Saɱyutta Nikāya:
V. MahāVagga
55. Sotapatti Saŋyuttaa
V: Sagātha-Puññā-Bhisanda Vaggo
Sutta 44
Paṭhama Mahāddhana or Aḍḍha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Catūhi bhikkhave dhammehi samannāgato ariyasāvako||
'aḍḍho mahaddhano mahāhogo' ti vuccati. || ||
Katame cattāro?|| ||
Idha bhikkhave, ariyasāvako buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaɱ||
sammā sambuddho||
vijjā-caraṇa-sampanno||
sugato||
lokavidu||
anuttaro purisa-damma-sārathī||
satthā deva-manussānaɱ||
buddho||
Bhagavā' ti.
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehipassiko||
opanayiko||
paccattaɱ veditabbo viññūhī' ti.|| ||
■
Saŋghe avecca pasādena samannāgato hoti:|| ||
'Supaṭipanno Bhagavato sāvakasaŋgho,||
ujupaṭipanno Bhagavato sāvakasaŋgho,||
ñāyapaṭipanno Bhagavato sāvakasaŋgho,||
sāmīcipaṭipanno Bhagavato sāvakasaŋgho,||
yad idaɱ cattāri purisayugāni||
aṭṭhapurisapuggalā,||
esa Bhagavato sāvakasaŋgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjalikaraṇīyo||
anuttaraɱ puññakettaɱ lokassā' ti.|| ||
■
"Ariyakantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññuppasatthehi||
aparāmaṭṭhehi||
samādhi-saɱvattanikehi.|| ||
Imehi kho bhikkhave catūhi dhammehi samannāgato ariyasāvako||
'aḍḍho mahaddhano mahābhogo' ti vuccatī" ti.|| ||