Saɱyutta Nikāya
IV. Saḷāyatana Vagga
35: Saḷāyatana Saɱyutta
Paññāsaka Tatiya
4. Devadaha Vagga
Sutta 142
Bāhira-Anicca aka Hetunā Bāhira Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā sakkesu viharati devadahaɱ nāma Sakyānaɱ nigamo.|| ||
2. Tatra kho bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū bhagavato paccassosuɱ.|| ||
3. Bhagavā etad avoca:|| ||
"Rūpa bhikkhave aniccaɱ,||
yo pi hetu||
yo pi paccayo||
rupānam uppādāya||
so pi anicco.|| ||
Anicca-sambhūtaɱ bhikkhave||
rūpa kuto niccaɱ bhavissati?|| ||
■
Saddā aniccaɱ,||
yo pi hetu||
yo pi paccayo||
saddānaɱ uppādāya so pi anicco.|| ||
Anicca-sambhūtaɱ bhikkhave||
saddā kuto niccaɱ bhavissati?|| ||
■
Gandhā aniccaɱ,||
yo pi hetu||
yo pi paccayo||
gandhānaɱ uppādāya so pi anicco.|| ||
Anicca-sambhūtaɱ bhikkhave||
gandhā kuto niccaɱ bhavissati?|| ||
■
Rasā aniccā,||
yo pi hetu||
yo pi paccayo||
rasānaɱ uppādāya so pi anicco.|| ||
Anicca-sambhūtā bhikkhave||
rasā kuto niccā bhavissati?|| ||
■
Phoṭṭhabbā anicco,||
yo pi hetu||
yo pi paccayo||
phoṭṭhabbānaɱ uppādāya so pi anicco.|| ||
Anicca-sambhūto bhikkhave||
phoṭṭhabbā kuto nicco bhavissati?|| ||
■
Dhammā anicco,||
yo pi hetu||
yo pi paccayo||
dhammānaɱ uppādāya so pi anicco.
Anicca-sambhūto bhikkhave||
dhammā kuto nicco bhavissati ti?|| ||
Evam passaɱ bhikkhave sutavā ariyasāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaɱ cakkhu-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhave sutavā ariyasāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaɱ sota-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhave sutavā ariyasāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaɱ ghāna-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhave sutavā ariyasāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaɱ jivhā-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhave sutavā ariyasāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaɱ kāya-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhave sutavā ariyasāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaɱ mano-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Nibbindaɱ virajjati virāgā vimuccati,||
vimuttasmiɱ vimuttamiti ñāṇaɱ hoti:|| ||
Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ||
nāparaɱ itthattāyāti pajānātī" ti.|| ||