Saŋyutta Nikāya,
V: MahāVagga
56. Sacca Saŋyutta
X. Bahutarā Sattā
Suttas 91-101
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 91
Khetta Suttaɱ
[91.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā.|| ||
Atha kho ete bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 92
Kayavikkaya Suttaɱ
[92.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye kaya-vikkayā paṭiviratā.|| ||
Atha kho eteva bahutarā sattā ye kaya-vikkayā appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 93
Dūteyya Suttaɱ
[93.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gamanānuyogā paṭiviratā.|| ||
Atha kho eteva bahutarā sattā ye dūteyya-pahiṇa-gamanānuyogā appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 94
Tulākūṭa Suttaɱ
[94.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye tulākūṭa-kaɱsakūṭa-mānakūṭā paṭiviratā.|| ||
Atha kho eteva bahutarā sattā ye tulākūṭakaɱsakūṭa-mānakūṭā appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 95
Ukkoṭana Suttaɱ
[95.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikatisāciyogā paṭiviratā.|| ||
Atha kho eteva bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 96
Chedana Suttaɱ
[96.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye chedana paṭiviratā.|| ||
[474] Atha kho eteva bahutarā sattāye chedana appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 97
Vadha Suttaɱ
[97.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye vadha paṭiviratā.|| ||
Atha kho eteva bahutarā sattāye vadha appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 98
Bandhana Suttaɱ
[98.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye bandhana paṭiviratā.|| ||
Atha kho eteva bahutarā sattāye bandhana appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 99
Viparāmosa Suttaɱ
[99.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye viparāmosa paṭiviratā.|| ||
Atha kho eteva bahutarā sattāye viparāmosa appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 100
Ālopa Suttaɱ
[100.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye ālopa paṭiviratā.|| ||
Atha kho eteva bahutarā sattāye ālopa appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||
Sutta 101
Sāhasākārā Suttaɱ
[101.1][pts] Evam me sutaɱ:|| ||
Atha kho Bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi:|| ||
"Taɱ kiɱ maññatha bhikkhave?|| ||
Katamaɱ nu kho bahutaraɱ yo vāyaɱ mayā paritto nakhasikhāyaɱ paɱsu āropito,||
ayaɱ vā mahāpaṭhavī" ti?|| ||
"Etad eva bhante, bahutaraɱ.|| ||
Yad idaɱ mahāpaṭhavī.|| ||
Appamattako yaɱ Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito,||
Saŋkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti,||
mahāpaṭhaviɱ upanidhāya Bhagavatā paritto nakhasikhāyaɱ paɱsu āropito" ti.|| ||
Evam eva kho bhikkhave, appakā te sattā ye sahasākārā paṭiviratā.|| ||
Atha kho eteva bahutarā sattāye sahasākārā appaṭiviratā.|| ||
Taɱ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaɱ ariyasaccānaɱ.|| ||
Katamesaŋ catunnaɱ?|| ||
Dukkhassa ariyasaccassa||
dukkha-samudayassa ariyasaccassa||
dukkha-nirodhassa ariyasaccassa||
dukkha-nirodha-gāminī paṭipadāya ariyasaccassa.|| ||
Tasmāt iha bhikkhave,||
'idaɱ dukkhan' ti yogo karaṇīyo||
'ayaɱ dukkha-samudayo' ti yogo karaṇīyo||
'ayaɱ dukkhanirodho' ti yogo karaṇīyo||
'ayaɱ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||