Majjhima Nikāya
I. Mūlapaṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 41
Sāleyyaka Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][nymo][than][ntbb][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhu-saŋghena saddhiɱ yena sālā nāma kosalānaɱ brāhmaṇa-gāmo tad avasari.|| ||
2. Assosuɱ kho sāleyyakā brāhmaṇa-gahapatikā: samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaɱ caramāno mahatā bhikkhu-saŋghena saddhiɱ sālaɱ anuppatto.|| ||
Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
Iti pi so Bhagavā arahaɱ Sammā-Sam-Buddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaɱ Buddho Bhagavā.|| ||
So imaɱ lokaɱ sa-devakaɱ sa-Mārakaɱ sa-brahmakaɱ,||
sa-s-samaṇa-brāhmaṇiɱ pajaɱ sa-deva-manussaɱ sayaɱ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaɱ deseti ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañ janaɱ.|| ||
Kevala-paripuṇṇaɱ parisuddhaɱ Brahma-cariyaɱ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaɱ arahataɱ dassanaɱ hotī" ti.|| ||
3. Atha kho sāleyyakā brāhmaṇa-gahapatikā yena Bhagavā ten'upasankamiɱsu.|| ||
Upasaŋkamitvā app'ekacce Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
App'ekacce Bhagavatā saddhiɱ sammodiɱsu,||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdiɱsu.|| ||
App'ekacce yena Bhagavā ten'añjaliɱ panāmetvā eka-m-antaɱ nisīdiɱsu.|| ||
App'ekacce Bhagavato sannike nāmagottaɱ sāvetvā eka-m-antaɱ nisīdiɱsu.|| ||
App'ekacce tuṇhī-bhūtā eka-m-antaɱ nisīdiɱsu.|| ||
4. Eka-m-antaɱ nisinnā kho sāleyyakā brāhmaṇa-gahapatikā Bhagavantaɱ etad avocuɱ:|| ||
"Ko nu kho bho Gotama hetu ko paccayo yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapajjanti?|| ||
Ko pana bho Gotama hetu ko paccayo yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapajjantī" ti?|| ||
5. "ADhamma-cariyā visama-cariyā hetu kho gahapatayo evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapajjanti.|| ||
Dhamma-cariyā sama-cariyā hetu kho gahapatayo evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ [286] upapajjantī" ti.|| ||
6. Na kho mayaɱ imassa bhoto Gotamassa saŋkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāma.|| ||
Sādhu no bhavaɱ Gotamo tathā dhammaɱ desetu yathā mayaɱ imassa bhoto Gotamassa saŋkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyāmāti.|| ||
Tena hi gahapatayo suṇātha,||
sādhukaɱ manasi karotha,||
bhāsissāmīti.|| ||
"Evaɱ bho" ti kho sāleyyakā brāhmaṇa-gahapatikā Bhagavato paccassosuɱ Bhagavā etad avoca:|| ||
7. Tividhaɱ kho gahapatayo kāye adhamma-cariyā visama-cariyā hoti.|| ||
Catubbidhaɱ vācāya adhamma-cariyā visama-cariyā hoti.|| ||
Tividhaɱ manasā adhamma-cariyā visama-cariyā hoti.|| ||
8. Kathañ ca gahapatayo tividhaɱ kāyena adhamma-cariyā visama-cariyā hoti?|| ||
Idha gahapatayo ekacco pāṇāti-pātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||
Adinn'ādāyī kho pana hoti,||
yaɱ taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā arañña-gataɱ vā adinnaɱ theyya-saŋkhātaɱ ādātā hoti.|| ||
Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu cārittaɱ āpajjitā hoti.|| ||
Evaɱ kho gahapatayo tividhaɱ kāyena adhamma-cariyā visama-cariyā hoti.|| ||
9. Kathañ ca gahapatayo catubbidhaɱ vācāya adhamma-cariyā visama-cariyā hoti?|| ||
Idha gahapatayo ekacco musā-vādī hoti sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:|| ||
'ehambho purisa yaɱ jānāsi taɱ vadehī' ti.|| ||
So ajānaɱ vā āha jānāmīti,||
jānaɱ vā āha na jānāmīti,||
apassaɱ vā āha passāmīti,||
passaɱ vā āha na passāmīti.|| ||
Iti attahetu vā parahetu vā āmisa kiñcikkhahetu vā sampajānamusā bhāsitā hoti.|| ||
Pisuṇā-vāco kho pana hoti:|| ||
ito sutvā amutra akkhātā imesaɱ bhedāya,||
amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya.|| ||
Iti samaggānaɱ vā bhettā bhinnānaɱ vā anuppadātā,||
vaggārāmo vaggarato vagganandī vaggakaraṇiɱ vācaɱ bhāsitā hoti.|| ||
Pharusāvāco kho pana hoti.|| ||
Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhi-saŋvatta- [287] nikā,||
tathā-rūpiɱ vācaɱ bhāsitā hoti.|| ||
Samphappalā pi kho pana hoti: akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiɱ vācaɱ bhāsitā akālena anapadesaɱ apariyanta-vatiɱ anattha-saɱhitaɱ.|| ||
Evaɱ kho gahapatayo catubbidhaɱ vācāya adhamma-cariyā visama-cariyā hoti.|| ||
10. Kathañ ca gahapatayo tividhaɱ manasā adhamma-cariyā visama-cariyā hoti?|| ||
Idha gahapatayo ekacco abhijjhālu hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ taɱ abhijjhitā hoti.|| ||
'Aho vata yaɱ parassa taɱ mama assā' ti.|| ||
Byāpannacitto kho pana hoti padu-ṭ-ṭhamana-saŋkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuɱ iti vā' ti.|| ||
Micchā-diṭṭhi kho pana hoti viparīta-dassano: n'atthi dinnaɱ,||
n'atthi yiṭṭhaɱ,||
n'atthi hutaɱ,||
n'atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko,||
n'atthi ayaɱ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā sammaggatā sammā paṭipannā ye imañ ca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaɱ kho gahapatayo tividhaɱ manasā adhamma-cariyā visama-cariyā hoti.||
Evaɱ adhamma-cariyā visama-cariyā hetu kho gahapatayo evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapajjanti.|| ||
11. Tividhaɱ kho gahapatayo kāyena Dhamma-cariyā sama-cariyā hoti.|| ||
Catubbidhaɱ vācāya Dhamma-cariyā sama-cariyā hoti.|| ||
Tividhaɱ manasā Dhamma-cariyā sama-cariyā hoti.|| ||
12. Kathañ ca gahapatayo tividhaɱ kāyena Dhamma-cariyā sama-cariyā hoti?|| ||
Idha gahapatayo ekacco pāṇāti-pātaɱ pahāya pāṇāti-pātā paṭivirato hoti: nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Adinn'ādānaɱ pahāya adinn'ādānā paṭivirato hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā arañña-gataɱ vā taɱ nādinnaɱ theyya-saŋkhātaɱ ādātā hoti.|| ||
Kāmesu micchā-cāraɱ pahāya kāmesu micchā-cārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu na cārittaɱ āpajjitā hoti.|| ||
Evaɱ kho gahapatayo tividhaɱ kāyena Dhamma-cariyā [288] sama-cariyā hoti.|| ||
13. Kathañ ca gahapatayo catubbidhaɱ vācāya Dhamma-cariyā sama-cariyā hoti?|| ||
Idha gahapatayo ekacco musā-vādaɱ pahāya musā-vādā paṭivirato hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: 'ehambho purisa yaɱ jānāsi taɱ vadehī' ti.|| ||
So ajānaɱ vā āhaɱ na jānāmīti,||
jānaɱ vā āha jānāmīti,||
apassaɱ vā āha na passāmīti,||
passaɱ vā āha passāmīti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||
Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaɱ bhedāya,||
amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-karaṇiɱ vācaɱ bhāsitā hoti.|| ||
Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti: yāsā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaŋ-gamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiɱ vācaɱ bhāsitā hoti.|| ||
Sampha-p-palāpaɱ pahāya samphappalāpā paṭivirato hoti: kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyanta-vatiɱ attha-saɱhitaɱ.|| ||
Evaɱ kho gahapatayo catubbidhaɱ vācāya Dhamma-cariyā sama-cariyā hoti.|| ||
14. Kathañ ca gahapatayo tividhaɱ manasā Dhamma-cariyā sama-cariyā hoti?|| ||
Idha gahapatayo ekacco anabhijjhālu hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ taɱ nābhijjhitā hoti.|| ||
'Aho vata yaɱ parassa taɱ mama assā' ti.|| ||
Avyāpanna-citto kho pana hoti appadu-ṭ-ṭhamana-saŋkappo: ime sattā averā avyāpajjhā anīghā sukhi attānaɱ pariharantū' ti.|| ||
Sammā-diṭṭhi kho pana hoti aviparīta-dassano: 'atthi dinnaɱ,||
atthi yiṭṭhaɱ,||
atthi hutaɱ,||
atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko,||
atthi ayaɱ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā sammaggatā sammā paṭipannā ye imañ ca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaɱ kho gahapatayo tividhaɱ manasā Dhamma-cariyā sama-cariyā hoti.|| ||
Evaɱ Dhamma-cariyā sama-cariyā hetu kho gahapatayo evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.|| ||
[289] 15. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā khattiya-mahā-sālānaɱ vā saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā khattiya-mahā-sālānaɱ vā saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
16. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā brāhmaṇa-mahāsā'ānaɱ vā saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā brāhmaṇa-mahāsā'ānaɱ vā saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
17. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā gahapati-mahā-sālānaɱ vā saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā gahapati-mahā-sālānaɱ vā saha-vyataɱ upapa-j-jeyya taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
18. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā cātu-m-mahārājikānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā cātu-m-mahārājikānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
19. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Tāvatiɱsānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Tāvatiɱsānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
20. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Yāmānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Yāmānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
21. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Tusitānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Tusitānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
22. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Nimmānaratīnaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Nimmānaratīnaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
23. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Paranimmita-vasavattīnaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
24. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā brahma-kāyikānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā brahma-kāyikānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
25. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā ābhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā ābhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
26. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā parittābhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā parittābhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
27. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā appamāṇābhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā appamāṇābhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
28. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Ābhassarānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Ābhassarānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
29. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā subhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā subhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
30. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā parittasubhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā parittasubhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
31. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā appamāṇasubhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā appamāṇasubhānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
32. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Subhakiṇṇakānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Subhakiṇṇakānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
33. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Vehapphalānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Vehapphalānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
34. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā avihānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā avihānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
35. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā atappānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā atappānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
36. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā sudassānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā sudassānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
37. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā sudassīnaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā sudassīnaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
38. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā akaniṭṭhakānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā akaniṭṭhakānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
39. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Ākāsānañ-c'āyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Ākāsānañ-c'āyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
40. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Viññāṇañ-c'āyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Viññāṇañ-c'āyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
41. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā Ākiñ caññ'āyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā Ākiñ caññ'āyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
42. Ākaŋkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyyanti,||
ṭhānaɱ kho pan'etaɱ vijjati yaɱ so kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatan'ūpagānaɱ devānaɱ saha-vyataɱ upapa-j-jeyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
43. Ākaŋkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaɱ āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||
Ṭhānaɱ kho pan'etaɱ vijjati yaɱ so āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja vihareyya.|| ||
Taɱ kissa hetu?|| ||
Tathā hi so dhammacārī samacārīti.|| ||
[290] 44. Evaɱ vutte Sāleyyakā brāhmaṇa-gahapatikā Bhagavantaɱ etad avocuɱ: abhikkantaɱ bho Gotama,||
abhikkantaɱ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya.|| ||
Paṭicchannaɱ vā vivareyya,||
mūḷhassa vā Maggaɱ ācikkheyya,||
andha-kāre vā tela-pajjotaɱ dhāreyya 'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaɱ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma Dhammañ ca bhikkhu-sanghañ ca.|| ||
Upāsake no bhavaɱ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaɱ gate" ti.|| ||
Sāleyyakasuttaɱ paṭhamaɱ