Saŋyutta Nikāya,
V: MahāVagga
48. Indriya Saŋyutta
II. Mudatara-vaggo
Sutta 17
Tatiya Vtthāra Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayam Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Pañcimāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddhindriyaɱ,||
viriyindriyaɱ,||
satindriyaɱ,||
samādhindriyaɱ,||
paññindriyaɱ.|| ||
Imāni kho bhikkhave, pañcindriyāni.|| ||
Imesaɱ kho bhikkhave, pañcannaɱ indriyānaɱ samattā paripūrattā arahaɱ hoti.|| ||
Tato mudutarehi antarā parinibbāyī hoti.|| ||
Tato mudutarehi upahacca parinibbāyī hoti.|| ||
Tato mudutarehi asankhāra parinibbāyī hoti.|| ||
Tato mudutarehi sasankhāra parinibbāyī hoti.|| ||
Tato mudutarehi uddhaɱsoto hoti akaniṭṭhagāmī.|| ||
Tato mudutarehi sakadāgāmī hoti.|| ||
Tato mudutarehi sotāpanno hoti.|| ||
Tato mudutarehi dhammānusārī hoti.|| ||
Tato mudutarehi saddhānusārī hotī.|| ||
Iti kho bhikkhave, paripūraɱ||
paripūrakārī ārādheti.|| ||
Padesaŋ||
padesakārī ārādheti.|| ||
Avañjhānitvevāhaɱ bhikkhave, pañcindriyāni vadāmī" ti.|| ||