇhā-samudayaɱ pajānāti,||
evaɱ taṇhā-nirodhaɱ pajānāti,||
evaɱ taṇhā-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
40. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
41. Yato kho āvuso ariya-sāvako vedanañ ca pajānāti,||
vedanā-samudayañ ca pajānāti,||
vedanā-nirodhañ ca pajānāti,||
vedanā-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
42. Katamā pan'āvuso vedanā?|| ||
Katamo vedanā-samudayo?|| ||
Katamo vedanā-nirodho?|| ||
Katamā vedanā-nirodha-gāminī paṭipadā' ti?|| ||
Cha y'miāni āvuso vedanā-kāyā:|| ||
Cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-sampassajā vedanā,||
jivhā-samphassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā.|| ||
Phassa-samudayā vedanā-samudayo.|| ||
Phassa nirodhā vedanā-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo vedanā-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
[52] 43. Yato kho āvuso ariya-sāvako evaɱ vedanaɱ pajānāti,||
evaɱ vedanā-samudayaɱ pajānāti,||
evaɱ vedanā-nirodhaɱ pajānāti,||
evaɱ vedanā-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
44. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
45. Yato kho āvuso ariya-sāvako phassañ ca pajānāti,||
phassa-samudayañ ca pajānāti,||
phassa-nirodhañ ca pajānāti,||
phassa-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
46. Katamo pan'āvuso phasso?|| ||
Katamo phassa-samudayo?|| ||
Katamo phassa-nirodho?|| ||
Katamā phassa-nirodha-gāminī paṭipadā' ti?|| ||
Cha y'miāni āvuso phassa-kāyā:|| ||
Cakkhu-samphasso,||
sota-samphasso,||
ghāna-samphasso,||
jivhā-samphasso,||
kāya-samphasso,||
mano-samphasso.|| ||
Saḷāyatana-samudayā phassa-samudayo.|| ||
Saḷāyata-nanirodhā phassa-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo phassa-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
47. Yato kho āvuso ariya-sāvako evaɱ phassaɱ pajānāti,||
evaɱ phassa-samudayaɱ pajānāti,||
evaɱ phassa-nirodhaɱ pajānāti,||
evaɱ phassa-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman ti.|| ||
■
48. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
49. Yato kho āvuso ariya-sāvako saḷāyatanañ ca pajānāti,||
saḷāyatana-samudayañ ca pajānāti,||
saḷāyatana-nirodhañ ca pajānāti,||
saḷāyatana-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
50. Katamaɱ pan'āvuso saḷāyatanaɱ?|| ||
Katamo saḷāyatana-samudayo?|| ||
Katamo saḷāyata-nanirodho?|| ||
Katamā saḷāyata-nanirodha-gāminī paṭipadā' ti?|| ||
Cha y'miāni āvuso āyatanāni:|| ||
Cakkh'āyatanaɱ,||
sot'āyatanaɱ,||
ghān'āyatanaɱ,||
jivh'āyatanaɱ,||
kāy'āyatanaɱ,||
man'āyatanaɱ.|| ||
Nāma-rūpa-samudayā saḷāyatana-samudayo.|| ||
Nāma-rūpa-nirodhā saḷāyatana-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo saḷāyatana-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
51. Yato kho āvuso ariya-sāvako evaɱ saḷāyatanaɱ pajānāti,||
evaɱ saḷāyatana-samudayaɱ pajānāti,||
evaɱ saḷāyatana-nirodhaɱ [53] pajānāti,||
evaɱ saḷāyatana-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
52. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
53. Yato kho āvuso ariya-sāvako nāma-rūpañ ca pajānāti,||
nāma-rūpa-samudayañ ca pajānāti,||
nāma-rūpa-nirodhañ ca pajānāti,||
nāma-rūpa-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
54. Katamaɱ pan'āvuso nāma-rūpaɱ?|| ||
Katamo nāma-rūpasamudayo?|| ||
Katamo nāma-rūpa-nirodho?|| ||
Katamā nāma-rūpa-nirodha-gāminī paṭipadā' ti?|| ||
Vedanā,||
saññā,||
cetanā,||
phasso,||
mana-sikāro -||
idaɱ vuccat'āvuso nāmaɱ.|| ||
Cattāri ca mahā-bhūtāni||
catunnañ ca mahā-bhūtānaɱ upādāya rūpaɱ.|| ||
Idaɱ vuccat'āvuso rūpaɱ.|| ||
Iti idañ ca nāmaɱ||
idañ ca rūpaɱ -||
idaɱ vuccat'āvuso nāma-rūpaɱ.|| ||
Viññāṇa-samudayā nāma-rūpa-samudayo.|| ||
Viññāṇa-nirodhā nāma-rūpa-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo nāma-rūpa-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
55. Yato kho āvuso ariya-sāvako evaɱ nāma-rūpaɱ pajānāti,||
evaɱ nāma-rūpa-samudayaɱ pajānāti,||
evaɱ nāma-rūpa-nirodhaɱ pajānāti,||
evaɱ nāma-rūpa-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
56. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
57. Yato kho āvuso ariya-sāvako viññāṇañ ca pajānāti,||
viññāṇa-samudayañ ca pajānāti,||
viññāṇa-nirodhañ ca pajānāti,||
viññāṇa-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
58. Katamaɱ pan'āvuso viññāṇaɱ?|| ||
Katamo viññāṇa-samudayo?|| ||
Katamo viññāṇa-nirodho?|| ||
Katamā viññāṇa-nirodha-gāminī paṭipadā' ti?|| ||
Cha y'miāni āvuso viññāṇa-kāyā:|| ||
Cakkhu-viññāṇaɱ,||
sota-viññāṇaɱ,||
ghāna-viññāṇaɱ,||
jivhā-viññāṇaɱ,||
kāya-viññāṇaɱ,||
mano-viññāṇaɱ.|| ||
Saṇkhāra-samudayā viññāṇa-samudayo.|| ||
Saṇkhāra-nirodhā viññāṇa-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo viññāṇa-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
59. Yato kho āvuso ariya-sāvako evaɱ viññāṇaɱ pajānāti,||
evaɱ viññāṇa-samudayaɱ pajānāti,||
evaɱ viññāṇa-nirodhaɱ pajānāti,||
evaɱ viññāṇa-nirodha-gāminiɱ-paṭipadaɱ pa- [54] jānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
60. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
61. Yato kho āvuso ariya-sāvako saṇkhāre ca pajānāti,||
saṇkhāra-samudayañ ca pajānāti,||
saṇkhāra-nirodhañ ca pajānāti,||
saṇkhāra-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
62. Katame pan'āvuso saṇkhārā?|| ||
Katamo saṇkhāra-samudayo?|| ||
Katamo saṇkhāra-nirodho?|| ||
Katamā saṇkhāra-nirodha-gāminī paṭipadā' ti?|| ||
Tayo'me āvuso saṇkhārā:|| ||
Kāya-saṇkhāro,||
vacī-saṇkhāro,||
citta-saṇkhāro.|| ||
Avijjā-samudayā saṇkhāra-samudayo.|| ||
Avijjā-nirodhā saṇkhāra-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo saṇkhāranirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
63. Yato kho āvuso ariya-sāvako evaɱ saṇkhāre pajānāti,||
evaɱ saṇkhāra-samudayaɱ pajānāti,||
evaɱ saṇkhāra-nirodhaɱ pajānāti,||
evaɱ saṇkhāra-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
64. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pariyāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
65. Yato kho āvuso ariya-sāvako avijjañ ca pajānāti,||
avijjā-samudayañ ca pajānāti,||
avijjā-nirodhañ ca pajānāti,||
avijjā-nirodha-gāminiɱ paṭipadañca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
66. Katamā pan'āvuso avijjā?|| ||
Katamo avijjā-samudayo?|| ||
Katamo avijjā-nirodho?|| ||
Katamā avijjā-nirodha-gāminī paṭipadā ti?|| ||
Yaɱ kho āvuso dukkhe aññāṇaɱ,||
dukkha-samudaye aññāṇaɱ,||
dukkha-nirodhe aññāṇaɱ,||
dukkha-nirodha-gāminiyā paṭipadāya aññāṇaɱ -||
ayaɱ vuccat'āvuso avijjā.|| ||
Āsava-samudayā avijjā-samudayo.|| ||
Āsava-nirodhā avijjā-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo avijjā nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
67. Yato kho āvuso ariya-sāvako evaɱ avijjaɱ pajānāti,||
evaɱ avijjā-samudayaɱ pajānāti,||
evaɱ avijjā-nirodhaɱ pajānāti,||
evaɱ avijjā-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
■
68. "Sādh'āvuso" ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ||
abhinan'ditvā anumo-ditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ:|| ||
"Siyā pan'āvuso añño pi pari- [55] yāyo yathā ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato,||
āgato imaɱ Sad'Dhamman" ti?|| ||
"Siyā āvuso.|| ||
69. Yato kho āvuso ariya-sāvako āsavañ ca pajānāti,||
āsava-samudayañ ca pajānāti,||
āsava-nirodhañ ca pajānāti,||
āsava-nirodha-gāminiɱ paṭipadañ ca pajānāti,||
ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti,||
ujugatā'ssa diṭṭhi,||
dhamme avecca-p-pasādena samannāgato||
āgato imaɱ Sad'Dhamman ti.|| ||
70. Katamo pan'āvuso āsavo?|| ||
Katamo āsava-samudayo?|| ||
Katamo āsava-nirodho?|| ||
Katamā āsava-nirodha-gāminī paṭipadā ti?|| ||
Tayo'me āvuso āsavā:|| ||
Kām'āsavo||
bhav'āsavo||
avijj'āsavo.|| ||
Avijjā-samudayā āsava-samudayo.|| ||
Avijjā-nirodhā āsava-nirodho.|| ||
Ayam eva ariyo aṭṭhaṇgiko Maggo āsava-nirodha-gāminī paṭipadā -||
seyyath'īdaɱ:|| ||
Sammā-diṭṭhi,||
sammā-saṇkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
71. Yato kho āvuso ariya-sāvako evaɱ āsavaɱ pajānāti,||
evaɱ āsava-samudayaɱ pajānāti,||
evaɱ āsava-nirodhaɱ pajānāti,||
evaɱ āsava-nirodha-gāminiɱ paṭipadaɱ pajānāti,||
so sabbaso rāg'ānusayaɱ pahāya paṭigh'ānusayaɱ paṭivinodetvā 'asmī' ti||
diṭṭhi-mān'ānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe'va dhamme dukkhass'antaṇkaro hoti.|| ||
Ettāvatā pi kho āvuso ariya-sāvako sammā-diṭṭhi hoti||
ujugatāssa diṭṭhi.|| ||
Dhamme avecca-p-pasādena samannāgato.|| ||
Āgato imaɱ Sad'Dhamman" ti.|| ||
72. Idam avoca āyasmā Sāriputto.|| ||
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun" ti.|| ||
Sammā-diṭṭhi Suttaɱ Navamaɱ