Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Saṁyutta-Nikāya of the Sutta-Piṭaka
II. Nidāna-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake

Saṁyuttanikāyo

Dutiyo bhāgo

Nidānavaggo

1. Abhisamayasaṁyuttaṁ

1. Buddhavaggo
Namo tassa bhagavato arahato sammāsambuddhassa

1. 1. 1.

Paṭiccasamuppādasuttaṁ

1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā1 etadavoca:

Paṭiccasamuppādaṁ vo bhikkhave, desissāmi. Taṁ suṇātha. Sādhukaṁ manasikarotha. Bhāsissāmī'ti. 'Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā1 etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṁ vuccati bhikkhave paṭiccasamuppādo.

-------------
1. Paccassosumbhagavā - sī 1, 2.

[BJT Page 004]

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. [page 002] saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

*Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

1. 1. 2,

Vibhaṅgasuttaṁ

2. Sāvatthiyaṁ-1

Paṭiccasamuppādaṁ vo bhikkhave, desissāmi. Vibhajissāmi. Taṁ suṇātha. Sādhukaṁ manasikarotha. Bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamañca bhikkhave, jarāmaraṇaṁ? Yā2 tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccati jarā.

Katamañca bhikkhave, maraṇaṁ? Yā2 [page 003] tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccumaraṇaṁ kālakiriyā khandhānaṁ bhedo kalebarassa3 nikkhepo jīvitindriyassa upacchedo4. Idaṁ vuccati maraṇaṁ. Iti ayañca jarā idañca maraṇaṁ, idaṁ vuccati bhikkhave, jarāmaraṇaṁ.

Katamā ca bhikkhave, jāti? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho, ayaṁ vuccati bhikkhave, jāti.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo, rūpabhavo, arūpabhavo. Ayaṁ vuccati bhikkhave, bhavo.

--------------
* Katthaci na dissati.
1. Sāvatthiyaṁ viharati. -Syā. 2. Yaṁ-sīmu, sī, 1, 2 3. Kalevarassa - syā, machasaṁ 4. Jīvitindriyassa upacchedo, ayaṁ pāṭho na dissate. -Sīmu. Machasaṁ. Machasaṁ, sīmu. Na dissate.

[BJT Page 006]

Katamañca bhikkhave upādānaṁ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṁ, diṭṭhūpādānaṁ, sīlabbatūpādānaṁ, attavādūpādānaṁ. Idaṁ vuccati bhikkhave upādānaṁ.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṁ vuccati bhikkhave taṇhā.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṁ vuccati bhikkhave vedanā.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṁ vuccati bhikkhave, phasso.

Katamañca bhikkhave saḷāyatanaṁ? Cakkhāyatanaṁ sotāyatanaṁ ghāṇāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Idaṁ vuccati bhikkhave, saḷāyatanaṁ.

Katamañca bhikkhave nāmarūpaṁ? Vedanā saññā cetanā phasso manasikāro, idaṁ vuccati nāmaṁ. Cattāro [page 004] ca mahābhūtā, catunnaṁ ca mahābhūtānaṁ upādāyarūpaṁ, idaṁ vuccati rūpaṁ. Iti idañca nāmaṁ, idañca rūpaṁ, idaṁ vuccati bhikkhave, nāmarūpaṁ.
Katamañca bhikkhave viññāṇaṁ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṁ sotaviññāṇaṁ ghāṇaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ. Idaṁ vuccati bhikkhave, viññāṇaṁ.

Katame ca bhikkhave saṅkhārā? Tayome bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Ime vuccanti bhikkhave, saṅkhārā.

Katamā ca bhikkhave avijjā? Yaṁ kho bhikkhave dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, ayaṁ vuccati bhikkhave, avijjā.

Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

[BJT Page 008]

1. 1. 3

Paṭipadāsuttaṁ

3. Sāvatthiyaṁ -

Micchāpaṭipadañca vo bhikkhave desissāmi sammāpaṭipadañca. Taṁ suṇātha. Sādhukaṁ manasikarotha. Bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamā ca bhikkhave, micchāpaṭipadā? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṁ vuccati bhikkhave, micchāpaṭipadā.

[page 005] katamā ca bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññaṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ vuccati bhikkhave, sammāpaṭipadā'ti.

1. 1. 4

Vipassisuttaṁ

4. Sāvatthiyaṁ -

Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṁ1 vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā3 bhavo''ti.

---------------
1. Kicchā - sī. 1, 2. 2. Kudāssu - sīmu, machasaṁ. 3. Upādānapaccayā - sī2

[BJT Page 010]

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā1 upādāna''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso [page 006] manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā2 taṇhā''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā3 vedanā''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā4 phasso''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā5 saḷāyatana''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu6 kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave vipassissa bodhisattassa etadahosi: [PTS Page 007 '']kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

--------------
1. Taṇhāppaccayā, -sī 1, 2. 2. Vedanāppaccayā- sī 1, 2 3. Phassappaccayā -sī 1, 2. 4. Saḷāyatanappaccayā- sī 1, 2. 5. Nāmarūpappaccayā- sī 1, 2. 6. Saṅkhāre - syā.
[BJT Page 012]

Iti hidaṁ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

[page 008] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

[BJT Page 014]

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

[page 009] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

(Sattannampi buddhānaṁ evaṁ vitthāretabbo. )

1. 1. 5

Sikhīsuttaṁ

5. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave , sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṁ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi, vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: jātiyā kho asati jarāmaraṇaṁ na hoti. Jāti nirodhā jarāmaraṇanirodho''ti.
Atha kho bhikkhave sikhissa bodhisattassa etadahosi. ''Kimhi nu kho asati jāti na hoti'' kissa nirodhā jātinirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

)

1. 1. 6

Vessabhusuttaṁ

6. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṁ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, vessabhūssa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

)

[BJT Page 016]

1. 1. 7

Kakusandhasuttaṁ

. 87. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṁ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

1. 1. 8

Konāgamanasuttaṁ

8. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedakā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṁ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

1. 1. 9

Kassapasuttaṁ

9. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṁ vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nukho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṁ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

(Peyyālamukhena niddiṭṭhāni (5-9) imāni suttantāni vipassisuttāgatapāḷinayeneva vitthārato daṭṭhabbāni. )

1. 1. 10

Gotamasuttaṁ

10. [page 010] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṁ vatāyaṁ loko āpanno. Jāyatī ca, jīyatī ca, mīyatī ca, cavati ca, uppajjati2 ca. Atha ca panimassa dukkhassa nissaraṇaṁ nappajānāti jarāmaraṇassa. Kudassu3 nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho sati jarāmaraṇaṁ hoti? Kimpaccayā jarāmaraṇa''nti.4 Tassa mayhaṁ bhikkhave, yonisomanasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṁ hoti. Jātipaccayā jarāmaraṇa''nti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāyā abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''timhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Tassa mayhaṁ bhikkhave, etadahosi: 'kimhi nu kho sati upādānaṁ hoti? Kimpaccayā upādāna''nti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho sati phasso hoti? Kimpaccayā phasso''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho sati saḷāyatanaṁ hoti? Kimpaccayā saḷāyatana''nti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho sati nāmarūpaṁ hoti? Kimpaccayā nāmarūpa''nti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho sati viññāṇaṁ hoti? Kimpaccayā viññāṇa''nti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṁ hoti. Saṅkhārapaccayā viññāṇa''nti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaṁ5 avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

''Samudayo samudayo''ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

--------------
1. Koṇāgamanassa sī. Mu. Machasaṁ ''konakamuni - kanakamuni'' - bauddhasaṁskṛta. 2. Upapajjati 3. Kudāssu - machasaṁ, sī. Mu. 4. Jarāmaraṇaṁ - sīmu. 5. Itihidaṁ bhikkhave - sīmu, sī. 1, 2.

[BJT Page 018]

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho asati jarāmaraṇaṁ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti. Jarāmaraṇanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu [page 011] kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho asati upādānaṁ na hoti? Kissa nirodhā upādānanirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho asati saḷāyatanaṁ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṁ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho asati nāmarūpaṁ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho asati viññāṇaṁ na hoti. Kissa nirodhā viññāṇanirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṁ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Tassa mayhaṁ bhikkhave etadahosi: ''kimhi nu kho asati saṅkhārā na honti. Kissa nirodhā saṅkhāranirodho?''Ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaṁ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi. Ñāṇaṁ udapādi. Paññā udapādā. Vijjā udapādi. Āloko udapādī'ti.

Buddhavaggo paṭhamo.

Tassuddānaṁ1:

Desanā vibhaṅga paṭipadā ca2
Vipassī sikhī ca vessabhū,
Kakusandho3 konāgamano ca4 kassapo
(Mahāyaso sakyamunī ca) gotamoti5

---------------
1. Tassa uddānaṁ bhavatī -syā. 2. Vibhaṅgaṁ paṭipadaṁ -syā. 3. Kakusandho ca -sīmu. 4. Konāgamano - machasaṁ. 5. Mahāsakyamunī ca gotamoti - machasaṁ, syā.

[BJT Page 020]

2. Āhāravaggo

1. 2. 1.

Āhārasuttaṁ

11. Sāvatthiyaṁ-

Cattārome bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya. Katame cattāro? Kabaliṅkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime kho bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.

Ime kho bhikkhave,2 cattāro āhārā kinnidānā? Kiṁsamudayā? [page 012] kiñjātikā? Kimpabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā, taṇhāpabhavā3

Taṇhā cāyaṁ bhikkhave, kinnidānā? Kiṁsamudayā? Kiñjātikā? Kimpabhavā? Taṇhā vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavā.

Vedanā cāyaṁ bhikkhave, kinnidāno? Kiṁsamudayā? Kiñjātikā? Kimpabhavā? Vedanā phassanidānā, phassasamudayā, phassajātikā, phassappabhavā.

Phasso cāyaṁ bhikkhave, kinnidāno? Kiṁsamudayo? Kiñjātiko? Kimpabhavo? Phasso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavo.

Saḷāyatanañcidaṁ bhikkhave, kinnidānaṁ? Kiṁsamudayaṁ? Kiñjātikaṁ? Kimpabhavaṁ? Saḷāyatanaṁ nāmarūpanidānaṁ, nāmarūpasamudayaṁ, nāmarūpajātikaṁ, nāmarūpappabhavaṁ.

Nāmarūpañcidaṁ bhikkhave, kinnidānaṁ? Kiṁsamudayaṁ? Kiñjātikaṁ? Kimpabhavaṁ? Nāmarūpaṁ viññāṇanidānaṁ, viññāṇasamudayaṁ, viññāṇajātikaṁ, viññāṇappabhavaṁ.

-------------
1. Kabalīkāro - machasaṁ, syā. 2. Ime bhikkhave - machasaṁ. Ime ca bhikkhave - syā. Ime - sīmu. 3. Taṇhāppabhavā - sīmu.

[BJT Page 022]

Viññāṇañcidaṁ bhikkhave, kinnidānaṁ? Kiṁsamudayaṁ? Kiñjātikaṁ? Kimpabhavaṁ? Viññāṇaṁ saṅkhāranidānaṁ, saṅkhārasamudayaṁ, saṅkhārajātikaṁ, saṅkhārappabhavaṁ.

Saṅkhārā cime bhikkhave, kinnidānā? Kiṁsamudayā? Kiñjātikā? Kimpabhavā? Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā.

Iti kho bhikkhave avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 2. 2.

Moḷiyaphagguna1suttaṁ

12. Sāvatthiyaṁ-

[page 013] cattāro'me bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāya. Katame cattāro? Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime kho bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāyāti.

Evaṁ vutte āyasmā moḷiyaphagguno bhagavantaṁ etadavoca: ko nu kho bhante viññāṇahāraṁ āhāretī'ti? No kallo pañhoti bhagavā avoca: āhāretī'ti ahaṁ na vadāmi. Āhāretī'ti cāhaṁ vadeyya, tatrassa kallo pañho 'ko nu kho bhante, āhāretī'ti. Evañcāhaṁ na vadāmi. Evaṁ maṁ avadantaṁ yo evaṁ puccheyya: 'kissa nu kho bhante viññāṇāhāro'ti, esa kallo pañho. Tatra kallaṁ veyyākaraṇaṁ, viññāṇāhāro āyatiṁ punabbhavābhinibbattiyā paccayo. Tasmiṁ bhūte sati saḷāyatanaṁ, saḷāyatanapaccayā phassoti.

Ko nu kho bhante, phusatī'ti. No kallo pañho'ti bhagavā avoca. Phusatī'ti ahaṁ na vadāmi. Phusatī'ti cāhaṁ vadeyyaṁ, tatrassa kallo pañho 'ko nu kho bhante, phusatī'ti. Evaṁ cāhaṁ na vadāmi. Evaṁ maṁ avadantaṁ yo evaṁ puccheyya 'kimpaccayā nu kho bhante, phasso'ti. Esa kallo pañho. Tatra kallaṁ veyyākaraṇaṁ 'saḷāyatanapaccayā phasso. Phassapaccayā vedanā'ti.

----------------
1. Moliyaphagguna - syā. Moḷiyaphagguṇa - sīmu.

[BJT Page 024]

Ko nu kho bhante, vediyatī'ti1. No kallo pañho'ti bhagavā avoca. Vediyatī'ti ahaṁ na vadāmi. Vediyatī'ti cāhaṁ vadeyyaṁ, tatrassa kallo pañho ''ko nu kho bhante, vediyatī''ti evaṁ cāhaṁ na vadāmi. Evaṁ maṁ avadantaṁ yo evaṁ puccheyya 'kimpaccayā nu kho bhante vedanā'ti, esa kallo pañho. Tatra kallaṁ veyyākaraṇaṁ ''phassapaccayā vedanā. Vedanāpaccayā taṇhā''ti.

Ko nu kho bhante, taṇhīyatī'ti2. No kallo pañho'ti bhagavā avoca. Taṇhīyatī'ti ahaṁ na vadāmi. [page 014] taṇhīyatī'ti cāhaṁ vadeyyaṁ, tatrassa kallo pañho ''ko nu kho bhante, taṇhīyatī''ti. Evaṁ cāhaṁ na vadāmi. Evaṁ maṁ avadantaṁ yo evaṁ puccheyya ''kimpaccayā nu kho bhante, taṇhā''ti, esa kallo pañho. Tatra kallaṁ veyyākaraṇaṁ ''vedanāpaccayā taṇhā. Taṇhāpaccayā upādāna''nti.

Ko nu kho bhante, upādiyatī'ti. No kallo pañho'ti bhagavā avoca. Upādiyatī'ti ahaṁ na vadāmi. Upādiyatī'ti cāhaṁ vadeyyaṁ, tatrassa kallo pañho ''konu kho bhante, upādiyatī''ti. Evaṁ cāhaṁ na vadāmi. Evaṁ maṁ avadantaṁ yo evaṁ puccheyya ''kimpaccayā nu kho bhante, upādāna''nti. Esa kallo pañho. Tatra kallaṁ veyyākaraṇaṁ ''taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''

Channaṁ tveva phagguna, phassāyatanānaṁ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

1. 2. 3

Samaṇabrāhmaṇasuttaṁ

13. Sāvatthiyaṁ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti. Jātiṁ nappajānanti, jātisamudayaṁ nappajānanti, jātinirodhaṁ nappajānanti, jātinirodhagāminiṁ paṭipadaṁ nappajānanti. Bhavaṁ nappajānanti, bhavasamudayaṁ nappajānanti, bhavanirodhaṁ nappajānanti, bhavanirodhagāminiṁ paṭipadaṁ nappajānanti. Upādānaṁ nappajānanti, upādānasamudayaṁ nappajānanti, upādānanirodhaṁ nappajānanti, upādānanirodhagāminiṁ paṭipadaṁ nappajānanti. Taṇhaṁ nappajānanti, taṇhāsamudayaṁ nappajānanti, taṇhānirodhaṁ nappajānanti, taṇhānirodhagāminiṁ paṭipadaṁ nappajānanti. Vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti. Phassaṁ nappajānanti, phassasamudayaṁ nappajānanti, phassanirodhaṁ nappajānanti, phassanirodhagāminiṁ paṭipadaṁ nappajānanti. Saḷāyatanaṁ nappajānanti, saḷāyatanasamudayaṁ nappajānanti, saḷāyatananirodhaṁ nappajānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ nappajānanti. Nāmarūpaṁ nappajānanti, nāmarūpasamudayaṁ nappajānanti, nāmarūpanirodhaṁ nappajānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ nappajānanti. Viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ3 nappajānanti. [page 015] na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā. Brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

----------------
1. Vedayatīti - katthaci. 2. Tasati - machasaṁ. 3. Gāminīpaṭipadaṁ - syā.

[BJT Page 026]

Ye ca kho keci bhikkhave, samaṇā vā brahmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti. Jarāmaraṇanirodhaṁ pajānanti. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti. Jātiṁ pajānanti, jātisamudayaṁ pajānanti. Jātinirodhaṁ pajānanti. Jātinirodhagāminiṁ paṭipadaṁ pajānanti. Bhavaṁ pajānanti. Bhavasamudayaṁ pajānanti. Bhavanirodhaṁ pajānanti. Bhavanirodhagāminiṁ paṭipadaṁ pajānanti. Upādanaṁ pajānanti, upādānasamudayaṁ pajānanti. Upādānanirodhaṁ pajānanti. Upādānanirodhagāminiṁ paṭipadaṁ pajānanti. Taṇhaṁ pajānanti, taṇhāsamudayaṁ pajānanti. Taṇhānirodhaṁ pajānanti. Taṇhānirodhagāminiṁ paṭipadaṁ pajānanti. Vedanā pajānanti, vedanāsamudayaṁ pajānanti. Vedanānirodhaṁ pajānanti. Vedanānirodhagāminī paṭipadaṁ pajānanti. Phassaṁ pajānanti, phassasamudayaṁ pajānanti. Phassanirodhaṁ pajānanti. Phassanirodhagāminiṁ paṭipadaṁ pajānanti. Saḷāyatanaṁ pajānanti. Saḷāyatanasamudayaṁ pajānanti. Saḷāyatananirodhaṁ pajānanti. Saḷāyatananirodhagāminiṁ paṭipadaṁ pajānanti. Nāmarūpaṁ pajānanti. Nāmarūpasamudayaṁ pajānanti. Nāmarūpanirodhaṁ pajānanti. Nāmarūpanirodhagāminiṁ paṭipadaṁ pajānanti. Viññāṇaṁ pajānanti. Viññāṇasamudayaṁ pajānanti, viññāṇanirodhaṁ pajānanti. Viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti. Saṅkhāranirodhaṁ pajānanti. Saṅkhāranirodhagāminiṁ paṭipadaṁ . Pajānanti. Te kho me bhikkhave, samaṇā vā brahāmaṇā vā samaṇesu ceva samaṇasammatā. Brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 2. 4.

Dutiyasamaṇabrāhmaṇasuttaṁ

14 Sāvatthiyaṁ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti. Imesaṁ dhammānaṁ nirodhaṁ nappajānanti. Imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti. Katame dhamme nappajānanti? Katamesaṁ dhammānaṁ samudayaṁ nappajānanti? Katamesaṁ dhammānaṁ nirodhaṁ nappajānanti? Katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti? Jarāmaraṇaṁ nappajānanti. Jaramaraṇasamudayaṁ nappajānanti. Jarāmaraṇanirodhaṁ nappajānanti. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ paṭipadaṁ nappajānanti. Jātiṁ nappajānanti, jātisamudayaṁ nappajānanti, jātinirodhaṁ nappajānanti, jātinirodhagāminiṁ paṭipadaṁ nappajānanti. Bhavaṁ nappajānanti, bhavasamudayaṁ nappajānanti, bhavanirodhaṁ nappajānanti, bhavanirodhagāminiṁ paṭipadaṁ nappajānanti. Upādānaṁ nappajānanti, upādānasamudayaṁ nappajānanti, upādānanirodhaṁ nappajānanti, upādānanirodhagāminiṁ paṭipadaṁ nappajānanti. Taṇhaṁ nappajānanti, taṇhāsamudayaṁ nappajānanti, taṇhānirodhaṁ nappajānanti, taṇhānirodhagāminiṁ paṭipadaṁ nappajānanti. Vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti. Phassaṁ nappajānanti, phassasamudayaṁ nappajānanti, phassanirodhaṁ nappajānanti, phassanirodhagāminiṁ paṭipadaṁ nappajānanti. Saḷāyatanaṁ nappajānanti, saḷāyatanasamudayaṁ nappajānanti, saḷāyatananirodhaṁ nappajānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ nappajānanti. Nāmarūpaṁ nappajānanti, nāmarūpasamudayaṁ nappajānanti, nāmarūpanirodhaṁ nappajānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ nappajānanti. Viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti.

Ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti. Imesaṁ dhammānaṁ [page 016] nirodhaṁ nappajānanti. Imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti. Imesaṁ dhammānaṁ nirodhaṁ pajānanti. Imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti. Katame dhamme pajānanti? Katamesaṁ dhammānaṁ samudayaṁ pajānanti? Katamesaṁ dhammānaṁ nirodhaṁ pajānanti? Katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti? Jarāmaraṇaṁ pajānanti. Jarāmaraṇasamudayaṁ pajānanti. Jarāmaraṇanirodhaṁ pajānanti. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti. Jātiṁ pajānanti, jātisamudayaṁ pajānanti. Jātinirodhaṁ pajānanti. Jātinirodhagāminiṁ paṭipadaṁ pajānanti. Bhavaṁ pajānanti. Bhavasamudayaṁ pajānanti. Bhavanirodhaṁ pajānanti. Bhavanirodhagāminiṁ paṭipadaṁ
Pajānanti. Upādanaṁ pajānanti, upādānasamudayaṁ pajānanti. Upādānanirodhaṁ pajānanti. Upādānanirodhagāminiṁ paṭipadaṁ pajānanti. Taṇhaṁ pajānanti, taṇhā samudayaṁ pajānanti. Taṇhānirodhaṁ pajānanti. Taṇhānirodhagāminiṁ paṭipadaṁ
Pajānatti. Vedanā pajānanti, vedanāsamudayaṁ pajānanti. Vedanānirodhaṁ pajānanti. Vedanānirodhagāminiṁ paṭipadaṁ pajānanti. Phassaṁ pajānanti, phassasamudayaṁ pajānanti. Phassa nirodhaṁ pajānanti. Phassanirodhagāminiṁ paṭipadaṁ pajānanti. Saḷāyatanaṁ pajānanti. Saḷāyatanasamudayaṁ pajānanti. Saḷāyatananirodhaṁ pajānanti. Saḷāyatananirodhagāminiṁ paṭipadaṁ pajānanti. Nāmarūpaṁ pajānanti. Nāmarūpasamudayaṁ pajānanti. Nāmarūpa nirodhaṁ pajānanti. Nāmarūpanirodhagāminiṁ paṭipadaṁ pajānanti. Viññāṇaṁ pajānanti. Viññāṇasamudayaṁ pajānanti, viññāṇanirodhaṁ pajānanti. Viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti. Saṅkhāranirodhaṁ pajānanti. Saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.

[BJT Page 028]

Ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti. Imesaṁ dhammānaṁ nirodhaṁ pajānanti. Imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti. Te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 2. 5.

Kaccānagottasuttaṁ

15. Sāvatthiyaṁ-

[page 017] atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kaccānagotto bhagavantaṁ etadavoca: ''sammādiṭṭhi sammādiṭṭhī''ti bhante vuccati, kittāvatā nu kho bhante sammādiṭṭhi hotīti?

2Dvayaṁnissito kho'yaṁ kaccāna loko yebhuyyena atthitañceva natthitañca. Lokasamudayañca kho kaccāna yathābhūtaṁ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṁ kho kaccāna yathābhūtaṁ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṁ kho kaccāna yathābhūtaṁ sammappaññāya passato yā loke atthitā, sā na hoti. Upāyupādānābhinivesavinibaddho3 khvāyaṁ kaccāna loko yebhuyyena tañca upāyupādānaṁ cetaso adhiṭṭhānaṁ abhinivesānusayaṁ na upeti, na upādiyati, nādhiṭṭhāti 'attā me'ti. Dukkhameva uppajjamānaṁ uppajjati, dukkhaṁ nirujjhamānaṁ nirujjhatī'ti na kaṅkhati. Na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā4 kho kaccāna, sammādiṭṭhi hoti.
Sabbamatthī'ti kho kaccāna, ayameko anto. Sabbaṁ natthī'ti ayaṁ dutiyo anto. Ete te kaccāna ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 2. 6

Dhammakathikasuttaṁ

16. [page 018] sāvatthiyaṁ-

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: 'dhammakathiko dhammakathiko'ti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotī'ti?

---------------------
1. Kaccāyana - sī 1.2. 2. Dvaya - machasaṁ, syā, 3. Vinibandho - machasaṁ, syā, sīmu. 4. Ettāvatā nu kho - sī, 1, 2.

[BJT Page 030]

Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhū'ti alaṁ vacanāya.

Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya.

Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhū'ti alaṁ vacanāya.

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhū'ti alaṁ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacakāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Viññāṇassa ce bhikkhu
Nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya.

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti. Dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya.

Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Nāmarūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, daṭiṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Saṅkhārānaṁ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
Diṭṭhadhammanibbāṇappatto bhikkhūti alaṁ vacanāyāti.
1. 2. 7

Acelakassapasuttaṁ

17. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandakakanivāpe. [page 019] atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Addasā kho acelo kassapo1 bhagavantaṁ dūratova āgaccantaṁ. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho acelo kassapo bhagavantaṁ etadavoca: puccheyyāma mayaṁ bhavantaṁ gotamaṁ kañcideva desaṁ, sace no bhavaṁ gotamo okāsaṁ karoti pañhassa veyyākaraṇāyā'ti.

-------------------
1. Acelakassapo - sīmu

[BJT Page 032]

Akālo kho tāva kassapa, pañhassa. Antaragharaṁ paviṭṭhambhāti. Dutiyampi kho acelo kassapo bhagavantaṁ etadavoca: puccheyyāma mayaṁ bhavantaṁ gotamaṁ kañcideva desaṁ, sace no bhavaṁ gotamo okāsaṁ karoti pañhassa vyekaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaṁ paviṭṭhambhāti. Tatiyampi kho acelo kassapo bhagavantaṁ etadavoca: puccheyyāma mayaṁ bhavantaṁ gotamaṁ kañcideva desaṁ, sace no bhavaṁ gotamo okāsaṁ karoti pañhassa veyyākaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaṁ paviṭṭhambhāti.

Evaṁ vutte acelakassapo bhagavantaṁ etadavoca: na kho pana mayaṁ bhavantaṁ gotamaṁ bahudeva pucchitukāmā'ti.

Puccha kassapa, yadākaṅkhasī'ti.

Kinnu kho bho gotama, sayaṁ kataṁ dukkhanti'? Mā hevaṁ kassapā'ti bhagavā avoca.
Kimpana bho gotama, parakataṁ1 dukkhanti? Mā hevaṁ kassapā'ti bhagavā avoca.

Kinnu kho bho getama, sayaṁ katañca parakatañca dukkhanti? Mā hevaṁ kassapā'ti bhagavā avoca.

[page 020] kimpana bho gotama, asayaṅkāraṁ aparakāraṁ2 adhiccasamuppannaṁ dukkhanti? Mā hevaṁ kassapā'ti bhagavā avoca.

Kinnu kho bho gotama, natthi dukkhanti. Na kho kassapa, natthi dukkhaṁ. Atthi kho kassapa, dukkhanti.

Tena hi bhavaṁ gotamo dukkhaṁ na jānāti na passatī'ti? Nakhvāhaṁ3 kassapa, dukkhaṁ na jānāmi, na passāmi. Jānāmi khvāhaṁ4 kassapa, dukkhaṁ, passāmi khvāhaṁ kassapa, dukkhanti.

'Kinnu kho bho gotama, sayaṅkataṁ dukkha'nti iti puṭṭho samāno 'mā hevaṁ kassapā'ti vadesi. 'Kimpana bho gotama parakataṁ dukkha'nti iti puṭṭho samāno 'mā hevaṁ kassapā'ti vadesi. 'Kinnu kho bho gotama, sayaṅkatañca parakatañca dukkha'nti iti puṭṭho samāno 'mā hevaṁ kassapā'ti vadesi. 'Kimpana bho gotama asayaṅkāraṁ aparakāraṁ adhiccasamuppannaṁ dukkha'nti iti puṭṭho samāno 'mā hevaṁ kassapā'ti vadesi. 'Kinnu kho bho gotama natthi dukkha'nti iti puṭṭho samāno 'na kho kassapa natthi dukkhaṁ, atthi kho kassapa dukkha'nti vadesi. 'Tena hi bhavaṁ gotamo dukkhaṁ na jānāti, na passatī'ti iti puṭṭho samāno 'na khvāhaṁ kassapa, dukkhaṁ na jānāmi, na passāmi. Jānāmi khvāhaṁ kassapa dukkhaṁ, passāmi khvāhaṁ kassapa dukkha'nti vadesi. 'Ācikkhatu5 me bhante bhagavā dukkhaṁ, desetu6 me bhante bhagavā dukkha'nti.

-----------------
1. Paraṅkataṁ- 2. Aparaṅkāraṁ 3. Nakhohaṁ-sī. Mu. Sī1. 2 4. Khohaṁ-sī. Mu, sī. 1 2. 5. Ācikkhatu ca -machasaṁ, syā 6. Desetu ca - machasaṁ, syā.

[BJT Page 034]

''So karoti so paṭisaṁvediyatī''ti1 kho kassapa, ādito sato ''sayaṁ kataṁ dukkha''nti iti vadaṁ sassataṁ etaṁ pareti. ''Añño karoti añño paṭisaṁvediyatī''ti kho kassapa, vedanāhitunnassa sato ''paraṅkataṁ dukkha''nti iti vadaṁ ucchedaṁ etaṁ pareti.

Ete te kassapa, ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: avijjāpaccayā saṅkhārā, saṅkārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva [page 021] asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Evaṁ vutte acelo kassapo bhagavantaṁ etadavoca: abhikkantaṁ bhante, abhikkantaṁ bhante: seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūlhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhambhante, bhagavato santike pabbajjaṁ, labheyyaṁ upasampadanti.

Yo kho kassapa, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ. Ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena parivutthaparivāsaṁ2 āraddhacittā bhikkhū. Ākaṅkhamānā3 pabbājenti upasampādenti bhikkhubhāvāya, api ca mayā puggalavemattatā viditāti.

Sace bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ cattāro māse parivasanti. Catunnaṁ māsānaṁ accayena parivutthaparivāse āraddhacittā bhikkhu ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya, ahaṁ cattāri vassāni parivasissāmi, catunnanañca vassānaṁ accayena parivutthaparivāsaṁ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.4

Alattha kho acelo5 kassapo bhagavato santike pabbajjaṁ. Alattha upasampadaṁ. Acirūpasampanno ca panāyasmā kassapo6 eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva [page 022] yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṁ ahosī'ti.

---------------
1. Paṭisaṁvedīyatī - sīmu, si 1,2. 2. Parivutthaparivāsaṁ - na dissate marammapotthake. 3. Ākaṅkhamānā - na dissateyampi marammaṁ potthake. 4. Sace bhante -pe-upasampādentu bhikkhūbhāvāyāti - imassa vākyakhaṇḍassa marammapotthake visadisatā dissate. 5. Acelako kassapo - sī1, 2.
6. Acelakassapo - sīmu.

[BJT Page 36]

1. 2. 8

Timbarukasuttaṁ

18. Sāvatthiyaṁ-

Atha kho timbaruko1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kataṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho timbaruko paribbājako bhagavantaṁ etadavoca:

Kinnu kho bho gotama, sayaṁ kataṁ sukhadukkhanti? ''Mā hevaṁ timbarukā''ti bhagavā avoca. Kimpana bho gotama, paraṁ kataṁ sukhadukkhanti? ''Mā hevaṁ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, sayaṁ katañca paraṁ katañca sukhadukkhanti? ''Mā hevaṁ timbarukā''ti bhagavā avoca. Kimpana bho gotama, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhanti? ''Mā hevaṁ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, natthi sukhadukkhanti? Na kho timbaruka natthi sukhadukkhaṁ, atthi kho timbaruka, sukhadukkhanti. Tena hi bhavaṁ gotamo sukhadukkhaṁ na jānāti, na passati? Nakhvāhaṁ timbaruka, sukhadukkhaṁ na jānāmi, na passāmi. Jānāmi kho ahaṁ timbaruka, sukhadukkhaṁ. Passāmi khvāhaṁ timbaruka, sukhadukkhanti.

Kinnu kho bho gotama, ''sayaṁ kataṁ sukhadukkhanti'' iti puṭṭho samāno mā hevaṁ timbarukā'ti vadesi. [PTS Page 023 '']kimpana bho gotama, paraṁ kataṁ sukhadukkhanti'' iti puṭṭho samāno mā hevaṁ timbarukā'ti vadesi: ''kinnu kho bho gotama, sayaṁ katañca paraṁ katañca sukhadukkhanti'' iti puṭṭho samāno mā hevaṁ timbarukā'ti vadesi. ''Kimpana bho gotama, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhanti'' iti puṭṭho samāno mā hevaṁ timbarukā'ti vadesi. ''Kinnu kho bho gotama, natthi sukhadukkhanti'' iti puṭṭho samāno na kho timbaruka, natthi sukhadukkhaṁ, atthi kho timbaruka, sukhadukkhanti vadesi. ''Tena hi bhavaṁ gotamo sukhadukkhaṁ na jānāti na passatī'ti'' iti puṭṭho samāno 'na khvāhaṁ timbaruka, sukhadukkhaṁ na jānāmi, na passāmi. Jānāmi khvāhaṁ timbaruka, sukhadukkhaṁ, passāmi khvāhaṁ timbaruka, sukhadukkha'nti vadesi. Ācikkhatu ca me bhavaṁ gotamo sukhadukkhaṁ. Desetu ca2 me bhavaṁ gotamo sukhadukkhanti.

''Sā vedanā, so vediyatī''ti kho timbaruka, ādito sato ''sayaṁ kataṁ sukhadukkha''nti evampahaṁ3 na vadāmi. Aññā vedanā ''añño vediyatī''ti kho timbaruka, vedanābhitunnassa sato ''paraṁ kataṁ sukhadukkha''nti, evampahaṁ3 na vadāmi.

----------------

1. Timbarukkho. Syā. 2. Ca - na dissate sīmu - potthake 3. Evampāhaṁ - machasaṁ, syā.

[BJT Page 038]

Ete te timbaruka, ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. ''Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaṁ vutte timbaruko paribbājako bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūlhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ1 bhavantaṁ2 gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

1. 2. 9

Bālapaṇḍitasuttaṁ.

19. Sāvatthiyaṁ-

Avijjānīvaraṇassa bhikkhave, bālassa taṇhāya sampayuttassa3 [page 024] evamayaṁ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṁ itthetaṁ dvayaṁ dvayaṁ paṭicca phasso, saḷevāyatanāni yehi puṭṭho bālo sukhadukkhaṁ paṭisaṁvediyati etesaṁ vā aññatarena.

Avijjānīvaraṇassa bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṁ itthetaṁ dvayaṁ dvayaṁ paṭicca phasso. Saḷevāyatanāni yehi puṭṭho paṇḍito sukhadukkhaṁ paṭisaṁvediyati etesaṁ vā aññatarena.

Tatra hi4 bhikkhave, ko viseso ko adhippāyo5 kiṁ nānākaraṇaṁ paṇḍitassa bālenāti?

Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi bhikkhave, suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. ''Evambhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Yāya ca bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṁ kissa hetu? Na hi bhikkhave,6 bālo acari brahmacariyaṁ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti. So kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā'ti vadāmi.

------------------
1. Esāhaṁ bhante - syā, sīmu 2. Bhagavantaṁ - katthaci. 3. Saṁyuttassa - syā. 4. Tatra hi - iti na dissate syā, machasaṁ. 5. Adhipayāso - machasaṁ adhippāyaso - syā. 6. Na bhikkhave - machasaṁ.

[BJT Page 040]

Yāya ca bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato. Sā ceva avijjā paṇḍitassa pahīnā. Sā ca taṇhā parikkhīṇā taṁ kissa hetu? Acari bhikkhave, paṇḍito brahmacariyaṁ [page 025] sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmā'ti vadāmi.

Ayaṁ kho bhikkhave, viseso ayaṁ adhippāyo, idaṁ nānākaraṇaṁ paṇḍitassa bālena, yadidaṁ brahmacariyavāsoti.

1. 2. 10

Paccaya (paccayuppanna) suttaṁ*

20. Sāvatthiyaṁ-

Paṭiccasamuppādañca vo bhikkhave, desissāmi1 paṭiccasamuppanne ca dhamme. Taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho ke bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Jātipaccayā bhikkhave jarāmaraṇaṁ uppādā vā2 tathāgatānaṁ anuppādā2 vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idapaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti3 paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. ''Jātipaccayā bhikkhave jarāmaraṇaṁ''4 (iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṁ vuccati bhikkhave, paṭiccasamuppādo. )

Bhavapaccayā bhikkhave jāti uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, [page 026] abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Bhavapaccayā bhikkhave jāti'' iti
Kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Upādānapaccayā bhikkhave bhavo uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Upādānapaccayā bhikkhave bhavo'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Taṇhāpaccayā bhikkhave upādānaṁ uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Taṇhāpaccayā bhikkhave upādānaṁ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Vedanāpaccayā bhikkhave taṇhā uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Vedanāpaccayā bhikkhave taṇhā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Phassapaccayā bhikkhave vedanā uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Phassapaccayā bhikkhave vedanā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Saḷāyatanapaccayā bhikkhave phasso uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saḷāyatanapaccayā bhikkhave phasso'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Nāmarūpapaccayā bhikkhave saḷāyatanaṁ uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Nāmarūpapaccayā bhikkhave saḷāyatanaṁ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Viññāṇapaccayā bhikkhave nāmarūpaṁ uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Viññāṇapaccayā bhikkhave nāmarūpaṁ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Saṅkhārapaccayā bhikkhave viññāṇaṁ uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saṅkhārapaccayā bhikkhave viññāṇaṁ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo.

Avijjāpaccayā bhikkhave saṅkhārā uppādā vā tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Avijjāpaccayā bhikkhave saṅkhārā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṁ vuccati bhikkhave, paṭiccasamuppādo. +

-----------------
1. Desessāmi-machasaṁ. Syā. 2. Uppāde vā-sīmu. Anuppāde vā sīmu.
3. Paññāpeti- machasaṁ. 4. Jarāmaraṇaṁ-pe-hotīti. Sīmu. Syā.
* Visuddhimagge 'paṭiccasamuppāda paṭiccasamuppannadhammadesanā sutta'nti niddiṭṭhaṁ.
+ Imasmiṁ sutte peyyālavasena saṅkhitta cāresu sabbattha 'uppādāvā tathāgatānaṁ' ādi(pāṭhoca 'itikho bhikkhave yā tatra tathatā' ādi pāṭho ca yathāyogaṁ paccekaṁ yojetabbā.

[BJT Page 042]

Katame ca bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṁ bhikkhave, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ, khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ. Jāti bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Bhavo bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Upādānaṁ bhikkhave, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ, khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ. Taṇhā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Vedanā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Phasso bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Saḷāyatanaṁ bhikkhave, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ. Nāmarūpaṁ bhikkhave, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ, khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ. Viññāṇaṁ bhikkhave, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ, khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ. Saṅkhārā bhikkhave aniccā saṅkhatā paṭiccasamuppannā, khayadhammā vayadhammā virāgadhammā nirodhadhammā. Avijjā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti bhikkhave, paṭiccasamuppannā dhammā.

Yato kho bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṁ sammappaññāya sudiṭṭhā1 honti, so vata2 pubbantaṁ vā paridhāvissati3: ''ahosiṁ nu kho ahaṁ atītamaddhānaṁ, na nu kho ahosiṁ atītamaddhānaṁ, kiṁ nu kho ahosiṁ atītamaddhānaṁ, kathaṁ nu kho ahosiṁ atītamaddhānaṁ, kiṁ hutvā kiṁ ahosiṁ, nu kho ahaṁ atītamaddhānanti'', aparantaṁ vā upadhāvissati. ''Bhavissāmi nu kho ahaṁ anāgatamaddhānaṁ, na nu kho bhavissāmi [page 027] anāgatamaddhānaṁ, kiṁ nu kho bhavissāmi anāgatamaddhānaṁ, kathaṁ nu kho bhavissāmi anāgatamaddhānaṁ, kiṁ hutvā kiṁ bhavissāmi nu kho ahaṁ anāgatamaddhānanti'', etarahi vā paccuppannaṁ addhānaṁ ajjhattaṁ kathaṅkathī bhavissati: ''ahaṁ nu khosmi, no nu khosmi, kiṁ nu khosmi, kathaṁ nu khosmi, ayaṁ nu kho satto kuto4 āgato, so kuhiṁ gāmī bhavissatī''ti netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu? Tathā hi bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā yathābhūtaṁ sammappaññāya sudiṭṭhāti.

Āhāravaggo dutiyo.

Tatruddānaṁ:-

Āhāraphagguṇā ceva dve ca samaṇabrāhmaṇā,
Kaccānagotto dhammakathi acelatimbarukena ca,
Bālapaṇḍitato ceva dasamo paccayena cāti.

------------------------
1. Suuddiṭṭhā-sī2. Suddiṭṭhā-sī1. 2. So ca-syā. 3. Upadhāvissati-syā. Paṭidhāvissati-machasaṁ. 4. Kuto nu kho-sīmu. 5. Gamissatīti- machasaṁ.

[BJT Page 044]

3. Dasabalavaggo.

1. 3. 1.

Dasabalasuttaṁ

21. Sāvatthiyaṁ-

Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṁ ṭhānaṁ paṭijānāti. Parisāsu sīhanādaṁ nadati. Brahmacakkaṁ pavatteti: [page 028] iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo. Iti imasmiṁ sati idaṁ hoti. Imassuppādā idaṁ uppajjati. Imasmiṁ asati idaṁ na hoti. Imassa nirodhā idaṁ nirujjhati.

Yadidaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 3. 2

Dutiyadasabalasuttaṁ

22. Sāvatthiyaṁ-

Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṁ ṭhānaṁ paṭijānāti. Parisāsu sīhanādaṁ nadati. Brahmacakkaṁ pavatteti: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo. Iti imasmiṁ sati idaṁ hoti. Imassuppādā idaṁ uppajjati. Imasmiṁ asati idaṁ na hoti. Imassa nirodhā idaṁ nirujjhati.

-----------------
1. Atthagamo. - Sī 1, 2.

[BJT Page 046]

Yadidaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Evaṁ svākkhāto bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte kho bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhā pabbajitena kulaputtena viriyaṁ1 ārabhituṁ: kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṁsalohitaṁ, yaṁ taṁ purisatthāmena2 purisaviriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā viriyassa saṇṭhānaṁ bhavissati.

[page 029] dukkhaṁ hi bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi. Mahantañca sadatthaṁ parihāpeti. Āraddhaviriyo ca kho bhikkhave sukhaṁ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaṁ paripūreti.

Na bhikkhave, hīnena aggassa patti hoti aggena ca kho3 aggassa patti hoti maṇḍapeyyamidaṁ bhikkhave, brahmacariyaṁ, satthā4 sammukhībhūto. Tasmātiha bhikkhave, viriyaṁ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, ''evaṁ no ayaṁ amhākaṁ pabbajjā avañjhā5 bhavissati, saphalā saudrayā, yesaṁ6 mayaṁ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ te kārā amhesu mahapphalā bhavissanti mahānisaṁsā''ti. Evaṁ hi vo bhikkhave sikkhitabbaṁ. Attatthaṁ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṁ. Paratthaṁ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṁ. Ubhayatthaṁ vā hi bhikkhave sampassamānena alameva appamādena sampādetunti.

1. 3. 3

Upanisasuttaṁ

23. Sāvatthiyaṁ-

Jānato ahaṁ bhikkhave, passato asāvānaṁ khayaṁ vadāmi. No ajānato no apassato. Kiñca bhikkhave jānato kiṁ passato āsavānaṁ khayo hoti? ''Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti saññāya samudayo, ita saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo. Iti viññāṇaṁ, iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo'ti'' evaṁ kho bhikkhave jānato evaṁ passato āsavānaṁ khayo hoti.

-------------
1. Viriyaṁ-machasaṁ. 2. Purisathāmena. Machasaṁ. 3. Aggena ca kho bhikkhave -machasaṁ. 4. Satthussa-sīmu. 5. Avaṅkatā avañjhā-syā. 6. Yesañca - machasaṁ.

[BJT Page 048]

[page 030] yampissa1 taṁ bhikkhave, khayasmiṁ khaye ñāṇaṁ, tampi saupanisaṁ vadāmi. No anupanisaṁ. Kā ca bhikkhave khaye ñāṇassa upanisā? Vimuttītissa vacanīyaṁ. Vimuttimpahaṁ2 bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, vimuttiyā upanisā? Virāgotissa vacanīyaṁ. Virāgampahaṁ3 bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, virāgassa upanisā? Nibbidātissa vacanīyaṁ. Nibbidampahaṁ4 bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, nibbidāya upanisā? Yathābhūtañāṇadassanantissa vacanīyaṁ.

Yathābhūtañāṇadassanampahaṁ5 bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, yathābhūtañāṇadassanassa upanisā? Samādhītissa vacanīyaṁ. Samādhimpahaṁ bhikkhave saupanisaṁ vadāmi. No anupanisaṁ. Kā ca bhikkhave, samādhissa upanisā? Sukhantissa vacanīyaṁ. Sukhampahaṁ bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, sukhassa upanisā? Passaddhītissa vacanīyaṁ. Passaddhimpahaṁ bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, passaddhiyā upanisā? Pītitissa vacanīyaṁ. Pītimpahaṁ bhikkhave saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave pītiyā upanisā? Pāmujjantissa vacanīyaṁ. Pāmujjampahaṁ bhikkhave saupanisaṁ vadāmi. No anupanisaṁ.

Kā ca bhikkhave, pāmujjassa upanisā? Saddhātissa vacanīyaṁ. Saddhampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. [page 031] kā ca bhikkhave, saddhāya upanisā? Dukkhantissa vacanīyaṁ. Dukkhampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, dukkhassa upanisā? Jātītissa vacanīyaṁ. Jātimpahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, jātiyā upanisā? Bhavotissa vacanīyaṁ. Bhavampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, bhavassa upanisā? Upādānantissa vacanīyaṁ. Upādānampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, upādānassa upanisā? Taṇhātissa vacanīyaṁ. Taṇhampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, taṇhāya upanisā? Vedanātissa vacanīyaṁ. Vedanampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, vedanāya upanisā? Phassotissa vacanīyaṁ. Phassampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ.

----------------
1. Yampi - syā 2. Vimuttimpāhaṁ - machasaṁ. 3. Virāgampāhaṁ - machasaṁ. 4. Nibbidampāhaṁ - machasaṁ 5. Dassanampāhaṁ - machasaṁ.

[BJT Page 050]

Kā ca bhikkhave, phassassa upanisā? Saḷāyatanantissa vacanīyaṁ. Saḷāyatanampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, saḷāyatanassa upanisā? Nāmarūpantissa vacanīyaṁ. Nāmarūpampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, nāmarūpassa upanisā? Viññāṇantissa vacanīyaṁ. Viññāṇampahaṁ bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ. Kā ca bhikkhave, viññāṇassa upanisā? Saṅkhārātissa vacanīyaṁ. Saṅkhārepahaṁ bhikkhave, saupanise vadāmi, no anupanise. Kā ca bhikkhave, saṅkhārānaṁ upanisā? Avijjātissa vacanīyaṁ.

Iti kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṁ viññāṇaṁ. Viññāṇūpanisaṁ nāmarūpaṁ. Nāmarūpūpanisaṁ saḷāyatanaṁ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaṁ upādānaṁ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaṁ dukkhaṁ. Dukkhūpanisā saddhā. Saddhūpanisaṁ pāmujjaṁ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaṁ sukhaṁ. Sukhūpaniso samādhi. Samādhūpanisaṁ yathābhūtañāṇadassanaṁ. Yathābhūtañāṇadassanūpanisā [page 032] nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṁ khaye ñāṇaṁ.

Seyyathāpi bhikkhave, upari pabbate thullaphusatake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandara padarasākhā paripūreti. Pabbatakandara padarasākhā paripūrā kusobbhe1 paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrāyo mahānadiyo paripūrenti, mahānadiyo paripūrāyo mahāsamuddaṁ2 paripūrenti.

Evameva kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṁ viññāṇaṁ. Viññāṇūpanisaṁ nāmarūpaṁ. Nāmarūpūpanisaṁ saḷāyatanaṁ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaṁ upādānaṁ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaṁ dukkhaṁ. Dukkhūpanisā saddhā. Saddhūpanisaṁ pāmujjaṁ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaṁ sukhaṁ. Sukhūpaniso samādhi. Samādhūpanisaṁ yathābhūtañāṇadassanaṁ. Yathābhūtañāṇadassanūpanisā nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṁ khaye ñāṇanti.

--------------
1. Kussubbhe - syā - sīmu, sī1,2. 2. Mahāsamuddaṁ sāgaraṁ - sī 1, 2.

[BJT Page 052]

1. 3. 4.

Aññatitthiyasuttaṁ

24. Rājagahe-

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: atippago kho tāva rājagahe piṇḍāya carituṁ, yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṁ [page 033] paribbājakānaṁ ārāmo tesupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ te aññatitthiyā paribbājakā etadavocuṁ:

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti. Idha panāvuso sāriputta, samaṇo gotamo kiṁ vādī, kimakkhāyī? Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva samaṇassa gotamassa assāma? Na ca samaṇaṁ gotamaṁ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṁ1 byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyāti?

Paṭiccasamuppannaṁ kho āvuso dukkhaṁ vuttaṁ bhagavatā. Kimpaṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva bhagavato assa. Na ca bhagavantaṁ abhūtena abbhācikkheyya dhammassa cānudhammaṁ byākareyya. Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti, tadapi phassapacacayā. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti. Tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi [page 034] te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, tadapi phassapaccayā.

-----------------
1. Dhammassa anudhammaṁ - sī.Mu.

[BJT Page 054]

Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti1 netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjatī'ti.

Assosi kho āyasmā ānando āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṁ imaṁ kathāsallāpaṁ. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṁ ahosi kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.

Sādhu sādhu ānanda, yathā taṁ sāriputto ca2 sammā byākaramāno byākareyya, paṭiccasamuppannaṁ kho ānanda dukkhaṁ vuttaṁ mayā. Kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva me assa. Na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

Tatrā'nanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. [page 035] yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, tadapi phassapaccayā.

Tatrā'nanda yepi te samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati.

Ekamidhāhaṁ ānanda samayaṁ idheva rājagahe viharāmi vephavane kalandakanivāpe atha khvāhaṁ ānanda, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisiṁ. Tassa mayhaṁ ānanda etadahosi: ''atippago kho tāva rājagahe piṇḍāya carituṁ yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyanti. Atha khvāhaṁ ānanda, yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ3 vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinnaṁ kho maṁ ānanda, te aññatitthiyā paribbājakā etadavocuṁ:

-----------------
1. Paṭisaṁvedayanti, syā. 2. Sāriputto - machasaṁ. 3. Sāraṇīyaṁ - machasaṁ

[BJT Page 056]

Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā, paraṅkataṁ dukkhaṁ paññāpenti, santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti. Idha no āyasmā gotamo kiṁ vādī? Kimakkhāyī? Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva āyasmato gotamassa assāma: na ca āyasmantaṁ gotamaṁ abhūtena [page 036] abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyāti.

Evaṁ vuttāhaṁ ānanda, te aññatitthiye paribbājake etadavocaṁ: paṭiccasamuppannaṁ kho āvuso dukkhaṁ vuttaṁ mayā. Kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya. 1

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, tadapi phassapaccayā.

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjatī'ti.

Acchariyaṁ bhante, abbhutaṁ bhante, yatra hi nāma etena padena sabbo attho vutto bhavissati. Siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa, gambhīrāvabhāso cāti. Tenahānanda, taññevettha paṭibhātū'ti.

Sace maṁ bhante evaṁ puccheyyuṁ, jarāmaraṇaṁ āvuso ānanda, kinnidānaṁ kiṁ samudayaṁ kiñjātikaṁ kimpabhavanti: evaṁ puṭṭhohaṁ2 bhante evaṁ byākareyyaṁ, jarāmaraṇaṁ kho āvuso jātinidānaṁ, jātisamudayaṁ, jātijātikaṁ, jātippabhavanti. Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ.

----------------
1. Āgaccheya. 2. Puṭṭhāhaṁ - sīmu.

[BJT Page 058]

Sace maṁ bhante, evaṁ puccheyyuṁ jāti panāvuso ānanda, kinnidānā kiṁ samudayā kiñjātikā kimpabhavāti, evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ jāti kho āvuso bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti, evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ.

Sace maṁ bhante, evaṁ puccheyyuṁ bhavo panāvuso ānanda, kinnidāno, kiṁ samudayo, kiñjātiko, kimpabhavoti, evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ. Bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ.

Sace maṁ bhante evaṁ puccheyyuṁ. Upādāna panāvuso ānanda, kinnidāno, kiṁ samudayo, kiñjātiko, kimpabhavoti, evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ upādānaṁ kho āvuso taṇhānidānaṁ, taṇhāsamudayaṁ, taṇhājātikaṁ, taṇhāppabhavoti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ.

Sace maṁ bhante evaṁ puccheyyuṁ. Taṇhā panāvuso ānanda, kinnidānā, kiṁ samudayā, kiñjātikā kimpabhavāti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ. Taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāppabhavāti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ.

Sace maṁ bhante evaṁ puccheyyuṁ. Vedanā panāvuso ānanda, kinnidānā, kiṁ samudayā, kiñjātikā kimpabhavāti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ. Vedanā kho āvuso phassanidānā, phassasamudayā, phassajātikā, phassappabhavoti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ.

Sace maṁ bhante, evaṁ puccheyyuṁ phasso panāvuso ānanda, kinnidāno, kiṁ samudayo, kiñjātiko, kimpabhavoti, evaṁ puṭṭho'haṁ bhante evaṁ byākareyyaṁ, phasso kho āvuso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo1.

Channaṁ tveva āvuso, phassāyatanānaṁ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti. Evaṁ puṭṭho'haṁ bhante evaṁ byākareyyanti.

1. 3. 5.

Bhumijasuttaṁ

25. Sāvatthiyaṁ-

Atha kho āyasmā bhumijo sāyanhasamayaṁ patisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. [page 038] upasaṅkamitvā āyasmatā sārittena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhumijo āyasmantaṁ sāriputtaṁ etadavoca:

-----------------
1. Saḷāyatanappabhavoti - machasaṁ.

[BJT Page 060]

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṅkataṁ sukhadukkhaṁ paññāpenti. Santi panāvuso1 sāriputta eke samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañña sukhadukkhaṁ paññāpenti. Santi panāvuso sāriputta eke samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññāpenti.

Idha no āvuso sāriputta bhagavā kiṁ vādī? Kimakkhāyī? Kathaṁ vyākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma? Na ca bhagavantaṁ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṁ byākareyyāma? Na ca ko ci sahadhammiko vādānupāto
Gārayhaṁ ṭhānaṁ āgaccheyyāti?

Paṭiccasamuppannaṁ kho āvuso sukhadukkhaṁ vuttaṁ bhagavatā. Kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva. Bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññāpenti, tadapi phassapaccayā.

Tatrā'vuso yepi te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. [page 039] yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati.

Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā emantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiṁ ahosi kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.

Sādhu sādhu ānanda, yathā taṁ sāriputto ca sammā vyākaramāno vyākareyya. Paṭiccasamuppannaṁ kho ānanda, sukhadukkhaṁ vuttaṁ mayā, kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva me assa na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

---------------

1. Santāvuso machasaṁ, syā

[BJT Page 062]

Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññāpenti, tadapi phassapaccayā.

Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati.

Kāye vā hānanda sati kāyasañcetanāhetu uppajjati [page 040] ajjhattaṁ sukhadukkhaṁ, vācāya1 vā hānanda sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ, mane vā hānanda sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayā ca2.

Sāmaṁ vā taṁ ānanda kāyasaṅkhāraṁ abhisaṅkharoti yampaccayāssa3 taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, parevāssa4 taṁ ānanda kāyasaṅkhāraṁ abhisaṅkharonti.5 Yampaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sampajāno vā taṁ ānanda kāyasaṅkhāraṁ abhisaṅkharoti.

Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sāmaṁ vā taṁ ānanda vacīsaṅkhāraṁ abhisaṅkharoti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ6, parevāssa taṁ ānanda vacīsaṅkhāraṁ abhisaṅkharonti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sampajāno vā taṁ ānanda kāyasaṅkhāraṁ abhisaṅkharoti. Yampaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, asampajāno vā taṁ ānanda kāyasaṅkhāraṁ abhisaṅkharoti. Vacīsaṅkhāraṁ abhisaṅkharoti.

Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sāmaṁ vā taṁ ānanda manosaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Parevāssa taṁ ānanda manosaṅkhāraṁ abhisaṅkharonti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sampajāno vā taṁ ānanda manosaṅkhāraṁ abhisaṅkharoti. Yampaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, asampajāno vā taṁ ānanda manosaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Imesu ānanda dhammesu avijjā anupatitā.

Avijjāyatveva ānanda asesavirāganirodhā so kāyo na hoti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. So mano na hoti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Khettaṁ taṁ7 na hoti. Yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Vatthu taṁ8 na hoti yaṁ paccayāssa taṁ [page 041] uppajjati ajjhattaṁ sukhadukkhaṁ. Āyatanaṁ taṁ9 na hoti yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Adhikaraṇaṁ taṁ10 na hoti yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhanti.

-------------
1. Vācāyaṁ- syā 2. Avijjāpaccayā ca -sī.Mu. Syā, 3. Yampaccayāya- syā.
4. Parevāya taṁ-syā, parevātaṁ-machasaṁ, 5. Abhiṁsakaroti-syā.
6. Sukhadukkhaṁ-pe-sī. Mu. 7. Khettaṁ vā- syā 8. Vatthuṁ vā, -syā
9. Āyatanaṁ vā- syā. 10. Adhikaraṇaṁ vā -syā

[BJT Page 064]

1. 3. 6

Upavāṇasuttaṁ

26. Sāvatthiyaṁ-

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Usaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upavāṇo bhagavantaṁ etadavoca:

Santi hi bhante,1 eke samaṇabrāhmaṇā sayaṅkataṁ dukkhaṁ paññāpenti. Santi hi pana bhante,2 eke samaṇabrāhmaṇā paraṅkataṁ dukkhaṁ paññāpenti. Santi hi bhante, eke samaṇabrāhmaṇā sayaṅkataṁñca paraṅkatañca dukkhaṁ paññāpenti. Santi hi pana bhante, eke samaṇabrāhmaṇā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti.

Idha no bhante bhagavā kiṁ vādī? Kimakkhāyī! Kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma? Na ca bhagavantaṁ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṁ byākareyyāma? Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyāti?

Paṭiccasamuppannaṁ kho upavāṇa dukkhaṁ vuttaṁ mayā. Kiṁ paṭicca? Phassaṁ paṭicca. Iti vadaṁ vuttavādī ceva me assa na ca maṁ abhūtena abbhācikkheyya dhammassa cānudhammaṁ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
Tatra upavāṇa ye te samaṇabrāhmaṇā sayaṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā paraṅkataṁ dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti tadapi phassapaccayā.

[page 042] tatra upavāṇa3 ye te samaṇabrāhmaṇā sayaṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati yepi te samaṇabrāhmaṇā paraṅkataṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā sayaṅkatañca paraṅkatañca dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissantī'ti netaṁ ṭhānaṁ vijjati. Yepi te samaṇabrāhmaṇā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ dukkhaṁ paññāpenti, te vata aññatra phassā paṭisaṁvedissannī'ti netaṁ ṭhānaṁ vijjatī'ti.

----------------
1. Santi pana bhante - machasaṁ -syā. 2. Santi pana bhante - machasaṁ - syā.
3. Tatrupavāṇa - syā.

[BJT Page 066]

1. 3. 7

Paccayasuttaṁ

27. Sāvatthiyaṁ-

Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamañca bhikkhave jarāmaraṇaṁ? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccati jarā. Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccumaraṇaṁ kālakiriyā khandhānaṁ bhedo kalebarassa1 nikkhepo jīvitindriyassa upacchedo, idaṁ vuccati maraṇaṁ. Iti ayañca jarā idaṁ ca maraṇaṁ idaṁ vuccati bhikkhave jarāmaraṇaṁ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave jāti? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho, ayaṁ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṁ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaṁ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṁ diṭṭhūpadānaṁ sīlabbatūpadānaṁ attavādūpādānaṁ. Idaṁ vuccati bhikkhave upādānaṁ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

[page 043] katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṁ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṁ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṁ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaṁ ca bhikkhave saḷāyatanaṁ? Cakkhāyatanaṁ sotāyatanaṁ ghāṇāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Idaṁ vuccati bhikkhave, saḷāyatanaṁ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṁ ca bhikkhave nāmarūpaṁ? Vedanā saññā cetanā phasso manasikāro, idaṁ vuccati nāmaṁ. Cattāro ca mahābhūtā, catunnaṁ ca mahābhūtānaṁ upādāyarūpaṁ, idaṁ vuccati rūpaṁ. Iti idañca nāmaṁ, idañca rūpaṁ, idaṁ vuccati bhikkhave, nāmarūpaṁ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaṁ ca bhikkhave viññāṇaṁ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṁ sotaviññāṇaṁ ghāṇaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ. Idaṁ vuccati bhikkhave, viññāṇaṁ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. *

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave, ariyasāvako evaṁ paccayaṁ pajānāti, evaṁ paccayasamudayaṁ pajānāti, evaṁ paccayanirodhaṁ pajānāti, evaṁ paccayanirodhagāminiṁ paṭipadaṁ pajānāti, ayaṁ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekhena4 ñāṇena samannāgato itipi, sekhayā5 vijjāya samannāgato itipi, dhammasotaṁ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āhacca tiṭṭhati itipīti.

----------------
1. Kalevarassa - machasaṁ, syā. 2. Katamā ca bhikkhave jāti -pe- machasaṁ - syā. 3. Paccayaṁ pana - sīmu. 4. Sekkhena - machasaṁ - syā. 5. Sekkhāya-machasaṁ-syā.
* ''Katamoca bhikkhave bhavo -pe-'' iccādīsu peyyālamukhena saṅkhitto paccayavibhāgo buddhavagge vibhaṅgasutte vuttanayānusārena veditabbo. (Pi. 4, 6. )

[BJT Page 068]

1. 3. 8

Bhikkhu suttaṁ

28. Sāvatthiyaṁ-

Tatra kho bhagavā bhikkhū āmantetasi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu jarāmaraṇaṁ pajānāti, jarāmaraṇasamudayaṁ pajānāti, jarāmaraṇanirodhaṁ pajānāti, jarāmaraṇa nirodhagāminiṁ paṭipadaṁ pajānāti. Jātiṁ pajānāti, jāti samudayaṁ pajānāti, jātinirodhaṁ pajānāti, jātinirodhagāminiṁ paṭipadaṁ pajānāti. Bhavaṁ pajānāti, bhavasamudayaṁ pajānāti, bhavanirodhaṁ pajānāti, bhavanirodhagāminiṁ paṭipadaṁ pajānāti. Upādānaṁ pajānāti, upādānasamudayaṁ pajānāti, upādānanirodhaṁ pajānāti, upādānanirodhagāminiṁ paṭipadaṁ pajānāti. [page 044] taṇhaṁ pajānāti, taṇhāsamudayaṁ pajānāti, taṇhānirodhaṁ pajānāti, taṇhānirodhagāminiṁ paṭipadaṁ pajānāti. Vedanaṁ pajānāti, vedanāsamudayaṁ pajānāti, vedanānirodhaṁ pajānāti, vedanānirodhagāminiṁ paṭipadaṁ pajānāti. Phassaṁ pajānāti, phassasamudayaṁ pajānāti, phassanirodhaṁ pajānāti, phassanirodhagāminiṁ paṭipadaṁ pajānāti. Saḷāyatanaṁ pajānāti, saḷāyatanasamudayaṁ pajānāti, saḷāyatananirodhaṁ pajānāti, saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, nāmarūpaṁ pajānāti, nāmarūpasamudayaṁ pajānāti, nāmarūpanirodhaṁ pajānāti, nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti. Viññāṇaṁ pajānāti, viññāṇasamudayaṁ pajānāti, viññāṇanirodhaṁ pajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti. Saṅkhāre pajānāti, saṅkhārasamudayaṁ pajānāti, saṅkhāranirodhaṁ pajānāti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti.

Katamañca bhikkhave jarāmaraṇaṁ? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccati jarā. Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccumaraṇaṁ kālakiriyā khandhānaṁ bhedo kalebarassa nikkhepo idaṁ vuccati maraṇaṁ. Iti ayañca jarā idaṁ ca maraṇaṁ idaṁ vuccati bhikkhave jarāmaraṇaṁ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave jāti? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho, ayaṁ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathidaṁ: sammā diṭiṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṁ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaṁ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṁ diṭṭhūpadānaṁ sīlabbatūpadānaṁ attavādūpādānaṁ. Idaṁ vuccati bhikkhave upādānaṁ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṁ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṁ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṁ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaṁ ca bhikkhave saḷāyatanaṁ? Cakkhāyatanaṁ sotāyatanaṁ ghāṇāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Idaṁ vuccati bhikkhave, saḷāyatanaṁ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṁ ca bhikkhave nāmarūpaṁ? Vedanā saññā cetanā phasso manasikāro, idaṁ vuccati nāmaṁ. Cattāro ca mahābhūtā, catunnaṁ ca mahābhūtānaṁ upādāyarūpaṁ, idaṁ vuccati rūpaṁ. Iti idañca nāmaṁ, idañca rūpaṁ, idaṁ vuccati bhikkhave, nāmarūpaṁ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaṁ ca bhikkhave viññāṇaṁ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṁ sotaviññāṇaṁ ghāṇaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ. Idaṁ vuccati bhikkhave, viññāṇaṁ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

[BJT Page 070]

Yato kho bhikkhave, bhikkhu evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇaṁ samudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ bhavaṁ pajānāti. Evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ upādanaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti. Evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ saḷāyatanaṁ pajānāti. Evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti. Evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamuyaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti. Evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti. Evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, [page 045] ayaṁ vuccati bhikkhave, bhikkhū diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṁ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āgacca tiṭṭhati itipīti.

1. 3. 9.

Samaṇabrāhmaṇasuttaṁ

29. Sāvatthiyaṁ-

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ na parijānanti, jarāmaraṇa samudayaṁ na parijānanti, jarāmaraṇanirodhaṁ na parijānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ na parijānanti, jātiṁ na parijānanti, jātisamudayaṁ na parijānanti, jātinirodhaṁ na parijānanti, jātinirodhagāminiṁ paṭipadaṁ na parijānanti. Bhavaṁ na parijānanti, bhavasamudayaṁ na parijānanti, bhavanirodhaṁ na parijānanti, bhavanirodhagāminiṁ paṭipadaṁ na parijānanti. Upādānaṁ na parijānanti, upādāna samudayaṁ na parijānanti, upādānanirodhaṁ na parijānanti, upādānanirodhagāminiṁ paṭipadaṁ na parijānanti. Taṇhaṁ na parijānanti, taṇhāsamudayaṁ na parijānanti, taṇhānirodhaṁ na parijānanti, taṇhānirodhagāminiṁ paṭipadaṁ na parijānanti. Vedanaṁ na parijānanti, vedanāsamudayaṁ na parijānanti, vedanānirodhaṁ na parijānanti, vedanānirodhagāminiṁ paṭipadaṁ na parijānanti. Phassaṁ na parijānanti, phassasamudayaṁ na parijānanti, phassanirodhaṁ na parijānanti, phassanirodhagāminiṁ paṭipadaṁ na parijānanti. Saḷāyatanaṁ na parijānanti, saḷāyatanasamudayaṁ na parijānanti, saḷāyatananirodhaṁ na parijānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ na parijānanti. Nāmarūṁ na parijānanti, nāmarūpasamudayaṁ na parijānanti, nāmarūpanirodhaṁ na parijānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ na parijānanti. Viññāṇaṁ na parijānanti, viññāṇasamudayaṁ na parijānanti, viññāṇanirodhaṁ na parijānanti, viññāṇanirodhagāminiṁ paṭipadaṁ na parijānanti. Saṅkhāre na parijānanti, saṅkhārasamudayaṁ na parijānanti, saṅkhāranirodhaṁ na parijānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ na parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmantā sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ parijānanti, jarāmaraṇa samudayaṁ parijānanti, jarāmaraṇanirodhaṁ parijānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ parijānanti, jātiṁ parijānanti, jātisamudayaṁ parijānanti, jātinirodhaṁ
Parijānanti, jātinirodhagāminiṁ paṭipadaṁ parijānanti. Bhavaṁ parijānanti, bhavasamudayaṁ parijānanti, bhavanirodhaṁ parijānanti, bhavanirodhagāminiṁ paṭipadaṁ parijānanti.
Upādānaṁ parijānanti, upādāna samudayaṁ parijānanti, upādānanirodhaṁ parijānanti, upādānanirodhagāminiṁ paṭipadaṁ parijānanti. Taṇhaṁ parijānanti, taṇhāsamudayaṁ parijānanti, taṇhānirodhaṁ parijānanti, taṇhānirodhagāminiṁ paṭipadaṁ parijānanti. Vedanaṁ parijānanti, vedanāsamudayaṁ parijānanti, vedanānirodhaṁ parijānanti, vedanānirodhagāminiṁ paṭipadaṁ parijānanti. Phassaṁ parijānanti, phassasamudayaṁ parijānanti, phassanirodhaṁ parijānanti, phassanirodhagāminiṁ paṭipadaṁ parijānanti. Saḷāyatanaṁ parijānanti, saḷāyatanasamudayaṁ parijānanti, saḷāyatananirodhaṁ parijānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ parijānanti. Nāmarūṁ parijānanti, nāmarūpasamudayaṁ parijānanti, nāmarūpanirodhaṁ parijānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ parijānanti. Viññāṇaṁ parijānanti, viññāṇasamudayaṁ parijānanti, viññāṇanirodhaṁ parijānanti, viññāṇanirodhagāminiṁ paṭipadaṁ parijānanti. Saṅkhāre parijānanti, [page 046] saṅkhārasamudayaṁ parijānanti, saṅkhāranirodhaṁ parijānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmantā sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

[BJT Page 072]

1. 3. 10

Dutiyasamaṇabrāhmaṇasuttaṁ

30. Sāvatthiyaṁ-

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti, te vata jarāmaraṇaṁ samatikkamma ṭhassastī'ti netaṁ ṭhānaṁ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṁ nappajānanti, jāti samudayaṁ nappajānanti, jātinirodhaṁ nappajānanti, jātinirodhagāminiṁ paṭipadaṁ nappajānanti, te vata jātiṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṁ nappajānanti, bhavasamudayaṁ nappajānanti, bhavanirodhaṁ nappajānanti, bhavanirodhagāminiṁ paṭipadaṁ nappajānanti, te vata bhavaṁ samatikkakamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṁ nappajānanti, upādānasamudayaṁ nappajānanti, upādānanirodhaṁ nappajānanti, upādānanirodhagāminiṁ paṭipadaṁ nappajānanti, te vata upādānaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṁ nappajānanti, taṇhāsamudayaṁ nappajānanti, taṇhānirodhaṁ nappajānanti, taṇhānirodhagāminiṁ paṭipadaṁ nappajānanti, te vata taṇhaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti, te vata vedanaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṁ nappajānanti, phassasamudayaṁ nappajānanti, phassanirodhaṁ nappajānanti, phassanirodhagāminiṁ paṭipadaṁ nappajānanti, te vata phassaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṁ nappajānanti, saḷāyatanasamudayaṁ nappajānanti, saḷāyatananirodhaṁ nappajānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ nappajānanti. Te vata saḷāyatanaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṁ nappajānanti, nāmarūpasamudayaṁ nappajānanti, nāmarūpa nirodhaṁ nappajānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ nappajānanti. Te vata nāmarūpaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇa nirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti. Te vata viññāṇaṁ samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti netaṁ ṭhānaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti. Te vata jarāmaraṇaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṁ pajānanti, jāti samudayaṁ pajānanti, jātinirodhaṁ pajānanti, jātinirodhagāminiṁ paṭipadaṁ pajānanti, te
Vata jātiṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṁ pajānanti, bhavasamudayaṁ pajānanti, bhavanirodhaṁ pajānanti, bhavanirodhagāminiṁ paṭipadaṁ pajānanti, te
Vata bhavaṁ samatikkakamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṁ pajānanti, upādānasamudayaṁ pajānanti, upādānanirodhaṁ pajānanti, upādānanirodhagāminiṁ paṭipadaṁ pajānanti, te vata upādānaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṁ pajānanti, taṇhāsamudayaṁ pajānanti, taṇhānirodhaṁ pajānanti, taṇhānirodhagāminiṁ paṭipadaṁ pajānanti,
Te vata taṇhaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ pajānanti, vedanāsamudayaṁ pajānanti, vedanānirodhaṁ pajānanti, vedanānirodhagāminiṁ paṭipadaṁ pajānanti, te vata vedanaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṁ pajānanti, phassasamudayaṁ pajānanti, phassanirodhaṁ pajānanti, phassanirodhagāminiṁ paṭipadaṁ pajānanti,
Te vata phassaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṁ pajānanti, saḷāyatanasamudayaṁ pajānanti, saḷāyatananirodhaṁ pajānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ pajānanti. Te vata saḷāyatanaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṁ pajānanti, nāmarūpasamudayaṁ pajānanti, nāmarūpa nirodhaṁ pajānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ pajānanti. Te vata nāmarūpaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṁ pajānanti, viññāṇasamudayaṁ pajānanti, viññāṇa nirodhaṁ pajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti. Te vata viññāṇaṁ samatikkamma ṭhassantī'ti ṭhānametaṁ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ ppajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti ṭhānametaṁ vijjatīti.

[page 047] dasabalavaggo tatiyo.

Tassuddānaṁ:

Dve dasabalā upanisā ca aññatitthiya bhūmijo,
Upavāṇo paccayo bhikkhu dve ca samaṇabrāhmaṇāti.

[BJT Page 074]

4. Kaḷārakhattiyavaggo

1. 4. 1

Bhūtasuttaṁ

31. Sāvatthiyaṁ-

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantetasi. Vuttamidaṁ sāriputta, pārāyaṇe1 ajitapañhe:

''Ye ca saṅkhāta2 dhammāse ye ca sekhā3 puthū idha,
Tesaṁ me nipako iriyaṁ puṭṭho4 pabrūhi mārisā''ti.

Imassa nu kho sāriputta, saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabboti. Evaṁ vutte āyasmā sāriputto tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi. Vuttamidaṁ sāriputta pārāyaṇe ajitapañhe:

''Ye ca saṅkhāta2dhammāse ye ca sekhā3 puthū idha,
Tesaṁ me nipako iriyaṁ puṭṭho4 pabrūhi mārisā''ti.

Tatiyampi kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: vuttamidaṁ sāriputta pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṁ me nipako iriyaṁ puṭṭho pabrūhi mārisā''ti.

[page 048] imassa nu kho sāriputta saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo?Ti. Evaṁ vutte tatiyampi kho āyasmā sāraputto tuṇhī ahosi.

Bhūtamidanti sāriputta passasīti. Bhūtamidanti bhante yathābhūtaṁ sammappaññāya passati. * Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā - yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṁ kho bhante, sekho hoti.

----------------
1. Pārāyane - machasaṁ, syā, [p. T. S 2.] Saṅkhata - sīmu.
3. Sekkhā -machasaṁ, syā. 4. Puṭṭho ca - syā, puṭṭho me - [p. T. S]
* ''Sammāpaññāya passatoti - sahavipassanāya maggapaññāya sammā passantassa'' iti aṭṭhakathāgatapāṭho vimaṁsitabbo.

[BJT Page 076]

Katañca bhante, saṅkhātadhammo hoti? Bhūtamidanti bhante yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaṁ kho bhante saṅkhātadhammo hoti.

Iti kho bhante yaṁ taṁ vuttaṁ pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṁ me nipako irayaṁ puṭṭho pabrūhi mārisā''ti.

Imassa khvāhaṁ bhante saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī'ti.

Sādhu sādhu, sāriputta bhūtamidanti sāriputta, yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaṁ bhūtaṁ taṁ nirodhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā - yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṁ kho sāriputta sekho hoti.

Katañca sāriputta, saṅkhātadhammo hoti? Bhūtamidanti sāriputta, yathābhūtaṁ sammappaññāya passati. Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidā virāgā [page 049] nirodhā anupādā vimutto hoti. Evaṁ kho sāriputta, saṅkhātadhammo hoti.

[BJT Page 078]

Iti kho sāriputta, yaṁ taṁ vuttaṁ pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṁ me nipako irayaṁ puṭṭho pabrūhi mārisā''ti.

Imassa kho sāriputta, saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

1. 4. 2.

Kaḷārasuttaṁ

32. Sāvatthiyaṁ-

Atha kho kaḷārakhattiyo bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaṁ sāriputtaṁ etadavoca:

Moliyaphagguṇo āvuso sāriputta, bhikkhu sikkhaṁ paccakkhāya hīnāyāvattoti. Naha nūna so āyasmā imasmiṁ dhammavinaye assāsamalatthāti. Tena hāyasmā sāriputto imasmiṁ dhammavinaye assāsaṁ pattoti. ''Na khvāhaṁ āvuso kaṅkhāmī''ti. Āyatimpanāvusoti? ''Na khvāhaṁ āvuso, vicikicchāmī''ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā ye na bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu [page 051] bhagavantaṁ etadavoca: āyasmatā bhante, sāriputtena aññā byākatā ''khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī''ti.

Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: ehi tvaṁ bhikkhu mama vacanena sāriputtaṁ āmantenahi ''satthā taṁ āvuso sāriputta āmantetī''ti. Evaṁ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: ''satthā taṁ āvuso sāriputta āmantetī''ti. Evamāvusoti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:

[BJT Page 080] saccaṁ kira tayā sāriputta, aññā byākatā ''khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānāmī''ti? Na kho bhante, etehi padehi etehi byañjanehi. Attho1 ca vuttoti. Yena kenacipi sāriputta, pariyāyena kulaputto aññaṁ byākaroti, atha kho byākataṁ byākato daṭṭhabbanti. Nanu ahampi bhante, evaṁ vadāmi: ''na kho bhante, etehi padehi etehi byañjanehi attho ca vutto''ti.

Sace taṁ sāriputta, evaṁ puccheyyuṁ: kathaṁ jānatā pana tayā āvuso sāriputta, kathaṁ passatā aññā byākatā ''khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānāmī''ti evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsīti?

Sace maṁ bhante, evaṁ puccheyyuṁ: kataṁ jānatā pana tayā āvuso sāriputta, kathaṁ passatā aññā byākatā, [PTS Page 052 '']khīṇā jāti. Vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānāmī''ti. Evaṁ puṭṭhohambhante. Evaṁ byākareyyaṁ:

''Yannidānāvuso jāti, tassa nidānassa khayā khīṇasmiṁ khīṇamiti2 viditaṁ. Khīṇasmiṁ khīṇamiti viditvā, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī''ti. Evaṁ puṭṭhohambhante, evaṁ byākareyyanti.

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: jāti panāvuso sāriputta, kinnidānā? Kiṁ samudayā? Kiñjātikā? Kimpabhavāti? Evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsī'ti?

Sace maṁ bhante, evaṁ puccheyyuṁ: jāti panāvuso sāriputta, kinnidānā? Kiṁsamudayā? Kiñjātikā? Kimpabhavāti? Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ: ''jāti kho āvuso, bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti. Evaṁ puṭṭhohaṁ bhante evaṁ byākareyyanti.

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: bhavo panāvuso sāriputta, kinnidāno? Kiṁ samudayo? Kiñjātiko? Kimpabhavoti? Evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsī'ti?

Sace maṁ bhante, evaṁ puccheyuṁ: bhavo panāvuso sāriputta, kinnidāno? Kiṁ samudayo? Kiñjātiko? Kimpabhavo? Ti evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ: bhavo kho āvuso upādānanidāno, upādānasamudayo, upādānajātiko, upādānappabhavoti. Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyanti.

--------------

1. Attho - machasaṁ 2. Khīṇāmbhīti - machasaṁ

[BJT Page 82]

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: upādāna panāvuso sāriputta, kinnidānaṁ? Kiṁ samudayaṁ? Kiñjātikaṁ? Kimpabhavanti? Evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsī'ti.

Sace maṁ bhante, evaṁ puccheyyuṁ: ''upādānaṁ panāvuso sāriputta, kinnidānaṁ? Kiṁ samudayaṁ? Kiñjātikaṁ? Kimpabhavanti?'' Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ: upādānaṁ kho āvuso taṇhā nidānaṁ, taṇhā samudayaṁ, taṇhā jātikaṁ, taṇhā sambhavanti. Evaṁ puṭṭhohaṁ bhante evaṁ byākareyyanti.

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: [peyyala missing ! PTS Page 053] taṇhā panāvuso sāriputta, kinnidānā kiṁ samudayā, kiñjātikā kimpabhavoti? Evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsī'ti? Sace maṁ bhante, evaṁ puccheyyuṁ: taṇhā panāvuso sāriputta, kinnidānā? Kiṁ samudayā? Kiñjātikā? Kimpabhavāti? Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ: taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavāti. Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyanti.

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: vedanā panāvuso sāriputta, kinnidānā? Kiṁsamudayā? Kiñjātikā? Kimpabhavāti? Evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsī'ti?

Sace maṁ bhante, evaṁ puccheyyuṁ: vedanā panāvuso sāriputta, kinnidānā, kiṁ samudayā, kiñjātikā kimpabhavāti? Evaṁ puṭṭhohaṁ bhante evaṁ byākareyyaṁ: vedanā kho āvuso phassanidānā phassasamudayā phassajātikā phassappabhavāti. Evaṁ puṭṭhohaṁ bhante evaṁ byākareyyanti.

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: kathaṁ jānato pana te āvuso sāriputta, kathaṁ passato yā vedanāsu nandī sā na upaṭṭhāsī'ti? Evaṁ puṭṭho tvaṁ sāriputta, kinti vyākareyyāsī'ti?

Sace me bhante evaṁ puccheyyuṁ: kathaṁ jānato pana te āvuso sāriputta, kathaṁ passato yā vedanāsu nandī sā na upaṭṭhāsī'ti, evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ: tisso kho imā āvuso vedanā, katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā kho āvuso, tisso vedanā aniccā. Yadaniccaṁ taṁ dukkhanti viditaṁ. Yā vedanāsu nandī sā na upaṭṭhāsī'ti.1 Evaṁ puṭṭhohaṁ bhante evaṁ byākareyyanti.

-------------
1. Yā vedanāsu na sā nandi upaṭṭhāsīti - sīmu.

[BJT Page 084]

Sādhu, sādhu sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya:1 yaṁ kiñci vedayitaṁ taṁ dukkhasminti.

Sace pana taṁ sāriputta, evaṁ puccheyyuṁ: kathaṁ vimokkhā pana tayā āvuso sāriputta, aññā byākatā ''khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmi''ti. Evaṁ puṭṭho tvaṁ sāriputta, kinti byākareyyāsī'ti?

Sace maṁ bhante, evaṁ puccheyyuṁ: kathaṁ vimokkhā pana tayā āvuso sāriputta, aññā byākatā ''khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmi''ti. Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyaṁ: [page 054] ajjhattavimokkhā2 khvāhaṁ āvuso sabbūpādānakkhayā3 tathā sato viharāmi, yathā sataṁ viharantaṁ āsavā nānussavanti, attānañca nāvajānāmī'ti. Evaṁ puṭṭhohaṁ bhante, evaṁ byākareyyanti.

Sādhu sādhu, sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya: 'ye āsavā samaṇena vuttā, tesvāhaṁ na kaṅkhāmi. Te me pahīṇāti na vicikicchāmī''ti. Idamavoca bhagavā, idaṁ vatvāna4 sugato uṭṭhāyāsanā vihāraṁ pāvisi.

Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: pubbe appaṭisaṁviditaṁ maṁ āvuso bhagavā paṭhamaṁ pañhaṁ apucchi. Tassame ahosi dandhāyitattaṁ. Yato ca kho me āvuso bhagavā paṭhamaṁ pañhaṁ anumodi, tassa mayhaṁ āvuso etadahosi:

''Divasañcepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampahaṁ5 bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattiñcepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpahaṁ6 bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattindivaṁ cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampahaṁ bhagavato etamatthaṁ vyākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

---------------
1. Byākaraṇāya -sīmu.
2. Ajjhattaṁ vimokkhā - machasaṁ, sīmu, [p. T. S.] Sī 1, 2. 3. Kkhayāya - sīmu.
4. Vatvā - sī 1, 2. 5. Divasampāhaṁ - machasaṁ. 6. Rattimpāhaṁ - machasaṁ.

[BJT Page 086]

[page 055] dve rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Tīni rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, tīni rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cattāri rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cha rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehī'ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṁ etadavoca:

Āyasmatā bhante, sāriputtena sīhanādo nadito: ''pubbe appaṭisaṁviditaṁ maṁ āvuso, bhagavā paṭhamaṁ pañhaṁ āpucchi.1 Tassa me ahosi dandhāyitattaṁ. Yato ca kho me āvuso bhagavā paṭhamaṁ pañhaṁ anumodi, tassa mayhaṁ āvuso etadahosi:
''Divasañcepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattiñcepi2 maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattindivaṁ cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampahaṁ bhagavato etamatthaṁ vyākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.
Dve rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Tīni rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, tīni rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cattāri rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepi maṁ bhagavā etamatthaṁ [page 056] puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cha rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepi maṁ bhagavā etamatthaṁ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipahaṁ bhagavato etamatthaṁ byākareyyaṁ aññamaññehi padehi aññamaññehi pariyāyehī''ti.

Sā hi bhikkhu sāriputtassa dhammadhātu suppaṭividdhā.3 Yassa dhammadhātuyā suppaṭividdhattā divasañcepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, divasampi4 me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

-----------------
1. Apucchi machasaṁ, syā. 2. Rattiñcāpi - sī 1, 2. 3. Suppaṭividitā - sīmu. 4. Divasaṁ ce pi *ca - sīmu 5. Rattindivāni cepahaṁ sīmu, [pts]

[BJT Page 088]

Rattiṁ cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, rattimpi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Rattindivaṁ cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Dve rattindivāni cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Tīṇi rattindivāni cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi, tīṇi rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi. Cattāri rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi. Pañca rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepahaṁ sāriputtaṁ etamatthaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi. Cha rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepahaṁ sāriputtaṁ etamattaṁ puccheyyaṁ aññamaññehi padehi aññamaññehi pariyāyehi. Satta rattindivānipi me sāriputto etamatthaṁ byākareyya aññamaññehi padehi aññamaññehi pariyāyehī'ti.

1. 4. 3.

Ñāṇavatthusuttaṁ

33. Sāvatthiyaṁ-

Catucattāḷīsaṁ vo bhikkhave, ñāṇavatthūni desissāmi. Taṁ suṇātha. Sādhukaṁ manasikarotha. Bhāsissāmī'ti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: katamāni bhikkhave, catucattāḷīsaṁ ñāṇavatthūni?

[page 057] jarāmaraṇe ñāṇaṁ, jarāmaraṇasamudaye ñāṇaṁ, jarāmaraṇanirodhe ñāṇaṁ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ.

Jātiyā ñāṇaṁ, jāti samudaye ñāṇaṁ, jātinirodhe ñāṇaṁ, jātinirodhagāminiyā paṭipadāya ñāṇaṁ.

Bhave ñāṇaṁ, bhavasamudaye ñāṇaṁ, bhavanirodhe ñāṇaṁ, bhavanirodhagāminiyā paṭipadāya ñāṇaṁ.

Upādāne ñāṇaṁ, upādānasamudaye ñāṇaṁ, upādānanirodhe ñāṇaṁ, upādānanirodhagāminiyā paṭipadāya ñāṇaṁ.

Taṇhāya ñāṇaṁ, taṇhāsamudaye ñāṇaṁ, taṇhānirodhe ñāṇaṁ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṁ.

Vedanāya ñāṇaṁ, vedanāsamudaye ñāṇaṁ, vedanānirodhe ñāṇaṁ, vedanānirodhagāminiyā paṭipadāya ñāṇaṁ.

Phasse ñāṇaṁ, phassasamudaye ñāṇaṁ, phassanirodhe ñāṇaṁ, phassanirodhagāminiyā paṭipadāya ñāṇaṁ.

Saḷāyatane ñāṇaṁ, saḷāyatanasamudaye ñāṇaṁ, saḷāyatananirodhe ñāṇaṁ, saḷāyatananirodhagāminiyā paṭipadāya ñāṇaṁ.

Nāmarūpe ñāṇaṁ, nāmarūpasamudaye ñāṇaṁ, nāmarūpanirodhe ñāṇaṁ, nāmarūpanirodhagāminiyā paṭipadāya ñāṇaṁ.

Viññāṇe ñāṇaṁ, viññāṇasamudaye ñāṇaṁ, viññāṇanirodhe ñāṇaṁ, viññāṇanirodhagāminiyā paṭipadāya ñāṇaṁ.

Saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ. Imāni vuccanti bhikkhave catucattāḷīsaṁ ñāṇavatthūni. *

Katamañca bhikkhave, jarāmaraṇaṁ? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccati jarā. Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccumaraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷebarassa nikkhepo idaṁ vuccati maraṇaṁ. Iti ayañca jarā, idañca maraṇaṁ, idaṁ vuccati bhikkhave jarāmaraṇaṁ.

---------------

* Jarāmaraṇadīnaṁ ekādasannaṁ paccayānaṁ ekekasmiṁ cattāri cattāri katvā catucattāḷīsa ñāṇavatthūni daṭṭhabbāti.

[BJT Page 090]

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato kho bhikkhave, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ [page 058] jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṁ neti1.

Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā jarāmaraṇaṁ abbhaññaṁsu, jarāmaraṇasamudayaṁ abbhaññaṁsu, jarāmaraṇanirodhaṁ abbhaññaṁsu, jarāmaraṇanirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbe te evameva abbhaññaṁsu, seyyathāpahaṁ2 etarahi. Yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā jarāmaraṇaṁ abhijānissanti, jarāmaraṇasamudayaṁ abhijānissanti, jarāmaraṇanirodhaṁ abhijānissanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaṁ etarahi. Idamassa anvaye ñāṇaṁ.

Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye ñāṇañca, ayaṁ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṁ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āhacca tiṭṭhati itipī'ti.

Katamā ca bhikkhave jāti? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho, ayaṁ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṁ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaṁ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṁ diṭṭhūpadānaṁ sīlabbatūpadānaṁ attavādūpādānaṁ. Idaṁ vuccati bhikkhave upādānaṁ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṁ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṁ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṁ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaṁ ca bhikkhave saḷāyatanaṁ? Cakkhāyatanaṁ sotāyatanaṁ ghāṇāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Idaṁ vuccati bhikkhave, saḷāyatanaṁ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṁ ca bhikkhave nāmarūpaṁ? Vedanā saññā cetanā phasso manasikāro, idaṁ vuccati nāmaṁ. Cattāro ca mahābhūtā, catunnaṁ ca mahābhūtānaṁ upādāyarūpaṁ, idaṁ vuccati rūpaṁ. Iti idañca nāmaṁ, idañca rūpaṁ, idaṁ vuccati bhikkhave, nāmarūpaṁ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaṁ ca bhikkhave viññāṇaṁ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṁ sotaviññāṇaṁ ghāṇaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ. Idaṁ vuccati bhikkhave, viññāṇaṁ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, [page 059] saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā.

Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṁ neti.1

1. Atītānāgatena yaṁ neti - machasaṁ. 2. Seyyathāpāhaṁ - machasaṁ.

[BJT Page 092]

Ye kho keci atītamaddhānaṁ samaṇaṁ vā brāhmaṇaṁ vā saṅkhāre abbhaññaṁsu, saṅkhārasamudayaṁ abhaññaṁsu, saṅkhāranirodhaṁ abbhaññaṁsu, saṅkhāranirodhagāminiṁ paṭipadaṁ abhaññaṁsu, sabbe te evameva abbhaññaṁsu, seyyathāpahaṁ etarahi. Yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṁ abhijānissanti, saṅkhāranirodhaṁ abhijānissanti, saṅkhāranirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaṁ etarahi. Idamassa anvaye ñāṇaṁ.

Yato kho bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇaṁ ca anvaye ñāṇaṁ ca. Ayaṁ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṁ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āhacca tiṭṭhati itipī'ti.

1. 4. 4.

Dutiyañāṇavatthu suttaṁ

34. Sāvatthiyaṁ-

Sattasattari vo bhikkhave ñāṇavatthūni desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca: [page 060] katamāni bhikkhave satta sattari ñāṇavatthūni?

Jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ, atītampi addhānaṁ jātipaccayā jarāmaraṇanti ñaṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ, anāgatampi addhānaṁ jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Bhavapaccayā jātī'ti ñāṇaṁ, asati bhavā natthi jātī'ti ñāṇaṁ, atītampi addhānaṁ bhavapaccayā jātī'ti ñāṇaṁ, asati bhavā natthi jātī'ti ñāṇaṁ, anāgatampi addhānaṁ bhavapaccayā jātī'ti ñāṇaṁ, asati bhavā natthi jātī'ti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Upādānapaccayā bhavo'ti ñāṇaṁ, asati upādānā natthi bhavo'ti ñāṇaṁ, atītampi addhānaṁ upādānapaccayā bhavo'ti ñāṇaṁ, asati upādānā natthi bhavo'ti ñāṇaṁ, anāgatampi addhānaṁ upādānapaccayā bhavo'ti ñāṇaṁ, asati upādānā natthi bhavo'ti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Taṇhāpaccayā upādānanti ñāṇaṁ, asati taṇhā natthi upādānanti ñāṇaṁ, atītampi addhānaṁ taṇhāpaccayā upādānanti ñāṇaṁ, asati taṇhā natthi upādānanti ñāṇaṁ, anāgatampi addhānaṁ taṇhāpaccayā upādānanti ñāṇaṁ, asati taṇhā natthi upādānanti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Vedanāpaccayā taṇhā'ti ñāṇaṁ, asati vedanā natthi taṇhā'ti ñāṇaṁ, atītampi addhānaṁ vedanāpaccayā taṇhā'ti ñāṇaṁ, asati vedanā natthi taṇhā'ti ñāṇaṁ, anāgatampi addhānaṁ vedanāpaccayā taṇhā'ti ñāṇaṁ, asati vedanā natthi taṇhā'ti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Phassapaccayā vedanā'ti ñāṇaṁ, asati phassā natthi vedanā'ti ñāṇaṁ. Atītampi addhānaṁ phassapaccayā vedanā'ti ñāṇaṁ, asati phassā natthi vedanā'ti ñāṇaṁ, anāgatampi addhānaṁ phassapaccayā vedanā'ti ñāṇaṁ, asati phassā natthi vedanā'ti ñāṇaṁ, anāgatampi addhānaṁ phassapaccayā vedanā'ti ñāṇaṁ, asati phassā natthi vedanā'ti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Saḷāyatanapapaccayā phasso'ti ñāṇaṁ, asati saḷāyatanatā natthi phasso'ti ñāṇaṁ, atītampi addhānaṁ saḷāyatanapaccayā phasso'ti ñāṇaṁ, asati saḷāyatano natthi phasso'ti ñāṇaṁ, anāgatampi addhānaṁ saḷāyatanapaccayā phasso'ti ñāṇaṁ, asati saḷāyatanā natthi phasso'ti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Nāmarūpapaccayā saḷāyatananti ñāṇaṁ, asati nāmarūpā natthi saḷāyatananti ñāṇaṁ, atītampi addhānaṁ nāmarūpapaccayā saḷāyatananti ñāṇaṁ, asati nāmarūpā natthi saḷāyatananti ñāṇaṁ, anāgatampi addhānaṁ nāmarūpapaccayā saḷāyatananti ñāṇaṁ, asati nāmarūpā natthi saḷāyatananti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Viññāṇapaccayā nāmarūpanti ñāṇaṁ, asati viññāṇā natthi nāmarūpanti ñāṇaṁ, atītampi addhānaṁ viññāṇapaccayā nāmarūnti ñāṇaṁ, asati viññāṇā natthi nāmarūpanti ñāṇaṁ, anāgatampi addhānaṁ viññāṇapaccayā nāmarūpanti ñāṇaṁ, asati viññāṇā natthi nāmarūpanti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

Saṅkhārapaccayā viññāṇanti ñāṇaṁ, asati saṅkhārā natthi viññāṇanti ñāṇaṁ, atītampi addhānaṁ saṅkhārapaccayā viññāṇanti ñāṇaṁ, asati saṅkhārā natthi viññāṇanti ñāṇaṁ, anāgatampi addhānaṁ saṅkhārapaccayā viññāṇanti ñāṇaṁ, asati saṅkhārā natthi viññāṇanti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.

[BJT Page 094]

Avijjāpaccayā saṅkhārā'ti ñāṇaṁ, asati avijjāya natthi saṅkhārā'ti ñāṇaṁ, atītampi addhānaṁ avijjāpaccayā saṅkhārā'ti ñāṇaṁ, asati avijjāya natthi saṅkhārā'ti ñāṇaṁ, anāgatampi addhānaṁ avijjāpaccayā saṅkhārā'ti ñāṇaṁ, asati avijjāya natthi saṅkhārā'ti ñāṇaṁ, yampissa taṁ dhammaṭṭhiti ñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ. Imāni vuccanti bhikkhave sattasattari ñāṇavatthūnī'ti. *

1. 4. 5.

Avijjādipaccaya desanā suttaṁ

35. Sāvatthiyaṁ-

Avijjāpaccayā bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī'ti.

Evaṁ vutte aññataro bhikkhu, bhagavantaṁ etadavoca. Katamaṁ nu kho bhante, jarāmaraṇaṁ? Kassa ca panidaṁ jarāmaraṇanti? No kallo pañhoti bhagavā avoca. ''Katamaṁ jarāmaraṇaṁ? [page 061] kassa ca panidaṁ jarāmaraṇanti?'' Iti vā bhikkhu yo vadeyya, ''aññaṁ jarāmaraṇaṁ aññassa ca panidaṁ jarāmaraṇanti'' iti vā bhikkhu yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti jātipaccayā jarāmaraṇanti.

Katamā nu kho bhante, jāti? Kassa ca panāyaṁ jātī'ti? No kallo pañho'ti bhagavā avoca ''katamā jāti? Kassa ca panāyaṁ jātī'ti?'' Iti vā bhikkhu yo vadeyya, ''aññā jāti, aññassa ca panāyaṁ jātī'ti'' iti vā bhikkhu yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti bhavapaccayā jātī'ti.

----------------
* Jātipaccayādīnaṁ ekādasannaṁ paccayānaṁ ekekasmiṁ satta satta katvā sattasattari ñāṇavatthūni daṭṭhabbāni.

[BJT Page 096]

Katamo nu kho bhante, bhavo? Kassa ca panāyaṁ bhavo'ti? No kallo pañho'ti bhagavā avoca. Ḥkatamo bhavo, kassa ca panāyaṁ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa bhavo'' añño panāyaṁ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekattaṁ, byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Upādānapaccayā bhavo'ti.

Katamaṁ nu kho bhante upādānaṁ? Kassa ca panidaṁ upādānanti? No kallo pañho'ti bhagavā avoca. ''Katamaṁ upādānaṁ, kassa ca panidaṁ upādānanti. '' Iti vā bhikkhu, yo vadeyya, ''aññassa upādānaṁ'' aññaṁ panidaṁ upādānanti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Taṇhāpaccayā upādānanti.

Katame nu kho bhante, taṇhā? Kassa ca panime taṇhā'ti? No kallo pañho'ti bhagavā avoca. ''Katame taṇhā, kassa ca panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, aññassa taṇhā'' aññe panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Vedanāpaccayā taṇhā'ti.

Katame nu kho bhante, vedanā? Kassa ca panime vedanā'ti? No kallo pañho'ti bhagavā avoca. ''Katame vedanā, kassa ca panime vedanā'ti'' iti vā bhikkhu, so vadeyya, ''aññassa vedanā'' aññe panime vedanā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anugamma majjhena tathāgato dhammaṁ deseti. Phassapaccayā vedanā'ti.

Katamo nu kho bhante, phasso? Kassa ca panāyaṁ phasso'ti? No kallo pañho'ti bhagavā avoca. ''Katamo phasso, kassa ca panāyaṁ phasso'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa phasso'' añño panāyaṁ phasso'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti''vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Saḷāyatanapaccayā phasso'ti.

Katamaṁ nu kho bhante, saḷāyatanaṁ? Kassa ca panidaṁ saḷāyatananti? No kallo pañho'ti bhagavā avoca. ''Katamaṁ saḷāyatanaṁ, kassa ca panidaṁ saḷāyatananti'' iti vā bhikkhu yo vadeyya, ''aññassa saḷāyatanaṁ'' aññaṁ panidaṁ saḷāyatananti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Nāmarūpapaccayā saḷāyatananti.

Katamaṁ nu kho bhante, nāmarūpaṁ? Kassa ca panidaṁ nāmarūpanti? No kallo pañho'ti bhagavā avoca. ''Katamaṁ nāmarūpaṁ, kassa ca panidaṁ nāmarūpanti'' iti vā bhikkhu, yo vadeyya, ''aññassa nāmarūpaṁ'' aññaṁ panidaṁ nāmarūpanti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. [page 062] viññāṇapaccayā nāmarūpanti.

Katamaṁ nu kho bhante, viññāṇaṁ? Kassa ca panidaṁ viññāṇanti? No kallo pañho'ti bhagavā avoca. ''Katamaṁ viññāṇaṁ, kassa ca panidaṁ viññāṇanti'' iti vā bhikkhu, yo vadeyya, ''aññassa viññāṇaṁ'' aññaṁ panidaṁ viññāṇanti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Saṅkhārapaccayā viññāṇanti.

Katame nu kho bhante, saṅkhārā? Kassa ca panime saṅkhārā'ti? No kallo pañho'ti bhagavā avoca. ''Katame saṅkhārā, kassa ca panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ''aññe saṅkhārā, aññassa panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

''Taṁ jīvaṁ, taṁ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ, aññaṁ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. Avijjāpaccayā saṅkhārā'ti.

Avijjāyatveva bhikkhu, asesavirāganirodhā yānissa tāni visūkāyitāni1 visevitāni vipphanditāni kānici kānici ''katamañca jarāmaraṇaṁ? Kassa ca panidaṁ jarāmaraṇaṁ? Iti vā, aññaṁ jarāmaraṇaṁ, aññassa ca panidaṁ jarāmaraṇaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāti.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici ''katamā jāti? Kassa ca panāyaṁ jāti? Iti vā, aññā jāti aññassa ca panāyaṁ jāti iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnanamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

----------------
1. Sūkāyitāni - sī. Mu.

[BJT Page 098]

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo bhavo, kassa ca panāyaṁ bhavo iti vā, añño bhavo aññassa ca panāyaṁ bhavo iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni''taṅkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ upādānaṁ, kassa ca panidaṁ upādānaṁ? Iti vā, aññaṁ upādānaṁ, aññassa ca panidaṁ upādānaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāti.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, katamā taṇhā, kassa ca panāyaṁ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaṁ taṇhā iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, '' [page 063] katamā vedanā, kassa ca panāyaṁ vedanā? Iti vā, aññā vedanā aññassa ca panāyaṁ vedanā iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo phasso, kassa ca panāyaṁ phasso iti vā, añño phasso aññassa ca panāyaṁ phasso iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ saḷāyatanaṁ, kassa ca panidaṁ saḷāyatanaṁ iti vā, aññaṁ saḷāyatanaṁ aññassa ca panidaṁ saḷāyatanaṁ iti vā, taṁ jīva ṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ nāmarūpaṁ, kassa ca panidaṁ nāmarūpaṁ iti vā, aññaṁ nāmarūpaṁ aññassa ca panidaṁ nāmarūpaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ viññāṇaṁ, kassa ca panidaṁ viññāṇaṁ iti vā, aññaṁ viññāṇaṁ aññassa ca panidaṁ viññāṇaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katame saṅkhārā, kassa ca panime saṅkhārā iti vā, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

1. 4. 6.

Dutiyaavijjāpaccayasuttaṁ

36. Sāvatthiyaṁ-

Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamaṁ jarāmaraṇaṁ, kassa ca panidaṁ jarāmaraṇaṁ iti vā bhikkhave, yo vadeyya, aññaṁ jarāmaraṇaṁ aññassa ca panidaṁ jarāmaraṇaṁ iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: jātipaccayā jarāmaraṇanti.

Katamā jāti? Kassa ca panāyaṁ jāti iti vā bhikkhave, yo vadeyya, aññā jāti aññassa ca panāyaṁ jāti iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ, byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: bhavapaccayā jātī'ti.
Katamo bhavo? Kassa ca panāyaṁ bhavo iti vā bhikkhave, yo vadeyya, añño bhavo aññassa ca panāyaṁ bhavo iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: upādānapaccayā bhavo'ti.

Katamaṁ upādānaṁ? Kassa ca panidaṁ upādānaṁ iti vā bhikkhave, yo vadeyya, aññaṁ upādānaṁ aññassa panidaṁ upādānaṁ iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: taṇhāpaccayā upādānanti.

Katamā taṇhā, kassa ca panāyaṁ taṇhā iti vā bhikkhave, yo vadeyya, aññā taṇhā aññassa ca panāyaṁ taṇhā iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: vedanāpaccayā taṇhā'ti.

Katamā vedanā, kassa ca panāyaṁ vedanā iti vā bhikkhave, yo vadeyya, aññā vedanā aññassa ca panāyaṁ vedanā iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: phassapaccayā vedanā'ti.

Katamo phasso, kassa ca panāyaṁ phasso iti vā bhikkhave, yo vadeyya, añño phasso aññassa ca panāyaṁ phasso iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: saḷāyatanapaccayā phasso'ti.

[page 064] katamaṁ saḷāyatanaṁ, kassa ca panidaṁ saḷāyatanaṁ iti vā bhikkhave, yo vadeyya, aññaṁ saḷāyatanaṁ aññassa ca panidaṁ saḷāyatanaṁ iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: nāmarūpapaccayā saḷāyatananti.

Katamaṁ nāmarūpaṁ, kassa ca panidaṁ nāmarūpaṁ iti vā bhikkhave, yo vadeyya, aññaṁ nāmarūpaṁ aññassa ca panidaṁ nāmarūpaṁ iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: viññāṇapapaccayā nāmarūpanti.

Katamaṁ viññāṇaṁ, kassa ca panidaṁ viññāṇaṁ iti vā bhikkhave, yo vadeyya, aññaṁ viññāṇaṁ aññassa ca panidaṁ viññāṇaṁ iti vā bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

Taṁ jīvaṁ taṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: saṅkhārapaccayā viññāṇanti.

Katame saṅkhārā, kassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, ubhayametaṁ ekatthaṁ. Byañjanameva nānaṁ.

[BJT Page 100]

''Taṁ jīvaṁ taṁ sarīraṁ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṁ jīvaṁ aññaṁ sarīraṁ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ jarāmaraṇaṁ? Kassa ca panidaṁ jarāmaraṇaṁ? Iti vā, aññaṁ jarāmaraṇaṁ aññassa ca panidaṁ jarāmaraṇaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni1 āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā jāti? Kassa ca panāyaṁ jāti? Iti vā, aññā jāti aññassa ca panāyaṁ jāti iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo bhavo? Kassa ca panāyaṁ bhavo? Iti vā, añño bhavo aññassa ca panāyaṁ bhavo iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ upādānaṁ? Kassa ca panidaṁ upādānaṁ? Iti vā, aññaṁ upādānaṁ aññassa ca panāyaṁ upādānaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā taṇhā? Kassa ca panāyaṁ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇānā bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā vedanā? Kassa ca panāyaṁ vedanā? Iti vā, aññā vedanā aññassa ca panāyaṁ vedanā iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo phasso? Kassa ca panāyaṁ phasso? Iti vā, añño phasso aññassa ca panāyaṁ phasso itivā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ saḷāyatanaṁ? Kassa ca panidaṁ saḷāyatanaṁ? Iti vā, aññaṁ saḷāyatanaṁ aññassa ca panidaṁ saḷāyatanaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ nāmarūpaṁ? Kassa ca panidaṁ nāmarūpaṁ? Iti vā, aññaṁ nāmarūpaṁ aññassa ca panidaṁ nāmarūpaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṁ viññāṇaṁ? Kassa ca panidaṁ viññāṇaṁ? Iti vā, aññaṁ viññāṇaṁ aññassa ca panidaṁ viññāṇaṁ iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirātanirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katame saṅkhārā?, Kassa ca panime saṅkhārā? Iti vā, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā, taṁ jīvaṁ taṁ sarīraṁ iti vā, aññaṁ jīvaṁ aññaṁ sarīraṁ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammānī'ti.

1. 4. 7

Natumhasuttaṁ

37. Sāvatthiyaṁ-

Nāyaṁ bhikkhave, kāyo tumhākaṁ. Nāpi2 aññesaṁ. [PTS Page 65] purāṇamidaṁ bhikkhave kammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedayitaṁ3 daṭṭhabbaṁ.

Tatra kho bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasikaroti: ''iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassanirodhā idaṁ nirujjhati, yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

-----------------
1. Anabhāvaṁ katāni - machasaṁ, syā - sīmū.
2. Napi - machasaṁ, [pts. 3.] Vedanīyaṁ - machasaṁ, syā, [pts.]

[BJT Page 102]

1. 4. 8.

Cetanāsuttaṁ

38. Sāvatthiyaṁ-

Yañca bhikkhave, ceteti yañca pakappeti, yañca anuseti, ārammaṇametaṁ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṁ patiṭṭhite viññāṇe virūḷhe āyatiṁ punabbhavābhinibbatti hoti. Āyatiṁ punabbhavābhinibbattiyā sati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce1 pakappeti, atha ce anuseti, ārammaṇametaṁ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṁ patiṭṭhite viññāṇe virūḷhe āyatiṁ punabbhavābhinibbatti hoti. Āyatiṁ punabbhavābhinibbattiyā sati āyatiṁ jātijarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṁ na hoti viññāṇassa [page 066] ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṁ punabbhavābhinibbatti na hoti. Āyatiṁ punabbhavābhinibbattiyā asati āyatiṁ jātijarāmaraṇaṁ sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 4. 9.

Dutiya cetanā suttaṁ

39. Sāvatthiyaṁ-

Yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṁ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṁ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti, ārammaṇametaṁ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṁ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

---------------
1. No ca - sī. Mu - syā.

[BJT Page 104]

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṁ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatana nirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 4. 10

Tatiyacetanāsuttaṁ

40. Sāvatthiyaṁ-

[PTS Page 67] yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṁ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṁ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṁ jātijarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti ārammaṇametaṁ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṁ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṁ jātijarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṁ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe virūḷhe nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati āyatiṁ jātijarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Kaḷārakhattiyavaggo catuttho

Tatruddānaṁ:
Bhūtamidaṁ kaḷārañca duve ca ñāṇavatthuni,
Avijjāpaccayā ca dve natumha cetanā tayoti.

[BJT Page 106]

5. Gahativaggo

1. 5. 1

Pañcabhayaverasuttaṁ

41. [page 068] sāvatthiyaṁ-

Atha kho anāthapiṇḍiko gahapati yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:

Yato kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṁ byākareyya: ''khīṇanirayomhi khīṇatiracchānayoniyo1 khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno hamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.

Katamāni pañca bhayāni verāni vūpasantāni honti?

Yaṁ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati,2 pāṇātipātā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Yaṁ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, adinnādānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

[page 069] yaṁ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, kāmesu micchācārā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.
Yaṁ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, musāvādā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

----------------
1. Yoni - machasaṁ 2. Paṭisaṁvediyati - sī. Mu. [P. T. S.]

[BJT Page 108]

Yaṁ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?

Idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṁ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaṁ, buddho, bhagavā''ti.

Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaṁ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno1 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato [page 070] sāvakasaṅgho, - āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassā''ti.

Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi2 aparāmaṭṭhehi samādhisaṁvattatikehi.

Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?

Idha gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yonisomanasikaroti: ''iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho-

---------------
1. Suppaṭipanno - machasaṁ.
2. Viññūpasatthehi - syā [pts]

[BJT Page 110]

Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṁ byākareyya: khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti.

1. 5. 2

Dutiya pañcabhayaverasuttaṁ

42. Sāvatthiyaṁ-

Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
[page 071] yato ca kho bhikkhave ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catuhi ca sotāpattiyaṅgehi samannāgato hoti. Ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṁ byākareyya. Khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

Katamāni pañca bhayāni verāni vupasantāni honti?

Yaṁ bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, pāṇātipātā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Yaṁ bhikkhave, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, adinnādānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Yaṁ bhikkhave, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, kāmesu micchācārā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Yaṁ bhikkhave, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, musāvādā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Yaṁ bhikkhave, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?

Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṁ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaṁ, buddho, bhagavā''ti.

Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaṁ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassā''ti.

Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattatikehi.

Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?

------------
1. Ayañcassa - machasaṁ, [pts 1, 2]
* Bhikkhaveti sabbaṁ vitthāretabbaṁ - sīmu, [pts] sī 1, 2

[BJT Page 112]

Yato ca kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṁ byākareyya: ''khīṇanirayomhi, khīṇatiracchānayoniyo, khīṇapettivisayo, khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.

1. 5. 3

Dukkhasuttaṁ

43. Sāvatthiyaṁ-

[page 072] dukkhassa bhikkhave, samudayañca atthaṅgamañca1 desissāmi. Taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṁ kho bhikkhave dukkhassa samudayo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṁ kho bhikkhave dukkhassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṁ kho bhikkhave dukkhassa samudayo.

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṁ kho bhikkhave dukkhassa samudayo.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṁ kho bhikkhave dukkhassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṁ kho bhikkhave dukkhassa samudayo.

Katamo ca bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave dukkhassa atthaṅgamo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave dukkhassa atthaṅgamo.

Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave dukkhassa atthaṅgamo.

Jivhañca paṭicca rase ca jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave dukkhassa atthaṅgamo.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave dukkhassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ [page 073] sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave dukkhassa atthaṅgamoti.

---------------

1. Atthagamaṁ - sī 1, 2

[BJT Page 114]

1. 5. 4

Lokasuttaṁ

44. Sāvatthiyaṁ-

Lokassa bhikkhave samudayaṁ ca atthaṅgamaṁ ca desissāmi taṁ suṇātha. Sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Katamo ca bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṁ kho bhikkhave lokassa samudayo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṁ kho bhikkhave lokassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṁ kho bhikkhave lokassa samudayo.

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṁ kho bhikkhave lokassa samudayo.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṁ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṁ kho bhikkhave lokassa samudayo.

Katamo ca bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthaṅgamo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthaṅgamo.
[page 074] ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthaṅgamo.
Jivhañca paṭicca rase ca jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthaṅgamo.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthaṅgamo'ti.
1. 5. 5.

Ñātikasuttaṁ

45. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā ñātike viharati giñjakāvasathe.

Atha kho bhagavā rahogato paṭisallīno1 imaṁ dhammapariyāyaṁ abhāsi:

----------------
1. Paṭisallāno - machasaṁ

[BJT Page 116]

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ghāṇañca paṭicca gandhe ca ghāṇaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇahāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Jivhañca paṭicca rase ca jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Kāyañca paṭicca phoṭṭhabbe ca kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

[page 075] sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Jivhañca paṭicca rase ca jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Manañca paṭicca dhamme ca uppajjati mano viññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

Tena kho pana samayena aññataro bhikkhu bhagavato upassutiṁ1 ṭhito hoti. Addasā kho bhagavā taṁ bhikkhuṁ upassutiṁ ṭhitaṁ. Disvāna taṁ bhikkhuṁ etadavoca: assosi no tvaṁ bhikkhu imaṁ dhammapariyāyanti? Evambhanteti. Uggaṇhāhi tvaṁ bhikkhu imaṁ dhammapariyāyaṁ. Pariyāpuṇāhi tvaṁ bhikkhu imaṁ dhammapariyāyaṁ. Dhārehi tvaṁ bhikkhu imaṁ dhammapariyāyaṁ. Atthasaṁhitoyaṁ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.

1. 5. 6

Aññatara brāhmaṇasuttaṁ

46. Sāvatthiyaṁ-

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:

Kinnu kho bho gotama, so karoti, so paṭisaṁvedayatī'ti? ''So karoti so paṭisaṁvedayatī''ti kho brāhmaṇa, ayameko anto.

[page 076] kiṁ pana bho gotama, añño karoti, añño paṭisaṁvedayatī'ti? ''Añño karoti añño paṭisaṁvedayatī''ti kho brāhmaṇa, ayaṁ dutiyo anto.

----------------
1. Upassuti - machasaṁ, syā.

[BJT Page 118]

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṁ deseti. ''Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayohoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaṁ vutte so brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūlhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṁ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhu saṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

1. 5. 7

Jāṇussoṇisuttaṁ

47. Sāvatthiyaṁ-

Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:

Kinnu kho bho gotama sabbamatthī'ti? ''Sabbamatthī''ti kho brāhmaṇa ayameko anto.

Kiṁ pana bho gotama sabbaṁ natthī'ti? ''Sabbaṁ natthī'' ti kho brāhmaṇa ayaṁ dutiyo anto.

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaṁ vutte jāṇussoṇī brāhmaṇo bhagavantaṁ [page 077] etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya , paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

1. 5. 8.

Lokāyatikasuttaṁ.

48. Sāvatthiyaṁ-

Atha kho lokāyatiko brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho lokāyatiko brāhmaṇo bhagavantaṁ etadavoca:

[BJT Page 120]

Kinnu kho bho gotama, sabbamatthī'ti? 'Sabbamatthī''ti kho brāhmaṇa jeṭṭhametaṁ lokāyataṁ.

Kiṁ pana bho gotama, sabbaṁ natthiti? Sabbaṁ natthi'ti kho brāhmaṇa dutiyametaṁ lokāyataṁ.

Kinnu kho bho gotama, sabbamekattanti? 'Sabbamekattanti' kho brāhmaṇa tatiyametaṁ lokāyataṁ.

Kiṁ pana bho gotama, sabbaṁ puthuttanti? 'Sabbaṁ puthuttanti' kho brāhmaṇa catutthametaṁ lokāyataṁ.

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaṁ vutte lokāyatiko brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

1. 5. 9

Paṭhama ariyasāvakasuttaṁ

49. Sāvatthiyaṁ-

[page 078] na bhikkhave sutavato ariyasāvakassa evaṁ hoti: ''kinnu kho kismiṁ sati kiṁ hoti, kissuppādā kiṁ uppajjati, (kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti,) * kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī''ti,

Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṁ sati idaṁ hoti. Imassuppādā idaṁ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaṁ hoti.) * Viññāṇe sati nāmarūpaṁ hoti. Nāmarūpe sati saḷāyatanaṁ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṁ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṁ hotī''ti so evaṁ pajānāti: ''evaṁ ayaṁ loko samudayatī''ti.

----------------
*(-) Imehi saṅketehi antarita pāṭhā syāmapotthake ca likhitasīhalapotthakesu ca na dissante.

[BJT Page 122]

Na bhikkhave, sutavato ariyasāvakassa evaṁ hoti: ''kiṁ nu kho kismiṁ asati kiṁ na hoti, kissa nirodhā kiṁ nirujjhati, kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti, kismiṁ asati upādānaṁ na hoti, kismiṁ asati bhavo na hoti, kismiṁ asati jāti na hoti, kismiṁ asati jarāmaraṇaṁ na hotī''ti.

Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṁ asati idaṁ na hoti. Imassa nirodhā idaṁ nirujjhati. Avijjāya asati saṅkhārā na honti. Saṅkhāresu asati viññāṇaṁ na hoti. Viññāṇe asati nāmarūpaṁ na hoti. Nāmarūpe asati saḷāyatanaṁ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṁ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṁ na hotī''ti. So evaṁ pajānāti ''evaṁ ayaṁ loko nirujjhatī''ti.

[page 079] yato kho bhikkhave, ariyasāvako evaṁ lokassa samudayaṁ ca atthaṅgamaṁ ca yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṁ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āhacca tiṭṭhati itipī'ti.

1. 5. 10

Dutiya ariyasāvakasuttaṁ

50. Sāvatthiyaṁ-

Na bhikkhave sutavato ariyasāvakassa evaṁ hoti: ''kinnu kho kismiṁ sati kiṁ hoti. Kissuppādā kiṁ uppajjati, kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī''ti,

Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṁ sati idaṁ hoti. Imassuppādā idaṁ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaṁ hoti.) * Viññāṇe sati nāmarūpaṁ hoti. Nāmarūpe sati saḷāyatanaṁ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṁ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṁ hotī''ti so evaṁ pajānāti: ''evaṁ ayaṁ loko samudayatī''ti.

[BJT Page 124]

Na bhikkhave, sutavato ariyasāvakassa evaṁ hoti: ''kiṁ nu kho kismiṁ asati kiṁ na hoti, kissa nirodhā kiṁ nirujjhati, kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti, kismiṁ asati upādānaṁ na hoti, kismiṁ asati bhavo na hoti, kismiṁ asati jāti na hoti, kismiṁ asati jarāmaraṇaṁ na hotī''ti.

Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṁ asati idaṁ na hoti. Imassa nirodhā idaṁ nirujjhati. Avijjāya asati [page 080] saṅkhārā na honti. Saṅkhāresu asati viññāṇaṁ na hoti. Viññāṇe asati nāmarūpaṁ na hoti. Nāmarūpe asati saḷāyatanaṁ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṁ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṁ na hotī''ti. So evaṁ pajānāti ''evamayaṁ loko nirujjhatī''ti.

Yato kho bhikkhave, ariyasāvako evaṁ lokassa samudayaṁ ca atthaṅgamaṁ ca yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṁ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āhacca tiṭṭhati itipī'ti.

Gahapativaggo pañcamo.

Tassuddānaṁ:

Dve pañca verabhayā vuttā dukkhaṁ loko ca ñātikaṁ
Auññataraṁ jāṇussoṇi ca lokāyatikena aṭṭhamaṁ
Dve ariyasāvakā vuttā vaggo tena pavuccatī'ti.

[BJT Page 126]

6. Dukkhavaggo

1. 6. 1

Parivīmaṁsanasuttaṁ

51. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho1 bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Kittāvatā nu kho bhikkhave bhikkhu parivīmaṁsamāno parivīmaṁseyya sabbaso sammā dukkhakkhayāyā'ti? ''Bhagavā mūlakā no bhante, dhammā. Bhagavaṁ nettikā, [page 081] bhagavaṁ paṭisaraṇā. Sādhu vata bhante, bhagavantaṁ eva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave,2 suṇātha. Sādhukaṁ manasikarotha. Bhāsissāmī'ti.

Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Imaṁ bhikkhave, bhikkhu parivīmaṁsamāno parivīmaṁsati: ''yaṁ kho idaṁ anekavidhaṁ. Nānappakārakaṁ3 dukkhaṁ loke uppajjati jarāmaraṇaṁ. Idaṁ nu kho dukkhaṁ kinnidānaṁ, kiṁ samudayaṁ, kiñjātikaṁ, kiṁ pabhavaṁ. Kismiṁ sati jarāmaraṇaṁ hoti. Kismiṁ asati jarāmaraṇaṁ na hoti''ti.

So parivīmaṁsamāno evaṁ pajānāti: ''yaṁ kho idaṁ anekavidhaṁ nānāppakārakaṁ dukkhaṁ loke uppajjati jarāmaraṇaṁ, idaṁ kho dukkhaṁ jātinidānaṁ jātisamudayaṁ jātijātikaṁ jātippabhavaṁ. Jātiyā sati jarāmaraṇaṁ hoti. Jātiyā asati jarāmaraṇaṁ na hotī''ti.

So jarāmaraṇañca pajānāti. Jarāmaraṇasamudayañca pajānāti. Jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti4 jarāmaraṇanirodhāya.

Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''jātipanāyaṁ kinnidānā, kiṁ samudayā, kiñjātikā, kimpabhavā, kismiṁ sati jāti hoti, kismiṁ asati jāti na hotī''ti. *

---------------

1. 'Kho'iti natthi - [pts. 2.] Bhikkhave taṁ - [pts, 3.] Nānāppakāraṁ - sīmu. 4. 'Bhoti' iti sabbattha natthi. * Jākicāro ta dissate - [pts.]

[BJT Page 128]

So parivimaṁsamāno evaṁ pajānāti: ''jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavā. Bhave sati jāti hoti. Bhave asati jāti na hotī''ti.

So jātiṁ ca pajānāti. Jātisamudayaṁ ca pajānāti. Jātinirodhaṁ ca pajānāti. Yā ca jātinirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti1 jātinirodhāya.
Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''bhavo panāyaṁ kinnidāno, kiṁsamudayo, kiñjātiko, kimpabhavo, kismiṁ sati bhavo hoti, kismiṁ asati bhavo na hotī''ti.
So parivīmaṁsamāno evaṁ pajānāti: bhavo upādānanidāno. Upādānasamudayo, upādānajātiko, upādānapabhavo. Upādāne sati bhavo hoti. Upādāne asati bhavo na hotī'ti.

So bhavaṁ ca pajānāti. Bhavasamudayaṁ ca pajānāti. Bhavanirodhaṁ ca pajānāti. Yā ca bhavanirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti bhavanirodhāya.
Athāparaṁ parivīmaṁsamāno parivīmaṁsati: upādānaṁ panidaṁ kinnidānaṁ, kiṁ samudayaṁ, kiñjātikaṁ, kimpabhavaṁ, kismiṁ sati upādānaṁ hoti, kismiṁ asati upādānaṁ na hotī''ti.

So parivīmaṁsamāno evaṁ pajānāti: upādānaṁ taṇhānidānaṁ. Taṇhāsamudayaṁ, taṇhājātikaṁ, taṇhāpabhavaṁ, taṇhā sati upādānaṁ hoti. Taṇhā asati upādānaṁ na hotī'ti.

So upādānaṁ ca pajānāti. Upādānasamudayaṁ ca pajānāti. Upādānanirodhaṁ ca pajānāti. Yā ca upādānanirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti upādāna nirodhāya.

Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''taṇhā panāyaṁ kinnidānā, kiṁ samudayā, kiñjātikā, kimpabhavā, kismiṁ sati taṇhā hoti, kismiṁ asati taṇhā na hotī''ti.
So parivīmaṁsamāno evaṁ pajānāti: taṇhā vedanānidānā. Vedanāsamudayā, vedanājātikā, vedanāpabhavā. Vedanā sati taṇhā hoti. Vedanā asati taṇhā na hotī'ti.

So taṇhaṁ ca pajānāti. Taṇhāsamudayaṁ ca pajānāti. Taṇhānirodhaṁ ca pajānāti. Yā ca taṇhānirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti taṇhānirodhāya.
Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''vedanā panāyaṁ kinnidānā, kiṁ samudayā, kiñjātikā, kimpabhavā, kismiṁ sati vedanā hoti, kismiṁ asati vedanā na hotī''ti.
So parivīmaṁsamāno evaṁ pajānāti: vedanā phassanidānā, phassasamudayā, phassajātikā, phassapabhavā. Phasse sati vedanā hoti. Phasse asati vedanā na hotī'ti.
So vedanaṁ ca pajānāti. Vedanāsamudayaṁ ca pajānāti. Vedanānirodhaṁ ca pajānāti. Yā ca vedanānirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti vedanānirodhāya.
Athāparaṁ parivīmaṁsamāno parivīmaṁsati, ''phasso panāyaṁ kinnidāno, kiṁ samudayo, kiñjātiko, kimpabhavo, kismiṁ sati phasso hoti, kismiṁ asati phasso na hotī''ti.

So parivīmaṁsamāno evaṁ pajānāti: phasso saḷāyatananidāno. Saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo, saḷāyatane sati phasso hoti. Saḷāyatane asati phasso na hotī'ti.

So phassaṁ ca pajānāti. Phassasamudayaṁ ca pajānāti. Phassanirodhaṁ ca pajānāti. Yā ca phassanirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti phassanirodhāya.
Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''saḷāyatanaṁ panidaṁ kinnidānaṁ, kiṁ samudayaṁ, kiñjātikaṁ, kimpabhavaṁ, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ asati saḷāyatanaṁ na hotī''ti.

So parivīmaṁsamāno evaṁ pajānāti: saḷāyatanaṁ nāmarūpanidānaṁ, nāmarūpasamudayaṁ, nāmarūpajātikaṁ, nāmarūpapabhavaṁ. Nāmarūpe sati viññāṇo hoti. Nāmarūpe asati viññāṇo na hotīti.

So saḷāyatanaṁ ca pajānāti. Saḷāyatanasamudayaṁ ca pajānāti. Saḷāyatananirodhaṁ ca pajānāti. Yā ca saḷāyatananirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti saḷāyatananirodhāya.
Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''nāmarūpaṁ panidaṁ kinnidānaṁ, kiṁ samudayaṁ, kiñjātikaṁ, kimpabhavaṁ, kismiṁ sati nāmarūpaṁ hoti, kismiṁ asati nāmarūpaṁ na hotī''ti.

So parivīmaṁsamāno evaṁ pajānāti: nāmarūpaṁ viññāṇanidānaṁ. Viññāṇasamudayaṁ, viññāṇajātikaṁ, viññāṇapabhavaṁ. Viññāṇe sati nāmarūpe hoti. Viññāṇe asati nāmarūpe na hotī'ti.

So nāmarūpaṁ ca pajānāti. Nāmarūsamudayaṁ ca pajānāti. Nāmarūpanirodhaṁ ca pajānāti. Yā ca nāmarūpanirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti nāmarūpanirodhāya.

Athāparaṁ parivīmaṁsamāno parivīmaṁsati: ''viññāṇaṁ panidaṁ kinnidānaṁ, kiṁ samudayaṁ, kiñjātikaṁ, kimpabhavaṁ, kismiṁ sati viññāṇaṁ hoti, kismiṁ asati viññāṇaṁ na hotī''ti.

So parivīmaṁsamāno evaṁ pajānāti: viññāṇaṁ saṅkhāranidānaṁ. Saṅkhārasamudayaṁ, saṅkhārajātikaṁ, saṅkhārapabhavaṁ. Saṅkhāre sati viññāṇe hoti. Saṅkhāre asati viññāṇe na hotī'ti.

So viññāṇaṁ ca pajānāti. Viññāṇasamudayaṁ ca pajānāti. Viññāṇanirodhaṁ ca pajānāti. Yā ca viññāṇanirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti viññāṇanirodhāya.
So parivīmaṁsamāno parivīmaṁsati: ''saṅkhārā panime kinnidānā, kiṁ samudayā, kiñjātikā, kimpabhavā, kismiṁ sati saṅkhārā honti, kismiṁ asati saṅkhārā na hontī''ti.

So parivīmaṁsamāno evaṁ pajānāti: ''saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā. [page 082] avijjāya sati saṅkhārā honti. Avijjāya asati saṅkhārā na hontī'ti.

So saṅkhāre ca pajānāti. Saṅkhārasamudayaṁ ca pajānāti. Saṅkhāranirodhaṁ ca pajānāti. Yā ca saṅkhāranirodhasāruppagāminī paṭipadā, taṁ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaṁ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti saṅkhāranirodhāya.

-------------------
1. 'Hoti' iti natthi - machasaṁ, syā, [pts.] Sī

[BJT Page 130]

Avijjāgatoyaṁ bhikkhave, purisapuggalo puññaṁ ce saṅkhāraṁ abhisaṅkharoti, puññopagaṁ hoti viññāṇaṁ. Apuññaṁ ce saṅkhāraṁ abhisaṅkharoti, apuññopagaṁ hoti viññāṇaṁ. Āneñjaṁ ce saṅkhāraṁ abhisaṅkharoti, āneñjūpagaṁ hoti viññāṇaṁ.
Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā, so avijjāvirāgā vijjūppādā neva puññābhisaṅkhāraṁ abhisaṅkharoti. Na apuññābhisaṅkhāraṁ abhisaṅkharoti. Na āneñjābhisaṅkhāraṁ abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati. Anupādiyaṁ na paritassati. Aparitassaṁ paccattaṁ yeva1 parinibbāyati. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattayā'ti pajānāti.

So sukhaṁ ce vedanaṁ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Dukkhaṁ ce vedanaṁ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Adukkhamasukhaṁ ce vedanaṁ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti pajānāti.
So sukhaṁ ce vedanaṁ vediyati, visaññutto naṁ4 vedanaṁ vediyati. Dukkhaṁ ce vedanaṁ vediyati, visaññutto naṁ vedanaṁ vediyati. Adukkhamasukhaṁ ce vedanaṁ vediyati, visaññutto naṁ vedanaṁ vediyati.

[page 083] so kāyapariyantikaṁ vedanaṁ vedayamāno5 kāyapariyantikaṁ vedanaṁ vedayāmī'ti6 pajānāti. Jīvitapariyantikaṁ vedanaṁ vedayamāno jīvitapariyantikaṁ vedanaṁ vedayāmī'ti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti. Sarīrāni avasissantī'ti pajānāti.

Seyyathāpi bhikkhave, puriso kumbhakārapākā uṇhaṁ kumbhaṁ uddharitvā same bhūmibhāge pativiseyya,7 tatra yāyaṁ usmā sā tattheva vūpasameyya. Kapallāni avasisseyyuṁ. Evameva kho bhikkhave bhikkhu kāyapariyantikaṁ vedanaṁ vediyamāno (kāyapariyantikaṁ vedanaṁ vediyāmī'ti pajānāti) jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmī'ti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti, sarīrāni avasissantī'ti pajānāti.

------------------

Saḷāyatananirodhasāruppagāminī na ajjhositā-sīmu. 3. Na abhinanditā-sīmu. 4. Visaṁyutto taṁ-sīmu. 5. Vediyamāno-sīmu, [pts, 6.] Vediyāmi-sīmu,
7. Paṭisisseyya-machasaṁ, patiṭṭhapeyya-syā, [pts]

[BJT Page 132]

Taṁ kiṁ maññatha bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṁ vā abhisaṅkhareyya, apuññābhisaṅkhāraṁ vā abhisaṅkhareyya, āneñjābhisaṅkhāraṁ vā abhisaṅkhareyyā'ti?

'No hetaṁ bhante'

Sabbaso vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaṁ paññāyethā'ti?

'No hetaṁ bhante'

Sabbaso vā pana viññāṇe asati viññāṇanirodhā api nu kho nāmarūpaṁ paññāyethā'ti?

'No hetaṁ bhante'

Sabbaso vā pana nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaṁ paññāyethā'ti?

'No hetaṁ bhante'

'Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethā'ti?

'No hetaṁ bhante'

[page 084] sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā paññāyethā'ti?

'No hetaṁ bhante'

Sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā'ti?
'No hetaṁ bhante'

Sabbaso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā'ti?
'No hetaṁ bhante'

Sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethā'ti?
'No hetaṁ bhante'

Sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethā'ti?

'No hetaṁ bhante'

Sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaṁ paññāyethā'ti?
'No hetaṁ bhante'

Sādhu sādhu kho1 bhikkhave, evamevetaṁ2 bhikkhave, netaṁ aññathā saddahatha evamevetaṁ3 bhikkhave, adhimuccatha. Nikkaṅkhā ettha hotha nibbicikicchā. Esevanto dukkhassāti.

--------------
1. ''Kho' iti natthi-machasaṁ, syā, [pts. 2.] Evametaṁ-machasaṁ.
3. Saddahatha me taṁ-machasaṁ, [pts.] Saddahatha evametaṁ-syā.

[BJT Page 134]

1. 6. 2.

Upādānasuttaṁ

52. Sāvatthiyaṁ-

Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, dasannaṁ vā kaṭṭhavāhānaṁ [page 085] vīsāya vā kaṭṭhavāhānaṁ tiṁsāya vā kaṭṭhavāhānaṁ cattārīsāya vā kaṭṭhavāhānaṁ mahāaggikkhandho jaleyya1, tatra puriso kālena kālaṁ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, evaṁ2 hi so bhikkhave mahā aggikkhandho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, dasannaṁ vā kaṭṭhavāhānaṁ vīsāya vā kaṭṭhavāhānaṁ tiṁsāya vā kaṭṭhavāhānaṁ cattārīsāya vā kaṭṭhavāhānaṁ mahā aggikkhandho jaleyya, tatra puriso na kālena kālaṁ sukkhāni ceva tīṇāni pakkhipeyya. Na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya, evaṁ hi so bhikkhave mahā aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 3

Saññojanasuttaṁ

53. [page 086] sāvatthiyaṁ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

--------------------
1. Jāleyya - [pts. 2.] Evañhi - syā, [pts.]

[BJT Page 136]

Seyyathāpi bhikkhave, telaṁ ca paṭicca vaṭṭiṁ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaṁ telaṁ āsiñceyya,1 vaṭṭiṁ upasaṁhareyya,2 evaṁ hi so bhikkhave telappadīpo tadāhāro tadūpādāno ciraṁ dīghamaddhānaṁ jaleyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino vihirato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, telaṁ ca paṭicca vaṭṭiṁ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaṁ telaṁ āsiñceyya, na vaṭṭiṁ ca3 upasaṁhareyya, evaṁ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 4

Dutiya saññojanasuttaṁ

54. [page 087] sāvatthiyaṁ-

Seyyathāpi bhikkhave, telaṁ ca paṭicca vaṭṭiṁ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaṁ telaṁ āsiñceyya, vaṭṭiṁ upasaṁhareyya, evaṁ hi so bhikkhave, telappadīpo tadāhāro tadūpādāno ciraṁ dīghamaddhānaṁ jaleyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, telaṁ ca paṭicca vaṭṭiṁ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaṁ telaṁ āsiñceyya, na vaṭṭiṁ ca upasaṁhareyya, evaṁ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā4 anāhāro nibbāyeyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

-----------------
1. Abhisiñceyya-sīmu. 2. Upahareyya-sīmu, sī1, 3. Ca, iti natthi-syā, machasaṁ 4. Anupāhārā-[pts.]

[BJT Page 138]

1. 6. 5

Mahārukkhasuttaṁ

55. Sāvatthiyaṁ-

Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādāpaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti. Evaṁ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[page 088] upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṁ ādāya. So taṁ rukkhaṁ mūle chindeyya. Mūle chetvā1 palikhaṇeyya2 palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.3 So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya. Khaṇḍākhaṇḍikaṁ chinditvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato4 āyatiṁ anuppādadhammo.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 6

Dutiya mahārukkhasuttaṁ

56. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti. Evaṁ hi so bhikkhave, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.

---------------
1. Mūlaṁ chinditvā-machasaṁ, mūlena chetvā-[pts. 2.] Paliṁ-[pts.]
3. Usīranāḷa-sīmu. 4. Anabhāvaṅkato-[pts,] sīmu. Machasaṁ, anabhāvaṅgato-syā.

[BJT Page 140]

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [page 089] upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṁ ādāya. So taṁ rukkhaṁ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya. Khaṇḍākhaṇḍikaṁ chinditvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 7

Taruṇarukkhasuttaṁ

57. Sāvatthiyaṁ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kovalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, taruṇo rukkho, tassa puriso kālena kālaṁ mūlāni palisattheyya.1 Kālena kālaṁ paṁsuṁ dadeyya. Kālena kālaṁ udakaṁ dadeyya. Evaṁ hi so bhikkhave taruṇo rukkho tadāhāro tadupādāno vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.

Evameva kho bhikkhave:, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

[page 090] seyyathāpi bhikkhave, taruṇo rukkho, atha puriso āgaccheyya kuddālapiṭakaṁ ādāya. So taṁ rukkhaṁ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya. Khaṇḍākhaṇḍikaṁ chinditvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

-------------------
1. Palimajjeyya-machasaṁ, palisajjeyya-syā, [pts.] Palisanteyya-sī 1 sī mu.

[BJT Page 142]

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 8

Nāmarūpasuttaṁ

58. Sāvatthiyaṁ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti. Evaṁ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā [page 091] saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṁ ādāya. So taṁ rukkhaṁ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya. Khaṇḍākhaṇḍikaṁ chinditvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hi so bhikkhave, mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 9

Viññāṇasuttaṁ

59. Sāvatthiyaṁ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti. Evaṁ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 144]

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṁ ādāya. So taṁ rukkhaṁ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷamattānipi. So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya. Khaṇḍākhaṇḍikaṁ chinditvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 10

Nidāna (paṭiccasamuppāda) suttaṁ

60. [page 092] ekaṁ samayaṁ bhagavā kurūsu viharati kammāssadammaṁ2 nāma kurūnaṁ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: acchariyaṁ bhante, abbhūtaṁ bhante. Yāca gambhīro cāyaṁ bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī'ti.
Mā hevaṁ ānanda, mā hevaṁ ānanda, gambhīro cāyaṁ ānanda, paṭiccasamuppādo gambhirāvabhāso ca etassa ānanda, dhammassa aññāṇā ananubodhā appaṭivedhā evamayaṁ pajā tantākulakajātā guḷāguṇṭhika3 jātā muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.

Upādānīyesu ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi ānanda, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni. Sabbāni tāni uddhaṁ ojaṁ abhiharanti. Evaṁ hi so ānanda, mahārukkho tadāhāro tadūpādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.

Evameva kho ānanda, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [page 093] upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Upādānīyesu ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

----------------
1. Viññāṇassa nirodhā-machasaṁ, [pts. 2.] Kammāsadhammaṁ machasaṁ, kammāsadammaṁ, syā, [pts 3.] Kulagaṇṭhika-machasaṁ, guḷīguṇṭhika-syā, gulikandhika - [pts]

[BJT Page 146]

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṁ ādāya. So taṁ rukkhaṁ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṁ rukkhaṁ khaṇḍākhaṇḍikaṁ chindeyya. Khaṇḍākhaṇḍikaṁ chinditvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Evameva kho ānanda, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Dukkhavaggo chaṭṭho.

Tatruddānaṁ:

Parivīmaṁsanupādānaṁ dve ca saññojanāni ca
Mahārukkhena dve vuttā taruṇena ca sattamaṁ
Nāmarūpañca viññāṇaṁ nidānena ca te dasāti.

[BJT Page 148]

7. Mahāvaggo

1. 7. 1

Assutavantusuttaṁ

61. [page 094] evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Assutavā bhikkhave, puthujjano imasmiṁ cātummahābhūtikasmiṁ1 kāyasmiṁ nibbindeyya'pi virajjeyya'pi vimucceyya'pi. Taṁ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi nikkhepanampi.2 Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.

Yaṁ ca kho etaṁ bhikkhave, vuccati cittaṁ itipi mano itipi viññāṇaṁ itipi, tatrāssutavā puthujjano nālaṁ nibbindituṁ, nālaṁ virajjituṁ, nālaṁ vimuccituṁ. Taṁ kissa hetu? Dīgharattaṁ hetaṁ bhikkhave, assutavato puthujjanassa ajjhositaṁ mamāyitaṁ parāmaṭṭhaṁ etaṁ mama esohamasmi eso me attāti. Tasmā tatrāssutavā puthujjano nālaṁ nibbindituṁ, nālaṁ virajjituṁ, nālaṁ vimuccituṁ.

Varaṁ bhikkhave, assutavā puthujjano imaṁ cātummahābhūtikaṁ kāyaṁ attato upagaccheyya, natveva cittaṁ. Taṁ kissa hetu: dissatāyaṁ bhikkhave, cātummahābhūtiko kāyo ekampi vassaṁ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni kiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiṁsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno [page 095] bhīyyo'pi tiṭṭhamāno. Yañca kho etaṁ bhikkhave vuccati cittaṁ itipi mano itipi viññāṇaṁ itipi. Taṁ rattiyā ca divasassa ca aññadeva uppajjati aññaṁ nirujjhati.

Seyyathāpi bhikkhave, makkaṭo araññe pavane3 caramāno sākhaṁ gaṇhāti.4 Taṁ muñcitvā aññaṁ gaṇhāti: taṁ muñcitvā aññaṁ gaṇhāti: evameva kho bhikkhave yadidaṁ vuccati cittaṁ itipi mano itipi viññāṇaṁ itipi. Taṁ rattiyā ca divasassa ca aññadeva uppajjati, aññaṁ nirujjhati.

----------------
1. Cātumahābhūtikasmiṁ-machasaṁ, [pts. 2.] Nikkhepampi-sīmu, sī2
3. Araññāpavane-sīmu, sī1, 2, araññe ca brahāvane - syā.
4. Gaṇhati - machasaṁ.

[BJT Page 150]

Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṁ yeva sādhukaṁ yoniso manasikaroti: iti imasmiṁ sati idaṁ hoti. Imassuppādā idaṁ uppajjati. Imasmiṁ asati idaṁ na hoti. Imassa nirodhā idaṁ nirujjhati: yadidaṁ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṁ. Viññāṇapaccayā nāmarūpaṁ. Nāmarūpapaccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati. Saññāyapi nibbindati. Saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimittamiti ñāṇaṁ hoti. Khīṇā jāti. Vusitaṁ brahmacariyaṁ. 'Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātī'ti.

1. 7. 2

Dutiya assutavantusuttaṁ

62. Sāvatthiyaṁ-

Assutavā bhikkhave, puthujjano imasmiṁ cātummahābhūtikasmiṁ kāyasmiṁ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṁ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi [page 096] nikkhepanampi. Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.

Yañca kho etaṁ bhikkhave vuccati cittaṁ itipi mano itipi viññāṇaṁ itipi. Tatrāssutavā puthujjano nālaṁ nibbindituṁ, nālaṁ virajjituṁ, nālaṁ vimuccituṁ. Taṁ kissa hetu: dīgharattaṁ hetaṁ bhikkhave, assutavato puthujjanassa ajjhositaṁ mamāyitaṁ parāmaṭṭhaṁ ''etaṁ mama esohamasmi eso me attā''ti. Tasmā tatrāssutavā puthujjano nālaṁ nibbindituṁ, nālaṁ virajjituṁ, nālaṁ vimuccituṁ.

Varaṁ1 bhikkhave, assutavā puthujjano imaṁ cātummahābhūtikaṁ kāyaṁ attato upagaccheyya. Na tveva cittaṁ. Taṁ kissa hetu: dissatāyaṁ bhikkhave, cātummahābhūtiko kāyo ekampi vassaṁ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni tiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiṁsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno. Bhīyyo'pi tiṭṭhamāno, yañca kho etaṁ bhikkhave, vuccati cittaṁ itipi mano itipi viññāṇaṁ itipi, taṁ rattiyā ca divasassa ca aññadeva uppajjati. Aññaṁ nirujjhati.

----------------
1. Varaṁpi - syā

[BJT Page 152]

Tatra bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁ yeva sādhukaṁ yoniso manasikaroti: iti imasmiṁ sati idaṁ hoti: imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati. Sukhavedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati sukhā vedanā. Tasseva sukha vedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ sukhavedanīyaṁ phassaṁ paṭicca uppannā sukhā vedanā sā nirujjhati. Sā vūpasammati.1 Dukkhavedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati dukkhā vedanā2, tasseva dukkhavedanīyassa nirodhā yaṁ tajjaṁ vedayitaṁ dukkhavedanīyaṁ [page 097] phassaṁ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati adukkhamasukhā vedanā, tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati. Sā vūpasammati.

Seyyathāpi bhikkhave, dvinnaṁ kaṭṭhānaṁ saṅghaṭṭasamodhānā3 usmā jāyati, tejo abhinibbattati. Tesaṁ yeva dvinnaṁ kaṭṭhānaṁ nānābhāvā vinikkhepā4 yā tajjā usmā sā nirujjhati. Sā vūpasammati. Evameva kho bhikkhave, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhā vedanā5, tasseva sukhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ sukhavedanīyaṁ phassaṁ paṭicca uppannā sukhā vedanā. Sā nirujjhati. Sā vūpasammati. Dukkhavedanīyaṁ phassaṁ paṭicca uppannā dukkhā vedanā, tasseva dukkhavedanīyassa nirodhā, yaṁ tajjaṁ vedayitaṁ dukkhavedanīyaṁ phassaṁ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati. Sā vūpasammati.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako phasse'pi nibbindati. Vedanāya'pi nibbindati. Paññāya'pi nibbindati. Saṅkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyā'ti pajānāti.

1. 7. 3

Puttamaṁsasuttaṁ

63. Sāvatthiyaṁ-

[page 098] cattāro me bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya. Katame cattāro? Kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime kho bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.

----------------
1. Vūpasamati. Syā. 2. Dukkhavedanā-machasaṁ, [pts. 3.] Saṅghaṭasamodhānā-syā. 4. Nānākata vinibbhogā-syā, machasaṁ. 5. Sukhavedanā-machasaṁ, [pts.]

[BJT Page 154]

Katañca bhikkhave, kabalīkāro āhāro daṭṭhabbo? Seyyathāpi bhikkhave, dve jayampatikā1 parittaṁ sambalaṁ ādāya kantāramaggaṁ paṭipajjeyyuṁ, tesamassa ekaputtako piyo manāpo. Atha kho tesaṁ bhikkhave, dvinnaṁ jayampatikānaṁ kantāragatānaṁ yā parittā sambalamattā, sā parikkhayaṁ pariyādānaṁ gaccheyya. Siyā ca tesaṁ kantarāvaseso anittiṇṇo.2 * Atha kho tesaṁ bhikkhave, dvinnaṁ jayampatikānaṁ evamassa: amhākaṁ kho yā parittā sambalamattā, sā parikkhīṇā pariyādinnā. Atthi cāyaṁ kantārāvaseso anattiṇṇo. Yannūna mayaṁ imaṁ ekaputtakaṁ piyaṁ manāpaṁ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṁsāni khādantā dvepimaṁ3 kantārāvasesaṁ nitthareyyāma, mā sabbeva tayo vinassimhā'ti. Atha kho te bhikkhave, dve jayampatikā taṁ ekaputtakaṁ piyaṁ manāpaṁ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṁsāni khādantā evaṁ naṁ4 kantārāvasesaṁ nitthareyyuṁ. Te puttamaṁsāni ceva khādeyyuṁ, ure ca patipiṁseyyuṁ.5 'Kahaṁ ekaputtaka, kahaṁ ekaputtakā'ti.

Taṁ kiṁ maññatha bhikkhave, api nu te davāya vā āhāraṁ āhareyyuṁ,6 madāya vā āhāraṁ āhareyyuṁ,6 [page 099] maṇḍanāya vā āhāraṁ āhareyyuṁ,6 vibhūsanāya vā āhāraṁ āhareyyuṁ. No hetambhante. Nanu te bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṁ āhareyyunti? Evambhante. Evameva khvāhaṁ bhikkhave, kabalīkāro āhāro daṭṭhabbo'ti vadāmi.

Kabalīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññato hoti. Pañcakāmaguṇike rāge pariññate natthi taṁ saññojanaṁ, yena saññojanena saṁyutto ariyasāvako puna imaṁ lokaṁ āgaccheyya.

Kathañca bhikkhave, phassāhāro daṭṭhabbo? Seyyathāpi bhikkhave, gāvī niccammā kuḍḍañce nissāya tiṭṭheyya, ye kuḍḍanissītā pāṇā te naṁ khādeyyuṁ. Rukkhañce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naṁ khādeyyuṁ. Udakañce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naṁ khādeyyuṁ. Ākāsañce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naṁ khādeyyuṁ. Yaññadeva hi sā bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā tannissitā pāṇā7 te naṁ khādeyyuṁ. Evameva khvāhaṁ bhikkhave phassāhāro daṭṭhabbo'ti vadāmi.

Phasse bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṁ8 karaṇīyanti vadāmi.

------------------
1. Jāyapatikā-syā 2. Anatiṇṇo-machasaṁ, anitiṇṇo-[pts]
3. Dvepi taṁ-syā 4. Evaṁ taṁ-machasaṁ, [pts. 5.] Paṭipiṁseyyuṁ-machasaṁ
6. Āhāreyuṁ-machasaṁ. 7. Ye tannissitā pāṇā-machasaṁ. 8. Uttari machasaṁ-syā.

[BJT Page 156]

Kathañca bhikkhave, manosaññetanāhāro daṭṭhabbo? Seyyathāpi bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo.1 Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā taṁ aṅgārakāsuṁ upakaḍḍheyyuṁ. Atha kho bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. [page 100] taṁ kissa hetu: viditaṁ hi2 bhikkhave, tassa purisassa hoti: imañcāhaṁ aṅgārakāsuṁ papatissāmi, tatonidānaṁ maraṇaṁ vā nigacchāmi, maraṇamattaṁ vā dukkhanti. Evameva khvāhaṁ bhikkhave, manosañcetanāhāro daṭṭhabbo'ti vadāmi.

Manosañcetanāya bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṁ karaṇīyanti vadāmi.

Katañca bhikkhave, viññāṇāhāro daṭṭhabbo? Seyyathāpi bhikkhave, coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ, ayaṁ te deva, coro āgucārī, imassa yaṁ icchasi naṁ daṇḍaṁ paṇehī'ti. Tamenaṁ rājā evaṁ vadeyya: gacchatha, bho, imaṁ purisaṁ pubbaṇhasamayaṁ sattisatena hanathā'ti. Tamenaṁ pubbaṇhasamayaṁ sattisatena haneyyuṁ. Atha rājā majjhantikaṁ samayaṁ evaṁ vadeyya: ambho, kathaṁ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṁ rājā evaṁ vadeyya: gacchatha bho, taṁ purisaṁ majjhantikasamayaṁ sattisatena hanathā'ti. Tamenaṁ majjhantikasamayaṁ sattisatena haneyyuṁ. Atha rājā sāyanhasamayaṁ evaṁ vadeyya: ambho, kathaṁ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṁ rājā evaṁ vadeyya: gacchatha bho, taṁ purisaṁ sāyanhasamayaṁ sattisatena hanathā'ti. Tamenaṁ sāyanhasamayaṁ sattisatena haneyyuṁ. Taṁ kiṁ maññatha bhikkhave, api nu so puriso divasaṁ tīhi sattisatehi haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayethā'ti.3 Ekissāpi bhikkhave, sattiyā haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayetha. Ko pana vādo tīhi sattisatehi haññamāno'ti. Evameva khvāhaṁ bhikkhave, viññāṇāhāro daṭṭhabbo'ti vadāmi.

Viññāṇe bhikkhave, āhāre pariññāte nāmarūpaṁ pariññātaṁ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttariṁ karaṇīyanti vadāmī'ti.

---------------
1. Dukkhappaṭikūlo - machasaṁ. 2. Evaṁ hi - machasaṁ, [pts]
3. Paṭisaṁvediyetha - sīmu, machasaṁ, [pts.] Sī 1, 2

[BJT Page 158]

1. 7. 4

Atthirāgasuttaṁ

64. [page 101] sāvatthiyaṁ-

Cattārome bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya. Katame cattāro? Kabalīkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime kho bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.

Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ. Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi. Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbavābhinibbanti, atthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave, sadaraṁ2 saupāyāsanti vadāmi.

Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi. Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave, sadaraṁ saupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ. Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi. Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti. Atthi tattha āyatiṁ jātijarāmaraṇa, yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave sadaraṁ saupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ. Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi, yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti. Atthi tattha āyatiṁ jātijarāmaraṇaṁ, yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave sadaraṁ saupāyāsanti vadāmi.

Seyyathāpi bhikkhave, rajako vā cittakāro3 vā sati rajanāya vā lākhāya vā haḷiddiyā vā nīliyā vā mañjiṭṭhāya4 [page 102] vā sumaṭṭhe vā5 phalake vā bhittiyā vā dussapaṭe 'vā itthirūpaṁ vā purisarūpaṁ vā abhinimmiṇeyya sabbaṅgapaccaṅgaṁ. Evameva kho bhikkhave, kabalīkāre ce āhāre atthi rāgo, atthi nandi, atthi taṇhā: patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ. Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi. Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha atthi āyatiṁ jātijarāmaraṇaṁ sasokaṁ taṁ bhikkhave, sadaraṁ saupāyāsanti vadāmi.

-------------------
1. Kabaliṅkāro-sīmu, [pts. 2.] Sarajaṁ-sīmu, syā. 3. Cittakārako-machasaṁ syā. 4. Mañjeṭṭhe-sīmu. Mañjeṭṭhāya-[pts 5.] Suparimaṭṭhe vā-machasaṁ.
6. Dussapaṭṭe-machasaṁ, [pts]
[BJT Page 160]

Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi. Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave sadaraṁ saupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ. Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi. Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti. Atthi tattha āyatiṁ jātijarāmaraṇa, yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave sadaraṁ saupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ. Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi, yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti. Yattha atthi āyatiṁ punabbhavābhinibbatti. Atthi tattha āyatiṁ jātijarāmaraṇaṁ, yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ bhikkhave sadaraṁ saupāyāsanti vadāmi.

Kabalīkāre ce bhikkhave āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ. Yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

[page 103] phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

Seyyathāpi bhikkhave, kūṭāgāraṁ vā kūṭāgārasālā vā uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā1 suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante, bhittiyanti. Pacchimā ce bhikkhave, bhitti nāssa, kvāssa patiṭṭhitāti? Paṭhaviyaṁ bhante'ti paṭhavi ce bhikkhave, nāssa, kvāssa patiṭṭhitāti? Āpasmaṁ bhante'ti āpo ce bhikkhave, nāssa kvāssa, patiṭṭhitāti? Appatiṭṭhitā bhante'ti.

Evameva kho bhikkhave, kabalīkāre ce āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ. Yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

Phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

------------------
1. Pācīnavātapānā - simu, syā.

[BJT Page 162]

Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi. Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti. [page 104] yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ. Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ bhikkhave, adaraṁ anupāyāsanti vadāmi.

1. 7. 5

Nagarasuttaṁ

65. Sāvatthiyaṁ-

Pubbeva me1 bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṁ2 vatāyaṁ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca3. Atha ca panimassa dukkhassa nissaraṇaṁ na pajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā''ti. Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nu kho sati jarāmaraṇaṁ hoti, kiṁ paccayā jarāmaraṇanti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''jātiyā kho sati jarāmaraṇaṁ hoti. Jātipaccayā jarāmaraṇa''nti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati jāti hoti, kiṁ paccayā jātī'ti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''bhavo kho sati jātiyā hoti. Bhavapaccayā jātī''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati bhavo hoti, kiṁ paccayā bhavo'ti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''upādāne kho sati bhavo hoti. Upādānapaccayā bhavo''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati upādānaṁ hoti, kiṁ paccayā upādānanti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''taṇhā kho sati upādānaṁ hoti. Taṇhāpaccayā upādāna''nti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati taṇhā hoti. Kiṁ paccayā taṇhā'ti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''vedanā kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati vedanā hoti. Kiṁ paccayā vedanā'ti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati phasso hoti. Kiṁ paccayā phasso'ti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati saḷāyatanaṁ hoti. Kiṁ paccayā saḷāyatananti. '' Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''nāmarūpe kho sati saḷāyatanaṁ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati nāmarūpaṁ hoti. Kiṁ paccayā nāmarūpa''nti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayoḥ ''viññāṇe kho sati nāmarūpaṁ hoti. Viññāṇapaccayā nāmarūpa''nti.

Tassa mayhaṁ bhikkhave, etadahosi: ''kimhi nukho sati viññāṇaṁ hoti. Kimpaccayā viññāṇa''nti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati viññāṇaṁ hoti. Nāmarūpapaccayā viññāṇa''nti.

Tassa mayhaṁ bhikkhave, etadahosi: ''paccudāvattati kho idaṁ viññāṇaṁ, nāmarūpamhā na paraṁ4 gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā yadidaṁ nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. [page 105] evametassa kevalassa dukkhakkhandhassa samudayo hotī''ti.

------------------
1. Pubbe me - machasaṁ. 2. Kicchā - machasaṁ. 3. Uppajjati ca - sīmu. 4. Nāparaṁ - sīmu, [pts.]

[BJT Page 164]

''Samudayo, samudayo''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati jarāmaraṇaṁ na hoti. Kissa nirodhā jarāmaraṇanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṁ na hoti, jātinirodhā jarāmaraṇanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati jāti na hoti. Kissa nirodhā jātinirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhavo kho asati jāti na hoti, bhavanirodhā jātinirodho''ti.
Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati bhavo na hoti. Kissa nirodhā bhavanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Tassa mayahaṁ bhikkhave, etadahosi: kimhi nu kho asati upādānaṁ na hoti. Kissa nirodhā upādānanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhā kho asati upādānaṁ na hoti. Taṇhānirodhā upādānanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati taṇhā na hoti. Kissa nirodhā taṇhānirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanā kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu asati vedanā na hoti. Kissa nirodhā vedanānirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati phasso na hoti. Kissa nirodhā phassanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati saḷāyatanaṁ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: nāmarūpe kho asati saḷāyatanaṁ na hoti, nāmarūpanirodhā saḷāyatananirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati nāmarūpaṁ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṁ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti

Tassa mayhaṁ bhikkhave, etadahosi: kimhi nu kho asati viññāṇaṁ na hoti, kissa nirodhā viññāṇanirodho''ti. Tassa mayhaṁ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati viññāṇaṁ na hoti, nāmarūpanirodhā viññāṇanirodho''ti.

Tassa mayhaṁ bhikkhave, etadahosi: ''adhigato kho myāyaṁ maggo bodhāya yadidaṁ nāmarūpanirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Seyyathāpi bhikkhave, puriso araññe pavane caramāno passeyya purāṇaṁ maggaṁ purāṇañjasaṁ pubbakehi manussehi anuyātaṁ. So tamanugaccheyya, tamanugacchanto passeyya purāṇaṁ nagaraṁ, purāṇaṁ rājadhāniṁ [page 106] pubbakehi manussehi ajjhāvutthaṁ1 ārāmasampannaṁ vanasampannaṁ pokkharaṇisampannaṁ uddāpaṁ2 ramaṇīyaṁ. Atha kho so bhikkhave, puriso rañño vā rājamahāmattassa vā āroceyya: ''yagghe bhante, jāneyyāsi ahaṁ addasaṁ araññe pavane caramāno purāṇaṁ maggaṁ purāṇañjasaṁ pubbakehi manussehi anuyātaṁ. Tamanugacchiṁ. Tamanugacchanto addasaṁ purāṇaṁ nagaraṁ, purāṇaṁ rājadhāniṁ pubbakehi manussehi ajjhāvutthaṁ ārāmasampannaṁ vanasampannaṁ pokkharaṇisampannaṁ uddāpaṁ2 ramaṇīyaṁ. Tambhante, nagaraṁ māpehī'ti.

------------------
1. Ajjhāvuṭṭhaṁ - machasaṁ. 2. Uddāpavantaṁ - machasaṁ, syā, [pts,] sī1, 2.

[BJT Page 166]

Atha kho bhikkhave, rājā vā rājamahāmatto vā taṁ nagaraṁ māpeyya, tadassa nagaraṁ aparena samayena iddhañce va phītañca bāhujaññaṁ1 ākiṇṇamanussaṁ vuddhiṁ vepullappattaṁ. Evameva khvāhaṁ bhikkhave, addasaṁ purāṇaṁ maggaṁ purāṇañjasaṁ pubbakehi sammāsambuddhehi anuyātaṁ.

Takamo ca so bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho so bhikkhave purāṇamaggo. Purāṇañjaso. Pubbakehi sammāsambuddhehi anuyāto.

Tamanugacchiṁ, tamanugacchanto jarāmaraṇaṁ abbhaññāsiṁ, jarāmaraṇa samudayaṁ abbhaññāsiṁ, jarāmaraṇanirodhaṁ abbhaññāsiṁ, jarāmaraṇanirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto jātiṁ abbhaññāsiṁ, jātisamudayaṁ abbhaññāsiṁ, jātinirodhaṁ abbhaññāsiṁ, jātinirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto bhavaṁ abbhaññāsiṁ, bhavasamudayaṁ abbhaññāsiṁ, bhavanirodhaṁ abbhaññāsiṁ, bhavanirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto, upādānaṁ abbhaññāsiṁ, upādānasamudayaṁ abbhaññāsiṁ, upādānanirodhaṁ abbhaññāsiṁ, upādānanirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto taṇhaṁ abbhaññāsiṁ, taṇhāsamudayaṁ abbhaññāsiṁ, taṇhānirodhaṁ abbhaññāsiṁ, taṇhānirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto vedanāṁ abbhaññāsiṁ, vedanādasamudayaṁ abbhaññāsiṁ, vedanānirodhaṁ abbhaññāsiṁ, vedanānirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto phassaṁ abbhaññāsiṁ, phassasamudayaṁ abbhaññāsiṁ, phassanirodhaṁ abbhaññāsiṁ, phassanirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto saḷāyatanaṁ abbhaññāsiṁ. Saḷāyatanasamudayaṁ abbhaññāsiṁ, saḷāyatananirodhaṁ abbhaññāsiṁ, saḷāyatananirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto nāmarūpaṁ abbhaññāsiṁ, nāmarūpasamudayaṁ abbhaññāsiṁ, nāmarūpanirodhaṁ abbhaññāsiṁ, nāmarūpanirodhagāminīpaṭipadaṁ abbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto viññāṇaṁ abbhaññāsiṁ, viññāṇasamudayaṁ abbhaññāsiṁ, viññāṇanirodhaṁ abbhaññāsiṁ, viññāṇanirodhagāminīpaṭipadaṁ aubbhaññāsiṁ. Tamanugacchiṁ, tamanugacchanto saṅkhāre abbhaññāsiṁ, saṅkhārasamudayaṁ abbhaññāsiṁ, saṅkhāranirodhaṁ abbhaññāsiṁ, saṅkhāranirodhagāminīpaṭipadaṁ abbhaññāsiṁ.

[page 107] tadabhiññā ācikkhiṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Tayidaṁ bhikkhave, brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ1 puthubhūtaṁ yāvadeva manussehi suppakāsitanti.

1. 7. 6

Sammasanasuttaṁ*

66. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kurūsu viharati kammāsadammaṁ nāma kurūnaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Sammasatha no tumhe bhikkhave, antarā sammasananti?2 Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: ahaṁ kho bhante, sammasāmi antarā sammasananti. Yathā kathaṁ pana tvaṁ bhikkhu, sammasasi antarā sammasananti? Atha kho so bhikkhu vyākāsi. Yathā so bhikkhu vyākāsi, na so bhikkhu bhagavato cittaṁ ārādhesi.

------------------
1. Bahujanaṁ - [pts,] bahuññaṁ - syā.
* Sammasa suttaṁ - machasaṁ. 2. Antaraṁ sammasanti - machasaṁ, [pts.]

[BJT Page 168]

Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: ''etassa bhagavā kālo, etassa sugata kālo, yaṁ bhagavā antarā sammasanaṁ bhāseyya, bhagavato sutvā bhikkhū dhāressantī''ti. Tenahānanda suṇātha, sādhukaṁ manasikarotha, bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu sammasamāno sammasati antarā sammasanaṁ. Yaṁ kho idaṁ anekavidhaṁ nānappakārakaṁ dukkhaṁ loke uppajjati jarāmaraṇaṁ. Idaṁ nu kho1 dukkhaṁ kinnidānaṁ kiṁ samudayaṁ [page 108] kiñjātikaṁ kimpabhavaṁ, kismiṁ sati jarāmaraṇaṁ hoti, kismiṁ asati jarāmaraṇaṁ na hotī'ti. So sammasamāno evaṁ pajānāti: yaṁ kho idaṁ anekavidhaṁ nānāppakārakaṁ dukkhaṁ loke uppajjati jarāmaraṇaṁ, idaṁ kho dukkhaṁ upadhinidānaṁ upadhisamudayaṁ upadhijātikaṁ upadhipabhavaṁ, upadhismiṁ sati jarāmaraṇaṁ hoti, upadhismiṁ asati jarāmaraṇaṁ na hotī'ti. So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṁ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.

Athāparaṁ sammasamāno sammasati antarā sammasanaṁ. Upadhi panāyaṁ kinnidāno kiṁ samudayo kiñjātiko kimpabhavo, kismiṁ sati upadhi hoti, kismiṁ asati upadhi na hotī'ti. So sammasamāno evaṁ pajānāti, upadhi taṇhānidāno, taṇhāsamudayo, taṇhājātiko, taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti. So upadhiñca pajānāti, upadhisamudayañca pajānāti, upadhinirodhañca pajānāti, yā ca upadhinirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṁ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.

Athāparaṁ sammasamāno sammasati antarā sammasanaṁ, taṇhā panāyaṁ kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī'ti. So sammasamāno evaṁ pajānāti:2 yaṁ kho kiñci loke3 piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṁ sātarūpaṁ? Cakkhuṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

---------------------
1. Idaṁ kho - machasaṁ, [pts. 2.] Jānāti - machasaṁ, syā.
3. Yaṁ kho loke - machasaṁ, syā.

[BJT Page 170]

Sotaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā [PTS Page 109 PART MISSING] nivisati. Jivhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Ye hi ke ci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ niccato addakkhuṁ, sukhato addakkhuṁ, attato addakkhuṁ, ārogyato addakkhuṁ, khemato addakkhuṁ, te taṇhaṁ vaḍḍhesuṁ. Ye taṇhaṁ vaḍḍhesuṁ, te upadhiṁ vaḍḍhesuṁ. Ye upadhiṁ vaḍḍhesuṁ, te dukkhaṁ vaḍḍhesuṁ. Ye dukkhaṁ vaḍḍhesuṁ, te na parimucciṁsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimucciṁsu dukkhasmā'ti vadāmi.

Yepi hi ke ci1 bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ niccato dakkhinti2, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaṁ vaḍḍhessanti.3 Ye taṇhaṁ vaḍḍhessanti, te dukkhaṁ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.

Yepi hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaṁ vaḍḍhenti, ye taṇhaṁ vaḍḍhenti, te upadhiṁ vaḍḍhenti. Ye upadhiṁ vaḍḍhenti, te dukkhaṁ vaḍḍhenti. Ye dukkhaṁ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
1 [page 110] seyyathāpi bhikkhave, āpānīyakaṁso4 vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho. Atha puriso āgaccheyya ghammāhitatto ghammapareto kilanto tasito pipāsito. Tamenaṁ evaṁ vadeyyuṁ: ''ayaṁ te ambho purisa, āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho, sace ākaṅkhasi piva.5 Pivato hi kho taṁ chādissati9 vaṇṇenapi gandhenapi rasenapi. Pītvā7 ca pana tatonidānaṁ maraṇaṁ vā nigacchasi, maraṇamattaṁ vā dukkha''nti. So taṁ pānīyakaṁsaṁ sahasā apaṭisaṅkhā piveyya, na paṭinissajjeyya so tatonidānaṁ maraṇaṁ vā nigaccheyya, maraṇamattaṁ vā dukkhaṁ.

-------------------
1. Ye hi ke ci-sīmu. 2. Dakkhissanti-machaṁ syā. 3. Vaḍḍhassanti-machasaṁ
4. Āpānīyakaṁso-syā, [pts 5.] Pivasi-sīmu, pibeyyāsi-sī2.
6. Chādessati, sīmu, machasaṁ. 7. Pivitvā-sīmu. Machasaṁ, syā, sī2.

[BJT Page 172]

Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ niccato addakkhuṁ, sukhato addakkhuṁ, attato addakkhuṁ, ārogyato addakkhuṁ, khemato addakkhuṁ. Te taṇhaṁ vaḍḍheyyuṁ. Ye taṇhaṁ vaḍḍhesuṁ, te upadhiṁ vaḍḍhesuṁ. Ye upadhiṁ vaḍḍhesuṁ, te dukkhaṁ vaḍḍhesuṁ. Ye dukkhaṁ vaḍḍhesuṁ. Te na parimucciṁsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimucciṁsu dukkhasmā'ti vadāmi.
Ye hi ke ci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ niccato dakkhinti, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaṁ vaḍḍhessanti. Ye taṇhaṁ vaḍḍhessanti, te dukkhaṁ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.

Ye hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaṁ vaḍḍhenti, ye taṇhaṁ vaḍḍhenti, te upadhiṁ vaḍḍhenti. Ye upadhiṁ vaḍḍhenti, te dukkhaṁ vaḍḍhenti. Ye dukkhaṁ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.

Ye ca kho ke ci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ aniccato addakkhuṁ, dukkhato addakkhuṁ, anattato addakkhuṁ, rogato addakkhuṁ, bhayato addakkhuṁ. Te taṇhaṁ pajahiṁsu. Ye taṇhaṁ pajahiṁsu, te upadhiṁ pajahiṁsu. Ye upadhiṁ pajahiṁsu, te dukkhaṁ pajahiṁsu. Ye dukkhaṁ pajahiṁsu, te parimucciṁsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṁsu dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, anāgatamaddhānaṁ samaṇā [page 111] vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṁ pajahissanti. Ye taṇhaṁ pajahissanti, te dukkhaṁ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti1 dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṁ loko piyarūpaṁ sātarūpaṁ, taṁ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaṁ pajahanti. Ye taṇhaṁ pajahanti, te upadhiṁ pajahanti. Ye upadhiṁ pajahanti, te dukkhaṁ pajahanti. Ye dukkhaṁ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.

-----------------
1. Parimuccanti - sīmu. Syā.

[BJT Page 174]

Seyyathāpi bhikkhave, āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito tamenaṁ evaṁ vadeyyuṁ: ''ayaṁ te ambho purisa, āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho sace ākaṅkhasi piva, pivato hi kho taṁ chādissati vaṇṇenapi gandhenapi rasenapi. Pītvā ca pana tatonidānaṁ maraṇaṁ vā nigacchasi, maraṇamattaṁ vā dukkha''nti. Atha kho bhikkhave, tassa purisassa evamassa: ''sakkā kho me ayaṁ surāpipāsitā pānīyena vā vinetuṁ, dadhimaṇḍakena vā vinetuṁ, matthaloṇikāya1 vā vinetuṁ, loṇasovīrakena vā vinetuṁ. Na tvevāhaṁ taṁ piveyyaṁ, yaṁ mama assa dīgharattaṁ ahitāya dukkhāyā''ti. So taṁ āpānīyakaṁsaṁ paṭisaṅkhā na piveyya, paṭinissajjeyya. So [page 112] tatonidānaṁ na maraṇaṁ vā nigaccheyya, maraṇamattaṁ vā dukkhaṁ.

Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ aniccato addakkhuṁ, dukkhato addakkhuṁ, anattato addakkhuṁ, rogato addakkhuṁ, bhayato addakkhuṁ. Te taṇhā pajahiṁsu. Ye taṇhā pajahiṁsu. Te upadhiṁ pajahiṁsu. Ye upadhiṁ pajahiṁsu. Te dukkhaṁ pajahiṁsu. Ye dukkhaṁ pajahiṁsu, te parimucciṁsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṁsu dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṁ pajahissanti. Ye taṇhaṁ pajahissanti, te dukkhaṁ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṁ loke piyarūpaṁ sātarūpaṁ, taṁ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaṁ pajahanti. Ye taṇhaṁ pajahanti, te upadhiṁ pajahanti. Ye upadhiṁ pajahanti, te dukkhaṁ pajahanti. Ye dukkhaṁ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.

-----------------
Bhaṭṭhaloṇikāya - machasaṁ, maṭṭhaloṇikāya - syā, [pts.]

[BJT Page 176]

1. 7. 7
Naḷakalāpasuttaṁ

67. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyaṇhasamayaṁ patisallāṇā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.

Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: ''kinnu kho āvuso sāriputta, sayaṅkataṁ jarāmaraṇaṁ, parakataṁ1 jarāmaraṇaṁ, [page 113] sayaṅkatañca parakatañca jarāmaraṇaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ jarāmaraṇa''nti?

Na kho āvuso koṭṭhita, sayaṅkataṁ jarāmaraṇaṁ. Na parakataṁ jarāmaraṇaṁ. Na sayaṅkatañca parakatañca jarāmaraṇaṁ. Nāpi asayaṅkāraṁ. Aparaṅkāraṁ adhicca samuppannaṁ jarāmaraṇaṁ. Api ca jātipaccayā jarāmaraṇanti.

Kinnu kho āvuso sāriputta, sayaṅkatā jāti, parakatā1 jāti, sayaṅkatā ca parakatā ca jāti, udāhu asayaṅkārā2 aparaṅkārā2 adhiccasamuppannā jātī'ti?

Na kho āvuso koṭṭhita, sayaṅkatā jāti. Na parakatā jāti, na sayaṅkatā ca parakatā ca jāti. Nāpi asayaṅkārā2 aparaṅkārā2 adhiccasamuppannā jāti. Api ca bhavapaccayā jātī'ti.

Kinnu kho āvuso sāriputta, sayaṅkato bhavo, parakato bhavo, sayaṅkato ca parakato ca bhavo, udāhu asayaṅkāro aparaṅkāro adhiccasamuppanno bhavo'ti?

Na kho āvuso koṭṭhita, sayaṅkato bhavo na parakato bhavo. Na sayaṅkato ca parakato ca bhavo. Nāpi asayaṅkāro aparaṅkāro adhiccasamuppanno bhavo api ca upādānapaccayā bhavo'ti.

-------------------
1. Paraṅkataṁ - machasaṁ, [pts. 2.] Kāraṁ - syā.

[BJT Page 178]

Kinnu kho āvuso sāriputta, sayaṅkataṁ upādānaṁ, parakataṁ upādānaṁ, sayakatañca parakatañca upādānaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ nāmarūpanti?

Na kho āvuso koṭṭhita, sayaṅkataṁ upādānaṁ. Parakataṁ upādānaṁ. Na parakataṁ upādānaṁ. Na sayaṅkatañca parakatañca upādānaṁ. Nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ upādānaṁ. Api ca taṇhāpaccayā upādānanti.

Kinnu kho āvuso sāriputta, sayaṅkatā taṇhā, parakatā taṇhā, sayaṅkatā ca parakatā ca taṇhā, udāhu asayaṅkārā aparaṅkārā adhiccasamuppannā taṇhā'ti?

Na kho āvuso koṭṭhita, sayaṅkatā taṇhā, na parakatā taṇhā, na sayaṅkatā ca parakatā ca taṇhā. Nāpi asayaṅkārā aparaṅkārā adhiccasamuppannā taṇhā. Api ca vedanāpaccayā taṇhā'ti.

Kinnu kho āvuso sāriputta, sayaṅkatā vedanā, parakatā vedanā, sayaṅkatā ca parakatā ca vedanā, udāhu asayaṅkārā aparaṅkārā adhiccasamuppannā vedanā'ti.

Na kho āvuso koṭṭhita, sayaṅkatā vedanā, na parakatā vedanā, na sayaṅkatā ca parakatā ca vedanā. Nāpi asayaṅkārā aparaṅkārā adhiccasamuppannā vedanā. Api ca phassapaccayā vedanā'ti.

Kinnu kho āvuso sāriputta, sayaṅkato phasso, parakato phasso, sayaṅkato ca parakato ca phasso. Udāhu asayaṅkāro aparaṅkāro adhiccasamuppano phasso'ti.

Na kho āvuso koṭṭhita, sayaṅkato phasso, na parakato phasso, na sayaṅkato ca parakato ca phasso. Nāpi asayaṅkāro aparaṅkāro adhiccasamuppanno phasso. Api ca saḷāyatanapaccayā phasso'ti.

Kinnu kho āvuso sāriputta, sayaṅkataṁ saḷāyatanaṁ, parakataṁ saḷāyatanaṁ, sayakatañca parakatañca saḷāyatanaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ saḷāyatananti?

Na kho āvuso koṭṭhita, sayaṅkataṁ saḷāyatanaṁ, na parakataṁ saḷāyatanaṁ, na sayaṅkataṁ ca parakataṁ ca saḷāyatanaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ saḷāyatanaṁ. Api ca nāmarūpapaccayā saḷāyatananti.

Kinnu kho āvuso sāriputta, sayaṅkataṁ nāmarūpaṁ, parakataṁ nāmarūpaṁ, sayaṅkatañca parakatañca nāmarūpaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ nāmarūpanti?
Na kho āvuso koṭṭhita, sayaṅkataṁ nāmarūpaṁ. Na parakataṁ nāmarūpaṁ. Na sayaṅkatañca parakatañca nāmarūpaṁ. Nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ nāmarūpaṁ. Api ca viññāṇapaccayā nāmarūpanti.

Kinnu kho āvuso sāriputta, sayaṅkataṁ viññāṇaṁ, parakataṁ viññāṇaṁ, sayaṅkatañca parakatañca viññāṇaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ viññāṇanti?

Na kho āvuso koṭṭhita, sayakataṁ viññāṇaṁ. Parakataṁ viññāṇaṁ, na sayaṅkatañca parakatañca viññāṇaṁ. Nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ viññāṇaṁ. Api ca nāmarūpapaccayā viññāṇanti.

[page 114]
Idāneva kho mayaṁ āyasmato sāriputtassa bhāsitaṁ evaṁ ājānāma: ''na kho āvuso koṭṭhita, sayaṅkataṁ nāmarūpaṁ, na parakataṁ nāmarūpaṁ, na sayaṅkatañca parakatañca nāmarūpaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ nāmarūpaṁ. Api ca viññāṇapaccayā nāmarūpa''nti.

Idāneva pana mayaṁ āyasmato sāriputtassa bhāsitaṁ evaṁ ājānāma: ''na kho āvuso koṭṭhita, sayaṅkataṁ viññāṇaṁ, na parakataṁ viññāṇaṁ, na sayaṅkatañca parakatañca viññāṇaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ viññāṇaṁ. Api ca nāmarūpapaccayā viññāṇa''nti.

Yathā kathampanāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo'ti? Tena hāvuso upamaṁ te karissāmi. Upamāyapidhekacce1 viññū purisā bhāsitassa atthaṁ ājānanti.

------------------

1. Upamāyapi idhekacce - sīmu.

[BJT Page 180]

Seyyathāpi āvuso, dve naḷakalāpiyo aññamaññaṁ nissāya tiṭṭheyyuṁ, evameva kho āvuso, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Tāsañce āvuso, naḷakalāpīnaṁ ekaṁ apakaḍḍheyya, ekā papateyya, aparañce apakaḍḍheyya, aparā papateyya. Evameva kho āvuso, nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Acchariyaṁ āvuso sāriputta, abbhutaṁ āvuso sāriputta, yāva subhāsitañcidaṁ āyasmatā sāriputtena. Idaṁ ca pana mayaṁ āyasmato sāriputtassa subhāsitaṁ imehi chattiṁsāya vatthūhi anumodāma.

Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti [page 115] alaṁ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Phassassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Saṅkhārānaṁ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Saṅkhārānaṁ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Saṅkhārānaṁ ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāya.

Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, 'dhammakathiko bhikkhū'ti alaṁ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṁ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṁ vacanāyāti.

1. 7. 8.
Kosambīsuttaṁ.

68. Ekaṁ samayaṁ āyasmā ca mūsīlo āyasmā ca saviṭṭho1 āyasmā ca nārado āyasmā ca ānando kosambiyaṁ viharanti ghositārāme.

Atha kho āyasmā saviṭṭho āyasmantaṁ kho mūsīlaṁ etadavoca: ''aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato mūsilassa paccattameva ñāṇaṁ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi jātipaccayā jarāmaraṇa''nti.

---------------
1. Paviṭṭho - machasaṁ, syā.

[BJT Page 182]

[page 116] aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi bhavapaccayā jātī'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ upādānapaccayā bhavo'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi upādānapaccayā bhavo'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ taṇhāpaccayā upādānanti? Aññatreva āvuso saviṭṭha saddhāya aññatra ruciyā aññatra
Aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi taṇhāpaccayā upādānanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ vedanāpaccayā taṇhā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi vedanāpaccayā taṇhā'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ phassapaccayā vedanā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi phassapaccayā vedanā'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ saḷāyatanapaccayā phasso'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi saḷāyatanapaccayā phasso'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ nāmarūpapaccayā saḷāyatananti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi nāmarūpapaccayā saḷāyatananti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ viññāṇapaccayā nāmarūpanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi viññāṇapaccayā nāmarūpanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ saṅkhārapaccayā viññāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi saṅkhārapaccayā viññāṇanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ avijjāpaccayā saṅkhārāti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi ahametaṁ passāmi saṅkhārapaccayā viññāṇanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ jātinirodhā jarāmaraṇanirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, jātinirodhā jarāmaraṇanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, bhavanirodhā jātinirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ upādānanirodhā bhavanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, upādānanirodhā bhavanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ taṇhānirodhā upādānanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, taṇhānirodhā upādānanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ vedanānirodhā taṇhānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, vedanānirodhā taṇhānirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ phassanirodhā vedanānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, phassanirodhā vedanānirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ saḷāyatananirodhā phassanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, saḷāyatananirodhā phassanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ nāmarūpanirodhā saḷāyatananirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, nāmarūpanirodhā saḷāyatananirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ viññāṇanirodhā nāmarūpanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, viññāṇanirodhā nāmarūpanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ saṅkhāranirodhā viññāṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, saṅkhāranirodhā viññāṇanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ avijjānirodhā saṅkhāranirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, avijjānirodhā saṅkhāranirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṁ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
Ahametaṁ jānāmi, ahametaṁ passāmi, bhavanirodho nibbāṇanti. Tena hāyasmā mūsilo arahaṁ khīṇāsavo'ti. Evaṁ vutte āyasmā mūsilo tuṇhī ahosi.

[BJT Page 184]

Autha kho āyasmā nārado āyasmantaṁ saviṭṭhaṁ etadavoca: sādhāvuso saviṭṭha, ahametaṁ pañhaṁ labheyyaṁ, mametaṁ1 pañhaṁ puccha. Ahaṁ te etaṁ pañhaṁ vyākarissāmī'ti. Labhatāyasmā2 nārado etaṁ pañhaṁ. Pucchāmahaṁ āyasmantaṁ nāradaṁ etaṁ paññaṁ. Byākarotu ca me āyasmā nārado etaṁ pañhaṁ.

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi jātipaccayā jarāmaraṇanti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi bhavapaccayā jātī'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ avijjāpaccayā saṅkhārā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi, avijjāpaccayā saṅkhārā'ti.

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ jātinirodhā jarāmaraṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi jātinirodhā jarāmaraṇanirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi bhavanirodhā jātinirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ [page 117] avijjānirodhā saṅkhāranirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi avijjānirodhā saṅkhāranirodhoti.

1. Mamevaṁ - syā. 2. Labhati āyasmā - syā.

[BJT Page 186]

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṁ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṁ jānāmi, ahametaṁ passāmi bhavanirodho nibbāṇanti.

Tena hāyasmā nārado arahaṁ khīṇāsavo'ti? [page 118] bhavanirodho nibbāṇanti kho me āvuso, sammapaññāya sudiṭṭhaṁ, na camhi arahaṁ khīṇāsavo. Seyyathāpi āvuso, kantāramagge udapāno, tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto sammapareto kilanto tasito pipāsito. So taṁ udapānaṁ olokeyya. Tassa udakanti hi kho ñāṇaṁ assa, na ca kāyena phusitvā vihareyya. Evameva kho āvuso, bhavanirodho nibbāṇanti yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, na camhi arahaṁ khīṇāsavo'ti. Evaṁ vutte āyasmā ānando āyasmantaṁ saviṭṭhaṁ etadavoca: evaṁvādī tvaṁ āvuso saviṭṭha, āyasmantaṁ nāradaṁ kiṁ vadesī'ti? Evaṁvādāhaṁ āvuso ānanda, āyasmantaṁ nāradaṁ na kiñci vadāmi aññatra kalyāṇā, aññatra kusalā'ti.

1. 7. 9
Upayantisuttaṁ

69. Sāvatthiyaṁ-
Mahāsamuddo bhikkhave, upayanto mahānadiyo upayāpeti mahānadiyo upayantiyo kunnadiyo upayāpenti. Kunnadiyo upayāpentiyo mahāsobbhe upayāpenti. Mahāsobbhā upayantā kussobbhe1 upayāpenti. Evameva kho bhikkhave, avijjā upayantī saṅkhāre upayāpeti. Saṅkhārā upayantā viññāṇaṁ upayāpenti. Viññāṇaṁ upayantaṁ nāmarūpaṁ upayāpeti. Nāmarūpaṁ upayantaṁ saḷāyatanaṁ upayāpeti. Saḷāyatanaṁ upayantaṁ phassaṁ upayāpeti. Phasso upayanto vedanaṁ upayāpeti. Vedanā upayantī taṇhaṁ upayāpeti. Taṇhā upayantī upādānaṁ upayāpeti. Upādānaṁ upayantaṁ [page 119] bhavaṁ upayāpeti. Bhavo upayanto jātiṁ upayāpeti. Jāti upayanti jarāmaraṇaṁ upayāpeti.

Mahāsamuddo bhikkhave, apayanto mahānadiyo apayāpeti. Mahānadiyo apayantiyo kunnadiyo apayāpenti. Kunnadiyo apayantiyo mahāsobbhe apayāpenti. Mahāsobbhā apayantā kussobbhe apayāpenti. Evameva kho bhikkhave, avijjā apayantī saṅkhāre apayāpeti. Saṅkhārā apayantā viññāṇaṁ apayāpenti. Viññāṇaṁ apayantaṁ nāmarūpaṁ apayāpeti. Nāmarūpaṁ apayantaṁ saḷāyatanaṁ apayāpeti. Saḷāyatanaṁ apayantaṁ phassaṁ apayāpeti. Phasso apayanto vedanaṁ apayāpeti. Vedanā apayantī taṇhaṁ apayāpeti. Taṇhā apayantī upādānaṁ apayāpeti. Upādānaṁ apayantaṁ bhavaṁ apayāpeti. Bhavo apayanto jātiṁ apayāpeti. Jāti apayantī jarāmaraṇaṁ apayāpetī'ti.

1. Kusobbhe - machasaṁ, kussubbhe - sīmu.

[BJT Page 188]

1. 7. 10
Susīmasuttaṁ1

70. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandaka nivāpe. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī civarapiṇḍapātasenāsanagilānapaccaya2bhesajjaparikkhārānaṁ. Bhikkhusaṅgho'pi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anupacitā na lābhino3 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Tena kho pana samayena susīmo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṁ. [page 120] atha kho susīmassa paribbājakassa parisā susīmaṁ paribbājakaṁ etadavocuṁ: ehi tvaṁ āvuso susīma, samaṇe gotame brahmacariyaṁ cara. Tvaṁ dhammaṁ pariyāpuṇitvā amhe vāceyyāsi. Taṁ mayaṁ dhammaṁ pariyāpuṇitvā gihīnaṁ bhāsissāma. Evaṁ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Evamāvuso'ti kho susīmo paribbājako sakāya parisāya paṭissutvā4 yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho susīmo paribbājako āyasmantaṁ ānandaṁ etadavoca: icchāmahaṁ āvuso ānanda, imasmiṁ dhammavinaye brahmacariyaṁ caritunti.

Atha kho āyasmā ānando susīmaṁ paribbājakaṁ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi: ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: ayaṁ bhante susīmo paribbājako evamāha: ''icchāmahaṁ āvuso ānanda, imasmiṁ dhammavinaye brahmacariyaṁ caritu''nti. Tena hānanda susīmaṁ pabbājethā'ti. Alattha kho susīmo paribbājako bhagavato santike pabbajjaṁ, alattha upasampadaṁ.5

Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā vyākatā hoti ''khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmā'ti. Assosi kho āyasmā susīmo sambahulehi [page 121] kira bhikkhūhi bhagavato santike aññā byākatā. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmā''ti.

------------------
1. Susima-machasaṁ, syā. 2. Gilānappaccaya-machasaṁ, sīmu. 3. Alābhino -syā. 4. Paṭissuṇitvā-machasaṁ, paṭisuṇitvā-[pts. 5.] Alatthupasampadaṁ-sīmu, syā.

[BJT Page 190]

Atha kho āyasmā susīmo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhi saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā susīmo te bhikkhu etadavoca: saccaṁ kira āyasmantehi bhagavato santike aññā byākatā ''khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmā''ti. Evamāvuso'ti.

Api nu tumhe1 āyasmanto evaṁ jānantā evaṁ passantā anekavihitaṁ iddhividhaṁ paccanubhotha? Eko'pi hutvā bahudhā hotha. Bahudhā'pi hutvā eko hotha. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā gacchatha seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ2 karotha seyyathāpi udake. Udake'pi abhejjamāne3 gacchatha seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamatha seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasatha4 parimajjatha. Yāva brahmalokā'pi kāyena vasaṁ vattethā'ti? No hetaṁ āvuso.

Api nu tumhe āyasmanto evaṁ jānantā evaṁ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya5 ubho sadde suṇātha dibbe ca mānuse ca, ye dūre santike cāti? No hetaṁ āvuso.

Api nu tumhe āyasmanto, evaṁ jānantā evaṁ passantā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānātha?6 Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānātha, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānātha, sadosaṁ vā cittaṁ sadosaṁ cittanti pajānātha, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānātha, samohaṁ vā cittaṁ [page 122] samohaṁ cittanti pajānātha, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānātha, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānātha, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānātha, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānātha, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānātha, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānātha, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānātha, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānātha, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānātha, vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānātha, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāthā'ti? No hetaṁ āvuso.

---------------------
1. Api pana tumhe - machasaṁ, [pts. 2.] Nimmujjaṁ - syā, [pts.]
3. Abhijjamāno - syā, [pts,] machasaṁ. Abhejjamānā - sīmu.
4. Parimasatha - machasaṁ, syā, [pts. 5.] Mānusikāya - machasaṁ, syā.
6. Jānātha - sīmu, syā.

[BJT Page 192]

Api nu tumhe āyasmanto, evaṁ jānantā evaṁ passantā anekavihitaṁ pubbenivāsaṁ anussaratha? Seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, 'amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato vuto amutra udapādiṁ.1 Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato vuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarathā'ti? No hetaṁ āvuso.

Api nu tumhe āyasmanto, evaṁ jānantā evaṁ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne.2 Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātha? Ime vata honto sattā kāyaduccaritena samannāgatā [page 123] vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāthā'ti? No hetaṁ āvuso.

Api nu tumhe āyasmanto, evaṁ jānantā evaṁ passantā ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharathā'ti? No hetaṁ āvuso. Etthadāni āyasmanto, idañca veyyākaraṇaṁ imesañca dhammānaṁ asamāpatti. Idaṁ no āvuso kathanti? Paññāvimuttā kho mayaṁ āvuso susīmā'ti. Na khvāhaṁ imassa āyasmantānaṁ saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi. Sādhu me āyasmanto tathā bhāsantu, yathāhaṁ imassa āyasmantānaṁ saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyanti. [page 124] ājāneyyāsi vā tvaṁ āvuso susīma, na vā3 tvaṁ ājāneyyāsi. Atha kho paññāvimuttā mayanti.

-----------------
1. Uppādiṁ - sīmu, sī 1,2. 2. Upapajjamāne - machasaṁ, syā, [pts.]
3. Mā vā - sīmu.

[BJT Page 194]

Atha kho āyasmā susīmo uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā susīmo yāvatako tehi bhikkhūhi saddhiṁ ahosi kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.

''Pubabe kho susīma, dhammaṭṭhitiñāṇaṁ, pacchā nibbāṇe ñāṇanti. ''

Na khvāhaṁ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi. Sādhu me bhante, bhagavā tathā bhāsatu, yathāhaṁ imassa bhagavatā1 saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyanti.

''Ājāneyyāsi vā tvaṁ susīma, na vā tvaṁ ājāneyyāsi, atha kho dhammaṭṭhiti ñāṇaṁ pubbe, pacchā nibbāṇe ñāṇaṁ. ''

Taṅkimmaññasi susīma, rūpaṁ niccaṁ vā aniccaṁ cāti? 'Aniccaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante. ' Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallaṁ nu taṁ samanupassituṁ, ''etaṁ mama, eso'hamasmi, eso me attā''ti? 'No hetaṁ bhante, vedanā niccā vā aniccā vāti? 'Aniccā bhante'. Yaṁ panāniccā dukkhā vā taṁ sukhā vāti? 'Dukkhā bhante. Yaṁ panāniccā dukkhā viparināmadhammā kallā nu taṁ samanupassituṁ, ''etaṁ mama, eso' hamasmi, eso me attā''ti? 'No hetaṁ bhante, saññā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṁ panāniccā dukkhā vā taṁ sukhā vāti? 'Dukkhā bhante'. Yaṁ panāniccā dukkhā viparināmadhammā kallā nu taṁ samanupassituṁ, etaṁ mama, eso, hamasmi, eso me attā''ti? 'No hetaṁ bhante, saṅkhārā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṁ panāniccā dukkhā vā taṁ sukhā vāti? 'Dukkhā bhante'. Yaṁ panāniccā dukkhā viparināmadhammā kallā nu taṁ samanupassituṁ, etaṁ mama, eso' hamasmi, eso me attā''ti? 'No hetaṁ bhante, viññāṇaṁ niccaṁ vā aniccaṁ vāti? [page 125]aniccaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallaṁ nu taṁ samanupassituṁ ''etaṁ mama eso' hamasmi, eso me attāti?'' 'No hetaṁ bhante. '

Tasmātiha susīma, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ ''netaṁ mama, neso 'hamasmi, na me so attā''ti evametaṁ yathābhūtasammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā ''netaṁ mama nesā' hamasmi, na me so attā''ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yaṁ dūre santike vā, sabbā saññā ''netaṁ mama, nesā hamasmi, sa me so attā''ti evametaṁ yathābhūtasammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā ''netaṁ mama, netaṁ' hamasmi, na me so attā''ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ''netaṁ mama, neso'hamasmi, na me so attā''ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ susīma sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti.

------------------
1. Bhagavato -

[BJT Page 196]

Jātipaccayā jarāmaraṇanti susīma, passasī'ti? 'Evaṁ bhante'. Bhavapaccayā jātī'ti susīma, passasī'ti? 'Evaṁ bhante. ' Upādānapaccayā bhavo'ti susīma, passasī'ti? 'Evaṁ bhante. ' [page 126] taṇhāpaccayā upādānanti susīma, passasī'ti? 'Evaṁ bhante. ' Vedanāpaccavā taṇhā'ti susīma, passasī'ti? 'Evaṁ bhante. ' Phassapaccayā vedanā'ti susīma, passasī'ti? 'Evaṁ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṁ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṁ bhante. ' Nāmarūpapaccayā saḷāyatananti susīma, passasī'ti? 'Evaṁ bhante. ' Viññāṇapaccayā nāmarūpanti susīma, passasī'ti? 'Evaṁ bhante. ' Saṅkhārapaccayā viññāṇanti susīma, passasī'ti? 'Evaṁ bhante. ' Avijjāpaccayā saṅkhārā'ti susīma, passasī'ti? 'Evaṁ bhante'.

Jātinirodhā jarāmaraṇanirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Bhavanirodhā jātinirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Upādānanirodhā bhavanirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Taṇhānirodhā upādānanirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Vedanānirodhā taṇhānirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Phassanirodhā vedanānirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Saḷāyatananirodhā phassanirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Nāmarūpanirodhā saḷāyatananirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Viññāṇanirodhā nāmarūpanirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Saṅkhāranirodhā viññāṇanirodho'ti susīma, passasī'ti? 'Evaṁ bhante. ' Avijjānirodhā saṅkhāranirodho'ti susīma, passasī'ti? 'Evaṁ bhante. '

Api nu tvaṁ susīma, evaṁ jānanto evaṁ passanto anekavihitaṁ iddhividhaṁ paccanubhosi? - Eko'pi hutvā bahudhā hosi, bahudhā'pi hutvā eko hosi, āvībhāvaṁ tirobhāvaṁ, tirokuḍḍaṁ tiropakāraṁ tiropabbataṁ asajjamāno gacchasi seyyathāpi ākāse, paṭhaviyampi ummujjanimujjaṁ karosi seyyathāpi udake, udakepi abhejjamāne gacchasi seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamasi seyyathāpi pakkhī sakuṇo, imepi candima suriye evammahiddhike evammahānubhāve pāṇinā parāmasasi parimajjasi, yāva brahmalokāpi kāyena vasaṁ vattesī'ti? 'No hetaṁ bhante. '

Api nu tvaṁ susīma, evaṁ jānanto evaṁ passanto dibbāya sota dhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti? [PTS Page 127 '@]nā hetaṁ bhante. '

Api nu tvaṁ susīma, evaṁ jananto evaṁ passanto parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāsi: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāsi, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāsi, sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāsi, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāsi, samohaṁ vā cittaṁ samohaṁ cittanti pajānāsi, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāsi, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāsi, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāsi, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāsi, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāsi, sauttataraṁ vā cittaṁ sauttaraṁ cittanti pajānāsi, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāsi, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāsi, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāsi, vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāsi, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāsī'ti? 'No hetaṁ bhante'.

Api nu tvaṁ susīma, evaṁ jānanto evaṁ passanto anekavihitaṁ pubbenivāsaṁ anussarasi: seyyathīdaṁ- ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarasī'ti? No hetaṁ bhante. '

[BJT Page 198]

Api nu tvaṁ susīma, evaṁ jānanto evaṁ passanto dibbena cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāsī'ti? 'No hetaṁ bhante. '

Api nu tvaṁ susīma, evaṁ jānanto evaṁ passanto ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharasī'ti? 'No hetaṁ bhante. '
Etthadāni susīma, idañca veyyākaraṇaṁ imesañca dhammānaṁ asamāpatti. Idaṁ no susīma, kathanti?

Atha kho āyasmā susīmo bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: ''accayo maṁ bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yo'haṁ1 evaṁ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me bhante, bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā''ti.

Taggaṁ tvaṁ susīma, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yo tvaṁ evaṁ svākkhāte dhammavinaye dhammatthenako pabbajito. [page 128] seyyathāpi susīma, coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ 'ayaṁ te deva coro āgucārī. Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī'ti. Tamenaṁ rājā evaṁ vadeyya: ''gacchatha bho imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍakaṁ2 karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathā''ti. Tamenaṁ rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍakaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ.

Taṁ kiṁ maññasi susīma api nu so puriso tatonidānaṁ dukkhaṁ domanassaṁ3 paṭisaṁvedayethā'ti? 'Evaṁ bhante'.

Yaṅkho so susīma, puriso tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayetha,4 yā ca evaṁ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṁ tato dukkhavipākatarā ca kaṭukavipākatarā ca. Api ca vinipātāya saṁvattati. Yato ca kho tvaṁ susīma, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭigaṇhāma. Vuddhi hesā susīma, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiñca saṁvaraṁ āpajjatī'ti.

Mahāvaggo sattamo

Tatruddānaṁ:
Dve assutavatā vuttā puttamaṁsena cāparaṁ,
Atthirāgo ca nagaraṁ sammasananaḷakalāpīyaṁ,
Kosambī upayanti ca dasamo vutto susīmenāti. *

---------------------
1. Yvāhaṁ-machasaṁ. 2. Khuramuṇḍaṁ-machasaṁ, syā, [pts. 3.] Dukkhadomanassaṁ-syā. 4. Paṭisaṁvediyetha-machasaṁ, sīmu, [pts. 5.] Yāca-syā
* ''Makkaṭo akaraṇiputto sālaṁ nagarena sammasaṁ,
Naḷakalāpaṁ udapānaṁ samuddo susīmena cā''ti.
Iti likhita potthekesu.

[BJT Page 200]

8. Samaṇabrāhmaṇavaggo
1. 8. 1
Jarāmaraṇasuttaṁ

71. [page 129] evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane ānathapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa sammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 2
Jātisuttaṁ

1. 8. 2
Jātisuttaṁ

72. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiṁ nappajānanti, jātisamudayaṁ nappajānanti, jātinirodhaṁ nappajānanti, jātinirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṁ pajānanti, jātisamudayaṁ pajānanti, jātinirodhaṁ pajānanti, jātinirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 3
Bhavasuttaṁ

73. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṁ nappajānanti, bhavasamudayaṁ nappajānanti, bhavanirodhaṁ nappajānanti, bhavanirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṁ pajānanti, bhavasamudayaṁ pajānanti, bhavanirodhaṁ pajānanti, bhavanirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 4
Upādānasuttaṁ

74. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṁ nappajānanti, upādānasamudayaṁ nappajānanti, upādānanirodhaṁ nappajānanti, upādānanirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṁ pajānanti, upādānasamudayaṁ pajānanti, upādānanirodhaṁ pajānanti, upādānanirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 5
Taṇhāsuttaṁ

75. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṁ nappajānanti, taṇhāsamudayaṁ nappajānanti, taṇhānirodhaṁ nappajānanti, taṇhānirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṁ pajānanti, taṇhāsamudayaṁ pajānanti, taṇhānirodhaṁ pajānanti, taṇhānirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

[BJT Page 202]

1. 8. 6
Vedanāsuttaṁ

76. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ pajānanti, vedanāsamudayaṁ pajānanti, vedanānirodhaṁ pajānanti, vedanānirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 7
Phassasuttaṁ

77. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaṁ nappajānanti, phassasamudayaṁ nappajānanti, phassanirodhaṁ nappajānanti, phassanirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṁ pajānanti, phassasamudayaṁ pajānanti, phassanirodhaṁ pajānanti, phassanirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 8
Saḷāyatanasuttaṁ

78. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṁ nappajānanti, saḷāyatanasamudayaṁ nappajānanti, saḷāyatananirodhaṁ nappajānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṁ pajānanti, saḷāyatanasamudayaṁ pajānanti, saḷāyatananirodhaṁ pajānanti, saḷāyatananirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 9
Nāmarūpasuttaṁ

79. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṁ nappajānanti, nāmarūpasamudayaṁ nappajānanti, nāmarūpanirodhaṁ nappajānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṁ pajānanti, nāmarūpasamudayaṁ pajānanti, nāmarūpanirodhaṁ pajānanti, nāmarūpanirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 10
Viññāṇasuttaṁ

80. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṁ pajānanti, viññāṇasamudayaṁ pajānanti, viññāṇanirodhaṁ pajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 11
Saṅkhārasuttaṁ

81. Sāvatthiyaṁ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.
Samaṇabrāhmaṇavaggo aṭṭhamo.
Tatrūddānaṁ
Paccayekādasa vuttā catusaccavibhajjanā
Samaṇabrāhmaṇavaggo abhisamayebhavataṭṭhamo1

------------------
1. Nidāne bhavati aṭṭhamaṁ sī.-Machasaṁ. Nidānaṁ- syā. Aṭṭhamaṁ-syā, [pts]

9. Annarapeyyālo

1.Satthuvaggo

1.9.1.1.

Jarāmaraṇasuttaṁ

82. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.2.
Jātisuttaṁ

83. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.3.
Bhavasuttaṁ

84. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.4.
Upādānasuttaṁ

85. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.5.
Taṇhāsuttaṁ

86. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

[BJT Page 206]
1.9.1.6.
Vedanāsuttaṁ

87. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.7.
Phassasuttaṁ

88. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.8.
Saḷāyatanasuttaṁ

89. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.9.
Nāmarūpasuttaṁ

90. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.10.
Viññāṇasuttaṁ

91. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.11.
Saṅkhārasuttaṁ

92. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo'ti.

[BJT Page 208]

2. Sikkhāvaggo

1.9.2.1.
Jarāmaraṇasuttaṁ

93. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.2.
Jātisuttaṁ

94. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.3.
Bhavasuttaṁ

95. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.4.
Upādānasuttaṁ

96. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.5.
Taṇhāsuttaṁ

97. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.6.
Vedanāsuttaṁ

98. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.7.
Phassasuttaṁ

99. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.8.
Saḷāyatanasuttaṁ

100. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.9.
Nāmarūpasuttaṁ

101. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.10.
Viññāṇasuttaṁ

102. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.11.
Saṅkhārasuttaṁ

103. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sikkhā karaṇīyā'ti.

3. Yogavaggo

1.9.3.1.
Jarāmaraṇasuttaṁ

104. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.2.
Jātisuttaṁ

105. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya yogo karaṇīyo. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.3.
Bhavasuttaṁ

106. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya yogo karaṇīyo. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.4.
Upādānasuttaṁ

107. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya yogo karaṇīyo. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.5.
Taṇhāsuttaṁ

108. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya yogo karaṇīyo. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.6.
Vedanāsuttaṁ

109. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya yogo karaṇīyo. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.7.
Phassasuttaṁ

110. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya yogo karaṇīyo. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.8.
Saḷāyatanasuttaṁ

111. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya yogo karaṇīyo. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.9.
Nāmarūpasuttaṁ

112. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.10.
Viññāṇasuttaṁ

113. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

1.9.3.11.
Saṅkhārasuttaṁ

114. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya yogo karaṇīyo. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya yogo karaṇīyo. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya yogo karaṇīyo. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya yogo karaṇīyo'ti.

4. Chandavaggo

1.9.4.1.
Jarāmaraṇasuttaṁ

115. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya chando karaṇīyo. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.2.
Jātisuttaṁ

116. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya chando karaṇīyo. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.3.
Bhavasuttaṁ

117. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya chando karaṇīyo. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.4.
Upādānasuttaṁ

118. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya chando karaṇīyo. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.5.
Taṇhāsuttaṁ

119. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya chando karaṇīyo. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.6.
Vedanāsuttaṁ

120. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya chando karaṇīyo. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.7.
Phassasuttaṁ

121. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya chando karaṇīyo. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.8.
Saḷāyatanasuttaṁ

122. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya chando karaṇīyo. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.9.
Nāmarūpasuttaṁ

123. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya chando karaṇīyo. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.10.
Viññāṇasuttaṁ

124. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya chando karaṇīyo. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

1.9.4.11.
Saṅkhārasuttaṁ

125. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya chando karaṇīyo. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya chando karaṇīyo. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya chando karaṇīyo. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya chando karaṇīyo'ti.

5. Ussoḷhīvaggo

1.9.5.1.
Jarāmaraṇasuttaṁ

126. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.2.
Jātisuttaṁ

127. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.3.
Bhavasuttaṁ

128. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.4.
Upādānasuttaṁ

129. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.5.
Taṇhāsuttaṁ

130. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.6.
Vedanāsuttaṁ

131. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.7.
Phassasuttaṁ

132. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.8.
Saḷāyatanasuttaṁ

133. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.9.
Nāmarūpasuttaṁ

134. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.10.
Viññāṇasuttaṁ

135. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.11.
Saṅkhārasuttaṁ

136. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ussoḷhī karaṇīyo'ti.

6. Appaṭivānīvaggo

1.9.6.1.
Jarāmaraṇasuttaṁ

137. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.2.
Jātisuttaṁ

138. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.3.
Bhavasuttaṁ

139. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.4.
Upādānasuttaṁ

140. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.5.
Taṇhāsuttaṁ

141. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.6.
Vedanāsuttaṁ

142. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.7.
Phassasuttaṁ

143. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.8.
Saḷāyatanasuttaṁ

144. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.9.
Nāmarūpasuttaṁ

145. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.10.
Viññāṇasuttaṁ

146. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.11.
Saṅkhārasuttaṁ

147. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appaṭivānī karaṇīyā'ti.

7. Ātappavaggo

1.9.7.1.
Jarāmaraṇasuttaṁ

148. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.2.
Jātisuttaṁ

149. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.3.
Bhavasuttaṁ

150. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.4.
Upādānasuttaṁ

151. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ'ti.

1.9.7.5.
Taṇhāsuttaṁ

152. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.6.
Vedanāsuttaṁ

153. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.7.
Phassasuttaṁ

154. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.8.
Saḷāyatanasuttaṁ

155. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.9.
Nāmarūpasuttaṁ

156. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.10.
Viññāṇasuttaṁ

157. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

1.9.7.11.
Saṅkhārasuttaṁ

158. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyaṁ. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya ātappaṁ karaṇīyanti.

8. Viriyavaggo

1.9.8.1.
Jarāmaraṇasuttaṁ

159. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.2.
Jātisuttaṁ

160. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.3.
Bhavasuttaṁ

161. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.4.
Upādānasuttaṁ

162. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ'ti.

1.9.8.5.
Taṇhāsuttaṁ

163. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.6.
Vedanāsuttaṁ

164. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.7.
Phassasuttaṁ

165. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.8.
Saḷāyatanasuttaṁ

166. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.9.
Nāmarūpasuttaṁ

167. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.10.
Viññāṇasuttaṁ

168. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

1.9.8.11.
Saṅkhārasuttaṁ

169. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyaṁ. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya viriyaṁ karaṇīyanti.

9. Sātaccavaggo

1.9.9.1.
Jarāmaraṇasuttaṁ

170. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.2.
Jātisuttaṁ

171. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.3.
Bhavasuttaṁ

172. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.4.
Upādānasuttaṁ

173. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ'ti.

1.9.9.5.
Taṇhāsuttaṁ

174. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.6.
Vedanāsuttaṁ

175. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.7.
Phassasuttaṁ

176. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.8.
Saḷāyatanasuttaṁ

177. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.9.
Nāmarūpasuttaṁ

178. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.10.
Viññāṇasuttaṁ

179. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

1.9.9.11.
Saṅkhārasuttaṁ

181. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyaṁ. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sātaccaṁ karaṇīyanti.

10. Sativaggo

1.9.10.1.
Jarāmaraṇasuttaṁ

181. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sati karaṇīyā. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.2.
Jātisuttaṁ

182. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya sati karaṇīyā. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.3.
Bhavasuttaṁ

183. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya sati karaṇīyā. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.4.
Upādānasuttaṁ

184. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya sati karaṇīyā. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.5.
Taṇhāsuttaṁ

185. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya sati karaṇīyā. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.6.
Vedanāsuttaṁ

186. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya sati karaṇīyā. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.7.
Phassasuttaṁ

187. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya sati karaṇīyā. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.8.
Saḷāyatanasuttaṁ

188. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya sati karaṇīyā. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.9.
Nāmarūpasuttaṁ

189. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya sati karaṇīyā. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.10.
Viññāṇasuttaṁ

190. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya sati karaṇīyā. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

1.9.10.11.
Saṅkhārasuttaṁ

191. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya sati karaṇīyā. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya sati karaṇīyā. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya sati karaṇīyā. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sati karaṇīyā'ti.

11. Sampajaññavaggo

1.9.11.1.
Jarāmaraṇasuttaṁ

192. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.2.
Jātisuttaṁ

193. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.3.
Bhavasuttaṁ

194. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.4.
Upādānasuttaṁ

195. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ'ti.

1.9.11.5.
Taṇhāsuttaṁ

196. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.6.
Vedanāsuttaṁ

197. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.7.
Phassasuttaṁ

198. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.8.
Saḷāyatanasuttaṁ

199. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.9.
Nāmarūpasuttaṁ

200. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.10.
Viññāṇasuttaṁ

201. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

1.9.11.11.
Saṅkhārasuttaṁ

202. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyaṁ. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya sampajaññaṁ karaṇīyanti.

12. Appamādavaggo

1.9.12.1.
Jarāmaraṇasuttaṁ

203. Sāvatthiyaṁ-
Jarāmaraṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.2.
Jātisuttaṁ

204. Sāvatthiyaṁ-

Jātiṁ bhikkhave, ajānatā apassatā yathābhūtaṁ jātiyā yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Jātisamudayaṁ ajānatā apassatā yathābhūtaṁ jātisamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Jātinirodhaṁ ajānatā apassatā yathābhūtaṁ jātinirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Jātinirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.3.
Bhavasuttaṁ

205. Sāvatthiyaṁ-
Bhavaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ bhave yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Bhavasamudayaṁ ajānatā apassatā yathābhūtaṁ bhavasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Bhavanirodhaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Bhavanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ bhavanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.4.
Upādānasuttaṁ

206. Sāvatthiyaṁ-
Upādānaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ upādāne yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Upādānasamudayaṁ ajānatā apassatā yathābhūtaṁ upādānasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Upādānanirodhaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Upādānanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ upādānanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.5.
Taṇhāsuttaṁ

207. Sāvatthiyaṁ-
Taṇhaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ taṇhāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Taṇhāsamudayaṁ ajānatā apassatā yathābhūtaṁ taṇhāsamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Taṇhānirodhaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Taṇhānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.6.
Vedanāsuttaṁ

208. Sāvatthiyaṁ-
Vedanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ vedanāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Vedanāsamudayaṁ ajānatā apassatā yathābhūtaṁ vedanāsamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Vedanānirodhaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Vedanānirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ vedanānirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.7.
Phassasuttaṁ

209. Sāvatthiyaṁ-
Phassaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ phasse yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Phassasamudayaṁ ajānatā apassatā yathābhūtaṁ phassasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Phassanirodhaṁ ajānatā apassatā yathābhūtaṁ phassanirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Phassanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ phassanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.8.
Saḷāyatanasuttaṁ

210. Sāvatthiyaṁ-
Saḷāyatanaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ saḷāyatane yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Saḷāyatanasamudayaṁ ajānatā apassatā yathābhūtaṁ saḷāyatanasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.9.
Nāmarūpasuttaṁ

211. Sāvatthiyaṁ-
Nāmarūpaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ nāmarūpe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Nāmarūpasamudayaṁ ajānatā apassatā yathābhūtaṁ nāmarūpasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.10.
Viññāṇasuttaṁ

212. Sāvatthiyaṁ-
Viññāṇaṁ bhikkhave, ajānatā apassatā yathābhūtaṁ viññāṇe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Viññāṇasamudayaṁ ajānatā apassatā yathābhūtaṁ viññāṇasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.11.
Saṅkhārasuttaṁ

213. Sāvatthiyaṁ-
Saṅkhāre bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya appamādo karaṇīyo. Saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya appamādo karaṇīyo'ti.

Antarapeyyālo navamo. Tatra vagguddānaṁ:
Satthā sikkhā ca yogo ca chando ussoḷhi pañcamī

Appaṭivānī ātappaṁ viriyaṁ sātaccamuccati.

Sati ca sampajaññañca appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Vaggā te dvādasā honti suttā dvattiṁsa satāni ca
Catusaccena te vuttā peyyāla antaramhiye'ti. [BJT Page 212]

10. Abhisamayavaggo
1. 10. 1
Nakhasikhāsuttaṁ

214. [page 130] du 133 [para missing] evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: taṅkimmaññatha bhikkhave, katamannu kho bahutaraṁ yo vāyaṁ mayā1 paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpaṭhavī'ti?

Etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavi, appamattako nakhasikhāyaṁ bhagavatā paritto paṁsu āropito neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, mahāpaṭhaviṁ upanidhāya bhagavatā paritto nakhasikhāya paṁsu āropito'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ [page 133] kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.2

Evaṁ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṁ mahatthiyo3 dhammacakkhupaṭilābho'ti.

1. 10. 2.
Pokkharaṇisuttaṁ

215. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññasayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena udakaṁ uddhareyya, taṁ kimmaññatha bhikkhave katamannūkho bahutaraṁ yaṁ vā kusaggena udakaṁ ubbhataṁ, yaṁ vā pokkharaṇiyā udakanti?

Etadeva bhante, bahutaraṁ yadidaṁ pokkharaṇiyā udakaṁ. Appamattaṁ kusaggena udakaṁ ubbhataṁ. Neva sati maṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, pokkharaṇiyā udakaṁ upanidhāya kusaggena udakaṁ ubbhatanti.

------------------
1. Yovāyaṁ-sīmu, [pts,] syā. 2. Sattakkhattuparamatā-syā. 3. Mahiddhiyo-sīmu.

[BJT Page 214]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ [page 134] kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 3
Samhejjaudakasuttaṁ

216. Sāvatthiyaṁ-

[page 135] seyyathāpi bhikkhave, yatthimā mahānadiyo saṁsandanti samenti, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taṁ kimmaññatha bhikkhave, katamannu kho bahutaraṁ yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṁ vā samhejja udakanti?

Etadeva bhante, bahutaraṁ yadidaṁ samhejja udakaṁ. Appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, samhejja udakaṁ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 4.
Dutiya sambhejjaudakasuttaṁ

217. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, yatthimā mahānadiyo saṁsandanti samenti, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇivā udakaphusitāni. Taṁ kimmaññatha bhikkhave, katamannū kho bahutaraṁ yaṁ vā samhejja udakaṁ parikkhīṇaṁ pariyādinnaṁ. Yāni vā dve vā tīṇi vā udakaphusikāni avasiṭṭhānī'ti?
Etadeva bhante, bahutaraṁ sambhejja udakaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ. Appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, sambhejja udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

[BJT Page 216]

1. 10. 5.
Paṭhavisuttaṁ

218. Sāvatthiyaṁ-

[page 136] seyyathāpi bhikkhave, puriso mahāpaṭhaviyā sattakolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṁ kimmaññatha bhikkhave, katamaṁ nu kho bahutaraṁ yā vā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Yā vā mahāpaṭhavī'ti?

Etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavi. Appamattikā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Neva satiyaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, mahāpaṭhaviṁ upanidhāya sattakolaṭṭhimattiyo guḷikā upanikkhittā'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 6
Dutiyapaṭhavisuttaṁ

219. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, mahāpaṭhavi parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā sattakolaṭṭhimattiyo guḷikā. Taṁ kimmaññatha bhikkhave, katamannu kho bahutaraṁ yaṁ vā mahāpaṭhaviyā parikkhīṇaṁ pariyādinnaṁ, yā vā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti?

Etadeva bhante, bahutaraṁ mahāpaṭhaviyā yadidaṁ parikkhīṇaṁ pariyādinnaṁ. Appamattikā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, mahāpaṭhaviyā parikkhīṇaṁ pariyādinnaṁ upanidhāya sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 7
Samuddasuttaṁ

220. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya, taṁ kimmaññatha bhikkhave, katamaṁ nu kho bahutaraṁ yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṁ vā mahāsamudde udakanti?

[page 137] etadeva bhante, bahutaraṁ yadidaṁ mahāsamudde udakaṁ appamattāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti. Mahāsamudde udakaṁ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

---------------------
1. Mahāsamuddā - syā.

[BJT Page 218]

1. 10. 8
Dutiya samuddasuttaṁ

221. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, mahāsamuddo parikkhayaṁ pariyādānaṁ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṁ kimmaññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā mahāsamudde udakaṁ parikkhīṇaṁ pariyādinnaṁ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti?

Etadeva bhante, bahutaraṁ mahāsamudde udakaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ appamattāni dve vā tiṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, mahāsamudde udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 9

Pabbatūpamasuttaṁ

222. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya taṁ kiṁmaññatha bhikkhave, katamannukho bahutaraṁ yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā, yo vā himavā pabbatarājā'ti.

Etadeva bhante, bahutaraṁ yadidaṁ himavā pabbatarājā. Appamattikā satta sāsapamattiyo pāsāṇasakkharā [page 138] upanikkhittā. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, himavantaṁ pabbatarājaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 10
Dutiya pabbatūpamasuttaṁ

223. Sāvatthiyaṁ-

Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṁ kimmaññatha bhikkhave, katamannukho bahutaraṁ, yaṁ vā himavato pabbatarājassa parikkhīṇaṁ pariyādinnaṁ, yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti?

[BJT Page 220]

Etadeva bhante, bahutaraṁ himavato pabbatarājassa yadidaṁ parikkhīṇaṁ pariyādinnaṁ appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Neva satimaṁ kalaṁ apenti na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, himavato pabbatarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattūṁ paramatā.

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo, evaṁ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 11
Tatiyapabbatūpamasuttaṁ

224. Sāvatthiyaṁ-

[page 139] seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṁ kimmaññatha bhikkhave, katamaṁ nu kho bahutaraṁ yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā, yo vā sineru pabbatarājā'ti?
Etadeva bhante, bahutaraṁ yadidaṁ sineru pabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṁ kalaṁ upenti, na sahassimaṁ kalaṁ upenti, na satasahassimaṁ kalaṁ upenti, sineruṁ pabbatarājānaṁ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā'ti.

Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṁ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṁ adhigamo. Neva satimaṁ kalaṁ upeti, na sahassimaṁ kalaṁ upeti, na satasahassimaṁ kalaṁ upeti. Evaṁ mahādhigamo bhikkhave, diṭṭhisampanno puggalo evaṁ mahābhiñño'ti.

Abhisamayavaggo dasamo.

Tatruddānaṁ:
Nakhasikhā pokkharaṇi ceva sambhejja udake duve,
Dve paṭhavī dve samuddā tayo ca pabbatūpamā'ti.

Abhisamayasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:

Buddho āhāro dasabalo kaḷāro gahapati pañcamo,
Dukkhavaggo mahāvaggo aṭṭhamo samaṇabrāhmaṇo,
Navamo'ntarapeyyālo dasamo'bhisamayo bhaveti

[BJT Page 222]

2. Dhātusaṁyuttaṁ

1. Nānattavaggo

2. 1. 1.
Dhātunānattasuttaṁ

225. [page 140] sāvatthiyaṁ-
Dhātunānattaṁ vo bhikkhave, desissāmi,1 taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhu bhagavato paccassosuṁ, bhagavā etadavoca:

Katamañca bhikkhave, dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṁ vuccati bhikkhave, dhātunānattanti.

2. 1. 2
Phassanānattasuttaṁ

226. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave paṭicca uppajjati phassanānattaṁ. Katamañca bhikkhave, dhātunānattaṁ? Cakkhudhātu sotadhātu ghāṇadhātu jivhādhātu kāyadhātu manodhātu. Idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca2 bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattaṁ? Cakkhudhātuṁ bhikkhave, paṭicca uppajjati cakkhusamphasso, sotadhātuṁ paṭicca uppajjati sotasamphasso, ghāṇadhātuṁ [page 141] paṭicca uppajjati ghāṇasamphasso, jivhādhātuṁ paṭicca uppajjati jivhāsamphasso, kāyadhātuṁ paṭicca uppajjati kāyasamphasso, manodhātuṁ paṭicca uppajjati manosamphasso. Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattanti.

2. 1. 3
No phassanānattasuttaṁ

227. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati phassanānattaṁ, no phassanānattaṁ paṭicca uppajjati dhātunānattaṁ.

Kathañca bhikkhave dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca bhikkhave dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, no phassanānattaṁ paṭicca uppajjati dhātunānattaṁ? Cakkhudhātu bhikkhave paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṁ paṭicca uppajjati cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātuṁ paṭicca uppajjati manosamphasso. No manosamphassaṁ paṭicca uppajjati manodhātu. Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattaṁ. No phassanānattaṁ paṭicca uppajjati dhātunānattanti.

------------------
1. Desessāmi - machasaṁ, 2. Katamañca - syā.

[BJT Page 224]

2. 1. 4

Vedanānānattasuttaṁ

228. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ.

Katamañca bhikkhave dhātunānattaṁ? [page 142] cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattaṁ? Cakkhudhātuṁ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaṁ paṭicca uppajjati cakkhusamphassajā vedanā. Sotadhātuṁ paṭicca uppajjati sotasamphasso. Sotasamphassaṁ paṭicca uppajjati sotasamphassajā vedanā. Ghāṇadhātuṁ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaṁ paṭicca uppajjati ghāṇasamphassajā vedanā. Jivhādhātuṁ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṁ paṭicca uppajjati jivhāsamphassajā vedanā. Kāyadhātuṁ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṁ paṭicca uppajjati kāyasamphassajā vedanā. Manodhātuṁ paṭicca uppajjati manosamphasso. Manosamphassaṁ paṭicca uppajjati manosamphassajā vedanā. Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattanti.
2. 1. 5

No vedanānānattasuttaṁ

229. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattaṁ, no vedanānānattaṁ paṭicca uppajjati phassanānattaṁ. No phassanānattaṁ paṭicca uppajjati dhātunānattaṁ.

Katamañca bhikkhave dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ, no vedanānānattaṁ paṭicca uppajjati phassanānattaṁ, no phassanānattaṁ paṭicca uppajjati dhātunānattaṁ? Cakkhudhātuṁ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaṁ paṭicca uppajjati cakkhusamphassajā vedanā. No cakkhusamphassajaṁ vedanaṁ [page 143] paṭicca uppajjati cakkhusamphasso. No cakkhusamphassaṁ paṭicca uppajjati cakkhudhātu. Sotadhātuṁ paṭicca uppajjati sotasamphasso. Sotasamphassaṁ paṭicca uppajjati sotasamphassajā vedanā. No sotasamphassajaṁ vedanaṁ paṭicca uppajjati cakkhusamphasso. No sotasamphassaṁ paṭicca uppajjati sotadhātu. Ghāṇadhātuṁ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaṁ paṭicca uppajjati ghāṇasamphassajā vedanā. No ghāṇasamphassajaṁ vedanaṁ paṭicca uppajjati ghāṇasamphasso. No ghāṇasamphassaṁ paṭicca uppajjati ghāṇadhātu. Jivhādhātuṁ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṁ paṭicca uppajjati jivhāsamphassajā vedanā. No jivhāsamphassajaṁ vedanaṁ paṭicca uppajjati jivhāsamphasso. No jivhāsamphassaṁ paṭicca uppajjati jivhādhātu. Kāyadhātuṁ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṁ paṭicca uppajjati kāyasamphassajā vedanā. No kāyasamphassajaṁ vedanaṁ paṭicca uppajjati kāyasamphasso. No kāyasamphassaṁ paṭicca uppajjati kāyadhātu. Manodhātuṁ paṭicca uppajjati manosamphasso. Manosamphassaṁ paṭicca uppajjati manosamphassajā vedanā. No manosamphassajaṁ vedanaṁ paṭicca uppajjati manosamphasso. No manosamphassaṁ paṭicca uppajjati manodhātu.

Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. No vedanānānattaṁ paṭicca uppajjati phassanānattaṁ. No phassanānattaṁ paṭicca uppajjati dhātunānattanti.

[BJT Page 226]

2. 1. 6
Bāhiradhātunānattasuttaṁ

230. Sāvatthiyaṁ -

Dhātunānattaṁ kho bhikkhave, desessāmi taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmi.
Katamañca bhikkhave, dhātunānattaṁ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu. Idaṁ vuccati bhikkhave, dhātunānattanti.

2. 1. 7

Pariyesanānānattasuttaṁ

231. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ.

Katamañca bhikkhave, dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṁ vuccati bhikkhave dhātunānattaṁ.

[page 144] kathañca bhikkhave, dhātunānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānāttaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ?

Rūpadhātuṁ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṁ paṭicca uppajjati rūpasaṅkappo. Rūpasaṅkappaṁ paṭicca uppajjati rūpacchando. Rūpacchandaṁ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṁ paṭicca uppajjati rūpapariyesanā. Saddadhātuṁ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṁ paṭicca uppajjati saddasaṅkappo. Saddasaṅkappaṁ paṭicca uppajjati saddacchando. Saddacchandaṁ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṁ paṭicca uppajjati saddapariyesanā. Gandhadhātuṁ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṁ paṭicca uppajjati gandhasaṅkappo. Gandhasaṅkappaṁ paṭicca uppajjati gandhacchando. Gandhacchandaṁ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṁ paṭicca uppajjati gandhapariyesanā. Rasadhātuṁ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṁ paṭicca uppajjati rasasaṅkappo. Rasasaṅkappaṁ paṭicca uppajjati rasacchando. Rasacchandaṁ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṁ paṭicca uppajjati rasapariyesanā. Phoṭṭhabbadhātuṁ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṁ paṭicca uppajjati phoṭṭhabbasaṅkappo. Phoṭṭhabbasaṅkappaṁ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṁ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṁ paṭicca uppajjati phoṭṭhabbapariyesanā. Dhammadhātuṁ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṁ paṭicca uppajjati dhammasaṅkappo. Dhammasaṅkappaṁ paṭicca uppajjati dhammacchando. Dhammacchandaṁ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṁ paṭicca uppajjati dhammapariyesanā.

Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānāttaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattanti.

[BJT Page 228]

2. 1. 8
No pariyesanānānattasuttaṁ

232. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. No pariyesanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. [page 145] no pariḷāhanānattaṁ paṭicca uppajjati chandanānattaṁ. No chandanānattaṁ paṭicca uppajjati saṅkappanānattaṁ. No saṅkappanānattaṁ paṭicca uppajjati saññānānattaṁ. No saññānānattaṁ paṭicca uppajjati dhātunānattaṁ.

Katamañca bhikkhave, dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca bhikkhave, dhātunānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānāttaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ? No pariyesanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, no pariḷāhanānattaṁ paṭicca uppajjati chandanānattaṁ, no chandanānattaṁ paṭicca uppajjati saṅkappanānattaṁ, no saṅkappanānattaṁ paṭicca uppajjati saññānānattaṁ, no saññānānattaṁ paṭicca uppajjati dhātunānattaṁ?

Rūpadhātuṁ bhikkhave, paṭicca uppajjati rūpasaññā rūpasaññaṁ paṭicca uppajjati rūpasaṅkappo. Rūpasaṅkappaṁ paṭicca uppajjati rūpacchando, rūpacchandaṁ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṁ paṭicca uppajjati rūpapariyesanā, no rūpapariyesanaṁ paṭicca uppajjati rūpapariḷāho, no rūpapariḷāhaṁ paṭicca uppajjati rūpacchando, no rūpacchandaṁ paṭicca uppajjati rūpasaṅkappo, no rūpasaṅkappaṁ paṭicca uppajjati rūpasaññā, no rūpasaññaṁ paṭicca uppajjati rūpadhātu.

Saddadhātuṁ bhikkhave paṭicca uppajjati saddasaññā. Saddasaññaṁ paṭicca uppajjati saddasaṅkappo. Saddasaṅkappaṁ paṭicca uppajjati saddacchando. Saddacchandaṁ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṁ paṭicca uppajjati saddapariyesanā. No saddapariyesanaṁ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṁ paṭicca uppajjati saddacchando. No saddacchandaṁ paṭicca uppajjati saddasaṅkappo. No saddasaṅkappaṁ paṭicca uppajjati saddasaññā no saddasaññaṁ paṭicca uppajjati saddadhātu.

Gandhadhātuṁ bhikkhave paṭicca uppajjati gandhasaññā. Gandhasaññaṁ paṭicca uppajjati gandhasaṅkappo. Gandhasaṅkappaṁ paṭicca uppajjati gandhacchando. Gandhacchandaṁ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṁ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaṁ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṁ paṭicca uppajjati gandhacchando. No gandhacchandaṁ paṭicca uppajjati gandhasaṅkappo. No gandhasaṅkappaṁ paṭicca uppajjati gandhasaññā. No gandhasaññaṁ paṭicca uppajjati gandhadhātu.

Rasadhātuṁ bhikkhave paṭicca uppajjati rasasaññā. Rasasaññaṁ paṭicca uppajjati rasasaṅkappo. Rasasaṅkappaṁ paṭicca uppajjati rasacchando. Rasacchandaṁ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṁ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṁ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṁ paṭicca uppajjati rasacchando. No rasacchandaṁ paṭicca uppajjati rasasaṅkappo. No rasasaṅkappaṁ paṭicca uppajjati rasasaññā no rasasaññaṁ paṭicca uppajjati rasadhātu.

Phoṭṭhabbadhātuṁ bhikkhave paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṁ paṭicca uppajjati phoṭṭhabbasaṅkappo. Phoṭṭhabbasaṅkappaṁ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṁ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṁ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṁ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṁ paṭicca uppajjati phoṭṭhabbacchando. No phoṭṭhabbacchandaṁ paṭicca uppajjati phoṭṭhabbasaṅkappo. No phoṭṭhabbasaṅkappaṁ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṁ paṭicca uppajjati phoṭṭhabbadhātu.

Dhammadhātuṁ bhikkhave, paṭicca uppajjati dhammasaññā. [page 146] dhammasaññaṁ paṭicca uppajjati dhammasaṅkappo. Dhammasaṅkappaṁ paṭicca uppajjati dhammacchando, dhammacchandaṁ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaṁ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṁ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaṁ paṭicca uppajjati dhammacchando. No dhammacchandaṁ paṭicca uppajjati dhammasaṅkappo. No dhammasaṅkappaṁ paṭicca uppajjati dhammasaññā. No dhammasaññaṁ paṭicca uppajjati dhammadhātu.

Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānāttaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. No pariyesanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. No pariḷāhanānattaṁ paṭicca uppajjati chandanānattaṁ. No chandanānattaṁ paṭicca uppajjati saṅkappanānattaṁ. No saṅkappanānattaṁ paṭicca uppajjati saññānānattaṁ. No saññānānattaṁ paṭicca uppajjati dhātunānattanti.

[BJT Page 230]

2. 1. 9
Lābhanānattasuttaṁ

233. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. Vedanānānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhānānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. Pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ.

Katamañca bhikkhave, dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca bhikkhave, dhātunānattaṁ paṭicca uppajjati [page 147] saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. Vedanānānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhānānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. Pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ?

Rūpadhātuṁ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṁ paṭicca uppajjati rūpasaṅkappo. Rūpasaṅkappaṁ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṁ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṁ vedanaṁ paṭicca uppajjati rūpacchando, rūpacchandaṁ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṁ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaṁ paṭicca uppajjati rūpalābho.

Saddadhātuṁ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṁ paṭicca uppajjati saddasaṅkappo. Saddasaṅkappaṁ paṭicca uppajjati saddasamphasso. Saddasamphassaṁ paṭicca uppajjati saddapasamphassajā vedanā. Saddasamphassajaṁ vedanaṁ paṭicca uppajjati saddacchando, saddacchandaṁ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṁ paṭicca uppajjati saddapariyesanā. Saddapariyesanaṁ paṭicca uppajjati saddalābho.

Gandhadhātuṁ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṁ paṭicca uppajjati gandhasaṅkappo. Gandhasaṅkappaṁ paṭicca uppajjati gandhasamphasso. Gandhasamphassaṁ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṁ vedanaṁ paṭicca uppajjati gandhacchando, gandhacchandaṁ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṁ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṁ paṭicca uppajjati gandhalābho.

Rasadhātuṁ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṁ paṭicca uppajjati rasasaṅkappo. Rasasaṅkappaṁ paṭicca uppajjati rasasamphasso. Rasasamphassaṁ paṭicca uppajjati rasasamphassajā vedanā. Rasasamphassajaṁ vedanaṁ paṭicca uppajjati rasacchando, rasacchandaṁ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṁ paṭicca uppajjati rasapariyesanā. Rasapariyesanaṁ paṭicca uppajjati rasalābho.

Phoṭṭhabbadhātuṁ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṁ paṭicca uppajjati phoṭṭhabbasaṅkappo. Phoṭṭhabbasaṅkappaṁ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṁ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaṁ vedanaṁ paṭicca uppajjati phoṭṭhabbacchando, phoṭṭhabbacchandaṁ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṁ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṁ paṭicca uppajjati phoṭṭhabbalābho.

Dhammadhātuṁ bhikkhave, paṭicca uppajjati dhammasaññā. dhammasaññaṁ paṭicca uppajjati dhammasaṅkappo. Dhammasaṅkappaṁ paṭicca uppajjati dhammasamphasso. Dhammasamphassaṁ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajā vedanaṁ paṭicca uppajjati dhammacchando. Dhammacchandaṁ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṁ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṁ paṭicca uppajjati dhammalābho.
Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. Vedanānānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhānānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. Pariyesanānānattaṁ paṭicca uppajjati lābhanānattanti.

3. 1. 10
Nolābhanānattasuttaṁ

234. Sāvatthiyaṁ-

Dhātunānattaṁ bhikkhave, paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati [page 148] phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. Vedanānānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhānānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. Pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ. No lābhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. No pariyesanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. No pariḷāhanānattaṁ paṭicca uppajjati chandanānattaṁ. No chandanānattaṁ paṭicca uppajjati vedanānānattaṁ. No vedanānānattaṁ paṭicca uppajjati phassanānattaṁ. No phassanānattaṁ paṭicca uppajjati saṅkappanānattaṁ. No saṅkappanānattaṁ paṭicca uppajjati saññānānattaṁ. No saññānānattaṁ paṭicca uppajjati dhātunānattaṁ.

[BJT Page 232]

Katamañca bhikkhave, dhātunānattaṁ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṁ vuccati bhikkhave dhātunānattaṁ.

Kathañca bhikkhave, dhātunānattaṁ, paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. Vedanānānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhānānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. Pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ. No lābhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. No pariyesanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. No pariḷāhanānattaṁ paṭicca uppajjati chandanānattaṁ. No chandanānattaṁ paṭicca uppajjati vedanānānattaṁ. No vedanānānattaṁ paṭicca uppajjati phassanānattaṁ. No phassanānattaṁ paṭicca uppajjati saṅkappanānattaṁ. No saṅkappanānattaṁ paṭicca uppajjati saññānānattaṁ. No saññānānattaṁ paṭicca uppajjati dhātunānattaṁ.

Rūpadhātuṁ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṁ paṭicca uppajjati rūpasaṅkappo. Rūpasaṅkappaṁ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṁ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṁ vedanaṁ paṭicca uppajjati rūpacchando, rūpacchandaṁ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṁ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaṁ paṭicca uppajjati rūpalābho. No rūpalābhaṁ paṭicca uppajjati rūpapariyesanā. No rūpapariyesanaṁ paṭicca uppajjati rūpapariḷāho. No rūpapariḷāhaṁ paṭicca uppajjati rūpacchando, no rūpacchandaṁ paṭicca uppajjati rūpasamphassajā vedanā, no rūpasamphassajaṁ vedanaṁ paṭicca uppajjati rūpasamphasso, no rūpasamphassaṁ paṭicca uppajjati rūpasaṅkappo. No rūpasaṅkappaṁ paṭicca uppajjati rūpasaññā. No rūpasaññaṁ paṭicca uppajjati rūpadhātu.
Saddadhātuṁ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṁ paṭicca uppajjati saddasaṅkappo. Saddasaṅkappaṁ paṭicca uppajjati saddasamphasso. Saddasamphassaṁ paṭicca uppajjati saddasamphassajā vedanā. Saddasamphassajaṁ vedanaṁ paṭicca uppajjati saddacchando, saddacchandaṁ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṁ paṭicca uppajjati saddapariyesanā. Saddapariyesanaṁ paṭicca uppajjati saddalābho. No saddalābhaṁ paṭicca uppajjati saddapariyesanā. No saddapariyesanaṁ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṁ paṭicca uppajjati saddacchando, no saddacchandaṁ paṭicca uppajjati saddasamphassajā vedanā, no saddasamphassajaṁ vedanaṁ paṭicca uppajjati saddasamphasso, no saddasamphassaṁ paṭicca uppajjati saddasaṅkappo. No saddasaṅkappaṁ paṭicca uppajjati saddasaññā. No saddasaññaṁ paṭicca uppajjati saddadhātu.

Gandhadhātuṁ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṁ paṭicca uppajjati gandhasaṅkappo. Gandhasaṅkappaṁ paṭicca uppajjati gandhasamphasso. Gandhasamphassaṁ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṁ vedanaṁ paṭicca uppajjati gandhacchando, gandhacchandaṁ paṭicca uppajjati gandhapariḷāho. Gandhaparilāhaṁ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṁ paṭicca uppajjati gandhalābho. No gandhalābhaṁ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaṁ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṁ paṭicca uppajjati gandhacchando, no gandhacchandaṁ paṭicca uppajjati gandhasamphassajā vedanā, no gandhasamphassajaṁ vedanaṁ paṭicca uppajjati gandhasamphasso, no gandhasamphassaṁ paṭicca uppajjati gandhasaṅkappo. No gandhasaṅkappaṁ paṭicca uppajajati gandhasaññā, no gandhasaññaṁ paṭicca uppajjati gandhadhātu.

Rasadhātuṁ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṁ paṭicca uppajjati rasasaṅkappo. Rasasaṅkappaṁ paṭicca uppajjati rasasamphasso. Rasasamphassaṁ paṭicca uppajjati rasasamphassajā vedanā. Rasasampassajaṁ vedanaṁ paṭicca uppajjati rasacchando, rasacchandaṁ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṁ paṭicca uppajjati rasapariyesanā. Rasapariyesanaṁ paṭicca uppajjati rasalābho. No rasalābhaṁ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṁ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṁ paṭicca uppajjati rasacchando, no rasacchandaṁ paṭicca uppajjati rasasamphassajā vedanā, no rasasamphassajaṁ vedanaṁ paṭicca uppajjati rasasamphasso, no rasasamphassaṁ paṭicca uppajjati rasasaṅkappo. No rasasaṅkappaṁ paṭicca uppajjati rasasaññā. No rasasaññaṁ paṭicca uppajjati rasadhātu.

Phoṭṭhabbadhātuṁ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṁ paṭicca uppajjati phoṭṭhabbasaṅkappo. Phoṭṭhabbasaṅkappaṁ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṁ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaṁ vedanaṁ paṭicca uppajjati paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṁ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṁ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṁ paṭicca uppajjati phoṭṭhabbalābho. No phoṭṭhabbalābhaṁ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṁ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṁ paṭicca uppajjati phoṭṭhabbacchando, no phoṭṭhabbacchandaṁ paṭicca uppajjati phoṭṭabbasamphassajā vedanā, no phoṭṭhabbasamphassajaṁ vedanaṁ paṭicca uppajjati phoṭṭhabbasamphasso, no phoṭṭhabbasamphassaṁ paṭicca uppajjati phoṭṭhabbasaṅkappo. No phoṭṭhabbasaṅkappaṁ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṁ paṭicca uppajjati phoṭṭhabbadhātu.

Dhammadhātuṁ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṁ paṭicca uppajjati dhammasaṅkappo. Dhammasaṅkappaṁ paṭicca uppajjati dhammasamphasso. Dhammasamphassaṁ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajaṁvedanaṁ paṭicca uppajjati dhammacchando, dhammacchandaṁ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṁ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṁ paṭicca uppajjati dhammalābho. No dhammalābhaṁ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṁ paṭicca uppajjati dhammalābho. No dhammalābhaṁ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṁ paṭicca uppajjati [page 149] dhammapariḷāho. No dhammapariḷāhaṁ paṭicca uppajjati dhammacchando, no dhammacchandaṁ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṁ vedanaṁ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṁ paṭicca uppajjati dhammasaṅkappo. No dhammasaṅkappaṁ paṭicca uppajjati dhammasaññā. No dhammasaññaṁ paṭicca uppajjati dhammadhātu.

Evaṁ kho bhikkhave, dhātunānattaṁ paṭicca uppajjati saññānānattaṁ. Saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ. Saṅkappanānattaṁ paṭicca uppajjati phassanānattaṁ. Phassanānattaṁ paṭicca uppajjati vedanānānattaṁ. Vedanānānattaṁ paṭicca uppajjati chandanānattaṁ. Chandanānattaṁ paṭicca uppajjati pariḷāhānānattaṁ. Pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. Pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ. No lābhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ. No pariyesanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ. No pariḷāhanānattaṁ paṭicca uppajjati chandanānattaṁ. No chandanānattaṁ paṭicca uppajjati vedanānānattaṁ. No vedanānānattaṁ paṭicca uppajjati phassanānattaṁ. No phassanānattaṁ paṭicca uppajjati saṅkappanānattaṁ. No saṅkappanānattaṁ paṭicca uppajjati saññānānattaṁ. No saññānānattaṁ paṭicca uppajjati dhātunānattanti.

Nānattavaggo paṭhamo.

Tatruddānaṁ:
Dhātusamphassaṁ no cetaṁ vedanā apare duve,
Etaṁ ajjhattapañcakaṁ dhātusaññā ca no cetaṁ,
Phassena apare duve etaṁ bāhirapañcakanti.+

--------------------* Uddāne suttanāmānaṁ visadisatā dissate.

[BJT Page 234]

2. Sattadhātuvaggo
2. 2. 1

235. Sāvatthiyaṁ -

[page 150] sattimā bhikkhave, dhātuyo. Katamā satta? Ābhādhātu, subhadhātu,1 ākāsānaññāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu, imā kho bhikkhave, sattadhātuyo'ti.

Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: yā cāyaṁ bhante, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kiṁ paṭicca paññāyantī'ti?
Yāyaṁ bhikkhu, ābhādhātu, ayaṁ dhātu andhakāraṁ paṭicca paññāyati, yāyaṁ bhikkhu, subhadhātu, ayaṁ dhātu asubhaṁ paṭicca paññāyati, yāyaṁ bhikkhu, ākāsānañcāyatanadhātu, ayaṁ dhātu rūpaṁ paṭicca paññāyati, yāyaṁ bhikkhu, viññāṇañcāyatanadhātu, ayaṁ dhātu ākāsānañcāyatanaṁ paṭicca paññāyati. Yāyaṁ bhikkhu, ākiñcaññāyatanadhātu, ayaṁ dhātuṁ viññāṇañcāyatanaṁ paṭicca paññāyati, yāyaṁ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaṁ dhātu ākiñcaññāyatanaṁ paṭicca paññāyati, yāyaṁ bhikkhu, saññāvedayitanirodhadhātu, ayaṁ dhātu nirodhaṁ paṭicca paññāyatī'ti.

Yā cāyaṁ bhante, ābhādhātu yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kathaṁ samāpatti pattabbā'ti?

Ya cāyaṁ bhikkhu, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā [page 151] ca ākiñcaññāyatanadhātu, imā dhātuyo saññāsamāpatti pattabbā. Yāyaṁ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaṁ dhātu saṅkhārāvasesā samāpatti pattabbā. Yāyaṁ bhikkhu, saññāvedayitanirodhadhātu, ayaṁ dhātu nirodhasamāpatti pattabbāti.

----------------1. Subhādhātu - bahūsu.

[BJT Page 236]

2. 2. 2
Sanidānasuttaṁ

236. Sāvatthiyaṁ-
Sanidānaṁ bhikkhave, uppajjati kāmavitakko no anidānaṁ, sanidānaṁ uppajjati vyāpādavitakko no anidānaṁ, sanidānaṁ uppajjati vihiṁsāvitakko no anidānaṁ.

Katañca bhikkhave, sanidānaṁ uppajjati kāmavitakko no anidānaṁ, sanidānaṁ uppajjati vyāpādavitakko no anidānaṁ, sanidānaṁ uppajjati vihiṁsāvitakko no anidānaṁ?

Kāmadhātuṁ bhikkhave, paṭicca uppajjati kāmasaññā. Kāmasaññaṁ paṭicca uppajjati kāmasaṅkappo. Kāmasaṅkappaṁ paṭicca uppajjati kāmacchando. Kāmacchandaṁ paṭicca uppajjati kāmapariḷāho. Kāmapariḷāhaṁ paṭicca uppajjati kāmapariyesanā. Kāmapariyesanaṁ bhikkhave, pariyesamāno assutavā puphujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Vyāpādadhātuṁ bhikkhave, paṭicca uppajjati vyāpādasaññā. Vyāpādasaññaṁ paṭicca uppajjati vyāpādasaṅkappo. Vyāpādasaṅkappaṁ paṭicca uppajjati vyāpādacchando vyāpādacchandaṁ paṭicca uppajjati vyāpādapariḷāho. Vyāpādapariḷāhaṁ paṭicca uppajjati vyāpādapariyesanā. Vyāpādapariyesanaṁ bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Vihiṁsādhātuṁ bhikkhave, paṭicca uppajjati vihiṁsāsaññā. Vihiṁsāsaññaṁ paṭicca uppajjati vihiṁsāsaṅkappo. Vihiṁsāsaṅkappaṁ paṭicca uppajjati vihiṁsāchando. Vihiṁsāchandaṁ paṭicca uppajjati vihiṁsāpariḷāho. Vihiṁsāpariḷāhaṁ paṭicca uppajjati vihiṁsāpariyesanā. Vihiṁsāpariyesanaṁ [page 152] bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Seyyathāpi bhikkhave, puriso ādittaṁ tīṇukkaṁ sukkhe tiṇadāye nikkhipeyya,1 no ce hatthehi ca pādehi ca khippameva nibbāpeyya, evaṁ hi bhikkhave, ye tiṇakaṭṭhanissitā pāṇā, te anayavyasanaṁ āpajjeyyuṁ.

Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visamagataṁ akusalasaññaṁ2 na khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti, so diṭṭhe ceva3 dhamme dukkhaṁ viharati savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Kāyassa ca bhedā4 parammaraṇā duggati pāṭikaṅkhā.

Sanidānaṁ bhikkhave, uppajjati nekkhammavitakko no anidānaṁ. Sanidānaṁ uppajjati avyāpādavitakko no anidānaṁ. Sanidānaṁ uppajjati avihiṁsāvitakko no anidānaṁ.

--------------------
1. Nikkhepeyya - syā. 2. Visamagataṁ saññaṁ - machasaṁ, [pts.]
3. Diṭṭheva dhamme - sīmu, syā. 4. Kāyassa bhedā - sīmu, syā.

[BJT Page 238]

Katañca bhikkhave, sanidānaṁ uppajjati kekkhammavitakko no anidānaṁ, sanidānaṁ uppajjati avyāpādavitakko no anidānaṁ, sanidānaṁ uppajjati avihiṁsāvitakko no anidānaṁ?

Nekkhammadhātuṁ bhikkhave, paṭicca uppajjati nekkhammasaññā. Kekkhammasaññaṁ paṭicca uppajjati nekkhammasaṅkappo. Nekkhammasaṅkappaṁ paṭicca uppajjati nekkhammacchando. Nekkhammacchandaṁ paṭicca uppajjati nekkhakammapariḷāho. Nekkhammapariḷāhaṁ paṭicca uppajjati nekkhammapariyesanā. Nekkhammapariyesanaṁ bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Avyāpādadhātuṁ bhikkhave, paṭicca uppajjati avyāpādasaññā. Avyāpādasaññaṁ paṭicca uppajjati avyāpādasaṅkappo. Avyāpādasaṅkappaṁ paṭicca uppajjati avyāpādacchando. Avyāpādacchandaṁ paṭicca uppajjati avyāpādapariḷāho. Avyāpādapariḷāhaṁ paṭicca uppajjati avyāpādapariyesanā. Avyāpādapariyesanaṁ bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Avihiṁsādhātuṁ bhikkhave, paṭicca uppajjati avihiṁsāsaññā. [page 153] avihiṁsāsaññaṁ paṭicca uppajjati avihiṁsāsaṅkappo. Avihiṁsāsaṅkappaṁ paṭicca uppajjati avihiṁsācchando. Avihiṁsāchandaṁ paṭicca uppajjati avihiṁsāpariḷāho. Avihiṁsāpariḷāhaṁ paṭicca uppajjati avihiṁsāpariyesanā. Avihiṁsāpariyesanaṁ bhikkhave, pariyesamāno sunavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Seyyathāpi bhikkhave, puriso ādittaṁ tīṇukkaṁ sukkhe tiṇadāye nikkhipeyya, tamenaṁ hatthehi ca pādehi ca khippameva nibbāpeyya, evaṁ hi bhikkhave, ye tiṇakaṭṭhanissitā pāṇā, te na anayavyasanaṁ āpajjeyyuṁ.

Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṁ visamagataṁ akusalasaññaṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti, so diṭṭhe ceva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ. Kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā'ti.

2. 2. 3
Giñjakāvasathasuttaṁ

237. Ekaṁ samayaṁ bhagavā ñātike1 viharati giñjakāvasathe, tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:
Dhātuṁ bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko'ti.

Evaṁ vutte, āyasmā kaccāno2 bhagavantaṁ etadavoca: ''yāyaṁ bhante, diṭṭhi asammāsambuddhesu sammā sambuddhā'ti. Ayaṁ nu kho bhante, diṭṭhi kiṁ paṭicca paññāyatī''ti?

----------------1. Ñātikehi - [pts. 2.] Saddho kaccāyano-[pts.] Sandho kaccāyano-sī1, 2

[BJT Page 240]

Mahati kho esā kaccāna, dhātu yadidaṁ avijjādhātu. [page 154] hīnaṁ kaccāna, dhātuṁ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā. Hīnaṁ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Hīnā tassa uppattī'ti1 vadāmi.

Majjhamaṁ kaccāna, dhātuṁ paṭicca uppajjati majjhamā saññā, majjhamā diṭṭhi, majjhamo vitakko, majjhamā cetanā, majjhamā patthanā, majjhamo paṇidhi, majjhamo puggalo, majjhamā vācā. Majjhamaṁ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Majjhamātassa uppattī'ti vadāmi.

Paṇītaṁ kaccā,na dhātuṁ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā. Paṇītaṁ ācikkhati, deseti, paññāpeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti paṇītā tassa uppattī'ti vadāmī'ti.

2. 2. 4
Hīnādhimuttika suttaṁ

238. Sāvatthiyaṁ -

Dhātusova3 bhikkhave, sattā saṁsandanti samenti: hīnādhimuttikā sattā hīnādhimuttikehi saddhiṁ saṁsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti.

Atītampi3 bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi4 bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti, hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandissanti samessanti.

[page 155] etarahi5 bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samentī'ti.

----------------
1. Uppattiti-machasaṁ, syā 2. Dhātuso-katthaci. 3. Atītampi kho-machasaṁ 4. Anāgatampi kho-machasaṁ. 5. Etarahi kho-machasaṁ.

[BJT Page 242]

2. 2. 5
Caṅkamasuttaṁ

239. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā1 sāriputto sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Āyasmā'pi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Āyasmā'pi kho mahākassapo sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Āyasmā'pi kho anuruddho sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Āyasmā'pi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Āyasmā'pi kho upāli sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Āyasmā'pi kho ānando sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati. Devadatto'pi kho sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati.

Atha kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave, sāriputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū mahāpaññā.

Passatha no tumhe bhikkhave, moggallānaṁ2 sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho3 ete bhikkhave, bhikkhū mahiddhikā.

Passatha no tumhe bhikkhave, kassapaṁ4 sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? [page 156]evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū dhutavādā.

Passatha no tumhe bhikkhave, anuruddhaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū dibbacakkhukā.

Passatha no bhikkhave, puṇṇaṁ mantāniputtaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū dhammakathikā.

Passatha no tumhe bhikkhave, upāliṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū vinayadharā.

Passatha no tumhe bhikkhave, ānandaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū bahussutā.

-----------------
1. Āyasmāpi kho-[pts,] syā, sī 2. 2. Mahāmoggallanaṁ sīmu. 3. Sabbepi kho-sī. 1, 2, [Pts. 4.] Mahākassapaṁ - sīmu. 1

[BJT Page 244]

Passatha no tumhe bhikkhave, devadattaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantanti? 'Evaṁ bhante' sabbe kho ete bhikkhave, bhikkhū pāpicchā.

Dhātusova bhikkhave, sattā saṁsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandissanti samessanti.

[page 157] etarahi'pi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: hīnādhimuttikā hinādhimuttikehi saddhiṁ saṁsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samentī'ti.

2. 2. 6
Sagāthasuttaṁ

240. Sāvatthiyaṁ-
Dhātusova bhikkhave, sattā saṁsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti. Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu. Anāgatampi bhikkhave. Addhānaṁ dhātusova sattā saṁsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti.

Seyyathāpi bhikkhave, gūtho gūthena saṁsandati sameti. Muttaṁ muttena saṁsandati sameti. Khelo khelena saṁsandati sameti. Pubbo pubbena saṁsandati sameti. Lohitaṁ lohitena saṁsandati sameti. Evameva kho bhikkhave, dhātusova sattā saṁsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti. Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu. Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti:hīnādhimuttikā hīnādhimuttikehi saddhiṁ saṁsandanti samenti.

[BJT Page 246]

[page 158] dhātusova bhikkhave, sattā saṁsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti, atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandiṁsu samiṁsu. Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti.

Seyyathāpi bhikkhave, khīraṁ khīrena saṁsandati sameti. Telaṁ telena saṁsandati sameti. Sappi sappinā saṁsandati sameti. Madhu madhunā saṁsandati sameti. Phāṇitaṁ phāṇitena saṁsandati sameti. Evameva kho bhikkhave, dhātusova sattā saṁsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti. Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: etarahi'pi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṁ saṁsandanti samenti.

Idamavoca bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Saṁsaggā vanatho jāto asaṁsaggena chijjati,
Parittaṁ dārumāruyha yathā sīde mahaṇṇave
Evaṁ kusītamāgamma sādhu jīvī'pi sīdati,
Tasmā naṁ parivajjeyya kusītaṁ hīnavīriyaṁ,
Pavivittehi ariyehi pahitattehi jhāyihi,
Niccaṁ āraddhaviriyehi paṇḍitehi sahā vase'ti.

2. 2. 7
Assaddhasuttaṁ1

241. [page 159] sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi2 saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. *

-------------------
1. Assaddha saṁsandana sutta- machasaṁ. 2. Anottappino anottappīhi-machasaṁ. *. ''Saddho saddhehi saddhiṁ saṁsandanti, samenti, hirimanā hirimanehi saddhiṁ saṁsandanti samenti, ottāpino ottāpīhi saddhiṁ saṁsandanti samenti, bahussutā bahussutehi saddhiṁ saṁsandanti samenti, āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhita satīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti''. Dissatetrāyamadhiko pāṭho [pts] potthake

[BJT Page 248]

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino
Muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti: ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Anottapino anottāpīhi saddhiṁ saṁsandissanti samessanti. Appassutā [page 160] appassutehi saddhiṁ saṁsandissanti samessanti. Kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti.

Etarahi'pi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti.

Dhātusova bhikkhave, sattā saṁsandanti samenti: saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave,addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Hirimanā hirimanehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Bahussutā bahussutehi saddhiṁ saṁsandiṁsu samiṁsu. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandiṁsu samiṁsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Hirimanā hirimanehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Bahussutā bahussutehi saddhiṁ saṁsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova bhikkhave, sattā saṁsandanti samenti: saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samentī'ti.

3. 2. 8
Assaddhamūlakatikapañcakasuttaṁ

242. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: [page 161] assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ (saṁsandanti samenti.) Duppaññā duppaññehi saddhiṁ (saṁsandanti samenti.) Saddhā saddhehi saddhiṁ (saṁsandanti samenti.) Hirimanā hirimanehi saddhiṁ (saṁsandanti samenti.) Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. [BJT Page 250]

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti: ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Anottapino anottāpīhi saddhiṁ saṁsandissanti samessanti. Appassutā appassutehi saddhiṁ saṁsandissanti samessanti. Kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Paṭhamattikaṁ.)

Dhātusova bhikkhave, sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti, samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi
Saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Dutiyattikaṁ.)

Dhātusova bhikkhave, sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Bahussutā bahussutehi saddhiṁ saṁsandiṁsu samiṁsu. Paññāvanto paññāvantehi saddhiṁ saṁsandiṁsu samiṁsu.

[page 162] anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti. Appassutā appassutehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Bahussutā bahussutehi saddhiṁ saṁsandissanti samessanti. Paññāvanto paññāvantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Paññāvanto paññāvantehi saddhiṁ saṁsandanti samenti. ( Tatiyattikaṁ)

(Dhātusova bhikkhave, sattā saṁsandanti samenti:) assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave addhānaṁ assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti. Kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandantīti samenti. (Catutthattikaṁ. )

[BJT Page 252]

Dhātusova bhikkhave, sattā saṁsandanti samenti. Assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Uppaṭiṭhitasatino uppaṭiṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Assaddhā assaddhe saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Saddhā saddhehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samentī'ti. (Pañcamattikaṁ)

2. 2. 9
Ahirikamūlakatikacatukkasuttaṁ

243. Sāvatthiyaṁ-
Dhātusova bhikkhave, sattā saṁsandanti samenti: ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Anottāpino [page 163] anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave addhānaṁ dhātusova sattā saṁsandissanti samessanti. Ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Paṭhamattikaṁ)

Dhātusova bhikkhave, sattā saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu, ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Hirimanā hirimanehi saddhiṁ saṁsandiṁsu samiṁsu. Bahussutā bahussutehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti, ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Appassutā appassutehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Hirimanā hirimanehi saddhiṁ saṁsandissanti samessanti. Bahussutā bahussutehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti, ahirikā ahirike saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Dutiyattikaṁ. )

Dhātusova bhikkhave, sattā saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu, ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Hirimanā hirimanehi saddhiṁ saṁsandiṁsu samiṁsu. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto
Paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti, ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Hirimanā hirimanehi saddhiṁ saṁsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti, ahirikā ahirike saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Tatiyattikaṁ.)

[BJT Page 254]

Dhātusova bhikkhave, sattā saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu, ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Hirimanā hirimanehi saddhiṁ saṁsandiṁsu samiṁsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti, ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Hirimanā hirimanehi saddhiṁ saṁsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti, ahirikā ahirike saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Catutthattikaṁ.)

3. 2. 10
Anottāpamūlakatikattayasuttaṁ

244. Sāvatthiyaṁ-
[page 164]
Dhātusova bhikkhave, sattā saṁsandanti samenti, anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Bahussutā bahussutehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Appassutā appassutehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Bahussutā bahussutehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Paṭhamattikaṁ.)

Dhātusova bhikkhave, sattā saṁsandanti samenti, anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Dutiyattikaṁ.)

Dhātusova bhikkhave, sattā saṁsandanti samenti, anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Tatiyattikaṁ.)

[BJT Page 256]

3. 2. 11
Appassutamūlakatikadvayasuttaṁ

245. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti, appassutā appassutehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā [page 165] āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Bahussutā bahussutehi saddhiṁ saṁsandiṁsu samiṁsu. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Appassutā appassutehi saddhiṁ saṁsandissanti samessanti. Kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Bahussutā bahussutehi saddhiṁ saṁsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Kusītā kusītehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Paṭhamattikaṁ.)

Dhātusova bhikkhave, sattā saṁsandanti samenti, appassutā appassutehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu. Appassutā appassutehi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Bahussutā bahussutehi saddhiṁ saṁsandiṁsu samiṁsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti. Appassutā appassutehi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Bahussutā bahussutehi saddhiṁ saṁsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti. Appassutā appassutehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Bahussutā bahussutehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti. (Dutiyattikaṁ.)

3. 2. 12
Kusītamūlakatikekasuttaṁ

246. Sāvatthiyaṁ-
Dhātusova bhikkhave, sattā saṁsandanti samenti: kusītā kusītehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: kusītā kusītehi saddhiṁ saṁsandiṁsu samiṁsu. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandiṁsu samiṁsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave addhānaṁ dhātusova sattā saṁsandissanti samessanti: kusītā kusītehi saddhiṁ saṁsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi
Saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: kusītā kusītehi saddhiṁ saṁsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṁ saṁsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samenti.
Sattadhātuvaggo dutiyo.

Tatruddānaṁ:
Sattadhātu sanidānaṁ giñjakāvasathena ca,
Hīnādhimutti caṅkamaṁ sagāthāssaddha1 sattamaṁ.
[page 166] assaddhamūlakā pañca cattāri ahirikamūlakā,
Anottāpamūlakā tīṇi duve appassutena ca
Kusītaṁ ekakaṁ vuttaṁ suttantā tīṇi pañcakāti.

--------------------
Sagāthañcāti. Sīmu.

[BJT Page 258]

3. Kammapathavaggo
2. 3. 1
Asamāhitasuttaṁ

247. Sāvatthiyaṁ-
Dhātusova bhikkhave sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Asamāhitā asamāhitehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti.

Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Samāhitā samāhitehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samentī'ti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Asamāhitā asamāhitehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu.

Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Hirimanā hirimanehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Samāhitā samāhitehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.
Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti. Ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Asamāhitā asamāhitehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti.

Saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Hirimanā hirimanehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Samāhitā samāhitehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessantī'ti.
Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Asamāhitā asamāhitehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti.

Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Samāhitā samāhitehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samentī'ti.
2. 3. 2
Dussīlasuttaṁ

248. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Dussīlā dussīlehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti.

Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. [page 167] sīlavanto sīlavantehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samentī'ti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: assaddhā assaddhehi saddhiṁ saṁsandiṁsu samiṁsu. Ahirikā ahirikehi saddhiṁ saṁsandiṁsu samiṁsu. Anottāpino anottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Dussīlā dussīlehi saddhiṁ saṁsandiṁsu samiṁsu. Duppaññā duppaññehi saddhiṁ saṁsandiṁsu samiṁsu.

Saddhā saddhehi saddhiṁ saṁsandiṁsu samiṁsu. Hirimanā hirimanehi saddhiṁ saṁsandiṁsu samiṁsu. Ottāpino ottāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Sīlavanto sīlavantehi saddhiṁ saṁsandiṁsu samiṁsu. Paññavanto paññavantehi saddhiṁ saṁsandiṁsu samiṁsu.
Anāgatampi bhikkhave,addhānaṁ dhātusova sattā saṁsandissanti samessanti: assaddhā assaddhehi saddhiṁ saṁsandissanti samessanti. Ahirikā ahirikehi saddhiṁ saṁsandissanti samessanti. Anottāpino anottāpīhi saddhiṁ saṁsandissanti samessanti. Dussīlā dussīlehi saddhiṁ saṁsandissanti samessanti. Duppaññā duppaññehi saddhiṁ saṁsandissanti samessanti.

Saddhā saddhehi saddhiṁ saṁsandissanti samessanti. Hirimanā hirimanehi saddhiṁ saṁsandissanti samessanti. Ottāpino ottāpīhi saddhiṁ saṁsandissanti samessanti. Sīlavanto sīlavantehi saddhiṁ saṁsandissanti samessanti. Paññavanto paññavantehi saddhiṁ saṁsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: assaddhā assaddhehi saddhiṁ saṁsandanti samenti. Ahirikā ahirikehi saddhiṁ saṁsandanti samenti. Anottāpino anottāpīhi saddhiṁ saṁsandanti samenti. Dussīlā dussīlehi saddhiṁ saṁsandanti samenti. Duppaññā duppaññehi saddhiṁ saṁsandanti samenti.

Saddhā saddhehi saddhiṁ saṁsandanti samenti. Hirimanā hirimanehi saddhiṁ saṁsandanti samenti. Ottāpino ottāpīhi saddhiṁ saṁsandanti samenti. Sīlavanto sīlavantehi saddhiṁ saṁsandanti samenti. Paññavanto paññavantehi saddhiṁ saṁsandanti samentī'ti.
2. 3. 3
Pañcasikkhāpadasuttaṁ

249. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandanti samenti. Musāvādino musāvādīhi saddhiṁ saṁsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṁ saṁsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṁ saṁsandanti, samentī'ti.
Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandiṁsu samiṁsu. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandiṁsu samiṁsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandiṁsu samiṁsu. Musāvādino musāvādīhi saddhiṁ saṁsandiṁsu samiṁsu. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṁ saṁsandiṁsu samiṁsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandissanti samessanti. Musāvādino musāvādīhi saddhiṁ saṁsandissanti samessanti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṁ saṁsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṁ saṁsandissanti, samessanti.
Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandanti samenti. Musāvādino musāvādīhi saddhiṁ saṁsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṁ saṁsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṁ saṁsandanti, samentī'ti.
[BJT Page 260]

2. 3. 4
4. Sattakammapathasuttaṁ

250. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandanti samenti. Musāvādino musāvādīhi saddhiṁ saṁsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandanti samenti. Pharusāvācā pharusāvācehi saddhiṁ saṁsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Pharusāya vācāya2 paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandiṁsu samiṁsu. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandiṁsu samiṁsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandiṁsu samiṁsu. Musāvādino musāvādīhi saddhiṁ saṁsandiṁsu samiṁsu. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Pharusāvācā pharusāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandiṁsu samiṁsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandissanti samessanti. Musāvādino musāvādīhi saddhiṁ saṁsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiṁ saṁsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandanti samenti. Musāvādino musāvādīhi saddhiṁ saṁsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandanti samenti. Pharusāvācā pharusāvācehi saddhiṁ saṁsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandanti samentī'ti.

2. 3. 5
Dasakammapathasuttaṁ

251. Sāvatthiyaṁ-

[page 168] dhātusova bhikkhave, sattā saṁsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandanti samenti. Musāvādino musāvādīhi saddhiṁ saṁsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandanti samenti. Pharusāvācā pharusāvācehi saddhiṁ saṁsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiṁ saṁsandanti samenti. Byāpannacittā byāpannacittehi saddhiṁ saṁsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiṁ saṁsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṁ saṁsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandanti samentī'ti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandiṁsu samiṁsu. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandiṁsu samiṁsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandiṁsu samiṁsu. Musāvādino musāvādīhi saddhiṁ saṁsandiṁsu samiṁsu. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Pharusāvācā pharusāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandiṁsu samiṁsu. Abhijjhāluno abhijjhālūhi saddhiṁ saṁsandiṁsu samiṁsu. Byāpannacittā byāpannacittehi saddhiṁ saṁsandiṁsu samiṁsu. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandiṁsu samiṁsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandiṁsu samiṁsu. Anabhijjhāluno anabhijjhālūhi saddhiṁ saṁsandiṁsu samiṁsu. Abyāpannacittā abyāpannacittehi saddhiṁ saṁsandiṁsu samiṁsu. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandissanti samessanti. Musāvādino musāvādīhi saddhiṁ saṁsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiṁ saṁsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandissanti samessanti. Abhijjhāluno abhijjhālūhi saddhiṁ saṁsandissanti samessanti. Byāpannacittā byāpannacittehi saddhiṁ saṁsandissanti samessanti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandissanti samessanti. Anabhijjhāluno anabhijjhālūhi saddhiṁ saṁsandissanti samessanti. Abyāpannacittā abyāpannacittehi saddhiṁ saṁsandissanti samessanti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṁ saṁsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṁ saṁsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṁ saṁsandanti samenti. Musāvādino musāvādīhi saddhiṁ saṁsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṁ saṁsandanti samenti. Pharusāvācā pharusāvācehi saddhiṁ saṁsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṁ saṁsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiṁ saṁsandanti samenti. Byāpannacittā byāpannacittehi saddhiṁ saṁsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṁ saṁsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṁ saṁsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṁ saṁsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṁ saṁsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṁ saṁsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṁ saṁsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiṁ saṁsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṁ saṁsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandanti samentī'ti.

-----------------1. Pisuṇāvācā - sīmu. Sī1, 2, pisuṇavācāya - [pts.]
2. Pharusāvācā - simu, sī1, 2, pharusavācāya - [pts.]

[BJT Page 262]

2. 3. 6
Aṭṭhaṅgikasuttaṁ

252. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandanti samenti. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandanti samenti. Micchāvācā micchāvācehi saddhiṁ saṁsandanti samenti. Micchākammantā micchākammantehi saddhiṁ saṁsandanti samenti. Micchāājīvā micchāājīvehi saddhiṁ saṁsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṁ saṁsandanti samenti. Micchāsatino micchāsatīhi saddhiṁ saṁsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandanti samenti. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandanti samenti. Sammāvācā sammāvācehi saddhiṁ saṁsandanti samenti. Sammākammantā sammākammantehi saddhiṁ saṁsandanti samenti. Sammāājīvā sammāājīvehi saddhiṁ saṁsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandanti samenti. Sammāsatino samimāsatīhi saddhiṁ saṁsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāvācā micchāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Micchākammantā micchākammantehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāājīvā micchāājīvehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāvāyāmā micchāvāyāmehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāsatino micchāsatīhi saddhiṁ saṁsandiṁsu samiṁsu. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandiṁsu samiṁsu.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāvācā sammāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Sammākammantā sammākammantehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāājīvā sammāājīvehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāsatino samimāsatīhi saddhiṁ saṁsandiṁsu samiṁsu. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandissanti samessanti. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandissanti samessanti. Micchāvācā micchāvācehi saddhiṁ saṁsandissanti samessanti. Micchākammantā micchākammantehi saddhiṁ saṁsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiṁ saṁsandissanti samessanti. Micchāvāyāmā micchāvāyāmehi saddhiṁ saṁsandissanti samessanti. Micchāsatino micchāsatīhi saddhiṁ saṁsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandissanti samessanti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandissanti samessanti. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandissanti samessanti. Sammāvācā sammāvācehi saddhiṁ saṁsandissanti samessanti. Sammākammantā sammākammantehi saddhiṁ saṁsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiṁ saṁsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṁ saṁsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandanti samenti. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandanti samenti. Micchāvācā micchāvācehi saddhiṁ saṁsandanti samenti. Micchākammantā micchākammantehi saddhiṁ saṁsandanti samenti. Micchāājīvā micchāājīvehi saddhiṁ saṁsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṁ saṁsandanti samenti. Micchāsatino micchāsatīhi saddhiṁ saṁsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandanti samenti. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandanti samenti. Sammāvācā sammāvācehi saddhiṁ saṁsandanti samenti. Sammākammantā sammākammantehi saddhiṁ saṁsandanti samenti. Sammāājīvā sammāājīvehi saddhiṁ saṁsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandanti samenti. Sammāsatino samimāsatīhi saddhiṁ saṁsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandanti samentī'ti.

2. 3. 7
Dasaṅgikasuttaṁ

253. Sāvatthiyaṁ-

Dhātusova bhikkhave, sattā saṁsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandanti samenti. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandanti samenti. Micchāvācā micchāvācehi saddhiṁ saṁsandanti samenti. Micchākammantā micchākammantehi saddhiṁ saṁsandanti samenti. Micchāājīvā micchāājīvehi saddhiṁ saṁsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṁ saṁsandanti samenti. Micchāsamādhino [page 169] micchāsamādhīhi saddhiṁ saṁsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiṁ saṁsandanti samenti. Micchāvimuttino1 micchāvimuttīhi saddhiṁ saṁsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandanti samenti. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandanti samenti. Sammāvācā sammāvācehi saddhiṁ saṁsandanti samenti. Sammākammantā sammākammantehi saddhiṁ saṁsandanti samenti. Sammāājīvā sammāājīvehi saddhiṁ saṁsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandanti samenti. Sammāsatino samimāsatīhi saddhiṁ saṁsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiṁ saṁsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṁ saṁsandanti samenti.

Atītampi bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāvācā micchāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Micchākammantā micchākammantehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāājīvā micchāājīvehi saddhiṁ saṁsandiṁsu samiṁsu. Micchāvāyāmā micchāsatīhi saddhiṁ saṁsandiṁsu samiṁsu. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandiṁsu samiṁsu. Micchāñāṇino micchāñāṇīhi saddhiṁ saṁsandiṁsu samiṁsu. Micchāvimuttino micchāvimuttīhi saddhiṁ saṁsandiṁsu samiṁsu.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāvācā sammāvācehi saddhiṁ saṁsandiṁsu samiṁsu. Sammākammantā sammākammantehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāājīvā sammāājīvehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandiṁsu samiṁsu. Sammāsatino samimāsatīhi saddhiṁ saṁsandiṁsu samiṁsu. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandiṁsu samiṁsu. Sammāñāṇino sammāñāṇīhi saddhiṁ saṁsandiṁsu samiṁsu. Sammāvimuttino sammāvimuttīhi saddhiṁ saṁsandiṁsu samiṁsu.

Anāgatampi bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandissanti samessanti. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandissanti samessanti. Micchāvācā micchāvācehi saddhiṁ saṁsandissanti samessanti. Micchākammantā micchākammantehi saddhiṁ saṁsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiṁ saṁsandissanti samessanti. Micchāvāyāmā micchāsatīhi saddhiṁ saṁsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandissanti samessanti. Micchāñāṇino micchāñāṇīhi saddhiṁ saṁsandissanti samessanti. Micchāvimuttino micchāvimuttīhi saddhiṁ saṁsandissanti samessanti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandissanti samessanti. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandissanti samessanti. Sammāvācā sammāvācehi saddhiṁ saṁsandissanti samessanti. Sammākammantā sammākammantehi saddhiṁ saṁsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiṁ saṁsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṁ saṁsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandissanti samessanti. Sammāñāṇino sammāñāṇīhi saddhiṁ saṁsandissanti samessanti. Sammāvimuttino1 sammāvimuttīhi saddhiṁ saṁsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaṁ addhānaṁ dhātusova sattā saṁsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṁ saṁsandanti samenti. Micchāsaṅkappā micchāsaṅkappehi saddhiṁ saṁsandanti samenti. Micchāvācā micchāvācehi saddhiṁ saṁsandanti samenti. Micchākammantā micchākammantehi saddhiṁ saṁsandanti samenti. Micchāājīvā micchāājīvehi saddhiṁ saṁsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṁ saṁsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṁ saṁsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiṁ saṁsandanti samenti. Micchāvimuttino micchāvimuttīhi saddhiṁ saṁsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiṁ saṁsandanti samenti. Sammāsaṅkappā sammāsaṅkappehi saddhiṁ saṁsandanti samenti. Sammāvācā sammāvācehi saddhiṁ saṁsandanti samenti. Sammākammantā sammākammantehi saddhiṁ saṁsandanti samenti. Sammāājīvā sammāājīvehi saddhiṁ saṁsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṁ saṁsandanti samenti. Sammāsatino samimāsatīhi saddhiṁ saṁsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṁ saṁsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiṁ saṁsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṁ saṁsandanti samentī'ti.

Sattannaṁ suttānaṁ uddānaṁ:

Asamāhitaṁ dussīlaṁ pañcasikkhāpadāni ca,
Sattakammapathaṁ vuttā dasakammapathena ca,
Chaṭṭhaṁ aṭṭhaṅgikaṁ vuttaṁ dasaṅgikena2 sattamanti.
Kammapathavaggo tatiyo.

------------------1. Vimuttikā - sīmu.
2. Dasaṅgehi - sīmu 1, 2, dasahi aṅgehi ca - syā.
[BJT Page 264]

4. Catudhātuvaggo

2. 4. 1
Catudhātusuttaṁ

254. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavidhātu āpodhātu tejodhātu vāyodhātu. Imā kho bhikkhave, catasso dhātuyo'ti.

2. 4. 2
Pubbasuttaṁ

255. Sāvatthiyaṁ-

[page 170] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ko nu kho paṭhavidhātuyā assādo ko ādīnavo kiṁ nissaraṇaṁ? Ko āpodhātuyā assādo ko ādīnavo kiṁ nissaraṇaṁ? Ko tejodhātuyā assādo ko ādīnavo kiṁ nissaraṇaṁ? Ko vāyodhātuyā assādo ko ādīnavo kiṁ nissaraṇanti?

Tassa mayhaṁ bhikkhave, etadahosi: yaṁ kho paṭhavidhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ paṭhavidhātuyā assādo, yaṁ paṭhavidhātu1 aniccā dukkhā vipariṇāmadhammā, ayaṁ paṭhavidhātuyā ādīnavo. Yo paṭhavidhātuyā chandarāgavinayo chandarāgappahāṇaṁ, idaṁ paṭhavidhātuyā nissaraṇaṁ. Yaṁ āpodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ āpodhātuyā assādo, yaṁ āpodhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ āpodhātuyā ādīnavo. Yo āpodhātuyā chandarāgavinayo chandarāgappahāṇaṁ, idaṁ āpodhātuyā nissaraṇaṁ. Yaṁ tejodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ tejodhātuyā assādo. Yaṁ tejodhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ tejodhātuyā ādīnavo. Yo tejodhātuyā chandarāgavinayo chandarāgappahāṇaṁ, idaṁ tejodhātuyā nissaraṇaṁ. Yaṁ vāyodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vāyodhātuyā assādo. Yaṁ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ vāyodhātuyā ādīnavo. Yo vāyodhātuyā chandarāgavinayo chandarāgappahāṇaṁ, idaṁ vāyodhātuyā nissaraṇaṁ.

Yāvakīvañcāhaṁ bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammā sambodhiṁ abhisambuddho paccaññāsiṁ3.

---------------------
1. Yā paṭhavidhātu-sīmu, yā paṭhavidhātuyā-sī1,2. 2. Yā vāyodhātu-sīmu, yā vāyodhātuyā-sī1,2. 3. Abhisambuddhoti paccaññāsiṁ-machasaṁ.

[BJT Page 266]

Yato ca khohaṁ bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. [page 171] ñāṇañca pana me dassanaṁ udapādi: ''akuppā me cetovimutti1 ayamantimā jāti. Natthidāni punabbhavo''ti.

2. 4. 3
Assādapariyesanasuttaṁ*

256. Sāvatthiyaṁ-

Paṭhavidhātuyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ. Yo paṭhavidhātuyā assādo, tadajjhagamaṁ. Yāvatā paṭhavidhātuyā assādo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaṁ bhikkhave, ādīnavapariyesanaṁ acariṁ. Yo paṭhavidhātuyā ādīnavo, tadajjhagamaṁ. Yāvatā paṭhavidhātuyā ādīnavo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ paṭhavidhātuyā nissaraṇaṁ, tadajjhagamaṁ. Yāvatā paṭhavidhātuyā nissaraṇaṁ, paññāya me taṁ sudiṭṭhaṁ.

Āpodhātuyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ. Yo āpodhātuyā assādo, tadajjhagamaṁ. Yāvatā āpodhātuyā assādo, paññāya me so sudiṭṭho. Āpodhātuyāhaṁ bhikkhave, ādīnavapariyesanaṁ acariṁ. Yo āpodhātuyā ādīnavo, tadajjhagamaṁ. Yāvatā āpodhātuyā ādīnavo, paññāya me so sudiṭṭho. Āpodhātuyāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ āpodhātuyā nissaraṇaṁ, tadajjhagamaṁ. Yāvatā āpodhātuyā nissaraṇaṁ, paññāya me taṁ sudiṭṭhaṁ.

Tejodhātuyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ. Yo tejodhātuyā assādo, tadajjhagamaṁ. Yāvatā tejodhātuyā assādo, paññāya me so sudiṭṭho. Tejodhātuyāhaṁ bhikkhave, ādīnavapariyesanaṁ acariṁ. Yo tejodhātuyā ādīnavo, tadajjhagamaṁ. Yāvatā tejodhātuyā ādīnavo, paññāya me so sudiṭṭho. Tejodhātuyāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ tejodhātuyā nissaraṇaṁ, tadajjhagamaṁ. Yāvatā tejodhātuyā nissaraṇaṁ, paññāya me taṁ sudiṭṭhaṁ.

Vāyodhātuyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ. Yo vāyodhātuyā assādo, tadajjhagamaṁ. Yāvatā vāyodhātuyā assādo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṁ bhikkhave, ādīnavapariyesanaṁ acariṁ. Yo vāyodhātuyā ādīnavo, tadajjhagamaṁ. Yāvatā vāyodhātuyā ādīnavo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ vāyodhātuyā nissaraṇaṁ, tadajjhagamaṁ. Yāvatā vāyodhātuyā nissaraṇaṁ, paññāya me taṁ sudiṭṭhaṁ.

Yāvakīvañcāhaṁ bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, [page 172] neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammā sambodhiṁ abhisambuddho paccaññāsiṁ.

-------------------
1. Akuppā me vimutti - machasaṁ, syā. Sī. 2. * Acariṁsuttaṁ-machasaṁ, [pts]

[BJT Page 268]

Yato ca khohaṁ bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi: ''akuppā me cetovimutti ayamantimā jāti. Natthidāni punabbhavo''ti.

2. 4. 4
Nocedaṁsuttaṁ

357. Sāvatthiyaṁ-

No cedaṁ bhikkhave, paṭhavīdhātuyā assādo abhavissa, nayidaṁ sattā paṭhavīdhātuyaṁ sārajjeyyuṁ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā assādo, tasmā sattā paṭhavīdhātuyā sārajjanti. No cedaṁ bhikkhave, paṭhavīdhātuyā ādīnavo abhavissa, nayidaṁ sattā paṭhavīdhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā ādinavo, tasmā sattā paṭhavīdhātuyā nibbindanti. No cedaṁ bhikkhave, paṭhavīdhātuyā nissaraṇaṁ abhavissa, nayidaṁ sattā paṭhavīdhātuyā nissareyyuṁ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā nissaraṇaṁ, tasmā sattā paṭhavīdhātuyā nissaranti.

No cedaṁ bhikkhave, āpodhātuyā assādo abhavissa, nayidaṁ sattā āpodhātuyaṁ sārajjeyyuṁ. Yasmā ca kho bhikkhave, atthi āpodhātuyā assādo, tasmā sattā āpodhātuyā sārajjanti. No cedaṁ bhikkhave, āpodhātuyā ādīnavo abhavissa, nayidaṁ sattā āpodhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, atthi āpodhātuyā ādinavo, tasmā sattā āpodhātuyā nibbindanti. No cedaṁ bhikkhave, āpodhātuyā nissaraṇaṁ abhavissa, nayidaṁ sattā āpodhātuyā nissareyyuṁ. Yasmā ca kho bhikkhave, atthi āpodhātuyā nissaraṇaṁ, tasmā sattā āpodhātuyā nissaranti.

No cedaṁ bhikkhave, tejodhātuyā assādo abhavissa, nayidaṁ sattā tejodhātuyaṁ sārajjeyyuṁ. Yasmā ca kho bhikkhave, atthi tejodhātuyā assādo, tasmā sattā tejodhātuyā sārajjanti. No cedaṁ bhikkhave, tejodhātuyā ādīnavo abhavissa, nayidaṁ sattā tejodhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, atthi tejodhātuyā ādinavo, tasmā sattā tejodhātuyā nibbindanti. No cedaṁ bhikkhave, tejodhātuyā nissaraṇaṁ abhavissa, nayidaṁ sattā tejodhātuyā nissareyyuṁ. Yasmā ca kho bhikkhave atthi tejodhātuyā nissaraṇaṁ, tasmā sattā tejodhātuyā nissaranti.

No cedaṁ bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṁ sattā vāyodhātuyaṁ sārajjeyyuṁ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. [page 173] no cedaṁ bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṁ sattā vāyodhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā ādinavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṁ bhikkhave, vāyodhātuyā nissaraṇaṁ abhavissa, nayidaṁ sattā vāyodhātuyā nissareyyuṁ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā nissaraṇaṁ, tasmā sattā vāyodhātuyā nissaranti.

[BJT Page 270]

Yāvakīvañca bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsuṁ1, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṁsu.

Yato ca kho bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ, atha bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.

2. 4. 5
Dukkhalakkhaṇasuttaṁ

258. Sāvatthiyaṁ-

Paṭhavīdhātu ca3 hidaṁ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā paṭhavīdhātuyā sārajjeyyuṁ. Yasmā ca kho bhikkhave, paṭhavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā paṭhavīdhātuyā sārajjanti.

[page 174] āpodhātu ca hidaṁ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā āpodhātuyā sārajjeyyuṁ. Yasmā ca kho bhikkhave, āpodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā āpodhātuyā sārajjanti.

Tejodhātu ca hidaṁ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā tejodhātuyā sārajjeyyuṁ. Yasmā ca kho bhikkhave, tejodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā tejodhātuyā sārajjanti.

Vāyodhātu ca hidaṁ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṁ sattā vāyodhātuyā sārajjeyyuṁ. Yasmā ca kho bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.

Paṭhavīdhātu ca hidaṁ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṁ sattā paṭhavīdhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, paṭhavīdhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā paṭhavīdhātuyā nibbindanti.

Āpodhātu ca hidaṁ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṁ sattā āpodhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, āpodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā āpodhātuyā nibbindanti.
Tejodhātu ca hidaṁ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṁ sattā tejodhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, tejodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā tejodhātuyā nibbindanti.

Vāyodhātu ca hidaṁ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṁ sattā vāyodhātuyā nibbindeyyuṁ. Yasmā ca kho bhikkhave, vāyodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī'ti.

---------------------1. Nābbhaññaṁsu-syā, machasaṁ, [pts 2.] Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Machasaṁ, [pts,] sī1, 2. 3. Ce - machasaṁ, [pts.] Dhātuñca - syā.

[BJT Page 272]

2. 4. 6
Abhinandanasuttaṁ

259. Sāvatthiyaṁ-

Yo bhikkhave, paṭhavīdhātuṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmā vadāmi. Yo āpodhātuṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo tejodhātuṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vāyodhātuṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi.

[page 175] yo ca kho bhikkhave, paṭhavīdhātuṁ nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo āpodhātuṁ nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo tejodhātuṁ nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vāyodhātuṁ nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmī'ti.

2. 4. 7
Uppādasuttaṁ

260. Sāvatthiyaṁ-

Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhīti, jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthaṅgamo1 dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo tejodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo'ti.

2. 4. 8
Samaṇabrāhmaṇasuttaṁ

261. Sāvatthiyaṁ-

Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātunaṁ assādañca ādīnavañca nissaraṇañca [page 176] yathābhūtaṁ nappajānanti, namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

----------------
1. Atthagamo - sī 1, 2, [pts.]

[BJT Page 274]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātunaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti

2. 4. 9
Dutiyasamaṇabrāhmaṇasuttaṁ

262. Sāvatthiyaṁ-

Catasso imā bhikkhave, dhātuyo katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā.Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Yeca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

2. 4. 10
Tatiyasamaṇabrāhmaṇasuttaṁ

263. Sāvatthiyaṁ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavidhātuṁ nappajānanti, paṭhavidhātusamudayaṁ nappajānanti, paṭhavidhātunirodhaṁ nappajānanti, paṭhavīdhātunirodhagāminiṁ paṭipadaṁ nappajānanti. [page 177] āpodhātuṁ nappajānanti, āpodhātusamudayaṁ nappajānanti, āpodhātunirodhaṁ nappajānanti, āpodhātunirodhagāminiṁ paṭipadaṁ nappajānanti. Tejodhātuṁ nappajānanti, tejodhātusamudayaṁ nappajānanti, tejodhātunirodhaṁ nappajānanti, tejodhātunirodhagāminiṁ paṭipadaṁ nappajānanti. Vāyodhātuṁ nappajānanti. Vāyodhātusamudayaṁ nappajānanti, vāyodhātunirodhaṁ nappajānanti, vāyodhātunirodhagāminiṁ paṭipadaṁ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavīdhātuṁ pajānanti, paṭhavīdhātusamudayaṁ pajānanti, paṭhavīdhātunirodhaṁ pajānanti, paṭhavīdhātunirodhagāminīṁ paṭipadaṁ pajānanti. Āpodhātuṁ pajānatti, āpodhātusamudayaṁ pajānanti, āpodhātunirodhaṁ pajānanti, āpodhātunirodhagāminiṁ paṭipadaṁ pajānanti. Tejodhātuṁ pajānanti, tejodhātuṁ pajānanti, tejodhātusamudayaṁ pajānanti, tejodhātunirodhaṁ pajānanti, tejodhātunirodhagāminiṁ paṭipadaṁ pajānanti, vāyodhātuṁ pajānanti, vāyodhātusamudayaṁ pajānanti, vāyodhātunirodhaṁ pajānanti, vāyodhātunirodhagāminiṁ paṭipadaṁ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

Catudhātuvaggo catuttho.

Tassuddānaṁ:
Catudhātupubbaassādā2 no cedaṁ ca dukkhena ca,
Abhinandanañca uppādaṁ tayo samaṇa brāhmaṇāti.

Dhātusaṁyuttaṁ samattaṁ.

-----------------
1. Ca - sī mu 2. Catasso pubbe acariṁ - sabbattha.

[BJT Page 276]

3. Anamataggasaṁyuttaṁ

1. Tiṇakaṭṭhavaggo

3. 1. 1.
Tiṇakaṭṭhasuttaṁ

364. [page 178] evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante' ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Anamataggoyaṁ bhikkhave, saṁsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Seyyathāpi bhikkhave, puriso yaṁ imasmiṁ jambudīpe tīṇakaṭṭhasākhāpalāsaṁ, taṁ chetvā1 ekajjhaṁ saṁhareyya, ekajjhaṁ saṁharitvā caturaṅgulaṁ caturaṅgulaṁ ghaṭikaṁ karitvā2 nikkhipeyya, ayaṁ me mātā, tassā me mātu ayaṁ mātāti. Apariyādinnāva bhikkhave, tassa purisassa mātu mātaro, assu. Atha imasmiṁ jambudīpe tiṇakaṭṭhasākhāpalāsaṁ parikkhayaṁ pariyādānaṁ gaccheyya. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānāṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

Evaṁ dīgharattaṁ vo3 bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi4 vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 1. 2
Paṭhavīsuttaṁ

365. [page 179] sāvatthiyaṁ-
Anamataggoyaṁ bhikkhave, saṁsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Seyyathāpi bhikkhave, puriso imaṁ mahāpaṭhaviṁ kolaṭṭhikamattaṁ5 kolaṭṭhikamattaṁ guḷikaṁ6 karitvā nikkhipeyya, ayaṁ me7 pitā, tassa me pitu ayaṁ pitā'ti. Apariyādinnāva kho bhikkhave8 tassa purisassa pitu pitaro assu. Athāyaṁ mahāpaṭhavī parikkhayaṁ pariyādinnaṁ gaccheyya. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇahāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

--------------------
1. Tacchetvā-sīmu. [Pts,] gahetvā-sī1,2 2. Katvā-machasaṁ.
3. Dīgharattaṁ kho-syā. 4. Kaṭasī-machasaṁ. 5. Kolaṭṭhimattaṁ-machasaṁ.
6. Mattikā guṭikāṁ-machasaṁ, mattikā guḷikaṁ-syā, [pts 7.] Ayaṁ kho me-[pts. 8.] Apariyādinnā va bhikkhave-machasaṁ, apariyādinnā ca bhikkhave-syā, apariyādinnā bhikkhave-[pts.]

[BJT Page 278]

Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 1. 3
Assusuttaṁ

266. Sāvatthiyaṁ-

Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. ''Dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ''. 1 Taṁ kiṁ maññatha bhikkhave, katamannu kho bahutaraṁ yaṁ vā kho iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ2 assupassannaṁ3 paggharitaṁ, yaṁ vā catusu mahāsamuddesu udakanti?

''Yathā kho mayaṁ bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assupassannaṁ3 paggharitaṁ, na tveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha. Etadeva bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, mātumaraṇaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo mātumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, pi pītumaraṇaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo pitumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, bhātumaraṇaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo bhātumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, bhaginimaraṇaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo bhaginimaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, puttamaraṇaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo puttamaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, dhītumaraṇaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo dhītumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, ñātivyasanaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo ñātimaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, ñātivyasanaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo ñātivyasanaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, bhogavyasanaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo bhogavyasanaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Dīgharattaṁ vo bhikkhave, rogavyasanaṁ paccanubhūtaṁ. Etadeva bhikkhave, bahutaraṁ yaṁ tesaṁ vo rogavyasanaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rudantānaṁ assu passannaṁ, paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ.
Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

-------------------1. ''Na '' dissateyaṁ antaritapāṭho, machasaṁ, syā, [pts.]
2. Rodantānaṁ-machasaṁ [pts.]
3. Passandaṁ = sīmu, passandanti. Sanditaṁ, aṭṭhakathā-sīmu. Pasandaṁ-syā.

[BJT Page 280]

3. 1. 4
Mātuthaññasuttaṁ

267. Sāvatthiyaṁ-

Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Taṁ kiṁ maññatha bhikkhave, katamannu kho bahutaraṁ yaṁ vā vo1 iminā dīghena addhunā sandhāvataṁ [page 181] saṁsarataṁ mātuthaññaṁ pītaṁ, yaṁ vā catusu mahāsamuddesu udakanti.

''Yathā kho mayaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāma, etadeva bhante, bahutaraṁ yaṁ yaṁ no2 iminā dīghena addhunā sandhāvataṁ saṁsarataṁ mātuthaññaṁ pītaṁ, natveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha. Etadeva bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ mātuthaññaṁ pītaṁ, natveva catusu mahāsamuddesu udakaṁ. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 1. 5
Pabbatasuttaṁ

268. Sāvatthiyaṁ-

Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhū bhagavantaṁ etadavoca: ''kīvadīgho2
Nu kho bhante, kappo''ti?

Dīgho kho bhikkhu, kappo. So na sukaro saṅkhātuṁ ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṁ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, mahāselo pabbato yojanaṁ āyāmena, yojanaṁ vitthārena, yojanaṁ ubbedhena, acchiddo asusiro ekaghano, tamenaṁ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiṁ sakiṁ parimajjeyya, khippataraṁ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva kappo.

Evaṁ dīgho kho bhikkhu, kappo. Evaṁ dīghānaṁ kho [page 182] bhikkhu, kappānaṁ neko kappo saṁsito nekaṁ kappasataṁ saṁsitaṁ, nekaṁ kappasahassaṁ saṁsitaṁ, nekaṁ kappasatasahassaṁ saṁsitaṁ. Taṁ kissa hetu? Anamataggoyaṁ bhikkhu, saṁsāro pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

------------------
1. Kho - sī 1,2. 2. Yaṁ kho - sīmu, sī 2.
3. Kīvo dīgho - [pts.]

[BJT Page 282]

3. 1. 6
Sāsapasuttaṁ

269. Sāvatthiyaṁ-

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ''kīvadīgho nu kho bhante, kappo''ti?

Dīgho kho bhikkhu kappo. So na sukaro saṅkhātuṁ ettakānivassānī'ti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṁ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, āyasaṁ nagaraṁ yojanaṁ āyāmena yojanaṁ vitthārena yojanaṁ ubbedhena puṇṇaṁ sāsapānaṁ cūlikābaddaṁ, tato puriso vassasatassa vassasatassa accayena ekamekaṁ sāsapaṁ uddhareyya. Khippataraṁ kho so bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaṁ pariyādānaṁ gaccheyya, na tveva kappo.
Evaṁ dīgho kho bhikkhu, kappo. Evaṁ dīghānaṁ kho bhikkhu, kappānaṁ neko kappo saṁsito nekaṁ kappasataṁ saṁsitaṁ, nekaṁ kappasahassaṁ saṁsitaṁ, nekaṁ kappasatasahassaṁ saṁsitaṁ. Taṁ kissa hetu? Anamataggoyaṁ bhikkhu saṁsāro pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 1. 7
Sāvakasuttaṁ

270. Sāvatthiyaṁ-

[page 183] atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: ''kīvabahukā nu kho bhante, kappā abbhatītā atikkantā''ti?

Bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṁ ettakā kappā iti vā, ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṁ kātunti? Sakkā bhikkhavo'ti bhagavā avoca. Idhassu bhikkhave, cattāro sāvakā vassasatāyukā vassasatajīvino. Te divase divase kappasatasahassaṁ kappasatasahassaṁ anussareyyuṁ1. Ananussaritā ca2 bhikkhave, tehi kappā assu. Atha kho te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṁ kareyyuṁ.

Evaṁ bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṁ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

--------------------
1. Kappasatasahassa anussaresuṁ-sī1, 2, [pts. 2.] Anussaritāva - [pts.]

[BJT Page 284]

3. 1. 8
Gaṅgāsuttaṁ

271. Ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca. Kīvabahukā nu kho bho gotama, kappā abbhatītā atikkantā'ti.

Bahukā kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṁ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vāti. [page 184] sakkā pana bho gotama, upamaṁ kātunti? Sakkā brāhmaṇā'ti bhagavā avoca. Seyyathāpi brāhmaṇa, yato cāyaṁ gaṅgānadī pahoti1, yattha ca mahāsamuddaṁ appeti, yā ca tasmiṁ2 antare vālikā, esā na sukarā saṅkhātuṁ ettakā vālikā iti vā, ettanāni vālikāsatāni iti vā, ettakāni vālikā sahassāni iti vā, ettakāni vālikā satasahassāni iti vā.

Tato bahutaraṁ kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṁ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taṁ kissa hetu? Anamataggoyaṁ brāhmaṇa, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhā saṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

Evaṁ vutte so brāhmaṇo bhagavantaṁ etadavoca: ''abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata''nti.

3. 1. 9
Daṇḍasuttaṁ

272. Sāvatthiyaṁ-

Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Seyyathāpi bhikkhave, daṇḍo upari vehāsaṁ khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi aggena3 nipatati, evameva kho bhikkhave, avijjānīvaraṇā [page 185] sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti. Sakimpi parasmā lokā imaṁ lokaṁ āgacchanti. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

--------------------
1. Pabhavati - machasaṁ. 2. Yā ca tasmiṁ - [pts. 3.] Antena - machasaṁ.

[BJT Page 286]

3. 1. 10
Ekapuggalasuttaṁ

273. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:
Anamataggoyaṁ bhikkhave, saṁsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Ekapuggalassa bhikkhave, kappaṁ sandhāvato saṁsarato siyā evaṁ mahāaṭṭhikaṅkhalo aṭṭhipuñjo aṭṭhirāsi yathāyaṁ vepullo pabbato, sace saṁhārako assa, sambhatañca na vinasseyya. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Ekassekena kappena puggalassaṭṭhisañcayo,
Siyā pabbatasamo rāsi iti vuttaṁ mahesinā

So kho panāyaṁ akkhāto vepullo pabbato mahā,
Uttaro gijjhakūṭassa magadhānaṁ giribbaje.

Yato ca1 ariyasaccāni sammappaññāya passati:
Dukkhaṁ dukkhasamuppādaṁ dukkhassa ca atikkamaṁ,
Ariyañcaṭṭhaṅgikaṁ maggaṁ dukkhūpasamagāminaṁ.

Na sattakkhattu paramaṁ sandhāvitvāna puggalo,
[page 186] dukkhassantakaro hoti sabbasaññojanakkhayā'ti.

Tiṇakaṭṭhavaggo paṭhamo.

Tassuddānaṁ:
Tiṇakaṭṭhañca paṭhavī assu khīrañca pabbataṁ,
Sāsapo sāvako gaṅgā daṇḍo ca puggalena cāti.

-----------------
1. Yato - sīmu. [Pts.]

[BJT Page 288]

2. Duggatavaggo
3. 2. 1
Duggatasuttaṁ

274. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yaṁ bhikkhave, passeyyātha duggataṁ durupetaṁ,1 niṭṭhamettha gantabbaṁ: 'amhehipi evarūpaṁ paccanubhūtaṁ iminā dīghena addhunāti'. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 2
Sukhitasuttaṁ

275. Sāvatthiyaṁ-
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yaṁ bhikkhave, passeyyātha sukhitaṁ sajjitaṁ, [page 187] niṭṭhamettha gantabbaṁ ''amhehipi evarūpaṁ paccanubhūtaṁ iminā dīghena addhunā''ti. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibibindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 3
Tiṁsamattasuttaṁ

276. Rājagahe -
Atha kho tiṁsamattā pāveyyakā2 bhikkhū, sabbe āraññakā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā3 sabbe sasaṁyojanā4 yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Atha kho bhagavato etadahosi: ''ime kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññakā, sabbe piṇḍapātikā, sabbe paṁsukūlikā, sabbe tecīvarikā, sabbe sasaṁyojanā.4 Yannūnāhaṁ imesaṁ tathā dhammaṁ deseyyaṁ yathā nesaṁ5 imasmiṁ yeva āsane anupādāya āsavehi cittāni vimucceyyu''nti.6

Atha kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Taṁ kiṁ maññatha bhikkhave, katamannu kho bahutaraṁ, yaṁ vā vo iminā dighena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, yaṁ vā catusu mahāsamuddesu udakanti?

-----------------
1. Durūpetaṁ - machasa, [pts,] sī1.
2. Pāṭheyyakā - sī. 2,3. Ticīvarikā, sī 1,2. 4. Sasaññojanā - syā. 5. Imesaṁ - sīmu, sī 1,2 6. Cittaṁ vimucciyāti - sī 1, 2, cittāni vimucceyyanti - [pts.]

[BJT Page 290]

''Yathā kho mayaṁ bhante, bhagavatā dhammaṁ desitaṁ ājānāma: etadeva bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ [page 188] lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha: etadeva bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, gunnaṁ sataṁ gobhūtānaṁ sisacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, mahisānaṁ1 sataṁ mahisabhūtānaṁ sisacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, ajānaṁ sataṁ ajabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, urabbhānaṁ sataṁ urabbhabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave,migānaṁ sataṁ migabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, sūkarānaṁ sataṁ sūkarabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, kukkuṭānaṁ sataṁ kukkuṭabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, corā gāmaghātakāti2 gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, corā paripatthakāti3 gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ. Na tveva catusu mahāsamuddesu udakaṁ. Dīgharattaṁ vo bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catusu mahāsamuddesu udakaṁ. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. [page 189] imasmiṁ ca pana veyyākaraṇasmiṁ bhaññamāne tiṁsamattānaṁ pāveyyakānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsū'ti.

3. 2. 4
Mātusuttaṁ

277. Sāvatthiyaṁ -
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojānānaṁ sandhāvataṁ saṁsarataṁ. Na so bhikkhave, satto sulabharūpo yo na mātābhūtapubbo iminā dīghena addhunā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 5
Pitusuttaṁ

278. Sāvatthiyaṁ -
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojānānaṁ sandhāvataṁ saṁsarataṁ. Na so bhikkhave, satto sulabharūpo yo na pitābhūtapubbo iminā dīghena addhunā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

--------------------
1. Mahiṁsānaṁ - machasaṁ 2. Gāmaghātāni - machasaṁ, [pts.]
3. Pāripatthikāti, machasaṁ.

[BJT Page 292]

3. 2. 6
Bhātusuttaṁ

279. Sāvatthiyaṁ -
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojānānaṁ sandhāvataṁ saṁsarataṁ. Na so bhikkhave, satto sulabharūpo yo na bhātābhūtapubbo iminā dīghena addhunā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 7
Bhaginisuttaṁ

280. Sāvatthiyaṁ -
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojānānaṁ sandhāvataṁ saṁsarataṁ. Na so bhikkhave, satto sulabharūpo yo na bhaginibhūtapubbo iminā dīghena addhunā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 8
Puttasuttaṁ

281. 190 Sāvatthiyaṁ -
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojānānaṁ sandhāvataṁ saṁsarataṁ. Na so bhikkhave, satto sulabharūpo yo na puttabhūtapubbo iminā dīghena addhunā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 9
Dhītusuttaṁ

282. Sāvatthiyaṁ -
Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojānānaṁ sandhāvataṁ saṁsarataṁ. Na so bhikkhave, satto sulabharūpo yo na dhītābhūtapubbo iminā dīghena addhunā. Taṁ kissa hetu? Anamataggoyaṁ bhikkhave, saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Evaṁ dīgharattaṁ vo bhikkhave, dukkhaṁ paccanubhūtaṁ, tibbaṁ paccanubhūtaṁ, vyasanaṁ paccanubhūtaṁ, kaṭasi vaḍḍhitā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

3. 2. 10
Vepullapabbatasuttaṁ

283. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: anamataggoyaṁ bhikkhave, saṁsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

---------------
1. Putto bhūtapubbo - sīmu, syā, sī 1, 2

[BJT Page 294]

Bhūtapubbaṁ bhikkhave, imassa vepullassa pabbatassa pācīnavaṁsotve samaññā udapādi. Tena kho pana [page 191] bhikkhave, samayena manussānaṁ tivarā tveva samaññā udapādi. Tivarānaṁ bhikkhave, manussānaṁ cattāḷīsa vassasahassāni āyuppamāṇaṁ ahosi. Tivarā bhikkhave, manussā pācīnavaṁsaṁ pabbataṁ catuhena1 ārohanti, catuhena orohanti.

Tena kho pana samayena kakusandho2 bhagavā arahaṁ sammāsambuddho loke uppanno hoti. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhura-sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṁ aniccā bhikkhave, saṅkhārā, evaṁ addhuvā bhikkhave, saṅkhārā, evaṁ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.

Bhūtapubbaṁ bhikkhave, imassa vepullassa pabbatassa vaṅkako3 tveva samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaṁ rohitassā tveva samaññā udapādi. Rohitassānaṁ bhikkhave, manussānaṁ tiṁsavassasahassāni āyuppamāṇaṁ ahosi. Rohitassā bhikkhave, manussā vaṅkakaṁ pabbataṁ tīhena ārohanti, tīhena orohanti.
Tena kho pana bhikkhave, samayena konāgamano4 bhagavā arahaṁ sammāsambuddho loke uppanno hoti. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyo suttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. [page 192] evaṁ aniccā bhikkhave, saṅkhārā, evaṁ addhuvā bhikkhave, saṅkhārā, evaṁ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.

Bhūtapubbaṁ bhikkhave, imassa vepullassa pabbatassa suphasso tveva5 samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaṁ suppiya6 tveva samaññā udapādi. Suppiyānaṁ bhikkhave, manussānaṁ vīsativassasahassāni āyuppamāṇaṁ ahosi. Suppiyā bhikkhave, manussā suphassaṁ pabbataṁ dvīhena ārohanti, dvīhena orohanti.
Tena kho pana bhikkhave, samayena kassapo bhagavā arahaṁ sammāsambuddho loke uppanno hoti. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissa-bhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṁ aniccā bhikkhave, saṅkhārā, evaṁ addhuvā bhikkhave, saṅkhārā, evaṁ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.

---------------------
1. Catuhena - machasaṁ.
2. Krakucchanda- bauddha saṁskṛta.
3. Vaṅkato - syā,
4. Koṇāgamaṇo, aṭṭhakathā sīmu, konākamuni - kanakamuni, bauddha saṁskṛta.
5. Supasso - machasaṁ, syā, [pts.]
6. Appiyā - sīmu,

[BJT Page 296]

Etarahi kho pana bhikkhave, imassa vepullassa pabbatassa vepullo tveva samaññā udapādi. Etarahi kho pana bhikkhave, imesaṁ manussānaṁ māgadhakā tveva samaññā udapādi. Māgadhakānaṁ bhikkhave, manussānaṁ appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ. 1 Yo ciraṁ jīvati, so vassasataṁ, appaṁ vā hiyyo māgadhakā bhikkhave, manussā vepullaṁ pabbataṁ muhuttena ārohanti, muhuttena orohanti.

Etarahi kho panāhaṁ bhikkhave, arahaṁ sammāsambuddho loke uppanno. Mayhaṁ kho pana bhikkhave, sāriputtamoggallānaṁ nāma sāvakayugaṁ aggaṁ bhaddayugaṁ. Bhavissati bhikkhave, so samayo, yā ayañcevimassa [page 193] pabbatassa samaññā antaradhāyissati. Ime ce manussā kālaṁ karissanti. Ahañca parinibbāyissāmi. Evaṁ aniccā bhikkhave, saṅkhārā, evaṁ addhuvā bhikkhave, saṅkhārā, evaṁ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṁ bhikkhave, alameva sabbasaṅkhāresu nibbinditūṁ, alaṁ virajjituṁ, alaṁ vimuccitunti.

Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Pācīnavaṁso tivarānaṁ rohitassāna vaṅkako,
Suppiyānaṁ suphassoti māgadhānañca vepullo.

Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṁ vūpasamo sukho'ti,

Duggatavaggo dutiyo.

Tassuddānaṁ:

Duggataṁ sukhitañceva tiṁsa mātāpitena ca
Bhātā bhagini putto ca dhītā vepullapabbataṁ.2

Anamataggasaṁyuttaṁ samattaṁ.

-------------------

1. Lahusaṁ - simu, sī 1, 2 2. Vepullapabbanti - sīmu.

[BJT Page 298]

4. Kassapasaṁyuttaṁ
1. Kassapavaggo
4. 1. 1
Santuṭṭhisuttaṁ

284. [page 194] sāvatthiyaṁ -
Santuṭṭhoyaṁ bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca cīvaraṁ na paritassati. Laddhā ca cīvaraṁ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhoyaṁ bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca piṇḍapātaṁ na paritassati. Laddhā ca piṇḍapātaṁ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhoyaṁ bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsana hetu anesanaṁ appatirūpaṁ āpajjati aladdhā ca senāsanaṁ na paritassati. Laddhā ca senāsanaṁ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhoyaṁ bhikkhave, kassapo itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhāraṁ na paritassati. Laddhā ca gilānapaccayabhesajjaparikkhāraṁ agadhito, amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ, santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracivirasantuṭṭhiyā vaṇṇavādino. Na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjissāma. Aladdhā ca cīvaraṁ na paritassissāmaṁ2. Laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādinavadassāvino nissaraṇapaññā paribhuñjissāma. * Santuṭṭhā bhavissāma itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā vaṇṇavādino. Na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjissāma. Aladdhā ca piṇḍapātaṁ na paritassissāmaṁ laddhā ca piṇḍapātaṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñchissāma. Santuṭṭhā bhavissāma itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā vaṇṇavādino. Na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjissāma. Aladdhā ca senāsanaṁ na paritassissāmaṁ. Laddhā ca senāsanaṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. Santuṭṭhā bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino. Na ca gilānapaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjissāma. Aladdhā ca gilānapaccayabhesajjaparikkhāraṁ na paritassissāma. Laddhā ca gilānapaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā'ti. Evaṁ hi kho bhikkhave, sikkhitabbaṁ.

Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa3 kassapasadiso ovaditehi ca pana vo tathattāya paṭipajjitabbanti.

------------------------
1. Agathito - sīmu, sī 1, 2
2. Na ca paritassissāma - machasaṁ * dissateyaṁ antaritapāṭho sabbattha. Tathāpi na yujjati viya khāyati.
3. Yo vā pana - sīmu.

[BJT Page 300]

4. 1. 2
Anottāpisuttaṁ

285. Evaṁ me sutaṁ, ekaṁ samayaṁ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantā mahākassapena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:

''Vuccati hidaṁ āvuso kassapa, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya, ātāpī ca [page 196] ottāpī ca bhabbo, sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti.

''Kittāvatā nu kho āvuso, anātāpī hoti anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya? Kittāvatā ca panāvuso, ātāpī hoti ottāpī bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti na ātappaṁ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti na ātappaṁ karoti. Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saṁvatteyyunti na ātappaṁ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti na ātappaṁ karoti. Evaṁ kho āvuso, anātāpī hoti.

Kathañcāvuso, anottāpī1 hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti na ottapati.3 Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti na ottapati.3 Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saṁvetteyyunti na ottapati.3 Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti na ottapati. 3 [page 197] evaṁ kho āvuso anottāpī1 hoti.
Evaṁ kho āvuso, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya.

--------------------
1. Anottāppi-machasaṁ 2. Anuppajjamānā-syā, sī 2 3. Ottappati-machasaṁ. [Pts]

[BJT Page 302]

Katañcāvuso, ātāpī hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti ātappaṁ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti ātappaṁ karoti. Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saṁvatteyyunti ātappaṁ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti ātappaṁ karoti. Evaṁ kho āvuso, ātāpī hoti.

Kathañcāvuso, ottāpī hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṁvatteyyunti ottapati. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṁvatteyyunti ottapati. Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṁvetteyyunti ottapati. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṁvatteyyunti ottapati. Evaṁ kho āvuso ottāpī hoti.

Evaṁ kho āvuso, ātāpī ottāpī1 bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamayā'ti.

4. 1. 3
Candūpamasuttaṁ

286. Sāvatthiyaṁ -
Candūpamā bhikkhave, kulāni upasaṅkamatha apakasseva [page 198] kāyaṁ, apakassa2 cittaṁ, niccanavakā kulesu3 appagabbhā. Seyyathāpi bhikkhave, puriso charūdapānaṁ vā olokeyya pabbatavisamaṁ vā nadīviduggaṁ vā apakasseva kāyaṁ, apakassa cittaṁ, evameva kho bhikkhave, candūpamā kulāni upasaṅkamatha apakasseva kāyaṁ apakassa2 cittaṁ, niccanavakā kulesu appagabbhā. Kassapo bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṁ apakassa2 cittaṁ, niccanavako kulesu appagabbho.

Taṁ kimmaññatha bhikkhave, kathaṁrūpo bhikkhu arahati kulāni upasaṅkamitunti?

''Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantī''ti.

-----------------
1. Ottappī-machasaṁ, 2. Apakasseva-sīmu, 3. Niccaṁ navyā kulesu- sī2.

[BJT Page 304]

Atha kho bhagavā ākāse pāṇiṁ cālesi. Seyyathāpi bhikkhave, ayaṁ ākāse pāṇi na sajjati, na gayhati. Na bajjhati. Evameva kho bhikkhave, yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṁ na sajjati, na gayhati na bajjhati, ''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaṁ paresaṁ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhu arahati kulāni upasaṅkamituṁ. Kassapassa bhikkhave, kulāni upasaṅkamato kulesu cittaṁ na sajjati, na gayhati, na bajjhati ''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaṁ paresaṁ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhū arahati kulāni upasaṅkamituṁ.

[page 199] taṁ kiṁ maññatha bhikkhave, kathaṁ rūpassa bhikkhuno aparisuddhā dhammadesanā hoti, kathaṁ rūpassa bhikkhuno parisuddhā dhammadesanā hotī'ti? ''Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Yo hi koci bhikkhave, bhikkhū evañcitto paresaṁ dhammaṁ deseti: ''aho vata me dhammaṁ suṇeyyuṁ, sutvā ca pana dhammaṁ pasīdeyyuṁ, pasannā ca pana me pasannākāraṁ kareyyu''nti. Evarūpassa kho bhikkhave, bhikkhuno aparisuddhā dhammadesanā hoti.
Yo ca kho bhikkhave, bhikkhū evañcitto paresaṁ dhammaṁ deseti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti. Aho vata me dhammaṁ suṇeyyuṁ, sutvā ca pana dhammaṁ ājāneyyuṁ, ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataṁ paṭicca paresaṁ dhammaṁ deseti. Kāruññaṁ paṭicca paresaṁ dhammaṁ deseti. Anuddayaṁ paṭicca paresaṁ dhammaṁ deseti. Anukampaṁ upādāya paresaṁ dhammaṁ deseti. Evarūpassa kho bhikkhave, bhikkhuno parisuddhā dhammadesanā hoti.

Kassapo bhikkhave, evañcitto paresaṁ dhammaṁ deseti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti. Aho vata [page 200] me dhammaṁ suṇeyyuṁ, sutvā ca pana dhammaṁ ājāneyyuṁ, ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataṁ paṭicca paresaṁ dhammaṁ deseti. Kāruññaṁ paṭicca paresaṁ dhammaṁ deseti. Anuddayaṁ paṭicca paresaṁ dhammaṁ deseti. Anukampaṁ upādāya paresaṁ dhammaṁ deseti. 1

Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭipajjitabbanti.

---------------------
1. Kāruññaṁ paṭicca anuddayaṁ paṭicca anukampaṁ upādāya paresaṁ dhammaṁ deseti - machasaṁ

[BJT Page 306]

4. 1. 4
Kulūpagasuttaṁ

287. Sāvatthiyaṁ -
Taṁ kiṁ maññatha bhikkhave, kathaṁrūpo bhikkhū arahati kulūpago hotuṁ, kathaṁrūpo bhikkhū arahati na kulupago1 hotunti? ''Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Yo hi koci bhikkhave, bhikkhu evañcitto kulāni upasaṅkamati: ''dentuyeva me, mā nādaṁsu.2 Bahuññeva3 me dentu mā thokaṁ. Paṇitaññeva me dentu mā lūkhaṁ. Sīghaññeva me dentu mā dandhaṁ. Sakkaccaññeva me dentu mā asakkacca''nti. Tassa ce bhikkhave, bhikkhuno evaṁ cittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati. So tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Thokaṁ denti no bahukaṁ, tena bhikkhu sandīyati, so tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Lūkhaṁ denti no paṇītaṁ, tena bhikkhu sandīyati. So tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Dandhaṁ denti no sīghaṁ, tena bhikkhu sandīyati. So tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Asakkaccaṁ denti no sakkaccaṁ. Tena bhikkhu sandīyati. [page 201] so tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Evarūpo kho bhikkhave, bhikkhū na arahati kulūpago hotuṁ.

Yo ca kho bhikkhave, bhikkhu evañcitto kulāni upasaṅkamati ''taṁ kutettha labbhā parakulesu-dentu yeva me, mā nādaṁsu bahuññeva me dentu mā thokaṁ. Paṇītaññeva me dentu mā lūkhaṁ. Sīghaññeva me dentu mā dandhaṁ sakkaccaññeva me dentu mā asakkacca''nti. Tassa me bhikkhave, bhikkhuno evañcittassa kulāni upasaṅkamato na denti. Tena bhikkhu na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Thokaṁ denti no bahukaṁ, tena bhikkhu na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Lūkhaṁ denti no paṇītaṁ, tena bhikkhu na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Dandhaṁ denti. No sīghaṁ, tena bhikkhu na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Asakkaccaṁ denti no sakkaccaṁ, tena bhikkhu na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Evarūpo kho bhikkhave bhikkhu arahati kulūpago hotuṁ.

Kassapo bhikkhave, evañcitto kulāni upasaṅkamati: ''taṁ kutettha labbhā parakulesu-dentu yeva me, mā nādaṁsu, bahuññeva me dentu mā thokaṁ, paṇītaññeva me dentu, mā lūkhaṁ, sīghaññeva me dentu mā dandhaṁ, sakkaccaññeva me dentu, '' mā asakkaccanti.

-----------------------

1. Kulūpako - machasaṁ, syā 2. Mā adaṁsu - sīmu, sī 1, 2
3. Subahuññeva - sī 1, 2 bahukaññeva - machasaṁ, syā, [pts]

[BJT Page 308]

Tassa ce bhikkhave, kassapassa evañcittassa kulāni upasaṅkamato na denti, tena kassapo na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Thokaṁ denti no bahukaṁ, tena kassapo na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Lūkhaṁ denti no paṇītaṁ, tena kassapo na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Dandhaṁ denti no sīghaṁ, tena kassapo na sandīyati. [page 202] so na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati. Asakkaccaṁ denti no sakkaccaṁ, tena kassapo na sandīyati. So na tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedayati.

Kassapena vā hi vo te bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana te tathattāya paṭipajjitabbanti.

4. 1. 5
Jiṇṇasuttaṁ

288. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandaka nivāpe.
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca: jiṇṇosidāni tvaṁ kassapa. Garukāni kho te1 imāni sāṇāni paṁsukūlāni nibbasanāni. Tasmātiha tvaṁ kassapa, gahapatikāni ceva cīvarāni dhārehi, nimantaṇesu2 ca bhuñjāhi, mamañca santike viharāhī'ti.

Ahaṁ kho bhante, dīgharattaṁ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī.

Kimpana tvaṁ kassapa, atthavasaṁ sampassamāno dīgharattaṁ āraññako ceva āraññakatassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī'ti?

----------------

1. Garukāni ca te - machasaṁ, syā, [pts.]
2. Nimantanāni - machasaṁ, syā, [pts]

[BJT Page 310]

''Dve khohaṁ bhante, atthavase sampassamāno dīgharattaṁ āraññako ceva āraññakattassa ca vaṇṇavādī, [page 203] piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī: attanā ca diṭṭhadhammasukhavihāraṁ sampassamāno - pacchimañcajanataṁ anukampamāno 'appeva nāma pacchimā janatā diṭṭhānugatiṁ āpajjeyya.1 Ye kira te ahesuṁ buddhānubuddhasāvakā, te dīgharattaṁ āraññakā ceva ahesuṁ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva ahesuṁ piṇḍapātikattassa ca vaṇṇavādino. Paṁsukūlikā ceva ahesuṁ paṁsukūlikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuṁ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva ahesuṁ appicchassa ca vaṇṇavādino. Santuṭṭhā ceva ahesuṁ. Santuṭṭhassa ca vaṇṇavādino. Pavivittā ceva ahesuṁ pavivittassa ca vaṇṇavādino. Asaṁsaṭṭhā ceva ahesuṁ asaṁsaṭṭhassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuṁ viriyārambhassa ca vaṇṇavādino'ti. Te tathattāya paṭipajjissanti. Tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya. ''

Ime khohaṁ bhante, dve atthavase sampassamāno dīgharattaṁ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī'ti.

Sādhu, sādhu, kassapa, bahujanahitāya kira tvaṁ kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Tasmātiha tvaṁ kassapa, sāṇāni ceva paṁsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī'ti.

4. 1. 6
Ovādasuttaṁ

289. Rājagahe -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahā kassapaṁ bhagavā etadavoca: ovada kassapa, bhikkhū. Karohi kassapa, bhikkhūnaṁ dhammiṁ kathaṁ. Ahaṁ vā [page 204] kassapa, bhikkhū ovadeyyaṁ tvaṁ vā, ahaṁ vā bhikkhūnaṁ dhammiṁ kathaṁ kareyyaṁ tvaṁ vā'ti.

Dubbacā kho bhante bhagavā, etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā, akkhamā, appadakkhiṇaggāhino anusāsaniṁ. Idhāhaṁ bhante, addasaṁ bhaṇḍuñca nāma bhikkhuṁ ānandassa saddhivihāriṁ, ābhiñjikañca nāma bhikkhuṁ anuruddhassa saddhivihāriṁ, aññamaññaṁ sutena accāvadante ''ehi bhikkhu, ko bahutaraṁ bhāsissati, ko sundarataraṁ bhāsissati, ko cīrataraṁ bhāsissatī''ti.

--------------------1 Āpajjeyyuṁ - machasaṁ

[BJT Page 312]

Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: ''ehi tvaṁ bhikkhu, mama vacanena bhaṇḍuñca bhikkhuṁ ānandassa saddhiṁ vihāriṁ, ābhiñjikañca bhikkhuṁ anuruddhassa saddhivihāriṁ āmantehi satthā āyasmante āmantetī''ti. Evaṁ bhante'ti kho so bhikkhū bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: ''satthā āyasmante āmantetī''ti. 'Evamāvuso'ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho pana te bhikkhū bhagavā etadavoca: saccaṁ kira tumhe bhikkhave, aññamaññaṁ sutena accāvadatha, ''ehi bhikkhu ko bahutaraṁ bhāsissati, ko sundarataraṁ bhāsissati, ko cirataraṁ bhāsissatī''ti evaṁ bhante'ti.

Kinnu me tumhe bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha? ''Etha tumhe bhikkhave, aññamaññaṁ sutena accāvadatha: ehi bhikkhu, ko bahutaraṁ bhāsissati, ko sundarataraṁ bhāsissati, ko cirataraṁ bhāsissatī''ti. [PTS Page 205 '@]nā hetaṁ bhante, no ce kira tumhe bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha, atha kiñcarahi tumhe moghapurisā, kiṁ jānantā kiṁ passantā evaṁ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṁ sutena accāvadatha: ''ehi bhikkhu ko bahutaraṁ bhāsissati, ko sundarataraṁ bhāsissati, ko cirataraṁ bhāsissatī''ti.

Atha kho te bhikkhū bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ: accayo no bhante, accagamā yathā bāle, yathā mūḷhe, yathā akusale ye mayaṁ evaṁ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṁ sutena accāvadimhā ''ehi bhikkhu ko bahutaraṁ bhāsissati, ko sundarataraṁ bhāsissati, ko cirataraṁ bhāsissatī''ti. Tesaṁ no bhante, bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā'ti.

Taṅgha tumhe bhikkhave, accayo accagamā, yathā bāle yathā mūḷhe yathā akusale, ye1 tumhe evaṁ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṁ sutena accāvadittha: ''ehi bhikkhu, kho bahutaraṁ bhāsissati, ko sundarataraṁ bhāsissati, ko cirataraṁ bhāsissatī''ti. Yato ca kho tumhe bhikkhave, accayaṁ accayato disvā yathādhammaṁ paṭikarotha, taṁ vo mayaṁ accayaṁ paṭigaṇhāma.2 Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiñca saṁvaraṁ āpajjatī'ti.

--------------------
1. Yaṁ - sī 1
2. Paṭiggaṇhāma - machasaṁ

[BJT Page 314]

4. 1. 7
Dutiyaovādasuttaṁ

290. Sāvatthiyaṁ-1
Atha kho āyasmā mahākassapo yenana bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca: ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṁ dhammiṁ kathaṁ. Ahaṁ vā [page 206] kassapa bhikkhū ovadyeṁ, tvaṁ vā. Ahaṁ vā bhikkhūnaṁ dhammiṁ kathaṁ kareyyaṁ, tvaṁ vā'ti.
Dubbacā kho bhante, bhagavā etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṁ. Yassa kassaci bhante,2 saddhā natthi kusalesu dhammesu, hiri3 natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, viriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati4, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi bhante kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena hāyati ābhāya. Hāyati ārohapariṇāhena. Evameva kho bhante, yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, viriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Assaddho purisapuggalo'ti bhante, parihānametaṁ. Ahiriko purisapuggalo'ti bhante, parihānametaṁ. Anottāpī purisapuggalo'ti bhante, parihānametaṁ. Kusīto purisapuggalo'ti bhante, parihānametaṁ. Duppañño purisapuggalo'ti bhante parihānametaṁ. Kodhano purisapuggalo'ti bhante, parihānametaṁ. Upanāhī purisapuggalo'ti bhante, parihānametaṁ. Na santi bhikkhū ovādakā'ti bhante, parihānametaṁ.

Yassa kassaci bhante, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṁ atthi kusalesu dhammesu, viriyaṁ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Seyyathāpi bhante, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, [page 207] vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho bhante yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṁ atthi kusalesu dhammesu, viriyaṁ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

-------------------
1. Rājagahe 2. Bhante bhikkhuno sī 1, 3. Hirī - machasaṁ.
4. Āgacchanti - simu. Viharati phevane, machasaṁ - syā.

[BJT Page 316]

Saddho purisapuggalo'ti bhante, aparihānametaṁ. Hirimā purisapuggalo'ti bhante, aparihānametaṁ. Ottāpī purisapuggalo'ti bhante, aparihānametaṁ āraddhaviriyo purisapuggalo'ti bhante, aparihānametaṁ. Paññavā purisapuggalo'ti bhante, aparihānametaṁ. Akkodhano purisapuggalo'ti bhante, aparihānametaṁ. Anupanāhī purisapuggalo'ti bhante, aparihānametaṁ. Santi bhikkhū ovādakā'ti bhante, aparihānametanti.
Sādhu sādhu kassapa, yassa kassaci kassapa, saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, viriyaṁ natthi kusalesu dhammesu. Paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi kassapa, kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena, evameva kho kassapa, yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, viriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā rattī vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Assaddho purisapuggalo'ti kassapa, parihānanametaṁ. Ahiriko purisapuggalo'ti kassapa, parihānametaṁ anottāpī purisapuggalo'ti kassapa, parihānametaṁ. Kusīto purisapuggalo'ti kassapa, parihānametaṁ. Duppañño purisapuggalo'ti kassapa parihānametaṁ. Kodhano purisapuggalo'ti kassapa, parihānametaṁ. Upanāhī purisapuggalo'ti kassapa, parihānamehataṁ. Na santi bhikkhū ovādakā'ti kassapa, parihānametaṁ.

Yassa kassaci kassapa, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṁ atthi kusalesu dhammesu, viriyaṁ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Seyyathāpi kassapa, juṇhapakkhe candassa yā ratti vā [page 208] divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho kassapa, yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṁ atthi kusalesu dhammesu, viriyaṁ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Saddho purisapuggalo'ti kassapa, aparihānametaṁ. Hirimā purisapuggalo'ti kassapa, aparihānametaṁ. Ottāpī purisapuggalo'ti kassapa, aparihānametaṁ āraddhaviriyo purisapuggalo'ti kassapa, aparihānametaṁ. Paññavā purisapuggalo'ti kassapa, aparihānametaṁ. Akkodhano purisapuggalo'ti kassapa, aparihānametaṁ. Anupanāhī purisapuggalo'ti kassapa, aparihānametaṁ. Santi bhikkhū ovādakā'ti kassapa, aparihānametanti.

[BJT Page 318]

4. 1. 8
Tatiya ovādasuttaṁ

291. Sāvatthiyaṁ1 -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca: ''ovada kassapa, bhikkhū, karohi kassapa, bhikkhūnaṁ dhammiṁ kathaṁ. Ahaṁ vā kassapa, bhikkhū2 ovadeyaṁ, tvaṁ vā. Ahaṁ vā bhikkhūnaṁ dhammiṁ kathaṁ kareyyaṁ, tvaṁ vā'ti.

Dubbacā kho bhante,3 etarahi bhikkhū, dovacassakaraṇehi dhammehi samannāgatā, akkhamā, appadakkhiṇaggāhino anusāsaninti.

Tathā hi pana kassapa, pubbe therā bhikkhū āraññakā ceva ahesuṁ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva ahesuṁ piṇḍapātikattassa ca vaṇṇavādino. Paṁsukūlikā ceva ahesuṁ paṁsukulikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuṁ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva ahesuṁ appicchatāya ca4 vaṇṇavādino santuṭṭhā ceva ahesuṁ santuṭṭhiyā5 ca vaṇṇavādino. Pavivittā ceva ahesuṁ pavivekassa ca vaṇṇavādino. Asaṁsaṭṭhā ceva [page 209] ahesuṁ asaṁsaggassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuṁ viriyārambhassa ca vaṇṇavādino.

Tatra yo hoti bhikkhu āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taṁ therā bhikkhū āsanena nimanetanti ''ehi bhikkhu, ko nāmāyaṁ6 bhikkhu, bhaddako vatāyaṁ bhikkhu, sikkhākāmo vatāyaṁ bhikkhu, ehi bhikkhu, idaṁ āsanaṁ nisīdāhī''ti.

Tatra kassapa, navānaṁ bhikkhūnaṁ evaṁ hoti. 'Yo kira so hoti bhikkhū āraññako ceva āraññakattayā ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattayā ca vaṇṇavādī, paṁsakulīko ceva paṁsakūlikattayā ca vaṇṇavādī, tecīvariko ceva tecīvarikattayā ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taṁ therā bhikkhū āsanena nimattenti ''ehi bhikkhu ko nāmāyaṁ, bhaddako vatāyaṁ bhikkhu sikkhākāmovatāyaṁ bhikkhu ''ehi bhikkhu, idaṁ āsanaṁ nisīdāhī'ti. Te tathattāya paṭipajjanti. Tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya.

-----------------------
1. Rājagahe kalandaka nivāpe-machasaṁ, syā. 2. Bhikkhūnaṁ-machasaṁ. 3. Bhante bhagavā-sīmu. 4. Appicchāya ca- sīmu, sī 2. 5. Santuṭṭhitāya ca - sī 2.
6.Konāmo ayaṁ- sīmu sī 1, 2.

[BJT Page 320]

Etarahi pana kassapa, therā bhikkhū na ceva āraññakā na ca āraññakattassa ca vaṇṇavādino. Na ceva piṇḍapātikā na ca piṇḍapātikattassa ca vaṇṇavādino. Na ceva paṁsukūlikā na ca paṁsukūlikattassa ca vaṇṇavādino. Na ceva tecīvarikā na ca tecīvarikattassa ca vaṇṇavādino. Na ceva appicchā na ca appicchatāya ca vaṇṇavādino. Naceva santuṭṭhā na ca santuṭṭhiyā ca vaṇṇavādino. Na ceva pavivittā na ca pavivekassa ca vaṇṇavādino. Na ceva asaṁsaṭṭhā na ca asaṁsaggassa ca vaṇṇavādino. Na [page 210] ceva āraddhaviriyā na ca viriyārambhassa ca vaṇṇavādino.

Tatra yo hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, taṁ therā bhikkhū āsanena nimantenti ''ehi bhikkhu, ko nāmāyaṁ bhikkhu, bhaddako vatāyaṁ bhikkhu, sabrahmacārikāmo vatāyaṁ bhikkhu, ehi bhikkhu, idaṁ āsanaṁ, nisīdāhī''ti.

Tatra kassapa, navānaṁ bhikkhūnaṁ evaṁ hoti: ''yo kira so hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, taṁ therā bhikkhū āsanena nimanteti ''ehi bhikkhu ko nāmāyaṁ bhikkhu, bhaddakako vatāyaṁ bhikkhu: sabrahmacārikāmo vatāyaṁ bhikkhu, ehi bhikkhū, idaṁ āsanaṁ, nisīdāhī'ti. Te tathattāya paṭipajjanti tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya.

Yaṁ hi taṁ kassapa, sammāvadamāno vadeyya upaddutā brahmacārī brahmacārūpaddavena, abhibhavanā1 brahmacārī brahmacārābhibhavanenā'ti.2 Evaṁ hi taṁ kassapa, sammāvadanto vadeyya2 upaddutā brahmacārī brahmacārupaddavena abhibhavanā brahmacārī brahmacārābhibhavanenā'ti.

4. 1. 9

Jhānābhiññāsuttaṁ

292. Sāvatthiyaṁ-
Ahaṁ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharāmi. [page 211] kassapo'pī bhikkhave, yāvade4 ākaṅkhati vivicce va kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati.

-------------------
1. Abhipatthanā - machasaṁ, 2. Brahmacārī abhipatthantoti - machasaṁ.
3. Kīhābhiñña - machasaṁ. 4. Yāvade - machasaṁ.

[BJT Page 322]

Ahaṁ bhikkhave, yāvade1 ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade1 ākaṅkhati vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedemi. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasmapajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharāmi. [page 212] kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti nevasaññānāsaññāyatanaṁ upasampajja viharati.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti saññāvedayita nirodhaṁ upasampajja viharati.

---------------
1. Yāvadeva - sīmu.

[BJT Page 324]

Ahaṁ bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ iddhividhaṁ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbaṁ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṁ vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṁ iddhividhaṁ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropakāraṁ tiropabbaṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca.

[page 213] ahaṁ bhikkhave, yāvade ākaṅkhāmi, parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāmi. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāmi. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāmi. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāmi. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāmi. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāmi. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāmi. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāmi. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāmi. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāmi. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāmi. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāmi. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāmi. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāmi. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.

Ahaṁ bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi - seyyathīdaṁ.''Ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi' jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ''ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto. Evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

-------------------
1. Kamāmi - machasaṁ.

[BJT Page 326]

Ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: [page 214] cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Ahaṁ bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi. Kassapo'pi bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti.

4. 1. 10

Bhikkhunūupassayasuttaṁ

293. Ekaṁ samayaṁ āyasmā mahākassapo sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā [page 215] pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca: ''āyāma bhante, kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissamā''ti.

Gaccha tvaṁ āvuso ānanda, bahukicco tvaṁ bahukaraṇīyo'ti.

Dutiyampi kho āyasmā ānando āyasmantaṁ mahākassapaṁ etadavoca: ''āyāma bhante kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.

Gaccha tvaṁ āvuso ānanda, bahukicco tvaṁ bahukaraṇīyo'ti.

Tatiyampi kho āyasmā ānando, āyasmantaṁ mahākassapaṁ etadavoca: ''āyāma bhante kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.

[BJT Page 328]

Atha kho āyasmā mahākassapo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yenaññataro bhikkhunūpassayo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ mahākassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanāpakkami.

Atha kho thullatissā bhikkhunī anattamanā anattamanavācaṁ nicchāresi: ''kiṁ panayyo1 mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṁ bhāsitabbaṁ maññati? Seyyathāpi nāma sūcivāṇijako [page 216] sūcikārassa santike sūciṁ vikketabbaṁ maññeyya, evamevaṁ ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṁ bhāsitabbaṁ maññatī''ti.

Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṁ vācaṁ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca: kinnu kho āvuso ānanda, ahaṁ sūcivāṇijako, tvaṁ sūcikāro? Udāhu ahaṁ sūcikāro, tvaṁ sūcivāṇijako''ti? Khamatha2 bhante kassapa, bālo mātugāmo'ti.

Āgamehi tvaṁ āvuso ānanda, mā te saṅgho uttariṁ3 upaparikkhi.

Taṁ kiṁ maññasi āvuso ānanda? Api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: ''ahaṁ bhikkhave, yāvade ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharatī''ti?

'No hetaṁ bhante. '

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: ''ahaṁ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamañjhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharatī''ti

Taṁ kiṁ maññasi āvuso ānanda? Api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: ahaṁ bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharatī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso,bhagavato sammukhā bhikkhusaṅghe upanīto: yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharatī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedemi. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasmapajja viharatī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedemi. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasmapajja viharatī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharatī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: " ahaṁ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharatī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharatī"ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharatī"ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharatī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharatī"ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharatī"ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharatī"ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti nevasaññānāsaññāyatanaṁ upasampajja viharatī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti nevasaññānāsaññāyatanaṁ upasampajja viharatī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti saññāvedayita nirodhaṁ upasampajja viharatī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti saññāvedayita nirodhaṁ upasampajja viharatī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ iddhividhaṁ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbaṁ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṁ vattemi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaṁ iddhividhaṁ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropakāraṁ tiropabbaṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vattetī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ iddhividhaṁ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbaṁ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṁ vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṁ iddhividhaṁ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropakāraṁ tiropabbaṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vattetī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Ānando'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi, parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāmi. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāmi. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāmi. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāmi. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāmi. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāmi. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāmi. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāmi. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāmi. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāmi. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāmi. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāmi. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāmi. Vimuttaṁ vā cittaṁ vimutta cittanti pajānāmi. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānātī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi, parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāmi. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāmi. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāmi. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāmi. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāmi. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāmi. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāmi. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāmi. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāmi. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāmi. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāmi. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāmi. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāmi. Vimuttaṁ vā cittaṁ vimutta cittanti pajānāmi. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānātī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi - seyyathīdaṁ.''Ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ''ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto. Evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussaratī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi - seyyathīdaṁ.''Ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ''ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto. Evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussaratī'ti.

Taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti?

"No hetaṁ bhante"

Ahaṁ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṁ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti.

(Navannaṁ anupubbavihārasamāpattīnaṁ pañcannañca abhiññānaṁ peyyālo4)

-----------------------
1. Pana ayyo-machasaṁ, syā, [pts. 2.] Khama - machasaṁ. 3. Uttari - machasaṁ. 4. Abhiññānaṁ vitthāro veditabbo - machasaṁ,

[BJT Page 330]

[page 217] taṁ kiṁ maññasi āvuso ānanda, api nu tvaṁ bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaṁ bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi. Ānando'pi bhikkhave, āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī''ti?

'No hetaṁ bhante. '

Ahaṁ kho āvuso bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaṁ bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā viharāmi. Kassapo'pi bhikkhave āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī''ti.

Sattaratanaṁ vā so āvuso nāgaṁ aḍḍhaṭṭharatanaṁ vā tālapattikāya chādetabbaṁ maññeyya, yo me cha abhiññā chādetabbaṁ maññeyyā'ti.

Cavittha ca pana thullatissā bhikkhunī brahmacariyambhā'ti.

4. 1. 11.
Cīvarasuttaṁ

294. Ekaṁ samayaṁ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ānando dakkhiṇāgirismiṁ1 cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Tena kho pana samayena āyasmato ānandassa tiṁsamattā saddhivihārino bhikkhū sikkhaṁ paccakkhāya hīnāyavattā bhavanti yebhuyyena kumārabhūtā. [page 218] atha kho āyasmā ānando dakkhiṇāgirismiṁ yathābhirantaṁ2 cārikaṁ caritvā yena rājagahaṁ vephavanaṁ kalandakanivāpo, yenāyasmā mahākassapo tenupasaṅkakami. Upasaṅkamitvā āyasmantaṁ mahākassapaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ āyasmā mahākassapo etadavoca:

''Kati nu kho āvuso ānanda atthavase paṭicca bhagavatā kulesu tikabhojanaṁ paññattanti?"

Tayo kho bhante kassapa, atthavase paṭicca bhagavatā kulesu tikabhojanaṁ paññattaṁ: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihāraya, mā pāpicchā pakkhaṁ nissāya saṅghaṁ bhindeyyuṁ, kulānuddayatāya ca.3 Ime kho bhante kassapa, tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṁ paññattanti.

------------------------
1. Dakkhiṇagirismiṁ - machasaṁ. 2. Yathābhirattaṁ - sīmu, sī 1, 2
3. Kulānudakatāya ca - syā.
[BJT Page 332]

Atha kiñcarahi tvaṁ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṁ ananuyuttehi saddhiṁ cārikaṁ carasi? Sassaghātaṁ maññe carasi. Kulūpaghātaṁ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso navappāyā na cāyaṁ kumārako mattamaññātī'ti.

''Api me bhante, kassapa, sirasmiṁ palitāni jātāni. Atha ca pana mayaṁ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmā''ti.

[page 219] tathā hi pana tvaṁ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṁ ananuyuttehi saddhiṁ cārikaṁ carasi? Sassaghātaṁ maññe carasi. Kulūpaghātaṁ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso navappāyā na cāyaṁ kumārako mattamaññātī'ti.

Assosi kho thullanandā bhikkhunī ''ayyena kira mahākassapena ayyo ānando vedehamuni kumārakavādena apasādito''ti. Atha kho thullanandā bhikkhunī anattamanā anattamanavācaṁ nicchāresi. ''Kiṁ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaṁ ānandaṁ vedehamuniṁ kumārakavādena apasādetabbaṁ maññatī''ti.

Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaṁ vācaṁ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca: tagghāvuso ānanda, thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā. Yatohaṁ2 āvuso kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, nābhijānāmi aññaṁ satthāraṁ uddisituṁ aññatra tena bhagavatā arahatā sammāsambuddhena.

Pubbe me āvuso agāriyabhūtassa sato etadahosi. ''Sambādho gharāvāso rajāpatho3, abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya''nti. So kho ahaṁ4āvuso aparena samayena paṭapilotikānaṁ [page 220] saṅghāṭiṁ karitvā5 ye loke arahanto te udissa kesamassuṁ ohāretvā kāsāyāni vatthīni acchādetvā āgarasmā anagāriyaṁ pabbajiṁ.

-------------------1. Ullujjati-sīmu, sīmu aṭṭhakathā. 2. Yatvāhaṁ-machasaṁ. Yato khohaṁ-sī1, 2. 3. Rajopatho-sīmu. 4. So khvāhaṁ-machasaṁ, syā [pts. 5.] Kāretvā-machasaṁ

[BJT Page 334]

So evaṁ pabbajito samāno addhānamaggapaṭipanno addasaṁ bhagavantaṁ antarā ca rājagahaṁ antarā ca nālandaṁ bahuputtena cetiye nisinnaṁ. Disvāna me etadahosi: satthārañca vatāhaṁ passeyyaṁ bhagavantameva passeyyaṁ, sugatañca vatāhaṁ passeyyaṁ bhagavantameva passeyyaṁ, sammāsambuddhañca vatāhaṁ passeyyaṁ bhagavantameva passeyyanti. So khohaṁ āvuso tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: ''sattā me bhante bhagavā. Sāvakohamasmi. Sattā me bhante bhagavā. Sāvakohamasmī''ti.

Evaṁ vutte maṁ āvuso, bhagavā etadavoca: ''yo kho kassapa, evaṁ sabbacetasā samannāgataṁ sāvakaṁ ajānaññeva vadeyya jānāmī'ti, apassaññeva vadeyya passāmī'ti, muddhā'pi tassa vipateyya. Ahaṁ kho pana kassapa, jānaññeva vadāmi jānāmī'ti, passaññeva vadāmi passāmī''ti.

Tasmātiha te kassapa, evaṁ sikkhitabbaṁ: ''tibbaṁ me hirottappaṁ paccupaṭṭhitaṁ bhavissati theresu navesu1 majjhamesū''ti. Evaṁ hi te kassapa, sikkhitabbaṁ.

Tasmātiha te kassapa, evaṁ sikkhitabbaṁ: ''yaṁ kiñci dhammaṁ suṇissāmi.2 Kusalūpasaṁhitaṁ, sabbaṁ taṁ aṭṭhikatvā manasikatvā sabbacetasā samannāharitvā ohitasoto dhammaṁ suṇissāmī''ti. Evaṁ hi te kassapa, sikkhitabbaṁ.

Tasmātiha te kassapa, evaṁ sikkhitabbaṁ ''sātasahagatā ca me kāyagatāsati na vijahissatī''ti. Evaṁ hi te kassapa, sikkhitabbanti.

Atha kho maṁ āvuso, bhagavā iminā ovādena ovāditvā uṭṭhāyāsanā pakkāmi.

[page 221] sattāhameva kho ahaṁ āvuso sāṇo3 raṭṭhapiṇḍaṁ bhuñjiṁ. Atha aṭṭhamiyā aññā udapādi.

Atha kho āvuso, bhagavā maggā okkamma yenaññataraṁ rukkhamūlaṁ tenupasaṅkami. Atha khohaṁ āvuso, paṭapilotīnaṁ saṅghāṭiṁ catugguṇaṁ paññāpetvā bhagavantaṁ etadavocaṁ: ''idha bhante, bhagavā nisīdatu, yaṁ mamassa4 dīgharattaṁ hitāya sukhāyā''ti. Nisīdi kho āvuso bhagavā paññatte āsane. Nisajja kho maṁ āvuso bhagavā etadavoca: ''mudukā kho tyāyaṁ kassapa, paṭapilotīnaṁ saṅghāṭī''ti. Patigaṇhātu me bhante, bhagavā paṭapilotīnaṁ saṅghāṭi, anukampaṁ upādāyā'ti.

---------------------
1. Navakesu- sīmu 2. Sussāmi-sīmu, [pts.] Sī 1, 2
3. Sarano-machasaṁ
4. Mama assa - sīmu, sī1.

[BJT Page 336]

Dhāressasi pana me tvaṁ kassapa, sāṇāni paṁsukulāni nibbasanānī'ti? Dhāressāmahaṁ bhante, bhagavato sāṇāni paṁsukulāni nibbasanānī'ti.

So kho ahaṁ āvuso, paṭapilotīnaṁ saṅghāṭiṁ bhagavato pādāsiṁ. Ahaṁ pana bhagavato sāṇāni paṁsukulāni nibbasanānā paṭipajjiṁ. Yaṁ hi taṁ āvuso, sammā vadamāno vadeyya ''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahetā.1 Sāṇāni paṁsukulāni nibbasanānī''ti, mamaṁ taṁ sammā vadamāno vadeyya ''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahetā sāṇāni paṁsukūlāni nibbasanānī''ti.

Ahaṁ kho āvuso, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ [page 222] vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihārāmi.

Ahaṁ kho āvuso, yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedemi. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṁ jhānaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi anekavihitaṁ iddhividhaṁ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbaṁ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṁ vattemi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi, parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāmi. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāmi. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāmi. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāmi. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāmi. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāmi. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāmi. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāmi. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāmi. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāmi. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāmi. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāmi. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāmi. Vimuttaṁ vā cittaṁ vimutta cittanti pajānāmi. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi - seyyathīdaṁ.''Ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe ''amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto amutra udapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.

"Ahaṁ kho āvuso, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.

Ahaṁ kho āvuso āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi.

Sattaratanaṁ vā so āvuso3 nāgaṁ aḍḍhaṭṭharatanaṁ vā tālapattikāya chādetabbaṁ maññeyya, yo me abhiññā chādetabbaṁ maññeyyā'ti.

Cavittha ca pana thullanandā bhikkhunī brahmacariyasmā'ti.

4. 1. 12
Tathāgata parammaraṇasuttaṁ

295. Ekaṁ samayaṁ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṁ patisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā mahākassapaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:

''Kinnu kho āvuso kassapa, hoti tathāgato parammaraṇā'ti?

Abyākataṁ kho etaṁ āvuso, bhagavatā ''hoti tathāgato parammaraṇā''ti.

--------------------
1. Paṭiggahitāni-machasaṁ, syā, [pts.] Paṭiggahito-sī 1, 2
2. Abhiññāṇaṁ evaṁ vitthāretabbaṁ-sīmu.
3. Sattaratanaṁ vā āvuso-machasaṁ, [pts.]

[BJT Page 338]

Kiṁ panāvuso, na hoti tathāgato parammaraṇā'ti?

Etampi1 kho āvuso, abyākataṁ bhagavatā ''na hoti tathāgato parammaraṇā''ti.
[page 223] kinnu kho āvuso, hoti ca na hoti ca tathāgato parammaraṇā'ti?

Abyākataṁ kho etaṁ āvuso bhagavatā, ''hoti ca na hoti ca tathāgato parammaraṇā''ti.

Kiṁ panāvuso, neva hoti na na hoti tathāgato parammaraṇā'ti?

Etampi kho āvuso, abyākataṁ bhagavatā ''neva hoti na na hoti tathāgato parammaraṇā''ti.

Kasmā cetaṁ āvuso, abyākataṁ bhagavatā'ti?

Na hetaṁ āvuso, atthasaṁhitaṁ ādibrahmacariyakaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Tasmā taṁ abyākataṁ bhagavatā'ti.

Atha kiñcarahāvuso,2 byākataṁ bhagavatā'ti?

Idaṁ dukkhanti kho āvuso, byākataṁ bhagavatā. Ayaṁ dukkhasamudayo'ti byākataṁ bhagavatā. Ayaṁ dukkhanirodho'ti byākataṁ bhagavatā. Ayaṁ dukkhanirodhagāminī paṭipadā'ti byākataṁ bhagavatā'ti.

Kasmā cetaṁ āvuso byākataṁ bhagavatā'ti?

Etaṁ hi āvuso, atthasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ, etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmā taṁ bhagavatā byākatanti.

4. 1. 13
Saddhammapatirūpakasuttaṁ

296. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. [page 224] ekamantaṁ nisinno kho āyasmā mahākassapo bhagavantaṁ etadavoca:

---------------------
1. Evampi kho - machasaṁ, [pts.]
Kiñcarahi āvuso - sī 1, 2.
[BJT Page 340]

Ko nu kho bhante, hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuṁ, bahutarā ca bhikkhu aññāya saṇṭhahiṁsu? Ko pana bhante. Hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantī'ti?

Evaṁ hetaṁ kassapa, hoti. Sattesu hāyamānesu, saddhamme antaradhāyamāne, bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.

Na tāva kassapa, saddhammassa antaradhānaṁ hoti, yā ca na saddhammapatirūpakaṁ loke uppajjati. Yato ca kho kassapa, saddhammapatirūpakaṁ loke uppajjati, atha saddhammassa antaradhānaṁ hoti. Seyyathāpi kassapa, na tāva jātarūpassa antaradhānaṁ hoti. Yāca na jātarūpapatirūpakaṁ loke uppajjati. Yato ca kho kassapa, jātarūpapatirūpakaṁ loke uppajjati, atha jātarūpassa antaradhānaṁ hoti. Evameva kho kassapa, na tāva saddhammassa antaradhānaṁ hoti, yāca na saddhammapatirūpakaṁ loke uppajjati. Yato ca kho kassapa saddhammapatirūpakaṁ loke uppajjati, atha saddhammassa antaradhānaṁ hoti. Na kho kassapa, paṭhavīdhātu saddhammaṁ antaradhāpeti na āpodhātu saddhammaṁ antaradhāpeti na tejodhātu saddhammaṁ antaradhāpeti. Na vāyodhātu saddhammaṁ antaradhāpeti. Atha kho idheva te uppajjanti moghapurisā ye imaṁ saddhammaṁ antaradhāpenti.

Seyyathāpi kassapa, nāvā ādikeneva opilavati, na kho kassapa, evaṁ saddhammassa antaradhānaṁ hoti.

Pañca kho me kassapa, okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya saṁvattanti. Katame pañca?

Idha kassapa, bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅgha agāravā viharanti appatissā, [page 225] sikkhāya agāravā viharanti appatissā, samādhismiṁ agāravā viharanti appatissā. Ime kho kassapa, pañca okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.

[BJT Page 342]

Pañca kho me kassapa, dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya saṁvattanti. Katame pañca? Idha kassapa, bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṁ sagāravā viharanti sappatissā. Ime kho kassapa, pañca dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya saṁvattantī'ti.

Kassapavaggo paṭhamo.

Tassuddānaṁ:
Santuṭṭhañca anottāpī candopamaṁ kulūpagaṁ,
Jiṇṇaṁ tayo ca ovādā jhānābhiññā upassayaṁ,
Cīvaraṁ parammaraṇaṁ saddhammapatirūpakanti.

Kassapasaṁyuttaṁ samattaṁ.

[BJT Page 344]

5. Lābhasakkārasaṁyuttaṁ

1. Dāruṇavaggo

5. 1. 1.
Dāruṇasuttaṁ

297. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuṁ. [page 226] bhagavā etadavoca:

Dāruṇo bhikkhave, lābhasakkārasīloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ ''uppannaṁ lābhasakkārasīlokaṁ pajahissāma. Na ca no1 uppanno lābhasakkārasīloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 1. 2
Balisasuttaṁ

298. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave, bāḷisiko āmisagataṁ baḷisaṁ gambhīre udakarahade pakkhipeyya. Tamenaṁ aññataro āmisacakkhu maccho gileyya, evaṁ hi so bhikkhave, maccho gilabaḷiso2 bāḷisikassa anayaṁ āpanno, vyasanaṁ āpanno, yathākāmakariṇīyo bāḷisikassa. Bāḷisiko'ti kho bhikkhave, mārassetaṁ pāpimato adhivacanaṁ. Baḷisanti kho bhikkhave, lābhasakkārasilokassetaṁ adhivacanaṁ.

Yo hi koci bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati bhikkhave, bhikkhu gilabaḷiso2 mārassa anayaṁ āpanno, vyasanaṁ āpanno, yathākāmakaraṇīyo pāpimato, evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko yogakkhekamassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

-------------------------
1. Na vata no - sī 1, 2.
2. Gilitabaḷiso - sīmu. [Pts]

[BJT Page 346]

5. 1. 3
Kummasuttaṁ

299. Sāvatthiyaṁ-
[page 227] dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Bhūtapubbaṁ bhikkhave, aññatarasmiṁ udakarahade mahākummakulaṁ ciranivāsī ahosi. Atha kho bhikkhave, aññataro kummo aññataraṁ kumma etadavoca: ''mā kho tvaṁ tāta kumma, etaṁ padesaṁ agamāsī''ti. Agamāsi kho bhikkhave, so kummo taṁ padesaṁ. Tamenaṁ luddo papatāya vijjha. Atha kho bhikkhave, so kummo yena so kummo tenupasaṅkami. Addasā kho bhikkhave so kummo taṁ kummaṁ dūratova āgacchantaṁ. Disvāna taṁ kummaṁ etadavoca: kacci tvaṁ tāta kumma, na taṁ padesaṁ agamāsī'ti? Agamāsiṁ kho ahaṁ tāta kumma, taṁ padesanti. Kacci panāsi tāta kumma, akkhato anupahato'ti? Akkhato khomhi tāta kumma, anupahato. Atthi pana me1 idaṁ suttakaṁ piṭṭhito piṭṭhito, anubaddhanti.2

Tagghassasi3 tāta kumma, khato upahato. Etena hi te tāta, kumma, suttakena pitaro ca pitāmahā ca anayaṁ āpannā vyasanaṁ āpannā. Gacchadāni tvaṁ tāta kumma, na dāni tvaṁ amhākanti.

Luddoti4 kho bhikkhave, mārassetaṁ pāpimato adhivacanaṁ. Papatā'ti kho bhikkhave, lābhasakkārasilokassetaṁ adhivacanaṁ. Suttakanti kho bhikkhave, nandirāgassetaṁ adhivacanaṁ. Yo hi koci bhikkhave, bhikkhu upannaṁ lābhasakkārasilokaṁ assādeti, nikāmeti, ayaṁ vuccati bhikkhave, bhikkhu giddho papatāya anayaṁ āpanno, vyasanaṁ āpanno, yathākāmakaraṇīyo pāpimato. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. [page 228] evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 1. 4
Dīghalomieḷakasuttaṁ

300. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, dighalomikā eḷakā kaṇṭakāgahaṇaṁ paviseyya, sā tatra tatra sajjeyya, tatra tatra gayheyya, 5 tatra tatra bajjheyya, tatra tatra anayavyasanaṁ āpajjeyya. Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto6 pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati, so tatra tatra sajjati, tatra tatra gayhati.7 Tatra tatra bajjhati, tatra tatra anayavyasanaṁ āpajjati. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

---------------------

1. Atthi ca me-machasaṁ, [pts. 2.] Anubandhanti-machasaṁ: syā, [pts]
3. Taggahi - syā 4. Luddakena - sīmu, sī1, 2, [pts.]
5. Gaccheyya-sīmu. Gaṇheyya, [pts,] syā. 6. Pariyādinna cinto - sīmu, machasaṁ. 7. Gacchati - sīmu.

[BJT Page 348]

5. 1. 5
Mīḷhakasuttaṁ

301. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, mīḷhakā1 gūthādī, gūthapurā, puṇṇā guthassa, purato cassa mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya: ahaṁ hi gūthādi, gūthapūrā, puṇṇā gūthassa, purato ca myāyaṁ mahāgūthapuñjo'ti.

[page 229] evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaṁ gantvā bhikkhugaṇassa majjhe vikatthati:2 bhuttāvī camhi yāvadattho, nimantitocamhi svātanāya, piṇḍapāto ca myāyaṁ pūro, lābhī camhi civarapiṇḍapātasenāsanagilānapapaccayabhesajjaparikkhārānaṁ. Ime panaññe bhikkhū appapuññā appesakkhā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayaśesajjaparikkhārānaṁ. So tena lābhasakkārasilokenābhibhuto pariyādinnacitto aññepesale bhikkhū atimaññati. Taṁ hi tassa bhikkhave, moghapurisassa hoti dīgharattaṁ ahitāya dukkhāya. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 1. 6
Asanivicakkasuttaṁ

302. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Kaṁ bhikkhave, asani vicakkaṁ āgacchatu? Sekhaṁ appattamānasaṁ lābhasakkārasiloko anupāpuṇātu.3 ''Asani vicakkanti'' kho bhikkhave, lābhasakkārasilokassetaṁ adhivacanaṁ. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: '' uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 1. 7
Diddhavisallasuttaṁ.

303. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Kaṁ bhikkhave, diddhagatena visallena4 sallena bijjhatu? Sekhaṁ appattamānasaṁ lābhasakkārasiloko anupāpuṇātu. 'Visalla'nti kho bhikkhave, lābhasakkārasilokassetaṁ adhivacanaṁ. Evaṁ dāruṇo kho bhikkhave,lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: '' uppannaṁ lābhasakkārasilokaṁ pajahissāma. '' Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

--------------------
1. Eḷakā-piḷhakā-[pts.] Kaṁsaḷakā-syā. 2. Vikatheti-syā. Vikattheti-sīmu.
3. Anupāpuṇāti-[pts. 4.] Diṭṭhigatena sallena vijjhatu-syā, diddhagatena visallena-sīmu

[BJT Page 350]

5. 1. 8
Sigālasuttaṁ1

304. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Assuttha2 no tumhe bhikkhave, rattiyā paccūsasamayaṁ jarasigālassa vassamānassā'ti? Evaṁ bhante, eso kho bhikkhave, jarasigālo ukkaṇṭakena3 nāma rogajātena phuṭṭho neva bilagato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṁ āpajjati.

Eva meva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto neva suññāgāragato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṁ āpajjati. [page 231] evaṁ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 1. 9
Verambasuttaṁ

305. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Upari bhikkhave, ākāse verambā4 nāma vātā vāyanti. Tattha yo pakkhi gacchati, tamenaṁ verambā vātā khipanti. Tassa verambavātakhittassa5 aññeneva pādā gacchanti, aññena pakkhā gacchanti, aññena sīsaṁ gacchati, aññena kāyo gacchati.

Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsitena cittena sikkhaṁ paccakkhāya hīnāyāvattati. Tassa aññe cīvaraṁ haranti. Aññe pattaṁ haranti. Aññe nisīdanaṁ haranti. Aññe sūcigharaṁ haranti. Verambavātabittasseva sakuṇassa. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

----------------------
1. Siṅgāla suttaṁ - machasaṁ. 2. Assattha - syā. 3. Ukkantakena - simu. Ukkaṇṇakena-syā. [Pts. 4.] Verambhā - machasaṁ. 5. Verambavāte khittassa-sīmu, sī 1, 2 verambavātukkhittassa - syā.

[BJT Page 352]

5. 1. 10
Sagāthasuttaṁ

306. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ passāmi lābhasakkārena [page 232] abhibhūtaṁ pariyādinnacittaṁ kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.

Idha panāhaṁ bhikkhave, ekaccaṁ puggalaṁ passāmi asakkārena abhibhūtaṁ pariyādinnacittaṁ kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.

Idha panāhaṁ bhikkhave, ekaccaṁ puggalaṁ passāmi sakkārena ca asakkārena ca dvayena abhibhūtaṁ pariyādinnacittaṁ kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkāranasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṁ: 'uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

Idavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Yassa sakkariyamānassa asakkārena cūhayaṁ,
Samādhi na vikampati appamāṇavihārino.1

Taṁ jhāyinaṁ sātatikaṁ sukhumadiṭṭhivipassakaṁ,
Upādānakkhayārāmaṁ āhu sappuriso itī'ti.

Dāruṇavaggo paṭhamo.

Tassuddānaṁ:
Dāruṇo baḷisaṁ kummo dīghalomiṁ mīḷhakaṁ, 2
Asani diddhaṁ sigālañca verambena sagāthakanti.

-----------------------
1. Appamāda vihārino - [pts 2.] Puneḷakaṁ - simu.

[BJT Page 354]

2. Pātivaggo.
5. 2. 1
Suvaṇṇapātisuttaṁ

307. [page 233] sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 2
Rūpiyapātisuttaṁ.

308. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi ''na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

[BJT Page 356]

5. 2. 3.

Suvaṇṇanikkhasuttaṁ.

309. Sāvatthiyaṁ- [PTS 234]
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 4.

Suvaṇṇanikkhasatasuttaṁ.

310. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 5.

Siṅgīnikkhasuttaṁ.

311. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhassapi hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 6.

Siṅgīnikkhasatasuttaṁ.

312. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 7.

Paṭhavisuttaṁ.

313. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā paṭhaviyāpi jātarūpaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 8.

Kiñcikkhasuttaṁ.

314. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā āmisakiñcikkha hetu'pi sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 9.

Jīvitasuttaṁ.

315. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā jīvitahetu'pi sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 2. 10.

Janapadakalyāṇisuttaṁ.

316. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā janapadakalyāṇiyā'pi hetu sampajāna musā bhāseyyā''ti. Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

Pātivaggo dutiyo.

Tassuddānaṁ
Dve pāti dve suvaṇṇā siṅgīhi apare duve, paṭhavi kiñcikkha jīvitaṁ janapadakalyāṇiyā dasā'ti.

[BJT Page 358]

3. Mātugāmavaggo

5. 3. 1

Mātugāmasuttaṁ

317. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
[page 235] na tassa bhikkhave, mātugāmo eko ekassa cittaṁ pariyādāya tiṭṭhati, yassa lābhasakkāra siloko cittaṁ pariyādāya tiṭṭhati.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 3. 2
Janapadakalyāṇisuttaṁ

318. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Na tassa bhikkhave, janapadakalyāṇi ekā ekassa cittaṁ pariyādāya tiṭṭhati, yassa lābhasakkārasiloko cittaṁ pariyādāya tiṭṭhati.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 3. 3
Ekaputtasuttaṁ

319. Sāvatthiyaṁ -
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Saddhā bhikkhave, upāsikā ekaṁ puttaṁ piyaṁ manāpaṁ evaṁ sammā āyācamānā āyāceyya ''tādiso tāta, bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako.

Esā bhikkhave tulā, etaṁ pamāṇaṁ, mama sāvakānaṁ upāsakānaṁ yadidaṁ citto ca gahapati, hatthako ca āḷavako.

''Sace kho tvaṁ tāta, agārasmā anagāriyaṁ pabbajasi, ''tādiso nāta bhavāhi yādisā sāriputta-moggallānā''ti.

Esā bhikkhave tulā, etaṁ pamāṇaṁ, sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānā.

[BJT Page 360]

''Mā ca kho tvaṁ tāta, sekhaṁ appattamānasaṁ lābhasakkārasiloko anupāpuṇātu''ti.

Tañce [page 236] bhikkhave, bhikkhuṁ sekhaṁ appattamānasaṁ lābhasakkārasiloko anupāpuṇāti, so1 tassa hoti antarāyāya.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 3. 4
Ekadhītusuttaṁ

320. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Saddhā bhikkhave, upāsikā ekaṁ ṭhitikaṁ2 piyaṁ manāpaṁ evaṁ sammā āyācamānā āyāceyya: ''tādisā ayye, bhavāhi, yādisā khujjuttarā upāsikā veḷukaṇṭakiyā3 ca nandamātā''ti.

Esā bhikkhave, tulā, etaṁ pamāṇaṁ, mama sāvikānaṁ upāsikānaṁ yadidaṁ khujjuttarā ca upāsikā, veḷukaṇṭakiyā ca nandamātā.

''Sace kho tvaṁ ayye, agārasmā anagāriyaṁ pabbajasi, tādisā ayye, bhavāhi, yādisā khemā ca bhikkhunī, uppalavaṇṇācā''ti.

Esā bhikkhave, tulā, etaṁ pamāṇaṁ, mama sāvikānaṁ bhikkhunīnaṁ yadidaṁ khemā ca bhikkhunī uppalavaṇṇā ca.

''Mā ca kho tvaṁ ayye, sekhaṁ appattamānasaṁ lābhasakkārasiloko anupāpuṇātū''ti.

Tañce bhikkhave, bhikkhuniṁ sekhaṁ appattamānasaṁ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṁ: 'uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 3. 5
Samaṇabrāhmaṇasuttaṁ

321. Sāvatthiyaṁ-
[page 237] ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmato sāmaññatthaṁ vā brahmaññattaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

-------------------
1. Yo. Sī. 1. 2. 2. Dhītaraṁ - machasaṁ. 3. Vephakaṇṭakī ca - sīmu.

[BJT Page 362]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmato sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 6
Dutiyasamaṇabrāhmaṇasuttaṁ

322. Sāvatthiyaṁ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 7
Tatiyasamaṇabrāhmaṇasuttaṁ

323. Sāvatthiyaṁ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ nappajānanti, lābhasakkārasilokasamudayaṁ nappajānanti, lābhasakkārasiloka nirodhaṁ nappajānanti, lābhasakkārasilokanirodhagāminīpaṭipadaṁ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Yehi keci samaṇā vā brāhmaṇā vā lābhasakkārasilokañca lābhasakkārasilokasamudayañca lābhasakkārasilokanirodhañca lābhasakkāranirodhagāminīpaṭipadañca yathābhūtaṁ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 8
Chavisuttaṁ

324. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko. [page 238] lābhasakkārasiloko bhikkhave chaviṁ chindati, chaviṁ chetvā maṁsaṁ chindati, maṁsaṁ chetvā cammaṁ chindati, cammaṁ chetvā nahāruṁ chindati, nahāruṁ chetvā aṭṭhiṁ chindati, aṭṭhiṁ chetvā aṭṭhimiñjaṁ āhacca tiṭṭhati.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṁ: 'uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

[BJT Page 364]

5. 3. 9
Vālarajjusuttaṁ

325. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviṁ chindati, chaviṁ chetvā cammaṁ chindati, chammaṁ chetvā maṁsaṁ chindati, maṁsaṁ chetvā nahāruṁ chindati, nahāruṁ chetvā aṭṭhiṁ chindati, aṭṭhiṁ chetvā aṭṭhimiñjaṁ āhacca tiṭṭhati.

Seyyathāpi bhikkhave, balavā puriso daḷhāya vālarajjuyā1 jaṅghaṁ veṭhetvā ghaṁseyya, sā chaviṁ chindeyya, chaviṁ chetvā cammaṁ chindeyya, cammaṁ chetvā maṁsaṁ chindeyya, maṁsaṁ chetvā nahāruṁ chindeyya, nahāruṁ chetvā aṭṭhiṁ chindeyya, aṭṭhiṁ chetvā aṭṭhimiñjaṁ āhacca tiṭṭheyya, evameva kho bhikkhave, lābhasakkārasiloko chaviṁ chindati, chaviṁ chetvā cammaṁ chindati, cammaṁ chetvā maṁsaṁ chindati, maṁsaṁ chetvā nahāruṁ chindati, nahāruṁ chetvā aṭṭhiṁ chindati, aṭṭhiṁ chetvā aṭṭhimiñjaṁ āhacca tiṭṭhati.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṁ: 'uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 3. 10
Khīṇāsavabhikkhusuttaṁ

326. Sāvatthiyaṁ-

[page 239] yo pi so bhikkhave, bhikkhu arahaṁ khīṇāsavo, tassa pāhaṁ2 lābhasakkārasilokaṁ antarāyāya vadāmī'ti.

Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca kissa pana bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā'ti?

Yā hissa sā ānanda, akuppā ceto vimukti,10 nāhaṁ tassā lābhasakkāra silokaṁ antarāyāya vadāmi. Ye ca khvassa ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihāraṁ adhigatā, tesāhamassa lābhasakkārasilokaṁ antarāyāya vadāmi.

Evaṁ dāruṇo kho ānanda, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha ānanda, evaṁ sikkhitabbaṁ. Uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo ānanda, sikkhitabbanti.

Mātugāmavaggo tatiyo.

Tassuddānaṁ:
Mātugāmo ca kalyāṇī ekaputteka dhītu ca3
Samaṇabrāhmaṇā tīṇi chavi rajjū ca bhikkhu ceti.

------------------------
1. Vāḷarajjuyā - machasaṁ 2. Pahaṁ - syā, sī1, 2. 3. Dhītiyā - sīmu. Sī 1
10 Cetovimutti [PTS]

[BJT Page 366]

4. Saṅghabhedavaggo

5. 4. 1
Saṅghabhedasuttaṁ

427. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

[page 240] lābhasakkārasilokena abhibhūto pariyādinnacitto bhikkhave, devadatto saṅghaṁ bhindi. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: 'uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 2
Kusalamūlasamucchedasuttaṁ

328. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalamūlaṁ samucchedamagamā. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 3
Kusaladhammasamucchedasuttaṁ

329. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalo dhammo samacchedamagamā. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 4
Sukkadhammasamucchedasuttaṁ

330. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa sukko dhammo samucchedamagamā. Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṁ: uppannaṁ lābhasakkārasilokaṁ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 5
Attavadhasuttaṁ

331. [page 241] ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṁ ārabbha bhikkhū āmantesi: attavadhāya bhikkhave, devadattassa lābhasakkārasiloko udapādi. Parābhavāya lābhasakkārasiloko udapādi.
---------------------
*Aṅkitasuttanta pañcakaṁ 'bhindi-mūla-dhamma-sukka-pakkanta'-nāmavasena uddāne āgataṁ.

[BJT Page 368]

Seyyathāpi bhikkhave, kadali attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, veḷu attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, naḷo attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, assatarī attavadhāya gabbhaṁ gaṇhāti, parābhavāya gabbhaṁ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ. Uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti. Idamavoca bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Phalaṁ ve kadaliṁ hanti phalaṁ veḷuṁ phalaṁ naḷaṁ,
Sakkāro kāpurisaṁ hanti gabbho assatariṁ yathā'ti.

5. 4. 6
Pañcarathasatasuttaṁ*

332. Ekaṁ samayaṁ bhagavā [page 242] rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: ''devadattassa bhante, ajātasattukumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyatī''ti.

Mā bhikkhave, devadattassa lābhasakkārasilokaṁ pihayittha. Yāvakīvañca bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

---------------------
* Rathasuttaṁ - uddāna.

[BJT Page 370]

Seyyathāpi bhikkhave, caṇḍassa kukkurassa nāsāya pittaṁ bhindeyyuṁ, evaṁ hi so bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ. Uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 7
Mātusuttaṁ.

333. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. [page 243] idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā mātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ [page 244] lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 8.
Pitusuttaṁ

434. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā pitu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 9.
Bhātusuttaṁ

435. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā bhātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 10.
Bhaginisuttaṁ

436. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā bhaginiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 11.
Puttasuttaṁ

437. Sāvatthiyaṁ-

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā puttassa'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 12.
Dhītusuttaṁ

438. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā dhituyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

5. 4. 13.
Pajāpatisuttaṁ

439. Sāvatthiyaṁ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṁ bhikkhave, ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā pajāpatiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṁ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṁ pariyādinnacittaṁ sampajānamusā bhāsantaṁ.

Evaṁ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

Saṅghabhedavaggo catuttho.

Tassuddānaṁ:
Bhindi mūlaṁ sukko dhammo pakkantaṁ rathamātaro,
Pitā ca bhātā bhaginī putto dhitā pajāpatī'ti.

Lābhasakkārasaṁyuttaṁ samattaṁ.

[BJT Page 374]

6. Rāhulasaṁyuttaṁ

1. Paṭhamo vaggo

6. 1. 1
Cakkhuādisuttaṁ

340. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Taṁ kimmaññasi rāhula, cakkhuṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. [page 245] yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ghāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhā niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyo nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Mano nicco vā anicco vā'ti? Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

[BJT Page 376]

6. 1. 2
Rūpādiārammaṇasuttaṁ

341. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? [page 246] aniccā bhante, saddā niccā vā aniccā vā'ti? Aniccā bhante, gandhā niccā vā aniccā vā'ti? Aniccā bhante, rasā niccā vā aniccā vā'ti? Aniccā bhante, phoṭṭhabbā niccā vā aniccā vā'ti? Aniccā bhante, dhammā niccā vā aniccā vā'ti? Aniccā bhanate, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati, gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātī'ti.

6. 1. 3
Viññāṇasuttaṁ

442. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotaviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ghāṇaviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhāviññāṇaṁ niccaṁ vā aniccaṁ va'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Manoviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 1. 4
Samphassasuttaṁ

443. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Manosamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassasmimpi nibbindati, jivhāsamphassasmimpi nibbindati, kāyasamphassasmimpi nibbindati, manosamphassasmimpi nibbindati. [page 247] nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.
------------------------
1. Saddesupi-pe- gandhesupi-pe-, rasesupi-pe-, phoṭṭhabbesupi-pe- sīmu, sī1, 2.

[BJT Page 378]

6. 1. 5
Vedanāsuttaṁ

444. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati. Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati. Jivihāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati. Manosamphassajāya vedanāya'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 1. 6
Saññāsuttaṁ

345. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esomahasmi, eso me attā''ti? No hetaṁ bhante.

Saddasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Gandhasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Rasasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Dhammasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 1. 7
Sañcetanāsuttaṁ.

346. Sāvatthiyaṁ-

Taṁ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.
Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.
Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.
[page 248] phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.
Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati. Phoṭṭhabbasañcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

[BJT Page 380]

6. 1. 8
Taṇhāsuttaṁ

347. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi nibbindati, dhammataṇhāya'pi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 1. 9
Dhātusuttaṁ

348. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi nibbindati, tojodhātuyā'pi nibbindati, [page 249] vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānātī'ti.

6. 1. 10
Bandhasuttaṁ

349. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpaṁ niccaṁ vā aniccaṁ vā'ti? 'Aniccaṁ bhante'. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Viññāṇaṁ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānātī'ti.

Vaggo paṭhamo.

Tassuddānaṁ:
Cakkhuṁ rūpañca viññāṇaṁ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasā'ti.

Dutiyo vaggo

6. 2. 1
Cakkhuādisuttaṁ

350. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārame. [page 250] atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca:

Taṁ kimmaññasi rāhula, cakkhuṁ niccaṁ vā aniccaṁ vā'ti? 'Aniccaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti. No hetaṁ bhante. '

Sotaṁ niccaṁ vā aniccaṁ vā'ti? 'Aniccaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti ' no hetaṁ bhante'.

Ghāṇaṁ niccaṁ vā aniccaṁ vā'ti? 'Aniccaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti ' no hetaṁ bhante'.

Jivhā niccā vā aniccā vā'ti? 'Aniccā bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti ' no hetaṁ bhante'.

Kāyo nicco vā anicco vā'ti? 'Anicco bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti ' no hetaṁ bhante'.

Mano nicco vā anicco vā'ti? 'Anicco bhante'. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante'. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti ' no hetaṁ bhante'.

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāya'pi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 2
Rūpādisuttaṁ

351. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti ' no hetaṁ bhante'.

Saddā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti 'no hetaṁ bhante'.

Gandhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti 'no hetaṁ bhante'.

Rasā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti 'no hetaṁ bhante'.

Phoṭṭhabbā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, e so me attā''ti 'no hetaṁ bhante'.

Dhammā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ sukhaṁ vā'ti? 'Dukkhaṁ bhante.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, e so me attā''ti 'no hetaṁ bhante'.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati, gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 3
Viññāṇasuttaṁ

352. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotaviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ghāṇaviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhāviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Manoviññāṇaṁ niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

[BJT Page 384]

6. 2. 4
Samphassasuttaṁ

353. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.
Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Manosamphasso nicco vā anicco vā'ti anicco bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhusamphassamimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassamimpi nibbindati, jivhāsamphassamimpi nibbindati, kāyasamphassamimpi nibbindati, manosamphassamimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 5
Vedanāsuttaṁ

354. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati. Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati. Jivhāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati. Manosamphassajāya vedanāya'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 6
Saññāsuttaṁ

355. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhamamaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esomahasmi, eso me attā''ti? No hetaṁ bhante.

Saddasaññā niccā vā aniccā vā'ti? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Gandhasaññā niccā vā aniccā vā'ti? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Rasasaññā niccā vā aniccā vā'ti? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Dhammasaññā niccā vā aniccā vā'ti? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 7
Sañcetanāsuttaṁ.

356. Sāvatthiyaṁ-

Taṁ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati. Phoṭṭhabbasañcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 8
Taṇhāsuttaṁ

357. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassitu ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi nibbindati, dhammataṇhāya'pi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 9
Dhātusuttaṁ

358. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi nibbindati, tojodhātuyā'pi nibbindati, vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānātī'ti.

[BJT Page 386]

6. 2. 10
Bandhasuttaṁ

359. Sāvatthiyaṁ-
Taṁ kimmaññasi rāhula, [page 252] rūpaṁ niccaṁ vā aniccaṁ vā'ti? 'Aniccaṁ bhante'. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Viññāṇaṁ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante. Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ ''etaṁ mama, esohamasmi, eso me attā''ti? No hetaṁ bhante.

Evaṁ passaṁ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyāti pajānātī'ti.

6. 2. 11
Mānānusayasuttaṁ

360. Sāvatthiyaṁ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:

''Kathannu kho bhante, jānato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā1 na hontī? Ti. ''

Yaṁ kiñci rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā - sabbaṁ rūpaṁ ''netaṁ mama, nesohamasmi, na me so attā''ti evametaṁ yathābhūtaṁ sammappaññāya passati.
Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaṁ dūre santike vā sabbe vedanā ''netaṁ mama, nesohamasmi, na meso attā''ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaṁ dūre santike vā sabbe saññā ''netaṁ mama, nesohamasmi, na meso attā''ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaṁ dūre santike vā sabbe saṅkhārā ''netaṁ mama, nesohamasmi, na me so attā''ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ ''netaṁ mama, nesohamasmi, na me so attā''ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Evaṁ kho rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontī'ti.

6. 2. 12
Mānāpagatasuttaṁ

361. [page 253] sāvatthiyaṁ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca: ''kathannu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānāpagataṁ mānasaṁ hoti, vidhāsamatikkantaṁ santaṁ suvimutta''nti?

------------------------
1. Ahaṅkāra mamaṅkāramānānusayā - machasaṁ, syā, [pts,] sī 1, 2

[BJT Page 388]

Yaṁ kiñci rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā sabbanda rūpaṁ ''netaṁ mama, nesohamasmi, na meso attā''ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaṁ dūre santike vā - sabbe vedanā ''netaṁ mama, nesohamasmi, na meso attā''ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaṁ dūre santike vā - sabbe saññā ''netaṁ mama, nesohamasmi, na meso attā''ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaṁ dūre santike vā - sabbe saṅkhārā ''netaṁ mama, nesohamasmi, na me so attā''ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā - sabbaṁ viññāṇaṁ ''netaṁ mama, nesohamasmi, na me so attā''ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Evaṁ kho rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahiṅkhāramamiṅkhāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttanti.

Vaggo dutiyo.

Tassuddānaṁ:
[page 254] cakkhuṁ rūpañca viññāṇaṁ samaphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasa
Anusayaṁ apagatañceva vaggo tena pavuccatī'ti

Rāhulasaṁyuttaṁ samattaṁ.

[BJT Page 390]

7. Lakkhaṇasaṁyuttaṁ

1. Paṭhamo vaggo

7. 1. 1
Aṭṭhisaṅkhalikasuttaṁ

362. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ lakkhaṇaṁ etadavoca: āyāmāvuso lakkhaṇa, rājagahaṁ piṇḍāya pavisissāmā'ti. Evamāvuso'ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese sitaṁ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca: ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti? Akālo kho āvuso lakkhaṇa, etassa pañhassa. Bhagavato maṁ santiko etaṁ paṇhaṁ pucchā'ti.

[page 255] atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca: idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese sitaṁ pātvākāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti?

Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ aṭṭhikasaṅkhalikaṁ vehāsaṁ gacchantiṁ. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā phāsulantarikāhi vitudanti.1 Sāsudaṁ2 aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
--------------------
1. Vitudenti-sīmu, sī. 1, 2, Vitudenti vitacchenti virājenti-machasaṁ, syā, vitacchenti, vibhājenti - [pts 2.] Sāssudaṁ - sīmu. Sī1, 2

[BJT Page 392]

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ1 byākareyyaṁ, pare me2 na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā3 tasseva kammassa vipākāvasesena4 [page 256] evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 2
Maṁsapesisuttaṁ

363. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ maṁsapesiṁ vehāsaṁ gacchantaṁ. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sāsudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 3
Maṁsapiṇḍasuttaṁ

364. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ maṁsapiṇḍaṁ vehāsaṁ gacchantaṁ. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṁ aṭṭasaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe sākuṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 4
Nicchavisuttaṁ

365. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ nicchaviṁ purisaṁ vehāsaṁ gacchantaṁ. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe orabbhiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

--------------------------
1. Ahañcetaṁ-machasaṁ, syā, [pts. 2.] Pare ca me-machasaṁ. [Pts.] Parepi me-syā 3. Pacitvā - sī 1, 2, 4. Vipākavasena - sīmu 1, 2

[BJT Page 394]

7. 1. 5
Asilomasuttaṁ

366. [page 257] idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ asilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe sūkariko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 6
Sattilomasuttaṁ

367. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ sattilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe māgaviko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 7
Usulomasuttaṁ

368. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ usulomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭasaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe kāraṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 8
Sūcilomasuttaṁ

. 9369. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ sūcilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe sūto ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

[BJT Page 396]

7. 1. 9
Dutiyasucilomasuttaṁ

370. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ sucilomaṁ purisaṁ vehāsaṁ gacchantaṁ. [page 258] tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti. Mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā ūrūhi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe sūcako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 1. 10
Kumbhaṇḍasuttaṁ

371. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ kumbhaṇḍaṁ purisaṁ vehāsaṁ gacchantaṁ. So gacchanto'pi teva aṇḍe khandhe āropetvā gacchati. Nisīdanto'pi tesveva aṇḍesu nisīdati. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṁ aṭṭassaraṁ karoti.

Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hā nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe gāmakūṭo ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

Paṭhamo vaggo.

Tassuddānaṁ:
Aṭṭhi pesi ubho hi goghātakā
Piṇḍasākuṇiyo nicchavorabbhi,
Asi sūkariko satti māgavī
Usukāraṇiko sūci sārathi,
Yo ca sikkhīyati sūcako hi so
Aṇḍahārī ahu gāmakūṭako'ti.

[BJT Page 398]

2. Dutiyovaggo

7. 2. 1
Gūthakūpasuttaṁ

372. Rājagahe -
[page 259] idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ purisaṁ gūthakūpe sasīsakaṁ1 nimuggaṁ. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ ta bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe pāradāriko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 2
Gūthakhādisuttaṁ

373. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ purisaṁ gūthakūpe nimuggaṁ, ubhohi hatthehi gūthaṁ khādantaṁ. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṁ bhattena nimantetvā doṇiyo gūthassa pūrāpetvā kālaṁ ārocāpetvā etadavoca: ato bhonto, yāvadatthaṁ bhuñjantu ceva harantu cā'ti. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 3
Nicchavitthisuttaṁ

374. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ nicchaviṁ itthiṁ vehāsaṁ gacchantiṁ. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Esā bhikkhave, itthi imasmiṁ yeva rājagahe aticārinī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitva3 tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 4
Maṅgulitthisuttaṁ

374. [page 260] idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ itthiṁ duggandhaṁ maṅguliṁ2 vehāsaṁ gacchantiṁ. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Esā bhikkhave, itthi imasmi yeva rājagahe ikkhaṇikā ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

----------------------
1. Sīsakaṁ - sīmu. Syā. 2. Maṅkuḷiṁ - aṭṭhakathā.

[BJT Page 400]

7. 2. 5
Okilinīsuttaṁ

374. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ itthiṁ uppakkaṁ okiliniṁ okiriṇiṁ vehāsaṁ gacchantiṁ. Sā sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyaṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Esā bhikkhave, itthi kāliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṁ aṅgārakaṭāhena okiri. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 6
Asīsakasuttaṁ

377. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ asīsakaṁ kabandhaṁ2 vehāsaṁ gacchantaṁ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṁ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, asīsako diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṁ yeva rājagahe hārito nāma coraghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 7
Bhikkhusuttaṁ

378. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ bhikkhuṁ vehāsaṁ gacchantaṁ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi [page 261] ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. [page 262] pubbeva me so bhikkhave, bhikkhu diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 8
Bhikkhuṇīsuttaṁ

379. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ bhikkhuniṁ vehāsaṁ gacchantiṁ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me sā bhikkhave, bhikkhuṇī diṭṭhā ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Esā bhikkhave, bhikkhunī kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

---------------------
1. Kaliṅgassa - machasaṁ, syā, [pts. 2.] Kavandhaṁ - simu, [pts.] Sī1, 2.

[BJT Page 402]

7. 2. 9
Sikkhamānāsuttaṁ

380. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ sikkhakamānaṁ vehāsaṁ gacchantiṁ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me sā bhikkhave, sikkhamānā diṭṭhā ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Esā bhikkhave, sikkhamānā kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 10
Sāmaṇerasuttaṁ

381. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ sāmaṇeraṁ vehāsaṁ gacchantaṁ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me so bhikkhave, sāmaṇero diṭṭho ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya. Eso bhikkhave, sāmaṇero kassapassa sammāsambuddhassa pāvacane pāpasāmaṇero ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

7. 2. 11
Sāmaṇerīsuttaṁ

382. Idhāhaṁ āvuso, gijjhakūṭā pabbatā orohanto addasaṁ sāmaṇeriṁ vehāsaṁ gacchantaṁ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyo'pi āditto sampajjalito sajotibhūto, sā sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ āvuso, etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā sakkhiṁ vā karissati. Pubbeva me sā bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṁ na vyākāsiṁ. Ahamevetaṁ byākareyyaṁ, pare me na saddaheyyuṁ. Ye me na saddaheyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāya.

[BJT Page 404]

Esā bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṁ attabhāvapaṭilābhaṁ paṭisaṁvedayatī'ti.

Vaggo dutiyo

Tassuddānaṁ:
Kūpe nimuggo hi so pāradāriko
Gūthakhādī ahu duṭṭhasamaṇabrāhmaṇo,
Nicchavitthi aticārinī ahu
Maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārakokiri
Sīsacchinno ahu coraghātako,
Bhikkhu bhikkhunī sikkhamānā sāmaṇero atha
Sāmaṇerikā kassapassa vinayasmiṁ pabbajja,
Pāpakammaṁ akariṁsu tāvade'ti

Lakkhaṇasaṁyuttaṁ samattaṁ.

[BJT Page 406]

8. Opammasaṁyuttaṁ

1. Paṭhamo vaggo

8. 1. 1
Kūṭasuttaṁ

383. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. [page 263] tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā kūṭasamosaraṇā, kūṭasamugghātā sabbā tā samugghātaṁ gacchanti. Evameva kho bhikkhave, ye keci akusalamūlā1 sabbe te avijjaṅgamā2 avijjāsamosaraṇā. Avijjāsamugghātā sabbe te samugghātaṁ gacchanti.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''appamattā viharissāmā''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 2
Nakhasikhāsuttaṁ

384. Sāvatthiyaṁ -
Atha kho bhagavā parittaṁ nakhasikhāya paṁsuṁ āropetvā bhikkhū āmantesi: taṁ kimmaññatha bhikkhave, katamannukho bahutaraṁ yo vāyaṁ3 mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā4 mahāpaṭhavī'ti?

Etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavī. Appamattakoyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito'ti.

Eva meva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''appamattā viharissāmā''ti evaṁ hi vo bhikkhave, sikkhitabbanti.
---------------------
1. Akusalā dhammā-machasaṁ, [pts,] syā 2. Avijjā-mūlakā machasaṁ [pts,] syā. 3. Yo cāyaṁ - machasaṁ. 4. Yo cāyaṁ - machasaṁ.

[BJT Page 408]

8. 1. 3
Kulasuttaṁ

385. Sāvatthiyaṁ -
[PTS Page 264@ ]sayyathāpi bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni, tāni suppadhaṁsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti abhāvitā abahulīkatā, so suppadhaṁsiyo hoti amanussehi.

Seyyathāpi bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni, tāni duppadhaṁsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā, so duppadhaṁsiyo hoti amanussehi.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 4
Okkhāsatasuttaṁ

386. Sāvatthiyaṁ -
Yo bhikkhave, pubbaṇhasamayaṁ okkhāsataṁ2 dānaṁ dadeyya, yo majjhantikaṁ samayaṁ okkhāsataṁ dānaṁ dadeyya, yo sāyaṇhasamayaṁ okkhāsataṁ dānaṁ dadeyya, yo vā pubbaṇhasamayaṁ antamaso gadduhanamattampi mettaṁ cittaṁ bhāveyya, yo vā majjhantikaṁ samayaṁ antamaso gadduhanamattampi mettaṁ cittaṁ bhāveyya, yo vā sāyaṇhasamayaṁ antamaso gadduhanamattampi mettaṁ cittaṁ bhāveyya, idaṁ tato mahapphalataraṁ.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṁ hi vo bhikkhave sikkhitabbanti.

-----------------------
1. Appatthikāni, - sīmu, sī 1, 2, syā.
2. Ukkhāsataṁ - sī 1, 2.

[BJT Page 410]

8. 1. 5
Sattisuttaṁ

387. [page 265] sāvatthiyaṁ -
Seyyathāpi bhikkhave, satti tiṇhaphalā, atha puriso āgaccheyya ''ahaṁ imaṁ sattiṁ tiṇhaphalaṁ pāṇinā vā miṭṭhinā vā patileṇissāmi patikoṭṭessāmi1 pativaṭṭessāmī''ti.2 Taṁ kimmaññasi bhikkhave, bhabbo nu kho so puriso amuṁ sattiṁ tiṇhaphalaṁ pāṇinā vā muṭṭhinā vā patileṇetuṁ patikoṭṭetuṁ pativaṭṭetunti? No hetaṁ bhante. Taṁ kissa hetu? Asu hi bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā patileṇetuṁ patikoṭṭetuṁ pativaṭṭetuṁ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṁ khipitabbaṁ maññeyya, atha kho sveva amanusse kilamathassa. Vighātassa bhāgī assa.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ. Mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 6
Dhanuggahasuttaṁ

388. Sāvatthiyaṁ -
Seyyathāpi bhikkhave, cattāro daḷhadhammā dhanuggahā [page 266] sikkhitā kahatatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya: ''ahaṁ imesaṁ catunnaṁ daḷhadhammānaṁ dhanuggahānaṁ sikkhitānaṁ katatthānaṁ katūpāsānaṁ catuddisā kaṇḍe khitte appatiṭṭhite paṭhaviyaṁ3 gahetvā āharissāmī''ti. Taṁ kimmaññatha bhikkhave, javano puriso paramena javena samannāgato'ti alaṁ vacanāyā'ti?

Ekassa cepi bhante, daḷhadhammassa dhanuggahassa sikkhitassa3 katahatthassa katūpāsanassa kaṇḍaṁ khittaṁ appatiṭṭhitaṁ paṭhaviyaṁ4 gahetvā āhareyya, javano puriso paramena javena samannāgato'ti alaṁ vacanāya. Kopanavādo catunnaṁ daḷhadhammānaṁ dhanuggahānaṁ sikkhitānaṁ katahatthānaṁ katūpāsanānanti.

---------------------
1. Patikoṭṭassāmi - sī 1, 2 2. Pativaṭṭassāmi - sī 1, 2.
3. Susikkhitassa - machasaṁ 4. Puthuviyaṁ - sī 1, 2, thapaviyaṁ - machasaṁ.

[BJT Page 412]

Yathā ca bhikkhave, tassa purisassa javo yathā ca candimasuriyānaṁ javo tato sīghataro. Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṁ javo, yathā ca yā devatā candimasuriyānaṁ purato dhāvanti, tisaṁ devatānaṁ javo tato sīghataro.1 Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṁ javo, yathā ca yā devatā candimasuriyānaṁ purato dhāvanti tāsaṁ devatānaṁ javo, tato sīghataraṁ āyusaṅkhārā khīyanti.

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: appamattā viharissāmā'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 7
Āṇisuttaṁ

389. Sāvatthiyaṁ -
Bhūtapubbaṁ bhikkhave, dasārahānaṁ2 āṇako nāma mudiṅgo ahosi. Tassa dasārahā āṇake phaḷite3 aññaṁ āṇiṁ odahiṁsu. [page 267] ahu kho so bhikkha,ve samayo yaṁ āṇakassa mudaṅgassa porāṇaṁ pokkhara phalakaṁ4 antaradhāyi, āṇisaṅghāṭova avasissi.

Evameva kho bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṁ, ye te suttantā tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṁyuttā,5 tesu bhaññamānesu na sussūsissanti.6 Na sotaṁ odahissanti, na aññācittaṁ upaṭṭhāpessanti. Na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṁ odahissanti, aññācittaṁ upaṭṭhāpessanti te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissanti. Evametesaṁ bhikkhave, suttantānaṁ tathāgatabhāsitānaṁ gambhīrānaṁ gambhīratthānaṁ lokuttarānaṁ suññatapaṭisaṁyuttānaṁ antaradhānaṁ bhavissati.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṁyuttā, tesu bhaññamānesu sussusissāma, sotaṁ odahissāma, aññācittaṁ upaṭṭhāpessāma te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññissāmā'ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

----------------------
1. Sīghataraṁ - machasaṁ. 2. Dasabhātikānaṁ - sīmu. 3. Ghaṭite - machasaṁ, [pts 4.] Pokkharaṁ phalakaṁ - sīmu, syā. 5. Suññatappaṭisāyuttaṁ - machasaṁ.
6. Sussūyissanti - sīmu, sī 1, 2

[BJT Page 414]

8. 1. 8
Kaliṅgarūpadhānasuttaṁ

390. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato paccassosuṁ: bhagavā etadavoca:

Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti [page 268] appamattā ātāpino upāsanasmiṁ. Tesaṁ rājāmāgadho ajātasattu vedehiputto na labhati otāraṁ, na labhati ārammaṇaṁ. Bhavissanti bhikkhave, anāgatamaddhānaṁ licchavī sukhumālā mudutaphaṇahatthapādā te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaṁ kappessanti. Tesaṁ rājā māgadho ajātasattu vedehiputto lacchati otāraṁ, lacchati ārammaṇaṁ.

Kaliṅgarūpadhānā bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṁ. Tesaṁ māro pāpimā na labhati otāraṁ, na labhati ārammaṇaṁ. Bhavissanti bhikkhave, anāgatamaddhānaṁ bhikkhū sukhumālā mudutaphaṇahatthapādā. Te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaṁ kappessanti tesaṁ māro pāpimā lacchati otāraṁ, lacchati ārammaṇaṁ.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmi''nti.1 Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 9
Nāgasuttaṁ

391. Sāvatthiyaṁ -
Tena kho pana samayena aññataro navo bhikkhu ativelaṁ kulāni upasaṅkamati. Tamenaṁ bhikkhū evamāhaṁsu: ''mā āyasmā ativelaṁ kulāni upasaṅkamī''ti. So bhikkhūhi vuccamāno evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṁ maññissanti, kimaṅgapanāha''nti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. [page 269] ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: idha bhante, aññataro navo bhikkhu ativelaṁ kulāni upasaṅkamati. Tamenaṁ bhikkhū evamāhaṁsu: ''mā āyasmā evaṁ ativelaṁ kulāni upasaṅkamī''ti. So bhikkhū bhikkhūhi vuccamāno evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṁ maññissanti, kimaṅgapanāha''nti.

---------------------
1. Padhānasmiṁ - sīmu.

[BJT Page 416]

Bhūtapubbaṁ bhikkhave, araññāyatane mahāsarasi. Taṁ nāgā upanissāya viharanti. Te taṁ sarasiṁ ogāhetvā soṇḍāya bhisamūlālaṁ abbhuggahetvā1 suvikkhālitaṁ vikkhāletvā akaddamaṁ saṅkhāditvā2 ajjhoharanti. Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaṁ maraṇaṁ vā nigacchanti, maraṇamattaṁ vā dukkhaṁ.

Tesaññeva kho pana bhikkhave, mahānāgānaṁ anusikkhamānā taruṇā hiṅkacchāpā, te taṁ sarasiṁ ogāhetvā soṇḍāya bhisamūlālaṁ abbhuggahetvā1 na suvikkhālitaṁ vikkhāletvā sakaddamaṁ asaṅkhāditvā ajjhoharanti. Tesaṁ taṁ neva vaṇṇāya hoti na balāya. Tato nidānaṁ maraṇaṁ vā nigacchanti, maraṇamattaṁ vā dukkhaṁ.

Evameva kho bhikkhave, idha therā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisanti. Te tattha dhammaṁ bhāsanti tesaṁ gihī pasannākara karonti. Te taṁ lābhaṁ agathitā amucchitā anajjhopannaṁ,3 ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaṁ maraṇaṁ vā nigacchanti, maraṇamattaṁ vā dukkhaṁ.

Tesaññeva kho pana bhikkhave, therānaṁ bhikkhūnaṁ anusikkhamānā navā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisanti. Te tattha dhammaṁ bhāsanti. Tesaṁ gihī pasannākāraṁ [page 270] karonti. Te taṁ lābhaṁ gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṁ taṁ neva vaṇṇāya hoti na balāya. Te tatonidānaṁ maraṇaṁ vā nigacchanti, maraṇamattaṁ vā dukkhaṁ.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā lābhaṁ paribhuñjissāmā''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 10
Biḷālasuttaṁ

392. Sāvatthiyaṁ -
Tena kho pana samayena aññataro bhikkhu ativelaṁ kulesu cārittaṁ āpajjati. Tamenaṁ bhikkhū evamāhaṁsu: '' mā āyasmā ativelaṁ kulesu cārittaṁ āpajjī''ti. So bhikkhu bhikkhūhi vuccamāno na ramati.4

-------------------------
1. Adhogahetvā-sīmu, sī1, 2: abbūhetvā-aṭṭhakathā, abbāgahetvā-machasaṁ.
2. Saṅkharitvā. [Pts. 3.] Anajjhāpannaṁ - sīmu, syā.
4. Viramati - machasaṁ, [pts]

[BJT Page 418]

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: ''idha bhante, aññataro bhikkhū aticelaṁ kulesu āpajjati. Tamenaṁ bhikkhū evamāhaṁsu ''mā āyasmā aticelaṁ kulesu cārittaṁ āpajjī''ti. So bhikkhu bhikkhūhi vuccamāno na ramatī''ti.

Bhūtapubbaṁ bhikkhave, biḷālo1 sandhisamalasaṅkaṭīre2 ṭhito ahosi mudumūsiṁ magayamāno,3 ''yadāyaṁ mudumūsī gocarāya pakkamissati, tattheva naṁ gahetvā khādissāmī''ti. Atha kho bhikkhave, mudumūsī gocarāya pakkami. Tamenaṁ biḷālo gahetvā sahasā asaṅkhāditvā4 ajjhohari. Tassa mudumūsi antampi khādi, antaguṇampi khādi. So [page 271] tato nidānaṁ maraṇampi nigacchi, maraṇamattampi dukkhaṁ.

Evameva kho bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.

So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā, tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsena cittena maraṇaṁ vā nigacchati, maraṇamattaṁ vā dukkhaṁ. Maraṇaṁ hetaṁ bhikkhave, ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāyāvattati. Maraṇamattaṁ hetaṁ bhikkhave, dukkhaṁ yadidaṁ aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṁ paññāyati.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

8. 1. 11
Sigālasuttaṁ.

393. Sāvatthiyaṁ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṁ sigālassa vassamānassāti?5 Evaṁ bhante. Eso kho bhikkhave, jarasigālo ukkaṇṭakena6 nāma rogajātena phuṭṭho. So yena yena icchati, tena tena gacchati. Yattha yattha icchati, tattha tattha tiṭṭhati. Yattha yattha icchati, tattha tattha nisīdati. Yattha yattha [page 272] icchati, tattha tattha nipajjati. Sītako'pi naṁ vāto upavāyati. Sādhu khvassa bhikkhave, yaṁ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṁ paṭisaṁvedayetha.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''appamattā viharissāmā''ti. Evaṁ hi vo bhikkhave, sikkhitabbanti.

-------------------
1. Biḷāro-syā. 2. Saṅkatīre-syā. 3. Āgamayamāno-syā. Maggamāno-sīmu, maggayamāno-machasaṁ, [pts. 4.] Saṅkhāditvā-sīmu, machasaṁ, masaṅkhāditvā-syā. Saṅkhāritvā-[pts. 5.] Vasamānassāti-sīmu, syā.
6. Ukkaṇḍakena-machasaṁ, ukkaṇṇakena-sīmu, sī 1, 2 [pts.]

[BJT Page 420]

8. 1. 12
Dutiyasigālasuttaṁ

394. Sāvatthiyaṁ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṁ sigālassa vassamānassā'ti? Evaṁ bhante. Siyā kho bhikkhave, tasmiṁ jarasigāle yā kāci kataññutā kataveditā. Na tveva idhekacce sakyaputtiyapaṭiññe siyā kāci kataññutā kataveditā.

Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ: ''kataññuno bhavissāma katavedino. Amhesu appakampi kataṁ mā nassissatī''ti1. Evaṁ hi vo bhikkhaveva, sikkhitabbanti.

Vaggo paṭhamo

Tassuddānaṁ:
Kūṭaṁ nakhasikhaṁ kulaṁ okkhā satti dhanuggaho,
Āṇi kaliṅgaro nāgo biḷālo dve sigālakā'ti.

Opammasaṁyuttaṁ samattaṁ.

------------------------
1. Na ca no amhesu appakampi kataṁ tassissatīti - machasaṁ.

[BJT Page 422]

9. Bhikkhusaṁyuttaṁ

1. Paṭhamo vaggo

9. 1. 1.
Moggallānasuttaṁ1

395. [page 273] evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati. Jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ. Āyasmā mahāmoggallāno etadavoca:

Idha mayhaṁ āvuso, rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: ''ariyo tuṇhībhāvo ariyo tuṇhībhāvo'ti vuccati, katamo nu kho ariyo tuṇhībhāvo''ti?

Tassa mayhaṁ āvuso etadahosi: ''idha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati ariyo tuṇhībhāvo''ti.

So khvāhaṁ2 āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.3 Tassa mayhaṁ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samadācaranti. Atha kho maṁ āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca: ''moggallāna, moggallāna, mā brāhmaṇa, ariyaṁ tuṇhībhāvaṁ pamādo. Ariye tuṇhībhāve cittaṁ saṇṭhāpehi. Ariye tuṇhībhāve cittaṁ ekodiṁ4 karohi. Ariye tuṇhībhāve cittaṁ samādahā''ti.

So khvāhaṁ āvuso, aparena samayena vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.5 Yaṁ hi taṁ [page 274] āvuso, sammā vadamāno vadeyya, ''satthārā anuggahito sāvako mahābhiññataṁ patto''ti, mamaṁ taṁ sammā vadamāno vadeyya ''satthārā anuggahito sāvako mahābhiññataṁ patto''ti.

---------------------------
1. Kolitasutta-machasaṁ, syā. Kolita-uddāna-sī1, 2. Khohaṁ- sīmu, sī1, 2 3. Vihariṁ - machasaṁ. 4. Ekodibhāvaṁ -machasaṁ.
5. Viharāmi - machasaṁ, syā.

[BJT Page 424]

9. 1. 2
Sāriputtasuttaṁ1

396. Sāvatthiyaṁ-
Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso, bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:

Idha mayhaṁ āvuso, rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: ''atthi nu kho taṁ kiñci lokasmiṁ yassa me vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā''ti.

Tassa mayhaṁ āvuso, etadahosi: ''natthi kho taṁ kiñci lokasmiṁ yassa me vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā''ti.

Evaṁ vutte āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca: ''satthu'pi kho te āvuso, sāriputta, vipariṇāmaññathābhāvā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā''ti.

Satthu'pi kho me āvuso, vipariṇāmaññathābhāvā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā. Api ca me evamassa: mahesakkho vata bho, satto antarahito mahiddhiko mahānubhāvo, sace hi bhagavā ciraṁ dīghamaddhānaṁ tiṭṭheyya, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

[page 275] tathā hi panāyasmato sāriputtassa dīgharattaṁ ahiṅkāramamiṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthu'pi vipariṇāmaññathābhāvā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā'ti.

10. 1. 3
Mahānāgasuttaṁ2

397. Sāvatthiyaṁ-
Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyaṇhasamayaṁ patisallāṇā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca: vippasannāni kho te āvuso moggallāna, indriyāni. Parisuddho mukhavaṇṇo pariyodāto, santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī'ti.

-------------------
1. Upatissasuttaṁ - machasaṁ, syā. 2. Ghaṭasuttaṁ - machasaṁ. Ghaṭa - uddāna

[BJT Page 426]

Oḷārikena kho ahaṁ āvuso, ajja vihārena vihāsiṁ. Api ca me ahosi dhammī kathā'ti. ''Kena saddhiṁ panāyasmato mahāmoggallānassa ahosi dhammī kathā''ti? Bhagavatā kho me āvuso, saddhiṁ ahosi dhammī kathā'ti. ''Dūre kho āvuso, bhagavā etarahi sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Ninnu kho āyasmā mahāmoggallāno bhagavantaṁ iddhiyā upasaṅkami, udāhu bhagavā āyasmantaṁ mahāmoggallānaṁ iddhiyā upasaṅkamī''ti?

[page 276] nakhvāhaṁ āvuso, bhagavantaṁ iddhiyā upasaṅkamiṁ. Napi maṁ bhagavā iddhiyā upasaṅkami. Api ca me yāvatā bhagavā ettāvatā dibbaṁ cakkhuṁ visujjhi dibbā ca sotadhātu. Bhagavato'pi yāvatāhaṁ ettāvatā dibbaṁ cakkhuṁ visujjhi, dibbā ca sotadhātū'ti.

Yathā kathaṁ panāyasmato mahāmoggallānassa bhagavatā saddhiṁ ahosi dhammī kathā'ti?

Idhāhaṁ āvuso, bhagavantaṁ etadavoca: ''āraddhaviriyo āraddhaviriyo''ti bhante, vuccati. Kittāvatā nu kho bhante, āraddhaviriyo hotī'ti? Evaṁ vutte maṁ āvuso, bhagavā etadavoca: idha moggallāna bhikkhu āraddhaviriyo viharati, ''kāmaṁ taco ca nahārū ca aṭṭhī ca avasissatu sarīre, upasussatu maṁsalohitaṁ. Yaṁ taṁ purisathāmena purisaviriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā viriyassa saṇṭhānaṁ bhavissatī''ti. Evaṁ kho moggallāna, āraddhaviriyo hotī'ti. Evaṁ kho me āvuso, bhagavatā saddhiṁ ahosi dhammī kathā'ti.

Seyyathāpi āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya. Evameva kho mayaṁ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya, āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo, ākaṅkhamāno kappaṁ tiṭṭheyyā'ti.

Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharā yāvadeva upanikkhepanamattāya. Evameva mayaṁ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. [page 277] āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho:

''Sāriputtova paññāya sīlena upasamena ca,
Yopi pāraṅgato bhikkhu etāva1 paramo siyā''ti.

Iti hete ubho mahānāgā aññamaññassa subhāsitaṁ sulapitaṁ samanumodiṁsū'ti.

------------------------
1. Esova - syā.

[BJT Page 428]

9. 1. 4
Navabhikkhusuttaṁ1

398. Sāvatthiyaṁ-
Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṁ veyyāvaccaṁ karoti cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: ''idha bhante, aññataro navo bhikkhū pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisitvā appossukko tuṇhībhūto saṅkasāyati na bhikkhūnaṁ veyyāvaccaṁ karoti cīvarakārasamaye''ti.

Atha kho bhagavā aññataraṁ bhikkhū āmantesi ''ehi tvaṁ bhikkhu mama vacanena taṁ bhikkhuṁ āmantehi, satthā taṁ āvuso, āmantetī''ti. Evaṁ bhante'ti kho so bhikkhu bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṁ bhikkhū etadavoca: ''satthā taṁ āvuso, āmantetī''ti. Evamāvusoti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. [page 278] ekamantaṁ nisinnaṁ kho taṁ bhikkhūṁ bhagavā etadavoca: ''saccaṁ kira tvaṁ bhikkhu, pacchābhattaṁ piṇḍapātapaṭikkanto vihāraṁ pavisitvā appossukko tuṇhībhūto saṅkasāyasi, na bhikkhūnaṁ veyyāvaccaṁ karosi cīvarakāra samaye''ti. Ahampi kho bhante, sakaṁ kiccaṁ karomī'ti.

Atha kho bhagavā tassa bhikkhuno cetasā cotoparivitakkamaññāya bhikkhū āmantesi: mā kho tumhe bhikkhave, etassa bhikkhuno ujjhāyittha eso kho bhikkhave, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ2 diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā.

Nayidaṁ sithilamārabbha nayidaṁ appena thāmasā,
Nibbānaṁ adhigantabbaṁ sabbaganthappamocanaṁ. 3

Ayañca daharo bhikkhu ayamuttamaporiso,
Dhāreti antimaṁ dehaṁ jetvā māraṁ savāhininti.

---------------------
1. Navasuttaṁ - machasaṁ, bhava - uddāna.
2. Abhicetasikānaṁ-sīmu, syā. 3. Sabbadukkhappamocanaṁ-machasaṁ, [pts.]

[BJT Page 430]

9. 1. 5
Sujātasuttaṁ

399. Sāvatthiyaṁ-
Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṁ sujātaṁ dūratova āgacchantaṁ. Disvāna bhikkhū āmantesi:

Ubhayenevāyaṁ bhikkhave, kulaputto sobhati: [page 279] yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Sobhati vatāyaṁ bhikkhu ujubhūtena cetasā,
Vippamutto1 visaññutto anupādāya nibbuto,
Dhāreti antimaṁ dehaṁ jetvā māraṁ savāhininti.

9. 1. 6
Lakuṇṭakabhaddiyasuttaṁ

400. Sāvatthiyaṁ-
Atha kho āyasmā lakuṇṭakabhaddiyo yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṁ lakuṇṭakabhaddiyaṁ dūratova āgacchantaṁ disvāna bhikkhū āmantesi:

Passatha no tumhe bhikkhave, etaṁ bhikkhuṁ āgacchantaṁ dubbaṇṇaṁ duddasikaṁ okoṭimakaṁ bhikkhūnaṁ paribhūtarūpanti? Evaṁ bhante. Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Haṁsā koñcā mayūrā ca hatthiyo pasadā migā,
Sabbe sīhassa bhāyanti natthi kāyasmiṁ tulyatā.

Evameva manussesu daharo cepi paññavā,
So hi tattha mahā hoti neva bālo sarīravā'ti.

--------------------------
1. Vippayutto - machasaṁ, syā, [pts.]

[BJT Page 432]

9. 1. 7
Visākhapañcāliputtasuttaṁ1

401. [page 280] ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṁseti, poriyā vācāya vissaṭhāya anelagalāya1 atthassa viññāpaniyā pariyāpannāya anissitāya.

Atha kho bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: konu kho bhikkhave, upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṁseti, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāya'ti? Āyasmā bhante, visākho pañcāliputto upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṁseti, poriyā vācāya visisaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā'ti.

Atha kho bhagavā āyasmantaṁ visākhaṁ pañcāliputtaṁ āmantesi: sādhu, sādhu, visākha, sādhu kho tvaṁ visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāyā'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca: satthā:

Na bhāsamānaṁ jānanti missaṁ bālehi paṇḍitaṁ,
Bhāsamānañca jānanti desentaṁ amataṁ padaṁ.

Bhāsaye jotaye dhammaṁ paggaṇhe isinaṁ dhajaṁ,
Subhāsitadhajā isayo dhammo hi isinaṁ dhajo'ti.

9. 1. 8
Nandasuttaṁ

402. [page 281] sāvatthiyaṁ-
Atha kho āyasmā nando bhagavato mātucchaputto ākoṭitapaccākoṭitāni civarāni pārupitvā akkhīni añjitvā acchaṁ pattaṁ gahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ nandaṁ bhagavā etadavoca:

----------------------
1. Visākhasuttaṁ - machasaṁ, visākha - uddāna. 2. Anelamūgāya - sīmu.

[BJT Page 434]

Na kho te taṁ nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa yaṁ tvaṁ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhinī ca añjeyyāsi, acchañca pattaṁ dhāreyyāsi. Etaṁ1 kho te nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa yaṁ tvaṁ āraññako ca assasi piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekkho vihareyyāsī'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Kadāhaṁ nandaṁ passeyyaṁ āraññaṁ paṁsukūlikaṁ,
Aññātuñchena2 yāpentaṁ kāmesu anapekkhinanti.

Atha kho āyasmā nando aparena samayena āraññako cāsi piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekho vihāsī'ti.

9. 1. 9
Tissasuttaṁ

403. Sāvatthiyaṁ-
[page 282] atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṁ tissaṁ etadavoca: kiṁ tvaṁ tissa, ekamantaṁ nisinno dukkhī dummano assūni pavattayamāno'ti?

Tathā hi pana maṁ bhante, bhikkhū samantā vācāsannitodakena3 sañjambhariṁ akaṁsū'ti. Tathā hi pana tvaṁ tissa, vattā no ca vacanakkhamo, na kho te taṁ tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ vattā no ca vacanakkhamo. Etaṁ kho te tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa yaṁ tvaṁ vattā ca assasi4 vacanakkhamo cā'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Kinnu kujjhasi mā kujjha akkodho tissa te varaṁ,
Kodhamānamakkhavinayatthaṁ hi tissa brahmacariyaṁ vussatī'ti.

9. 1. 10
Theranāmakasuttaṁ

404. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī. So eko gāmapiṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṁ adhiṭṭhā'ti.

-------------------
1. Evaṁ - sī1, 2. 2. Aññābhuñjena - syā. 3. Vācāya sannitodakena - machasaṁ, syā, [pts.] Sī1, 2. 4. Assa - machasaṁ, āsi - syā

[BJT Page 436]

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. [page 283] upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: idha bhante aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī'ti.

Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: ehi tvaṁ bhikkhu, mama vacanena theraṁ bhikkhuṁ āmantehi ''satthā taṁ āvuso, thera, āmantetī''ti. 'Evaṁ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā thero bhikkhu tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ theraṁ etadavoca: ''satthā taṁ āvuso, thera, āmantetī''ti. Evamāvuso'ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ theraṁ bhagavā etadavoca: saccaṁ kira tvaṁ thera, ekavihārī, ekavihārassa ca vaṇṇavādī'ti? Evaṁ bhante.

Yathā kathaṁ pana tvaṁ thera, ekavihārī ekavihārassa ca vaṇṇavādī'ti? Idhāhaṁ bhante, eko gāmaṁ piṇḍāya pavisāmi. Eko paṭikkāmāmi. Eko raho nisīdāmi. Eko caṅkamaṁ adhiṭṭhāmi. Evaṁ khvāhaṁ bhante ekavihārī, ekavihārassa ca vaṇṇavādī'ti.

Attheso thera ekavihāro, na so natthī'ti vadāmi. Api ca thera, yathā ekavihāro vitthāreṇa paripuṇṇo hoti, taṁ suṇāhi, sādhukaṁ manasikarohi, bhāsissāmī'ti. Evaṁ bhante'ti kho thero bhikkhu bhagavato paccassosi. Bhagavā etadavoca:

Kathaṁ ca thera, ekavihāro vitthāreṇa paripuṇṇo hoti? Idha thera, yaṁ atītaṁ taṁ pahīnaṁ, yaṁ anāgataṁ taṁ paṭinissaṭṭhaṁ. Paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto. Evaṁ kho thera, ekavihāro vitthāreṇa paripuṇṇo hotī'ti. [page 284] idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Sabbābhibhuṁ sabbaviduṁ sumedhaṁ
Sabbesu dhammesu anūpalittaṁ,
Sabbaṁ jahaṁ taṇhakkhaye vimuttaṁ
Tamahaṁ naraṁ ekavihārī'ti brumī'ti.

[BJT Page 438]

9. 1. 11
Mahākappinasuttaṁ

405. Sāvatthiyaṁ-
Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṁ mahākappinaṁ dūratova āgacchantaṁ. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, etaṁ bhikkhuṁ āgacchantaṁ odātaṁ1 tanukaṁ. Tuṅganāsikanti? Evaṁ bhante.

Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Khattiyo seṭṭho janetasmiṁ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse.

Divā tapati ādicco rattiṁ ābhāti candimā
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,
Atha sabbamahorattaṁ2 buddho tapati tejasā'ti.

9. 1. 12
Sahāyakasuttaṁ

406. [page 285] sāvatthiyaṁ-
Atha kho dve bhikkhu sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenupasaṅkamiṁsu. Addasā kho bhagavā te bhikkhū dūrato va āgacchante. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, ete dve bhikkhū3 sahāyake āgacchante mahākappinassa saddhivihārino'ti? Evaṁ bhante.

Ete kho bhikkhave, bhikkhū mahiddhikā mahānubhāvā, na ca sā samāpatti sulabharūpā tehi bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariya pariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

---------------------
1. Odātakaṁ - machasaṁ, [pts. 2.] Ahorattiṁ - sī1, 2. Machasaṁ, [pts. 3.] Ete bhikkhū - machasaṁ.

[BJT Page 440]

Sahāyā vatime bhikkhū cirarattaṁ sametikā,1
Sameti tesaṁ saddhammo dhamme buddhappavedite.

Suvinītā kappinena dhamme ariyappavedite,
Dhārenti antimaṁ dehaṁ jetvā māraṁ savāhininti.

Vaggo paṭhamo.

Tassuddānaṁ:
Kolito sāriputto2 ghaṭo cāpi pavuccati,
[page 286] navo sujāto bhaddī ca visākho nando tisso ca,
Theranāmo ca kappino sahāyā cāpi dvādasā'ti. *

Bhikkhusaṁyuttaṁ samattaṁ

Nidānavaggassa saṁyuttuddānaṁ:

Abhisamayo dhātu ca anamataggena kassapo,
Lābhasakkārarāhula lakkhaṇopammabhikkhuhi,
Nidānavaggo dutiyo pūritoti pavuccatī'ti. *

Nidānavaggo niṭṭhito. 3

--------------------------------

1. Samenikā -syā. Samāhitā - sī.
2. Upatisso ca - machasaṁ, syā.
* Uddānagāthāyo pana syāmmaramma sīhala potthakesu visadisāva dissanti.
3. Dissateyaṁ atireka gāthā - sī 1, 2 -
''Dasabala selappabhavā nibbāṇamahāsamuddapariyantā,
Aṭṭhaṅgamaggasalilā jinavacananadī ciraṁ vahatū''ti.


Contact:
E-mail
Copyright Statement