Saṁyutta-Nikāya of the Sutta-Piṭaka
IV. Saḷāyatana-Vagga
The Sri Lanka Buddha Jayanti Tripitaka Series Pali text
Public Domain
Namo tassa Bhagavato arahato Sammāsambuddhassa
NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.
ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.
Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.
Suttantapiṭake
Saṁyuttanikāyo
Catutthobhāgo
Saḷāyatanasaṁyuttaṁ
1. Aniccavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.
1. 1. 1
Ajjhattāniccasuttaṁ
1. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā sāvatthīyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi "bhikkhavo" ti. "Bhadante" ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Cakkhuṁ bhikkhave aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na me'so attā, ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Sotaṁ aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā yadanattā taṁ netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ghānaṁ aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, ne so'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
[BJT Page 004]
Jivhā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na me so attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Kāyo anicco, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na me so attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Mano anicco, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na me so attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
[page 002] evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmīmpi nibbindati, sotasmīmpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 1. 2
Ajjhattadukkhasuttaṁ 2. Sāvatthiyaṁ
Cakkhuṁ bhikkhave dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Sotaṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ghānaṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, ne so' hamasmi. Na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Jivhā dukkhā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Kāyo dukkho, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Mano dukkho, yaṁ dukkhaṁ, tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 006]
1. 1. 3
Ajjhattānattasuttaṁ 3. Sāvatthiyaṁ
Cakakhuṁ bhikkhave anattā, yadanattā taṁ "netaṁ mama, neso'hamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Sotaṁ anattā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ghānaṁ anattā, yadanattā taṁ netaṁ mama, ne so' hamasmi. Na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Jivhā anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Kāyo anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Mano anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 1. 4
Bāhirāniccasuttaṁ
4. Sāvatthiyaṁ
Rūpaṁ bhikkhave aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, [page 003] neso'hamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Saddā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Gandhā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, ne so' hamasmi, na meso attāti ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Rasā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Poṭṭhabbā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Dhammā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama neso'hamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 008]
1. 1. 5
Bāhiradukkhasuttaṁ
5. Sāvatthiyaṁ
Rūpā bhikkhave dukkhā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso' hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Saddā dukkhā, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Gandhā dukkhā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso' hamasmi. Na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Rasā dukkhā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso' hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Poṭṭhabbā dukkhā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso' hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Dhammā dukkhā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ netaṁ mama, neso' hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 1. 6
Bāhirānattasuttaṁ
6. Sāvatthiyaṁ
Rūpā bhikkhave anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Saddā bhikkhave anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Gandhā bhikkhave anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Rasā bhikkhave anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Poṭṭhabbā bhikkhave anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Dhammā bhikkhave anattā, yadanattā taṁ netaṁ mama, neso'hamasmi, na meso attā' ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 1. 7
Dutiyaajajhattāniccasuttaṁ
7. [page 004] sāvatthiyaṁ cakkhuṁ bhikkhave aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ-1 cakkhusmiṁ anapekho-2. Hoti, anāgataṁ cakkhuṁ nābhinandati, paccappannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
1. Atītasamimpi - sīmu, sī 1. 2. Anapekkho - machasaṁ, syā.
[BJT Page 010]
Sotaṁ aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ sotasmiṁ anapekho hoti, anāgataṁ sotaṁ nābhinandati paccuppannassa sotassassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Ghānaṁ aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ ghānasmiṁ anapekho hoti, anāgataṁ ghānaṁ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Jivhā aniccā atītānāgatā. Ko pana vādo paccuppannāya, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekho hoti, anāgataṁ jivhaṁ nābhinandati, paccuppannāya jivhāya nibbidāya nirodhāya paṭipanno hoti.
Kāyo anicco atītānāgato, ko pana vādo paccuppannassa, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ kāyasmiṁ anapekho hoti, anāgataṁ kāyaṁ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Mano anicco atītānāgato, ko pana vādo paccuppannassa, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ manasmiṁ anapekho hoti, anāgataṁ manaṁ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 8
Dutiya ajjhattadukkhasuttaṁ
8. Sāvatthiyaṁ. Cakkhuṁ bhikkhave dukkhaṁ atītānāgataṁ. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ cakkhusmiṁ anapekho hoti, anāgataṁ cakkhuṁ nābhinandati, paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Sotaṁ dukkhaṁ atītānāgataṁ. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ sotasmiṁ anapekho hoti, anāgataṁ sotaṁ nābhinandati, paccuppannassa sotassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Ghānaṁ bhikkhave dukkhaṁ atītānāgataṁ. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ ghānasmiṁ anapekho hoti, anāgataṁ ghānaṁ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Jivhā dukkhā atītānāgatā. Ko pana vādo paccuppannāya. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekho hoti, anāgataṁ jivhaṁ nābhinandati, paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
Kāyo bhikkhave dukkho atītānāgato. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ kāyasmiṁ anapekho hoti, anāgataṁ kāyaṁ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Mano dukkho atītānāgato. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ manasmiṁ anapekho hoti, anāgataṁ manaṁ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 9
Dutiya ajjhattānatta suttaṁ
9. Sāvatthiyaṁ
Cakkhuṁ bhikkhave anattā atītānāgataṁ. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā [page 005] ariyasāvako atītasmiṁ cakkhusmiṁ anapekho hoti, anāgataṁ cakkhuṁ nābhinandati, paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Sotaṁ bhikkhave anattā atītānāgataṁ. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ sotasmiṁ anapekho hoti, anāgataṁ sotaṁ nābhinandati, paccuppannassa sotassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Ghānaṁ bhikkhave anattā atītānāgataṁ. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ ghānasmiṁ anapekho hoti, anāgataṁ ghānaṁ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Jivhā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannāya. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ jivhāya anapekho hoti, anāgataṁ jivhaṁ nābhinandati, paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.
Kāyo bhikkhave anattā atītānāgato. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ kāyasmiṁ anapekho hoti, anāgataṁ kāyaṁ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Mano bhikkhave anattā atītānāgato. Ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītasmiṁ manasmiṁ anapekho hoti, anāgataṁ manaṁ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
[BJT Page 012]
1. 1. 10
Dutiya bāhirāniccasuttaṁ
10. Sāvatthiyaṁ
Rūpā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saddā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaṁ saddānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaṁ gandhānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaṁ rasānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaṁ phoṭṭhabbānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Dhammā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 11
Dutiya bāhiradukkhasuttaṁ
11. Sāvatthiyaṁ
Rūpā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
[page 006]
Saddā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaṁ saddānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaṁ gandhānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaṁ rasānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaṁ phoṭṭhabbānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Dhammā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaṁ. Evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 12
Dutiya bāhirānattasuttaṁ
12. Sāvatthiyaṁ:
Rūpā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaṁ rūpānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saddā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaṁ saddānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaṁ gandhānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaṁ rasānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaṁ phoṭṭhabbānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Dhammā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaṁ, evaṁ passaṁ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaṁ dhammānaṁ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
Aniccavaggo paṭhamo.
Tassuddānaṁ:
Aniccaṁ dukkhaṁ anattā ca tayo ajjhattabāhirā
Yadaniccena tayo vuttā te te ajjhattabāhirā.
[BJT Page 014]
2. Yamakavaggo
1. 2. 1
Sambodhasuttaṁ
13. Sāvatthiyaṁ:
Pubbeva me bhikkhave sambodhā anabhisambuddhassa [page 007] bodhisattasseva sato etadahosi. Ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ,
Ko sotassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ,
Ko ghānassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ,
Ko jivhāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ,
Ko kāyassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ,
Ko manassa assādo, ko ādīnavo, kiṁ nissaraṇanti.
Tassa mayhaṁ bhikkhave etadahosi: yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ cakkhussa assādo, yaṁ cakkhuṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ cakkhussa ādīnavo, yo cakkhusmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ cakkhussa nissaraṇaṁ,
Yaṁ kho sotaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ sotassa assādo, yaṁ sotaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ sotassa ādīnavo, yo sotasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ sotassa nissaraṇaṁ,
Yaṁ kho ghānaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ ghānassa assādo, yaṁ ghānaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ ghānassa ādīnavo, yo ghānasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ ghānassa nissaraṇaṁ,
Yaṁ kho jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ jivhāya assādo, yā jivhā aniccā dukkhā vipariṇāmadhammā ayaṁ jivhāya ādīnavo, yo jivhāya chandarāgavinayo chandarāgappahānaṁ idaṁ jivhāya nissaraṇaṁ,
Yaṁ kho kāyaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ kāyassa assādo, yo kāyo anicco dukkho viparināmadhammo ayaṁ kāyassa ādīnavo, yo kāyasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ kāyassa nissaraṇaṁ,
Yaṁ kho manaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ manassa assādo, yo mano anicco dukkho vipariṇāmadhammo ayaṁ manassa ādīnavo, yo manasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ manassa nissaraṇaṁ, yaṁ manaṁ paṭicca upapajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo, yo mano anicco dukkho vipariṇāmadhammo ayaṁ manassa ādīnavo, yo manasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ manassa nissaraṇaṁ.
Yāvakīvañcāhaṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti-2 paccaññāsiṁ.
Yato ca kho' haṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. [page 008] ñāṇañca pana me dassanaṁ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
------------------------
1. Mano - machasaṁ 2. Abhisambuddho - sī. Mu.
[BJT Page 016]
1. 2. 2
Dutiya sambodhasuttaṁ
14 Sāvatthiyaṁ
Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
Ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ.
Ko nu kho saddānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ.
Ko nu kho gandhānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ.
Ko nu kho rasānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ.
Ko nu kho poṭṭhabbānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ.
Ko nu kho dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇanti.
Tassa mayhaṁ bhikkhave etadahosi.
Yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ rūpānaṁ assādo. Ye1 rūpā aniccā dukkhā vipariṇāmadhammā ayaṁ rūpānaṁ ādīnavo. Yo rūpesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpānaṁ nissaraṇaṁ.
Yaṁ kho sadde paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ saddānaṁ assādo. Ye saddā aniccā dukkhā vipariṇāmadhammā ayaṁ saddānaṁ ādīnavo. Yo saddesu chandarāgavinayo chandarāgappahānaṁ, idaṁ saddānaṁ nissaraṇaṁ.
Yaṁ kho gandhe paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ gandhānaṁ assādo. Ye gandhā aniccā dukkhā vipariṇāmadhammā ayaṁ gandhānaṁ ādīnavo. Yo gandhesu chandarāgavinayo chandarāgappahānaṁ, idaṁ gandhānaṁ nissaraṇaṁ.
Yaṁ kho rase paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ rasānaṁ assādo. Ye rasā aniccā dukkhā vipariṇāmadhammā ayaṁ rasānaṁ ādīnavo. Yo rasesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rasānaṁ nissaraṇaṁ.
Yaṁ kho poṭṭhabbe paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ poṭṭhabbānaṁ assādo. Ye poṭṭhabbā aniccā dukkhā vipariṇāmadhammā ayaṁ poṭṭhabbānaṁ ādīnavo. Yo poṭṭhabbesu chandarāgavinayo chandarāgappahānaṁ, idaṁ poṭṭhabbānaṁ nissaraṇaṁ.
Yaṁ kho dhamme paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ dhammānaṁ assādo. Ye dhammā aniccā dukkhā vipariṇāmadhammā ayaṁ dhammānaṁ ādīnavo, yo dhammesu chandarāgavinayo chandarāgappahānaṁ idaṁ dhammānaṁ nissaraṇaṁ.
Yāvakīvañcāhaṁ bhikkhave imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.
Yato ca kho' haṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me ceto vimutti ayamantimā jāti, natthidāni punabbhavoti. . 1
1. Yaṁ rūpā. - Machasaṁ. Syā.
[BJT Page 018]
1. 2. 3
Assādapariyesanasuttaṁ.
15. Sāvatthiyaṁ
Cakkhussāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo cakkhussa assādo tadajjhagamaṁ, yāvatā cakkhussa assādo paññāya me so sudiṭṭho, cakkhussāhaṁ [page 009] bhikkhave ādīnavapariyesanaṁ acariṁ, yo cakkhussa ādīnavo tadajjhagamaṁ, yāvatā cakkhussa ādīnavo paññāya me so sudiṭṭho. Cakkhussāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ yaṁ cakkhussa nissaraṇaṁ tadajjhagamaṁ, yāvatā cakkhussa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Sotassāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo sotassa assādo tadajjhagamaṁ, yāvatā sotassa assādo paññāya me so sudiṭṭho, sotassāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo sotassa ādīnavo tadajjhagamaṁ, yāvatā sotassa ādīnavo paññāya me so sudiṭṭho. Sotassāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ yaṁ sotassa nissaraṇaṁ tadajjhagamaṁ, yāvatā sotassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Ghānassāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo ghānassa assādo tadajjhagamaṁ, yāvatā ghānassa assādo paññāya me so sudiṭṭho, ghānassāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo ghānassa ādīnavo tadajjhagamaṁ, yāvatā ghānassa ādīnavo paññāya me so sudiṭṭho. Ghānassāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ yaṁ ghānassa nissaraṇaṁ tadajjhagamaṁ, yāvatā ghānassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Jivhāyāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo jivhāya assādo tadajjhagamaṁ, yāvatā jivhāya assādo paññāya me so sudiṭṭho, jivhāyāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo jivhāya ādīnavo tadajjhagamaṁ, yāvatā jivhāya ādīnavo paññāya me so sudiṭṭho. Jivhāyāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ yaṁ jivhāya nissaraṇaṁ tadajjhagamaṁ, yāvatā jivhāya nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Kāyassāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo kāyassa assādo tadajjhagamaṁ, yāvatā kāyassa assādo paññāya me so sudiṭṭho, kāyassāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo kāyassa ādīnavo tadajjhagamaṁ, yāvatā kāyassa ādīnavo paññāya me so sudiṭṭho. Kāyassāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ yaṁ kāyassa nissaraṇaṁ tadajjhagamaṁ, yāvatā kāyassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Manassāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo manassa assādo tadajjhagamaṁ, yāvatā manassa assādo paññāya me so sudiṭṭho, manassāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo manassa ādīnavo tadajjhagamaṁ, yāvatā manassa ādīnavo paññāya me so sudiṭṭho. Manassāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ yaṁ manassa nissaraṇaṁ tadajjhagamaṁ, yāvatā manassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Yāvakīvañcāhaṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. Yato ca kho' haṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me ceto vimutti ayamantimā jāti, natthidāni punabbhavoti.
[BJT Page 020]
1. 2. 4
Dutiya assādapariyesanasuttaṁ
16. Sāvatthiyaṁ-
Rūpānāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo rūpānaṁ assādo tadajjhagamaṁ, yāvatā rūpānaṁ assādo paññāya me so sudiṭṭho. Rūpānāhaṁ bhikkhave [PTS Page 10] ādīnavapariyesanaṁ acariṁ, yo rūpānaṁ ādīnavo tadajjhagamaṁ, yāvatā rūpānaṁ ādīnavo paññāya me so sudiṭṭho. Rūpānāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ, yaṁ rūpānaṁ nissaraṇaṁ tadajjhagamaṁ, yāvatā rūpānaṁ nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Saddānāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo saddānaṁ assādo tadajjhagamaṁ, yāvatā saddānaṁ assādo paññāya me so sudiṭṭho. Saddānāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo saddānaṁ ādīnavo tadajjhagamaṁ, yāvatā saddānaṁ ādīnavo paññāya me so sudiṭṭho. Saddānāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ, yaṁ saddānaṁ nissaraṇaṁ tadajjhagamaṁ, yāvatā saddānaṁ nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Gandhānāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo gandhānaṁ assādo tadajjhagamaṁ, yāvatā gandhānaṁ assādo paññāya me so sudiṭṭho, gandhānāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo gandhānaṁ ādīnavo tadajjhagamaṁ, yāvatā gandhānaṁ ādīnavo paññāya me so sudiṭṭho. Gandhānāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ, yaṁ gandhānaṁ nissaraṇaṁ tadajjhagamaṁ, yāvatā gandhānaṁ nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Rasānāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo rasānaṁ assādo tadajjhagamaṁ, yāvatā rasānaṁ assādo paññāya me so sudiṭṭho. Rasānāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo rasānaṁ ādīnavo tadajjhagamaṁ, yāvatā rasānaṁ ādīnavo paññāya me so sudiṭṭho. Rasānāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ, yaṁ rasānaṁ nissaraṇaṁ tadajjhagamaṁ, yāvatā rasānaṁ nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Dhammānāhaṁ bhikkhave assādapariyesanaṁ acariṁ, yo dhammānaṁ assādo tadajjhagamaṁ, yāvatā dhammānaṁ assādo paññāya me so sudiṭṭho. Dhammānāhaṁ bhikkhave ādīnavapariyesanaṁ acariṁ, yo dhammānaṁ ādīnavo tadajjhagamaṁ, yāvatā dhammānaṁ ādīnavo paññāya me so sudiṭṭho. Dhammānāhaṁ bhikkhave nissaraṇapariyesanaṁ acariṁ, yaṁ dhammānaṁ nissaraṇaṁ tadajjhagamaṁ, yāvatā dhammānaṁ nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Yāvakīvañcāhaṁ bhikkhave imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. Yato ca kho' haṁ bhikkhave imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
1. 2. 5
No ve assādasuttaṁ
17. Sāvatthiyaṁ
No cedaṁ bhikkhave cakkhussa assādo abhavissa, nayidaṁ sattā cakkhusmiṁ sārajjeyyuṁ, yasmā ca kho bhikkhave atthi cakkhussa assādo, tasmā sattā cakkhusmiṁ sārajjanti. No cedaṁ bhikkhave cakkhussa ādīnavo abhavissa, nayidaṁ sattā cakkhusmiṁ nibbindeyyuṁ, yasmā ca kho bhikkhave atthi cakkhussa ādīnavo. Tasmā sattā cakkhusmiṁ nibbindanti. No cedaṁ bhikkhave cakkhussa nissaraṇaṁ abhavissa, nayidaṁ sattā cakkhusmā nissareyyuṁ. Yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaṁ, tasmā sattā cakkhusmā nissaranti.
[BJT Page 022]
No cedaṁ bhikkhave sotassa assādo abhavissa, nayidaṁ sattā sotasmiṁ sārajjeyuṁ, yasmā ca kho bhikkhave atthī sotassa assādo, tasmā sattā sotasmiṁ sārajjanti. No cedaṁ bhikkhave sotassa ādīnavo abhavissa, nayidaṁ sattā sotasmiṁ nibbindeyyuṁ, yasmā ca kho bhikkhave atthi sotassa ādīnavo. Tasmā sattā sotasmiṁ nibbindanti. No cedaṁ bhikkhave sotassa nissaraṇaṁ abhavissa, nayidaṁ sattā sotasmā nissareyyuṁ. Yasmā ca kho bhikkhave atthi sotassa nissaraṇaṁ, tasmā sattā sotasmā nissaranti.
[page 011] no cedaṁ bhikkhave ghānassa assādo abhavissa, nayidaṁ sattā ghānasmiṁ sārajjeyyuṁ, yasmā ca kho bhikkhave atthi ghānassa assādo, tasmā sattā ghānasmiṁ sārajjanti. No cedaṁ bhikkhave ghānassa ādīnavo abhavissa, nayidaṁ sattā ghānasmiṁ nibbindeyyuṁ, yasmā ca kho bhikkhave atthī ghānassa ādīnavo. Tasmā sattā ghānasmiṁ nibbindanti. No cedaṁ bhikkhave ghānassa nissaraṇaṁ abhavissa, nayidaṁ sattā ghānasmā nissareyyuṁ. Yasmā ca kho bhikkhave atthi ghānassa nissaraṇaṁ, tasmā sattā ghānasmā nissaranti.
No cedaṁ bhikkhave jivhāya assādo abhavissa, nayidaṁ sattā jivhāya sārajjeyuṁ, yasmā ca kho bhikkhave atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti. No cedaṁ bhikkhave jivhāya ādīnavo abhavissa, nayidaṁ sattā jivhāya nibbindeyyuṁ, yasmā ca kho bhikkhave atthi jivhāya ādīnavo. Tasmā sattā jivhāya nibbindanti. No cedaṁ bhikkhave jivhāya nissaraṇaṁ abhavissa, nayidaṁ sattā jivhāya nissareyyuṁ. Yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṁ, tasmā sattā jivhāya nissaranti.
No cedaṁ bhikkhave kāyassa assādo abhavissa, nayidaṁ sattā kāyaṁ sārajjeyuṁ, yasmā ca kho bhikkhave atthi kāyassa assādo, tasmā sattā kāyasmiṁ sārajjanti. No cedaṁ bhikkhave kāyassa ādīnavo abhavissa, nayidaṁ sattā kāyasmiṁ nibbindeyyuṁ, yasmā ca kho bhikkhave atthi kāyassa ādīnavo. Tasmā sattā kāyasmiṁ nibbindanti. No cedaṁ bhikkhave kāyassa nissaraṇaṁ abhavissa, nayidaṁ sattā kāyasmā nissareyyuṁ. Yasmā ca kho bhikkhave atthi kāyassa nissaraṇaṁ, tasmā sattā kāyasmā nissaranti.
No cedaṁ bhikkhave manassa assādo abhavissa, nayidaṁ sattā manasmiṁ sārajjeyyuṁ, yasmā ca kho bhikkhave atthi manassa assādo, tasmā sattā cakkhusmiṁ sārajjanti. No cedaṁ bhikkhave manassa ādīnavo abhavissa, nayidaṁ sattā manasmiṁ nibbindeyyuṁ, yasmā ca kho bhikkhave atthi manassa ādīnavo. Tasmā sattā manasmiṁ nibbindanti. No cedaṁ bhikkhave cakkhussa nissaraṇaṁ abhavissa nayidaṁ sattā cakkhusmā nissareyyuṁ. Yasmā ca kho bhikkhave atthi manassa nissaraṇaṁ, tasmā sattā manasmā nissaranti.
Yāvakīvañca bhikkhave sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsuṁ, 1 neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena2 cetasā vihariṁsu.
Yato ca kho bhikkhave sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ; [page 012] atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharantīti.
1. Nābbhaññaṁsu - machasaṁ 2. Vimariyādikatena - sīmu, [pts.] Vipariyādikatena - syā.
[BJT Page 024]
1. 2. 6
Dutiya no ce assādasuttaṁ
18. Sāvatthiyaṁ
No cedaṁ bhikkhave rūpānaṁ assādo abhavissa, nayidaṁ sattā rūpesu sārajjeyyuṁ. Yasmā ca kho bhikkhave atthi rūpānaṁ assādo. Tasmā sattā rūpesu sārajjanti. No cedaṁ bhikkhave rūpānaṁ ādīnavo abhavissa, nayidaṁ sattā rūpesu nibbindeyyuṁ. Yasmā ca kho bhikkhave atthi rūpānaṁ ādīnavo, tasmā sattā rūpesu nibbindanti. No cedaṁ bhikkhave rūpānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā rūpehi nissareyyuṁ. Yasmā ca kho bhikkhave atthi rūpānaṁ nissaraṇaṁ, tasmā sattā rūpehi nissaranti.
No cedaṁ bhikkhave saddānaṁ assādo abhavissa, nayidaṁ sattā saddesu sārajjeyyuṁ, yasmā ca kho bhikkhave atthi saddānaṁ assādo, tasmā sattā saddesu sārajjanti. No cedaṁ bhikkhave saddānaṁ ādīnavo abhavissa, nayidaṁ sattā saddesu nibbindeyyuṁ, yasmā ca kho bhikkhave atthi saddānaṁ ādīnavo. Tasmā sattā saddesu nibbindanti. No cedaṁ bhikkhave saddānaṁ nissaraṇaṁ abhavissa nayidaṁ sattā saddasmā nissareyyuṁ. Yasmā ca kho bhikkhave atthi saddānaṁ nissaraṇaṁ, tasmā sattā saddehi nissaranti.
No cedaṁ bhikkhave gandhānaṁ assādo abhavissa, nayidaṁ sattā gandhānaṁ sārajjeyyuṁ, yasmā ca kho bhikkhave atthi gandhānaṁ assādo, tasmā sattā gandhesu sārajjanti. No cedaṁ bhikkhave ghandhānaṁ ādīnavo abhavissa, nayidaṁ sattā gandhesu nibbindeyyuṁ, yasmā ca kho bhikkhave atthi gandhānaṁ ādīnavo. Tasmā sattā gandhesu nibbindanti. No cedaṁ bhikkhave gandhānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā gandhehi nissareyyuṁ. Yasmā ca kho bhikkhave atthī gandhānaṁ nissaraṇaṁ, tasmā sattā gandhehi nissaranti.
No cedaṁ bhikkhave rasānaṁ assādo abhavissa, nayidaṁ sattā rasesu sārajjeyuṁ, yasmā ca kho bhikkhave atthi rasānaṁ assādo, tasmā sattā rasesu sārajjanti. No cedaṁ bhikkhave rasānaṁ ādīnavo abhavissa, nayidaṁ sattā rasesu nibbindeyyuṁ, yasmā ca kho bhikkhave atthi rasānaṁ ādīnavo. Tasmā sattā rasesu nibbindanti. No cedaṁ bhikkhave rasānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā rasehi nissareyyuṁ. Yasmā ca kho bhikkhave atthi rasānaṁ nissaraṇaṁ, tasmā sattā rasehi nissaranti.
No cedaṁ bhikkhave poṭṭhabbānaṁ assādo abhavissa, nayidaṁ sattā poṭṭhabbesu sārajjeyyuṁ,
Yasmā ca kho bhikkhave atthī poṭṭhabbānaṁ assādo tasmā sattā poṭṭhabbesu sārajjanti. No cedaṁ bhikkhave poṭṭhabbānaṁ ādīnavo abhavissa, nayidaṁ sattā poṭṭhabbesu nibbindeyyuṁ, yasmā ca kho bhikkhave atthi poṭṭhabbānaṁ ādīnavo. Tasmā sattā poṭṭhabbesu nibbindanti. No cedaṁ bhikkhave poṭṭhabbānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā poṭṭhabbehi nissareyyuṁ. Yasmā ca kho bhikkhave atthi poṭṭhabbānaṁ nissaraṇaṁ, tasmā sattā poṭṭhabbehi nissaranti.
No cedaṁ bhikkhave dhammānaṁ assādo abhavissa, nayidaṁ sattā dhammesu sārajjeyyuṁ, yasmā ca kho bhikkhave atthi dhammānaṁ assādo, tasmā sattā dhammesu sārajjanti. No cedaṁ bhikkhave dhammānaṁ ādīnavo abhavissa, nayidaṁ sattā dhammesu nibbindeyyuṁ, yasmā ca kho bhikkhave atthi dhammānaṁ ādīnavo. Tasmā sattā dhammesu nibbindanti. No cedaṁ bhikkhave dhammānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā dhammehi nissareyyuṁ. Yasmā ca kho bhikkhave atthi dhammānaṁ nissaraṇaṁ, tasmā sattā dhammehi nissaranti.
Yāvakīvañca bhikkhave sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsuṁ, [page 013] neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.
Yato ca kho bhikkhave sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ, atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharantīti.
[BJT Page 026]
1. 2. 7
Abhinandasuttaṁ.
19. Sāvatthiyaṁ
Yo bhikkhave cakkhuṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sotaṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati aparimutto so dukkhasmāti vadāmi. Yo ghānaṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo jivhaṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo kāyaṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo manaṁ abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi.
Yo ca kho bhikkhave cakkhuṁ nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sotaṁ nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo ghānaṁ nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo jivhaṁ nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo kāyaṁ nābhinandati dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo manaṁ nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati. Parimutto so dukkhasmāti vadāmīti.
1. 2. 8
Dutiya abhinandasuttaṁ
20 Sāvatthiyaṁ yo bhikkhave rūpe abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sadde abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo gandhe abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo rase abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo poṭṭhabbe abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo dhamme abhinandati, dukkhaṁ so abhinandati. Yo dukkhaṁ abhinandati, aparimutto so dukkhasmāti vadāmi.
[page 014] yo ca kho bhikkhave rūpe nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sadde nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo gandhe nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo rase nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo poṭṭhabbe nābhinandati dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo dhamme nābhinandati, dukkhaṁ so nābhinandati. Yo dukkhaṁ nābhinandati. Parimutto so dukkhasmāti vadāmīti.
[BJT Page 028]
1. 2. 9
Uppādasuttaṁ
21. Sāvatthiyaṁ
Yo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo ghānassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo ca kho bhikkhave cakkhussa nirodho vūpasamo atthagamo-1, dukkhasseso nirodho rogānāṁ vūpasamo jarāmaraṇassa atthagamo -1.
Yo sotassa nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo-1.
Yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo-1.
Yo jivhāya nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo-1.
Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo-1.
Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo-1. Ti.
1. 2. 10
Dutiya uppādasuttaṁ
22. Sāvatthiyaṁ
Yo bhikkhave rūpānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo saddānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo gandhānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo rasānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo phoṭṭhabbānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo dhammānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
Yo ca kho bhikkhave rūpānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo.
Yo saddānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo.
Yo gandhānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo.
Yo rasānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo.
Yo phoṭṭhabbānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamo.
[page 015] yo dhammānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.
Yamakavaggo dutiyo.
Tassuddānaṁ:
Sambodhena duve vuttā assādena pare dūve
No ce tena duve vuttā abhinandena pare duve
Uppādena duve vuttā vaggo tena pavuccatīti.
1. Atthaṅgamo - machasaṁ, syā.
[BJT Page 030]
3. Sabbavaggo
1. 3. 1
Sabbasuttaṁ
23. Sāvatthiyaṁ
Sabbaṁ vo bhikkhave desissāmi-1 taṁ suṇātha. Kiñca bhikkhave sabbaṁ: cakkhuñceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca idaṁ vuccati bhikkhave sabbaṁ.
Yo bhikkhave evaṁ vadeyya: ahametaṁ sabbaṁ paccakkhāya aññaṁ sabbaṁ paññāpessāmīti, tassā vācāvatthurevassa-2. Puṭṭho ca na sampāyeyya, uttariñca vighātaṁ āpajjeyya, taṁ kissa hetu yathā taṁ bhikkhave avisayasminti.
1. 3. 2
Pahānasuttaṁ
24. Sāvatthiyaṁ
Sabbappahānāya-3 vo bhikkhave dhammaṁ desissāmi: taṁ suṇātha. Katamo ca bhikkhave sabbappahānāya dhammo: cakkhuṁ bhikkhave pahātabbaṁ, rūpā pahātabbā, cakkhuviññāṇaṁ pahātabbaṁ, cakkhu samphasso pahātabbo, [page 016] yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi pahātabbaṁ ayaṁ kho bhikkhave sabbappahānāya dhammoti.
Jivhā pahātabbā, rasā pahātabbā. Jivhāviññāṇaṁ pahātabbaṁ, jivhā samphasso pahātabbo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ ayaṁ kho bhikkhave sabbappahānāya dhammoti.
Mano pahātabbo, dhammā pahātabbā. Manoviññāṇaṁ pahātabbaṁ, manosamphasso pahātabbo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ ayaṁ kho bhikkhave sabbappahānāya dhammoti.
1. Desessāmi - machasaṁ 2. Vācāvatthukamevassa - machasaṁ vācāvatthudevassa. Syā 3. Sabbaṁ pahānāya - syā.
[BJT Page 032]
1. 3. 3.
Dutiya pahānasuttaṁ
25. Sāvatthiyaṁ
Sabbaṁ abhiññā pariññā pahānāya kho bhikkhave dhammaṁ desissāmi, taṁ suṇātha.
Katamo ca bhikkhave sabbaṁ abhiññā pariññā pahānāya dhammo: cakkhuṁ bhikkhave abhiññā pariññā pahātabbaṁ, rūpā abhiññā pariññā pahātabbā, cakkhuviññāṇaṁ abhiññā pariññā pahātabbaṁ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññā pariññā pahātabbaṁ. Ayaṁ kho bhikkhave sabbaṁ abhiññā pariññā pahānāya dhammoti.
Jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaṁ abhiññā pariññā pahātabbaṁ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññā pariññā pahātabbaṁ. Ayaṁ kho bhikkhave sabbaṁ abhiññā pariññā pahānāya dhammoti.
Mano abhiññā pariññā pahātabbo, dhammā abhiññā [page 017] pariññā pahātabbā, manoviññāṇaṁ abhiññā pariññā pahātabbaṁ, manosamphasso abhiññā pariññā pahātabbo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññā pariññā pahātabbaṁ. Ayaṁ kho bhikkhave sabbaṁ abhiññā pariññā pahānāya dhammoti.
1. 3. 4
Aparijānasuttaṁ
26. Sāvatthiyaṁ
Sabbaṁ bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Kiñca bhikkhave sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
[BJT Page 034]
Cakkhuṁ bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, rūpe anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, cakkhuviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, cakakhusamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Idaṁ kho bhikkhave sabba anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya
Jivhaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, rase anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, jivhāviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, jivhāsamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Manaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, dhamme anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, manoviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, manosamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Idaṁ kho bhikkhave sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Sabbañca kho bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. [page 018] kiñca bhikkhave sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya:
Cakkhuṁ bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, rūpe abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, cakkhuviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, cakkhusamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Idaṁ kho bhikkhave sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
[BJT Page 036]
Jivhaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, rase abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, jivhāviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, jivhāsamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Manaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, dhamme abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, manoviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, manosamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Idaṁ kho bhikkhave sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyāti.
1. 3. 5
Dutiyaaparijānasuttaṁ
27. Sāvatthiyaṁ
Sabbaṁ bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, kiñca bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya:
Yañca kho bhikkhave cakkhu ye ca rūpā yañca cakkhuviññāṇaṁ ye ca cakkhuviññāṇa viññātabbā dhammā, yañca sotaṁ ye ca saddā yañca sotaviññāṇaṁ ye ca sotaviññāṇa viññātabbā dhammā, yañca ghānaṁ ye ca gandhā yañca ghānaviññāṇaṁ ye ca ghānaviññāṇa viññātabbā dhammā, [page 019] yā ca jivhā ye ca rasā yañca jivhāviññāṇaṁ ye ca jivhāviññāṇa viññātabbā dhammā, yo ca kāyo ye ca phoṭṭhabbā yañca kāyaviññāṇaṁ ye ca kāyaviññāṇa viññātabbā dhammā, yo ca mano ye ca dhammā yañca manoviññāṇaṁ ye ca manoviññāṇa viññātabbā dhammā, idaṁ kho bhikkhave sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
[BJT Page 038]
Sabbañca kho bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya. Kiñca bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya:
Yañca kho bhikkhave cakkhuṁ-1 ye ca rūpā yañca cakkhuviññāṇaṁ ye ca cakkhuviññāṇa viññātabbā dhammā, yañca sotaṁ ye ca saddā yañca sotaviññāṇaṁ ye ca sotaviññāṇa viññātabbā dhammā, yañca ghānaṁ ye ca gandhā yañca ghānaviññāṇaṁ ye ca ghānaviññāṇa viññātabbā dhammā, yā ca jivhā ye ca rasā yañca jivhāviññāṇaṁ ye ca jivhāviññāṇa viññātabbā dhammā, yo ca kāyo ye ca phoṭṭhabbā yañca kāyaviññāṇaṁ ye ca kāyaviññāṇa viññātabbā dhammā, yo ca mano ye ca dhammā yañca manoviññāṇaṁ ye ca manoviññāṇa viññātabbā dhammā, idaṁ kho bhikkhave sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyāti.
1. 3. 6
Ādittapariyāyasuttaṁ
28. Ekaṁ samayaṁ bhagavā gayāyaṁ viharati gayāsīse saddhiṁ bhikkhusahassena, tatra kho bhagavā bhikkhū āmantesi.
Sabbaṁ bhikkhave ādittaṁ, kiñca bhikkhave sabbaṁ ādittaṁ, cakkhuṁ bhikkhave ādittaṁ, rūpā ādittā, cakkhuviññāṇaṁ ādittaṁ. Cakkhusamphasso āditto, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ. Kena ādittaṁ: ādittaṁ rāgagginā dosagginā mohagginā, ādittaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittantī vadāmi.
Sotaṁ ādittaṁ, saddā ādittā, sotaviññāṇaṁ ādittaṁ, sotasamphasso āditto, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ. Kena ādittaṁ: ādittaṁ rāgagginā dosagginā mohagginā, ādittaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
1. Cakkhu - machasaṁ.
[BJT Page 040]
Ghānaṁ ādittaṁ, gandhā ādittā, ghānaviññāṇaṁ ādittaṁ, ghānasamphasso āditto, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ, kena ādittaṁ: ādittaṁ rāgagginā dosagginā mohagginā, ādittaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Jivhā ādittā, rasā ādittā, jivhāviññāṇaṁ ādittaṁ, [page 020] jivhāsamphasso āditto, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ, kena ādittaṁ: ādittaṁ rāgagginā dosagginā mohagginā, ādittaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇaṁ ādittaṁ, kāyasamphasso āditto, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ, kena ādittaṁ: ādittaṁ rāgagginā dosagginā mohagginā, ādittaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Mano āditto, dhammā ādittā, manoviññāṇaṁ ādittaṁ, manosamphasso āditto, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ, kena ādittaṁ: ādittaṁ rāgagginā dosagginā mohagginā, ādittaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Evampassaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evampassaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi. 1Nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
[BJT Page 042]
Evampassaṁ bhikkhave sutavā ariyasāvako manassampi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātī ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṁsūti.
1. 3. 7
Andhabhūtasuttaṁ
29. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tatra kho bhagavā bhikkhū āmantesi.
Sabbaṁ bhikkhave andhabhūtaṁ. [page 021] kiñca bhikkhave sabbaṁ andhabhūtaṁ? Cakkhuṁ bhikkhave andhabhūtaṁ, rūpā andhabhūtā, cakkhuviññāṇaṁ andhabhūtaṁ, cakkhusamphasso andhabhūto. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi andhabhūtaṁ. Kena andhabhūtaṁ: andhabhūtaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
Sotaṁ andhabhūtaṁ, saddā andhabhūtā, sotaviññāṇaṁ andhabhūtaṁ, sotasamphasso andhabhūto, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi andhabhūtaṁ. Kena andhabhūtaṁ: andhabhūtaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
Ghānaṁ andhabhūtaṁ, gandhā andhabhūtā, ghānaviññāṇaṁ andhabhūtaṁ, ghānasamphasso andhabhūto, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi andhabhūtaṁ. Kena andhabhūtaṁ: andhabhūtaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
Jivhā andhabhūtā, rasā andhabhūtā, jivhāviññāṇaṁ andhabhūtaṁ, jivhāsamphasso andhabhūto, yampidaṁ jivihāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi andhabhūtaṁ. Kena andhabhūtaṁ: andhabhūtaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
Mano andhabhūto, dhammā andhabhūtā, manoviññāṇaṁ andhabhūtaṁ, manosamphasso andhabhūto, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi andhabhūtaṁ. Kena andhabhūtaṁ: andhabhūtaṁ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.
[BJT Page 044]
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbinidati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbandati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotamimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbandati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbanidati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbandati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbandati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbandati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manoyamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbandati.
Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 3. 8.
Sāruppapaṭipadāsuttaṁ
30. Sāvatthiyaṁ
Sabbamaññītasamugghātasāruppaṁ vo bhikkhave [page 022] paṭipadaṁ desissāmi. Taṁ suṇātha.
Katamā ca sā bhikkhave sabbamaññitasamugghātasāruppapaṭipadā idha bhikkhave bhikkhu cakkhuṁ na maññati, cakkhusmiṁ na maññati, cakkhuto na maññati, cakkhuṁ meti na maññati, rūpe na maññati. Rūpesu na maññati, rūpato na maññati. Rūpā meti na maññati. Cakkhuviññāṇaṁ na maññati, cakkhuviññāṇasmiṁ na maññati. Cakkhuviññāṇato na maññati, cakkhuviññāṇaṁ meti na maññati. Cakkhusamphassaṁ na maññati, cakkhusamphassasmiṁ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
Jivhā na maññati. Jivhāya na maññati, jivhāto na maññati. Jivhā meti na maññati, rase na maññati. Rasesu na maññati, rasato na maññati. Rasā meti na maññati. Jivhāviññāṇaṁ na maññati, jivhāviññāṇasmiṁ na maññati. Jivhāviññāṇato na maññati, jivhāviññāṇaṁ meti na maññati. Jivhāsamphassaṁ na maññati, jivhāsamphassasmiṁ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
[BJT Page 046]
Manaṁ na maññati. Manasmiṁ na maññati, manato na maññati. Mano meti na maññati, dhamme na maññati. Dhammesu na maññati, dhammato na maññati. Dhammā meti na maññati. Manoviññāṇaṁ na maññati, manoviññāṇasmiṁ na maññati. Manoviññāṇato na maññati, manoviññāṇaṁ meti na maññati. Manosamphassaṁ na maññati, manosamphassasmiṁ na [page 023] maññati, manosamphassato na maññati, manosamphasso meti na maññati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
Sabbaṁ na maññati, sabbasmiṁ na maññati, sabbato na maññati, sabbaṁ meti na maññati. So evaṁ amaññamāno na ca kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattaññeva parinibbāyati. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Ayaṁ kho sā bhikkhave sabbamaññitasamugghātasāruppapaṭipadāti.
1. 3. 9
Sappāyapaṭipadāsuttaṁ
31. Sāvatthiyaṁ
Sabbamaññitasamūgghātasappāyaṁ vo bhikkhave paṭipadaṁ desissāmi taṁ suṇātha.
Katamā ca sā bhikkhave sabbamaññitasamugghātasappāyapaṭipadā:
[BJT Page 048]
Idha bhikkhave bhikkhu cakkhuṁ na maññati. Cakkhusmiṁ na maññati, cakkhuto na maññati, cakkhuṁ meti na maññati, rūpe na maññati. Rūpesu na maññati, rūpato na maññati. Rūpā meti na maññati. Cakkhuviññāṇaṁ na maññati, cakkhuviññāṇasmiṁ na maññati. Cakkhuviññāṇato na maññati, cakkhuviññāṇaṁ meti na maññati. Cakkhusamphassaṁ na maññati, cakkhusamphassasmiṁ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
Yaṁ hi bhikkhave maññati, yasmiṁ maññati, yato maññati, yammeti maññati, tato taṁ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
Jivhaṁ na maññati. Jivhāya na maññati. Jivhāto na maññati, jivhā meti na maññati, rase na maññati. Rasesu na maññati, rasato na maññati. Rasā meti na maññati. Jivhāviññāṇaṁ na maññati, jivhāviññāṇasmiṁ na maññati. Jivhāviññāṇato na maññati, jivhāviññāṇaṁ meti na maññati. Jivhāsamphassaṁ na maññati, jivhāsamphassasmiṁ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati, yampidaṁ jivhāsamphassapaccayā uppajjati [page 024] vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati. Yaṁ hi bhikkhave maññati, yasmiṁ maññati, yato maññati, yammeti maññati,
Tato taṁ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
Manaṁ na maññati. Manasmiṁ na maññati, manato na maññati. Mano meti na maññati, dhamme na maññati. Dhammesu na maññati, dhammato na maññati. Dhammā meti na maññati. Manoviññāṇaṁ na maññati, manoviññāṇasmiṁ na maññati. Manoviññāṇato na maññati, manoviññāṇaṁ meti na maññati. Manosamphassaṁ na maññati, manosamphassasmiṁ na maññati, manosamphassato na maññati, manosamphasso meti na maññati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.
Yaṁ hi bhikkhave maññati, yasmiṁ maññati, yato maññati, yammeti maññati. Tato taṁ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.
[BJT Page 050]
Yāvatā bhikkhave khandhadhātuāyatanaṁ tampi na maññati, tasmimpi na maññati, tatopi na maññati, tammeti na maññati, so evaṁ na maññamāno na ca kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattaññeva parinibbāyati, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ayaṁ kho sā bhikkhave sabbamaññitasamugghātasappāya-1 paṭipadāti.
1. 3. 10
Dutiya sappāyapaṭipadāsuttaṁ
32. Sāvatthiyaṁ
Sabbamaññitasamugghātasappāyaṁ vo bhikkhave paṭipadaṁ desissāmi taṁ suṇātha. Katamā ca sā bhikkhave sabbamaññitasamugghātasappāya paṭipadā:
Taṁ kimmaññatha bhikkhave cakkhuṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? [page 025] dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmī eso me attā" ti? Nohetaṁ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi eso me attā" ti? Nohetaṁ bhante.
Cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
1. Sappāyā - machasaṁ. Syā.
[BJT Page 052]
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Sotaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmī eso me attā" ti? Nohetaṁ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi eso me attā" ti? Nohetaṁ bhante.
Sotaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Ghānaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmī eso me attā" ti? Nohetaṁ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi eso me attā" ti? Nohetaṁ bhante.
Ghānaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Jivhā niccā vā aniccā vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmī eso me attā" ti? Nohetaṁ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi eso me attā" ti? Nohetaṁ bhante.
Jivhāviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmī eso me attā" ti? Nohetaṁ bhante.
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi eso me attā" ti? Nohetaṁ bhante.
Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmī eso me attā" ti? Nohetaṁ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi eso me attā" ti? Nohetaṁ bhante.
[BJT Page 054]
Manoviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi eso me attā" ti? Nohetaṁ bhante.
[page 026] evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manoyamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Ayaṁ kho sā bhikkhave sabbamaññitasamugaghāta sappāyapaṭipadāti.
Sabbavaggo tatiyo
. Tasasuddānaṁ:
Sabbañca dvepi pahānā parijānā apare dūve
Ādittaṁ andhabhūtañca sāruppā dveca sappāyā vaggo tena pavuccatīti.
[BJT Page 056]
4. Jātidhammavaggo
1. 4. 1
Jātidhammasuttaṁ
33. Sāvatthiyaṁ
33. Sabbaṁ bhikkhave jātidhammaṁ kiñca bhikkhave. Sabbaṁ jātidhammaṁ: [page 027] cakkhuṁ bhikkhave jātidhammaṁ, rūpā jātidhammā, cakkhuviññāṇaṁ jātidhammaṁ, cakkhusamphasso jātidhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
Sotaṁ jātidhammaṁ, saddā jātidhammā, sotaviññāṇaṁ jātidhammaṁ, sotasamphasso jātidhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
Ghānaṁ jātidhammaṁ, gandhā jātidhammā, ghānaviññāṇaṁ jātidhammaṁ, ghānasamphasso jātidhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
Jivhā jātidhammā, rasā jātidhammā, jivhāviññāṇaṁ jātidhammaṁ, jivhāsamphasso jātidhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
Kāyo jātidhammo, phoṭṭhabbā jātidhammā, kāyaviññāṇaṁ jātidhammaṁ, kāyasamphasso jātidhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
Mano jātidhammo, dhammā jātidhammā, manoviññāṇaṁ jātidhammaṁ, manosamphasso jātidhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, gānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 058]
4. Jātidhammavaggo
1. 4. 2
Jarādhammasuttaṁ
34. Sāvatthiyaṁ
34. Sabbaṁ bhikkhave jarādhammaṁ kiñca bhikkhave. Sabbaṁ jarādhammaṁ: cakkhuṁ bhikkhave jarādhammaṁ, rūpā jarādhammā, cakkhuviññāṇaṁ jarādhammaṁ, cakkhusamphasso jarādhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jarādhammaṁ.
Sotaṁ jarādhammaṁ, saddā jarādhammā, sotaviññāṇaṁ jarādhammaṁ, sotasamphasso jarādhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jarādhammaṁ.
Ghānaṁ jarādhammaṁ, gandhā jarādhammā, ghānaviññāṇaṁ jarādhammaṁ, ghānasamphasso jarādhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jarādhammaṁ.
Jivhā jarādhammā, rasā jarādhammā, jivhāviññāṇaṁ jarādhammaṁ, jivhāsamphasso jarādhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jarādhammaṁ.
Kāyo jarādhammo, phoṭṭhabbā jarādhammā, kāyaviññāṇaṁ jarādhammaṁ, kāyasamphasso jarādhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jarādhammaṁ.
Mano jarādhammaṁ, dhammā jarādhammā, manoviññāṇaṁ jarādhammaṁ, manosamphasso jarādhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jarādhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 3
Vyādhidhammasuttaṁ
35. Sāvatthiyaṁ
35. Sabbaṁ bhikkhave vyādhidhammaṁ kiñca bhikkhave. Sabbaṁ vyādhidhammaṁ: cakkhuṁ bhikkhave vyādhidhammaṁ, rūpā vyādhidhammā, cakkhuviññāṇaṁ vyādhidhammaṁ, cakkhusamphasso vyādhidhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vyādhidhammaṁ.
Sotaṁ vyādhidhammaṁ, saddā vyādhidhammā, sotaviññāṇaṁ vyādhidhammaṁ, sotasamphasso vyādhidhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vyādhidhammaṁ.
Ghānaṁ vyādhidhammaṁ, gandhā vyādhidhammā, ghānaviññāṇaṁ vyādhidhammaṁ, ghānasamphasso vyādhidhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vyādhidhammaṁ.
Jivhā vyādhidhammā, rasā vyādhidhammā, jivhāviññāṇaṁ vyādhidhammaṁ, jivhāsamphasso vyādhidhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vyādhidhammaṁ.
Kāyo vyādhidhammo, phoṭṭhabbā vyādhidhammā, kāyaviññāṇaṁ vyādhidhammaṁ, kāyasamphasso vyādhidhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vyādhidhammaṁ.
Mano vyādhidhammo, dhammā vyādhidhammā, manoviññāṇaṁ vyādhidhammaṁ, manosamphasso vyādhidhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vyādhidhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manoyamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 4
Maraṇadhammasuttaṁ
36. Sāvatthiyaṁ
36. Sabbaṁ bhikkhave maraṇadhammaṁ kiñca bhikkhave. Sabbaṁ maraṇadhammaṁ: cakkhuṁ bhikkhave maraṇadhammaṁ, rūpā maraṇadhammā, cakkhuviññāṇaṁ maraṇadhammaṁ, cakkhusamphasso maraṇadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi maraṇadhammaṁ.
Sotaṁ maraṇadhammaṁ, saddā maraṇadhammā, sotaviññāṇaṁ maraṇadhammaṁ, sotasamphasso maraṇadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi maraṇadhammaṁ.
Ghānaṁ maraṇadhammaṁ, gandhā maraṇadhammā, ghānaviññāṇaṁ maraṇadhammaṁ, ghānasamphasso maraṇadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi maraṇadhammaṁ.
Jivhā maraṇadhammā, rasā maraṇadhammā, jivhāviññāṇaṁ maraṇadhammaṁ, jivhāsamphasso maraṇadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi maraṇadhammaṁ.
Kāyo maraṇadhammo, phoṭṭhabbā maraṇadhammā, kāyaviññāṇaṁ maraṇadhammaṁ, kāyasamphasso maraṇadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi maraṇadhammaṁ.
Mano maraṇadhammo, dhammā maraṇadhammā, manoviññāṇaṁ maraṇadhammaṁ, manosamphasso maraṇadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi maraṇadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manoyamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 5
Sokadhammasuttaṁ
37. Sāvatthiyaṁ
37. Sabbaṁ bhikkhave sokadhammaṁ kiñca bhikkhave. Sabbaṁ sokadhammaṁ: cakkhuṁ bhikkhave sokadhammaṁ, rūpā sokadhammā, cakkhuviññāṇaṁ sokadhammaṁ, cakkhusamphasso sokadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sokadhammaṁ.
Sotaṁ sokadhammaṁ, saddā sokadhammā, sotaviññāṇaṁ sokadhammaṁ, sotasamphasso sokadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sokadhammaṁ.
Ghānaṁ sokadhammaṁ, gandhā sokadhammā, sotaviññāṇaṁ sokadhammaṁ, ghānasamphasso sokadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sokadhammaṁ.
Jivhā sokadhammā, rasā sokadhammā, jivhāviññāṇaṁ sokadhammaṁ, jivhāsamphasso sokadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sokadhammaṁ.
Kāyo sokadhammo, phoṭṭhabbā sokadhammā, kāyaviññāṇaṁ sokadhammaṁ, kāyasamphasso sokadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sokadhammaṁ.
Mano sokadhammo, dhammā sokadhammā, manoviññāṇaṁ sokadhammaṁ, manosamphasso sokadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sokadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 6
Saṅkilesadhammasuttaṁ
38. Sāvatthiyaṁ
38. Sabbaṁ bhikkhave saṅkilesadhammaṁ kiñca bhikkhave. Sabbaṁ saṅkilesadhammaṁ: cakkhuṁ bhikkhave saṅkilesadhammaṁ, rūpā saṅkilesadhammā, cakkhuviññāṇaṁ saṅkilesadhammaṁ, cakkhusamphasso saṅkilesadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi saṅkilesadhammaṁ.
Sotaṁ saṅkilesadhammaṁ, saddā saṅkilesadhammā, sotaviññāṇaṁ saṅkilesadhammaṁ, sotasamphasso saṅkilesadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi saṅkilesadhammaṁ.
Ghānaṁ saṅkilesadhammaṁ, gandhā saṅkilesadhammā, ghānaviññāṇaṁ saṅkilesadhammaṁ, ghānasamphasso saṅkilesadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi saṅkilesadhammaṁ.
Jivhā saṅkilesadhammā, rasā saṅkilesadhammā, jivhāviññāṇaṁ saṅkilesadhammaṁ, jivhāsamphasso saṅkilesadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi saṅkilesadhammaṁ.
Kāyo saṅkilesadhammo, phoṭṭhabbā saṅkilesadhammā, kāyaviññāṇaṁ saṅkilesadhammaṁ, kāyasamphasso saṅkilesadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi saṅkilesadhammaṁ.
Mano saṅkilesadhammo, dhammā saṅkilesadhammā, manoviññāṇaṁ saṅkilesadhammaṁ, manosamphasso saṅkilesadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi saṅkilesadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 7
Khayadhammasuttaṁ
39. Sāvatthiyaṁ
39. [page 028] sabbaṁ bhikkhave khayadhammaṁ kiñca bhikkhave. Sabbaṁ khayadhammaṁ: cakkhuṁ bhikkhave khayadhammaṁ, rūpā khayadhammā, cakkhuviññāṇaṁ khayadhammaṁ, cakkhusamphasso khayadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi khayadhammaṁ.
Sotaṁ khayadhammaṁ, saddā khayadhammā, sotaviññāṇaṁ khayadhammaṁ, sotasamphasso khayadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi khayadhammaṁ.
Ghānaṁ khayadhammaṁ, gandhā khayadhammā, ghānaviññāṇaṁ khayadhammaṁ, ghānasamphasso khayadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi khayadhammaṁ.
Jivhā khayadhammā, rasā khayadhammā, jivhāviññāṇaṁ khayadhammaṁ, jivhāsamphasso khayadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi khayadhammaṁ.
Kāyo khayadhammo, phoṭṭhabbā khayadhammā, kāyaviññāṇaṁ khayadhammaṁ, kāyasamphasso khayadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi khayadhammaṁ.
Mano khayadhammo, dhammā khayadhammā, manoviññāṇaṁ khayadhammaṁ, manosamphasso khayadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi khayadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 8
Vayadhammasuttaṁ
40. Sāvatthiyaṁ
40. Sabbaṁ bhikkhave vayadhammaṁ kiñca bhikkhave. Sabbaṁ vayadhammaṁ: cakkhuṁ bhikkhave vayadhammaṁ, rūpā vayadhammā, cakkhuviññāṇaṁ vayadhammaṁ, cakkhusamphasso vayadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vayadhammaṁ.
Sotaṁ vayadhammaṁ, saddā vayadhammā, sotaviññāṇaṁ vayadhammaṁ, sotasamphasso vayadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vayadhammaṁ.
Ghānaṁ vayadhammaṁ, gandhā vayadhammā, ghānaviññāṇaṁ vayadhammaṁ, ghānasamphasso vayadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vayadhammaṁ.
Jivhā vayadhammā, rasā vayadhammā, jivhāviññāṇaṁ vayadhammaṁ, jivhāsamphasso vayadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vayadhammaṁ.
Kāyo vayadhammo, phoṭṭhabbā vayadhammā, kāyaviññāṇaṁ vayadhammaṁ, kāyasamphasso vayadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vayadhammaṁ.
Mano vayadhammo, dhammā vayadhammā, manoviññāṇaṁ vayadhammaṁ, manosamphasso vayadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi vayadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbandati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 4. 9
Samudayadhammasuttaṁ
41. Sāvatthiyaṁ
42. Sabbaṁ bhikkhave samudayadhammaṁ, kiñca bhikkhave. Sabbaṁ samudaya dhammaṁ: cakkhuṁ bhikkhave samudayadhammaṁ, rūpā samudayadhammā, cakkhuviññāṇaṁ samudayadhammaṁ, cakkhusamphasso samudayadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi samudayadhammaṁ.
Sotaṁ samudayadhammaṁ, saddā samudayadhammā, sotaviññāṇaṁ samudayadhammaṁ, sotasamphasso samudayadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi samudayadhammaṁ.
Ghānaṁ samudayadhammaṁ, gandhā samudayadhammā, ghānaviññāṇaṁ samudayadhammaṁ, ghānasamphasso samudayadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi samudayadhammaṁ.
Jivhā samudayadhammā, rasā samudayadhammā, jivhāviññāṇaṁ samudayadhammaṁ, jivhāsamphasso samudayadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi samudayadhammaṁ.
Kāyo samudayadhammo, phoṭṭhabbā samudayadhammā, kāyaviññāṇaṁ samudayadhammaṁ, kāyasamphasso samudayadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi samudayadhammaṁ.
Mano samudayadhammo, dhammā samudayadhammā, manoviññāṇaṁ samudayadhammaṁ, manosamphasso samudayadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi samudayadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 060]
1. 4. 10
Nirodhadhammasuttaṁ
42. Sāvatthiyaṁ
42. Sabbaṁ bhikkhave nirodhadhammaṁ kiñca bhikkhave. Sabbaṁ nirodhadhammaṁ: cakkhuṁ bhikkhave nirodhadhammaṁ, rūpā nirodhammā, cakkhuviññāṇaṁ nirodhadhammaṁ, cakkhusamphasso nirodhadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi nirodhadhammaṁ.
Sotaṁ nirodhadhammaṁ, saddā nirodhadhammā, sotaviññāṇaṁ nirodhadhammaṁ, sotasamphasso nirodhadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi nirodhadhammaṁ.
Ghānaṁ nirodhadhammaṁ, gandhā nirodhadhammā, ghānaviññāṇaṁ nirodhadhammaṁ, ghānasamphasso nirodhadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi nirodhadhammaṁ.
Jivhā nirodhadhammā, rasā nirodhadhammā, jivhāviññāṇaṁ nirodhadhammaṁ, jivhāsamphasso nirodhadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi nirodhadhammaṁ.
Kāyo nirodhadhammo, phoṭṭhabbā nirodhadhammā, kāyaviññāṇaṁ nirodhadhammaṁ, kāyasamphasso nirodhadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi nirodhadhammaṁ.
Mano nirodhadhammo, dhammā nirodhadhammā, manoviññāṇaṁ nirodhadhammaṁ, manosamphasso nirodhadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi nirodhadhammaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Jātidhammavaggo catuttho.
Tassuddānaṁ:
Jātijarāvyādhimaraṇaṁ soko ca saṅkileso ca-1
Khayadhammaṁ vayadhammañca samudayadhammaṁ-2 nirodhadhammena te dasāti.
1. Saṅkilesikaṁ - machasaṁ. Saṅkilesā - syā. 2. Khayavayasamudayaṁ - machasaṁ.
[BJT Page 062. ]
5. Sabbāniccavaggo
1. 5. 1.
Aniccasuttaṁ.
43. Sāvatthiyaṁ
Sabbaṁ bhikkhave aniccaṁ. Kiñca bhikkhave sabbaṁ aniccaṁ: cakkhuṁ bhikkhave aniccaṁ, rūpā aniccā, cakkhuviññāṇaṁ aniccaṁ, cakkhusamphasso anicco, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Sotaṁ aniccaṁ, saddā aniccā, sotaviññāṇaṁ aniccaṁ, sotasamphasso anicco, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Ghānaṁ aniccaṁ, gandhā aniccā, ghānaviññāṇaṁ aniccaṁ, ghānasamphasso anicco, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Jivhā aniccā, rasā aniccā, jivhāviññāṇaṁ aniccaṁ, jivhāsamphasso anicco, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Kāyo anicco, phoṭṭhabbā aniccā, kāyaviññāṇaṁ aniccaṁ, kāyasamphasso anicco, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Mano anicco, dhammā aniccā, manoviññāṇaṁ aniccaṁ, manosamphasso anicco, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 2.
Dukkhasuttaṁ.
44. Sāvatthiyaṁ
44. Sabbaṁ bhikkhave dukkhaṁ. Kiñca bhikkhave sabbaṁ dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, rūpā dukkhā, cakkhuviññāṇaṁ dukkhaṁ, cakkhusamphasso dukkho, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
Sotaṁ dukkhaṁ, saddā dukkhā, sotaviññāṇaṁ dukkhaṁ, sotasamphasso dukkho, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
Ghānaṁ dukkhaṁ, gandhā dukkhā, ghānaviññāṇaṁ dukkhaṁ, ghānasamphasso dukkho, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
Jivhā dukkhā, rasā dukkhā, jivhāviññāṇaṁ dukkhaṁ, jivhāsamphasso dukkho, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
Kāyo dukkho, phoṭṭhabbā dukkhā, kāyaviññāṇaṁ dukkhaṁ, kāyasamphasso dukkho, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
Mano dukkho, dhammā dukkhā, manoviññāṇaṁ dukkhaṁ, manosamphasso dukkho, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 3.
Anattasuttaṁ.
45. Sāvatthiyaṁ
45. Sabbaṁ bhikkhave anattā. Kiñca bhikkhave sabbaṁ anattā: cakkhuṁ bhikkhave anattā, rūpā anattā, cakkhuviññāṇaṁ anattā, cakkhusamphasso anattā, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā.
Sotaṁ anattā, saddā anattā, sotaviññāṇaṁ anattā, sotasamphasso anattā, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā.
Ghānaṁ anattā, gandhā anattā, ghānaviññāṇaṁ anattā, ghānasamphasso anattā, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā.
Jivhā anattā, rasā anattā, jivhāviññāṇaṁ anattā, jivhāsamphasso anattā, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā.
Kāyo anattā, phoṭṭhabbā anattā, kāyaviññāṇaṁ anattā kāyasamphasso anattā, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā.
Mano anattā, dhammā anattā, manoviññāṇaṁ anattā, manosamphasso anattā, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 4
Abhiññeyyasuttaṁ
46. Sāvatthiyaṁ
46. [page 029] sabbaṁ bhikkhave abhiññeyyaṁ. Kiñca bhikkhave sabbaṁ abhiññeyyaṁ: cakkhuṁ bhikkhave abhiññeyyaṁ, rūpā abhiññeyyaṁ, cakkhuviññāṇaṁ abhiññeyyaṁ, cakkhusamphasso abhiññeyyaṁ, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyaṁ.
Sotaṁ abhiññeyyaṁ, saddā abhiññeyyaṁ, sotaviññāṇaṁ abhiññeyyaṁ, sotasamphasso abhiññeyyaṁ, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyaṁ.
Ghānaṁ abhiññeyyaṁ, gandhā abhiññeyyaṁ, ghānaviññāṇaṁ abhiññeyyaṁ, ghānasamphasso abhiññeyyaṁ, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyaṁ.
Jivhā abhiññeyyaṁ, rasā abhiññeyyaṁ, jivhāviññāṇaṁ abhiññeyyaṁ, jivhāsamphasso abhiññeyyaṁ, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyaṁ.
Kāyo abhiññeyyaṁ, phoṭṭhabbā abhiññeyyaṁ, kāyaviññāṇaṁ abhiññeyyaṁ, kāyasamphasso abhiññeyyaṁ, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyaṁ.
Mano abhiññeyyaṁ, dhammā abhiññeyyaṁ, manoviññāṇaṁ abhiññeyyaṁ, manosamphasso abhiññeyyaṁ, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 064. ]
1. 5. 5.
Pariññeyyasuttaṁ.
47. Sāvatthiyaṁ
47. Sabbaṁ bhikkhave pariññeyyaṁ. Kiñca bhikkhave sabbaṁ pariññeyyaṁ: cakkhuṁ bhikkhave pariññeyyaṁ, rūpā pariññeyyā, cakkhuviññāṇaṁ pariññeyyaṁ, cakkhusamphasso pariññeyyo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pariññeyyaṁ.
Sotaṁ pariññeyyaṁ, saddā pariññeyyā, sotaviññāṇaṁ pariññeyyaṁ, sotasamphasso pariññeyyo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pariññeyyaṁ.
Ghānaṁ pariññeyyaṁ, gandhā pariññeyyā, ghānaviññāṇaṁ pariññeyyaṁ, ghānasamphasso pariññeyyo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pariññeyyaṁ.
Jivhā pariññeyyā, rasā pariññeyyā, jivhāviññāṇaṁ pariññeyyaṁ, jivhāsamphasso pariññeyyo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pariññeyyaṁ.
Kāyo pariññeyyo, phoṭṭhabbā pariññeyyā, kāyaviññāṇaṁ pariññeyyaṁ, kāyasamphasso pariññeyyo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pariññeyyaṁ.
Mano pariññeyyo, dhammā pariññeyyā, manoviññāṇaṁ pariññeyyaṁ, manosamphasso pariññeyyo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pariññeyyaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 6.
Pahātabbasuttaṁ.
48. Sāvatthiyaṁ
48. Sabbaṁ bhikkhave pahātabbaṁ. Kiñca bhikkhave sabbaṁ pahātabbaṁ: cakkhuṁ bhikkhave pahātabbaṁ, rūpā pahātabbā, cakkhuviññāṇaṁ pahātabbaṁ, cakkhusamphasso pahātabbo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
Sotaṁ pahātabbaṁ, saddā pahātabbā, sotaviññāṇaṁ pahātabbaṁ, sotasamphasso pahātabbo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
Ghānaṁ pahātabbaṁ, gandhā pahātabbā, ghānaviññāṇaṁ pahātabbaṁ, ghānasamphasso pahātabbo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
Jivhā pahātabbā, rasā pahātābbā, jivhāviññāṇaṁ pahātābbaṁ, jivhāsamphasso pahātabbo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
Kāyo pahātabbo, phoṭṭhabbā pahātabbā, kāyaviññāṇaṁ pahātabbaṁ, kāyasamphasso pahātabbo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
Mano pahātabbo, dhammā pahātabbā, manoviññāṇaṁ pahātabbaṁ, manosamphasso pahātabbo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 7.
Sacchikātabbasuttaṁ.
49. Sāvatthiyaṁ
49. Sabbaṁ bhikkhave sacchikātabbaṁ. Kiñca bhikkhave sabbaṁ sacchikātabbaṁ: cakkhuṁ bhikkhave sacchikātabbaṁ, rūpā sacchikātabbā, cakkhuviññāṇaṁ sacchikātabbaṁ, cakkhusamphasso sacchikātabbo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sacchikātabbaṁ.
Sotaṁ sacchikātabbaṁ, saddā sacchikātabbā, sotaviññāṇaṁ sacchikātabbaṁ, sotasamphasso sacchikātabbo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sacchikātabbaṁ.
Ghānaṁ sacchikātabbaṁ, gandhā sacchikātabbā, ghānaviññāṇaṁ sacchikātabbaṁ, ghānasamphasso sacchikātabbo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sacchikātabbaṁ.
Jivhā sacchikātabbā, rasā sacchikātabbā, jivhāviññāṇaṁ sacchikātabbaṁ, jivhāsamphasso sacchikātabbo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sacchikātabbaṁ.
Kāyo sacchikātabbo, phoṭṭhabbā sacchikātabbā, kāyaviññāṇaṁ sacchikātabbaṁ, kāyasamphasso sacchikātabbo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sacchikātabbaṁ.
Mano sacchikātabbo, dhammā sacchikātabbā, manoviññāṇaṁ sacchikātabbaṁ manosamphasso sacchikātabbo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi sacchikātabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 8.
Abhiññeyyapariññeyyasuttaṁ.
50. Sāvatthiyaṁ
50. Sabbaṁ bhikkhave abhiññeyyapariññeyyaṁ. Kiñca bhikkhave sabbaṁ abhiññeyyapariññeyyaṁ: cakkhuṁ bhikkhave abhiññeyyapariññeyyaṁ, rūpā abhiññeyyapariññeyyā, cakkhuviññāṇaṁ abhiññeyyapariññeyyaṁ, cakkhusamphasso
Abhiññeyyapariññeyyo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyapariññeyyaṁ.
Sotaṁ abhiññeyyapariññeyyaṁ, saddā abhiññeyyapariññeyyā, sotaviññāṇaṁ abhiññeyyapariññeyyaṁ, sotasamphasso abhiññeyyapariññeyyo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyapariññeyyaṁ.
Ghānaṁ abhiññeyyapariññeyyaṁ, gandhā abhiññeyyapariññeyyā, ghānaviññāṇaṁ abhiññeyyapariññeyyaṁ, ghānasamphasso abhiññeyyapariññeyyo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyapariññeyyaṁ.
Jivhā abhiññeyyapariññeyyā, rasā abhiññeyyapariññeyyā, jivhāviññāṇaṁ abhiññeyyapariññeyyaṁ, jivhāsamphasso abhiññeyyapariññeyyo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyapariññeyyaṁ.
Kāyo abhiññeyyapariññeyyo, phoṭṭhabbā abhiññeyyapariññeyyā, kāyaviññāṇaṁ abhiññeyyapariññeyyaṁ, kāyasamphasso abhiññeyyapariññeyyo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyapariññeyyaṁ.
Mano abhiññeyyapariññeyyo, dhammā abhiññeyyapariññeyyā, manoviññāṇaṁ abhiññeyyapariññeyyaṁ, manosamphasso abhiññeyyapariññeyyo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññeyyapariññeyyaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 9.
Upaddutasuttaṁ.
51. Sāvatthiyaṁ
51. Sabbaṁ bhikkhave upaddutaṁ. Kiñca bhikkhave sabbaṁ upaddutaṁ: cakkhuṁ bhikkhave upaddutaṁ, rūpā upaddutā, cakkhuviññāṇaṁ upaddutaṁ, cakkhusamphasso upadduto, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upaddutaṁ.
Sotaṁ upaddutaṁ, saddā upaddutā, sotaviññāṇaṁ upaddutaṁ, sotasamphasso upadduto, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upaddutaṁ.
Ghānaṁ upaddutaṁ, gandhā upaddutā, ghānaviññāṇaṁ upaddutaṁ, ghānasamphasso upadduto, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁvā adukkhamasukhaṁ vā tampi upaddutaṁ.
Jivhā upaddutā, rasā upaddutā, jivhāviññāṇaṁ upaddutaṁ, jivhāsamphasso upadduto, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upaddutaṁ.
Kāyo upadduto, phoṭṭhabbā upaddutā, kāyaviññāṇaṁ upaddutaṁ, kāyasamphasso upadduto, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upaddutaṁ.
Mano upadduto, dhammā upaddutā, manoviññāṇaṁ upaddutaṁ, manosamphasso upadduto, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upaddutaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 5. 10.
Upassaṭṭhasuttaṁ.
52. Sāvatthiyaṁ
52. Sabbaṁ bhikkhave upassaṭṭhaṁ-1. Kiñca bhikkhave sabbaṁ upassaṭṭhaṁ:
Cakkhuṁ bhikkhave upassaṭṭhaṁ, rūpā upassaṭṭhā, cakkhuviññāṇaṁ upassaṭṭhaṁ, cakkhusamphasso upassaṭṭho. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
1. Upasaṭṭhaṁ - machasaṁ.
[BJT Page 066]
Sotaṁ upassaṭṭhaṁ, saddā upassaṭṭhā, sotaviññāṇaṁ upassaṭṭhaṁ, sotasamphasso upassaṭṭho, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
Ghānaṁ upassaṭṭhaṁ, gandhā upassaṭṭhā, ghānaviññāṇaṁ upassaṭṭhaṁ, ghānasamphasso upassaṭṭho, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
Jivhā upassaṭṭhā, rasā upassaṭṭhā, jivhāviññāṇaṁ upassaṭṭhaṁ, jivhāsamphasso upassaṭṭho, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
Kāyo upassaṭṭho, phoṭṭhabbā upassaṭṭhā, kāyaviññāṇaṁ upassaṭṭhaṁ, kāyasamphasso upassaṭṭho, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
Mano upassaṭṭho, dhammā upassaṭṭhā, manoviññāṇaṁ upassaṭṭhaṁ, manosamphasso upassaṭṭho, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ [page 030] sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Sabbāniccavaggo pañcamo
Tassuddānaṁ:
Aniccaṁ dukkhaṁ anattā ca abhiññeyyaṁ pariññeyyaṁ
Pahātabbaṁ sacchikātabbaṁ abhiññeyyaṁ pariññeyyaṁ
Upaddūtaṁ upasaṭṭhaṁ vaggo tena pavuccati.
Paṭhamo paṇṇāsako.
Tassa vagguddānaṁ:
Aniccavaggo yamako sabbavaggo jātidhammo
Sabbāniccena paññāso paṭhamo tena pavuccati.
[BJT Page 068]
6. Avijjāvaggo
1. 6. 1
Avijjāpahānasuttaṁ.
53. Sāvatthiyaṁ
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. [page 031] ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: kathannu kho bhante jānato kathaṁ passato avijjā pahīyati, vijjā uppajjatīti?
Cakkhuṁ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhusampassaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Sotaṁ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sadde aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotaviññāṇaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotasampassaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Ghānaṁ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Gandhe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Ghānaviññāṇaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Ghānasampassaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Jivhā kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rase aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Jivhāviññāṇaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Jivhāsampassaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Kāyaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Phoṭṭhabbe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Kāyaviññāṇaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Kāyasamphassaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Manaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Dhamme aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Manoviññāṇaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Manosamphassaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Evaṁ kho bhikkhu jānato evaṁ passato avijjā pahīyati, vijjā uppajjatīti.
[BJT Page 070]
1. 6. 2
Saññojanapahānasuttaṁ
54. Sāvatthiyaṁ
Kathannu kho bhante jānato kathaṁ passato saññojanā pahīyantīti?
Cakkhuṁ kho bhikkhu aniccato jānato passato saññojanā pahīyanti, rūpe aniccato jānato passato saññojanā pahīyanti, cakkhuviññāṇaṁ aniccato jānato passato saññojanā pahīyanti, cakkhusamphassaṁ aniccato jānato passato saññojanā pahīyanti. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saññojanā pahīyanti. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saññojanā pahīyanti.
Sotaṁ kho bhikkhu aniccato jānato passato saññojanā pahīyanti, sadde aniccato jānato passato saññojanā pahīyanti.
Sotaviññāṇaṁ aniccato jānato passato saññojanā pahīyanti, sotasampassaṁ aniccato jānato passato saññojanā pahīyanti yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā tampi aniccato jānato passato saññojanā pahīyanti.
Ghānaṁ kho bhikkhu aniccato jānato passato saññojanā pahīyanti,
Gandhe aniccato jānato passato saññojanā pahīyanti.
Ghānaviññāṇaṁ aniccato jānato passato saññojanā pahīyanti
Ghāṇasampassaṁ aniccato jānato passato saññojanā pahīyanti
Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saññojanā pahīyanti.
Jivhā kho bhikkhu aniccato jānato passato saññojanā pahīyanti, rase aniccato jānato passato saññojanā pahīyanti, jivhāviññāṇaṁ aniccato jānato passato saññojanā pahīyanti
Jivhāsamphassaṁ aniccato jānato passato saññojanā pahīyanti
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā
Dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saññojanā pahīyanti
Kāyaṁ aniccato jānato passato saññojanā pahīyanti,
Phoṭṭhabbe aniccato jānato passato saññojanā pahīyanti,
Kāyaviññāṇaṁ aniccato jānato passato saññojanā pahīyanti,
Kāyasamphassaṁ aniccato jānato passato saññojanā pahīyanti,
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saññejanā pahīyanti.
Manaṁ aniccato jānato passato saññojanā pahīyanti,
Dhamme aniccato jānato passato saññojanā pahīyanti,
Manoviññāṇaṁ aniccato jānato passato saññojanā pahīyanti,
Manosamphassaṁ aniccato jānato passato saññojanā pahīyanti, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā tampi aniccato jānato passato saññojanā pahīyanti
Evaṁ kho bhikkhu jānato evaṁ passato saññojanā pahīyantīti,
1. 6. 3
Saññojanasamugghātasuttaṁ
55. Kathannu kho bhante jānato kathaṁ passato saññojanā samugghātaṁ gacchantīti?
Cakkhuṁ kho bhikkhu anattato jānato passato [page 032] saññojanā samugghātaṁ gacchanti. Rūpe anattato jānato passato saññojanā samugghātaṁ gacchanti, cakkhuviññāṇaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti. Cakkhusamphassaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saññojanā samugghātaṁ gacchanti.
Sotaṁ kho bhikkhu anattato jānato passato saññojanā samugghātaṁ gacchanti, sadde anattato jānato passato saññojanā samugghātaṁ gacchanti.
Sotaviññāṇaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti. Sotasamphassaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā tampi anattato jānato passato saññojanā samugghātaṁ gacchanti.
Ghānaṁ kho bhikkhu anattato jānato passato saññojanā samugghātaṁ gacchanti, gandhe anattato jānato passato saññojanā samugghātaṁ gacchanti.
Ghānaviññāṇaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti, ghānasampassaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti,
Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saññojanā samugghātaṁ gacchanti,
Jivhā kho bhikkhu anattato jānato passato saññojanā samugghātaṁ gacchanti, rase anattato jānato passato saññojanā samugghātaṁ gacchanti.
Jivhāviññāṇaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti, jivhāsampassaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saññojanā samugghātaṁ gacchanti.
Kāyaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti,
Phoṭṭhabbe anattato jānato passato saññojanā samugghātaṁ gacchanti,
Kāyaviññāṇaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti, kāyasamphassaṁ aniccato jānato passato saññojanā samugghātaṁ gacchanti, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saññojanā samugghātaṁ gacchanti,
Manaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti,
Dhamme anattato jānato passato saññojanā samugghātaṁ gacchanti.
Manoviññāṇaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti. Manosamphassaṁ anattato jānato passato saññojanā samugghātaṁ gacchanti, yampidaṁ
Manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saññojanā samugghātaṁ gacchanti.
Evaṁ kho bhikkhu jānato evaṁ passato saññojanā samugghātaṁ gacchantīti.
[BJT Page 072]
1. 6. 4.
Āsavappahānasuttaṁ
56. Sāvatthiyaṁ
Kathannu kho bhante jānato kathaṁ passato āsavā pahīyantīti.
Cakkhuṁ kho bhikkhu aniccato jānato passato āsavā pahīyanti, rūpe aniccato jānato passato āsavā pahīyanti, cakkhuviññāṇaṁ aniccato jānato passato āsavā pahīyanti, cakkhusamphassaṁ aniccato jānato passato āsavā pahīyanti. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyantīti.
Sotaṁ kho bhikkhu aniccato jānato passato āsavā pahīyanti, sadde aniccato jānato passato āsavā pahīyanti, sotaviññāṇaṁ aniccato jānato passato āsavā pahīyanti, sotasamphassaṁ aniccato jānato passato āsavā pahīyanti. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyanti.
Ghānaṁ kho bhikkhu aniccato jānato passato āsavā pahīyanti, gandhe aniccato jānato passato āsavā pahīyanti, ghānaviññāṇaṁ aniccato jānato passato āsavā pahīyanti, ghāṇasamphassaṁ aniccato jānato passato āsavā pahīyanti. Yampidaṁ ghāṇasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyanti. Yampidaṁ ghāṇasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyanti.
Jivhā kho bhikkhu aniccato jānato passato āsavā pahīyanti,
Rase aniccato jānato passato āsavā pahīyanti,
Jivhāviññāṇaṁ aniccato jānato passato āsavā pahīyanti,
Jivhāsampassaṁ aniccato jānato passato āsavā pahīyanti,
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyanti,
Kāyaṁ aniccato jānato passato āsavā pahīyanti,
Phoṭṭhabbe aniccato jānato passato āsavā pahīyanti,
Kāyaviññāṇaṁ aniccato jānato passato āsavā pahīyanti,
Kāyasamphassaṁ aniccato jānato passato āsavā pahīyanti,
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyanti,
Manaṁ aniccato jānato passato āsavā pahīyanti,
Dhamme aniccato jānato passato āsavā pahīyanti,
Manoviññāṇaṁ aniccato jānato passato āsavā pahīyanti,
Manosamphassaṁ aniccato jānato passato āsavā pahīyanti,
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato āsavā pahīyanti.
Evaṁ kho bhikkhu jānato evaṁ passato āsavā pahīyantīti.
1. 6. 5
Āsavasamugghātasuttaṁ
57. Kathannu kho bhante jānato kathaṁ passato āsavā samugghātaṁ gacchantīti?
Cakkhuṁ kho bhikkhu anattato jānato passato āsavā samugghātaṁ gacchanti. Rūpe anattato jānato passato āsavā samugghātaṁ gacchanti, cakkhuviññāṇaṁ anattato jānato passato āsavā samugghātaṁ gacchanti. Cakkhusamphassaṁ anattato jānato passato āsavā samugghātaṁ gacchanti. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato āsavā samugghātaṁ gacchanti.
Sotaṁ kho bhikkhu anattato jānato passato āsavā samugghātaṁ gacchanti, sadde anattato jānato passato āsavā samugghātaṁ gacchanti. Sotaviññāṇaṁ anattato jānato passato āsavā samugghātaṁ gacchanti.
Sotasamphassaṁ anattato jānato passato āsavā samugghātaṁ gacchanti.
Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā tampi anattato jānato passato āsavā samugghātaṁ gacchanti.
Ghānaṁ kho bhikkhu anattato jānato passato āsavā samugghātaṁ gacchanti, gandhe anattato jānato passato āsavā samugghātaṁ gacchanti. Ghānaviññāṇaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, ghānasampassaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato āsavā samugghātaṁ gacchanti.
Jivhā kho bhikkhu anattato jānato passato āsavā samugghātaṁ gacchanti, rase anattato jānato passato āsavā samugghātaṁ gacchanti.
Jivhāviññāṇaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, jivhāsampassaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato āsavā samugghātaṁ gacchanti.
Kāyaṁ anattato jānato passato āsavā samugghātaṁ gacchanti,
Phoṭṭhabbe anattato jānato passato āsavā samugghātaṁ gacchanti,
Kāyaviññāṇaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, kāyasamphassaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato āsavā samugghātaṁ gacchanti.
Manaṁ anattato jānato passato āsavā samugghātaṁ gacchanti,
Dhamme anattato jānato passato āsavā samugghātaṁ gacchanti.
Manoviññāṇaṁ anattato jānato passato āsavā samugghātaṁ gacchanti.
Manosamphassaṁ anattato jānato passato āsavā samugghātaṁ gacchanti, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato āsavā samugghātaṁ gacchanti.
Evaṁ kho bhikkhu jānato evaṁ passato āsavā samugghātaṁ gacchantīti.
1. 6. 6
Anusayappahānasuttaṁ
58. Kathannu kho bhante jānato kathaṁ passato anusayā pahīyantīti?
Cakkhuṁ kho bhikkhu aniccato jānato passato anusayā pahīyanti, rūpe aniccato jānato passato anusayā pahīyanti, cakkhuviññāṇaṁ aniccato jānato passato anusayā pahīyanti, cakkhusamphassaṁ aniccato jānato passato anusayā pahīyanti. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato anusayā pahīyantīti.
Sotaṁ kho bhikkhu aniccato jānato passato anusayā pahīyanti, sadde aniccato jānato passato āsavā pahīyanti, sotaviññāṇaṁ aniccato jānato passato anusayā pahīyanti, sotasamphassaṁ aniccato jānato passato anusayā pahīyanti. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato anusayā pahīyanti.
Ghānaṁ kho bhikkhu aniccato jānato passato anusayā pahīyanti, gandhe aniccato jānato passato anusayā pahīyanti, ghānaviññāṇaṁ aniccato jānato passato anusayā pahīyanti, ghānasamphassaṁ aniccato jānato passato anusayā pahīyanti. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato anusayā pahīyanti.
Jivhā kho bhikkhu aniccato jānato passato anusayā pahīyanti,
Rase aniccato jānato passato anusayā pahīyanti,
Jivhāviññāṇaṁ aniccato jānato passato anusayā pahīyanti,
Jivhāsamphassaṁ aniccato jānato passato anusayā pahīyanti,
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato anusayā pahīyanti,
Kāyaṁ aniccato jānato passato anusayā pahīyanti,
Phoṭṭhabbe aniccato jānato passato anusayā pahīyanti,
Kāyaviññāṇaṁ aniccato jānato passato anusayā pahīyanti,
Kāyasamphassaṁ aniccato jānato passato anusayā pahīyanti,
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato anusayā pahīyanti.
Manaṁ aniccato jānato passato anusayā pahīyanti,
Dhamme aniccato jānato passato anusayā pahīyanti,
Manoviññāṇaṁ aniccato jānato passato anusayā pahīyanti,
Manosamphassaṁ aniccato jānato passato anusayā pahīyanti,
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato anusayā pahīyanti.
Evaṁ kho bhikkhu jānato evaṁ passato anusayā pahīyantīti.
[BJT Page 074]
1. 6. 7
Anusayasamugghātasuttaṁ
59. Sāvatthiyaṁ
Kathannu kho bhante jānato kathaṁ passato anusayā samugghātaṁ gacchantīti?
Cakkhuṁ kho bhikkhu anattato jānato passato anusayā samugghātaṁ gacchanti, rūpe anattato jānato passato anusayā samugghātaṁ gacchanti, cakkhuviññāṇaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, cakkhusamphassaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
Sotaṁ kho bhikkhu anattato jānato passato anusayā samugghātaṁ gacchanti, sadde anattato jānato passato anusayā samugghātaṁ gacchanti, sotaviññāṇaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, sotasampassaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
Ghānaṁ kho bhikkhu anattato jānato passato anusayā samugghātaṁ gacchanti, gandhe anattato jānato passato anusayā samugghātaṁ gacchanti, ghānaviññāṇaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, ghānasampassaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
Jivhā kho bhikkhu anattato jānato passato anusayā samugghātaṁ gacchanti, rase anattato jānato passato anusayā samugghātaṁ gacchanti, jivhāviññāṇaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, jivhāsampassaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
Kāyaṁ anattato jānato passato anusayā samugghātaṁ gacchanti,
Phoṭṭhabbe anattato jānato passato anusayā samugghātaṁ gacchanti,
Kāyaviññāṇaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, kāyasamphassaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
Manaṁ anattato jānato passato anusayā samugghātaṁ gacchanti,
Dhamme anattato jānato passato anusayā samugghātaṁ gacchanti, manoviññāṇaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, manosamphassaṁ anattato jānato passato anusayā samugghātaṁ gacchanti, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
Evaṁ kho bhikkhu jānato evaṁ passato anusayā samugghātaṁ gacchantīti.
1. 6. 8
Sabbūpādānapariññāsuttaṁ
60. Sabbūpādānapariññāya vo bhikkhave dhammaṁ desissāmi, taṁ suṇātha. Katamo ca bhikkhave sabbūpādānapariññāya dhammo:
Cakkhuñca paṭicca rūpe ca uppajjati-1 cakkhuviññāṇaṁ tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, evaṁ passaṁ [page 033] bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Vimokkhā-2. Pariññātaṁ me upādānanti pajānāti.
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati. Saddesupi nibbindati, sota viññāṇepi nibbindati, sotasamphassepi nibbindati, vedanāyapi nibbindati nibbindaṁ virajjati, virāgā vimuccati vimokkhā "pariññātaṁ me upādāna"nti pajānāti.
Ghānañca paṭicca gandhe ca uppajjati, ghānaviññāṇaṁ tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimokkhā "pariññātaṁ me upādāna" ntī pajānāti.
Jivhañca paṭicca rase ca uppajjati jivhā viññāṇaṁ tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati,
1. Uppajjati - sīmu 2. Vimokho - [PTS.]
[BJT Page 076]
Vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Vimokkhā "pariññātaṁ me upādāna" nti pajānāti.
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyepi nibbindati. Phoṭṭhabbesupi nibbindati kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati vedanāyapi nibbindati. Nibbindaṁ virajjati virāgā vimuccati. Vimokkhā "pariññātaṁ me upādāna" nti pajānāti.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati. Dhammesupi nibbindati. Manoviññāṇepi nibbindati. Manosamphassepi nibbindati. Vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimokkhā "pariññātaṁ me upādāna" nti pajānāti. Ayaṁ kho bhikkhave sabbupādānapariññāya dhammoti.
1. 6. 9
Sabbūpādānapariyādānasuttaṁ
61. Sabbūpādānapariyādānāya vo bhikkhave dhammaṁ desissāmi, taṁ suṇātha. Katamo ca bhikkhave sabbūpādānapariyādānāya dhammo:
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Vimokkhā "pariyādinnaṁ me upādāna" nti pajānāti.
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati. Saddesupi nibbindati, sota viññāṇepi nibbindati, sotasamphassepi nibbindati, vedanāyapi nibbindati nibbindaṁ virajjati, virāgā vimuccati vimokkhā "pariyādinnaṁ me upādāna"nti pajānāti.
Ghānañca paṭicca gandhe ca uppajjati, ghānaviññāṇaṁ tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati, vimokkhā "pariyādinnaṁ me upādāna" ntī pajānāti.
Jivhañca paṭicca rase ca uppajjati jivhā viññāṇaṁ tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Vimokkhā "pariyādinnaṁ me upādāna" nti pajānāti.
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā, evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyepi nibbindati. Phoṭṭhabbesupi nibbindati kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati vedanāyapi nibbindati. Nibbindaṁ virajjati virāgā vimuccati. Vimokkhā "pariyādinnaṁ me upādāna" nti pajānāti.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā evaṁ phassaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati. Dhammesupi nibbindati. Manoviññāṇepi [page 034] nibbindati. Manosamphassepi nibbindati. Vedanāyapi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimokkhā "pariyādinnaṁ me upādāna" nti pajānāti. Ayaṁ kho bhikkhave sabbūpādānapariyādānāya dhammoti.
[BJT Page 078]
1. 6. 10
Dutiya sabbūpādānapariyādānasuttaṁ
62. Sāvatthiyaṁ
Sabbūpādānapariyādānāya vo bhikkhave dhammaṁ desissāmi taṁ suṇātha. Katamo ca bhikkhave sabbūpādānapariyādānāya dhammo?
Taṁ kimmaññatha bhikkhave cakkhuṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama, esohamasmi, eso me attā" ti? Nohetaṁ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmī, eso me attā" ti? Nohetaṁ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyo nicco vā anicco vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁvā taṁ sukhaṁvāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Manoviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ; "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? Nohetaṁ bhante.
[page 035] evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbanidati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddāsupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, poṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Ayaṁ kho bhikkhave sabbūpādānapariyādānāya dhammoti.
Avijjāvaggo chaṭṭho.
Tassuddānaṁ:
Avijjā saññojanā dve āsavā apare duve,
Anusayena dve vuttā pariññā dve pariyādinnena tedasāti.
[BJT Page 080]
7. Mijālavaggo
1. 7. 1
Migajālasuttaṁ
63. Sāvatthiyaṁ
Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā migajālo bhagavantaṁ etadavoca:
"Ekavihārī ekavihārī" ti bhante vuccati, [page 036] kittāvatā nu kho bhante ekavihārī hoti? Kittāvatā ca pana sadutiya-1 vihārī ca hotīti?
Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya-1 vihārītī vuccati.
Santi kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.
Santi kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.
Santi kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.
Santi kho migajāla kāyoviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.
Santi kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.
Evaṁ vihārī ca migajāla bhikkhu kiñcāpi araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, atha kho sadutiyavihārīti vuccati. Taṁ kissa hetu? Taṇhā hissa dutiyā, sāssa appahīnā, tasmā sadutiya vihārīti vuccati.
1. Sadadutiya - sī 1. 2. Sīmu [II]
2. Saṁyutto - sī 1. 2.
[BJT Page 082]
Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandiyā asati sārāgo na hoti. Sārāge asati [page 037] saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Santi ca kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandiyā asati sārāgo na hoti. Sārāge asati saññogo na hoti, nandisaññojana visasaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Santi ca kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Santi ca kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Santi ca kho migajāla kāyoviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti. Sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Santi ca kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati. Nandiyā asati sārāgo na hoti. Sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Evaṁ vihārī ca migajāla bhikkhu kiñcāpi gāmante viharati ākiṇṇo bhikkhūhi bhikkhuṇīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, atha so ekavihārīti vuccati taṁ kissa hetu? Taṇhā hissa dutiyā, sāssa pahīnā, tasmā ekavihārīti vuccatīti,
1. 7. 2.
Dutiya migajālasuttaṁ
64. Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā migajālo bhagavantaṁ etadavoca: sādhu me bhante bhagavā, saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
[BJT Page 084]
Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.
Santi ca kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.
Santi ca kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati [page 038] nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.
Santi ca kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.
Santi ca kho migajāla kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.
Santi kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.
Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.
Santi ca kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.
Santi ca kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho migajālāti vadāmi.
Santi ca kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.
Santi ca kho migajāla kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.
Santi ca kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmīti.
Atha kho āyasmā migajālo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyaṁ pariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyātī abbhaññāsi. Aññataro va panāyasmā migajālo arahataṁ ahosīti.
[BJT Page 086]
1. 7. 3
Samiddhi-mārapañhasuttaṁ
65. Ekaṁ samayaṁ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante māro vā assa mārapaññatti vāti?
Yattha kho samiddhi atthi cakkhu atthi rūpā atthi [page 039] cakkhuviññāṇaṁ atthi cakkhuviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.
Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaṁ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.
Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaṁ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.
Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaṁ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.
Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbo atthi kāyaviññāṇaṁ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.
Yattha kho samiddhi atthi mano atthi dhammā atthi manoviññāṇaṁ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.
Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaṁ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.
Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaṁ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.
Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaṁ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.
Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaṁ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.
Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaṁ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.
Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaṁ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vāti.
1. 7. 4.
Samiddhi-sattapañhasuttaṁ
66. Ekaṁ samayaṁ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca: satto sattoti bhante vuccati, kittāvatā nu kho bhante satto vā assa sattapaññatti vāti?
Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaṁ atthi cakkhuviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.
Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaṁ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.
Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaṁ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.
Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaṁ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.
Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṁ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.
Yattha kho samiddhi atthi mano atthi dhammā atthi manoviññāṇaṁ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.
[BJT Page 088]
Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaṁ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.
Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaṁ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.
Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaṁ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.
Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaṁ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.
Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaṁ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.
Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaṁ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vāti.
1. 7. 5.
Samiddhi-dukkhapañhasuttaṁ
67. Dukkhaṁ dukkhanti bhante vuccati kittāvatā nu kho bhante dukkhaṁ vā assa dukkhapaññatti vāti?
Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaṁ atthi cakkhuviññāṇa viññātabbā dhammā. Atthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaṁ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaṁ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaṁ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṁ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha kho samiddhi atthi mano atthi dhammā atthi manoviññāṇaṁ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaṁ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaṁ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaṁ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaṁ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaṁ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha dukkhaṁ vā dukkhapaññatti vā.
Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaṁ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha dukkhaṁ vā dukkhapaññatti vāti.
1. 7. 6
Samiddhi-lokapañhasuttaṁ
68. Loko lokoti bhante vuccati, kittāvatā nu kho bhante loko vā assa lokapaññatti vāti?
Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaṁ atthi cakkhuviññāṇa viññātabbā dhammā, atthi tattha loko vā lokapaññatti vā.
Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaṁ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.
Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaṁ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.
Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaṁ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.
Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṁ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.
Yattha kho samiddhi [page 040] atthi mano atthi dhammā atthi manoviññāṇaṁ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.
[BJT Page 090]
Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaṁ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.
Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaṁ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.
Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaṁ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.
Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaṁ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.
Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaṁ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.
Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaṁ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vāti.
1. 7. 7
Upasenasuttaṁ
69. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca upaseno rājagahe viharanti sītavane sappasoṇḍika pabbhāre tena kho pana samayena āyasmato upasenassa kāye āsiviso patito hoti.
Atha kho āyasmā upaseno bhikkhū āmantesi: etha me āvuso, imaṁ kāyaṁ mañcakaṁ āropetvā bahiddhā nīharatha, purāyaṁ kāyo idheva vikirati seyyathāpi bhusamuṭṭhiti. Evaṁ vutte āyasmā sāriputto āyasmantaṁ upasenaṁ etadavoca: na kho pana mayaṁ passāma āyasmato upasenassa kāyassa vā aññathattaṁ indriyānaṁ vā vipariṇāmaṁ, atha ca panāyasmā upaseno evamāha: etha me āvuso imaṁ kāyaṁ mañcakaṁ āropetvā bahiddhā nīharatha, purāyaṁ kāyo idheva vikirati seyyathāpi bhusamuṭṭhiti.
Yassa nūna āvuso sāriputta evamassa:
Ahaṁ cakkhunti vā mama cakkhunti vā, ahaṁ sotanti vā mama sotanti vā, ahaṁ ghānanti vā mama ghānanti vā, ahaṁ jivhāti vā mama jivhāti vā, ahaṁ kāyoti vā mama kāyoti vā, ahaṁ manoti vā mama manoti vā, tassa nūna āvuso-1 sāriputta siyā kāyassa vā aññathattaṁ indriyānaṁ vā vipariṇāmo. Mayhañca kho āvuso sāriputta na evaṁ hoti: [page 041] ahaṁ cakkhunti-2 vā mama cakkhunti vā, ahaṁ sotanti vā mama sotanti vā, ahaṁ ghānanti vā mama ghānanti vā, ahaṁ jivhāti vā mama jivhāti vā, ahaṁ kāyoti vā mama kāyoti vā, ahaṁ manoti vā mama manoti vā, tassa mayhaṁ āvuso sāriputta kiṁ kāyassa vā aññathattaṁ bhavissati indriyānaṁ vā vipariṇāmoti?
1. Tassa āvuso - machasaṁ, syā. 2. Cakkhūti - machasaṁ.
[BJT Page 092]
Tathā hi panāyasmato upasenassa dīgharattaṁ ahaṅkāramamiṅkāra mānānusayā susamūhatā, -1 tasmāyasmato upasenassa na evaṁ hoti:
Ahaṁ cakkhunti vā mama cakkhunti vā, ahaṁ sotanti vā mama sotanti vā, ahaṁ ghānanti vā mama ghānanti vā, ahaṁ jivhāti vā mama jivhāti vā, ahaṁ kāyoti vā mama kāyoti vā, ahaṁ manoti vā mama manoti vā, tassa nūna āvuso-1 sāriputta siyā kāyassa vā aññathattaṁ indriyānaṁ vā vipariṇāmo. Mayhañca kho āvuso sāriputta na evaṁ hoti: ahaṁ cakkhunti-2. Vā mama cakkhunti vā, ahaṁ sotanti vā mama sotanti vā, ahaṁ ghānanti vā mama ghānanti vā, ahaṁ jivhāti vā mama jivhāti vā, ahaṁ kāyoti vā mama kāyoti vā, ahaṁ manoti vā mama manoti vāti.
Atha kho te bhikkhu āyasmato upasenassa kāyaṁ mañcakaṁ āropetvā bahiddhā nīhariṁsu atha kho āyasmato upasenassa kāyo tattheva vikiri seyyathāpi bhusamuṭṭhiti.
1. 7. 8
Upavāṇasuttaṁ
70. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upavāṇo bhagavantaṁ etadavoca: sandiṭṭhiko dhammo sandiṭṭhiko dhammoti bhante vuccati kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhīti?
Idhūpavāṇa-2 bhikkhu cakkhunā rūpaṁ disvā rūpapaṭisaṁvedī ca hoti rūparāgapaṭisaṁvedī ca. Santañca ajjhattaṁ rūpesu rāgaṁ atthi me ajjhattaṁ rūpesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpapaṭisaṁvedī-3 ca hoti, rūparāgapaṭisaṁvedī-4 ca santañca ajjhattaṁ rūpesu rāgaṁ atthi me ajjhattaṁ rūpesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Puna ca paraṁ upavāṇa bhikkhu sotena saddaṁ sutvā saddapaṭisaṁvedī ca hoti saddarāgapaṭisaṁvedī ca. Santañca ajjhattaṁ saddesu rāgaṁ atthi me ajjhattaṁ saddesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu sotena saddaṁ sutvā saddapaṭisaṁvedī ca hoti, saddarāgapaṭisaṁvedī ca santañca ajjhattaṁ saddesu rāgaṁ atthi me ajjhattaṁ saddesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
[page 042] puna ca paraṁ upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandhapaṭisaṁvedī ca hoti gandharāgapaṭisaṁvedī ca. Santañca ajjhattaṁ gandhesu rāgaṁ atthi me ajjhattaṁ gandhesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandhapaṭisaṁvedī ca hoti, gandharāgapaṭisaṁvedī ca santañca ajjhattaṁ gandhesu rāgaṁ atthi me ajjhattaṁ gandhesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Puna ca paraṁ upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasapaṭisaṁvedī ca hoti rasarāgapaṭisaṁvedī. Ca santañca ajjhattaṁ rasesu rāgaṁ atthi me ajjhattaṁ rasesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasapaṭisaṁvedī ca hoti, rasarāgapaṭisaṁvedī ca. Santañca ajjhattaṁ rasesu rāgaṁ atthi me ajjhattaṁ rasesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
1. Mānānusayo susamūhato - machasaṁ
2. Idha pana upavāṇa - machasaṁ, syā.
3. Rūpappaṭisaṁvedi - machasaṁ
4. Rūparāgappaṭisaṁvedī - machasaṁ.
[BJT Page 094]
Puna ca paraṁ upavāṇa bhikkhu manasā dhammaṁ viññāya dhammapaṭisaṁvedī ca hoti dhammarāgapaṭisaṁvedī ca, santañca ajjhattaṁ dhammesu rāgaṁ atthi me ajjhattaṁ dhammesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu manasā dhammaṁ viññāya dhammapaṭisaṁvedī ca hoti, dhammarāgapaṭisaṁvedī ca, santañca ajjhattaṁ dhammesu rāgaṁ atthi me ajjhattaṁ dhammesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Idhūpavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpapaṭisaṁvedī hi kho hoti no ca rūparāgapaṭisaṁvedī, asantañca ajjhattaṁ rūpesu rāgaṁ natthi me ajjhattaṁ rūpesu rāgoti pajānāti. Yantaṁ upavāṇa bhikkhu cakkhunā rūpaṁ disvā rūpapaṭisaṁvedī hi khohoti no ca rūparāgapaṭisaṁvedī, -1. Asantañca ajjhattaṁ rūpesu rāgaṁ natthi me ajjhattaṁ rūpesu rāgoti pajānāti. Evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Puna ca paraṁ upavāṇa bhikkhu sotena saddaṁ sutvā saddapaṭisaṁvedī hi kho hoti no ca saddarāgapaṭisaṁvedī, asantañca ajjhattaṁ saddesu rāgaṁ natthi me ajjhattaṁ saddesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu sotena saddaṁ sutvā saddapaṭisaṁvedī hi kho hoti no ca saddarāgapaṭisaṁvedī, asantañca ajjhattaṁ saddesu rāgaṁ natthi me ajjhattaṁ saddesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Puna ca paraṁ upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandhapaṭisaṁvedī hi kho hoti no ca gandharāgapaṭisaṁvedī, asantañca ajjhattaṁ gandhesu rāgaṁ natthi me ajjhattaṁ gandhesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu ghānena gandhaṁ ghāyitvā gandhapaṭisaṁvedī hi kho hoti no ca gandharāgapaṭisaṁvedī, asantañca ajjhattaṁ gandhesu rāgaṁ natthi me ajjhattaṁ gandhesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Puna ca paraṁ upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasapaṭisaṁvedī hi kho hoti no ca rasarāgapaṭisaṁvedī, asantañca ajjhattaṁ rasesu rāgaṁ: natthi me ajjhattaṁ rasesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu jivhāya rasaṁ sāyitvā rasapaṭisaṁvedī hi kho hoti no ca rasarāgapaṭisaṁvedī, asantañca ajjhattaṁ rasesu rāgaṁ: natthi me ajjhattaṁ rasesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti
Akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
Puna ca paraṁ upavāṇa bhikkhu kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabbapaṭisaṁvedī hi kho hoti no ca phoṭṭhabbarāgapaṭisaṁvedī, asantañca ajjhattaṁ phoṭṭhabbesu rāgaṁ: natthi me ajjhattaṁ phoṭṭhabbesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabbapaṭisaṁvedī hi kho hoti no ca phoṭṭhabbarāgapaṭisaṁvedī, asantañca ajjhattaṁ rasesu rāgaṁ: natthi me ajjhattaṁ rasesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhi.
[page 043] puna ca paraṁ upavāṇa bhikkhu manasā dhammaṁ viññāya dhammapaṭisaṁvedī hi kho hoti no ca dhammarāgapaṭisaṁvedī, asantañca ajjhattaṁ dhammesu rāgaṁ: natthi me ajjhattaṁ dhammesu rāgoti pajānāti, yantaṁ upavāṇa bhikkhu manasā dhammaṁ viññāya dhammapaṭisaṁvedī hi kho hoti no ca dhammarāgapaṭisaṁvedī, asantatañca ajjhattaṁ dhammesu rāgaṁ: natthi me ajjhattaṁ dhammesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī ti.
1. Paṭisaṁvedī hi - sīmu.
1. 7. 9
Paṭhama chaphassāyatanasuttaṁ
71. Yo hi koci bhikkhave bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti; avusitaṁ tena brahmacariyaṁ, ārakā so imamhā dhammavinayāti.
[BJT Page 096]
Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: etthāhaṁ bhante, anassāsiṁ, -1. Ahañhi bhante channaṁ āyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmīti.
Taṁ kimmaññasi bhikkhu cakkhuṁ: "etaṁ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaṁ bhante, sādhu bhikkhu ettha ca te bhikkhu cakkhuṁ: "netaṁ mama nesohamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, esevanto dukkhassa.
Sotaṁ: "etaṁ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaṁ bhante, sādhu bhikkhu ettha ca te bhikkhu sotaṁ: "netaṁ mama nesohamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, esevanto dukkhassa.
Ghānaṁ: "etaṁ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaṁ bhante, sādhu bhikkhu ettha ca te bhikkhu ghānaṁ: "netaṁ mama nesohamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, esevanto dukkhassa.
Jivhaṁ: -2. "Etaṁ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaṁ bhante, sādhu bhikkhu ettha ca te bhikkhu jivhā: "netaṁ mama nesohamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhā bhavissati, esevanto dukkhassa.
Kāyaṁ: "etaṁ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaṁ bhante, sādhu bhikkhu ettha ca te bhikkhu kāyaṁ: "netaṁ mama nesohamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, esevanto dukkhassa.
Manaṁ: "etaṁ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaṁ bhante, sādhu bhikkhu ettha ca te bhikkhu mano: "netaṁ mama nesohamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭho-3. Bhavissati, esevanto dukkhassāti.
1. Anassasaṁ - machasaṁ. Anassāsaṁ - syā.
2. Jivhā - sīmu.
3. Sudiṭṭhaṁ - sīmu
1. 7. 10
Dutiya chaphassāyatanasuttaṁ
72. [page 044] yo hi koci bhikkhave bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti, avusitaṁ tena brahmacariyaṁ, ārakāva so imamhā dhammavinayāti.
Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: etthāhaṁ bhante anassāsiṁ, ahañhi bhante channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappānāmīti.
[BJT Page 098]
Taṁ kimmaññasi bhikkhu cakkhuṁ "netaṁ mama neso'hamasmi na me so attā" ti samanupassasīti? Evaṁ bhante. Sādhu bhikkhu, ettha ca te bhikkhu cakkhuṁ "netaṁ mama neso hamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, evante etaṁ paṭhamaṁ phassāyatanaṁ pahīnaṁ bhavissati āyatiṁ-1 apunabbhavāya.
Sotaṁ "netaṁ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaṁ bhante. Sādhu bhikkhu, ettha ca te bhikkhu sotaṁ "netaṁ mama neso'hamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, evante etaṁ dutiyaṁ phassāyatanaṁ pahīnaṁ bhavissati āyatiṁ apunabbhavāya. Ghānaṁ "netaṁ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaṁ bhante. Sādhu bhikkhu, ettha ca te bhikkhu ghānaṁ "netaṁ mama neso'hamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, evante etaṁ tatiyaṁ phassāyatanaṁ pahīnaṁ bhavissati āyatiṁ apunabbhavāya.
Jivhaṁ "netaṁ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaṁ bhante. Sādhu bhikkhu, ettha ca te bhikkhu jivhā "netaṁ mama neso'hamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhā bhavissati, evante etaṁ catutthaṁ phassāyatanaṁ pahīnaṁ bhavissati āyatiṁ apunabbhavāya.
Kāyaṁ "netaṁ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaṁ bhante. Sādhu bhikkhu, ettha ca te bhikkhu kāyaṁ "netaṁ mama neso'hamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ bhavissati, evante etaṁ pañcamaṁ phassāyatanaṁ pahīnaṁ bhavissati āyatiṁ apunabbhavāya.
Manaṁ "netaṁ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaṁ bhante. Sādhu bhikkhu, ettha ca te bhikkhu mano-2. "Netaṁ mama neso'hamasmi na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭho bhavissati, evante etaṁ chaṭṭhaṁ phassāyatanaṁ pahīnaṁ bhavissati āyatiṁ-1 apunabbhavāyāti.
1. Āyati - sīmu
2. Manaṁ - sīmu
3. Anassasaṁ panassasaṁ - machasaṁ
1. 7. 11
Tatiya chaphassāyatanasuttaṁ
73. Yo hi koci bhikkhave, bhikkhu channaṁ phassāyatanānaṁ [page 045] samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti, avusitaṁ tena brahmacariyaṁ ārakāva so imamhā dhammavinayāti.
Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: etthāhaṁ bhante, panassassaṁ, ahañhi bhante channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmīti.
[BJT Page 100]
Taṁ kimmaññasi bhikkhu, "cakkhuṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Sotaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Ghānaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Jivhā "niccā vā aniccā vā" ti. Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Kāyo "nicco vā anicco vā" ti. Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Mano "nicco vā anicco vā" ti. Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati.
Nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
Migajālavaggo sattamo.
Tassuddānaṁ:
Migajālena dve vuttā cattāro ca samiddhinā
Upaseno upavāṇo ca chaphassāyatanikā tayo.
[BJT Page 102]
8. Gilānavaggo
1. 8. 1
Gilānasuttaṁ
74. [page 046] sāvatthiyaṁ
Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Amukasmiṁ-1 bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno, sādhu bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṁ upādāyāti.
Atha kho bhagavā navavādañca sutvā gilānavādañca-2 appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṁ dūratova āgacchantaṁ, disvāna mañcena samañcosi.10 Atha kho bhagavā taṁ bhikkhuṁ etadavoca: alaṁ bhikkhu mā tvaṁ mañcena samañcosi.10 Santimāni āsanāni paññattāni. Tatthāhaṁ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṁ bhikkhuṁ etadavoca:
Kacci te bhikkhu khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṁ paññāyati no abhikkamoti?
Na me bhante khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.
Kacci te bhikkhu na kiñci kukkuccaṁ, na koci vippaṭisāroti? Taggha me bhante, anappakaṁ kukkuccaṁ anappako vippaṭisāroti.
[page 047] kacci pana tvaṁ bhikkhu attā sīlato na upavadatīti, na kho me bhante attā sīlato upavadatīti.
1. Amokasmiṁ sī. Mu. 2. Gilānavādañca sutvā - sī 2. 10 [BJT] samañcosi [PTS] samañcopi
[BJT Page 104]
No ce kira tvaṁ bhikkhu attā sīlato upavadati, atha kismiñca te kukkuccaṁ? Ko ca vippaṭisāroti? Na kho ahaṁ bhante, sīlavisuddhatthaṁ bhagavatā dhammaṁ desītaṁ ājānāmīti.
No ce kira tvaṁ bhikkhu sīlavisuddhatthaṁ mayā dhammaṁ desitaṁ ājānāsi. Atha kimatthaṁ carahi tvaṁ bhikkhu mayā dhammaṁ desitaṁ ājānāsīti? Rāgavirāgatthañca khvāhaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāmīti.
Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu rāgavirāgatthaṁ mayā dhammaṁ desitaṁ ājānāsi, rāgavirāgattho hi bhikkhu mayā dhammo desito.
Taṁ kimmaññasi bhikkhu, "cakkhuṁ niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Sotaṁ "niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Ghānaṁ "niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Jivhā "niccā vā aniccā vā" ti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Kāyo "nicco vā anicco vā" ti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Mano "nicco vā anicco vā" ti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṁ abhinandi. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhuno virajaṁ vītamalaṁ dhammacakkhuṁ udapādi "yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti.
[BJT Page 106]
1. 8. 2
Dutiyagilānasuttaṁ
75. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Amukasmiṁ bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno, sādhu bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṁ upādāyāti.
Atha kho bhagavā navavādañca sutvā gilānavādañca appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṁ duratova āgacchantaṁ, disvāna mañcena samañcosi.10 Atha kho bhagavā taṁ bhikkhuṁ etadavoca: "alaṁ bhikkhu mā tvaṁ mañcena samañcosi.10 Santimāni āsanāni paññattāni. Tatthāhaṁ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṁ bhikkhuṁ etadavoca:
Kacci te bhikkhu khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṁ paññāyati no abhikkamoti?
Na me bhante khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.
Kacci te bhikkhu na kiñci kukkuccaṁ, na koci vippaṭisāroti? Taggha me bhante, anappakaṁ kukkuccaṁ anappako vippaṭisāroti.
Kacci pana tvaṁ bhikkhu attā sīlato na upavadatīti, na kho me bhante attā sīlato upavadatīti.
[page 048] no ce kira tvaṁ bhikkhu attā sīlato upavadati, atha kismiñca te kukkuccaṁ? Ko ca vippaṭisāroti? Na khohaṁ bhante, sīlavisuddhatthaṁ bhagavatā dhammaṁ desītaṁ ājānāmīti.
No ce kira tvaṁ bhikkhu sīlavisuddhatthaṁ mayā dhammaṁ desitaṁ ājānāsi. Atha kimatthaṁ carahi tvaṁ bhikkhu mayā dhammaṁ desitaṁ ājānāsīti? Anupādā parinibbānatthaṁ khvāhaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāmīti.
Sādhu sādhu bhikkhu, sādhu kho pana tvaṁ bhikkhu anupādāparinibbānatthāya mayā dhammaṁ desitaṁ ājānāsi, anupādā parinibbānattho hi bhikkhu mayā dhammo desito.
Taṁ kimmaññasi tvaṁ bhikkhu, "cakkhuṁ niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti? No hetaṁ bhante.
Rūpā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Cakkhuviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Cakkhusamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Sotaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Saddā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Sotaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Sotasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Gandhā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Ghāṇaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Yampidaṁ ghāṇasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Jivhā niccā vā aniccā vā" ti. Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Rasā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Jivhāviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Kāyo nicco vā anicco vā" ti. Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Phoṭṭhabbā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Kāyaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Mano nicco vā anicco vā" ti. Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Dhammā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Manoviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṁ abhinandi. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṁ vimuccīti.
1. 8. 3
Aniccasuttaṁ
76. Atha kho āyasmā rādho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
Yaṁ kho rādha, aniccaṁ tatra te chando pahātabbo, kiñca rādha, aniccaṁ?
Cakkhuṁ kho rādha, aniccaṁ, tatra te chando pahātabbo. Rūpā aniccā, tatra te chando pahātabbo; cakkhuviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; cakkhusamphasso anicco, tatra te chando pahātabbo; yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo;
Sotaṁ aniccaṁ, tatra te chando pahātabbo. Saddā aniccā, tatra te chando pahātabbo; sotaviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; sotasamphasso anicco, tatra te chando pahātabbo; yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo;
Ghānaṁ aniccaṁ, tatra te chando pahātabbo. Gandhā aniccā, tatra te chando pahātabbo; ghānaviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; ghānasamphasso anicco, tatra te chando pahātabbo; yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo;
Jivhā aniccā, tatra te chando pahātabbo. Rasā aniccā, tatra te chando pahātabbo; jivhāviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; jivhāsamphasso anicco, tatra te chando pahātabbo; yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo;
Kāyo, anicco, tatra te chando pahātabbo. Phoṭṭhabbā aniccā, tatra te chando pahātabbo; kāyaviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; kāyasamphasso anicco, tatra te chando pahātabbo; yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo;
Mano anicco, tatra te chando pahātabbo. Dhammā aniccā, tatra te chando pahātabbo; manoviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; manosamphasso anicco, tatra te chando pahātabbo; yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
[page 049] yaṁ kho rādha aniccaṁ, tatra te chando pahātabboti.
1. 8. 4
Dukkhasuttaṁ
77. Yaṁ kho rādha, dukkhaṁ tatra te chando pahātabbo. Kiñca rādha dukkhaṁ:
Cakkhuṁ kho rādha, dukkhaṁ, tatra te chando pahātabbo. Rūpā dukkhā, tatra te chando pahātabbo; cakkhuviññāṇaṁ dukkhaṁ, tatra te chando pahātabbo; cakkhusamphasso dukkho, tatra te chando pahātabbo; yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo;
Sotaṁ dukkhaṁ, tatra te chando pahātabbo. Saddā dukkhā, tatra te chando pahātabbo; sotaviññāṇaṁ dukkhaṁ, tatra te chando pahātabbo; sotasamphasso dukkho, tatra te chando pahātabbo; yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo;
Ghānaṁ dukkhaṁ, tatra te chando pahātabbo. Gandhā dukkhā, tatra te chando pahātabbo; ghānaviññāṇaṁ dukkhaṁ, tatra te chando pahātabbo; ghānasamphasso dukkho, tatra te chando pahātabbo; yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo;
Jivhā dukkhā, tatra te chando pahātabbo. Rasā dukkhā, tatra te chando pahātabbo; jivhāviññāṇaṁ aniccaṁ, tatra te chando pahātabbo; jivhāsamphasso dukkho, tatra te chando pahātabbo; yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo;
Kāyo, dukkho, tatra te chando pahātabbo. Phoṭṭhabbā dukkhā, tatra te chando pahātabbo; kāyaviññāṇaṁ dukkhaṁ, tatra te chando pahātabbo; kāyasamphasso dukkho, tatra te chando pahātabbo; yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo;
Mano dukkho, tatra te chando pahātabbo. Dhammā dukkhā, tatra te chando pahātabbo; manoviññāṇaṁ dukkhaṁ, tatra te chando pahātabbo; manosamphasso dukkho, tatra te chando pahātabbo; yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
Yaṁ kho rādha, dukkhaṁ tatra te chando pahātabboti.
[BJT Page 110]
1. 8. 5
Anattasuttaṁ
78. Atha kho āyasmā rādho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
"Yo kho rādha, anattā tatra te chando pahātabbo. Ko ca rādha, anattā:
Cakkhuṁ kho rādha anattā, tatra te chando pahātabbo. Rūpā anattā, tatra te chando pahātabbo; cakkhuviññāṇaṁ anattā, tatra te chando pahātabbo; cakkhusamphasso anattā, tatra te chando pahātabbo; yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo;
[BJT Page 112. ]
Sotaṁ anattā, tatra te chando pahātabbo. Saddā anattā, tatra te chando pahātabbo; sotaviññāṇaṁ anattā, tatra te chando pahātabbo; sotasamphasso anattā, tatra te chando pahātabbo; yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo;
Ghānaṁ anattā, tatra te chando pahātabbo. Gandhā anattā, tatra te chando pahātabbo; ghānaviññāṇaṁ anattā, tatra te chando pahātabbo; ghānasamphasso anattā, tatra te chando pahātabbo; yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo;
Jivhā anattā, tatra te chando pahātabbo. Rasā anattā, tatra te chando pahātabbo; jivhāviññāṇaṁ anattā, tatra te chando pahātabbo; jivhāsamphasso anattā, tatra te chando pahātabbo; yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo;
Kāyo, anattā, tatra te chando pahātabbo. Phoṭṭhabbā anattā, tatra te chando pahātabbo; kāyaviññāṇaṁ anattā, tatra te chando pahātabbo; kāyasamphasso anattā, tatra te chando pahātabbo; yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo;
Mano anattā, tatra te chando pahātabbo. Dhammā anattā, tatra te chando pahātabbo; manoviññāṇaṁ anattā, tatra te chando pahātabbo; manosamphasso anattā, tatra te chando pahātabbo; yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabboti;
Yo kho rādha anattā tatra te chando pahātabboti. 1. 1. 8. 6
Avijjāsuttaṁ
79. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti? [page 050] avijjā kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti.
Kathampana bhante, jānato kathampassato bhikkhuno avijjā pahīyati vijjā uppajjatīti?
Cakkhuṁ kho bhikkhu aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Cakkhusamphassaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Sotaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Saddo aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Sotaviññāṇaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Sotasamphassaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Vijjā uppajjati.
Ghānaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Gandho aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Ghānaviññāṇaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Ghānasamphassaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Vijjā uppajjati. Jivhaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rase aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Jivhāviññāṇaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Jivhāsamphassaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati. Vijjā uppajjati. Kāyaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Phoṭṭhabbe aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Kāyaviññāṇaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Kāyasamphassaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Dhamme aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manoviññāṇaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manosamphassaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjatīti.
Evaṁ kho bhikkhu jānato evaṁ passato bhikkhuno avijjā pahīyati, vijjā uppajjatīti.
[BJT Page 114]
1. 8. 7
Dutiya avijjāsuttaṁ
80. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Avijjā kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti.
Kathampana bhante, jānato kathaṁ passato bhikkhuno avijjā pahīyati vijjā uppajjatīti?
Idha bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, evañcetaṁ bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti; so sabbaṁ dhammaṁ-1 abhijānāti, sabbaṁ dhammaṁ abhiññāya, sabbaṁ dhammaṁ parijānāti sabbaṁ dhammaṁ pariññāya sabbanimittāni aññato passati, cakkhuṁ aññato passati, rūpe aññato passati, cakkhuviññāṇaṁ aññato passati, cakkhusamphassaṁ aññato passati, yampidaṁ cakkhusamphassapaccayā uppajjati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, evañcetaṁ bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti; so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti sabbaṁ dhammaṁ pariññāya sabbanimittāni aññato passati, sotaṁ aññato passati, sadde aññato passati, sotaviññāṇaṁ aññato passati, sotasamphassaṁ aññato passati, yampidaṁ sotasamphassapaccayā uppajjati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, evañcetaṁ bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti; so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti sabbaṁ dhammaṁ pariññāya sabbanimittāni aññato passati, ghānaṁ aññato passati, gandhe aññato passati, ghānaviññāṇaṁ aññato passati, ghānasamphassaṁ aññato passati, yampidaṁ ghānasamphassapaccayā uppajjati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, evañcetaṁ bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti; so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti sabbaṁ dhammaṁ pariññāya sabbanimittāni aññato passati, jivhā aññato passati, rase aññato passati, jivhāviññāṇaṁ aññato passati, jivhāsamphassaṁ aññato passati, yampidaṁ jivhāsamphassapaccayā uppajjati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, evañcetaṁ bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti; so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti sabbaṁ dhammaṁ pariññāya sabbanimittāni aññato passati, kāyo aññato passati, phoṭṭhabbe aññato passati, kāyaviññāṇaṁ aññato passati, kāyasamphassaṁ aññato passati, yampidaṁ kāyasamphassapaccayā uppajjati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, evañcetaṁ bhikkhu, bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti; so sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti sabbaṁ dhammaṁ pariññāya sabbanimittāni aññato passati, mano aññato passati, dhamme aññato passati, manoviññāṇaṁ aññato passati, manosamphassaṁ aññato passati, yampidaṁ mano samphassapaccayā uppajjati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
Evaṁ kho bhikkhu jānato evaṁ passato bhikkhuno avijjā pahīyati vijjā uppajjatīti.
1. Sabbadhammaṁ - sī 2.
1. 8. 8
Sambahulabhikkhusuttaṁ
81. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho te bhikkhū bhagavantaṁ [page 051] etadavocuṁ. Idha no bhante, aññatitthiyā paribbājakā amhe evaṁ pucchanti: kimatthiyaṁ āvuso samaṇe gotame brahmacariyaṁ vussatīti? Evaṁ puṭṭhā mayaṁ bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākaroma: dukkhassa kho āvuso pariññatthaṁ bhagavati brahmacariyaṁ vussatīti. Kacci mayaṁ bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ vyākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti.
[BJT Page 116]
Taggha tumhe bhikkhave, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva me hotha na ca maṁ abhūtena abbhācikkhatha, dhammassa cānudhammaṁ vyākarotha, na ca koci sahadhammiko vādānuvādo-1 gārayhaṁ ṭhānaṁ āgacchati, dukkhassa hi bhikkhave, pariññatthaṁ mayi brahmacariyaṁ vussati. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ "katamaṁ pana taṁ āvuso dukkhaṁ yassa pariññāya samaṇe gotame brahmacariyaṁ vussatī"ti. Evaṁ puṭṭhā tumhe bhikkhave. Tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha:
Cakkhuṁ kho āvuso dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, rūpaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, cakkhuviññāṇaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, cakkhusamphasso dukkho tassa pariññāya bhagavati brahmacariyaṁ vussati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampidukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati.
Sotaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, saddaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, sotaviññāṇaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, sotasamphasso dukkho tassa pariññāya bhagavati brahmacariyaṁ vussati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampidukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati.
Jivhā dukkhā tassa pariññāya bhagavati brahmacariyaṁ vussati, rasaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, jivhāviññāṇaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, jivhāsamphasso dukkho tassa pariññāya bhagavati brahmacariyaṁ vussati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampidukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati.
Kāyo dukkho tassa pariññāya bhagavati brahmacariyaṁ vussati, phoṭṭhabbā dukkhā tassa pariññāya bhagavati brahmacariyaṁ vussati, kāyaviññāṇaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, kāyasamphasso dukkho tassa pariññāya bhagavati brahmacariyaṁ vussati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampidukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati.
Mano dukkho tasasa pariññāya bhagavati brahmacariyaṁ vussati, dhammā dukkhā tassa pariññāya bhagavati brahmacariyaṁ vussati, manoviññāṇaṁ dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati, manosamphasso dukkho tassa pariññāya bhagavati brahmacariyaṁ vussati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampidukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati.
[page 052] evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.
Vādānupatho - sī 2.
1. 8. 9
Lokasuttaṁ
82. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca, loko lokoti bhante vuccati, kittāvatā nu kho bhante, lokoti vuccatīti.
[BJT Page 118. ]
Lujjatīti kho bhikkhu tasmā lokoti vuccati. Kiñca lujjati? Cakkhuṁ kho bhikkhu lujjati, rūpā lujjanti, cakkhuviññāṇaṁ lujjati, cakkhusamphasso lujjati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati.
Sotaṁ kho bhikkhu lujjati, saddā lujjanti, sotaviññāṇaṁ lujjati, sotasamphasso lujjati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati.
Ghānaṁ kho bhikkhu lujjati, gandhā lujjanti, ghānaviññāṇaṁ lujjati, ghānasamphasso lujjati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati.
Jivhā kho bhikkhu lujjati, rasā lujjanti, jivhāviññāṇaṁ lujjati, jivhāsamphasso lujjati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati.
Kāyaṁ kho bhikkhu lujjati, phoṭṭhabbā lujjanti, kāyaviññāṇaṁ lujjati, kāyasamphasso lujjati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati.
Mano kho bhikkhu lujjati, dhammā lujjanti, manoviññāṇaṁ lujjati, manokhusamphasso lujjati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjatīti
Kho bhikkhu tasmā lokoti vuccatīti.
1. 8. 10
Phaggunasuttaṁ
83. Atha kho āyasmā phagguno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisanno kho āyasmā phagguno bhagavantaṁ etadavoca.
Atthi nu kho bhante, taṁ cakkhu-1 yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho taṁ bhante, sota yena sotena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho taṁ bhante, ghāna yena ghānena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho sā bhante, jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho so bhante, kāyo yena kāyena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho so bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.
Natthi kho taṁ phagguna, cakkhu yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte paññāpayamāno paññāpeyya.
Natthi kho taṁ phagguna, sota yena sotena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho taṁ phagguna, ghāna yena ghānena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho sā phagguna, jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho so phagguna, kāyo yena kāyena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
[page 053] natthi kho so phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.
Gilānavaggo aṭṭhamo.
Tassuddānaṁ:
Gilānena dve vuttā rādhena apare tayo
Avijjāya ca dve vuttā bhikkhu loko ca phagguno.
1. Taṁ bhante cakkhu - sīmu
Bhante taṁ cakkhu - machasaṁ.
[BJT Page 120]
9. Channavaggo
1. 9. 1
Palokadhammasuttaṁ
84. Sāvatthiyaṁ
[page 054] atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: loko lokoti bhante vuccati, kittāvatā nu kho bhante lokoti vuccatīti.
Yaṁ kho ānanda palokadhammaṁ ayaṁ vuccati ariyassa vinaye loko. Kiñca ānanda palokadhammaṁ?
Cakkhuṁ kho ānanda palokadhammaṁ, rūpā palokadhammā, cakkhuviññāṇaṁ palokadhammaṁ, cakkhusamphasso palokadhammo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
Sotaṁ palokadhammaṁ, saddā palokadhammā, sotaviññāṇaṁ palokadhammaṁ, sotasamphasso palokadhammo, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
Ghānaṁ palokadhammaṁ, gandhā palokadhammā, ghānaviññāṇaṁ palokadhammaṁ, ghānasamphasso palokadhammo, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
Jivhā palokadhammā, rasā palokadhammā, jivhāviññāṇaṁ palokadhammaṁ, jivhāsamphasso palokadhammo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
Kāyo palokadhammo, phoṭṭhabbā palokadhammā, kāyaviññāṇaṁ palokadhammaṁ, kāyasamphasso palokadhammo, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
Mano palokadhammo, dhammā palokadhammā, manoviññāṇaṁ palokadhammaṁ, manosamphasso palokadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
Yaṁ kho ānanda, palokadhammāṁ ayaṁ vuccati ariyassa vinaye lokoti.
1. 9. 2
Suññalokasuttaṁ
85. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: suñño loko suñño lokoti bhante vuccati, kittāvatā nukho bhante suñño lokoti vuccatīti? Yasmā ca kho ānanda, suññaṁ attena vā attaniyena vā, tasmā suñño lokoti vuccati.
[BJT Page 122]
Kiñca ānanda, suññaṁ attena vā attaniyena vā:
Cakkhuṁ kho ānanda, suññaṁ attena vā attaniyena vā, rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṁ suññaṁ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena va attaniyena vā.
Sotaṁ suññaṁ attena vā attaniyena vā, saddā suññā attena vā attaniyena vā, sotaviññāṇaṁ suññaṁ attena vā attaniyena vā, sotasamphasso suñño attena vā attaniyena vā yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena va attaniyena vā.
Ghānaṁ suññaṁ attenavā attaniyena vā, gandhā suññā attena vā attaniyena vā, ghānaviññāṇaṁ suññaṁ attena vā attaniyena vā, ghānasamphasso suñño attena vā attaniyena vā yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena va attaniyena vā.
Jivhā suññā attena vā attaniyena vā, rasā suññā attena vā attaniyena vā, jivhāviññāṇaṁ suññaṁ attena vā attaniyena vā, jivhāsamphasso suñño attena vā attaniyena vā yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena va attaniyena vā.
Kāyo suñño attena vā attaniyena vā, phoṭṭhabbā suññā attena vā attaniyena vā, kāyaviññāṇaṁ suññaṁ attena vā attaniyena vā, kāyasamphasso suñño attena vā attaniyena vā yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena va attaniyena vā.
Mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyena vā, manoviññāṇaṁ suññaṁ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena va attaniyena vā.
Yasmā ca kho ānanda, suññaṁ attena vā attaniyena vā, tasmā suñño lokoti vuccatīti.
1. 9. 3
Saṅkhittadhammasuttaṁ
86. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca, sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti
Taṁ kimmaññasi ānanda, cakkhuṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ [page 055] sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
[BJT Page 124]
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Manoviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Evaṁ passaṁ ānanda, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 9. 4
Channasuttaṁ
87. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe, tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti, tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā [page 056] vuṭṭhito yenāyasmā mahācundo tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahācundaṁ etadavoca: "āyāmāvuso cunda, yenāyasmā channo tenupasaṅkamissāma gilānapucchakā" ti. Evamāvusoti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.
Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiṁsu, upasaṅkamitvā paññatte āsane nisīdiṁsu. Nisajja kho āyasmā sāriputto āyasmantaṁ channaṁ etadavoca:
[BJT Page 126]
"Kacci te āvuso khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṁ paññāyati no abhikkamoti.
Na me āvuso sāriputta khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo-1 seyyathāpi āvuso balavā puriso tiṇhena sikharena muddhānaṁ-2 abhimantheyya-3 evameva kho āvuso adhimattā vātā muddhānaṁ-2 upahananti.
Na me āvuso sāriputta khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo-1 seyyathāpi āvuso balavā puriso daḷhena varattakhaṇḍena-5 sīse sīsaveṭhaṁ dadeyya, evameva kho āvuso adhimattā me sīse vedanā. -6.
Na me āvuso khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo-1 seyyathāpi āvuso dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanenteyya, evameva kho āvuso adhimattā vātā kucchiṁ parikantanti.
Na me āvuso khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo-1 seyyathāpi āvuso dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ, [page 057] samparitāpeyyuṁ, evameva kho āvuso adhimanto kāyasmiṁ ḍāho.
Na me āvuso khamanīyaṁ. Na yāpanīyaṁ, bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo-1 satthaṁ āvuso sāriputta āharissāmi nāvakaṅkhāmi jīvitanti.
Mā āyasmā channo satthaṁ āharesi. Yāpetāyasmā channo, yāpentaṁ mayaṁ āyasmantaṁ channaṁ icchāma, sace āyasmato channassa natthi sappāyāni bhojanāni, ahaṁ āyasmato channassa sappāyāni bhojanāni pariyesissāmi, sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaṁ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi, sace āyasmato channassa natthi patirūpā upaṭṭhākā, ahaṁ āyasmantaṁ channaṁ upaṭṭhahissāmi, māyasmā-7 channo satthaṁ āharesi, yāpetāyasmā channo, yāpentaṁ mayaṁ āyasmantaṁ channaṁ icchāmāti.
1. Paṭikkamoti - syā, sīmu. 2. Muddhani - machasaṁ syā,
3. Abhimattheyya - machasaṁ 4. Ūhantī - machasaṁ,
5. Bandhena - syā. 6. Adhimattavātā sīse sīsavedanā - syā
7. Māca āyasmā - syā adhimatatā sīse sīsavedanā - machasaṁ.
[BJT Page 128]
Na me āvuso sāriputta natthi sappāyāni bhojanāni, atthi me sappāyāni bhojanāni, napi me natthi sappāyāni bhesajjāni, atthi me sappāyāni bhesajjāni, napi me natthi patirūpā upaṭṭhākā, atthi me patirūpā upaṭṭhākā. Api ca me āvuso satthā pariciṇṇo dīgharattaṁ manāpeneva no amanāpena, etaṁ hi āvuso sāvakassa patirūpaṁ yaṁ satthāraṁ paricareyya manāpeneva no amanāpena, taṁ anupavajjaṁ channo bhikkhu satthaṁ āharissatīti, evametaṁ āvuso sāriputta dhārehīti.
Puccheyyāma mayaṁ āyasmantaṁ channaṁ kañcī1deva desaṁ, sace āyasmā channo okāsaṁ karoti pañhassa veyyākaraṇāyāti.
[page 058] pucchāvuso sāriputta sutvā vedissāmāti.
Cakkhuṁ āvuso channa, cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme "etaṁ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Sotaṁ āvuso channa, sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme "etaṁ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Ghānaṁ āvuso channa, ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme "etaṁ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Jivhaṁ āvuso channa, jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme "etaṁ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Kāyaṁ āvuso channa, kāyaviññāṇaṁ kāyaviññāṇaviññātabbe dhamme "etaṁ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Manaṁ āvuso channa, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme "etaṁ mama, eso'hamasmi, eso me attā"ti samanupassasīti.
Cakkhuṁ āvuso sāriputta, cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme: "netaṁ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Sotaṁ āvuso sāriputta, sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme:"netaṁ mama, neso'hamasmi, na meso attā"ti samanupassāmi.
Ghānaṁ āvuso sāriputta, ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme: "netaṁ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Jivhaṁ āvuso sāriputta, jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme: "netaṁ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Kāyaṁ āvuso sāriputta, kāyaviññāṇaṁ kāyaviññāṇaviññātabbe dhamme: "netaṁ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Manaṁ āvuso sāriputta, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme: "netaṁ mama, neso'hamasmi, na me so attā"ti samanupassāmīti.
1. Kiñci - syā. [PTS]
[BJT Page 130]
Cakkhusmiṁ āvuso channa, cakkhuviññāṇe, cakkhuviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Ghānasmiṁ āvuso channa, ghānaviññāṇe, ghānaviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya ghānaṁ ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Jivhāya āvuso channa, jivhaviññāṇe, jivhāviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya jivhaṁ jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Manasmiṁ āvuso channa, manoviññāṇe, manoviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya manaṁ manoviññāṇaṁ manoviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Cakkhusmiṁ āvuso channa, cakkhuviññāṇe, cakkhuviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Cakkhusmiṁ āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
Sotasmiṁ āvuso sāriputta, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya sotaṁ sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
Jivhāya āvuso sāriputta, jivhaviññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya jivhaṁ jivhāviññāṇaṁ jivhāviññāṇaviññātabbe [page 059] dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
Kāyasmiṁ āvuso sāriputta, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya kāyaṁ kāyaviññāṇaṁ kāyaviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassāmi.
Manasmiṁ āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya manaṁ manoviññāṇaṁ manoviññāṇaviññātabbe dhamme "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassāmīti.
Evaṁ vutte āyasmā mahācundo āyasmantaṁ channaṁ etadavoca: "tasmātiha āvuso channa, idampi tassa bhagavato sāsanaṁ niccakappaṁ sādhukaṁ manasikātabbaṁ: "nissitassa calitaṁ,anissitassa calitaṁ natthi, calite asati passaddhi hoti, passaddhiyā sati nati-1 na hoti, natiyā asati āgatigati na hoti, āgatigatiyā asati cutupapāto na hoti, cutupapāte asati nevidha na huraṁ na ubhayamantarena esevanto dukkhassāti.
1. Nandi - syā.
[BJT Page 132]
[BJT Page 132]
Atha kho āyasmā ca sāriputto āyasmā ca mahācundo āyasmantaṁ channaṁ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṁsu. Atha kho āyasmā channo acirapakkantesu tesu āyasmantesu satthaṁ āharesi.
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca "āyasmatā bhante, channena satthaṁ āharitaṁ, tassa kā gati ko abhisamparāyoti? Nanu te sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā khyākatāti.
Atthi bhante, pubbacīraṁ-1 nāma vajjigāmo, tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānīti.
Honti hete sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni, na kho panāhaṁ sāriputta, [page 060] ettāvatā saupavajjoti-2 vadāmi, yo kho sāriputta imañca kāyaṁ nikkhipati, aññañca kāyaṁ upādiyati, tamahaṁ saupavajjoti vadāmi, taṁ channassa bhikkhuno natthi, anupavajjaṁ channena bhikkhunā satthaṁ āharitanti evametaṁ sāriputta, dhārehīti.
1. 9. 5
Puṇṇasuttaṁ
88. Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇo bhagavantaṁ etadavoca "sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
1. Pubbavijajanaṁ - machasaṁ, syā. Pubbavijajhanaṁ - [PTS.] Pubbaciviraṁ - sī 2
2. Sā upavajjāti - sīmu.
3. Katañca - machasaṁ.
[BJT Page 134]
Santi kho puṇṇa sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi ca kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce [page 061] bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Iminā tvaṁ puṇṇa, mayā saṅkhittena ovādena ovadito katamasmiṁ janapade viharissasīti? Atthi bhante, sunāparanto nāma janapado, tatthāhaṁ viharissāmīti.
Caṇḍā kho puṇṇa, sunāparantakā manussā, pharusā kho puṇṇa sunāparantakā manussā, sace kho tvaṁ puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti, tatra te puṇṇa, kinti bhavissatīti? Sace maṁ bhante, sunāparantakā manussā akkosissanti, paribhāsissanti, tatra me evaṁ bhavissati, bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā; yaṁ me nayime pāṇinā pahāraṁ dentīti, evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
Sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraṁ dassanti, tatra pana te puṇṇa kinti bhavissatīti? Sace me bhante, sunāparantakā manussā pāṇinā pahāraṁ dassanti tatra me evaṁ bhavissati:
[BJT Page 136]
"Bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā yaṁ me nayime leḍḍunā pahāraṁ dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
Sace pana te puṇṇa sunāparantakā manussā leḍḍunā pahāraṁ dassanti, tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā leḍḍunā pahāraṁ dassanti, tatra me evaṁ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṁ me nayime daṇḍena pahāraṁ [page 062] dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
Sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraṁ dassanti, -1 tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā daṇḍena pahāraṁ dassanti, tatra me evaṁ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṁ me nayime satthena pahāraṁ dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
Sace pana te puṇṇa sunāparantakā manussā satthena pahāraṁ dassanti, tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā satthena pahāraṁ dassanti tatra me evaṁ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṁ maṁ nayime tiṇhena satthena jīvitā voropantīti. Evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
1. Dassenti - sīmu.
[BJT Page 138]
Sace pana tvaṁ puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te puṇṇa kinti bhavissatīti? Sace me bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaṁ bhavissati: "santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṁ pariyesanti, tamme idaṁ aparayiṭṭhameva-3 satthahārakaṁ laddhanti", evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
Sādhu sādhu puṇṇa sakkhissasi kho tvaṁ puṇṇa iminā upasamena samannāgato sunāparantasmiṁ janapade vatthuṁ, yassadāni tvaṁ puṇṇa kālaṁ maññasīti.
Atha kho āyasmā puṇṇo bhagavato bhāsitaṁ-4 abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā [page 063] padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena sunāparanto janapado tena cārikaṁ pakkami. Anupubbena cārikaṁ caramāno yena sunāparanto janapado tadavasari. Tatra sudaṁ āyasmā puṇṇo sunāparantasmiṁ janapade viharati.
Atha kho āyasmā puṇṇo tenevantaravassena paññamattāni upāsakasatāni paṭivedesi, "teneva antaravassena pañcamattāni upāsikāsatāni paṭivedesi-5 tenevantaravassena tisso vijjā sacchākāsi, tenevantaravassena parinibbāyi.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho te bhikkhū bhagavantaṁ etadavocuṁ "yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati? Ko abhisamparāyoti? Paṇḍito bhikkhave, puṇṇo, kulaputto ahosi paccapādī-6 dhammassānu dhammaṁ, na ca maṁ dhammādhikaraṇaṁ vihesesi-7 parinibbuto bhikkhave puṇṇo kulaputtoti.
1. Te - syā, machasaṁ
2. Me - syā, machasaṁ
3. Apariyiṭṭhaññeva - machasaṁ pariyiṭṭhaññeva - syā
4. Vacataṁ - machasaṁ
5. Paṭipādesi - sī 1, 2, paṭidesesi - syā
6. Saccavādi - syā, kulaputto paccapāda - machasaṁ
7. Viheṭhesi - machasaṁ.
1. 9. 6
Bāhiyasuttaṁ
89. Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca, sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
[BJT Page 140]
Taṁ kimmaññasi bāhiya, cakkhuṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? [page 064] nohetaṁ bhante.
Cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Manoviññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso hamasmi, eso me attā" ti? Nohetaṁ bhante.
Evaṁ passaṁ bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkami. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajjanti tadanuttaraṁ brahmavacariya pariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattā yāti abbhaññāsi, aññataro ca panāyasmā bāhiyo arahataṁ ahosīti.
1. Viharati - syā.
[BJT Page 142]
[BJT Page 142]
1. 9. 7
Ejāsuttaṁ
90. Ejā bhikkhave rogo, ejā gaṇḍo, ejā sallaṁ, tasmātiha bhikkhave, tathāgato anejo viharati vītasallo. [page 065] tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya anejo vihareyyaṁ vītasalloti:
Cakkhuṁ na maññeyya, cakkhusmiṁ na maññeyya, cakkhuto na maññeyya, cakkhuṁ meti na maññeyya. Rūpe na maññeyya, rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya. Cakkhuviññāṇaṁ na maññeyya, cakkhuviññāṇasmiṁ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇa meti na maññeyya. Cakkhusamphassaṁ na maññeyya, cakkhusamphassasmiṁ na maññeyya, cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Sotaṁ na maññeyya, sotasmiṁ na maññeyya, sotato na maññeyya, sotaṁ meti na maññeyya. Sadde na maññeyya saddesu na maññeyya, saddato na maññeyya, saddā meti na maññeyya. Sotaviññāṇaṁ na maññeyya, sotaviññāṇasmiṁ na maññeyya, sotaviññāṇato na maññeyya, sotaviññāṇa meti na maññeyya. Sotasamphassaṁ na maññeyya, sotasamphassasmiṁ na maññeyya, sotasamphassato na maññeyya sotasamphasso meti na maññeyya. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Ghānaṁ na maññeyya, ghānasmiṁ na maññeyya, ghānato na maññeyya, ghānaṁ meti na maññeyya. Gandhe na maññeyya gandhesu na maññeyya, gandhato na maññeyya, gandhā meti na maññeyya. Ghānaviññāṇaṁ na maññeyya, ghānaviññāṇasmiṁ na maññeyya, ghānaviññāṇato na maññeyya, ghānaviññāṇa meti na maññeyya. Ghānasamphassaṁ na maññeyya, ghānasamphassasmiṁ na maññeyya, ghānasamphassato na maññeyya ghānasamphasso meti na maññeyya. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Jivhaṁ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya. Rase na maññeyya rasesu na maññeyya, rasato na maññeyya, rasā meti na maññeyya. Jivhāviññāṇaṁ na maññeyya, jivhāviññāṇasmiṁ na maññeyya, jivhāviññāṇato na maññeyya, jivhāviññāṇa meti na maññeyya. Jivhāsamphassaṁ na maññeyya, jivhāsamphassasmiṁ na maññeyya, jivhāsamphassato na maññeyya jivhāsamphasso meti na maññeyya. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Kāyaṁ na maññeyya, kāyasmiṁ na maññeyya, kāyato na maññeyya, kāyaṁ meti na maññeyya. Phoṭṭhabbe na maññeyya kāyesu na maññeyya, phoṭṭhabbato na maññeyya, phoṭṭhabbā meti na maññeyya. Kāyaviññāṇaṁ na maññeyya, kāyaviññāṇasmiṁ na maññeyya, kāyaviññāṇato na maññeyya, kāyaviññāṇa meti na maññeyya. Kāyasamphassaṁ na maññeyya, kāyasamphassasmiṁ na maññeyya, kāyasamphassato na maññeyya kāyasamphasso meti na maññeyya. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Manaṁ na maññeyya, manasmiṁ na maññeyya, manato na maññeyya, mano meti na maññeyya. Dhamme na maññeyya dhammesu na maññeyya, dhammato na maññeyya, dhammā meti na maññeyya. Manoviññāṇaṁ na maññeyya, manoviññāṇasmiṁ na maññeyya, manoviññāṇato na maññeyya, manoviññāṇa meti na maññeyya. Manosamphassaṁ na maññeyya, manosamphassasmiṁ na maññeyya, manosamphassato na maññeyya manosamphasso meti na maññeyya. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
[BJT Page 144]
So evaṁ na maññamāno na ca kiñci-1 loke upādiyati anupādiyaṁ na paritassati, aparitassaṁ paccattaññeva [page 066] parinibbāyati, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 9. 8
Dutiyaejāsuttaṁ
91. Ejā bhikkhave rogo, ejā gaṇḍo, ejā sallaṁ, tasmātiha bhikkhave, tathāgato anejo viharati cītasallo, tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya anejo vihareyyaṁ vītasalloti.
Cakkhuṁ na maññeyya, cakkhusmiṁ na maññeyya, cakkhuto na maññeyya, cakkhuṁ meti na maññeyya. Rūpe na maññeyya rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya. Cakkhuviññāṇaṁ na maññeyya, cakkhuviññāṇasmiṁ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇa meti na maññeyya. Cakkhusamphassaṁ na maññeyya, cakkhusamphassasmiṁ na maññeyya, cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya. Yaṁ hi bhikkhave-2 maññati, yasmiṁ maññati, yato maññati, yaṁ meti maññati, tato taṁ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati.
Sotaṁ na maññeyya, sotasmiṁ na maññeyya, sotato na maññeyya, sotaṁ meti na maññeyya. Sadde na maññeyya saddesu na maññeyya, saddato na maññeyya, saddā meti na maññeyya. Sotaviññāṇaṁ na maññeyya, sotaviññāṇasmiṁ na maññeyya, sotaviññāṇato na maññeyya, sotaviññāṇa meti na maññeyya. Sotasamphassaṁ na maññeyya, sotasamphassasmiṁ na maññeyya, sotasamphassato na maññeyya sotasamphasso meti na maññeyya. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya. Yaṁ hi bhikkhave-2 maññati yasmiṁ maññati yato maññati yaṁ meti maññati, tato taṁ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
Ghānaṁ na maññeyya, ghānasmiṁ na maññeyya, ghānato na maññeyya, ghānaṁ meti na maññeyya. Gandhe na maññeyya gandhesu na maññeyya, gandhato na maññeyya, gandhā meti na maññeyya. Ghānaviññāṇaṁ na maññeyya, ghānaviññāṇasmiṁ na maññeyya, ghānaviññāṇato na maññeyya, ghānaviññāṇa meti na maññeyya. Ghānasamphassaṁ na maññeyya, ghānasamphassasmiṁ na maññeyya, ghānasamphassato na maññeyya ghānasamphasso meti na maññeyya. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi ta maññeyya, tammeti na maññeyya. Yaṁ hi-2. Bhikkhave maññati yasmiṁ maññati yato maññati yaṁ meti maññati, tato taṁ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
Jivhaṁ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya. Rase na maññeyya rasesu na maññeyya, rasato na maññeyya, rasā meti na maññeyya. Jivhāviññāṇaṁ na maññeyya, jivhāviññāṇasmiṁ na maññeyya, jivhāviññāṇato na maññeyya, jivhāviññāṇa meti na maññeyya. Jivhāsamphassaṁ na maññeyya, jivhāsamphassasmiṁ na maññeyya, jivhāsamphassato na maññeyya jivhāsamphasso meti na maññeyya. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi ta maññeyya, tammeti na maññeyya. Yaṁ hi-2 bhikkhave maññati yasmiṁ maññati [page 067] yato maññati yaṁ meti maññati, taṁ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
Kāyaṁ na maññeyya, kāyasmiṁ na maññeyya, kāyato na maññeyya, kāyaṁ meti na maññeyya. Phoṭṭhabbe na maññeyya kāyesu na maññeyya, phoṭṭhabbato na maññeyya, phoṭṭhabbā meti na maññeyya. Kāyaviññāṇaṁ na maññeyya, kāyaviññāṇasmiṁ na maññeyya, kāyaviññāṇato na maññeyya, kāyaviññāṇa meti na maññeyya. Kāyasamphassaṁ na maññeyya, kāyasamphassasmiṁ na maññeyya, kāyasamphassato na maññeyya kāyasamphasso meti na maññeyya. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya. Yaṁ hi bhikkhave maññati yasmiṁ maññati yato maññati yaṁ meti maññati, tato taṁ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.
1. Na kiñcipi - machasaṁ
2. Yaṁ bhikkhave - sīmu.
[BJT Page 146]
Manaṁ na maññeyya, manasmiṁ na maññeyya, manato na maññeyya, mano meti na maññeyya. Dhamme na maññeyya dhammesu na maññeyya, dhammato na maññeyya, dhammā meti na maññeyya. Manoviññāṇaṁ na maññeyya, manoviññāṇasmiṁ na maññeyya, manoviññāṇato na maññeyya, manoviññāṇa meti na maññeyya. Manosamphassaṁ na maññeyya, manosamphassasmiṁ na maññeyya, manosamphassato na maññeyya manosamphasso meti na maññeyya. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya. Yaṁ hi-1 bhikkhave, maññati, yasmiṁ maññati yato maññati, yaṁ meti maññati tato taṁ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati.
Yāvatā bhikkhave, khandhadhātuāyatanā tampi na 'maññayye, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya. So evaṁ amaññamāno na ca kiñci-2 loke upādiyati anupādiyaṁ na paritassati, aparitassaṁ paccattaññeva parinibbāyati, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. Yampi - sīmu;
2. Na kiñci - sīmu; machasaṁ.
1. 9. 9
Dvayasuttaṁ
92. Dvayaṁ vo bhikkhave desissāmi, taṁ suṇātha. Kiñca bhikkhave dvayaṁ? Cakkhuñceva rūpā ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhāceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca, idaṁ vuccati bhikkhave dvayaṁ.
Yo bhikkhave evaṁ vadeyya: "ahametaṁ dvayaṁ paccakkhāya aññaṁ dvayaṁ paññāpessāmī" ti. Tassa vācāvatthurevassa, puṭṭho ca na sampāyeyya, uttariñca vighātaṁ āpajjeyya, taṁ kissa hetu? Yathā taṁ bhikkhave avisayasminti.
[BJT Page 148]
1. 9. 10
Dutiyadvayasuttaṁ
93. Dvayaṁ bhikkhave, paṭicca viññāṇaṁ sambhoti. Kathañca bhikkhave, dvayaṁ paṭicca viññāṇaṁ sambhoti?
Cakkhuñca paṭicca rūpe uppajjati cakkhuviññāṇaṁ, cakkhuṁ-1 aniccaṁ vipariṇāmī aññathābhāvi. [page 068] rūpā aniccā vipariṇāmino aññathābhāvino, itthetaṁ dvayaṁ calañceva vyayañca-2 aniccaṁ vipariṇāmi aññathābhāvi. Cakkhuviññāṇaṁ aniccaṁ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo cakkhuviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaṁ kho pana bhikkhave paccayaṁ paṭicca samuppannaṁ cakkhuviññāṇaṁ kuto niccaṁ bhavissati.
Yā kho bhikkhave, imesaṁ tiṇṇaṁ dhammānaṁ saṅgati sannipāto samavāyo ayaṁ vuccati bhikkhave cakkhusamphasso. Cakkhusamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo cakkhusamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṁ kho pana bhikkhave paccayaṁ paṭicca uppanno cakkhusamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
Sotañca paṭicca sadde uppajjati sotaviññāṇaṁ, sotaṁ aniccaṁ vipariṇāmī aññathābhāvi. Saddā aniccā vipariṇāmino aññathābhāvino, itthetaṁ dvayaṁ calañceva vyayañca aniccaṁ vipariṇāmī aññathābhāvi. Sotaviññāṇaṁ aniccaṁ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo sotaviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaṁ kho pana bhikkhave paccayaṁ paṭicca samuppannaṁ sotaviññāṇaṁ kuto niccaṁ bhavissati.
Yā kho bhikkhave, imesaṁ tiṇṇaṁ dhammānaṁ saṅgati sannipāto samavāyo, ayaṁ vuccati bhikkhave sotasamphasso sotasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo sotasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṁ kho pana bhikkhave paccayaṁ paṭicca uppanno sotasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
Ghānañca paṭicca gandhe uppajjati ghānaviññāṇaṁ, ghānaṁ aniccaṁ vipariṇāmī aññathābhāvi. Gandhā aniccā vipariṇāmino aññathābhāvino, itthetaṁ dvayaṁ calañceva vyayañca-2 aniccaṁ vipariṇāmi aññathābhāvi. Ghānaviññāṇaṁ aniccaṁ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo ghānaviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaṁ kho pana bhikkhave paccayaṁ paṭicca samuppannaṁ ghānaviññāṇaṁ kuto niccaṁ bhavissati.
1. Cakkhu - sīmu. Machasaṁ
2. Khyathañca - machasaṁ
3. Ayaṁ vuccati cakkhusamphasso - machasaṁ, sī2
4. Vipariṇāminī?
5. Aññathābhāvinī?
Yā kho bhikkhave, imesaṁ tiṇṇaṁ dhammānaṁ saṅgati sannipāto samavāyo ayaṁ vuccati bhikkhave ghānasamphasso ghānasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo ghānasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, [page 069] aniccaṁ kho pana bhikkhave paccayaṁ paṭicca uppanno ghānasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
Jivhañca paṭicca rase uppajjati jivhāviññāṇaṁ, jivhā aniccā vipariṇāmī-4 aññathābhāvi-5 rasā aniccā vipariṇāmino aññathābhāvino, itthetaṁ dvayaṁ calañceva vyayañca aniccaṁ vipariṇāmī aññathābhāvi. Jivhāviññāṇaṁ aniccaṁ vipariṇāmi aññathābhāvī, yopi hetu yopi paccayo jivhāviññāṇassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṁ kho pana bhikkhave paccayaṁ paṭicca samuppannaṁ jivhāviññāṇaṁ kuto niccaṁ bhavissati.
[BJT Page 150]
Yā kho bhikkhave, imesaṁ tiṇṇaṁ dhammānaṁ saṅgati sannipāto samavāyo ayaṁ vuccati bhikkhave jivhāsamphasso jivhāsamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo jivhāsamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṁ kho pana bhikkhave paccayaṁ paṭicca uppanno jivhāsamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
Kāyakhuñca paṭicca phoṭṭhabbe uppajjati kāyaviññāṇaṁ, kāyaṁ aniccaṁ vipariṇāmi aññathābhāvi. Phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino, itthetaṁ dvayaṁ calañceva vyayañca aniccaṁ vipariṇāmī aññathābhāvī. Kāyaviññāṇaṁ aniccaṁ vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo kāyaviññāṇassa aññathābhāvī uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṁ kho pana bhikkhave paccayaṁ paṭicca samuppannaṁ kāyaviññāṇaṁ kuto niccaṁ bhavissati.
Yā kho bhikkhave, imesaṁ tiṇṇaṁ dhammānaṁ saṅgati sannipāto samavāyo ayaṁ vuccati bhikkhave kāyasamphasso kāyasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo kāyasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṁ kho pana bhikkhave paccayaṁ paṭicca uppanno kāyasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.
Manañca paṭicca dhamme uppajjati manoviññāṇaṁ, mano anicco vipariṇāmī aññathābhāvī. Dhammā aniccā vipariṇāmino aññathābhāvino, itthetaṁ dvayaṁ calañceva vyayañca aniccaṁ vipariṇāmī aññathābhāvī. Manoviññāṇaṁ aniccaṁ vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo manoviññāṇassa aññathābhāvī uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṁ kho pana bhikkhave paccayaṁ paṭicca samuppannaṁ manoviññāṇaṁ kuto niccaṁ bhavissati.
Yā kho bhikkhave, imesaṁ tiṇṇaṁ dhammānaṁ saṅgati sannipāto samavāyo ayaṁ vuccati bhikkhave manosamphasso manosamphassopi anicco vipariṇāmī aññathābhāvī,
Yopi hetu yopi paccayo manosamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaṁ kho pana bhikkhave paccayaṁ paṭicca uppanno manosamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā valā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino. Evaṁ kho bhikkhave dvayaṁ paṭicca viññāṇaṁ sambhotīti.
Channavaggo navamo
Tatruddānaṁ:
Paloka suññā saṅkhittaṁ-1 channo puṇṇo ca bāhiyo
Ejena ca duve vuttā - dvayehi apare duveti.
1. Palokasuñño saṅkhitto - sīmu.
[BJT Page 152]
10. Chalavaggo
1. 10. 1
Chaphassāyatanasuttaṁ
94. [page 070] chayime-1 bhikkhave phassāyatanā adantā aguttā arakkhitā asaṁvutā dukkhādhivāhā honti. Katame cha?
Cakkhuṁ bhikkhave phassāyatanaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ dukkhādhivāhaṁ hoti. Sotaṁ bhikkhave phassāyatanaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ dukkhādhivāhaṁ hoti. Ghānaṁ bhikkhave phassāyatanaṁ adantaṁ arakkhitaṁ asaṁvutaṁ dukkhādhivāhaṁ hoti. Jivhā bhikkhave phassāyatanaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ dukkhādhivāhaṁ hoti. Kāyo bhikkhave phassāyatanaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ dukkhādhivāhaṁ hoti. Mano bhikkhave phassāyatanaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ dukkhādhivāhaṁ hoti. Ime kho bhikkhave cha phassāyatanā adantā aguttā arakkhitā asaṁvutā dukkhādhivāhā honti.
Chayime bhikkhave phassāyatanā sudantā suguttā surakkhitā susaṁvutā sukhādhivāhā honti. Katame cha?
Cakkhuṁ bhikkhave phassāyatanaṁ sudantaṁ suguttaṁ surakkhitaṁ susaṁvutaṁ sukhādhivāhaṁ hoti. Sotaṁ bhikkhave phassāyatanaṁ sudantaṁ suguttaṁ surakkhitaṁ susaṁvutaṁ sukhādhivāhaṁ hoti. Ghānaṁ bhikkhave phassāyatanaṁ sudantaṁ surakkhitaṁ susaṁvutaṁ sukhādhivāhaṁ hoti. Jivhā bhikkhave phassāyatanaṁ sudantaṁ suguttaṁ surakkhitaṁ susaṁvutaṁ sukhādhivāhaṁ hoti. Kāyo bhikkhave phassāyatanaṁ sudantaṁ suguttaṁ surakkhitaṁ susaṁvutaṁ sukhādhivāhaṁ hoti. Mano bhikkhave phassāyatanaṁ sudantaṁ suguttaṁ surakkhitaṁ susaṁvutaṁ sukhādhivāhaṁ hoti. Ime kho bhikkhave cha phassāyatanā sudantā suguttā surakkhitā susaṁvutā sukhādhivāhā hontīti.
Idamoca bhagavā: idaṁ vatvā sugato athāparaṁ etadavoca satthā:
1. Cha ime - sīmu.
[BJT Page 154]
Chaḷeva phassāyatanāni bhikkhavo
Asaṁvuto yattha dukkhaṁ nigacchati,
Tesañca ye saṁvaraṇaṁ avedisuṁ
Saddhādutiyā viharantānavassutā.
Disvāna rūpāni manoramāni
Athopi disvā amanoramāni
Manorame rāgapathaṁ vinodaye
Na cappiyaṁ-1 meti manaṁ padosaye
Saddañca sutavā dubhayaṁ piyāppiyaṁ
Piyampi sadde na samucchito siyā
Athoppiye-2 dosagataṁ vinodaye
Na cappiyaṁ meti manaṁ padosaye
Gandhañca ghātvā surabhiṁ manoramaṁ
Athopi ghātvā asuciṁ akantiyaṁ
Akantiyasmiṁ paṭighaṁ vinodaye
Chandānunīto naca kantiye-3 siyā
Rasañca bhotvā sāditañca sāduṁ-4
Athopi bhotvāna asādumekadā
Sāduṁ rasaṁ nājjhosāya bhuñje
Virodhamāsādusu nopadaṁsaye
Phassena phuṭṭho na sukhena majje-5
Dukkhena phuṭṭhopi na sampavedhe
Phassadvayaṁ sukhadukkhe-6 upekkhe-7
Anānuruddho aviruddhakenaci
Papañcasaññā itarītarā narā
Papañcayantā upayanti saññino
Manomayaṁ gehasitañca sabbaṁ
Panujja nekkhammasitaṁ irīyati
Evaṁ mano chassu yadā subhāvito
Phuṭṭhassa cittaṁ na vikampate kvaci
Te rāgadose-8 abhibhuyya bhikkhavo
Bhavātha-9 jātimaraṇassa pāragāti.
-------------------------
1. Na cāppiyaṁ - syā, machasaṁ
2. Athapapiyaṁ - sī 2.
3. Kanatiyo - sīmu.
4. Paritañca sādu - syā: sāditañcasāduṁ - sī 2. Asāditañcasāduṁ - machasaṁ, sādītañcasāduñca sīmu.
5. Majjhe - syā, sī2.
6. Sukhadukkhaṁ - syā.
7. Upekkho - sīmu.
8. Rāgadosaṁ - sīmu.
9. Bhavattha - machasaṁ.
[BJT Page 156]
1. 10. 2
Māluṅkyaputtasuttaṁ
95. [page 072] atha kho āyasmā māluṅkyaputto-1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā māluṅkyaputto bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
Etthadāni māluṅkyaputta kiṁ dahare bhikkhū vakkhāma, yatra hi nāma tvaṁ bhikkhu jiṇṇo vuddho mahallako addhagato vayoanuppatto saṅkhittena ovādaṁ yācasīti. Kiñcāpahaṁ bhante jiṇṇo vuddho mahallako addhagato vayoanuppatto, desetu me bhante bhagavā saṅkhittena dhammaṁ, desetu me sugato saṅkhittena dhammaṁ, appevanāmāhaṁ bhagavato bhāsitassa atthaṁ ājāneyyaṁ, appevanāmāhaṁ bhagavato bhāsitassa dāyādo assanti.
Taṁ kimmaññasi māluṅkyaputta ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti. Passeyyanti, atthi te tattha chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante.
Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyantī, atthi te tattha chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante.
Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca sāyasi, na ca te hoti ghāyeyyanti, atthi te tattha chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante.
Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti ghāyeyyanti, atthi te tattha chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante.
1. Mālukkya - machasaṁ, syā.
[BJT Page 158]
Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti, atthi te tattha chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante.
[page 073] ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante.
Ettha ca te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissati. Yato kho te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissati. Tato tvaṁ māluṅkyaputta na tena, yato tvaṁ māluṅkaputta na tena, tato tvaṁ māluṅkyaputta na tattha, yato tvaṁ māluṅkyaputta na tattha, tato tvaṁ māluṅakyaputta nevidha na huraṁ na ubhayamantarena esevanto dukkhassāti.
Imassa khvāhaṁ bhante bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena-1 atthaṁ ājānāmi.
Rūpaṁ disvā sati muṭṭhā piyanimittaṁ-2 manasi karoto
Sārattacitto vedeti tañca ajjhesāya-3 tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā rūpasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ-4 vuccati.
Saddaṁ sutvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
[page 074] gandhaṁ ghātvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā gandhasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
1. Bhāsitassa vitvārena - machasaṁ. , Syā, sīmu. 2. Piyanimittaṁ - sīmu. Sī 2
3. Ajjhosa - machasaṁ, ajejhasā- syā. 4. Nibbāna - machasaṁ. Syā.
[BJT Page 160]
Rasaṁ bhotvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā rasasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Phassaṁ-1 phussa sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Dhammaṁ ñatvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā dhammasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Na so rajjati rūpesu rūpaṁ disvā patissato-2
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa passato rūpaṁ sevato cāpi vedanaṁ
Khīyati nopacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
Na so rajjati saddesu saddaṁ sutvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa suṇato saddaṁ sevatocāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
[page 075] na so rajjati gandhesu gandhaṁ ghātvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa ghāyato gandhaṁ sevatocāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
Na so rajjati rasesu rasaṁ bhotvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa sāyato rasaṁ sevato cāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
1. Phoṭṭhabbā - syā
2. Paṭissato- machasaṁ
[BJT Page 162]
Na so rajjati phassesu phassaṁ phussa patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa phusato phassaṁ sevato cāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
[page 076] na so rajjati dhammesu dhammaṁ ñatvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa vijānato-1 dhammaṁ sevatocāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccatī ti.
Imassa kho'haṁ bhante bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti. Sādhu sādhu māluṅkyaputta, sādhu kho tvaṁ māluṅkyaputta mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi.
Rūpaṁ disvā sati muṭṭhā piyanimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā rūpasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Saddaṁ sutvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Gandhaṁ ghātvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā gandhasambhavā
Abhijjhā ca vibhesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Rasaṁ bhotvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā rasasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Phassaṁ phussa sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Dhammaṁ ñatvā sati muṭṭhā piyaṁ nimittaṁ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā dhammasambhavā
Abhijjhā ca vibhesā ca cittamassūpahaññati
Evaṁ ācinato dukkhaṁ ārā nibbāṇaṁ vuccati.
Na so rajjati rūpesu rūpaṁ disvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa passato rūpaṁ sevato cāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
Na so rajjati saddesu saddaṁ sutvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa sunato saddaṁ sevatocāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
Na so rajjati gandhesu gandhaṁ ghātvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa ghāyato gandhaṁ sevatocāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
Na so rajjati rasesu rasaṁ bhotvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa sāyato rasaṁ sevato cāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
Na so rajjati phassesu phassaṁ phussa patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa phusato phassaṁ sevato cāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccati.
na so rajjati dhammesu dhammaṁ ñatvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa vijānato dhammaṁ sevatocāpi vedanaṁ
Khīyati no pacīyati evaṁ so caratī sato
Evaṁ apacinato dukkhaṁ santike nibbānaṁ vuccatī ti.
Imassa kho māluṅkyaputta mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti. Atha kho āyasmā māluṅkyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva āgārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā māluṅkyaputto arahataṁ ahosīti.
1. Jānato - machasaṁ, syā.
[BJT Page 164]
1. 10. 3
Parihānadhammasuttaṁ
96. Parihānadhammañca vo bhikkhave, desissāmi aparihāna dhammañca cha ca abhibhāyatanāni. Taṁ suṇātha. Kathañca bhikkhave parihānadhammo hoti. Idha bhikkhave bhikkhuno cakkhunā rūpaṁ disvā uppajjanti pāpakā akusalā sarasaṅkappā-1 saṁyojanīyā tañce-2 bhikkhu adhivāseti nappajahati na vinodeti na vyantī karoti na anabhāvaṁ gameti. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Punacaparaṁ bhikkhave, bhikkhuno sotena saddaṁ sutvā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā, tañce bhikkhū adhivāseti nappajahati na vinodeti na vyantīkaroti na anabhāvaṁ gameti. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti. Evaṁ kho bhikkhave parihāna dhammo hoti.
Punacaparaṁ bhikkhave, bhikkhuno ghānena gandhaṁ ghāyitvā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṁ gameti. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti. Evaṁ kho bhikkhave parihāna dhammo hoti.
Punacaparaṁ bhikkhave, bhikkhuno jivhāya rasaṁ sāyitvā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṁ gameti. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti. Evaṁ kho bhikkhave parihāna dhammo hoti.
Punacaparaṁ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṁ sutvā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṁ gameti. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti. Evaṁ kho bhikkhave parihāna dhammo hoti.
Punacaparaṁ bhikkhave, bhikkhuno manasā dhammaṁ [page 077] viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṁ gameti. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti. Evaṁ kho bhikkhave parihāna dhammo hoti.
1. Akusalā dhammā sarasaṅkappā - syā, [PTS]
2. Tañca - syā.
[BJT Page 166]
Katamāni ca bhikkhave cha abhibhāyatanāni. Idha bhikkhave bhikkhuno cakkhunā rūpaṁ disvā nūppajjanti-1 pāpakā akusalā sarasaṅkappā saññojanīyā. Veditabbametaṁ bhikkhave bhikkhunā abhibhūtametaṁ āyatanaṁ-2, abhibhāyatanaṁ hetaṁ vuttaṁ bhagavatāti.
Punacaparaṁ bhikkhave bhikkhuno sotena saddaṁ sutvā nūpajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā. Veditabbametaṁ bhikkhave bhikkhunā abhibhūtametaṁ āyatanaṁ, abhibhāyatanaṁ hetaṁ vuttaṁ bhagavatāti.
Punacaparaṁ bhikkhave bhikkhuno ghānena gandhaṁ gāyitvā nūpajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā. Veditabbametaṁ bhikkhave bhikkhunā abhibhūtametaṁ āyatanaṁ, abhibhāyatanaṁ hetaṁ vuttaṁ bhagavatāti.
Punacaparaṁ bhikkhave bhikkhuno jivhāya rasaṁ sāyitvā nūpajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā. Veditabbametaṁ bhikkhave bhikkhunā abhibhūtametaṁ āyatanaṁ, abhibhāyatanaṁ hetaṁ vuttaṁ bhagavatāti.
Punacaparaṁ bhikkhave bhikkhuno kāyena phoṭṭhabbaṁ phusitvā nūpajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā. Veditabbametaṁ bhikkhave bhikkhunā abhibhūtametaṁ āyatanaṁ, abhibhāyatanaṁ hetaṁ vuttaṁ bhagavatāti.
Punacaparaṁ bhikkhave bhikkhuno manasā dhammaṁ viññāya nūpajjanti pāpakā akusalā sarasaṅkappā saṁyojanīyā. Veditabbametaṁ bhikkhave bhikkhunā abhibhūtametaṁ āyatanaṁ, abhibhāyatanaṁ hetaṁ vuttaṁ bhagavatāti.
Imāni vuccanti bhikkhave cha abhibhāyatanānī ti.
1. 10. 4
Pamādavihārisuttaṁ
97. [page 078] pamādavihāriñca vo bhikkhave desissāmi appamādavihāriñca. Taṁ suṇātha. Kathañca bhikkhave pamādavihārī hoti?
Cakkhundriyā saṁvutassa-3 bhikkhave viharato cittaṁ khyāsiccati-4 cakkhuviññeyyesu rūpesu, tassa vyāsittacittassa pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati-5, dukkhino cittaṁ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.
Sotindriyā asaṁvutassa bhikkhave viharato cittaṁ khyāsiccati sotaviññeyyesu saddesu, tassa vyāsittacittassa pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati-5, dukkhino cittaṁ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.
Ghānindriyā saṁvutassa bhikkhave viharato cittaṁ khyāsiccati ghānaviññeyyesu gandhesu, tassa vyāsittacittassa pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati-5, dukkhino cittaṁ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.
Jivhindriyā asaṁvutassa bhikkhave viharato cittaṁ khyāsiccati jivhāviññeyyesu rasesu, tassa vyāsittacittassa pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati-5, dukkhino cittaṁ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.
Kāyindriyā saṁvutassa bhikkhave viharato cittaṁ khyāsiccati kāyaviññeyyesu phoṭṭhabbesu, tassa vyāsittacittassa pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati-5, dukkhino cittaṁ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.
Manindriyā saṁvutassa bhikkhave viharato cittaṁ khyāsiccati manoviññeyyesu dhammesu, tassa vyāsittacittassa pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati. Dukkhino cittaṁ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.
Evaṁ kho bhikkhave pamādavihārī hoti.
1. Anuppajjanti - sīmu.
2. Āyatanānaṁ - sī2
3. Cakkhundriyaṁ asaṁvutassa - machasaṁ, syā
4. Vyāsiñcati - machasaṁ, sīmu.
5. Hoti - machasaṁ.
[BJT Page 168]
Kathañca bhikkhave appamādavihārī hoti? Cakkhundriya saṁvutassa bhikkhave viharato cittaṁ na vyāsiccati cakkhuviññeyyesu rūpesu, tassa abyāsittacittassa pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.
Sotindriya saṁvutassa bhikkhave viharato cittaṁ na vyāsiccati sotaviññeyyesu saddesu, tassa abyāsittacittassa pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.
Ghānīndriya saṁvutassa bhikkhave viharato cittaṁ na vyāsiccati ghānaviññeyyesu gandhesu, tassa abyāsittacittassa pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhite citte [page 079] dhammā pātubhavanti, dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.
Jivhindriya saṁvutassa bhikkhave viharato cittaṁ na vyāsiccati jivhāviññeyyesu rasesu, tassa abyāsittacittassa pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.
Kāyindriya saṁvutassa bhikkhave viharato cittaṁ na vyāsiccati kāyaviññeyyesu phoṭṭhabbesu, tassa abyāsittacittassa pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.
Manindriya saṁvutassa bhikkhave viharato cittaṁ na vyāsiccati manoviññeyyesu dhammesu, tassa abyāsittacittassa pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.
Evaṁ kho bhikkhave appamādavihārī hotī ti.
1. 1[O. 5]
Saṁvarasuttaṁ
98. Saṁvarañca vo bhikkhave desissāmi asaṁvarañca taṁ suṇātha. Kathañca bhikkhave asaṁvaro hoti? Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṁ hetaṁ vuttaṁ bhagavatāti.
Evaṁ kho bhikkhave asaṁvaro hoti.
[BJT Page 170]
Kathañca bhikkhave saṁvaro hoti? Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājejhājasāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, na parihāyāmi [page 080] kusalehi dhammehi, aparihānaṁ hetaṁ vuttaṁ bhagavatāti.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṁ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṁ hetaṁ vuttaṁ bhagavatāti.
Evaṁ kho bhikkhave saṁvaro hotī ti.
1. 10. 6
Samādhisuttaṁ
99. Samādhiṁ bhikkhave bhāvetha, samāhito bhikkhave bhikkhu yathābhūtaṁ pajānāti. Kiñca yathābhūtaṁ pajānāti?
Cakkhuṁ aniccanti yathābhūtaṁ pajānāti, rūpā aniccāti yathābhūtaṁ pajānāti, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, cakkhusamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti.
Sotaṁ aniccanti yathābhūtaṁ pajānāti, saddā aniccāti yathābhūtaṁ pajānāti, sotaviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, sotasamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti.
Ghānaṁ aniccanti yathābhūtaṁ pajānāti, gandhā aniccāti yathābhūtaṁ pajānāti, ghānaviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, ghānasamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti.
Jivhā aniccāti yathābhūtaṁ pajānāti, rasā aniccāti yathābhūtaṁ pajānāti, jivhāviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, jivhāsamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti.
Kāyo aniccoti yathābhūtaṁ pajānāti, phoṭṭhabbā aniccāti yathābhūtaṁ pajānāti, kāyaviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, kāyasamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti.
Mano anicco yathābhūtaṁ pajānāti, dhammā aniccāti yathābhūtaṁ pajānāti, manoviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, manosamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānātī ti.Samādhiṁ bhikkhave bhāvetha,samāhito bhikkhave bhikkhu yathābhutaṁ pajānātī ti.
1. Aniccanti - machasaṁ.
[BJT Page 172]
1. 10. 7
Paṭisallānasuttaṁ
Cakkhuṁ aniccanti yathābhūtaṁ pajānāti, [page 081] rūpā aniccāti yathābhūtaṁ pajānāti, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, cakkhusamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti. Paṭisallānaṁ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaṁ pajānātīti.
Sotaṁ aniccanti yathābhūtaṁ pajānāti, saddā aniccāti yathābhūtaṁ pajānāti, sotaviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, sotasamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti. Paṭisallānaṁ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaṁ pajānātīti.
Ghānaṁ aniccanti yathābhūtaṁ pajānāti, gandhā aniccāti yathābhūtaṁ pajānāti, ghānaviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, ghānasamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti. Paṭisallānaṁ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaṁ pajānāti.
Jivhā aniccāti yathābhūtaṁ pajānāti, rasā aniccāti yathābhūtaṁ pajānāti, jivhāviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, jivhāsamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti. Paṭisāllānaṁ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaṁ pajānāti.
Kāyo aniccoti yathābhūtaṁ pajānāti, phoṭṭhabbā aniccāti yathābhūtaṁ pajānāti, kāyaviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, kāyasamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānāti. Paṭisallānaṁ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaṁ pajānāti.
Mano anicco yathābhūtaṁ pajānāti, dhammā aniccāti yathābhūtaṁ pajānāti, manoviññāṇaṁ aniccanti yathābhūtaṁ pajānāti, manosamphasso aniccoti yathābhūtaṁ pajānāti, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ pajānātī ti. Paṭisallānaṁ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaṁ pajānātīti.
1. 10. 8
Natumhākasuttaṁ
101. Yaṁ-2 bhikkhave na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṁ? Cakkhuṁ bhikkhave na tumhākaṁ. Taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Rūpā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti.
Cakkhuviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Sotaṁ na tumhākaṁ, taṁ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saddā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
1. Paṭissallāne - machasaṁ - paṭisallāno - sī 2.
Paṭisallinā - syā.
2. Yampi [PTS.]
Ghānaṁ na tumhākaṁ, taṁ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Gandhā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
[BJT Page 174]
Jivhā na tumhākaṁ, taṁ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ [page 082] sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Kāyo na tumhākaṁ, taṁ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotasamphasso na
Tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Mano na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Dhammā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Seyyathāpi bhikkhave yaṁ imasmiṁ jetavane tiṇakaṭṭhasākhāpalāsaṁ, taṁ jano hareyya vā ḍaheyya vā yathāppaccayaṁ vā kareyya. Apinutumhākaṁ evamassa: amhe jano harati vā ḍahati vā yathāppaccayaṁ vā karotīti? Nohetaṁ bhante. Taṁ kissa hetu? Na hi no hetaṁ bhante attā vā attaniyaṁ vāti.
Evameva kho bhikkhave cakkhuṁ-1 na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Rūpā na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Cakkhuviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Sotaṁ na tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati. Saddā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Ghānaṁ na tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati. Gandhā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Jivhā na tumhākaṁ, taṁ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Kāyo na tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotasamphasso na
Tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Mano na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Dhammā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
1. Cakkhu - sīmu machasaṁ, sī 2
1. 10. 9
Dutiyanatumhākasuttaṁ
102. Yaṁ bhikkhave na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṁ?
[BJT Page 176]
Cakkhuṁ bhikkhave na tumhākaṁ taṁ pajahatha, taṁ kho pahīnaṁ hitāya sukhāya bhavissati. Rūpā na tumhākaṁ te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Cakkhuviññāṇaṁ na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṁ taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Sotaṁ na tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati. Saddā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Ghānaṁ na tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati. Gandhā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Jivhā na tumhākaṁ, taṁ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Kāyo na tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotasamphasso na
Tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Mano na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Dhammā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṁ, taṁ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissatī ti.
1. 10. 10
Uddakasuttaṁ
103. [page 083] uddako-1 sudaṁ bhikkhave rāmaputto evaṁ vācaṁ bhāsati.
"Idaṁ jātu vedagu idaṁ jātu sabbajī-2
Idaṁ jātu apalikhataṁ-3 gaṇdhamūlaṁ palikhaṇinti. "
Taṁ kho panetaṁ bhikkhave uddako rāmaputto avedagūyeva samāno vedagū'smīti bhāsati, asabbajīyeva samāno sabbajī'smīti bhāsati, apalikhataṁ yeva-4 gaṇḍamūlaṁ palikhataṁyeva gaṇḍamūlanti bhāsati.
Idha kho taṁ bhikkhave bhikkhu sammāvadamāno vadeyya.
"Idaṁ jāti vedagu idaṁ jātu sabbajī
Idaṁ jātu apalikhataṁ gaṇḍamūlaṁ palikhaṇinti. "
Kathañca bhikkhave bhikkhu vedagu hoti? Yato kho bhikkhave bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, evaṁ kho bhikkhave bhikkhu vedagu hoti.
1. Udako - machasaṁ, syā
2. Pabbaji - syā,
3. Apalikhātaṁ - sī 2.
4. Atha - syā.
[BJT Page 178]
Kathañca bhikkhave bhikkhu sabbajī hoti? Yato kho bhikkhave bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāya vimutto hoti. Evaṁ kho bhikkhave bhikkhu sabbajī hoti.
Kathañca bhikkhave bhikkhu no apalikhataṁ gaṇḍamūlaṁ palikhataṁ hoti? Gaṇḍoti kho bhikkhave imassetaṁ cātummahābhutikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddhaṁsanadhammassa. Gaṇḍamūlanti kho bhikkhave taṇhāyetaṁ adhivacanaṁ. Yato kho bhikkhave, bhikkhuno taṇhā pahīnā hoti-1 ucchinnamūlā [page 084] tālāvatthukatā anabhāvakatā-2 āyatiṁ anuppādadhammā. Evaṁ kho bhikkhave bhikkhuno apalikhataṁ gaṇḍamūlaṁ palikhataṁ hoti.
Uddako sudaṁ bhikkhave, rāmaputto evaṁ vācaṁ bhāsati;
Idaṁ jātu vedagu idaṁ jātu sabbajī
Idaṁ jātu apalikhataṁ gaṇḍamūlaṁ palikhaṇinti.
Taṁ kho panetaṁ bhikkhave, uddako rāmaputto avedagūyeva samāno vedagū'smīti bhāsati. Asabbajiyeva samāno sabbajīsmīti bhāsati. Apalikhataṁyeva gaṇḍamūlaṁ palikhataṁyeva gaṇḍamūlanti bhāsati.
Idha kho taṁ bhikkhave, bhikkhu sammāvadamāno vadeyya:
Idaṁ jātu vedagu idaṁ jātu sabbajī
Idaṁ jātu apalikhataṁ gaṇḍamūlaṁ palikhaṇinti.
Chaḷavaggo dasamo.
Tassuddānaṁ:
Dve saṅgayhā parihānaṁ pamādavihārī ca saṁvaro
Samādhi paṭisallānaṁ-4 dve natumhākena uddako ti.
Dutiyo paṇṇāsako.
Tassa vagguddānaṁ:
Avijjā migajālañca gilānaṁ channaṁ catutthakaṁ
Chaḷavaggena paññāsaṁ dutiyo paññāsako ayaṁ
1. Honti - ma
2. Anabhāvaṅkatā - machasaṁ, syā.
3. Saḷa - machasaṁ.
4. Paṭisallīnaṁ - syā.
[BJT Page 180]
Tatiyo paṇṇāsako
11. Yogakkhemivaggo
1. 11. 1
Yogakkhemisuttaṁ
104. Sāvatthiyaṁ:
[page 085] yogakkhemipariyāyaṁ vo bhikkhave dhammapariyāyaṁ desissāmi taṁ suṇātha. Katamo ca bhikkhave yogakkhemipariyāyo dhammapariyāyo?
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tesañca pahānāya akkhāsi yogaṁ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tesañca pahānāya akkhāsi yogaṁ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tesañca pahānāya akkhāsi yogaṁ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tesañca pahānāya akkhāsi yogaṁ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tesañca pahānāya akkhāsi yogaṁ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā ayataṁ anuppādadhammā, tesañca pahānāya akkhāsi yogaṁ, tasmā tathāgato yogakkhemīti vuccati.
Ayaṁ kho bhikkhave, yogakkhemi pariyāyo dhammapariyāyoti.
1. 11. 2
Upādāyasuttaṁ
105. Kisminnu kho bhikkhave sati kiṁ upādāya uppajjati ajjhattaṁ sukha-1 dukkhanti.
Bhagavammūlakā no bhante dhammā, bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evamhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:
1. Sukhaṁ - machasaṁ
[BJT Page 182]
Cakkhusmiṁ kho bhikkhave sati cakkhuṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ, sotasmiṁ sati sotaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ, ghānasmiṁ sati ghānaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ, jivhāya sati jivhaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ, kāyasmiṁ sati kāyaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ, manasmiṁ sati manaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ,
Taṁ kimmaññatha bhikkhave, "cakkhuṁ niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti. Dukkhaṁ bhante, "yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti". Nohetaṁ bhante.
"Sotaṁ niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti. Dukkhaṁ bhante, "yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti". Nohetaṁ bhante.
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti? Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti. Dukkhaṁ bhante, "yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti". Nohetaṁ bhante.
[page 086] "jivhā niccā vā aniccā vā" ti? Aniccā bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti. Dukkhaṁ bhante, "yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti". Nohetaṁ bhante.
"Kāyo nicco vā anicco vā" ti? Anicco bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti. Dukkhaṁ bhante, "yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti". Nohetaṁ bhante.
"Mano nicco vā anicco vā" ti? Anicco bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti. Dukkhaṁ bhante, "yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti". Nohetaṁ bhante.
Evampassaṁ bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
1. 11. 3
Dukkhasamudayasuttaṁ
106. Dukkhassa bhikkhave, samudayañca atthagamañca desissāmi. Taṁ suṇātha. Katamo ca bhikkhave, dukkhassa samudayo:
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṁ dukkhassa samudayo. Sotañca paṭicca sadde vuppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṁ dukkhassa samudayo. Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṁ dukkhassa samudayo. Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṁ dukkhassa samudayo. Kāyañca paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṁ dukkhassa samudayo. [page 087] manañca paṭicca dhamme vuppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaṁ dukkhassa samudayo.
[BJT Page 184]
Katamo ca bhikkhave, dukkhassa atthagamo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṁ dukkhassa atthagamo.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṁ dukkhassa atthagamo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṁ dukkhassa atthagamo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṁ dukkhassa atthagamo.
Manañca paṭicca dhamme vuppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaṁ kho bhikkhave dukkhassa atthagamoti. 1. 11. 4
Lokasamudayasuttaṁ
107. Lokassa bhikkhave, samudayañca atthagamañca desissāmi, taṁ suṇātha. Katamo ca bhikkhave lokassa samudayo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṁ kho bhikkhave lokassa samudayo.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṁ kho bhikkhave lokassa samudayo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṁ kho bhikkhave lokassa samudayo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṁ kho bhikkhave lokassa samudayo.
Kāyañca paṭicca phoṭṭhabbe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṁ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme vuppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaṁ kho bhikkhave lokassa samudayo.
Katamo ca bhikkhave, lokassa atthagamo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthagamo.
[BJT Page 186]
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthagamo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthagamo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthagamo.
Kāyañca paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthagamo.
Manañca paṭicca dhamme vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṁ kho bhikkhave lokassa atthagamo.
1. 11. 5
Seyyasuttaṁ
108. [page 088] kisminnu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa "seyyo'hamasmīti vā hoti, sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti"
Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā; sādhu vata bhante bhagavantaṁ yeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
Cakkhusmiṁ kho bhikkhave sati cakkhuṁ upādāya cakkhuṁ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Sotasmiṁ sati sotaṁ upādāya sotaṁ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Ghānasmiṁ sati ghānaṁ upādāya ghānaṁ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Jivhasmiṁ sati jivhāya upādāya jivhaṁ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Kāyasmiṁ sati kāyaṁ upādāya kāyaṁ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Manasmiṁ sati manaṁ upādāya manaṁ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Taṁ kimmaññatha bhikkhave "cakkhuṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti. Dukkhaṁ bhante. "Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nū taṁ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā" ti. No hetaṁ bhante.
"Sotaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti. Dukkhaṁ bhante. "Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nū taṁ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṁ bhante.
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti. Dukkhaṁ bhante. "Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nū taṁ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṁ bhante.
"Jivhā niccā vā aniccā vā" ti. Aniccā bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti. Dukkhaṁ bhante. "Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nū taṁ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṁ bhante.
"Kāyo nicco vā anicco vā" ti. Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti. Dukkhaṁ bhante. "Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nū taṁ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṁ bhante.
"Mano nicco vā anicco vā" ti. Aniccaṁ bhante. "Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti. Dukkhaṁ bhante. "Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ api nū taṁ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaṁ bhante.
Evampassaṁ bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
[BJT Page 188]
1. 11. 6
Saññojanasuttaṁ
109. [page 089] saññojanīye ca bhikkhave dhamme desissāmi saññojanañca taṁ suṇātha. Katame ca bhikkhave saññojanīyā dhammā? Katamañca saññojanaṁ?
Cakkhuṁ bhikkhave saññojanīyo dhammo, yo tattha chandarāgo taṁ tattha saññojanaṁ, sotaṁ saññojanīyo dhammo, yo tattha chandarāgo taṁ tattha saññojanaṁ.
Ghānaṁ saññojanīyo dhammo, yo tattha chandarāgo taṁ tattha saññojanaṁ.
Jivhā saññojanīyo dhammo, yo tattha chandarāgo taṁ tattha saññojanaṁ.
Kāyo saññojanīyo dhammo, yo tattha chandarāgo taṁ tattha saññojanaṁ.
Mano saññojanīyo dhammo, yo tattha chandarāgo taṁ tattha saññojanaṁ.
Ime vuccanti bhikkhave saññojanīyā dhammā, idaṁ saññojananti.
1. 11. 7
Upādānasuttaṁ
110. Upādāniye ca bhikkhave dhamme desissāmi upādānañca. Taṁ suṇātha. Katame ca bhikkhave upādāniyā dhammā? Katamañca upādānaṁ?
Cakkhuṁ bhikkhave upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ, sotaṁ upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ,
Ghānaṁ upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ
Jivhā upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ,
Kāyo upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ,
Mano upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ,
Ime vuccanti bhikkhave upādāniyā dhammā, idaṁ upādānanti.
1. 11. 8
Parijānanasuttaṁ
111. Cakkhuṁ bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Sotaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Ghānaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Jivhaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Kāyaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Manaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Cakkhuñca kho bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Sotaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Ghānaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Jivhaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Kāyaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Manaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyāti. [BJT Page 190]
1. 11. 9
Dutiyaparijānanasuttaṁ
112. [page 090] rūpe kho bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Sadde anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Gandhe anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Rase anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Phoṭṭhabbe anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Dhamme anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Rūpe ca kho bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Sadde abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Gandhe abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Rase abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Phoṭṭhabbe abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Dhamme abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyātī.
1. 11. 10
Upassutisuttaṁ
113. Ekaṁ samayaṁ bhagavā nādike-1 viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallīno-2 imaṁ dhammapariyāyaṁ abhāsi.
Cakkhuṁ paṭicca rūpe vuppajjati cakkhuviññāṇaṁ tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
Kāyañca paṭicca phoṭṭhabbe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti
Manañca paṭicca dhamme vuppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
Sotañca paṭicca sadde vuppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,
Manañca paṭicca dhamme vuppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
1. Ñātike - syā, sīmu.
Nātike - machasaṁ
2. Patisallino - sīmu.
[BJT Page 192]
[page 091] tena kho pana samayena aññataro bhikkhu bhagavato upassutiṁ-1 ṭhito hoti. Addasā kho bhagavā taṁ bhikkhuṁ upassutiṁ-1 ṭhitaṁ. Disvāna taṁ bhikkhuṁ etadavoca: assosi no tvaṁ bhikkhu imaṁ dhammapariyāyanti? Evaṁ bhante. Uggaṇhāhi tvaṁ bhikkhu imaṁ dhammapariyāyaṁ, pariyāpuṇāhi tvaṁ bhikkhu imaṁ dhammapariyāyaṁ, dhārehi tvaṁ bhikkhu imaṁ dhammapariyāyaṁ, atthasaṁhito' yaṁ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.
Yogakkhemivaggo ekādasamo.
Tatruddānaṁ:
Yogakkhemi upādāya dukkhaṁ loko ca seyyo ca
Saṁyojanaṁ upādānaṁ dve parijānaṁ upassutīti.
[BJT Page 194]
12. Lokakāmaguṇavaggo
1. 12. 1
Mārapāsasuttaṁ
114. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, [page 092] paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, ummukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, ummukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimatoti.
[BJT Page 196]
1. 12. 2
Dutiyamārapāsasuttaṁ
115. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu baddho cakkhuviññeyyesu rūpesu, āvāsagato mārassa, mārassa vasaṅgato yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu baddho sotaviññeyyesu saddesu. Āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu baddho ghānaviññeyyesu gandhesu āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu baddho jivhāviññeyyesu rasesu, āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu baddho kāyaviññeyyesu phoṭṭhabbesu āvāsagato, mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu baddho manoviññeyyesu dhammesu, āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu, mutto cakkhuviññeyyehi rūpehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu, mutto sotaviññeyyehi saddehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu, mutto ghānaviññeyyehi gandhehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu, mutto jivhāviññeyyehi rasehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu, mutto kāyaviññeyyehi phoṭṭhabbehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce [page 093] bhikkhu nābhinandati nābhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu, mutto manoviññeyyehi dhammehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimatoti.
1. 12. 3
Lokantagamanasuttaṁ
116. Nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ-1 daṭṭheyyaṁ-2 patteyyanti vadāmi. Na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmīti. Idaṁ vatvā bhagavā uṭṭhāyāsanā vihāraṁ pāvisi.
1. Ñātayyaṁ - sī 2.
2. Diṭṭheyyaṁ - syā.
[BJT Page 198]
Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi: idaṁ kho no-1 āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho "nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi, na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.
Atha kho tesaṁ bhikkhūnaṁ etadahosi, ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddesassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipuccheyyāmāti.
Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ [page 094] ānandaṁ etadavocuṁ: idaṁ kho no āvuso ānanda bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, "nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi, na ca panāhaṁ bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti tesaṁ no āvuso amhākaṁ acirapakkantassa bhagavato etadahosi:
Idaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, "nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi. Na ca panāhaṁ bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti. Tesaṁ no āvuso amhākaṁ etadahosi: ayaṁ kho āvuso āyasmā ānando satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipuccheyyāmāti, vibhajatāyasmā ānandoti.
1. Idaṁ kho nu - sī 2.
[BJT Page 200]
Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma-1 khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya evaṁ sampadamidaṁ. Āyasmantānaṁ satthari sammukhībhute-2 taṁ bhagavantaṁ atisitvā amhe-3 etamatthaṁ paṭipucchitabbaṁ maññatha-4, sohāvuso bhagavā jānaṁ jānāti passaṁ passati cakkhubhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. Soceva panetassa kālo ahosi, yaṁ bhagavantaññeva etamatthaṁ paṭipuccheyyātha. [page 095] yathā vo bhagavā vyākareyya tathā naṁ-5 dhāreyyāthāti.
Addhāvuso ānanda bhagavā jānaṁ jānāti passaṁ passati cakkhu bhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
So ceva panetassa kālo ahosi yaṁ bhagavantaññeva etamatthaṁ paṭipuccheyyāma, yathā no bhagavā vyākareyya tathā naṁ dhāreyyāma. Api cāyasmā ānando satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti vāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ, vibhajatāyāsmā ānando agaruṁ karitvāti.
Tenāhāvuso suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṁ. Āyasmā ānando etadavoca: yaṁ kho vo āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: "nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi, na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti. Imassa khvāhaṁ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena-6 atthaṁ ājānāmi:
Yena kho āvuso lokasmiṁ lokasaññi hoti lokamānī, ayaṁ vuccati ariyassa vinaye loko. Kena cāvuso lokasmiṁ lokasaññī hoti lokamānī?
1. Atikkammeva - machasaṁ
2. Bhūtaṁ - syā
3. Tumhe -syā
4. Maññetha - sī2. [PTS]
5. Vo machasaṁ
6. Avibhattassa vitthārena - machasaṁ, syā.
[BJT Page 202]
Cakkhunā kho āvuso lokasmiṁ lokasaññi hoti lokamānī, sotena kho āvuso lokasmiṁ lokasaññi hoti lokamāni, ghānena kho āvuso lokasmiṁ lokasaññi hoti lokamāni, jivhāya kho āvuso lokasmiṁ lokasaññi hoti lokamāni, kāyena kho āvuso lokasmiṁ lokasaññi hoti lokamānī, manena kho āvuso lokasmiṁ lokasaññi hoti lokamānī, yena kho āvuso lokasmiṁ lokasaññī hoti lokamānī ayaṁ vuccati ariyassa vinaye loko.
[page 096] yaṁ kho vo āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, "nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi, na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti. Imassa khvāhaṁ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaññeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti tathā naṁ dhāreyyāthāti.
Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutavā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: yaṁ kho no bhante, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: "nāhaṁ bhikkhave gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi, na ca panāhaṁ bhikkhave appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti. Tesaṁ no bhante amhākaṁ acirapakkantassa bhagavato etadahosi:
Idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, "nāhaṁ bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patateyyanti vadāmi, na ca panāhaṁ bhikkhave, appatvā lokassa antaṁ dukkhassa antakiriyaṁ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.
[BJT Page 204]
Tesaṁ no bhante amhākaṁ etadahosi: ayaṁ [page 097] kho āyasmā ānando satthu ceva saṁvaṇṇito saṁbhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipuccheyyāmāti.
Atha kho mayaṁ bhante yenāyasmā ānando tenupasaṅkamimha-1 upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipucchimha. Tesaṁ no hetaṁ bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando, mañcepi tumhe bhikkhave etamatthaṁ paṭipuccheyyātha, ahampi ca taṁ-2 evameva vyākareyyaṁ, yathā taṁ ānandena vyākataṁ, eso kho cevetassa attho, evañca taṁ dhāreyyāthāti.
1. 12. 4.
Kāmaguṇasuttaṁ
117. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. Yeme-3 pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tattha me cittaṁ bahulaṁ gacchamānaṁ gaccheyya, paccuppannesu vā, appaṁ vā anāgatesu.
Tassa mayhaṁ bhikkhave etadahosi: yeme pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me attarūpena appamādo sati cetaso ārakkho karaṇīyo.
Tasmātiha bhikkhave tumhākampi ye vo pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, nanu vo cittaṁ bahulaṁ gacchamānaṁ gaccheyya paccuppannesu vā appaṁ vā anāgatesu. Tasmātiha bhikkhave tumhākampi ye vo pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo.
1. Mahā syā.
2. Ahampitaṁ - machasaṁ, syā.
3. Mayhaṁ - syā.
[BJT Page 206]
Tasmātiha bhikkhave, se-1 āyatane veditabbe, yattha cakkhuñca-2 nirujjhati rūpasaññā ca virajjati-3, se āyatane veditabbe, yattha sotañca nirujjhati saddasañña ca virajjati se āyatane veditabbe, yattha ghānañca nirujjhati gandhasaññā ca virajjati-3 se āyatane veditabbe, yattha jivhā ca nirujjhati rasasaññā ca virajjati-3 se āyatane veditabbe, yattha kāyo ca nirujjhati phoṭṭhabbasaññā ca virajjati-3 se āyatane veditabbe, yattha mano ca nirujjhati dhammasaññā ca virajjati-3 se āyatane veditabbeti idaṁ vatvā bhagavā uṭṭhāyāsanā vihāraṁ pāvisi.
Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi: idaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho. "Tasmātiha bhikkhave, se āyatane veditabbe yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati.
Se āyatane veditabbeti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ vibhajeyyāti.
Atha kho bhikkhūnaṁ etadahosi, ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipuccheyyāmāti.
Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṁsu upasaṅkamitvā āyasmatā ānandena saddhiṁ [page 099] sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ ānandaṁ etadavocuṁ: idaṁ kho no āvuso ānanda bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho "tasmātiha bhikkhave se āyatane veditabbe. Yattha cakkhuñca nirujjhati rūpasaññā ca virajjati. Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati.
Se āyatane vedātabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti.
1. Ye - sīmu. Ye te - machasaṁ. Syā.
2. Cakkhu sīmu, sī2.
3. Nirujjhati - machasaṁ
[BJT Page 208]
Tesaṁ no āvuso amhākaṁ acirapakkantassa bhagavato etadahosi: edaṁ kho no-1 āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.
Tesaṁ no āvuso amhākaṁ etadahosi: ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito. Sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipuccheyyāmāti. Vibhajatāyasmā ānandoti.
Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya. Evaṁ sampadamidaṁ. Āyasmantānaṁ satthari sammukhībhute taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha. Sohāvuso bhagavā jānaṁ jānāti passaṁ passati cakkhubhuto ñāṇabhuto dhammabhuto brahamabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṁ bhagavantaññeva etamatthaṁ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya tathā naṁ dhāreyyāthāti.
Addhā āvuso ānanda bhagavā jānaṁ jānāti passaṁ passati. Cakkhubhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi, yaṁ bhagavantaññeva etamatthaṁ paṭipuccheyyāma yathā no bhagavā vyākareyya tathā naṁ dhāreyyāma. Api cāyasmā ānando satthuceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, hapahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ, vibhajatāyasmā ānando agaruṁ karitvāti.
1. Idaṁ kho no - syā sī.
[BJT Page 210]
Tenahāvuso suṇātha sādhukaṁ manasikarotha bhāsissāmīti. [page 100] evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṁ. Āyasmā ānando etadavoca: yaṁ kho vo āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbeti. Imassa khvāhaṁ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ ājānāmi. Saḷāyatananirodhaṁ kho etaṁ āvuso bhagavatā sandhāya bhāsitaṁ: " tasmātiha bhikkhave, se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti.
Yaṁ kho āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: "tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Imassa khvāhaṁ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmantā bhagavantaññeva upasaṅkamatha, upasaṅkamitvā etamatthaṁ paṭipuccheyyātha, yathā vo bhagavā vyākaroti, tathā naṁ dhāreyyathāti.
Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Yaṁ kho no bhante bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:"tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Tesaṁ no bhante amhākaṁ acirapakkantassa bhagavato etadahosi:
[BJT Page 212]
Idaṁ kho no [page 101] āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: "tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.
Tesaṁ no bhante, amhākaṁ etadahosi: ayaṁ kho āyasmā ānando satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipuccheyyāmāti.
Atha kho mayaṁ bhante, yenāyasmā ānando tenupasaṅkamimha upasaṅkamitvā āyasmantaṁ ānandaṁ etamatthaṁ paṭipucchimha. Tesaṁ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando, mañcepi tumhe bhikkhave etamatthaṁ paṭipuccheyyātha, ahampi taṁ evameva vyākareyyaṁ yathā taṁ ānandena vyākataṁ. Eso kho cevetassa-1 attho evañca naṁ dhāreyyāthāti.
1. 12. 5
Sakkapañhasuttaṁ
118. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate, atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo [page 102] yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyanti?
1. Eso cevetassa - machasaṁ
[BJT Page 214]
Santi kho devānaminda, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Ayaṁ kho devānaminda, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
Santi ca kho devānaminda, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi ca kho devānaminda, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Ayaṁ kho devānaminda, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyantī ti.
1. 12. 6
Pañcasikhapañhasuttaṁ
119. [page 103] ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbaputto-1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante-2 hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.
1. Gandhabbadevaputto - machasaṁ
2. Ko nu kho bhante - sīmu.
[BJT Page 216]
Santi kho pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Ayaṁ kho pañcasikha, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
Santi ca kho pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi ca kho pañcasikha, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Ayaṁ kho pañcasikha, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyantī ti.
1. 12. 7
Sāriputtasaddhivihārikasuttaṁ
120. Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ-1 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu āyasmantaṁ sāriputtaṁ etadavoca: saddhivihāriko āvuso sāriputta bhikkhu sikkhaṁ paccakkhāya hīnāyāvattoti.
Evaṁhetaṁ-2 āvuso hoti indriyesu aguttadvārassa bhojane amattaññū no jāgariyaṁ ananuyuttassa.
So vatāvuso bhikkhu indriyesu aguttadvāro bhojane amattaññū [page 104] jāgariyaṁ ananuyutto yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ santānessatīti netaṁ ṭhānaṁ vijjati. So vatāvuso bhikkhu indriyesu guttadvāro bhojane mattaññū jāgariyaṁ anuyutto yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ santānessatīti ṭhānametaṁ vijjati.
1. Sāraṇīyaṁ, machasaṁ
2. Evametaṁ - sīmu.
[BJT Page 218]
Kathañcāvuso indriyesu guttadvāro hoti. Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotendriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghāndriyeṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānendriyaṁ, ghānendriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhendriyaṁ, jivhendriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyendriyaṁ, kāyendriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Evaṁ kho āvuso indriyesu guttadvāro hoti.
Kathañcāvuso bhojane mattaññū hoti. Idhāvuso bhikkhu paṭisaṅkhāyoniso āhāraṁ āhāreti, neva dvāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggāhāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi navañca vedanaṁ na uppādessāmi yātrā ca me bhavissati. Anavajjatā ca phāsuvihāro cāti. Evaṁ kho āvuso bhojane mattaññū hoti.
Kathañcāvuso jāgariyaṁ anuyutto hoti. Idhāvuso bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodheti, [page 105] rattiyā majjhamaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ-1 accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā. Rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṁ parisodheti. Evaṁ kho āvuso jāgariyaṁ anuyutto hoti.
Tasmātihāvuso evaṁ sikkhitabbaṁ: indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṁ anuyuttāti. Evaṁ hi vo āvuso sikkhitabbanti.
1. Pādena pādaṁ - saha.
[BJT Page 220]
1. 12. 8
Rāhuḷovādasuttaṁ
121. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa-1 evaṁ cetaso parivitakko udapādi:
"Parikkā-2 kho rāhuḷassa vimuttiparipācanīyā dhammā. Yannūnāhaṁ rāhuḷaṁ uttariṁ āsavānaṁ khaye vineyya" nti.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā paccābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ rāhuḷaṁ āmantesi: "gaṇhāhi rāhuḷa nisīdanaṁ, yenandhavanaṁ tenupasaṅkamissāma divāvihārāyā"ti 'evambhante' ti kho āyasmā rāhuḷo bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
Tena kho pana samayena anekāni devatāsahassāni bhagavantaṁ anubandhāni bhavanti-3 "ajja bhagavā āyasmantaṁ rāhuḷaṁ uttariṁ āsavānaṁ khaye vinessatī" ti. Atha kho bhagavā andhavanaṁ ajjhogahetvā-4 aññatarasmiṁ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhuḷo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. [page 106] ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhuḷaṁ bhagavā etadavoca:
Taṁ kimmaññasi rāhuḷa "cakkhuṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Rūpā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Cakkhuviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Cakkhusamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
[BJT Page 222]
"Sotaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu [page 107] taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Saddā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Sotaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Sotasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. "Ghānaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Gandhā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Ghāṇaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ ghāṇasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. "Jivhaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Rasā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Jivhāviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. "Kāyaṁ niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Phoṭṭhabbā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Kāyaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. "Mano nicco vā anicco vā" ti. Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Dhammā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Manoviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
1. Paṭisallinassa - machasaṁ, syā.
2. Sakakānu - sīmu.
3. Honti - machasaṁ
4. Gāhetvā - machasaṁ.
Evaṁ passaṁ rāhuḷa sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ rāhuḷa sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ rāhuḷa sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ rāhuḷa sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ rāhuḷa sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ rāhuḷa sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Idamavoca bhagavā, attamano āyasmā rāhuḷo bhagavato bhāsitaṁ abhinandi. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato rāhuḷassa anupādāya āsavehi cittaṁ vimucci.
Anekānañca devatāsahassānaṁ virajaṁ vītamalaṁ dhammacakkhuṁ udapādi "yaṁ kiñci samudayadhammaṁ, sabbantaṁ nirodhadhamma" nti.
[BJT Page 224. ]
1. 12. 9
Saññojanasuttaṁ
122. Saññojanīye ca bhikkhave dhamme desissāmi saññojanañca, taṁ suṇātha. [page 108] katame ca bhikkhave, saññojanīyā dhammā, katamañca saññojanaṁ:
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taṁ tattha saññojanaṁ.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taṁ tattha saññojanaṁ.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taṁ tattha saññojanaṁ.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taṁ tattha saññojanaṁ.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taṁ tattha saññojanaṁ.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taṁ tattha saññojananti.
1. 12. 10
Upādānasuttaṁ
123. Upādāniye ca bhikkhave dhamme desissāmi upādānañca, taṁ suṇātha. Katame ca bhikkhave upādāniyā dhammā, katamañca upādānaṁ:
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṁ tattha upādānaṁ.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṁ tattha upādānaṁ.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṁ tattha upādānaṁ.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṁ tattha upādānaṁ.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṁ tattha upādānaṁ.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṁ tattha upādānanti.
Lokakāmaguṇavaggo dvādasamo.
Tatruddānaṁ:
Mārapāsena dve vuttā lokakāmaguṇena ca
Sakko pañcasikho ceva sāriputto ca rāhuḷo
Saññojanaṁ upādānaṁ vaggo tena pavuccatīti
[BJT Page 226]
13. Gahapativaggo
1. 13. 1
Vesālisuttaṁ
124. [page 109] ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo gahapati vesāliko bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti, ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.
Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.
[BJT Page 228]
1. 13. 2
Vajjisuttaṁ
125. Ekaṁ samayaṁ bhagavā vajjīsu viharati hatthigāme. Atha kho uggo gahapati hatthīgāmako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo gahapati hatthīgāmako bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti, ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.
Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
[page 110] ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.
1. 13. 3
Nālandāsuttaṁ
126. Ekaṁ samayaṁ bhagavā nālandāyaṁ viharati pāvārikambavane, atha kho upāli gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upāli gahapati bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.
Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.
1. 13. 4
Bhāradvājasuttaṁ
127. Ekaṁ samayaṁ āyasmā piṇḍālabhāradvājo kosambiyaṁ viharati ghositārāme, atha kho rājā udeno yenāyasmā piṇḍolabhāradvājo tenupasaṅkami, upasaṅkamitvā āyasmatā piṇḍolabhāradvājena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho rājā udeno āyasmantaṁ piṇḍolabhāradvājaṁ etadavoca:
Ko nu kho bho-1 bhāradvāja hetu ko paccayo yenime daharā bhikkhū susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu, yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentīti?
1. Konukho - sīmu 2.
[BJT Page 230]
Vuttaṁ kho etaṁ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena "etha tumhe bhikkhave mātumattisu mātucittaṁ upaṭṭhapetha, bhaginimattisu [page 111] bhaginicittaṁ upaṭṭhapetha, dhītumattisu dhītucittaṁ upaṭṭhapethā" ti. Ayaṁ kho mahārāja hetu ayaṁ paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti addhānañca āpādentīti.
Lolaṁ kho bho-1 bhāradvāja cittaṁ, appekadā mātumattisupi lobhadhammā uppajjanti bhaginimattisupi lobhadhammā uppajjanti, ṭhītumattisupi lobhadhammā uppajjanti. Atthi nū kho bho bhāradvāja añño ca hetu añño ca paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti addhānañca āpādentīti.
Vuttaṁ kho etaṁ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena "etha tumhe bhikkhave imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhatha. Atthī imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assū vasā khelo siṅghānikā lasikā muttanti. Ayampi kho mahārāja hetu ayaṁ paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti addhānañca āpādentīti.
Ye te bho bhāradvāja bhikkhu bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā tesaṁ taṁ na dukkaraṁ-2 hoti, ye ca kho te bho bhāradvāja-3 bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā tesaṁ taṁ dukkaraṁ hoti. Appekadā bho bhāradvāja asubhato manasikarissāmāti subhato vā āgacchati, atthi nū kho bho bhāradvāja-4 [page 112] añño ca-5. Hetu añño ca paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentīti.
Vuttaṁ kho etaṁ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'etha tumhe bhikkhave indiyesu guttadvārā viharatha. Cakkhunā rūpaṁ disvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ-6 cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjatha, rakkhatha cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjatha.
Sotena saddaṁ sutvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjatha, rakkhatha sotendriyaṁ, sotendriye saṁvaraṁ āpajjatha.
Ghānena gandhaṁ sāyitvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjatha, rakkhatha ghānendriyaṁ, ghānendriye saṁvaraṁ āpajjatha.
Jivhāya rasaṁ sāyitvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjatha, rakkhatha jivhendriyaṁ, jivhendriye saṁvaraṁ āpajjatha.
Kāyena phoṭṭhabbaṁ phusitvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjatha, rakkhatha kāyendriyaṁ, kāyendriye saṁvaraṁ āpajjatha.
1. Lolaṁ bho - sīmu1 sī2.
2. Sūkaraṁ machasaṁ
3. Ye ca kho te bhāradvāja - sīmu.
4. Ca- machasaṁ ca - syā.
5. Ca kho - machasaṁ
6. Yatvādhikaraṇametaṁ - sīmu.
[BJT Page 232]
Manasā dhammaṁ viññāya mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjatha, rakkhatha manindriyaṁ, manindriye saṁvaraṁ āpajjathā" ti. Ayampi kho mahārāja hetu ayaṁ paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti addhānañca āpādentīti.
Acchariyaṁ bho bhāradvāja, abbhutaṁ bho bhāradvāja, yāva subhāsitamidaṁ-1 bho bhāradvāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Eso va-2. Kho bho bhāradvāja hetu phasapaccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti addhānañca āpādentīti.
Ahampi kho bho-3. Bhāradvāja, yasmiṁ samaye arakkhiteneva kāyena ārakkhitāya vācāya ārakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi antepuraṁ pavisāmi. Ativiya maṁ tasmiṁ samaye lobhadhammā parisahanti. Yasmiñca khvāhaṁ bho bhāradvāja samaye rakkhitenava kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya [page 113] satiyā saṁvutehi indriyehi antepuraṁ pavisāmi na maṁ tattha-4 tasmiṁ samaye lobhadhammā parisahantī.
Abhikkantaṁ bho bhāradvāja, abhikkantaṁ bho bhāradvāja, seyyathāpi bho bhāradvāja nikkujjitaṁ-5 vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ-6 bhotā bhāradvājena anekapariyāyena dhammo pakāsito, esāhaṁ bho bhāradvāja taṁ bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhavaṁ bhāradvājo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
1. Subhāsitañcidaṁ - machasaṁ
2. Esaceva - sīmu
3. Ahamapi bho - sīmu, [PTS]
4. Tathā - machasaṁ
5. Nikujjitaṁ [PTS]
6. Evametaṁ - sī 2.
[BJT Page 232]
1. 13. 5
Soṇasuttaṁ
128. Ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ nisinno kho soṇo gahapatiputto bhagavantaṁ etadavoca: "ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī" ti.
[BJT Page 234. ]
Santi kho soṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Ayaṁ kho soṇa, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
Santi ca kho soṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho soṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmupasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno soṇa, bhikkhu parinibbāyati.
Ayaṁ kho soṇa, hetu ayaṁ paccayo yenamidhekacce sattā parinibbāyantī ti.
1. 13. 6
Ghositasuttaṁ
129. Ekaṁ samayaṁ āyasmā ānando kosambiyaṁ viharati ghositārāme, atha kho ghosito gahapati yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ nisinno kho ghosito gahapati āyasmantaṁ ānandaṁ etadavoca: "dhātunānattaṁ dhātunānattanti [page 114] bhante ānanda vuccati, kittāvatā nu kho bhante dhātunānattaṁ vuttaṁ bhagavatā" ti.
[BJT Page 236]
Saṁvijjati kho gahapati cakkhudhātu, rūpā ca manāpā, cakkhuviññāṇañca, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhāvedanā. Saṁvijjati kho gahapati cakkhudhātu, rūpā ca amanāpā, cakkhuviññāṇañca, dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhā vedanā. Saṁvijjati kho gahapati cakkhudhātu, rūpā ca upekhāṭhāniyā-1. , Cakkhuviññāṇañca, adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Saṁvijjati kho gahapati sotadhātu, saddā ca manāpā, sotaviññāṇañca, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhāvedanā. Saṁvijjati kho gahapati sotadhātu, saddā ca amanāpā, sotaviññāṇañca, dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhā vedanā. Saṁvijjati kho gahapati sotadhātu, saddā ca upekhāṭhāniyā, sotaviññāṇañca, adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Saṁvijjati kho gahapati ghānadhātu, gandhā ca manāpā, ghānaviññāṇañca, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhāvedanā. Saṁvijjati kho gahapati ghānadhātu, saddā ca amanāpā, ghānaviññāṇañca, dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhā vedanā. Saṁvijjati kho gahapati ghānadhātu, gandhā ca upekhāṭhāniyā, ghānaviññāṇañca, adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Saṁvijjati kho gahapati jivhādhātu, rasā ca manāpā, jivhāviññāṇañca, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhāvedanā. Saṁvijjati kho gahapati jivhādhātu, rasā ca amanāpā, jivhāviññāṇañca, dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhā vedanā. Saṁvijjati kho gahapati jivhādhātu, rasā ca upekhāṭhāniyā, jivhāviññāṇañca, adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Saṁvijjati kho gahapati kāyadhātu, phoṭṭhabbā ca manāpā, kāyaviññāṇañca, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhāvedanā. Saṁvijjati kho gahapati kāyadhātu, phoṭṭhabbā ca amanāpā, kāyaviññāṇañca, dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhā vedanā. Saṁvijjati kho gahapati kāyadhātu, phoṭṭhabbā ca upekhāṭhāniyā, kāyaviññāṇañca, adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Saṁvijjati kho gahapati manodhātu, dhammā ca manāpā, manoviññāṇañca, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhāvedanā. Saṁvijjati kho gahapati manodhātu, dhammā ca amanāpā, manoviññāṇañca, dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhā vedanā. Saṁvijjati kho gahapati manodhātu, dhammā ca upekhāṭhāniyā, manoviññāṇañca, adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppajjati adukkhamasukhā vedanā. Ettāvatā kho gahapati dhātunānattaṁ vuttaṁ bhagavatāti.
1. 13. 7
Hāliddakānisuttaṁ
130. [page 115] ekaṁ samayaṁ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte-2 pabbate, atha kho hāliddakāni-3 gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ nisinno kho hāliddakāni gahapati āyasmantaṁ mahākaccānaṁ etadavoca: vuttamidaṁ bhante bhagavatā "dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānatta" nti. Kathannu kho bhante dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattanni.
Idha gahapati, bhikkhu cakkhunā rūpaṁ disvā manāpaṁ itthetanti pajānāti. Cakkhuviññāṇaṁ sukhavedanīyañca-4 phassaṁ paṭicca uppajjati sukhā vedanā. Cakkhunā kho paneva-5 rūpaṁ disvā amanāpaṁ itthetantī pajānāti, cakkhuviññāṇaṁ dukkhavedanīyañca phassaṁ paṭicca uppajjati dukkhā vedanā. Cakkhunā paneva rūpaṁ disvā upekhāṭhānīyaṁ itthetantī pajānāti. Cakkhuviññāṇaṁ adukkhamasukhavedanīyañca phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
1. Upekkhaṭṭhāniya - syā. Manāpā upekkhāvedaniyā - machasaṁ
2. Kulaghare sampavatto - syā, kulaghare papāte - machasaṁ
3. Hāliddikāni - machasaṁ, sī2.
4. Sukhavedanīyaṁ, sukhavedanīyaṁ phassaṁ - sīmu.
5. Panevaṁ - syā.
[BJT Page 238] punacaparaṁ gahapati, bhikkhu sotena saddaṁ sutvā manāpaṁ itthetanti pajānāti. Cakkhuviññāṇaṁ sukhavedanīyañca phassaṁ paṭicca uppajjati sukhā vedanā. Soteka kho paneva. Saddaṁ sutvā amanāpaṁ itthetantī pajānāti, sotaviññāṇaṁ dukkhavedanīyañca phassaṁ paṭicca uppajjati dukkhā vedanā. Sotena paneva saddaṁ disvā upekhāṭhānīyaṁ itthetantī pajānāti. Sotaviññāṇaṁ adukkhamasukhavedanīyañca phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Idha gahapati, bhikkhu ghānena gandhaṁ ghāyitvā manāpaṁ itthetanti pajānāti. Ghānaviññāṇaṁ sukhavedanīyañca phassaṁ paṭicca uppajjati sukhā vedanā. Ghānena kho paneva gandhaṁ ghāyitvā amanāpaṁ itthetantī pajānāti, ghānaviññāṇaṁ dukkhavedanīyañca phassaṁ paṭicca uppajjati dukkhā vedanā. Ghānena paneva gandhaṁ ghāyitvā upekhāṭhānīyaṁ itthetantī pajānāti. Ghānaviññāṇaṁ adukkhamasukhavedanīyañca phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Idha gahapati, bhikkhu jivhāya rasaṁ sāyitvā manāpaṁ itthetanti pajānāti. Jivhāviññāṇaṁ sukhavedanīyañca phassaṁ paṭicca uppajjati sukhā vedanā. Jivhāya kho paneva rasaṁ sāyitvā amanāpaṁ itthetantī pajānāti, jivhāviññāṇaṁ dukkhavedanīyañca phassaṁ paṭicca uppajjati dukkhā vedanā. Jivhāya paneva rasaṁ sāyitvā upekhāṭhānīyaṁ itthetantī pajānāti. Jivhāviññāṇaṁ adukkhamasukhavedanīyañca phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Idha gahapati, bhikkhu kāyena phoṭṭhabbaṁ phusitvā manāpaṁ itthetanti pajānāti. Cakkhuviññāṇaṁ sukhavedanīyañca phassaṁ paṭicca uppajjati sukhā vedanā. Kāyena kho paneva phoṭṭhabbaṁ phusitvā amanāpaṁ itthetantī pajānāti, kāyaviññāṇaṁ dukkhavedanīyañca phassaṁ paṭicca uppajjati dukkhā vedanā. Kāyena paneva phoṭṭhabbaṁ phusitvā upekhāṭhānīyaṁ itthetantī pajānāti. Kāyaviññāṇaṁ adukkhamasukhavedanīyañca phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Idha gahapati, bhikkhu manasā dhammaṁ viññāya manāpaṁ itthetanti pajānāti. Manoviññāṇaṁ [page 116] sukhavedanīyañca phassaṁ paṭicca uppajjati sukhā vedanā. Manasā kho paneva dhammaṁ viññāya amanāpaṁ itthetantī pajānāti, manoviññāṇaṁ dukkhavedanīyañca phassaṁ paṭicca uppajjati dukkhā vedanā. Manasā paneva dhammaṁ viññāya upekhāṭhānīyaṁ itthetantī pajānāti. Manoviññāṇaṁ adukkhamasukhavedanīyañca phassaṁ paṭicca uppajjati adukkhamasukhā vedanā.
Evaṁ kho gahapati dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattanti.
1. 13. 8
Nakulapitusuttaṁ
131. Ekaṁ samayaṁ bhagavā bhaggesu viharati suṁsumāragire bhesakalāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti. Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.
Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.
[BJT Page 240]
Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaṁ kho gahapati, hetu ayaṁ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.
1. 13. 9
Lohiccasuttaṁ
132. Ekaṁ samayaṁ āyasmā mahākaccāno avantīsu viharati makkarakaṭe araññakuṭikāyaṁ. [page 117] atha kho lohiccassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā mānavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiṁsu, upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici selissakāni-1 karontā-2 ime pana muṇḍakā samaṇakā ibhākiṇhā-3 bandhupādāpaccā, imesaṁ bharatakānaṁ sakkatā garukatā mānitā pūjitā apacitāni.
Atha kho āyasmā mahākaccāno vihārā nikkhamitvā te māṇavake etadavoca: mā vo māṇavakā-4 saddamakattha, dhammaṁ vo bhāsissāmīti. Evaṁ vutte te māṇavakā tuṇhī ahesuṁ. Atha kho āyasmā mahākaccāno te māṇavake gāthāhi ajjhabhāsi.
Siluttamā-5 pubbatarā ahesuṁ
Te brāhmaṇā ye purāṇaṁ sarantī
Guttāni dvārāni surakkhitāni
Ahesuṁ tesaṁ abhibhuyya kodhaṁ.
-------------------------
1. Seleyyakāni - machasaṁ, syā. Selokassakāni. Aṭṭhakathā.
2. Karonti - machasaṁ
3. Kaṇhā - machasaṁ, syā
4. Mā mānavakā - machasaṁ, syā.
5. Sīluttarā - sī2.
[BJT Page 242. ]
Dhamme ca jhāne ca ratā ahesuṁ
Te brāhmaṇā ye purāṇaṁ saranti
Ime ca-1 vokkamma japāmaseti-2
Gottena mattā visamaṁ caranti
Kodhābhibhūtā puthu attadaṇḍā-3
Virajjhamānā tasathāvaresu-4
Aguttadvārassa bhavanti moghā
Supinova-5 laddhaṁ purisassa cittaṁ
[page 118] anāsakā thaṇḍilasāyikā ca
Pāto sitānañca tayo ca vedā.
Kharājinaṁ jaṭā paṅko mantā sīlabbataṁ tapo
Kuhakā caṅkadaṇḍā ca udakācamanāni ca
Vaṇṇā ete brāhmaṇānaṁ katakiñcikkhabhāvanā-6.
Cittañce susamāhitaṁ vippasannamanāvilaṁ
Akhilaṁ sabbabhutesu so maggo brahmapattiyā ti.
Atha kho te māṇavakā kupitā anattamanā yena lohicco brāhmaṇo tenupasaṅkamiṁsu. Upasaṅkamitvā lohiccaṁ brāhmaṇaṁ etadavocuṁ: yagghe bhavaṁ jāneyya samaṇo mahākaccāno brāhmaṇānaṁ mante ekaṁsena apavadati-7 paṭikkosatīti.
Evaṁ vutte lohicco brāhmaṇo kupito ahosi anattamano. Atha kho lohiccassa brāhmaṇassa etadahosi: na kho pana me taṁ patirūpaṁ yohaṁ aññadatthu māṇavakānaṁ yevasutvā samaṇaṁ mahākaccānaṁ akkoseyyaṁ paribhāseyyaṁ-8 yannūnāhaṁ upasaṅkamitvā puccheyyanti.
Atha kho lohicco brāhmaṇo tehi māṇavakehi saddhiṁ yenāyasmā mahākaccāno tonupasaṅkami upasaṅkamitvā [page 119] āyasmatā mahākaccānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho lohicco brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:
Āgamaṁsu nu khvidha bho kaccāna, amhākaṁ sambahūlā antevāsikā kaṭṭhahārakā māṇavakāti? Āgamaṁsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakāti. Ahu pana bhoto kaccānassa tehi māṇavakehi saddhiṁ kocideva kathāsallāpoti?. Ahu kho me brāhmaṇa tehi māṇavakehi saddhiṁ kocideva kathāsallāpoti. Yathā kathampana bhoto kaccānassa tehi māṇavakehi saddhiṁ ahosi kathāsallāpoti? Evaṁ kho me brāhmaṇa tehi māṇavakehi saddhiṁ ahosi kathā sallāpo.
1. Ime ca - syā.
2. Jahāmbhaseti - syā
3. Suputhuttadaṇḍā - syā
4. Sataṇahā taṇhesu - machasaṁ
5. Supinena - sīmu sī-2.
6. Katākiñcikkhabhāvanā - machasaṁ
7. Asaṁvadati - syā
8. Akkoseyyaṁ virujejhayyaṁ paribhāseyyaṁ - syā.
[BJT Page 244]
Siluttamā pubbatarā ahesuṁ
Te brāhmaṇā, ye purāṇaṁ sarantī
Guttāni dvārāni surakkhitāni
Ahesuṁ tesaṁ abhibhuyya kodhaṁ.
Dhamme ca jhāne ca ratā ahesuṁ
Te brāhmaṇā ye purāṇaṁ saranti
Ime ca vokkamma japāmaseti
Gottena mattā visamaṁ caranti
Kodhābhibhūtā puthu attadaṇḍā
Virajjhamānā tasathāvaresu
Aguttadvārassa bhavanti moghā
Supinova laddhaṁ purisassa cittaṁ
Anāsakā thaṇḍilasāyikā ca
Pāto sitānañca tayo ca vedā.
Kharājinaṁ jaṭā paṅko mantā sīlabbataṁ tapo
Kuhakā caṅkadaṇḍā ca udakācamanāni ca
Vaṇṇā ete brāhmaṇānaṁ katakiñcikkhabhāvanā.
Cittañce susamāhitaṁ vippasannamanāvilaṁ
Akhilaṁ sabbabhutesu so maggo brahmapattiyā ti.
Evaṁ kho me brāhmaṇa tehi māṇavakehi saddhiṁ ahosi kathā sallāpoti:
Aguttadvāroti bhavaṁ kaccāno āha, kittāvatā nu kho bho kaccāna-1, aguttadvāro hotīti? Idha brāhmaṇa ekacco cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca-2 viharati parittacetaso, tañca cetovimuttiṁ [page 120] paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa-3 te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Sotena saddaṁ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Ghānena gandhaṁ gāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti. Evaṁ kho brāhmaṇa, aguttadvāro hotīti. . 1. Nū kho kaccāna - sīmu sī2.
2. Anupaṭṭhitāyasatiyā - syā. Kāyasatiyā - sīmu
3. Sathāssa - syā.
Idha brāhmaṇa bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na vyāpajjati, uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttaṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaṁ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaṁ gāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaṁ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati uppapaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṁ kho brāhmaṇa, guttadvāro hotīti.
Acchariyaṁ bho kaccāna, abbhutaṁ bho kaccāna, [page 121] yāvañcidaṁ bhotā kaccānena guttadvārova samāno guttadvāroti akkhāto. Abhikkantaṁ bho kaccāna, abhikkantaṁ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti: evameva bhotā kaccānena anekapariyāyena dhammo pakāsito.
[BJT Page 246]
Esāhaṁ bho kaccāna, taṁ bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Yathā ca bhavaṁ kaccāno makkarakaṭe upāsakakulāni upasaṅkamati, evameva lohiccakulaṁ upasaṅkamatu. Tattha ye māṇavakā vā māṇavikā vā bhagavantaṁ kaccānaṁ abhivādessanti paccupaṭṭhissanti āsanaṁ vā udakaṁ vā dassanti tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyāti.
1. 13. 10
Verahaccānisuttaṁ
133. Ekaṁ samayaṁ āyasmā udāyi kāmaṇḍāyaṁ viharati todeyyassa brāhmaṇassa ambavane. Atha kho verahaccānigottāya brāhmaṇiyā antevāsī māṇavako yenāyasmā udāyi. Tenupasaṅkami. Upasaṅkamitvā āyasmatā udāyinā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ māṇavakaṁ āyasmā udāyī dhammiyā kathāya sandessesi samādapesi samuttejesi sampahaṁsesi.
Atha kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā yena verahaccānigottā brāhmaṇī tenupasaṅkami. Upasaṅkamitvā verahaccānigottaṁ brāhmaṇīṁ etadavoca; yagghe bhoti jāneyyāsi-2 samaṇo udāyī dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ [page 122] sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetīti.
Tena hi tvaṁ māṇavaka, mama vacanena samaṇaṁ udāyiṁ nimantehi svātanāya bhattenāti. Evaṁ bhotīti kho so māṇavako verahaccānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyi tenupasaṅkami, upasaṅkamitvā āyasmantaṁ udāyiṁ etadavoca: adhivāsetu kira bhavaṁ udāyī amhākaṁ ācariyabhariyāya verahaccānigottāya brāhmaṇiyā svātanāya bhattanti. Adhivāsesi kho āyasmā udāyī tuṇhibhāvena.
1. Makkarakate- machasaṁ
2. Jāneyya - sīmu, syā [PTS] sī 2.
[BJT Page 248]
Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṁ udāyiṁ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṁ udāyiṁ bhuntāviṁ onītapattapāṇiṁ pādukā ārohitvā ucce āsane nisīditvā sīsaṁ oguṇṭhitā-1 āyasmantaṁ udāyiṁ etadavoca: bhaṇa samaṇa, dhammanti. Bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkami. 2
Dutiyampi kho so māṇavako yenāyasmā udāyī tenupasaṅkami, upasaṅkamitvā āyasmatā udāyinā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
Ekamantaṁ nisinnaṁ kho taṁ māṇavakaṁ āyasmā udāyī dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṁsesi. Dutiyampi kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā yena verahaccānigottā brāhmaṇi tenupasaṅkami. Upasaṅkamitvā verahaccānigottaṁ brāhmaṇiṁ etadavoca: yagghe hoti jāneyyāsi, samaṇo udāyī dhammaṁ deseti ādikalayāṇaṁ majjhekalyāṇaṁ [page 123] pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetīti. Evamevaṁ pana tvaṁ māṇavaka samaṇassa udāyissa vaṇṇaṁ bhāsasi, samaṇo panudāyī-3 bhaṇa samaṇa dhammanti vutto samāno bhavissati bhagini samayoti vatvā uṭṭhāyāsanā vihāraṁ pakkantoti.
Tathā hi pana tvaṁ hoti pādukā ārohitvā ucce āsane nisīditvā sīsaṁ oguṇṭhitā etadavoca: bhaṇa samaṇa dhammanti, dhammagaruno hi te bhavanto dhammagāravāti. Tena hi tvaṁ māṇavaka, mama vacanena samaṇaṁ udāyiṁ nimantehi svātanāya bhattenāti. Evaṁ bhotīti kho so māṇavako verahaccānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyī tenupasaṅkami, upasaṅkamitvā āyasmantaṁ udāyiṁ etadavoca:
Adhivāsesi kira bhavaṁ udāyī amhākaṁ ācariyabhariyāya verahaccāni gottāya brāhmaṇiyā svātanāya bhattanti. Adhivāsesi kho āyasmā udāyī tuṇhībhāvena. Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṁ udāyiṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi, atha kho verahaccānigottā brāhmaṇi āyasmantaṁ udāyiṁ bhuttāviṁ onītapattapāṇiṁ pādukā oruhitvā nīce āsane nisīditvā sīsaṁ vivaritvā āyasmantaṁ udāyiṁ etadavoca:
1. Oguṇaṭhitvā - syā.
2. Pakkāmi - syā
3. Udāyiṁ - syā.
[BJT Page 250] kisminnu kho bhante, sati arahanto sukhadukkhaṁ paññāpentī? Kismiṁ asati arahanto sukhadukkhaṁ na paññāpentīti?
Cakkhusmiṁ kho bhagini sati arahanto sukhadukkhaṁ paññāpenti, cakkhusmiṁ asati arahanto sukhadukkhaṁ [page 124] na paññāpenti.
Sotasmiṁ kho bhagini sati arahanto sukhadukkhaṁ paññāpenti, sotasmiṁ asati arahanto sukhadukkhaṁ na paññāpenti.
Ghānasmiṁ kho bhagini sati arahato sukhadukkhaṁ paññāpenti, kho bhagini sati arahanto sukhadukkhaṁ paññāpenti, ghānasmiṁ asati arahato sukhadukkhaṁ na paññāpenti. Jivhāsmiṁ asati arahanto sukhadukkhaṁ na paññāpenti.
Kāyasmiṁ kho bhagini sati arahanto sukhadukkhaṁ paññāpenti, kāyasmiṁ asati arahanto sukhadukkhaṁ na paññāpenti.
Manasmiṁ kho bhagini sati arahanto sukhadukkhaṁ paññāpenti, manasmiṁ asati arahanto sukhadukkhaṁ na paññāpentīti.
Evaṁ vutte verahaccānigottā brāhmaṇi āyasmantaṁ udāyiṁ etadavoca: abhikkantaṁ bhante, abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ ayyena udāyinā anekapariyāyena dhammo pakāsito, esāhaṁ ayya udāyi-1 taṁ bhagavantaṁ-2 saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsikaṁ maṁ ayyo udāyi dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Gahapativaggo terasamo.
Tatruddānaṁ:
Vesālī vajji nālandā bhāradvāja soṇa ghositā
Hāliddako nakulapitā lohicco verahaccānīti.
1. Bhante, udāyi - syā
2. Bhavantaṁ - syā.
[BJT Page 252]
14. Devadahavaggo
1. 14. 1
Devadahasuttaṁ
134. Ekaṁ samayaṁ bhagavā sakkesu viharati devadahaṁ nāma sakyānaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi: nāhaṁ bhikkhave sabbesaññeva bhikkhūnaṁ chasu phassāyatanesu [page 125] appamādena karaṇīyanti vadāmi. Na ca panāhaṁ bhikkhave sabbesaññeva bhikkhūnaṁ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi.
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanno katakaraṇīyā ohitabhārā anuppattasadatthā parikkhiṇabhavasaññojanā sammadaññā vimuttā, tesāhaṁ bhikkhave bhikkhūnaṁ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Taṁ kissa hetu, kataṁ tesaṁ appamādena, abhabbā te pamajjituṁ.
Ye ca kho tehi bhikkhave bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tesāhaṁ bhikkhave bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi. Taṁ kissa hetuṁ,
Santi bhikkhave cakkhuviññeyyā rūpā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, -1 passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, imaṁ khvāhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave sotaviññeyyā saddā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, imaṁ khvāhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave ghānaviññeyyā gandhā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, imaṁ khvāhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, imaṁ khvāhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, imaṁ khvāhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave manoviññeyyā dhammā manoramāpi amanoramāpi, tyāssa phussa phussa cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṁ hoti viriyaṁ asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, -1 passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, imaṁ khvāhaṁ bhikkhave appamādaphalaṁ sampassamāno tesaṁ bhikkhūnaṁ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
1. Appamuṭṭha - sī 2, syā. Asammuṭṭhā - machasaṁ.
[BJT Page 254]
1. 14. 2
Khaṇasuttaṁ
135. [page 126] lābhā vo bhikkhave, suladdhaṁ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyāvāsāya. Diṭṭhā mayā bhikkhave cha phassāyatanikā nāma nirayā. Tattha yaṁ kiñci cakkhunā rūpaṁ passati aniṭṭharūpaṁ yeva passati no iṭṭharūpaṁ akantarūpaññeva passati no kantarūpaṁ amanāparūpaññeva passati no manāparūpaṁ.
Yaṁ kiñci sotena saddaṁ suṇāti aniṭṭharūpaṁ yeva passati no iṭṭharūpaṁ akantarūpaññeva passati no kantarūpaṁ amanāparūpaññeva passati no manāparūpaṁ. Yaṁ kiñci ghānena gandhaṁ ghāyati aniṭṭharūpaṁ yeva passati no iṭṭharūpaṁ akantarūpaññeva passati no kantarūpaṁ amanāparūpaññeva passati no manāparūpaṁ. Yaṁ kiñci jivhāya rasaṁ sāyati aniṭṭharūpaṁ yeva passati no iṭṭharūpaṁ akantarūpaññeva passati no kantarūpaṁ amanāparūpaññeva passati no manāparūpaṁ. Yaṁ kiñci kāyena phoṭṭhabbaṁ phusati aniṭṭharūpaṁ yeva passati no iṭṭharūpaṁ akantarūpaññeva passati no kantarūpaṁ amanāparūpaññeva passati no manāparūpaṁ. Yaṁ kiñci manasā dhammaṁ vijānāti aniṭṭharūpaṁ yeva vijānāti no iṭṭharūpaṁ akantarūpaññeva vijānāti no kantarūpaṁ amanāparūpaññeva vijānāti no manāparūpaṁ.
Lābhā vo bhikkhave, suladdhaṁ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya. Diṭṭhā mayā bhikkhave cha phassāyatanikā nāma saggā. Tattha yaṁ kiñci cakkhunā rūpaṁ passati iṭṭharūpaṁ yeva passati no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ.
Yaṁ kiñci sotena saddaṁ suṇāti iṭṭharūpaṁ yeva passati no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ. Yaṁ kiñci ghānena gandhaṁ ghāyati iṭṭharūpaṁ yeva passati no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ. Yaṁ kiñci jivhāya rasaṁ sāyati iṭṭharūpaṁ yeva passati no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ. Yaṁ kiñci kāyena phoṭṭhabbaṁ phusati iṭṭharūpaṁ yeva passati no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ. Yaṁ kiñci manasā dhammaṁ vijānāti iṭṭharūpaññeva vijānāti no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ. Lābhā vo bhikkhave, suladdhaṁ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyāti.
1. 14. 3
Sagayhasuttaṁ
136. Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā-1 rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Saddārāmā bhikkhave devamanussā saddāratā saddasammuditā saddāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Gandhārāmā bhikkhave devamanussā gandhāratā gandhasammuditā gandhāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Rasārāmā bhikkhave devamanussā rasāratā rasasammuditā rasāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Phoṭṭhabbārāmā bhikkhave devamanussā phoṭṭhabbāratā phoṭṭhabbasammuditā phoṭṭhabbāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Dhammārāmā bhikkhave [page 127] devamanussā dhammāratā dhammasammuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
1. Rūpasamuditā - sīmu syā, sī 1. 2.
[BJT Page 256]
Tathāgato ca kho bhikkhave arahaṁ sammāsambuddho rūpānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūparāmo na rūparato na rūpasammudito, rūpavipariṇāmavirāganirodhā sukho-1 bhikkhave tathāgato viharati.
Saddānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na saddārāmo na saddārato na saddasammudito, saddāvipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Gandhānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na gandharāmo na gandharato na gandhasammudito, gandhavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Rasānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rasārāmo na rasarato na rasasammudito, rasavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Phoṭṭhabbānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na phoṭṭhabbārāmo na phoṭṭhabbarato na phoṭṭhabbasammudito, phoṭṭhabbavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Dhammānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito, dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:
Rūpā saddā rasā gandhā phassā dhammā ca kevalā
Iṭṭhā kantā manāpā ca yāvatatthīti vuccati.
Sadevakassa lokassa ete vo sukhasammatā
Yattha ceto nirujjhanti taṁ tesaṁ dukkhasammataṁ
Sukhanti-2 diṭṭhamariyehi sakkāyassuparodhanaṁ-3
Paccanīkamidaṁ hoti sabbalokena passataṁ-4.
Yaṁ pare sukhato āhu tadariyā āhu dukkhato
Yaṁ pare dukkhato āhu tadariyā sukhato vidū.
Passa dhammaṁ durājānaṁ sammūḷehattha aviddasū
Nivutānaṁ tamo hoti andhakāro apassataṁ,
[page 128] satañca vivaṭaṁ hoti āloko passatāmiva
Santike na vijānanti magā-5 dhammassa akovidā.
Bhavarāgaparetehi bhavasotānusārihi-6
Māradheyyānupannehi nāyaṁ dhammo susammudho.
Ko nu aññatra mariyehi padaṁ sambuddhamarahati.
Yampadaṁ sammadaññāya parinibbanti anāsavāti.
1. Sukhaṁ - sīmu
2. Sukhaṁ - machasaṁ, sukhañca - syā
3. Sakkāyassanirodhanaṁ - machasaṁ
4. Dassanaṁ - sī, 1, 2
5. Maggā - syā
6. Bhavarāgānusārihi - sī 1, 2.
[BJT Page 258]
1. 14. 4
Gayhasuttaṁ
137. Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Saddārāmā bhikkhave devamanussā saddāratā saddasammuditā saddavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Gandhārāmā bhikkhave devamanussā gandhāratā gandhasammuditā gandhavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Rasārāmā bhikkhave devamanussā rasāratā rasasammuditā rasavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Phoṭṭhabbārāmā bhikkhave devamanussā phoṭṭhabbāratā phoṭṭhabbasammuditā phoṭṭhabbavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Dhammārāmā bhikkhave devamanussā dhammāratā dhammasammuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Tathāgato bhikkhave arahaṁ sammāsambuddho rūpānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito, rūpavipariṇāmavirāganirodhā sukho-1 bhikkhave tathāgato viharati. Saddānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na saddārāmo na saddārato na saddasammudito, saddavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Gandhānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na gandhārāmo na gandharato na gandhasammudito, gandhavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Rasānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rasārāmo na rasarato na rasasammudito, rasavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Phoṭṭhabbānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na phoṭṭhabbārāmo na phoṭṭhabbarato na phoṭṭhabbasammudito, phoṭṭhabbavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Dhammānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito, dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti.
1. 14. 5
Palāsasuttaṁ
138. Yaṁ bhikkhave na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṁ?
Cakkhuṁ bhikkhave na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Sotaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Ghānaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Jivhā na [page 129] tumhākaṁ, taṁ pajahatha. Sā vo pahīnaṁ hitāya sukhāya bhavissati.
Kāyo na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.
Mano na tumhākaṁ, taṁ pajahatha. So vo pahīnaṁ hitāya sukhāya bhavissati.
Seyyathāpi bhikkhave yaṁ imasmiṁ jetavane tiṇakaṭṭhasākhapalāsaṁ, taṁ jano hareyya vā ḍaheyya vā yathāpaccayaṁ vā kareyya. Api nu tumhākaṁ evamassa, amhe jano harati vā ḍahati vā yathāpaccaṁ vā karotīti. No hetaṁ bhante. Taṁ kissa hetu? Na hi no etaṁ bhante attā vā attaniyaṁ vāti. Evameva kho bhikkhave cakkhu na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Sotaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Ghānaṁ na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Jivhā na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Kāyo na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Mano na tumhākaṁ, taṁ pajahatha, so vo pahīno hitāya sukhāya bhavissatīti.
[BJT Page 260]
1. 14. 6
Dutiyapalāsasuttaṁ
139. Yaṁ bhikkhave na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṁ?
Rūpā bhikkhave na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Saddā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Gandhā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Rasā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Phoṭṭhabbā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Dhammā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Seyyathāpi bhikkhave yaṁ imasmiṁ jetavane tiṇakaṭṭhasākhapalāsaṁ, taṁ jano hareyya vā ḍaheyya vā yathāpaccayaṁ vā kareyya. Api nu tumhākaṁ evamassa: amhe jano harati vā ḍahati vā yathāpaccaṁ vā karotīti. No hetaṁ bhante. Taṁ kissa hetu? Na hi no etaṁ bhante attā vā attanīyaṁ vāti. Evameva kho bhikkhave rūpā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Gandhā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṁ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Dhammā na tumhākaṁ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissantīti.
1. 14. 7
Ajjhattaaniccasuttaṁ
140. Cakkhuṁ bhikkhave aniccaṁ, yopi hetu yopi paccayo cakkhussa uppādāya sopi anicco. Aniccasambhūtaṁ bhikkhave cakkhuṁ kuto niccaṁ bhavissati.
[page 130] sotaṁ aniccaṁ, yopi hetu yopi paccayo sotassa uppādāya sopi anicco. Aniccasambhūtaṁ bhikkhave sotaṁ kuto niccaṁ bhavissati.
Ghānaṁ aniccaṁ, yopi hetu yopi paccayo ghānassa uppādāya sopi anicco. Aniccasambhūtaṁ bhikkhave ghānaṁ kuto niccaṁ bhavissati.
Jivhā aniccā, yopi hetu yopi paccayo jivhāya uppādāya sopi anicco. Aniccasambhūtā bhikkhave jivhā kuto niccā bhavissati.
Kāyo anicco, yopi hetu yopi paccayo kāyassa uppādāya sopi anicco. Aniccasambhūto bhikkhave kāyo kuto nicco bhavissati.
Mano anicco, yopi-1 hetu yopi paccayo manassa uppādāya sopi anicco. Aniccasambhūto bhikkhave mano kuto nicco bhavissati.
Evaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. Yopi bhikkhave - ma
2. Bhavissatīti - syā.
[BJT Page 262]
1. 14. 8
Ajjhattadukkhasuttaṁ
141. Cakkhuṁ bhikkhave dukkhaṁ, yopi hetu yopi paccayo cakkhussa uppādāya sopi dukkho. Dukkhasambhūtaṁ bhikkhave cakkhuṁ kuto sukhaṁ bhavissati.
Sotaṁ dukkhaṁ, yopi hetu yopi paccayo sotassa uppādāya sopi dukkho. Dukkhasambhūtaṁ bhikkhave sotaṁ kuto sukhaṁ bhavissati.
Ghānaṁ dukkhaṁ, yopi hetu yopi paccayo ghānassa uppādāya sopi dukkho. Dukkhasambhūtaṁ bhikkhave ghānaṁ kuto sukhaṁ bhavissati.
Jivhā dukkhā, yopi hetu yopi paccayo jivhāya uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave jivhā kuto sukhā bhavissati.
Kāyo dukkho, yopi hetu yopi paccayo kāyassa uppādāya sopi dukkho. Dukkhasambhūto bhikkhave kāyo kuto sukhā bhavissati.
Mano dukkho, yopi hetu yopi paccayo manassa uppādāya sopi dukkho. Dukkhasambhūto bhikkhave mano kuto nicco bhavissati.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 14. 9
Ajjhattaanattasuttaṁ
142. Cakkhuṁ bhikkhave anattā yopi hetu yopi paccayo cakkhussa uppādāya sopi anattā. Anattasambhūtaṁ bhikkhave cakkhuṁ kuto attā bhavissati.
Sotaṁ anattā, yopi hetu yopi paccayo sotassa uppādāya sopi anattā. Anattasambhūtaṁ bhikkhave sotaṁ kuto attā bhavissati.
Ghānaṁ anattā, yopi hetu yopi paccayo ghānassa uppādāya sopi anattā. Anattasambhūtaṁ bhikkhave ghānaṁ kuto attā bhavissati.
Jivhā anattā, yopi hetu yopi paccayo jivhāya uppādāya sopi anattā. Anattasambhūtā bhikkhave jivhā kuto attā bhavissati?.
Kāyo anattā, yopi hetu yopi paccayo kāyassa uppādāya sopi anattā. Anattasambhūto bhikkhave kāyo kuto attā bhavissati.
Mano anattā, yopi hetu yopi paccayo manassa [page 131] uppādāya sopi anattā. Anattasambhūto bhikkhave mano kuto attā bhavissati.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 14. 10
Bāhiraaniccasuttaṁ
143. Rūpā bhikkhave aniccā, yopi hetu yopi paccayo rūpānaṁ uppādāya sopi anicco. Aniccasambhūtā bhikkhave rūpā kuto niccā bhavissanti.
Saddā aniccā, yopi hetu yopi paccayo saddānaṁ uppādāya sopi anicco. Aniccasambhūtā bhikkhave saddā kuto niccā bhavissanti.
Gandhā aniccā, yopi hetu yopi paccayo gandhānaṁ uppādāya sopi anicco. Aniccasambhūtā bhikkhave gandhā kuto niccā bhavissanti.
Rasā aniccā, yopi hetu yopi paccayo rasānaṁ uppādāya sopi anicco. Aniccasambhūtā bhikkhave rasā kuto niccā bhavissanti.
Phoṭṭhabbā aniccā, yopi hetu yopi paccayo phoṭṭhabbānaṁ uppādāya sopi anicco. Aniccasambhūto bhikkhave phoṭṭhabbā kuto nicco bhavissanti.
Dhammā aniccā, yopi hetu yopi paccayo dhammānaṁ uppādāya sopi anicco. Aniccasambhūtā bhikkhave dhammā kuto niccā bhavissanti.
[BJT Page 264]
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 14. 11
Bāhiradukkhasuttaṁ
144. Rūpā bhikkhave dukkhā, yopi hetu yopi paccayo rūpānaṁ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave rūpā kuto sukhā bhavissanti.
Saddā dukkhā, yopi hetu yopi paccayo saddānaṁ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave saddā kuto sukhā bhavissanti.
Gandhā dukkhā, yopi hetu yopi paccayo gandhānaṁ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave gandhā kuto sukhā bhavissanti.
Rasā dukkhā, yopi hetu yopi paccayo rasānaṁ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave rasā kuto sukhā bhavissanti.
Phoṭṭhabbā dukkhā, yopi hetu yopi paccayo phoṭṭhabbānaṁ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave phoṭṭhabbā kuto sukhā bhavissanti.
Dhammā dukkhā, yopi hetu yopi paccayo dhammānaṁ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave dhammā kuto sukhā bhavissanti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 14. 12
Bāhiraanattasuttaṁ
145. Rūpā bhikkhave anattā, yopi hetu yopi paccayo rūpānaṁ uppādāya sopi anattā. Anattasambhūtā bhikkhave rūpā kuto attā bhavissanti.
Saddā anattā, yopi hetu yopi paccayo saddānaṁ uppādāya sopi anattā. Anattasambhūtā bhikkhave saddā kuto attā bhavissanti.
Gandhā anattā, yopi hetu yopi paccayo gandhānaṁ uppādāya sopi anattā. Anattasambhūtā bhikkhave gandhā kuto attā bhavissanti.
Rasā anattā, yopi hetu yopi paccayo rasānaṁ uppādāya sopi anattā. Anattasambhūtā bhikkhave rasā kuto attā bhavissanti.
Phoṭṭhabbā anattā, yopi hetu yopi paccayo phoṭṭhabbānaṁ uppādāya sopi anattā. Anattasambhūtā bhikkhave phoṭṭhabbā kuto attā bhavissanti.
Dhammā anattā, yopi hetu yopi paccayo dhammānaṁ uppādāya sopi anattā. Anattasambhūtā bhikkhave dhammā kuto attā bhavissanti.
[page 132] evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Devadahavaggo cuddasamo
Tatruddānaṁ:
Devadaha khaṇo-1 sagayha gayha-2 dve honti palāsīnā-3
Hetunā'pi tayo vuttā te kho ajjhatta bāhirā4ti.
------------------------
1. Devadaho khaṇe. Machasaṁ.
2. Pāggayha. Aggayha syā.
3. Dve na tumhākameva ca. Machasaṁ
4. Duve ajjhattabāhirā machasaṁ, syā.
[BJT Page 266]
15. Navapurāṇavaggo
1. 15. 1
Kammasuttaṁ
146. Navapurāṇāni bhikkhave, kammāni desissāmi, kammanirodhañca, kammanirodhagāminiñca paṭipadaṁ. Taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti.
Katamañca bhikkhave purāṇaṁ kammaṁ: -1.
Cakkhuṁ bhikkhave purāṇaṁ kammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.
Sotaṁ purāṇaṁ kammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.
Ghānaṁ purāṇaṁ kammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.
Jivhā purāṇaṁ kammaṁ abhisaṅkhatā abhisañcetayitaṁ vedanīyaṁ daṭṭhabbā.
Kāyo purāṇaṁ kammaṁ abhisaṅkhato abhisañcetayitaṁ vedanīyaṁ daṭṭhabbo.
Mano purāṇaṁ kammaṁ abhisaṅkhato abhisañcetayitaṁ vedanīyaṁ daṭṭhabbo.
Idaṁ vuccati bhikkhave, purāṇaṁ kammaṁ.
Katamañca bhikkhave navaṁ kammaṁ:
Yaṁ kho bhikkhave etarahi kammaṁ karoti kāyena vācāya manasā. Idaṁ vuccati bhikkhave navaṁ kammaṁ.
Katamo ca bhikkhave kammanirodho: yo kho bhikkhave kāyakammavacīkammamanokammassa-1 nirodhā [page 133] vimuttiṁ phusati. Ayaṁ vuccati bhikkhave, kammanirodho.
Katamā ca bhikkhave kammanirodhagāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave kammanirodhagāminī paṭipadā.
Iti kho bhikkhave desitaṁ vo mayā purāṇaṁ kammaṁ desitaṁ navaṁ kammaṁ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā. Yaṁ vo bhikkhave, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. -2 Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ vo amhākaṁ anusāsanīti.
3. Kāyakammaṁ vācākammaṁ manokammaṁ sīmu, sī 2.
4. Kataṁ kho mayā - syā.
[BJT Page 268]
1. 15. 2
Sappāyasuttaṁ
Nibbānasappāyaṁ vo bhikkhave paṭipadaṁ desissāmi. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
Idha bhikkhave bhikkhu cakkhuṁ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaṁ aniccanti passati, cakkhusamphasso aniccoti passati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
Sotaṁ aniccanti passati, saddā aniccāti passati, sotaviññāṇaṁ aniccanti passati, sotasamphasso aniccoti passati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
Jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaṁ aniccanti passati, jivhāsamphasso aniccoti [page 134] passati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
Kāyo aniccoti passati, phoṭṭhabbā aniccāti passati, kāyaviññāṇaṁ aniccanti passati, kāyasamphasso aniccoti passati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
Mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaṁ aniccanti passati, manosamphasso aniccoti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
Ayaṁ kho sā bhikkhave nibbānasappāyā paṭipadāti.
1. 15. 3
Dutiyasappāyasuttaṁ
148. Nibbānasappāyaṁ vo bhikkhave paṭipadaṁ desissāmi. Taṁ suṇātha sādhukaṁ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
Idha bhikkhave bhikkhu cakkhuṁ dukkhanti passati, rūpā dukkhanti passati, cakkhuviññāṇaṁ dukkhanti passati, cakkhusamphasso dukkhoti passati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati.
Idha bhikkhave sotaṁ dukkhanti passati, saddā dukkhanti passati, sotaviññāṇaṁ dukkhanti passati, sotasamphasso dukkhoti passati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati.
Idha bhikkhave ghānaṁ dukkhanti passati, gandhā dukkhanti passati, ghānaviññāṇaṁ dukkhanti passati, ghānasamphasso dukkhoti passati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā jivhā dukkhāti passati, rasā dukkhāti passati, jivhāviññāṇaṁ dukkhanti passati, jivhāsamphasso dukkhoti passati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati.
Kāyo dukkhoti passati, phoṭṭhabbā dukkhāti passati, kāyaviññāṇaṁ dukkhanti passati, kāyasamphasso dukkhoti passati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati.
Mano dukkhoti passati, dhammā dukkhāti passati, manoviññāṇaṁ dukkhanti passati, manosamphasso dukkhoti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati.
Ayaṁ kho sā bhikkhave nibbānasappāyā paṭipadāti.
[BJT Page 270]
1. 15. 4
Tatiyasappāyasuttaṁ
149. Nibbānasappāyaṁ vo bhikkhave paṭipadaṁ desissāmi. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
Idha bhikkhave bhikkhu cakkhuṁ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṁ anattāti passati, cakkhusamphasso anattāti passati, yampidaṁ cakkhusamphassapaccayā [page 135] uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati.
Sotaṁ anattāti passati, saddā anattāti passati, sotaviññāṇaṁ anattāti passati, sotasamphasso anattāti passati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati.
Jivhā anattāti passati, rasā anattāti passati, jivhāviññāṇaṁ anattāti passati, jivhāsamphasso anattāti passati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati.
Kāyo anattāti passati, phoṭṭhabbā anattāti passati, kāyaviññāṇaṁ anattāti passati, kāyasamphasso anattāti passati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati.
Mano anattāti passati, dhammā anattāti passati, manoviññāṇaṁ anattāti passati, manosamphasso anattāti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati.
Ayaṁ kho sā bhikkhave nibbānasappāyā paṭipadāti.
1. 15. 5
Catutthasappāyasuttaṁ
150. Nibbānasappāyaṁ vo bhikkhave, paṭipadaṁ desissāmi. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:
Taṁ kimmaññatha bhikkhave, "cakkhuṁ niccaṁ vā aniccaṁ vā" ti?. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Rūpā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Cakkhuviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Cakkhusamphasso"nicco vā anicco vā" ti. ?Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
[BJT Page 272]
"Sotaṁ niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Saddā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Sotaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Sotasamphasso"nicco vā anicco vā" ti. ?Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Ghānaṁ niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Gandhā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Ghāṇaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ ghāṇasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Jivhā niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Rasā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Jivhāviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Kāyaṁ niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Phoṭṭhabbā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Kāyaviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. ? Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
"Mano nicco vā anicco vā" ti. ? Anicco bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Dhammā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Manoviññāṇaṁ "niccaṁ vā aniccaṁ vā" ti. ?Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. ? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā" ti. No hetaṁ bhante.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. [page 136] nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. -1. Ayaṁ kho sā bhikkhave nibbānasappāyapaṭipadāti.
1. Pajānātīti - sīmu.
1. 15. 6
Antevāsikasuttaṁ
151. Anantevāsikamidaṁ bhikkhave brahmacariyaṁ vussati anācariyakaṁ, sāntevāsiko-2 bhikkhave bhikkhu sācariyako dukkhaṁ na phāsu viharati. Anantevāsiko bhikkhave bhikkhu anācariyako sukhaṁ phāsuṁ viharati.
Kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṁ na phāsu viharati: idha bhikkhave bhikkhuno cakkhunā rūpaṁ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṁ samudācaranti, samudācaranti naṁ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṁ bhikkhave bhikkhuno sotena saddaṁ sutvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṁ samudācaranti, samudācaranti naṁ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṁ bhikkhave bhikkhuno ghānena gandhaṁ ghāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṁ samudācaranti, samudācaranti naṁ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṁ bhikkhave bhikkhuno jivhāya rasaṁ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṁ samudācaranti, samudācaranti naṁ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaṁ bhikkhave bhikkhuno kāyena phoṭṭhabbaṁ phusitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṁ samudācaranti, samudācaranti naṁ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
[BJT Page 274]
Punacaparaṁ bhikkhave bhikkhuno manasā dhammaṁ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naṁ samudācaranti, samudācaranti naṁ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṁ kho bhikkhave, bhikkhu sāntevāsiko sācariko dukkhaṁ na phāsu viharati.
Kathaṁ ca bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṁ phāsu viharati: idha bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṁ-1 samudācaranti. Na samudācaranti naṁ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
1. Netaṁ - syā, te naṁ na - machasaṁ. Na
Punacaparaṁ bhikkhave, bhikkhuno sotena saddaṁ sutvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṁ samudācaranti. Na samudācaranti naṁ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṁ bhikkhave, bhikkhuno ghānena gandhaṁ ghāyitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṁ samudācaranti. Na samudācaranti naṁ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṁ bhikkhave, bhikkhuno jivhāya rasaṁ sāyitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṁ samudācaranti. Na samudācaranti naṁ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṁ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṁ samudācaranti. Na samudācaranti naṁ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaṁ bhikkhave, bhikkhuno manasā dhammaṁ viññāya nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naṁ samudācaranti. Na samudācaranti naṁ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Evaṁ kho bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṁ phāsu viharati. Anantevāsikamidaṁ bhikkhave, brahmacariyaṁ vussati anācariyakaṁ. [page 138] sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṁ na phāsu viharati. Anantevāsiko bhikkhave, bhikkhu anācariyako sukhaṁ phāsu viharatīti.
1. 15. 7
Kimatthiyasuttaṁ
152. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso samaṇe gotame brahmacariyaṁ vussatī" ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: dukkhassa kho āvuso pariññāya bhagavati brahmacariyaṁ vussatīti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: katamaṁ pana taṁ āvuso dukkhaṁ yassa pariññāya samaṇe gotame brahmacariyaṁ vussatīti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha:
[BJT Page 276]
Cakkhuṁ kho āvuso dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Rūpā dukkhā, tesaṁ pariññāya bhagavati brahmacariyaṁ vussati. Cakkhuviññāṇaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Cakkhusamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati.
Sotaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Saddā dukkhā tesaṁ pariññāya bhagavati brahmacariyaṁ vussati. Sotaviññāṇaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Sotasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati.
Ghānaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Gandhā dukkhā tesaṁ pariññāya bhagavati brahmacariyaṁ vussati. Ghānaviññāṇaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Sotasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati.
Jivhā dukkhā, tassa pariññāya bhagavati brahmacariyaṁ vussati. Rasā dukkhā tesaṁ pariññāya bhagavati brahmacariyaṁ vussati. Jivhāviññāṇaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati jivhāsamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati.
Kāyo dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Phoṭṭhabbā dukkhā tesaṁ pariññāya bhagavati brahmacariyaṁ vussati. Kāyaviññāṇaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Kāyasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati.
Mano dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Dhammā dukkhā tesaṁ pariññāya bhagavati brahmacariyaṁ vussati. Manoviññāṇaṁ dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati. Manosamphasso dukkho, tassa pariññāya bhagavati brahmacariyaṁ vussati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi dukkhaṁ tassa pariññāya bhagavati brahmacariyaṁ vussati.
Idaṁ kho āvuso dukkhaṁ yassa pariññāya bhagavati brahmacariyaṁ vussatīti. Evaṁ puṭṭho tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyathāti.
1. 15. 8
Atthinukhopariyāyasuttaṁ
153. Sāvatthiyaṁ:
Atthi nū kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra-1 ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā [page 139] aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
Bhagavamamūlakā no bhante, dhammā bhagavannettikā bhagavamapaṭisaraṇā. Sādhu vata bhante, bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhārassantīti. Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:
Atthi bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti? Katamo ca bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhū aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākaroti: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
1. Aññattha - sī 2
[BJT Page 278]
Idha bhikkhave, bhikkhu cakkhunā rūpaṁ disvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti: yantaṁ bhikkhave, bhikkhu cakkhunā rūpaṁ disvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asattaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nu me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṁ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṁ-1 kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
Punacaparaṁ bhikkhave, bhikkhu sotena saddaṁ sutvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti: yantaṁ bhikkhave, bhikkhu sotena saddaṁ sutvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṁ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṁ kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
Punacaparaṁ bhikkhave, bhikkhu ghānena gandhaṁ ghāyitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti: yantaṁ bhikkhave, bhikkhu ghānena gandhaṁ ghāyitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṁ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṁ kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
Punacaparaṁ bhikkhave, bhikkhu jivhāya rasaṁ sāyitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti: yantaṁ bhikkhave, bhikkhu jivhāya rasaṁ sāyitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṁ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṁ kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
Punacaparaṁ bhikkhave, bhikkhu kāyena phoṭṭhabbaṁ phusitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti: yantaṁ bhikkhave, bhikkhu kāyena phoṭṭhabbaṁ phusitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṁ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaṁ kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākareyya: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
[page 140] punacaparaṁ bhikkhave, bhikkhu manasā dhammaṁ viññāya santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti: yantaṁ bhikkhave, bhikkhu manasā dhammaṁ viññāya santaṁ vā ajjhattaṁ rāgadosamohaṁ atthi me ajjhattaṁ rāgadosamohoti pajānāti, asantaṁ vā ajjhattaṁ rāgadosamohaṁ natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nu me-2 bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaṁ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayampi kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṁ vyākaroti: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī" ti?
1. Ayampi - sīmu, syā.
2. Apinume - machasaṁ
1. 15. 9
Indriyasampannasuttaṁ
154. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: indriyasampanno indriyasampannoti bhante, vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti?
[BJT Page 280]
Cakkhundriye ce bhikkhu udayabbayānupassī-1 viharanto cakkhundriye nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Sotindriye ce bhikkhu udayabbayānupassī viharanto sotindriye nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Ghānindriye ce bhikkhu udayabbayānupassī viharanto ghānindriye nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Jivhindriye ce bhikkhu udayabbayānupassī viharanto jivhindriye nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Kāyindriye ce bhikkhu udayabbayānupassī viharanto kāyandriye nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Manindriye ce bhikkhu udayabbayānupassī viharanto manindriye nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Ettāvatā kho bhikkhu indriyasampanno hotīti.
1. 15. 10
Dhammakathikasuttaṁ
155. Sāvatthiyaṁ:
[page 141] atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: dhammakathiko dhammakathikoti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotīti?
Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya; cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya; cakkhussa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāya;
Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya; sotassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya; sotassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāya; ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya; ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya; ghānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāya; jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya; jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya; jivhassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāya; kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya; kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya; kāyassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāya; manassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁ vacanāya; manassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṁ vacanāya; manassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁ vacanāyāti.
Navapurāṇavaggo pañcadasamo.
Tatruddānaṁ:
Kammaṁ cattāri sappāyā anantevāsikimatthiyā
Atthi nu kho pariyāyo indriyakathikena cāti
Tatra vagguddāna:
Yogakkhemañca lokañca gahapati devadahena ca
Navapurāṇena paññāsaṁ tatiyaṁ tena vuccatīti.
Tatiyo paṇṇāsako.
--------------------------
1. Udayavyayānupassi - machasaṁ sīmu.
[BJT Page 282]
16. Nandikkhayavaggo
1. 16. 1
Ajjhattanandikkhayaaniccasuttaṁ
156. Sāvatthiyaṁ:
[page 142] aniccaṁ yeva bhikkhave bhikkhu cakkhuṁ aniccanti passati. Sāssa-1 hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ 'suvimuttanti' vuccati.
Aniccaṁ yeva bhikkhave, bhikkhu sotaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ 'suvimuttanti' vuccati.
Aniccaṁ yeva bhikkhave bhikkhu ghānaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ 'suvimuttanti' vuccati.
Aniccaṁ yeva bhikkhave bhikkhu jivhaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ 'suvimuttanti' vuccati.
Aniccaṁ yeva bhikkhave bhikkhu kāyaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ 'suvimuttanti' vuccati.
Aniccaṁ yeva bhikkhave bhikkhu manaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ 'suvimuttanti' vuccati.
1. 16. 2
Bahiddhānandikkhayaaniccasuttaṁ
Anicceyeva bhikkhave bhikkhu rūpe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu sadde aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu gandhe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu rase aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu phoṭṭhabbe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu dhamme aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
1. Sāyaṁ - machasaṁ [PTS]
1. 16. 3
Ajjhattanandikkhayayonisosuttaṁ
158. Cakkhuṁ bhikkhave yoniso manasikarotha, cakkhuaniccatañca yathābhūtaṁ samanupassatha, cakkhuṁ bhikkhave bhikkhu yoniso manasikaronto cakkhuaniccatañca yathābhūtaṁ samanupassanto cakkhusmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
[BJT Page 284]
[page 143] sotaṁ bhikkhave yoniso manasikarotha, sotāniccatañca yathābhūtaṁ samanupassatha, sotaṁ bhikkhave bhikkhu yoniso manasikaronto sotāniccatañca yathābhūtaṁ samanupassanto sotasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Ghānaṁ bhikkhave yoniso manasikarotha, ghānāniccatañca yathābhūtaṁ samanupassatha, ghānaṁ bhikkhave bhikkhu yoniso manasikaronto ghānāniccatañca yathābhūtaṁ samanupassanto ghānasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Jivhaṁ bhikkhave yoniso manasikarotha, jivhāniccatañca yathābhūtaṁ samanupassatha, jivhaṁ bhikkhave bhikkhu yoniso manasikaronto jivhāniccatañca yathābhūtaṁ samanupassanto jivhāyapi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Kāyaṁ bhikkhave yoniso manasikarotha, kāyāniccatañca yathābhūtaṁ samanupassatha, kāyaṁ bhikkhave bhikkhu yoniso manasikaronto kāyāniccatañca yathābhūtaṁ samanupassanto kāyasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Manaṁ bhikkhave yoniso manasikarotha, manāniccatañca yathābhūtaṁ samanupassatha, manaṁ bhikkhave bhikkhu yoniso manasikaronto manāniccatañca yathābhūtaṁ samanupassanto manasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccatīti.
1. 16. 4
Bahiddhā nandikkhayayonisosuttaṁ
159. Sāvatthiyaṁ:
Rūpe bhikkhave yoniso manasikarotha, rūpāniccatañca yathābhūtaṁ samanupassatha, rūpe bhikkhave bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaṁ samanupassanto rūpesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Sadde bhikkhave yoniso manasikarotha, saddāniccatañca yathābhūtaṁ samanupassatha, sadde bhikkhave bhikkhu yoniso manasikaronto saddāniccatañca yathābhūtaṁ samanupassanto saddesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Gandhe bhikkhave yoniso manasikarotha, gandhāniccatañca yathābhūtaṁ samanupassatha, gandhe bhikkhave bhikkhu yoniso manasikaronto gandhāniccatañca yathābhūtaṁ samanupassanto gandhesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Rase bhikkhave yoniso manasikarotha, rasāniccatañca yathābhūtaṁ samanupassatha, rase bhikkhave bhikkhu yoniso manasikaronto rasāniccatañca yathābhūtaṁ samanupassanto rasesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccati.
Phoṭṭhabbe bhikkhave yoniso manasikarotha, phoṭṭhabbāniccatañca yathābhūtaṁ samanupassatha, phoṭṭhabbe bhikkhave bhikkhu yoniso manasikaronto phoṭṭhabbāniccatañca yathābhūtaṁ samanupassanto phoṭṭhabbesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccatīti.
Dhamme bhikkhave yoniso manasikarotha, dhammāniccatañca yathābhūtaṁ samanupassatha, dhamme bhikkhave bhikkhu yoniso manasikaronto dhammāniccatañca yathābhūtaṁ samanupassanto dhammesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaṁ suvimuttanti vuccatīti.
1. 16. 5
Samādhisuttaṁ
160. Ekaṁ samayaṁ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti; bhadanteti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca: samādhiṁ bhikkhave bhāvetha, samāhitassa bhikkhave [page 144] bhikkhuno yathābhūtaṁ okkhāyati. -1 Kiñca yathābhūtaṁ okkhāyati:
1. Okkāyāti - sayyā.
[BJT Page 286]
Cakkhuṁ aniccanti yathābhūtaṁ okkhāyati, rūpā aniccāti yathābhūtaṁ okkhāyati, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Sotaṁ aniccanti yathābhūtaṁ okkhāyati, saddā aniccāti yathābhūtaṁ okkhāyati, sotaviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, sotasamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Ghānaṁ aniccanti yathābhūtaṁ okkhāyati, gandhā aniccāti yathābhūtaṁ okkhāyati, ghānaviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, ghānasamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Jivhā aniccanti yathābhūtaṁ okkhāyati, rasā aniccāti yathābhūtaṁ okkhāyati, jivhāviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, jivhāsamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Kāyo aniccoti yathābhūtaṁ okkhāyati, phoṭṭhabbā aniccāti yathābhūtaṁ okkhāyati, kāyaviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, kāyasamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Mano aniccoti yathābhūtaṁ okkhāyati, dhammā aniccāti yathābhūtaṁ okkhāyati, manoviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, manosamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati. Samādhiṁ bhikkhave bhāvetha, samāhitassa bhikkhave bhikkhuno yathābhūtaṁ okkhāyatīti.
1. 16. 6
Paṭisallānasuttaṁ
161. Ekaṁ samayaṁ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti; bhadanteti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca: paṭisallāne bhikkhave yogamāpajjatha, patisallīnassa bhikkhave bhikkhuno yathābhūtaṁ okkhāyati. -1 Kiñca yathābhūtaṁ okkhāyati:
Cakkhuṁ aniccanti yathābhūtaṁ okkhāyati, rūpā aniccāti yathābhūtaṁ okkhāyati, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Sotaṁ aniccanti yathābhūtaṁ okkhāyati, saddā aniccāti yathābhūtaṁ okkhāyati, sotaviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, sotasamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Ghānaṁ aniccanti yathābhūtaṁ okkhāyati, gandhā aniccāti yathābhūtaṁ okkhāyati, ghānaviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, ghānasamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Jivhā aniccanti yathābhūtaṁ okkhāyati, rasā aniccāti yathābhūtaṁ okkhāyati, jivhāviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, jivhāsamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Kāyo aniccoti yathābhūtaṁ okkhāyati, phoṭṭhabbā aniccāti yathābhūtaṁ okkhāyati, kāyaviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, kāyasamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
Mano aniccoti yathābhūtaṁ okkhāyati, dhammā aniccāti yathābhūtaṁ okkhāyati, manoviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, manosamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ [page 145] vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati. Samādhiṁ bhikkhave bhāvetha, samāhitassa bhikkhave bhikkhuno yathābhūtaṁ okkhāyati, paṭisallāne bhikkhave yogamāpajjatha, paṭisallīnassa bhikkhave bhikkhuno yathābhūtaṁ okkhāyatīti
1. 16. 7
Koṭṭhitaaniccasuttaṁ
162. Atha kho āyasmā mahākoṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā mahākoṭṭhito bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
1. Pakkhāyati - sī 1. Paccakkhāyati - sī 2.
[BJT Page 288]
Yaṁ kho koṭṭhita aniccaṁ, tatra te chando pahātabbo; kiñca koṭṭhita aniccaṁ, cakkhuṁ kho koṭṭhita aniccaṁ, tatra te chando pahātabbo. Rūpā aniccā, tatra te chando pahātabbo. Cakkhuviññāṇaṁ aniccaṁ tatra te chando pahātabbo. Cakkhusamphasso anicco, tatra te chando pahātabbo. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
Sotaṁ kho koṭṭhita aniccaṁ, tatra te chando pahātabbo. Saddā aniccā, tatra te chando pahātabbo. Sotaviññāṇaṁ aniccaṁ tatra te chando pahātabbo. Sotasamphasso anicco, tatra te chando pahātabbo. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
Ghānaṁ kho koṭṭhita aniccaṁ, tatra te chando pahātabbo. Gandhā aniccā, tatra te chando pahātabbo. Ghānaviññāṇaṁ aniccaṁ tatra te chando pahātabbo. Ghāna samphasso anicco, tatra te chando pahātabbo. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
Jivhā kho koṭṭhita aniccā, tatra te chando pahātabbo. Rasā aniccā, tatra te chando pahātabbo. Jivhāviññāṇaṁ aniccaṁ tatra te chando pahātabbo. Jivhāsamphasso anicco, tatra te chando pahātabbo. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
Kāyo kho koṭṭhita anicco, tatra te chando pahātabbo. Phoṭṭhabbā aniccā, tatra te chando pahātabbo. Kāyaviññāṇaṁ aniccaṁ tatra te chando pahātabbo. Kāyasamphasso anicco, tatra te chando pahātabbo. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
Mano kho koṭṭhita anicco, tatra te chando pahātabbo. Dhammā aniccā, tatra te chando pahātabbo. Manoviññāṇaṁ aniccaṁ tatra te chando pahātabbo. Manosamphasso anicco, tatra te chando pahātabbo. Yampidaṁ [page 147] manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ, tatra te chando pahātabbo.
Yaṁ kho koṭṭhita, aniccaṁ, tatra te chando pahātabboti.
1. 16. 8.
Koṭṭhita dukkha suttaṁ
163. sāvatthiyaṁ:
ekamantaṁ nisinno kho āyasmā mahākoṭṭhito bhagavantaṁ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu. Yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Yaṁ kho koṭṭhita dukkhaṁ, tatra te chando pahātabbo; kiñca koṭṭhita, dukkhaṁ, cakkhuṁ kho koṭṭhita dukkhaṁ, tatra te chando pahātabbo. Rūpā dukkhā, tatra te chando pahātabbo. Cakkhuviññāṇaṁ dukkhaṁ tatra te chando pahātabbo. Cakkhusamphasso dukkho, tatra te chando pahātabbo. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
[BJT Page 290]
Sotaṁ kho koṭṭhita dukkhaṁ, tatra te chando pahātabbo. Saddā dukkhā, tatra te chando pahātabbo. Sotaviññāṇaṁ dukkhaṁ tatra te chando pahātabbo. Sotasamphasso dukkho, tatra te chando pahātabbo. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
Ghānaṁ kho koṭṭhita dukkhaṁ, tatra te chando pahātabbo. Gandhā dukkhā, tatra te chando pahātabbo. Ghānaviññāṇaṁ dukkhaṁ tatra te chando pahātabbo. Ghānasamphasso dukkho, tatra te chando pahātabbo. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
Jivhā kho koṭṭhita dukkhā, tatra te chando pahātabbo. Rasā dukkhā, tatra te chando pahātabbo. Jivhāviññāṇaṁ dukkhaṁ tatra te chando pahātabbo. Jivhāsamphasso dukkho, tatra te chando pahātabbo. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
Kāyo kho koṭṭhita dukkho, tatra te chando pahātabbo. Phoṭṭhabba dukkhā, tatra te chando pahātabbo. Kāyaviññāṇaṁ dukkhaṁ tatra te chando pahātabbo. Kāyasamphasso dukkho, tatra te chando pahātabbo. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
Mano kho koṭṭhita dukkho, tatra te chando pahātabbo. Dhammā dukkhā, tatra te chando pahātabbo. Manoviññāṇaṁ dukkhaṁ tatra te chando pahātabbo. Manosamphasso dukkho, tatra te chando pahātabbo. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ, tatra te chando pahātabbo.
Yaṁ kho koṭṭhita, dukkhaṁ, tatra te chando pahātabboti.
1. 16. 9.
Koṭṭhita anattasuttaṁ
164. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito bhagavantaṁ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Yo kho koṭṭhita anattā, tatra te chando pahātabbo, ko ca koṭṭhita anattā, cakkhuṁ kho koṭṭhita anattā, tatra te chando pahātabbo. Rūpā anattā, tatra te chando pahātabbo. Cakkhuviññāṇaṁ anattā tatra te chando pahātabbo. Cakkhusamphasso anattā, tatra te chando pahātabbo. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo.
Sotaṁ kho koṭṭhita anattā, tatra te chando pahātabbo. Saddā anattā, tatra te chando pahātabbo. Sotaviññāṇaṁ anattā tatra te chando pahātabbo. Sotasamphasso anattā, tatra te chando pahātabbo. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo.
Ghānaṁ kho koṭṭhita anattā, tatra te chando pahātabbo. Gandhā anattā, tatra te chando pahātabbo. Ghānaviññāṇaṁ anattā tatra te chando pahātabbo. Ghānasamphasso anattā, tatra te chando pahātabbo. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo.
Jivhā kho koṭṭhita anattā, tatra te chando pahātabbo. Rasā anattā, tatra te chando pahātabbo. Jivhāviññāṇaṁ anattā tatra te chando pahātabbo. Jivhāsamphasso anattā, tatra te chando pahātabbo. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo.
Kāyo kho koṭṭhita anattā, tatra te chando pahātabbo. Phoṭṭhabbā anattā, tatra te chando pahātabbo. Kāyaviññāṇaṁ anattā, tatra te chando pahātabbo. Kāyasamphasso anattā, tatra te chando pahātabbo. Yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo.
Mano kho koṭṭhita anattā, tatra te chando pahātabbo. Dhammā anattā, tatra te chando pahātabbo. Manoviññāṇaṁ anattā, tatra te chando pahātabbo. Manosamphasso anattā, tatra te chando pahātabbo. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā, tatra te chando pahātabbo.
Yo kho koṭṭhita, anattā, tatra te chando pahātabboti.
1. 16. 10
Micchādiṭṭhippahānasuttaṁ
165. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhū bhagavantaṁ etadavoca: kathannu kho bhante jānato kathaṁ passato micchādiṭṭhi pahīyatīti?
[BJT Page 292] cakkhuṁ kho bhikkhū aniccato jānato passato micchādiṭṭhi pahīyati. Rūpe aniccato jānato passato micchādiṭṭhi pahīyati. Cakkhuviññāṇaṁ aniccato jānato passato micchādiṭṭhi pahīyati, cakkhusamphassaṁ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Sotaṁ aniccato jānato passato micchādiṭṭhi pahīyati. Sadde aniccato jānato passato micchādiṭṭhi pahīyati. Sotaviññāṇaṁ aniccato jānato passato micchādiṭṭhi pahīyati, sotasamphassaṁ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Ghānaṁ aniccato jānato passato micchādiṭṭhi pahīyati. Gandhe aniccato jānato passato micchādiṭṭhi pahīyati. Ghānaviññāṇaṁ aniccato jānato passato micchādiṭṭhi pahīyati, ghānasamphassaṁ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Jivhaṁ aniccato jānato passato micchādiṭṭhi pahīyati. Rase aniccato jānato passato micchādiṭṭhi pahīyati. Jivhāviññāṇaṁ aniccato jānato passato micchādiṭṭhi pahīyati, jivhāsamphassaṁ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Kāyaṁ aniccato jānato passato micchādiṭṭhi pahīyati. Phoṭṭhabbe aniccato jānato passato micchādiṭṭhi pahīyati. Kāyaviññāṇaṁ aniccato jānato passato micchādiṭṭhi pahīyati, kāyasamphassaṁ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Manaṁ aniccato jānato passato micchādiṭṭhi pahīyati. Dhamme aniccato jānato passato micchādiṭṭhi pahīyati. Manoviññāṇaṁ aniccato jānato passato micchādiṭṭhi pahīyati, manosamphassaṁ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Evaṁ kho bhikkhu jānato evaṁ passato micchādiṭṭhi pahīyatīti.
1. 16. 11
Sakkāyadiṭṭhippahānasuttaṁ
166. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: kathannu kho bhante jānato kathaṁ passato sakkāyadiṭṭhi pahīyatīti?
Cakkhuṁ kho bhikkhū dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rūpe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Cakkhuviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, cakkhusamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Sotaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Sadde dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Sotaviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, sotasamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Ghānaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Gandhe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Ghānaviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, ghānasamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Jivhaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rase dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Jivhāviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, jivhāsamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Kāyaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Phoṭṭhabbe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Kāyaviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, kāyasamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Manaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Dhamme dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Manoviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, manosamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Evaṁ kho bhikkhu jānato evaṁ passato sakkāyadiṭṭhi pahīyatīti.
[BJT Page 294]
1. 16. 12
Attānudiṭṭhippahānasuttaṁ
167. sāvatthiyaṁ:
Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: kathannu kho bhante jānato kathaṁ passato sakkāyadiṭṭhi pahīyatīti?
Cakkhuṁ kho bhikkhu anattato jānato passato attānudiṭṭhi pahīyati. Rūpe anattato jānato passato attānudiṭṭhi pahīyati. Cakkhuviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati, cakkhusamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Sotaṁ anattato jānato passato attānudiṭṭhi pahīyati. Sadde anattato jānato passato attānudiṭṭhi pahīyati. Sotaviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati, sotasamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Ghānaṁ anattato jānato passato attānudiṭṭhi pahīyati. Gandhe anattato jānato passato attānudiṭṭhi pahīyati. Ghānaviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati, ghānasamphassaṁ dukkhato jānato passato attānudiṭṭhi pahīyati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Jivhaṁ anattato jānato passato attānudiṭṭhi pahīyati. Rase anattato jānato passato attānudiṭṭhi pahīyati. Jivhāviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati, jivhāsamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Kāyaṁ anattato jānato passato attānudiṭṭhi pahīyati. Phoṭṭhabbe anattato jānato passato attānudiṭṭhi pahīyati. Kāyaviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati, kāyasamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Manaṁ anattato jānato passato attānudiṭṭhi pahīyati. Dhamme anattato jānato passato attānudiṭṭhi pahīyati. Manoviññāṇaṁ anattato jānato passato attānudiṭṭhi pahīyati, manosamphassaṁ anattato jānato passato attānudiṭṭhi pahīyati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Evaṁ kho bhikkhu jānato evaṁ passato attānudiṭṭhi pahīyatīti.
Nandikkhaya vaggo soḷasamo.
Tatruddānaṁ:
Nandikkhayena cattāro - jīvakambavane duve
Koṭṭhitena tayo vuttā - micchāsakkāya attatoti.
[BJT Page 296]
17. Saṭṭhipeyyālo
1. 17. 1
Aniccachandasuttaṁ
168. Sāvatthiyaṁ:
Yaṁ bhikkhave aniccaṁ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṁ: [page 149] cakkhuṁ bhikkhave aniccaṁ, tatra vo-1 chando pahātabbo.
Sotaṁ aniccaṁ, tatra vo chando pahātabbo. Ghānaṁ aniccaṁ tatra vo chando pahātabbo, jivhā aniccā tatra vo chando pahātabbo, kāyo anicco tatra vo chando pahātabbo, mano anicco tatra vo chando pahātabbo. Yaṁ bhikkhave aniccaṁ, tatra vo chando pahātabboti.
1. 17. 2
Aniccarāgasuttaṁ
169. Yaṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṁ: cakkhuṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabbo.
Sotaṁ aniccaṁ, tatra vo rāgo pahātabbo. Ghānaṁ aniccaṁ, tatra vo rāgo pahātabbo, jivhā aniccā, tatra vo rāgo pahātabbo, kāyo anicco, tatra vo rāgo pahātabbo, mano anicco, tatra vo rāgo pahātabbo. Yaṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabboti.
1. 17. 3
Anicca chandarāgasuttaṁ
170. Yaṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṁ: cakkhuṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabbo.
Sotaṁ aniccaṁ, tatra vo chandarāgo pahātabbo. Ghānaṁ aniccaṁ, tatra vo chandarāgo pahātabbo, jivhā aniccā, tatra vo chandarāgo pahātabbo, kāyo anicco, tatra vo chandarāgo pahātabbo, mano anicco, tatra vo chandarāgo pahātabbo. Yaṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabboti.
1. 17. 4
Dukkhachandasuttaṁ
171. Yaṁ bhikkhave dukkhaṁ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, tatra vo chando pahātabbo.
Sotaṁ dukkhaṁ, tatra vo chando pahātabbo. Ghānaṁ dukkhaṁ, tatra vo chando pahātabbo, jivhā dukkhā, tatra vo chando pahātabbo, kāyo dukkho, tatra vo chando pahātabbo, mano dukkho, tatra vo chando pahātabbo. Yaṁ bhikkhave dukkhaṁ, tatra vo chando pahātabboti.
1. 17. 5
Dukkharāgasuttaṁ
172. Yaṁ bhikkhave dukkhaṁ, tatra vo rāgo pahātabbo. Kiñca bhikkhave dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, tatra vo rāgo pahātabbo.
Sotaṁ dukkhaṁ, tatra vo rāgo pahātabbo. Ghānaṁ dukkhaṁ, tatra vo rāgo pahātabbo, jivhā dukkhā, tatra vo rāgo pahātabbo, kāyo, dukkho tatra vo rāgo pahātabbo, mano dukkho, tatra vo rāgo pahātabbo. Yaṁ bhikkhave dukkhaṁ, tatra vo rāgo pahātabboti.
1. 17. 6
Dukkha chandarāgasuttaṁ
173. Yaṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabbo.
Sotaṁ dukkhaṁ, tatra vo chandarāgo pahātabbo. Ghānaṁ dukkhaṁ, tatra vo chandarāgo pahātabbo, jivhā dukkhā, tatra vo chandarāgo pahātabbo, kāyo dukkho, tatra vo chandarāgo pahātabbo, mano dukkho, tatra vo chandarāgo pahātabbo. [page 150] yaṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabboti.
1. Te-sī
[BJT Page 298]
1. 17. 7
Anattachandasuttaṁ
174. Sāvatthiyaṁ:
Yo bhikkhave anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā: cakkhuṁ bhikkhave anattā, tatra vo chando pahātabbo.
Sotaṁ anattā, tatra vo chando pahātabbo. Ghānaṁ anattā, tatra vo chando pahātabbo, jivhā anattā, tatra vo chando pahātabbo, kāyo anattā, tatra vo chando pahātabbo, mano anattā, tatra vo chando pahātabbo. Yaṁ bhikkhave anattā, tatra vo chando pahātabboti.
1. 17. 8
Anantarāgasuttaṁ
175. Yo bhikkhave anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anattā: cakkhuṁ bhikkhave anattā, tatra vo rāgo pahātabbo.
Sotaṁ anattā, tatra vo rāgo pahātabbo. Ghānaṁ anattā, tatra vo rāgo pahātabbo, jivhā anattā, tatra vo rāgo pahātabbo, kāyo anattā, tatra vo rāgo pahātabbo, mano anattā, tatra vo rāgo pahātabbo. Yaṁ bhikkhave anattā, tatra vo rāgo pahātabboti.
1. 17. 9
Anatta chandarāgasuttaṁ
176. Yo bhikkhave anattā, tatra vo chandarāgo pahātabbo. Ko ca bhikkhave anattā: cakkhuṁ bhikkhave anattā, tatra vo chandarāgo pahātabbo.
Sotaṁ anattā, tatra vo chandarāgo pahātabbo. Ghānaṁ anattā, tatra vo chandarāgo pahātabbo, jivhā anattā, tatra vo chandarāgo pahātabbo, kāyo anattā, tatra vo chandarāgo pahātabbo, mano anattā, tatra vo chandarāgo pahātabbo. Yaṁ bhikkhave anattā, tatra vo chandarāgo pahātabboti.
1. 17. 10
Bāhirāniccachandasuttaṁ
177. Sāvatthiyaṁ:
Yaṁ bhikkhave aniccaṁ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṁ: cakkhuṁ bhikkhave aniccaṁ, tatra vo chando pahātabbo.
Sotaṁ aniccaṁ, tatra vo chando pahātabbo. Ghānaṁ aniccaṁ, tatra vo chando pahātabbo, jivhā aniccā, tatra vo chando pahātabbo, kāyo anicco, tatra vo chando pahātabbo, mano anicco, tatra vo chando pahātabbo. Yaṁ bhikkhave aniccaṁ, tatra vo chando pahātabboti.
1. 17. 11
Bāhirāniccarāgasuttaṁ
178. Yaṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṁ: cakkhuṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabbo.
Sotaṁ aniccaṁ, tatra vo rāgo pahātabbo. Ghānaṁ aniccaṁ tatra vo rāgo pahātabbo, jivhā aniccā, tatra vo rāgo pahātabbo, kāyo anicco, tatra vo rāgo pahātabbo, mano anicco, tatra vo rāgo pahātabbo. Yaṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabboti.
1. 17. 12
Bāhirānicca chandarāgasuttaṁ
179. Yaṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṁ: cakkhuṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabbo.
Sotaṁ aniccaṁ, tatra vo chandarāgo pahātabbo. Ghānaṁ aniccaṁ, tatra vo chandarāgo pahātabbo, jivhā aniccā, tatra vo chandarāgo pahātabbo, kāyo anicco, tatra vo chandarāgo pahātabbo, mano anicco, tatra vo chandarāgo pahātabbo. Yaṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabboti.
1. 17. 13
Bāhira dukkhachanda suttaṁ
180. Yaṁ bhikkhave dukkhaṁ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, tatra vo chando pahātabbo.
Sotaṁ dukkhaṁ, tatra vo chando pahātabbo. Ghānaṁ dukkhaṁ, tatra vo chando pahātabbo, jivhā dukkhā, tatra vo chando pahātabbo, kāyo dukkho, tatra vo chando pahātabbo, mano dukkho, tatra vo chando pahātabbo. Yaṁ bhikkhave dukkhaṁ, tatra vo chando pahātabboti.
1. 17. 14
Bāhira dukkharāga suttaṁ
181. Yaṁ bhikkhave dukkhaṁ, tatra vo rāgo pahātabbo. Kiñca bhikkhave dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, tatra vo rāgo pahātabbo.
Sotaṁ dukkhaṁ, tatra vo rāgo pahātabbo. Ghānaṁ dukkhaṁ, tatra vo rāgo pahātabbo, jivhā dukkhā, tatra vo rāgo pahātabbo, kāyo dukkho, tatra vo rāgo pahātabbo, mano dukkho, tatra vo rāgo pahātabbo. Yaṁ bhikkhave dukkhaṁ, tatra vo rāgo pahātabboti.
1. 17. 15
Bāhiradukkha chandarāgasuttaṁ
182. Yaṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṁ: cakkhuṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabbo.
Sotaṁ dukkhaṁ, tatra vo chandarāgo pahātabbo. Ghānaṁ dukkhaṁ, tatra vo chandarāgo pahātabbo, jivhā dukkhā, tatra vo chandarāgo pahātabbo, kāyo dukkho, tatra vo chandarāgo pahātabbo, mano dukkho, tatra vo chandarāgo pahātabbo. Yaṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabboti.
[BJT Page 300]
Bāhirānattachandasuttaṁ
183. Sāvatthiyaṁ:
[page 151] yo bhikkhave anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā: rūpā bhikkhave anattā, tatra vo chando pahātabbo.
Saddā anattā, tatra vo chando pahātabbo. Gandhā anattā, tatra vo chando pahātabbo, rasā anattā, tatra vo chando pahātabbo, poṭṭhabbā anattā, tatra vo chando pahātabbo, dhammā anattā, tatra vo chando pahātabbo. Yaṁ bhikkhave anattā, tatra vo chando pahātabboti.
1. 17. 17
Bāhirānattarāgasuttaṁ
184. Yo bhikkhave anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anattā; rapā bhikkhave anattā, tatra vo rāgo pahātabbo.
Saddā anattā, tatra vo rāgo pahātabbo. Gandhā anattā, tatra vo rāgo pahātabbo, rasā anattā, tatra vo rāgo pahātabbo, poṭṭhabbā* anattā, tatra vo rāgo pahātabbo, dhammā anattā, tatra vo rāgo pahātabbo. Yaṁ bhikkhave anattā, tatra vo rāgo pahātabboti.
1. 17. 18
Bāhirānatta chandarāgasuttaṁ
185. Yaṁ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Ko ca bhikkhave anattā: rūpā bhikkhave anattā, tatra vo chandarāgo pahātabbo.
Saddā anattā, tatra vo chandarāgo pahātabbo. Gandhā anattā, tatra vo chandarāgo pahātabbo, rasā anattā, tatra vo chandarāgo pahātabbo, poṭṭhabbā anattā, tatra vo chandarāgo pahātabbo, dhammā anattā, tatra vo chandarāgo pahātabbo. Yaṁ bhikkhave anattā, tatra vo chandarāgo pahātabboti.
1. 17. 19
Atītāniccasuttaṁ
186. Cakkhuṁ bhikkhave aniccaṁ atītaṁ, sotaṁ aniccaṁ atītaṁ, ghānaṁ aniccaṁ atītaṁ, jivhā aniccā atītā, kāyo anicco atīto, mano anicco atīto. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 20
Anāgatāniccasuttaṁ
187. Cakkhuṁ bhikkhave aniccaṁ anāgataṁ, sotaṁ aniccaṁ anāgataṁ, ghānaṁ aniccaṁ anāgataṁ, jivhā aniccā anāgatā, kāyo anicco anāgato, mano anicco anāgato. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 21
Paccuppannāniccasuttaṁ
188. Cakkhuṁ bhikkhave aniccaṁ paccuppannaṁ, sotaṁ aniccaṁ paccuppannaṁ, ghānaṁ aniccaṁ paccuppannaṁ, jivhā aniccā paccuppannā, kāyo anicco paccuppanno, mano anicco paccuppanno. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 302]
1. 17. 22
Atīta dukkha suttaṁ
189. [page 152] cakkhuṁ bhikkhave dukkhaṁ atītaṁ, sotaṁ dukkhaṁ atītaṁ, ghānaṁ dukkhaṁ atītaṁ, jivhā dukkhā atītā, kāyo dukkho atīto, mano dukkho atīto. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 23
Anāgata dukkha suttaṁ
190. Cakkhuṁ bhikkhave dukkhaṁ anāgataṁ, sotaṁ dukkhaṁ anāgataṁ, ghānaṁ dukkhaṁ anāgataṁ, jivhā dukkhā anāgatā, kāyo dukkho anāgato, mano dukkho anāgato. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 24
Paccuppanna dukkha suttaṁ
191. Cakkhuṁ bhikkhave dukkhaṁ paccuppannaṁ, sotaṁ dukkhaṁ paccuppannaṁ, ghānaṁ dukkhaṁ paccuppannaṁ, jivhā dukkhā paccuppannā, kāyo dukkho paccuppanno, mano dukkho paccuppanno. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
1. 17. 25
Atītānattasuttaṁ
192. Cakkhuṁ bhikkhave anattā atītaṁ, sotaṁ anattā atītaṁ, ghānaṁ anattā atītaṁ, jivhā anattā atītā, kāyo anattā atīto, mano anattā atīto. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 26
Anāgatānattasuttaṁ
193. Cakkhuṁ bhikkhave anattā anāgataṁ, sotaṁ anattā anāgataṁ, ghānaṁ anattā anāgataṁ, jivhā anattā anāgatā, kāyo anattā anāgato, mano anattā anāgato. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 27
Paccuppannānattaniccasuttaṁ
194. Cakkhuṁ bhikkhave anattā paccuppannaṁ, sotaṁ anattā paccuppannaṁ, ghānaṁ anattā paccuppannaṁ, jivhā anattā paccuppannā, kāyo anattā paccuppanno, mano anattā paccuppanno. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
1. 17. 28
Bāhira atītānicca suttaṁ
195. Rūpā bhikkhave aniccā atītā, saddā aniccā atītā, gandhā aniccā atītā, rasā aniccā atītā, phoṭṭhabbā aniccā atītā, dhammā aniccā atītā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 29 Bāhira anāgatānicca suttaṁ. 196. Rūpā bhikkhave aniccā anāgatā, saddā aniccā anāgatā, gandhā aniccā anāgatā, rasā aniccā anāgatā, phoṭṭhabbā aniccā anāgatā, dhammā aniccā anāgatā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 30 Bāhirapaccuppannānicca suttaṁ 197. Rūpā bhikkhave aniccā paccuppannā, saddā aniccā paccuppannā, gandhā aniccā paccuppannā, rasā aniccā paccuppannā, phoṭṭhabbā aniccā paccuppannā, dhammā aniccā paccuppannā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 31
Bāhirātīta dukkha suttaṁ
198. Rūpā bhikkhave dukkhā atītā, saddā dukkhā atītā, gandhā dukkhā atītā, rasā dukkhā atītā, phoṭṭhabbā dukkhā atītā, dhammā dukkhā atītā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1.17. 32 Bāhirānāgata dukkha suttaṁ 199. Rūpā bhikkhave dukkhā anāgatā, saddā dukkhā anāgatā, gandhā dukkhā anāgatā, rasā dukkhā anāgatā, phoṭṭhabbā dukkhā anāgatā, dhammā dukkhā anāgatā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 33 Bāhira paccuppannadukkha suttaṁ 200. Rūpā bhikkhave dukkhā paccuppannā, saddā dukkhā paccuppannā, gandhā dukkhā paccuppannā, rasā dukkhā paccuppannā, phoṭṭhabbā dukkhā paccuppannā, dhammā dukkhā paccuppannā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. Atītānāgato - sī
2. Atītānagatā -sī
1. 17. 34
Bāhira atītānatta suttaṁ
201. Rūpā bhikkhave anattā atītā, saddā anattā atītā, gandhā anattā atītā, rasā anattā atītā, phoṭṭhabbā anattā atītā, dhammā anattā atītā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 35 Bāhira anāgatānatta suttaṁ 202. Rūpā bhikkhave anattā anāgatā, saddā anattā anāgatā, gandhā anattā anāgatā, rasā anattā anāgatā, phoṭṭhabbā anattā anāgatā, dhammā anattā anāgatā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 36 Bāhira paccuppannānatta suttaṁ 203. Rūpā bhikkhave anattā paccuppannā, saddā anattā paccuppannā, gandhā anattā paccuppannā, rasā anattā paccuppannā, phoṭṭhabbā anattā paccuppannā, dhammā anattā paccuppannā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 304]
1. 17. 37
Atītayadaniccasuttaṁ
204. Sāvatthiyaṁ:
Cakkhuṁ bhikkhave aniccaṁ atītaṁ, yadaniccaṁ [page 153] taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Sotaṁ aniccaṁ atītaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ghānaṁ aniccaṁ atītaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Jivhā aniccā atītā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Kāyo anicco atīto, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Mano anicco atīto, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimipi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 38
Anāgatayadaniccasuttaṁ
205. Cakkhuṁ bhikkhave aniccaṁ anāgataṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ aniccaṁ anāgataṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ghānaṁ aniccaṁ anāgataṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Jivhā aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Kāyo anicco anāgato, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Mano anicco anāgato, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 39
Paccuppannayadaniccasuttaṁ
206. Cakkhuṁ bhikkhave aniccaṁ paccuppannaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ aniccaṁ paccuppannaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ghānaṁ aniccaṁ paccuppannaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Jivhā aniccā paccuppannā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Kāyo anicco paccuppanno, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Mano anicco paccuppanno, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 306]
1. 17. 40
Atīta yaṁ dukkha suttaṁ
207. [page 154] cakkhuṁ bhikkhave dukkhaṁ atītaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ dukkhaṁ atītaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ghānaṁ dukkhaṁ atītaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Jivhā dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Kāyo dukkho atīto, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Mano dukkho atīto, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 41
Anāgata yaṁ dukkha suttaṁ
208. Cakkhuṁ bhikkhave dukkhaṁ anāgataṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ dukkhaṁ anāgataṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ghānaṁ dukkhaṁ anāgataṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Jivhā dukkhaṁ anāgataṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Kāyo dukkho anāgato, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Mano dukkho anāgato, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 42
Paccuppanna yaṁ dukkha suttaṁ
209. Cakkhuṁ bhikkhave dukkhaṁ paccuppannaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ dukkhaṁ paccuppannaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ghānaṁ dukkhaṁ paccuppannaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Jivhā dukkhā paccuppannā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Kāyo dukkho paccuppanno, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Mano dukkho paccuppanno, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 43
Atīta yadanatta suttaṁ
210. Cakkhuṁ bhikkhave anattā atītaṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ anattā atītaṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ghānaṁ dukkhaṁ atītaṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Jivhā anattā atītā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Kāyo anattā atīto, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Mano anattā atīto, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 44
Anāgata yadanatta suttaṁ
211. Cakkhuṁ bhikkhave anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ anattā anāgataṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ghānaṁ anattā anāgataṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Jivhā anattā anāgataṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Kāyo anattā anāgato, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Mano anattā anāgato, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 45
Paccuppanna yadanta suttaṁ
212. Cakkhuṁ bhikkhave anattā paccuppannaṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Sotaṁ anattā paccuppannaṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ghānaṁ anattā paccuppannaṁ, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Jivhā anattā paccuppannā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Kāyo anattā paccuppanno, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Mano anattā paccuppanno, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 46
Bāhirātīta yadanicca suttaṁ
213. Rūpā bhikkhave aniccā atītā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Saddā aniccā atītā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Gandhā aniccā atītā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Rasā aniccā atītā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Phoṭṭhabbā aniccā atīto, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Dhammā anicco atīto, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 47
Bāhirānāgata yadaniccasuttaṁ
214. Rūpā bhikkhave aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Gandhā aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Rasā aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Phoṭṭhabbā aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Dhammā aniccā anāgatā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 48
Bāhira paccuppanna yadaniccasuttaṁ
215. Rūpā bhikkhave aniccā paccuppannā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā aniccā paccuppannaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Gandhā aniccā paccuppannaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Rasā aniccā paccuppannā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Phoṭṭhabbā aniccā paccuppanno, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Dhammā aniccā paccuppanno, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
[BJT Page 308]
1. 17. 49
Bāhirātīta yaṁ dukkha suttaṁ
216. [page 155] rūpā bhikkhave dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Gandhā dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Rasā dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Phoṭṭhabbā dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Dhammā dukkhā atītā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 50
Bāhirānāgata yaṁ dukkha suttaṁ
217. Rūpā bhikkhave dukkhā anāgatā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā dukkhā anāgatā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Gandhā dukkhā anāgatā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Rasā dukkhā anāgatā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Phoṭṭhabbā dukkhā anāgato, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Dhammā dukkhā anāgato, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 51
Bāhirapaccuppanna yaṁ dukkha suttaṁ
218. Rūpā bhikkhave dukkhā paccuppannā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā dukkhā paccuppannā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Gandhā dukkhā paccuppannā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Rasā dukkhā paccuppannā, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Phoṭṭhabbā dukkhā paccuppanno, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Dhammā dukkhā paccuppanno, yaṁ dukkhaṁ tadanattā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 52
Bāhirātīta yadanatta suttaṁ
219. Rūpā bhikkhave anattā atītā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā anattā atītā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Gandhā anattā atītā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Rasā anattā atītā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Phoṭṭhabbā anattā atītā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Dhammā anattā atīto, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 53
Bāhirānāgata yadanatta suttaṁ
220. Rūpā bhikkhave anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Gandhā anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Rasā anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Phoṭṭhabbā anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Dhammā anattā anāgatā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 54
Bāhirapaccuppanna yadanta suttaṁ
221. Rūpā bhikkhave anattā paccuppannā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saddā anattā paccuppannā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Gandhā anattā paccuppannā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Rasā anattā paccuppannā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Phoṭṭhabbā anattā paccuppannā, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Dhammā anattā paccuppanno, yadanattā taṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 55
Ajjhattāyatana aniccasuttaṁ
222. Cakkhuṁ bhikkhave aniccaṁ, sotaṁ aniccaṁ, ghānaṁ aniccaṁ, jivhā aniccā, kāyo anicco, mano anicco. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 56
Ajjhattāyatana dukkhasuttaṁ
223. Cakkhuṁ bhikkhave dukkhaṁ, sotaṁ dukkhaṁ, ghānaṁ dukkhaṁ, jivhā dukkhā, kāyo dukkho, mano dukkho. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
3. Atītānāgatā - sī
[BJT Page 310]
1. 17. 57
Ajjhattāyatana anattasuttaṁ
224. [page 156] cakkhuṁ bhikkhave anattā, sotaṁ anattā, ghānaṁ anattā, jivhā anattā, kāyo anattā, mano anattā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 58
Bāhirāyatana aniccasuttaṁ
225. Rūpā bhikkhave aniccā, saddā aniccā, gandhā aniccā, rasā aniccā, phoṭṭhabbā aniccā, dhammā aniccā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 59
Bāhirāyatana dukkhasuttaṁ
226. Rūpā bhikkhave dukkhaṁ, saddā dukkhā, gandhā dukkhā, rasā dukkhā, phoṭṭhabbā dukkhā, dhammā dukkhā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
1. 17. 60
Bāhirāyatana anattasuttaṁ
227. Rūpā bhikkhave anattā, saddā anattā, gandhā anattā, rasā anattā, phoṭṭhabbā anattā, dhammā anattā. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpesupi
Nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
Saṭṭhipeyyālo samatto.
Tatruddānaṁ:
Chandenaṭṭhārasa honti atītena ca dve nava
Yadaniccāṭṭhārasa vuttā tayo ajjhattabāhirā
Peyyālo saṭṭhiko vutto buddhenādiccabandhunāti.
[BJT Page 312]
18. Samuddavaggo
1. 18. 1
Samuddasuttaṁ
228. [page 157] samuddo samuddoti bhikkhave assutavā puthujjano bhāsati neso bhikkhave ariyassa vinaye samuddo, mahā eso bhikkhave udakarāsi, mahā udakaṇṇavo. Cakkhu bhikkhave purisassa samuddo, tassa rūpamayo vego. Yo taṁ rūpamayaṁ vegaṁ sahati, ayaṁ vuccati bhikkhave atari cakkhu samuddaṁ saūmiṁ-1 sāvaṭṭaṁ sagāhaṁ sarakkhasaṁ tiṇṇo pāragato-2 thale tiṭṭhati brāhmaṇo.
Sotaṁ bhikkhave purisassa samuddo, tassa saddamayo vego. Yo taṁ saddamayaṁ vegaṁ sahati, ayaṁ vuccati bhikkhave atari sota samuddaṁ saūmiṁ sāvaṭṭaṁ sagāhaṁ sarakkhasaṁ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Ghānaṁ bhikkhave purisassa samuddo, tassa gandhamayo vego. Yo taṁ gandhamayaṁ vegaṁ sahati, ayaṁ vuccati bhikkhave atari ghāna samuddaṁ saūmiṁ sāvaṭṭaṁ sagāhaṁ sarakkhasaṁ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Jivhā bhikkhave purisassa samuddo, tassa rasamayo vego. Yo taṁ rasamayaṁ vegaṁ sahati, ayaṁ vuccati bhikkhave atari jivhā samuddaṁ saūmiṁ sāvaṭṭaṁ sagāhaṁ sarakkhasaṁ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Kāyaṁ bhikkhave purisassa samuddo, tassa phoṭṭhabbamayo vego. Yo taṁ phoṭṭhabbamayaṁ vegaṁ sahati, ayaṁ vuccati bhikkhave atari kāyo samuddaṁ saūmiṁ sāvaṭṭaṁ sagāhaṁ sarakkhasaṁ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Mano bhikkhave purisassa samuddo, tassa dhammamayo vego. Yo taṁ dhammamayaṁ vegaṁ sahati, ayaṁ vuccati bhikkhave atari mano samuddaṁ saūmiṁ sāvaṭṭaṁ sagāhaṁ sarakkhasaṁ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Yo imaṁ samuddaṁ sagāhaṁ
Sarakkhasaṁ saūmibhayaṁ-3 duttaraṁ accatari
Sa vedagu vusitabrahmacariyo
Lokannagu pāragatoti vuccatīti.
1. 18. 2
Dutiya samuddasuttaṁ
229. Samuddo samuddoti bhikkhave assutavā puthujjano [page 158] bhāsati, neso bhikkhave ariyassa vinaye samuddo. Mahā eso bhikkhave udakarāsi, mahā udakaṇṇavo. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.
1. Saumamiṁ - syā
2. Pāraṅgato - machasaṁ
3. Saumamibhayaṁ - syā.
[BJT Page 314]
Etthāyaṁ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇī pajā sadevamanussā yebhuyyena samunnā-1 tannā-2 kulakajātā guḷāguṇṭhikajātā-3 muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatīti.
Santi bhikkhave sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṁ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tantākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
Santi bhikkhave ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṁ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
Santi bhikkhave jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṁ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
Santi bhikkhave kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṁ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
Santi bhikkhave mano viññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṁ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
Yassa rāgo ca doso ca avijjā ca virājitā so imaṁ samuddaṁ sagāhaṁ sarakkhasaṁ saūmibhayaṁ duttaraṁ-4 accatari.
Saṅgātigo maccujaho nirūpadhi
Pahāsi dukkhaṁ apunabbhavāya
Atthaṅgato so na pamāṇameti-5
Amohayī maccurājanti brūmīti.
1. 18. 3
Bāḷisikopamasuttaṁ
230. Seyyathāpi bhikkhave bāḷisiko āmisagataṁ baḷisaṁ gambhīre udakarahade pakkhipeyya, tamenaṁ aññataro [page 159] āmisacakkhu maccho gileyya; evaṁ hi so bhikkhave maccho gilitabaḷiso-6 bāḷisikassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo bāḷisikassa. Evameva kho bhikkhave chayime baḷisā lokasmiṁ anayāya sattānaṁ, vyābādhāya-7 pāṇinaṁ. Katame cha;
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
1. Samuddā - syā
2. Kantā - syā
3. Kulagaṇṭhikajātā - machasaṁ
4. Sa ummibhayaṁ suduttaraṁ - syā
5. Napuneti - machasaṁ
6. Gilibaḷiso - syā
7. Vaḍāya - machasaṁ, syā:
[BJT Page 316]
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Santi ca bhikkhave-1. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṁ na anayaṁ āpanno, na vyasanaṁ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṁ na anayaṁ āpanno, na vyasanaṁ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṁ na anayaṁ āpanno, na vyasanaṁ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṁ na anayaṁ āpanno, na vyasanaṁ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṁ na anayaṁ āpanno, na vyasanaṁ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṁ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaṁ na anayaṁ āpanno, na vyasanaṁ āpanno, na yathākāmakaraṇīyo na pāpimatoti.
1. Santi bhikkhave - sī 1. Syā.
[BJT Page 316]
1. 18. 4
Khīrarukkhopamasuttaṁ
231. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā [page 160] vā cakkhu viññeyyesu rūpesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ, ko pana vādo adhimattānaṁ. Taṁ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi sotaviññeyyā saddā sotassa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ, ko pana vādo adhimattānaṁ. Taṁ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so atthī, yo doso so [page 161] atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi ghānaviññeyyā gandhā ghānassa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ, ko pana vādo adhimattānaṁ. Taṁ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi jivhāviññeyyā rasā jivhāya āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ, ko pana vādo adhimattānaṁ. Taṁ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ, ko pana vādo adhimattānaṁ. Taṁ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
[BJT Page 318]
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ, ko pana vādo adhimattānaṁ. Taṁ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;
Seyyathāpi bhikkhave bīrarukkho, assattho vā nigrodho vā pilakkho-1 vā udumbaro vā daharo taruṇo komārako, tamenaṁ puriso tiṇhāya kuṭhāriyā yato yato-2 ābhindeyya, -3 āgaccheyya khīranti. Evambhante. Taṁ kissa hetu: yaṁ hi bhante khīraṁ taṁ atthīti. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ. Ko pana vādo adhimattānaṁ taṁ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi sotaviññeyyā saddā sotassa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ. Ko pana vādo adhimattānaṁ taṁ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi ghānaviññeyyā gandhā ghānassa āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ. Ko pana vādo adhimattānaṁ taṁ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi jivhāviññeyyā rasā jivhāya āpāthaṁ āgacchanti, pariyādiyantevāssa cittaṁ. Ko pana vādo adhimattānaṁ taṁ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṁ āgacchanti, pariyādiyantevāssacittaṁ. Ko pana vādo adhimattānaṁ. Taṁ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.
1. Milakkhu - syā.
2. Ato yato - sīmu.
3. Hindeyya (aṭṭhakathā)
[BJT Page 320]
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhu viññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānaṁ. Taṁ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi sotaviññeyyā saddā sotassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānaṁ. Taṁ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi ghānaviññeyyā gandhā ghānassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānaṁ. Taṁ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi jivhāviññeyyā rasā jivhāya āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānaṁ. Taṁ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānaṁ. Taṁ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.
Seyyathāpi bhikkhave khīrarukkho assattho vā nigrodho vā pilakkho vā udumbaro vā sukkho kolāpo therovassiko, tamenaṁ puriso tiṇhāya kuṭhāriyā yato yato ābhindeyya, āgaccheyya khīranti. [page 162] no hetaṁ bhante. Taṁ kissa hetu: yaṁ hi bhante khīraṁ taṁ natthīti. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānāṁ. Taṁ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
Yassa kassaci bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi sotaviññeyyā saddā sotassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānāṁ. Taṁ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
Yassa kassaci bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi ghānaviññeyyā gandhā ghānassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānāṁ. Taṁ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
[BJT Page 322]
Yassa kassaci bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi jivhāviññeyyā rasā jivhāya āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānāṁ. Taṁ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
Yassa kassaci bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānāṁ. Taṁ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.
Yassa kassaci bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi manoviññeyyā dhammesu manassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti, ko pana vādo parittānāṁ. Taṁ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīnoti.
1. 18. 5
Koṭṭhitasuttaṁ
232. Ekaṁ samayaṁ āyasmā sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca:
Kinnu kho āvuso sāriputta cakkhu rūpānaṁ saññojanaṁ rūpā cakkhussa saññojanaṁ, sotaṁ saddānaṁ saññojanaṁ saddā sotassa saññojanaṁ, ghānaṁ gandhānaṁ saññojanaṁ gandhā ghānassa saññojanaṁ, jivhā rasānaṁ saññojanaṁ rasā jivhāya [page 163] saññojanaṁ, kāyo phoṭṭhabbānaṁ saññojanaṁ phoṭṭhabbā kāyassa saññojanaṁ, mano dhammānaṁ saññojanaṁ, dhammā manassa saññojananti?
Na kho āvuso koṭṭhita, cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ. Sota saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Ghāna ghandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Kāyo phoṭṭhabbānaṁ saññojanaṁ, na phoṭṭhabbā kāyassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
[BJT Page 324]
Seyyathāpi āvuso kāḷo ca balivaddo-1 odāto ca balivaddo ekena dāmena vā yottena vā saṁyuttā assu, yo nu kho evaṁ vadeyya: kāḷo balivaddo odātassa balivaddassa saññojanaṁ, odāto balivaddo kāḷassa balivaddassa saññojananti. Sammā nu kho so vadamāno vadeyyāti. No hetaṁ āvuso. Na kho āvuso kāḷo balivaddo odātassa balivaddassa saññojanaṁ, napi odāto balivaddo kāḷassa balivaddassa saññojanaṁ, yena ca kho te ekena dāmena vā yottena vā saṁyuttā, taṁ tattha saññejanaṁ.
Evameva kho āvuso na cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ. Na sotaṁ saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na ghānaṁ gandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Cakkhuṁ vā āvuso rūpānaṁ saññojanaṁ abhavissa, rūpā vā cakkhussa saññojanaṁ abhavissa, na idaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na cakkhu rūpānaṁ saññojanaṁ na rūpā cakkhussa [page 164] saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Sotaṁ vā āvuso saddānaṁ saññojanaṁ abhavissa, saddā vā sotassa saññojanaṁ abhavissa, na idaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na sota saddānaṁ saññojanaṁ na saddā sotassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Ghānaṁ vā āvuso gandhānaṁ saññojanaṁ abhavissa, gandhā vā ghānassa saññojanaṁ abhavissa, na idaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na ghānaṁ gandhānaṁ saññojanaṁ na gandhā ghānassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Jivhā vā āvuso rasānaṁ saññojanaṁ abhavissa, rasā vā jivhāya saññojanaṁ abhavissa, na idaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na jivhā rasānaṁ saññojanaṁ na rasā jivhāya saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Kāyo vā āvuso phoṭṭhabbānaṁ saññojanaṁ abhavissa, phoṭṭhabbā vā kāyassa saññojanaṁ abhavissa, na idaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na kāyo phoṭṭhabbānaṁ saññojanaṁ na phoṭṭhabbā kāyassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Mano vā āvuso dhammānaṁ saññojanaṁ abhavissa, dhammā vā manassa saññojanaṁ abhavissa, na idaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na mano dhammānaṁ saññojanaṁ na dhammā manassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Tadamināpetaṁ āvuso pariyāyena veditabbaṁ: yathā na cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na sota saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na ghāna gandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
1. Balibaddo - machasaṁ
[BJT Page 326]
Saṁvijjati kho āvuso bhagavato cakkhu, passati bhagavā cakkhunā rūpaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṁvijjati kho āvuso bhagavato sota, passati bhagavā sotena saddaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṁvijjati kho āvuso bhagavato ghāna, passati bhagavā ghānena gandhaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṁvijjati kho āvuso bhagavato jivhā, sāyati bhagavā jivhāya rasaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saṁvijjati kho āvuso bhagavato mano, jānāti bhagavā [page 165] manasā dhammaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Iminā kho etaṁ āvuso pariyāyena veditabbaṁ: yathā na cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na sota saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na ghāna gandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na kāyo phoṭṭhabbānaṁ saññojanaṁ, na phoṭṭhabbā kāyassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojananti.
[BJT Page 326]
1. 18. 6
Kāmabhusuttaṁ
233. Ekaṁ samayaṁ āyasmā ca ānando āyasmā ca kāmabhu kosambiyaṁ viharanti ghositārāme. Atha kho āyasmā kāmabhusāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kāmabhu āyasmantaṁ ānandaṁ etadavoca:
Kinnu kho āvuso ānanda cakkhu rūpānaṁ saññojanaṁ rūpā cakkhussa saññojanaṁ, sotaṁ saddānaṁ saññojanaṁ saddā sotassa saññojanaṁ, ghānaṁ gandhānaṁ saññojanaṁ gandhā ghānassa saññojanaṁ, jivhā rasānaṁ saññojanaṁ rasā jivhāya saññojanaṁ, kāyo phoṭṭhabbānaṁ saññojanaṁ phoṭṭhabbā kāyassa saññojanaṁ, mano dhammānaṁ saññojanaṁ, dhammā manassa saññojananti?
Na kho āvuso kāmabhu, cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ. Sota saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Ghāna gandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Kāyo phoṭṭhabbānaṁ saññojanaṁ, na phoṭṭhabbā kāyassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
[BJT Page 328]
[page 166] seyyathāpi āvuso kāḷo ca balivaddo odāto ca balivaddo ekena dāmena vā yottena vā saṁyuttā assu, yo nu kho evaṁ vadeyya: kāḷo balivaddo odātassa balivaddassa saññojanaṁ, odāto balivaddo kāḷassa balivaddassa saññojananti. Sammā nu kho so vadamāno vadeyyāti. No hetaṁ āvuso. Na kho āvuso kāḷo balivaddo odātassa balivaddassa saññojanaṁ, napi odāto balivaddo kāḷassa balivaddassa saññojanaṁ, yena ca kho te ekena dāmena vā yottena vā saṁyuttā, taṁ tattha saññejanaṁ.
Evameva kho āvuso na cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ. Na sota saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na ghāna gandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ. Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojananti.
1. 18. 7
Udāyīsuttaṁ
234. Ekaṁ samayaṁ āyasmā ca ānando āyasmā ca udāyī kosambiyaṁ viharanti ghositārāme. Atha kho āyasmā udāyīsāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā udāyī āyasmantaṁ ānandaṁ etadavoca:
Yatheva nu kho-1 āvuso ānanda ayaṁ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito, itipāyaṁ-2 kāyo anattāti. Sakkā evamevaṁ viññāṇampidaṁ-3 ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ itipidaṁ viññāṇaṁ anattāti.
Yatheva kho āvuso udāyī ayaṁ kāyo bhagavatā aneka pariyāyena akkhāto vivaṭo pakāsito, itipāyaṁ kāyo anattāti, sakkā evameva viññāṇampidaṁ ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ itipidaṁ viññāṇaṁ anattāti.
1. Yathevannukho - sī 1. 2.
2. Itipi ayaṁ - sī 1, 2.
3. Viññāṇampi - sī 1, 2.
[BJT Page 330]
Cakkhuñcāvuso paṭicca rūpe vuppajjati cakkhuviññāṇanti, [page 167] evamāvusoti. Yo cāvuso hetu yo ca paccayo cakkhuviññāṇassa uppādāya-1 so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesā-2 nirujejhayya, api nū kho cakkhuviññāṇaṁ paññāyethāti. No hetaṁ āvuso. Imināpi kho etaṁ āvuso pariyāyena bhagavatā akkhātaṁ vivaṭaṁ pakāsitaṁ: itipidaṁ viññāṇaṁ anattāti.
Sotañcāvuso paṭicca sadde vuppajjati sotaviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo sotaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujejhayya, api nū kho sotaviññāṇaṁ paññāyethāti. No hetaṁ āvuso. Imināpi kho etaṁ āvuso pariyāyena bhagavatā akkhātaṁ vivaṭaṁ pakāsitaṁ: itipidaṁ viññāṇaṁ anattāti.
Ghānañcāvuso paṭicca gandhe vuppajjati ghānaviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo ghānaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujejhayya, api nu kho ghānaviññāṇaṁ paññāyethāti. No hetaṁ āvuso. Imināpi kho etaṁ āvuso pariyāyena bhagavatā akkhātaṁ vivaṭaṁ pakāsitaṁ: itipidaṁ viññāṇaṁ anattāti.
Jivhañcāvuso paṭicca rase vuppajjati jivhāviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo jivhāviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujejhayya, api nū kho jivhāviññāṇaṁ paññāyethāti. No hetaṁ āvuso. Imināpi kho etaṁ āvuso pariyāyena bhagavatā akkhātaṁ vivaṭaṁ pakāsitaṁ: itipidaṁ viññāṇaṁ anattāti.
Kāyañcāvuso paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇanti, evamāvusoti. Yo vāvuso hetu yo ca paccayo kāyaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujejhayya, api nū kho kāyaviññāṇaṁ paññāyethāti. No hetaṁ āvuso. Imināpi kho etaṁ āvuso pariyāyena bhagavatā akkhātaṁ vivaṭaṁ pakāsitaṁ: itipidaṁ viññāṇaṁ anattāti.
Manañcāvuso paṭicca dhamme vuppajjati manoviññāṇanti, evamāvusoti. Yo vāvuso hetu yo ca paccayo manoviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujejhayya, api nū kho manoviññāṇaṁ paññāyethāti. No hetaṁ āvuso. Imināpi kho etaṁ āvuso pariyāyena bhagavatā akkhātaṁ vivaṭaṁ pakāsitaṁ: itipidaṁ viññāṇaṁ anattāti.
Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya, so tattha passeyya mahantaṁ kadalikkhandhaṁ ujukaṁ navaṁ akukkukajātaṁ-3. Tamenaṁ mūle [page 168] jindeyya mūle chetvā agge chindeyya agge jetvā pattaṁ vaṭṭiṁ vinibbhujeyya-4. , So tattha pheggumpi nādhigaccheyya. Kuto sāraṁ.
Evameva kho āvuso bhikkhu chassu phassāyatanesu neva attānaṁ nāttaniyaṁ samanupassati, so evaṁ asamanupassanto na kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ paccattaññeva parinibbāyati. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.
-------------------------
1. Upādāya - syā
2. Apariseso - sī 1, 2.
3. Akukkuṭakajātaṁ - syā
4. Vinibbhujjeyya - sī 1, 2.
Vinibbhajjeyya - syā
[BJT Page 332]
1. 18. 8
Ādittapariyāyasuttaṁ
235. Ādittapariyāyaṁ vo bhikkhave dhammapariyāyaṁ desissāmi. Taṁ suṇātha. Katamo ca bhikkhave ādittāpariyāyo dhammapariyāyo? Varaṁ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṁ sampalimaṭṭhaṁ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho. Nimittassādagathitaṁ-1 vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya anubyañjanassādagathitaṁ vā, tasmiṁ ce samaye kālaṁ kareyya, ṭhānametaṁ vijjati yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya nirayaṁ vā tiracchānayoniṁ vā. Imaṁ khvāhaṁ bhikkhave ādīnavaṁ disvā evaṁ vadāmi.
Varaṁ bhikkhave tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhutena sotindriyaṁ sampalimaṭṭhaṁ, na tveva sotaviññeyyesu saddesu anubyañjanaso nimittaggāho. Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya anubyañjanassāda gathitaṁ vā, tasmiṁ ce samaye kālaṁ kareyya, ṭhānametaṁ vijjati yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya nirayaṁ vā tiracchānayoniṁ vā. Imaṁ khvāhaṁ bhikkhave ādīnavaṁ disvā evaṁ [page 169] vadāmi.
Varaṁ bhikkhave tiṇhena nikhādanena ādittena sampajjalitena sajotibhutena ghānindriyaṁ sampalimaṭṭhaṁ, na tveva ghānaviññeyyesu gandhesu anubyañjanaso nimittaggāho. Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya anubyañjanassādagathitaṁ vā, tasmiṁ ce samaye kālaṁ kareyya, ṭhānametaṁ vijjati yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya nirayaṁ vā tiracchānayoniṁ vā. Imaṁ khvāhaṁ bhikkhave ādīnavaṁ disvā evaṁ vadāmi.
Varaṁ bhikkhave tiṇhena khurena ādittena sampajjalitena sajotibhutena jivhindriyaṁ sampalimaṭṭhaṁ, natveva jivhāviññeyyesu rasesu anubyañjanaso nimittaggāho. Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya anubyañjanassāda gathitaṁ vā, tasmiṁ ce samaye kālaṁ kareyya, ṭhānametaṁ vijjati yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya nirayaṁ vā tiracchānayoniṁ vā. Imaṁ khvāhaṁ bhikkhave ādīnavaṁ disvā evaṁ vadāmi.
1. Gadhitaṁ - syā
[BJT Page 334]
Varaṁ bhikkhave tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaṁ sampalimaṭṭhaṁ, na tveva kāyaviññeyyesu phoṭṭhabbesu anubyañjanaso nimittaggāho. Nimittassādagathitaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya anubyañjanassāda gathitaṁ vā, tasmiṁ ce samaye kālaṁ kareyya, ṭhānametaṁ vijjati yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya nirayaṁ vā tiracchānayoniṁ vā. Imaṁ khvāhaṁ bhikkhave ādīnavaṁ disvā evaṁ vadāmi.
Caraṁ bhikkhave sottaṁ-1 sottaṁ kho panāhaṁ bhikkhave vañjhaṁ-2 jīvitānaṁ vadāmi, aphalaṁ jīvitānaṁ vadāmi, momuhaṁ jīvitānaṁ vadāmi. Na tveva tathārūpe vitakke vitakkeyya yathārūpānaṁ vitakkānaṁ vasaṅgato saṅghaṁ bhindeyya. Imaṁ khvāhaṁ [page 170] bhikkhave ādīnavaṁ disvā evaṁ vadāmi.
Tatra bhikkhave sutavā ariyasāvako iti paṭisañcikkhati: tiṭṭhatu tāva tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṁ samphalimaṭṭhaṁ, handāhaṁ idameva manasikaromi, 'iti cakkhuṁ aniccaṁ, rūpā aniccā, cakkhuviññāṇaṁ aniccaṁ, cakkhu samphasso anicco, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
Tiṭṭhatu tāva tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhutena sotindriyaṁ samphalimaṭṭhaṁ, handāhaṁ idameva manasikaromi, 'iti sotaṁ aniccaṁ, saddā aniccā, sotaviññāṇaṁ aniccaṁ, sotasamphasso anicco, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ'.
Tiṭṭhatu tāva tiṇhena nikhādanena ādittena sampajjalitena sajotibhutena ghānindriyaṁ samphalimaṭṭhaṁ, handāhaṁ idameva manasikaromi: 'iti ghānaṁ aniccaṁ, gandhā aniccā, ghānaviññāṇaṁ aniccaṁ, ghānasamphasso anicco, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ'.
Tiṭṭhatu tāva tiṇhena khurena ādittena sampajjalitena sajotibhutena jivhindriyaṁ samphalimaṭṭhaṁ, handāhaṁ idameva manasikaromi: 'iti jivhā aniccā, rasā aniccā, jivhāviññāṇaṁ aniccaṁ, jivhāsamphasso anicco, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ'.
1. Sutataṁ - sī 1, 2.
2. Vajjaṁ - syā.
[BJT Page 336]
Tiṭṭhatu tāva tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaṁ samphalimaṭṭhaṁ, handāhaṁ idameva manasikaromi, 'iti kāyo anicco, phoṭṭhabbā [page 171] aniccā, kāyaviññāṇaṁ aniccaṁ, kāyasamphasso anicco, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ'.
Tiṭṭhatu tāva sottaṁ handāhaṁ idameva manasikaromi 'iti mano anicco, dhammā aniccā, manoviññāṇaṁ aniccaṁ, manosamphasso anicco, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ'.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Evaṁ passaṁ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Ayaṁ kho bhikkhave ādittapariyāyo dhammapariyāyoti.
1. 18. 9
Hatthapādupamasuttaṁ
236. Hatthesu bhikkhave sati ādānanikkhepanaṁ paññāyati. Pādesu sati abhikkamapaṭikkamo paññāyati. Pabbesu sati sammiñjana-1 pasāraṇaṁ paññāyati. Kucchismiṁ sati jighacchā pipāsā paññāyati. Evameva kho bhikkhave cakkhusmiṁ sati cakkhusamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. -2
Sotasmiṁ sati sotasamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Ghānasmiṁ sati ghānasamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Kāyasmiṁ sati kāyasamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Manasmiṁ sati manosamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ.
Hatthesu bhikkhave asati ādānanikkhepanaṁ na paññāyati, pādesu asati abhikkamapaṭikkamo na paññāyati, pabbesu asati sammiñjana pasāraṇaṁ na paññāyati, kucchismiṁ asati jighacchā pipāsā na paññāyati. Evameva kho bhikkhave cakkhusmiṁ asati cakkhusamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ.
Sotasmiṁ asati sotasamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Ghānasmiṁ asati ghānasamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Jivhāya asati jivhāsamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Kāyasmiṁ asati kāyasamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Manasmiṁ asati manosamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ.
1. Samiñjana - machasaṁ
2. Sukhadukkhaṁ - syā.
[BJT Page 338]
1. 18. 10
Dutiyahatthapādupamasuttaṁ
237. Hatthesu bhikkhave sati ādānanikkhepanaṁ hoti. Pādesu sati abhikkamapaṭikkamo hoti. Pabbesu sati sammiñjanapasāraṇaṁ hoti.
Kucchismiṁ sati jighacchā pipāsā hoti. Evameva kho bhikkhave cakkhusmiṁ sati cakkhusamphassapaccayā [page 172] uppajjati ajjhattaṁ sukhaṁ dukkhaṁ.
Sotasmiṁ sati sotasamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Ghānasmiṁ sati ghānasamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Kāyasmiṁ sati kāyasamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ. Manasmiṁ sati manosamphassapaccayā uppajjati ajjhattaṁ sukhaṁ dukkhaṁ.
Hatthesu bhikkhave asati ādānanikkhepanaṁ na paññāyati, pādesu asati abhikkamapaṭikkamo na paññāyati, pabbesu asati sammiñjana pasāraṇaṁ na paññāyati, kucchismiṁ asati jighacchā pipāsā na paññāyati. Evameva kho bhikkhave cakkhusmiṁ asati cakkhusamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ.
Sotasmiṁ asati sotasamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Ghānasmiṁ asati ghānasamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Jivhāya asati jivhāsamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Kāyasmiṁ asati kāyasamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ. Manasmiṁ asati manosamphassapaccayā nūpajjati ajjhattaṁ sukhaṁ dukkhaṁ.
Samuddavaggo aṭṭhārasamo-1.
Tatruddānaṁ:
Dve samuddā bāḷisiko khīrarukkhena koṭṭhito
Kāmabhu udāyī ceva ādittena ca aṭṭhamaṁ
Hatthapādūpamā dveti vaggo tena pavuccati.
1. Samanto - sī 1, 2.
[BJT Page 340]
19. Āsivisavaggo
1. 19. 1
Āsivisopamasuttaṁ
238. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti. Te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Seyyathāpi bhikkhave cattāro āsivisā-1. Uggatejā ghoravisā. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo-2, tamenaṁ evaṁ vadeyyuṁ: "ime te ambho purisa, cattāro āsivisā uggatejā ghoravisā [page 173] kālenakālaṁ vuṭṭhāpetabbā, kālena kālaṁ nahāpetabbā, -3 kālena kālaṁ bhojetabbā, kālena kālaṁ saṁvesetabbā, -4 yadā ca kho te ambho purisa maraṇaṁ vā nigacchasi-5. Maraṇamattaṁ vā dukkhaṁ: yante ambho, purisa karaṇīyaṁ taṁ karohī" ti.
Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ uggatejānaṁ ghoravisānaṁ yena vā tena vā palāyetha, tamenaṁ evaṁ vadeyyuṁ: ime te-6 ambho purisa, pañcavadhakā paccatthikā piṭṭhito piṭṭhito anubaddho-7. Yattheva naṁ passissāma tattheva jīvitā voropessāmāti; yante ambho purisa karaṇīyaṁ taṁ karehīti. Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ uggatejānaṁ ghoravisānaṁ, bhīto pañcannaṁ vadhakānaṁ paccatthikānaṁ yena vā tena vā palāyetha.
Tamenaṁ evaṁ vadeyyuṁ: ayaṁ te ambho purisa chaṭṭho antaracaro vadhako ukkhittāsiko piṭṭhito piṭṭhito anubaddho yattheva naṁ passissāmi tattheva siro pātessāmīti-8. Yante ambho purisa karaṇīyaṁ taṁ karohīti. Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ uggatejānaṁ ghoravisānaṁ, bhīto pañcannaṁ vadhakānaṁ paccatthikānaṁ bhīto, chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa yena vā tena vā palāyetha.
-------------------------
1. Āsivisā - syā
2. Dukkhappaṭikūlo - machasaṁ, dukkhapaṭikulo - syā
3. Nahāpetabbā - machasaṁ syā, sī2
4. Pavesetabbā - sya. [PTS]
5. Nigacchissati - sī 1. 2.
6. Ime kho - machasaṁ
7. Anubandhā - sīmu. Machasaṁ
8. Pātissāmi -sī 1. 2.
[BJT Page 342]
So passeyya suññaṁ gāmaṁ: yaññadeva gharaṁ paviseyya rittakaññeva paviseyya, tucchakaññeva paviseyya, suññakaññeva paviseyya, yaññadeva bhājanaṁ parimaseyya, rittakaññeva parimaseyya, tucchakaññeva parimaseyya, suññakaññeva parimaseyya. Tamenaṁ evaṁ vadeyyuṁ: idānambho purisa, imaṁ suññaṁ gāmaṁ corā gāmaghātakā vadhissantī, -1. Yanne ambho purisa, karaṇīyaṁ taṁ karohīti.
[page 174]
Atha kho so bhikkhave puriso bhīto catunnaṁ āsivisānaṁ uggatejānaṁ ghoravisānaṁ, bhīto pañcannaṁ vadhakānaṁ paccatthikānaṁ, bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa, bhīto corānaṁ gāmaghātakānaṁ yena vā tena vā palāyetha. So passeyya mahantaṁ udakaṇṇavaṁ, orimaṁtīraṁ sāsaṅkaṁ sappaṭibhayaṁ pārimaṁtīraṁ khemaṁ appaṭibhayaṁ, natthassa-2. Nāvā santāraṇī uttarasetu vā aparāparaṁ-3. Gamanāya.
1. Pavisanti - machasaṁ
2. Na cassa sī - 1, 2.
3. Apārāpāraṁ - machasaṁ. Apārapāraṁ sī2.
Atha kho bhikkhave tassa purisassa evamassa: 'ayaṁ kho mahā udakaṇṇavo, orimañca tīraṁ sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁtīraṁ khemaṁ appaṭibhayaṁ; natthi ca nāvā santāraṇī uttarasetu vā aparāparaṁ gamanāya, yannūnāhaṁ tiṇakaṭṭhasākhāpalāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ gaccheyyanti. ' Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ gaccheyya, tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Upamā kho myāyaṁ bhikkhave, katā atthassa viññāpanatthāya, ayañcevettha attho: cattāro āsivisā ugganatejā ghoravisāti kho bhikkhave, catunnetaṁ-4 mahābhūtānaṁ adhivacanaṁ, paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā.
Pañca vadhakā paccatthikāti kho bhikkhave, pañcannetaṁ-5. Upādānakkhandhānaṁ adhivacanaṁ, seyyathīdaṁ: rūpupādānakkhandhassa, vedanūpādānakkhandhassa, saññūpādānakkhandhassa, saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassa. Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave, nandirāgassetaṁ adhivacanaṁ. Suñño gāmoti kho bhikkhave, channetaṁ-6. Ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
4. Catunnaṁ sī-2
5. Pañcannaṁ - sī 2
6. Channaṁ - sī 2.
[BJT Page 344]
Cakkhuto cepi naṁ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva [page 175] khāyati, suññakaññeva khāyati.
Sotato cepi naṁ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Ghānato cepi naṁ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Jivhāto cepi naṁ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Kāyako cepi naṁ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Manato cepi naṁ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Corā gāmaghātakāti kho bhikkhave, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Cakkhu bhikkhave haññati manāpāmanāpesu rūpesu, sotaṁ haññati manāpāmanāpesu saddesu, ghānaṁ haññati manāpāmanāpesu gandhesu, jivhā haññati manāpāmanāpesu rasesu, kāyo haññatī manāpāmanāpesu phoṭṭhabbesu. Mano haññati manāpāmanāpesu dhammesu.
Mahāudakaṇṇavoti kho bhikkhave, catunnetaṁ oghānaṁ adhivacanaṁ: kāmoghassa, bhavoghassa, diṭṭhoghassa, avijjoghassa. Orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayanti kho bhikkhave sakkāyassetaṁ adhivacanaṁ. Pārimaṁ tīraṁ khemaṁ appaṭibhayanti kho bhikkhave, nibbānassetaṁ adhivacanaṁ. Kullanti kho bhikkhave, ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathīdaṁ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa, sammāājīvassa, sammāvāyāmassa, sammāsatiyā, sammāsamādhissa. Hatthehi ca pādehi ca vāyamamānoti kho bhikkhave viriyārambhassetaṁ adhivacanaṁ. Tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti kho bhikkhave, arahato etaṁ adhivacananti.
1. 19. 2
Rathūpamasuttaṁ
239. Tīhi bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāya. Katamehi tīhi: indriyesu guttadvāro hoti, bhojane mattaññū, jāgariyaṁ anuyutto.
[page 176] kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti.
Idha bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
[BJT Page 346]
Sotena saddaṁ sutvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotandriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānīndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānīndriyaṁ, ghānīndriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhatindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati.
Seyyathāpi bhikkhave, subhumiyaṁ cātummahāpathe ājaññaratho yutto assa-1. Odhastapatodo: -2. Tamenaṁ dakkho yoggācariyo assadammasārathī abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi evameva kho bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ ārakkhāya sikkhati. Saññamāya sikkhati, damāya sikkhati, upasamāya sikkhati, evaṁ kho bhikkhave, bhikkhu indriyesu guttadvāro hoti.
Kathañca bhikkhave, bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhāyoniso āhāraṁ āhāreti: 'neva davāya na madāya na maṇḍanāya na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā' ti. [page 177] seyyathāpi bhikkhave, puriso vaṇaṁ-3. Ālimpeyya. Yāvadeva ropanatthāya-4. Seyyathā vā pana akkhaṁ abbhañjeyya yāvadeva bhārassa nitraṇatthāya; evameva kho bhikkhave bhikkhu paṭisaṅkhāyoniso āhāraṁ āhāreti. Neva davāya na madāya na maṇḍanāya, na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsuparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessimi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaṁ kho bhikkhave, bhikkhu bhojane mattaññū hoti.
Kathañca bhikkhave, bhikkhu jāgariyaṁ anuyutto hoti: idha bhikkhave, bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.
1. Assa ṭhito - syā, machasaṁ
2. Odhatapatodo - syā
3. Ṇaṇaṁ - syā.
4. Ropanatthāya - sī 1, 2.
[BJT Page 348]
Rattiyā paṭhamaṁ yāmaṁ caṅkamena nissajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā. Rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti. Evaṁ kho bhikkhave, bhikkhu jāgariyaṁ anuyutto hoti. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati; yoni cassa āraddhā hoti āsavānaṁ khayāyāti.
1. 19. 3
Kummopamasuttaṁ
240. Bhutapubbaṁ bhikkhave, kummo kacchapo sāyanhasamayaṁ anunadītīre gocarapasuto ahosi; sigālopi kho bhikkhave sāyanhasamayaṁ anunadītīre gocarapasuto hoti. Addasā kho bhikkhave kummo kacchapo sigālaṁ duratova gocarapasutaṁ, disvāna soṇḍi pañcamāni [page 178] aṅgāni sake kapāle samodahitvā appossukko tuṇhī bhuto saṅkasāyati-1. Sigālopi kho bhikkhave addasa kummaṁ kacchapā duratova, -2. Disvāna yena kummo kacchapo tenupasaṅkami, upasaṅkamitvā kummaṁ kacchapaṁ paccupaṭṭhito ahosi; yadāyaṁ kummo kacchapo soṇaḍipañcamānaṁ aṅgānaṁ aññataraṁ vā aññataraṁ vā aṅgaṁ abhininnāmessati, tattheva naṁ gahetvā uddālitvā khādissāmīti. Yadā kho bhikkhave kummo kacchapo soṇḍipañcamānaṁ aṅgānaṁ aññataraṁ vā aññataraṁ vā aṅgaṁ na abhininnāmesi, atha sigālo kummamhā nibbijja pakkami. Otāraṁ alabhamāno.
Evameva kho bhikkhave tumhepi māro pipāmā satataṁ samitaṁ paccupaṭṭhito; 'appevanāmāhaṁ imesaṁ cakkhuto vā otāraṁ labheyyaṁ, sotato vā otāraṁ labheyyaṁ, ghānato vā otāraṁ labheyyaṁ, jivhāto vā otāraṁ labheyyaṁ, kāyato vā otāraṁ labheyyaṁ, manato vā otāraṁ labheyyaṁ' nti.
Tasmātihabhikkhave indriyesu guttadvārā viharatha,
Cakkhunā rūpaṁ disvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhatha cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjatha.
1. Saṅkalāyati - aṭṭhakathā.
2. Duratova gocarapasutaṁ - machasaṁ, syā.
[BJT Page 350]
Sotena saddaṁ sutvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhati sotandriyaṁ, sotindriye saṁvaraṁ āpajjatha.
Ghānena gandhaṁ ghāyitvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhati ghānindriyaṁ, ghānandriye saṁvaraṁ āpajjatha.
Jivhāya rasaṁ sāyitvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhati jivhindriyaṁ, jivhandriye saṁvaraṁ āpajjatha.
Kāyena phoṭṭhabbaṁ phusitvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjatha.
Manasā dhammaṁ viññāya mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjatha.
Yato kho tumhe bhikkhave, indriyesu guttadvārā viharissatha, atha tumhehipi māro pāpimā nibbijja pakkamissati otāraṁ alabhamāno kummambhāva sigāloti.
[page 179] kummova aṅgāni sake kapāle
Samodahaṁ bhikkhu mano vitakke
Anissito aññamaheṭhayāno
Parinibbuto na upavadeyya kañciti.
1. 19. 4
Dārukkhandhopamasuttaṁ
241. Ekaṁ samayaṁ bhagavā ayojjhāyaṁ-1 viharati gaṅgāya nadiyā tīre, addasā kho bhagavā mahantaṁ dārukkhandhaṁ gaṅgāya nadiyā sotena vuyhamānaṁ, disvāna bhikkhū āmantesi, passatha no tumhe bhikkhave amuṁ mahantaṁ dārukkhandhaṁ gaṅgāya nadiyā sotena vuyhamānanti? Evambhante.
Sace kho bhikkhave dārukkhandho na orimaṁ tīraṁ upagacchati, na pārimaṁ tīraṁ upagacchati, na majjhe saṁsīdissati, na thale ussīdissati na manussaggāho bhavissati, na amanussaggāho bhavissati, na āvaṭṭaggāho bhavissati, na antopūti bhavissati: evaṁ hi so bhikkhave dārukkhandho samuddaninno bhavissati, samuddapoṇo samuddapabhāro. Taṁ kissa hetu, samuddaninno bhikkhave, gaṅgāya nadiyā soto, samuddapoṇo, samuddapabbhāro.
Evameva kho bhikkhave sace tumhepi na orimaṁ tīraṁ upagacchatha-2 na pārimaṁ tīraṁ upagacchatha na majjhe saṁsīdissatha, na thale ussīdissatha, na manussaggāhā hessatha-3. Na amanussaggāhā hessatha, na āvaṭṭaggāhā hessatha, na antopūti bhavissatha. Evaṁ [page 180] tumhe bhikkhave nibbānaninnā bhavissatha, nibbānapoṇā nibbānapabbhārā. Taṁ kissa hetu: nibbānaninnā bhikkhave sammādiṭṭhi, nibbānapoṇā, nibbānapabbhārāti.
1. Kosambīyaṁ - machasaṁ
2. Upagacchittha - sī 1
3. Gahessati - machasaṁ
[BJT Page 352]
Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: kinnu kho bhante orimaṁtīraṁ? Kiṁ pārimaṁtīraṁ? Ko majjhe saṁsādo?-1. Ko thale ussādo? Ko manussaggāho? Ko amanussaggāho? Ko āvaṭṭaggāho? Ko antopūtibhāvoti?
Orimaṁtīranti kho bhikkhu, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ, pārimaṁtīranti kho bhikkhu channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Majjhe saṁsādoti kho bhikkhu, nandirāgassetaṁ adhivacanaṁ. Thale ussādoti kho bhikkhu asmimānassetaṁ adhivacanaṁ. Katamo ca bhikkhu manussaggāho, idha bhikkhu gihīhi saṁsaṭṭho viharati sahanandi sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kicca karaṇīyesu attanā voyogaṁ āpajjati, ayaṁ vuccati bhikkhu, manussaggāho. Katamo ca bhikkhu, amanussaggāho: idha bhikkhu ekacco aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: 'imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro vā' ti. Ayaṁ vuccati bhikkhū amanussaggāho. Āvaṭṭaggāhoti kho bhikkhu, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ, katamo ca bhikkhu antopūtibhāvo: idha bhikkhu ekacco dussīlo hoti pāpadhammo. Asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño [page 181] abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto-2 , ayaṁ vuccati bhikkhu, antopūtibhāvoti.
Tena kho pana samayena nando gopālako bhagavato avidūre ṭhito hoti; atha kho nando gopālako bhagavantaṁ etadavoca: ahaṁ kho bhante na orimaṁtīraṁ upagacchāmi, na pārimaṁtīraṁ upagacchāmi, na majjhe saṁsīdissāmi, na thale ussīdissāmi, na manussaggāho gahissati-3. Na amanussaggaho gahissati, na āvaṭṭaggāho gahissati. Na antopūti bhavissāmi; labheyyāhaṁ bhante bhagavato santike pabbajjaṁ labheyyaṁ upasampadanti.
Tena hi tvaṁ nanda, sāmikānaṁ gāvo nīyyādehīti-4. Gamissanti bhante gāvo vacchagiddhiniyoti, nīyyādehve tvaṁ nanda, sāmikānaṁ gāvoti. Atha kho nando gopālako sāmikānaṁ gāvo niyyādetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: niyyāditā bhante sāmikānaṁ gāvo, labheyayyāhaṁ bhante bhagavato santike pabbajjaṁ labheyyaṁ upasampadanti.
1. Saṁside. Machasaṁ, syā. Sī1
2. Kasambukajāto - syā.
3. Gahessati - machasaṁ
4. Nīyyātehīti - machasaṁ
[BJT Page 354]
Alattha kho nando gopālako bhagavato santike pabbajjaṁ, alatthupasampadaṁ; acirūpasampanno ca panāyasmā nando eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ ittatthāyāti abbhaññāsi, aññataro ca panāyasmā nando arahataṁ ahosīti.
1. 19. 5
Dutiya dārukkhandhopamasuttaṁ
242. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā kimbilāyaṁ-1 viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaṁ dārukkhandhaṁ gaṅgāya nadiyā sotena vuyhamānaṁ, disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave amuṁ [page 182] mahantaṁ dārukkhandhaṁ gaṅgāya nadiyā sotena vuyhamānanti? Evaṁ bhante.
Sace kho bhikkhave dārukkhandho na orimaṁ tīraṁ upagacchati, na pārimaṁ tīraṁ upagacchati, na majjhe saṁsīdissati, na thale ussīdissati na manussaggāho bhavissati, na amanussaggāho bhavissati, na āvaṭṭaggāho bhavissati, na antopūti bhavissati: evaṁ hi so bhikkhave dārukkhandho samuddaninno bhavissati, samuddapoṇo samuddapabhāro. Taṁ kissa hetu, samuddaninno bhikkhave, gaṅgāya nadiyā soto, samuddapoṇo, samuddapabbhāro.
Evameva kho bhikkhave sace tumhepi na orimaṁ tīraṁ upagacchatha- na pārimaṁ tīraṁ upagacchatha na majjhe saṁsīdissatha, na thale ussidissatha, na manussaggāhā hessatha na amanussaggāhā hessatha, na āvaṭṭaggāhā hessatha, na antopūti bhavissatha. Evaṁ tumhe bhikkhave nibbānaninnā bhavissatha, nibbānapoṇā nibbānapabbhārā. Taṁ kissa hetu: nibbānaninnā bhikkhave sammādiṭṭhi, nibbānapoṇā, nibbānapabbhārāti.
Evaṁ vutte āyasmā kimbilo-2 bhagavantaṁ etadavoca: kinnu kho bhante orimaṁtīraṁ? Kiṁ pārimaṁtīraṁ? Ko majjhe saṁsādo? Ko thale ussādo? Ko manussaggāho? Ko amanussaggāho? Ko āvaṭṭaggāho? Ko antopūtibhāvoti?
Orimaṁtīranti kho bhikkhu, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ, pārimaṁtīranti kho bhikkhu channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Majjhe saṁsādoti kho bhikkhu, nandirāgassetaṁ adhivacanaṁ. Thale ussādoti kho bhikkhu asmimānassetaṁ adhivacanaṁ. Katamo ca bhikkhu manussaggāho, idha bhikkhu gihīhi saṁsaṭṭho viharati sahanandi sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kicca karaṇīyesu attanā voyogaṁ āpajjati, ayaṁ vuccati bhikkhu, manussaggāho. Katamo ca bhikkhu, amanussaggāho: idha bhikkhu ekacco aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: 'imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro vā' ti. Ayaṁ vuccati bhikkhū amanussaggāho. Āvaṭṭaggāhoti kho bhikkhu, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ, katamo ca bhikkhu antopūtibhāvo: idha bhikkhu ekacco dussīlo hoti pāpadhammo. Asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, ayaṁ vuccati bhikkhu, antopūtibhāvo: idha kimbila bhikkhu aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpanno hoti yathārūpāya āpattiyā vuṭṭhānaṁ-3. Paññāyati, ayaṁ vuccati kimbila, antopūtibhāvoti.
1. 19. 6
Avassutapariyāyasuttaṁ
243. Ekaṁ samayaṁ bhagavā sakkesu viharati kāpilavatthusmiṁ nigrodhārāme. Tena kho pana samayena kapilavatthavānaṁ-4 sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti, anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhutena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṁsu upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ;
-------------------------
1. Kimilāyaṁ - machasaṁ
2. Kimilo - machasaṁ
3. Na vuṭṭhānaṁ - machasaṁ, syā
4. Kapilavatthuvāsinaṁ - syā.
[BJT Page 356]
Idha bhante kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti, anajjhāvuttaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhute, [page 183] taṁ bhante bhagavā paṭhamaṁ paribhuñjatu, bhagavatā paṭhamaṁ paribhuttaṁ pacchā kāpilavatthavā sakyā paribhuñjissanti; tadassa kāpilavatthavānaṁ sakyānaṁ dīgharattaṁ hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu, upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharāpetvā-1. Āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ etadavocuṁ: sabbasantharisanthataṁ bhante santhāgāraṁ, āsanāni paññattāni udakamaṇiko patiṭṭhāpito, telappadīpo āropito yassadāni bhagavā kālaṁ maññatīti. -2.
Atha kho bhagavā nivāsetvā pattacīvaraṁ ādāya saddhiṁ bhikkhusaṅghena yena navaṁ santhāgāraṁ tenupasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhimathamhaṁ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaññeva purakkhatvā. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā-3 nisīdiṁsu bhagavantaññeva purakkhatvā.
Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi: 'abhikkantā kho gotamā-4 ratti yassadāni kālaṁ maññathā'ti. [page 184]evambhante' ti kho kāpilavatthavā sakyā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Atha kho bhagavā acirapakkantesu kāpilavatthevesu sakyesu āyasmantaṁ mahāmoggallānaṁ āmantesi: vigatathīnamiddho kho moggallāna, bhikkhusaṅgho, paṭibhātu taṁ moggallāna bhikkhūnaṁ dhammī kathā, piṭṭhi me āgilāyati-5 tamhaṁ āyamissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādāṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
1. Sattharitvā - machasaṁ
2. Maññasīti - machasaṁ
3. Paccāmukhā - syā, sī 2
4. Gotama - sī 2.
5. Piṭṭhimema āgilāyati - sī 1, 2.
[BJT Page 358]
Tatra kho āyasmā mahāmoggallāno bhikkhu āmantesi 'āvuso bhikkhavo' ti. Āvuso ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ, āyasmā mahāmoggallāno etadavoca:
Avassutapariyāyañca vo āvuso desissāmi, anavassutapariyāyañca taṁ suṇātha. Kathañcāvuso avassuto hoti: idhāvuso bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaṁ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā [page 185] nirujjhanti. Ghānena gandhaṁ ghāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe khyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; . Ayaṁ vuccatāvuso bhikkhu avassuto cakkhuviññeyyesu rūpesu avassuto sotaviññeyyesu saddesu. Avassuto ghānaviññeyyesu gandhesu, avassuto jivhāviññeyyesu rasesu, avassuto kāyaviññeyyesu phoṭṭhabbesu, avassuto manoviññeyyesu dhammesu.
Evaṁ vihāraṁ cāvuso bhikkhuṁ cakkhuto cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Sotato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Ghānato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Jivhāto cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Kāyato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Manato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Seyyathāpi āvuso naḷāgāraṁ vā tiṇāgāraṁ vā sukkhaṁ kolāpaṁ terovassikaṁ puratthimāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; labhetheva aggi otāraṁ, labhetha aggi ārammaṇaṁ. Pacchimāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Uttarāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Dakkhiṇāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Heṭṭhato cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; uparito cepi naṁ disāya ādittāya tiṇukkāya upasaṅakameyya, yato kuto cepi naṁ puriso, ādittāya tiṇukkāya upasaṅkameyya; labhetheva aggi otāraṁ labhetha aggi ārammaṇaṁ.
[BJT Page 360]
Evameva kho āvuso evaṁ vihāriṁ bhikkhuṁ cakkhuto cepi naṁ māro upasaṅkamati; labhateva māro otāraṁ labhati māro ārammaṇaṁ.
Sotato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Ghānato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Jivhāto cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Kāyato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Manato cepi naṁ māro upasaṅkamati, labhateva māro otāraṁ labhati māro ārammaṇaṁ;
Evaṁ vihāriṁ cāvuso bhikkhuṁ rūpā adhibhaṁsu, na bhikkhu rūpe adhibhosi; saddā bhikkhuṁ adhibhaṁsu na [page 186] bhikkhu sadde adhibhosī; gandhā bhikkhuṁ adhibhaṁsu, na bhikkhuṁ gandhe adhibhosi; rasā bhikkhuṁ adhibhaṁsu, na bhikkhu rase adhibhosi; phoṭṭhabbā bhikkhuṁ adhibhaṁsu, na bhikkhu phoṭṭhabbe adhibhosi; dhammā bhikkhuṁ adhibhaṁsu, na bhikkhu dhamme adhibhosi;
Ayaṁ vuccatāvuso bhikkhu rūpādhibhuto-1 saddādhibhuto gandhādhibhuto rasādhibhuto phoṭṭhabbādhibhuto dhammādhibhuto, adhibhūto anadhibhū adhibhaṁsu naṁ pāpakā akusalā dhammā saṅkilesikā ponobhavikā-2 sadarā dukkhavipākā āyatiṁ-3 jāti jarāmaraṇīyā. Evaṁ kho āvuso avassuto hoti.
Kathañcāvuso anavassuto hoti: idhāvuso bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na khyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaṁ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaṁ ghāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaṁ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti;
Ayaṁ vuccatāvuso bhikkhu anavassuto cakkhuviññeyyesu rūpesu anavassuto sotaviññeyyesu saddesu. Anavassuto ghānaviññeyyesu gandhesu, anavassuto jivhāviññeyyesu rasesu, anavassuto kāyaviññeyyesu phoṭṭhabbesu, anavassuto manoviññeyyesu dhammesu.
Evaṁ vihāriṁ cāvuso bhikkhuṁ cakkhuto cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Sotato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Ghānato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Jivhāto cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Kāyato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Manato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
1. Bhibhuto -sīmu. Sī 1, 2.
2. Ponobbhavikā - syā.
3. Āyati - sī 2.
[BJT Page 362]
Seyyathāpi āvuso kuṭāgārakā vā kuṭāgārasālā vā1. [page 187] bahalamattikā addāvalimpanā2 puratthimāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; neva labhetha aggi otāraṁ, na labhetha aggi ārammaṇaṁ. Pacchimāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Uttarāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Dakkhiṇāya cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Heṭṭhato cepi naṁ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; yato kuto cepi naṁ puriso, ādittāya tiṇukkāya upasaṅkameyya; neva labhetha aggi otāraṁ na labhetha aggi ārammaṇaṁ.
Evameva kho āvuso evaṁ vihāriṁ bhikkhuṁ cakkhuto cepi naṁ māro upasaṅkamati; neva labhati māro otāraṁ na labhati māro ārammaṇaṁ.
Sotato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Ghānato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Jivhāto cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Kāyato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Manato cepi naṁ māro upasaṅkamati, neva labhati māro otāraṁ na labhati māro ārammaṇaṁ;
Evaṁ vihārī cāvuso bhikkhu rūpe adhibhosi, na rūpā bhikkhuṁ adhibhaṁsu;
Sadde bhikkhu adhibhosi, na saddā bhikkhuṁ adhibhaṁsu; gandhe bhikkhu adhibhosi, na gandhā bhikkhuṁ adhibhaṁsu; rase bhikkhu adhibhosi, na rasā bhikkhuṁ adhibhaṁsu. Phoṭṭhabbe bhikkhu adhibhosi, na phoṭṭhabbā bhikkhuṁ adhibhaṁsu; dhamme bhikkhu adhibhosi, na dhammā bhikkhuṁ adhibhaṁsu;
Ayaṁ vuccatāvuso bhikkhu rūpādhibhū saddādhibhū gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū; adhibhū anadhibhūto adhibhosu te pāpake akusale dhamme saṅkilesike ponobhavike sadare dukkhavipāke āyatiṁ jāti jarāmaraṇike. Evaṁ kho āvuso anavassuto hotīti.
Atha kho bhagavā uṭṭhahitvā āyasmantaṁ mahāmoggallānaṁ āmantesi: sādhu sādhu moggallāna, sādhu-3 kho tvaṁ moggallāna bhikkhūnaṁ avassutapariyāyañca anavassutapariyāyañca abhāsīti. Idamavoca āyasmā mahāmoggallāno, samanuñño [page 188] satthā ahosi, attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandiṁsūti. -4.
1. 19. 7
Dukkhadhammasuttaṁ
244. Yato kho bhikkhave bhikkhu sabbesaṁ yeva dukkhadhammānaṁ samudayañca-5 atthagamañca yathābhūtaṁ pajānāti, tathā kho panassa kāmā diṭṭhā honti, yathāssa kāme passato yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho so nānuseti, tathā kho panassa cāro ca vihāro ca anubuddho hoti, yathā carantaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti.
1. Kuṭāgāraṁ vā sālā vā - machasaṁ
2. Maddāvalepanā - syā
Addāvalepanā - machasaṁ
3. Sādhusādhu kho - syā.
4. Abhinandunti - machasaṁ syā.
5. Assādañca ādīnavañca - sī 1. 2
6. Anubandho - syā.
[BJT Page 364]
Kathañca bhikkhave bhikkhu sabbesaṁyeva dukkhadhammānaṁ samudayañca atthagamañca yathābhūtaṁ pajānāti iti rūpaṁ, itirūpassa samudayo, iti rūpassa atthagamo iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo;
Iti saññā, iti saññāya samudayo, iti saññāya atthagamo iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthagamo;
Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti. Evaṁ kho bhikkhave bhikkhu sabbesaṁyeva dukkhadhammānaṁ samudayañca atthagamañca yathābhūtaṁ pajānāti.
Kathañca bhikkhave bhikkhuno kāmā diṭṭhā honti yathāssa kāme passato yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho so nānuseti, seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo, tamenaṁ dve balavanto purisā nānābāhāsu gahetvā taṁ aṅgārakāsuṁ upakaḍeḍhayyuṁ, so iti viti ceva-1. Kāyaṁ santāmeyya, taṁ kissa hetu ñātaṁ hi-2 bhikkhave [page 189] tassa purisassa hoti: 'imañcāhaṁ aṅgārakāsuṁ papatissāmi, -3. Tatonidānaṁ maraṇaṁ vā nigacchāmi-4. Maraṇamattaṁ vā dukkha'nti. Evameva kho bhikkhave bhikkhuno aṅgārakāsūpamā kāmā diṭṭhā honti, yathāssa kāme passato yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho so nānuseti.
Kathañca bhikkhave bhikkhuno cāro ca vihāro ca anubuddho hoti yathā carantaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti, seyyathāpi bhikkhave puriso bahukaṇṭakaṁ dāyaṁ paviseyya: tassassa puratopi-5 kaṇṭako, pacchato pi kaṇṭako, uttaratopi kaṇṭako, dakkhiṇatopi kaṇṭako, heṭṭhatopi kaṇṭako, uparitopi kaṇṭako. So sato ca-6 abhikkameyya sato paṭikkameyya; mā maṁ kaṇṭakoti, evaṁ kho bhikkhave yaṁ loke piyarūpaṁ sātarūpaṁ ayaṁ vuccati ariyassa vinaye kaṇṭako; taṁ kaṇṭakoti iti viditvā saṁvaro ca asaṁvaro ca veditabbo.
Katañcava bhikkhave asaṁvaro hoti.
Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaṁ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā [page 190] pāpakā akusalā dhammā aparisesā nirujjhanti. Ghānena gandhaṁ ghāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
1. Iti imameva - syā
2. Aññāṇañhi - syā
3. Ca passāmi - syā
4. Gacchāmi - syā
Nigaccha sāmi - machasaṁ
5. Tassapuratopi - machasaṁ, syā
6. Sato abhikkameyya- sīmu. Sī 2.
[BJT Page 366]
Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; evaṁ kho bhikkhave asaṁvaro hoti.
Kathañca bhikkhave saṁvaro hoti:
Idha bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaṁ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na khyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaṁ ghāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na khyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaṁ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; evaṁ kho bhikkhave saṁvaro hoti.
Tassa ce bhikkhave, bhikkhuno evaṁ carato evaṁ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅakappā saññojaniyā, dandho bhikkhave, satuppādo, atha kho naṁ-1 khippameva pajahati vinodeti, byantīkaroti, anabhāvaṁ gameti.
Seyyathāpi bhikkhave, puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho bhikkhave udakaphusitānaṁ nipāto, atha kho naṁ khippameva parikkhayaṁ pariyādānaṁ gaccheyya. Evameva kho bhikkhave, tassa ce bhikkhuno evaṁ carato evaṁ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā; dandho bhikkhave, satuppādo atha kho naṁ khippameva pajahati vinodeti byantī karoti anabhāvaṁ gameti. Evaṁ kho bhikkhave bhikkhuno cāro ca vihāro ca anubuddho hoti yathā carantaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti.
Tañce bhikkhave bhikkhuṁ evaṁ carantaṁ evaṁ viharantaṁ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ: ehamho purisa, kinte ime kāsāva anudahanti?-2. Kiṁ muṇḍo kapālamanucarasi? Ehi hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohīti.
So vata bhikkhave bhikkhu evaṁ caranto evaṁ viharanto sikkhaṁ paccakkhāya hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati.
1. Taṁ - sī 1, 2.
2. Ḍayhanti - sī 1, 2.
Dayhanti - syā.
[BJT Page 368]
[page 191] seyyathāpi bhikkhave gaṅgānadī pācīnaninnā pācīna poṇā pācīnapabhārā, atha mahājanakāyo āgaccheyya kuddālapiṭakaṁ ādāya: mayaṁ imaṁ gaṅgānadiṁ pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhārantī; taṁ kimmaññatha bhikkhave, api nu se mahājanakāyo gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāranti? No hetaṁ bhante. Taṁ kissa hetu: gaṅgānadī bhante pācīna ninnā pācīna poṇā pācīna pabbhārā, sā na sukarā pacchāninnaṁ kātuṁ paccāpoṇaṁ pacchāpababhāraṁ, yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.
Evameva kho bhikhve tañce-1 bhikkhuṁ evaṁ carantaṁ evaṁ viharantaṁ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ: "ehamho purisa, kinte ime kāsāvā anudahanti? Kiṁ muṇḍo kapālamanucarasi? Ehi hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohi" ti. So pana bhikkhave bhikkhu evaṁ caranto evaṁ viharanto sikkhaṁ paccakkhāya hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati, taṁ kissa hetu: yaṁ hi taṁ bhikkhave cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Tatha-2. Hīnāyāvattissatīti netaṁ ṭhānaṁ vijjatīti.
1. 19. 8
Kiṁsukopamasuttaṁ
245. Atha-3 kho aññataro bhikkhu yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kittāvatā nu kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotī" ti? Yato kho āvuso bhikkhu channaṁ phassāyatanānaṁ [page 192] samudayañca atthagamañca yathābhūtaṁ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhavyākaraṇena-4. Yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kittāvatā nū kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotī" yatho kho āvuso bhikkhu pañcannaṁ upādānakkhandhānaṁ samudayañaca atthagamañca yathābhūtaṁ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti.
1. Tañca - sī 1
2. Tathā - machasaṁ. Sī 1, 2.
3. Yato - sī 2.
4. Pañha veyyākaraṇena - machasaṁ.
[BJT Page 370]
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhavyākaraṇena yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kittāvatā nū kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotī" ti? Yatho kho āvuso bhikkhu catunnaṁ mahābhūtānaṁ samudayañca atthagamañca yathābhūtaṁ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhavyākaraṇena [page 193] yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kittāvatā nū kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotī" yato kho āvuso bhikkhu "yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti" yathābhūtaṁ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhuno pañhavyākaraṇena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: idhāhaṁ bhante yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kittāvatā nu kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotī" ti? Evaṁ vutte bhante so bhikkhu maṁ etadavoca: yato kho āvuso bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca yathābhūtaṁ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti.
*
Atha khvāhaṁ bhante asantuṭṭho tassa bhikkhussa pañhavyākaraṇena yenaññataro bhikkhu tenupasaṅakami, upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kittāvatā nu kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotī" ti? Evaṁ vutte bhante so bhikkhu maṁ etadavoca: yato ca kho āvuso bhikkhu pañcannaṁ upādānakkhandhānaṁ samudayañca atthagamañca yathābhūtaṁ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti. Yato ca kho āvuso bhikkhu catunnaṁ mahābhūtānaṁ samudayañca atthagamañca yathābhūtaṁ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti. Yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti yathābhūtaṁ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaṁ suvisuddhaṁ hotīti.
Atha khvāhaṁ bhante asantuṭṭho tassa bhikkhuno pañhavyākaraṇena yena bhagavā tenupasaṅkami. Kittāvatā nu kho bhante bhikkhuno dassanaṁ suvisuddhaṁ hotīti?
Seyyathāpi bhikkhu purisassa kiṁsuko adiṭṭhapubbo assa, so yenaññataro puriso kiṁsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taṁ purisaṁ evaṁ vadeyya: "kīdiso bho purisa, kiṁsuko" ti. So evaṁ vadeyya "kāḷako kho ambho purisa, kiṁsuko, seyyathāpi jhāmakhāṇūti? Tena kho pana bhikkhu, samayena tādiso vassa kiṁsuko yathā tassa purisassa dassanaṁ.
[BJT Page 372]
Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhavyākareṇana yenaññataro puriso kiṁsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taṁ purisaṁ evaṁ vadeyya: "kīdiso bho purisa, kiṁsuko" ti? So evaṁ vadeyya: "lohitako ambho purisa, kiṁsuko seyyathāpi maṁsapesī" ti. Tena kho pana bhikkhu samayena tādiso vassa kiṁsuko yathā tassa purisassa dassanaṁ.
Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhavyākareṇana yenaññataro puriso kiṁsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taṁ purisaṁ evaṁ vadeyya: kīdiso bho purisa, kiṁsukoti? So evaṁ vadeyya: ocīrakajāto-1 ko ambho purisa, kiṁsuko ādinnasipāṭiko, seyyathāpi sirīsoti. Tena kho pana bhikkhu samayena tādisovassa kiṁsuko yathā tassa purisassa dassanaṁ.
Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa [page 194] pañhavyākareṇana yenaññataro puriso kiṁsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taṁ purisaṁ evaṁ vadeyya: kīdiso bho purisa, kiṁsukoti? So evaṁ vadeyya: bahalapattapalāso ko ambho purisa, kiṁsuko sandacchāyo seyyathāpi nigrodhoti. Tena kho pana bhikkhu samayena tādisovassa kiṁsuko yathā tassa purisassa dassanaṁ. Evameva kho bhikkhu yathā yathā adhimuttānaṁ tesaṁ sappurisānaṁ dassanaṁ suvisuddhaṁ-2. Tathā tathā tehi tehi sappurisehi-3. Byākataṁ.
Seyyathāpi bhikkhū rañño paccantimaṁ nagaraṁ daḷahuddāpaṁ-4. Daḷha pākāratoraṇaṁ chadvāraṁ, tatrassa dovāriko paṇḍito vyatto medhāvī aññātānaṁ nivāretā ñātānaṁ pavesetā, puratthimāya disāya āgantvā sīghaṁ dutayugaṁ taṁ dovārikaṁ evaṁ vadeyya: "katthambho purisa, imassa nagarassa nagarasāmī" ti? -5. So evaṁ vadeyya: eso bhante majjhe siṅghāṭake nisinnoti.
Atha kho taṁ sīghaṁ dutayugaṁ nagarasāmissa-5 yathābhūtaṁ vacanaṁ nīyyātetvā yathāgatamaggaṁ paṭipajjeyya. Pacchimāya disāya āgantvā sīghaṁ dūtayugaṁ taṁ dovārikaṁ evaṁ vadeyya: uttarāya disāya āgantvā sīghaṁ dutayugaṁ taṁ dovārikaṁ evaṁ vadeyya: dakkhiṇāya disāya āgantvā sīghaṁ dūtayugaṁ taṁ dovārikaṁ evaṁ vadeyya: "katthambho purisa imassa nagarassa nagarasāmīti? So evaṁ vadeyya: "eso bhante majjhe siṅghāṭake nisinno" ti. Atha kho taṁ sīghaṁ dutayugaṁ nagarasāmissa-6 yathābhūtaṁ vacanaṁ nīyyātetvā yathāgatamaggaṁ paṭipajjeyya.
1. Ojirakajāto - sī 2, [PTS]
2. Suvisuddhaṁ hoti - machasaṁ, syā
3. Tathā tathā botehi sappurisehi - machasaṁ.
Chekehi sappurisehi - syā.
4. Daḷahuddhāpaṁ - machasaṁ
5. Nagarassasāmi - sīmu, syā.
Imassa nagarassāmī - machasaṁ.
[BJT Page 374]
Upamā kho myāyaṁ bhikkhu katā atthassa viññāpanāya, ayañcevettha attho: nagaranti kho bhikkhu imassetaṁ cātummahābhutikassa kāyassa adhivacanaṁ. Mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddaṁsana dhammassa. Chadvāranti kho bhikkhu, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. Dovārikoti kho bhikkhu satiyā etaṁ adhivacanaṁ. [page 195] sīghaṁ dutayuganti kho bhikkhu samathavipassanānetaṁ adhivacanaṁ. Nagarasāmiti kho bhikkhu viññāṇassetaṁ adhivacanaṁ. Majjhe siṅghāṭakoti kho bhikkhu catunnetaṁ mahābhūtānaṁ adhivacanaṁ: paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Yathābhutavacananti kho bhikkhu nibbānassetaṁ adhivacanaṁ. Yathāgatamaggoti kho bhikkhu ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ syeyathīdaṁ: sammādiṭṭhiyā, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsati, sammāsamādhissāti.
1. 19. 9
Vīṇopamasuttaṁ
246. Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṁ-1 vā cetaso, tato cittaṁ nivāraye, -2. Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaṁ arahasīti tato cittaṁ nivāraye cakkhuviññeyyehi rūpehi.
Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṁ vā cetaso, tato cittaṁ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaṁ arahasīti tato cittaṁ nivāraye sotaviññeyyehi saddehi.
Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṁ vā cetaso, tato cittaṁ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaṁ arahasīti tato cittaṁ nivāraye ghānaviññeyyehi gandhesu.
Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṁ vā cetaso, tato cittaṁ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaṁ arahasīti tato cittaṁ nivāraye jivhāviññeyyehi rasesu.
Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṁ vā cetaso, tato cittaṁ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaṁ arahasīti tato cittaṁ nivāraye kāyaviññeyyehi phoṭṭhabbehi.
Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṁ vā cetaso, tato cittaṁ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaṁ arahasīti tato cittaṁ nivāraye manoviññeyyehi dhammehi.
1. Sappaṭighaṁ vāpi - syā.
2. Nivāreyya, sīmu.
[BJT Page 376]
Seyyathāpi bhikkhave kiṭṭhaṁ sampannaṁ, kiṭṭharakkhako-1. Ca pamatto goṇo ca kiṭṭhādo aduṁ kiṭṭhaṁ [page 196] otaritvā-2 yāvadatthaṁ madaṁ āpajjeyya, evameva kho bhikkhave assutavā puthujjano chasu phassāyatanesu asaṁvutakārī pañcasu kāmaguṇesu yāvadatthaṁ madaṁ āpajjati. Seyyathāpi bhikkhave kiṭṭhaṁ sampannaṁ kiṭṭharakkhako ca appamatto goṇo ca kiṭṭhādo aduṁ kiṭṭhaṁ otareyya-3. Tamenaṁ kiṭṭharakkhako nāsāya suggahītaṁ gaṇheyya, nāsāya suggahītaṁ gahetvā uparighaṭāyaṁ suniggahitaṁ niggaṇheyya, uparighaṭāyaṁ suniggahitaṁ niggahetvā daṇḍena sutāḷitaṁ tāḷeyya, daṇḍena sutāḷitaṁ tāḷetvā ossajeyya, -4.
Dutiyampi kho bhikkhave goṇo kiṭṭhādo aduṁ kiṭṭhaṁ otareyya, tamenaṁ kiṭṭharakkhako nāsāya suggahitaṁ gaṇheyya, nāsāya suggahitaṁ gahetvā uparighaṭāyaṁ suniggahitaṁ niggaṇaheyya, uparighaṭāyaṁ suniggahitaṁ niggahetvā daṇḍena sutāḷitaṁ tāḷeyya, daṇḍena sutāḷitaṁ tāḷetvā ossajeyya, evaṁ hi so bhikkhave goṇo kiṭṭhādo gāmagato vā araññagato vā ṭhāna bahulo assa nisajjabahulo, na taṁ kiṭṭhaṁ puna otareyya. Tameva purimaṁ daṇḍasamphassaṁ samanussaranto. Evameva kho bhikkhave yato bhikkhuno chasu phassāyatanesu cittaṁ udujjitaṁ hoti sudujjitaṁ ajjhattaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tatiyampi kho bhikkhave goṇo kiṭṭhādo aduṁ kiṭṭhaṁ otareyya, tamenaṁ kiṭṭharakkhako nāsāya suggahitaṁ gaṇheyya, nāsāya suggahitaṁ gahetvā uparighaṭāyaṁ suniggahitaṁ niggaṇaheyya, uparighaṭāyaṁ suniggahitaṁ niggahetvā daṇḍena sutāḷitaṁ tāḷeyya, daṇḍena sutāḷitaṁ tāḷetvā ossajeyya, evaṁ hi so bhikkhave goṇo kiṭṭhādo gāmagato vā araññagato vā ṭhāna bahulo assa nisajjabahulo, na taṁ kiṭṭhaṁ puna otareyya. Tameva purimaṁ daṇḍasamphassaṁ samanussaranto. Evameva kho bhikkhave yato bhikkhuno chasu phassāyatanesu cittaṁ udujjitaṁ-5. Hoti sudujjitaṁ-6. Ajjhattaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Seyyathāpi bhikkhave rañño vā rājamahāmattassa vā vīṇāya saddo assutapubbo assa, so vīṇāsaddaṁ suṇeyya, so evaṁ vadeyya: "ambho kissa-7 nukho eso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo [page 197] evaṁ mucchanīyo evaṁ bandhanīyo" ti? Tamenaṁ evaṁ vadeyyuṁ: "esā kho bhante vīṇā nāma yassā eso sadde evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo evaṁ mucchanīyo evaṁ bandhanīyo" ti.
So evaṁ vadeyya: "gacchatha me bho taṁ vīṇaṁ āharathā ti. Tassa taṁ vīṇaṁ āharayyeṁ, tamenaṁ evaṁ vadeyyuṁ: "ayaṁ kho sā bhante vīṇā yassā eso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ mucchanīyo evaṁ bandhanīyo" ti. So evaṁ vadeyya: "alaṁ me bho tāya vīṇāya, tameva me saddaṁ āharathā"ti.
1. Kiṭṭhārakkho - machasaṁ
2. Otāritvā - sī 1, 2
3. Otāreyya - sī 2.
4. Osajjeyya - machasaṁ, syā.
5. Ujujānaṁ - sī 1, 2. Udujitaṁ - machasaṁ
6. Sammujujātaṁ - sī 1, 2, sudujitaṁ - machasaṁ
7. Kassa - machasaṁ, syā.
[BJT Page 378]
Tamenaṁ evaṁ vadeyyuṁ: "ayaṁ kho bhante vīṇā nāma anekasambhārā mahāsambhārā, anekehi sambhārehi samāraddhā vadati-1. Seyyathīdaṁ? Doṇiñca paṭicca cammañca paṭicca daṇḍañca paṭicca upaveṇañca-3. Paṭicca tantiyo ca paṭicca koṇañca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca evāyaṁ bhante vīṇā nāma anekasambhārā mahāsambhārā, anekehi sambhārehi samāraddhā vadatīti.
So taṁ vīṇaṁ dasadhā vā satadhā-4. Vā phāleyya, dasadhā vā satadhā vā taṁ phāletvā sakalikaṁ sakalikaṁ kāreyya sakalikaṁ sakalikaṁ karitvā agginā ḍaheyya, agginā ḍahetvā masiṁ kareyya, masiṁ karitvā mahāvāte vā opuneyya, nadiyā vā sīghasotāya pavāheyya.
So evaṁ vadeyya: asatī-5. Kirāyaṁ bho vīṇā nāma, yathevaṁ yaṁ kiñci vīṇā nāma, ettha ca panāyaṁ jano ativelaṁ pamatto palāḷito-6. Ti. Evameva kho bhikkhave bhikkhu rūpaṁ samantesati yāvatā rūpassa gati. Vedanā samantesati yāvatā vedanāya gati, saññaṁ samantesati yāvatā saññāya gati saṅkhāre samantesati yāvatā saṅkhārānaṁ gati. Viññāṇaṁ samantesati yāvatā viññāṇassa gati. Tassa rūpaṁ samantesato yāvatā rūpassa gati. Vedanaṁ samantesato yāvatā vedanassa gati. Saññaṁ samantesato yāvatā saññāṇassa gati. Saṅkhāre samantesato yāvatā saṅkhārassa gati. Viññāṇaṁ samannesato yāvatā viññāṇassa gati. Yampassa taṁ [page 198] hoti ahanti vā mamanti vā asamīti vā tampi tassa na hotīti.
1. 19. 10
Chappāṇakasuttaṁ
247. Seyyathāpi bhikkhave puriso arugatto pakkagatto saravanaṁ paviseyya, tassa kusakaṇṭakā ceva pāde vijejhayyuṁ, sarapattāni ca gattāni vilikheyyuṁ-7. Evaṁ hi so bhikkhave puriso bhiyyo somattāya tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyetha. Evameva kho bhikkhave idhekacco bhikkhu gāmagato vā araññagato vā labhati cattāraṁ: ayañca so-8 āyasmā evaṅkārī evaṁsamācāro asuci gāmakaṇṭakoti, taṁ kaṇṭakotī iti viditvā saṁvaro ca asaṁvaro ca veditabbo.
Kathañca bhikkhave asaṁvaro hoti:
Kathañcāvuso avassuto hoti: idhāvuso bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
1. Carati - syā
2. Mañcaṁ - syā
3. Upadhāraṇeva - machasaṁ, syā
4. Satata dhā - sī 1
5. Asakkirāyaṁ - sī 1, 2.
6. Palaḷito - machasaṁ
7. Vilekheyuṁ - machasaṁ
Vilākheyuṁ- syā
8. Ayañca kho [PTS]
[BJT Page 380]
Sotena saddaṁ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ghānena gandhaṁ ghāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti;
Seyyathāpi bhikkhave puriso chappāṇake gahetvā nānā visaye nānāgocare daḷhāya bandheyya: ahiṁ gahetvā daḷhāya rajjuyā bandheyya, suṁsumāraṁ gahetvā daḷhāya rajjuyā bandheyya, pakkhiṁ gahetvā daḷhāya rajjuyā bandhayya, kukkuraṁ gahetvā daḷhāya rajjuyā [page 199] bandheyya, sigālaṁ gahetvā daḷhāya rajjuyā bandheyya, makkaṭaṁ gahetvā daḷhāya rajjuyā bandheyya; daḷhāya rajjuyā bandhitvā majjhe gaṇaṭhiṁ karitvā ossajjeyya, atha kho te bhikkhave chappāṇakā nānā visayā nānā gocarā sakaṁ sakaṁ gocaravisayaṁ āviñjeyyuṁ,
Ahi āviñjeyya vammikaṁ pavekkhāmīti, suṁsumāro āviñjeyya udakaṁ pavekkhāmīti, pakkhi āviñjeyya ākāsaṁ ḍessāmīti, kukkuro āviñjeyya gāmaṁ pavekkhāmīti, sigālo āviñjeyya sīvathikaṁ pavekkhāmīti, makkaṭo āviñjeyya vanaṁ pavekkhāmīti. Yadā kho te bhikkhave chappāṇakā jhattā assu kilantā, atha yo nesaṁ pāṇako-1. Balavataro assa, tassa te anuppavatteyyuṁ, anuvidhāyeyyuṁ, 2. Vasaṁ gaccheyyuṁ.
Evameva kho bhikkhave yassa kassaci bhikkhuno kāyagatā sati abhāvitā abahulīkatā, taṁ cakkhu āviñjati manāpikesu rūpesu, amanāpikassa rūpā paṭikkulā honti, sotaṁ āviñjati manāpikesu saddesu, amanāpikassa saddā paṭikkulā honti, ghānaṁ āviñjati manāpikesu gandhesu, amanāpikassa gandhā paṭikkulā honti, jivhā āviñjati manāpikesu rasesu, amanāpikassa rasā paṭikkulā honti, kāyo āviñjati manāpikesu phoṭṭhabbesu, amanāpikassa phoṭṭhabbā paṭikkulā honti, mano āviñjati manāpikesu dhammesu, amanāpikassa dhammā paṭikkulā honti.
Evaṁ kho bhikkhave asaṁvaro hoti.
Kathañca bhikkhave saṁvaro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
1. Pāṇakānaṁ - machasaṁ
Pāṇakā - syā
2. Anuvidhiseyyuṁ- sī 1, 2.
[BJT Page 382]
Sotena saddaṁ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaṁ ghāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaṁ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaṁ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti;
Seyyathāpi bhikkhave puriso chappāṇake gahetvā nānā visaye nānāgocare daḷhāya rajjuyā bandheyya, ahiṁ gahetvā daḷhāya rajjuyā bandheyya, suṁsumāraṁ gahetvā daḷhāya rajjuyā bandheyya, pakkhiṁ gahetvā daḷhāya rajjayā bandhayya, kukkuraṁ gahetvā daḷhāya rajjuyā bandheyya, sigālaṁ gahetvā daḷhāya rajjuyā bandheyya, makkaṭaṁ gahetvā daḷhāya rajjuyā bandheyya; daḷhāya rajjuyā bandhitvā daḷhe khīle vā thamhe vā upanibandheyya.
Atha kho te bhikkhave chappāṇakā nānā visayā nānā gocarā sakaṁ sakaṁ gocaravisayaṁ āviñjeyyuṁ; ahi āviñjeyya vammikaṁ pavekkhāmīti, suṁsumāro āviñjeyya udakaṁ pavekkhāmīti, pakkhī āviñjeyya ākāsaṁ ḍessāmīti, kukkuro āviñjeyya gāmaṁ pavekkhāmīti sigālo āviñjeyya sīvathikaṁ pavekkhāmīti. Makkaṭo āviñjeyya vanaṁ pavekkhāmīti. Yadā kho pana te bhikkhave chappāṇakā jhattā assu kilantā, atha tameva khīlaṁ vā thamhaṁ vā upatiṭṭheyyuṁ, upanisīdeyyuṁ, upanipajjeyyuṁ, vasaṁ gaccheyyuṁ.
Evameva kho bhikkhave yassa kassaci bhikkhuno kāyagatā sati bhāvitā bahulīkatā, taṁ cakkhu nāviñjati manāpikesu rūpesu, amanāpikassa rūpāni nappaṭikkulā honti; sotaṁ nāviñjati manāpikesu saddesu, amanāpikassa saddāni nappaṭikkulā honti, ghānaṁ nāviñjati manāpikesu gandhesu, amanāpikassa gandhā nappaṭikkulā honti, jivhā nāviñjati manāpikesu rasesu, manāpikassa rasā nappaṭikkulā honti, kāyo nāviñjati manāpikesu phoṭṭhabbesu, amanāpikassa phoṭṭhabbā nappaṭikkulā honti, mano nāviñjati manāpikesu dhammesu, amanāpikassa dhammā nappaṭikkulā honti. Evaṁ kho bhikkhave saṁvaro hoti.
Daḷhe khīle vā thamhe vā. Ti kho bhikkhave kāyagatā satiyā etaṁ adhivacanaṁ, tasmātiha bhikkhave evaṁ sikkhitabbaṁ: "kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā" ti, evaṁ hi vo bhikkhave sikkhitabbanti.
[BJT Page 384]
1. 19. 11
Yavakalāpīsuttaṁ
[page 201] seyyathāpi bhikkhave yavakalāpī cātummahāpathe nikkhittā assa, atha cha purisā āgaccheyyuṁ vyābhaṅgihatthā, ne taṁ yavakalāpiṁ chahi vyābhaṅgīhi haneyyuṁ, evaṁ hi sā bhikkhave yavakalāpī suhatā assa chahi vyābhaṅgīhi bhaññamānā, atha sattamo puriso āgaccheyya vyābhaṅgihattho, sotaṁ yavakalāpiṁ sattamāya vyabhaṅgiyā haneyya, evaṁ hi sā bhikkhave yavakalāpi suhatatarā assa sattamāya vyābhaṅgiyā bhaññamānā.
Evameva kho bhikkhave assutavā puthujjano cakkhusmiṁ haññati manāpāmanāpehi rūpehi, sotasmiṁ haññati manāpāmanāpehi saddehi, ghānasmiṁ haññati manāpāmanāpehi gandhehi, jivhāya haññati manāpāmanāpehi rasehi, kāyasmiṁ haññati manāpāmanāpehi phoṭṭhabbehi, manasmiṁ haññati manāpāmanāpehi dhammehi.
Sace so bhikkhave assutavā puthujjano āyatiṁ punabbhavāya ceteti evaṁ hi so bhikkhave moghapuriso suhatataro hoti, seyyathāpi bhikkhave sā yavakalāpī sattamāya vyābhaṅgiyā haññamānā,
Bhutapubbaṁ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi, atha kho bhikkhave vepacitti asurindo asure āmantesi: "sace mārisā, devāsurasaṅgāme samūpabbūḷhe, asurā jineyyuṁ devā parājineyyuṁ, yena naṁ-1 sakkaṁ devānamindaṁ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuranti", sakkopi kho bhikkhave devānamindo deve tāvatiṁse āmantesi: "sace mārisā devāsurasaṅgāme samūpabbuḷhe devā jineyyuṁ asurā parājineyyuṁ yena naṁ vepacittiṁ-2. Asurindaṁ kaṇṭapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhamma devasahanti" -3. Tasmiṁ kho pana bhikkhave saṅgāme devā jiniṁsu asurā parājiniṁsu, [page 202] atha kho bhikkhave devā tāvatiṁsā vepacittiṁ asurindaṁ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṁ sudhammadevasabhaṁ. Tatra sudaṁ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho-4 hoti yadā kho bhikkhave vepacittissa asurindassa evaṁ hoti; "dhammikā kho devā adhammikā asurā, idhevadānāhaṁ-5. Devapuraṁ-6. Gacchāmī" ti. Atha kaṇṭhapañcamehi bandhanehi muttaṁ attānaṁ samanupassati. Dibbehi pañcakāmaguṇehi samappito samaṅgībhuto paricāreti.
1. Taṁ - sī 1, 2.
2. Vepacitti - sī 1, 2
3. Sudhammaṁ sahaṁ - sī 1, 2.
4. Bandho - sī 1, 2, syā.
5. Idānāhaṁ - syā.
6. Devapūre - sī 1.
[BJT Page 386]
Yadā ca kho bhikkhave vepacittissa asurindassa evaṁ hoti; dhammikā kho asurā, adhammikā devā, tattheva dānāhaṁ asurapuraṁ gamissāmīti, atha kaṇṭapañcamehi bandhanehi baddhaṁ-1. Attānaṁ samanupassati; dibbehi pañcakāmaguṇehi parihāyati, evaṁ sukhumaṁ kho bhikkhave vepacittibandhanaṁ, tato sukhumataraṁ mārabandhanaṁ, maññamāno bhikkhave baddho-2. Mārassa, amaññamāno mutto pāpimato.
Asmīti bhikkhave maññitametaṁ ayamahamasmīti maññitametaṁ, bhavissanti maññitametaṁ, na bhavissanti maññitametaṁ, rūpi bhavissanti maññitametaṁ, arūpī bhavissanti maññitametaṁ, saññībhavissanti maññitametaṁ, asaññī bhavissanti maññitametaṁ, nevasaññināsaññi bhavissanti maññitametaṁ; maññitaṁ bhikkhave rogo, maññitaṁ gaṇḍo, maññitaṁ sallaṁ, tasmātiha bhikkhave amaññamānena cetasā viharissāmāti, evaṁ hi vo bhikkhave sikkhitabbaṁ.
Asmīti bhikkhave iñjitametaṁ ayamahamasmīti iñjitametaṁ, bhavissanti iñjitametaṁ, na bhavissanti iñjitametaṁ, rūpi bhavissanti iñjitametaṁ, arūpī bhavissanti iñjitametaṁ, saññībhavissanti iñjitametaṁ, asaññī bhavissanti iñjitametaṁ, nevasaññināsaññi bhavissanti iñjitametaṁ; iñjitaṁ [page 203] bhikkhave rogo, iñjitaṁ gaṇḍo, iñjitaṁ sallaṁ, tasmātiha bhikkhave aniñjamānena cetasā viharissāmāti, evaṁ hi vo bhikkhave sikkhitabbaṁ.
Asmīti bhikkhave phanditametaṁ, ayamahamasmīti phanditametaṁ, bhavissanti phanditametaṁ, na bhavissanti phanditametaṁ, rūpi bhavissanti phanditametaṁ, arūpī bhavissanti phanditametaṁ, saññī bhavissanti phanditametaṁ, asaññi bhavissanti phanditametaṁ, nevasaññināsaññi bhavissanti phanditametaṁ; phanditaṁ bhikkhave rogo, phanditaṁ gaṇḍo, phanditaṁ sallaṁ. Tasmātiha bhikkhave aphandamānena cetasā viharissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ.
1. Bandhaṁ - sī 1, 2 syā.
1. Bandho - syā.
[BJT Page 388]
Asmīti-1. Bhikkhave papañcitametaṁ, ayamahamasmīti papañcitametaṁ bhavissanti papañcitametaṁ, na bhavissanti papañcitametaṁ, rūpi bhavissanti papañcitameṁ, arūpī bhavissanti papañcitametaṁ, saññī bhavissanti papañcitameṁ, asaññī bhavissanti papañcitametaṁ, nevasaññīnāsaññī bhavissanti papañcitametaṁ, papañcitaṁ bhikkhave rogo, papañcitaṁ gaṇḍo, papañcitaṁ sallaṁ tasmātiha bhikkhave nippapañcārāmena cetasā viharissāmāti, evaṁ hi vo bhikkhave sikkhitabbaṁ.
Asmīti-1. Bhikkhave mānagatametaṁ, ayamahamasmīti mānagatametaṁ, bhavissanti mānagatametaṁ, na bhavissanti mānagatametaṁ, rūpi bhavissanti mānagatametaṁ, arūpī bhavissanti mānagatametaṁ, saññī bhavissanti mānagatametaṁ, asaññī bhavissanti mānagatametaṁ, nevasaññī nāsaññī bhavissanti mānagatametaṁ, mānagatametaṁ bhikkhave rogo, mānagatametaṁ gaṇḍo, mānagatametaṁ sallaṁ, tasmātiha bhikkhave nihatamānena cetasā viharissāmāti evaṁ hi vo bhikkhave sikkhitabbanti.
Āsīvisavaggo ekunavīsatimo.
Tatruddānaṁ:
[page 204] āsiviso ratho kummo dve dārukkhandhena avassutā
Dukkhadhammā kiṁsukā vīṇā chappāṇakā-2. Yavakalāpena cāti
Catuttho paṇṇāsako.
Tatra vagguddānaṁ:
Nandikkhayā saṭṭhinayā samuddo uragena ca
Catutthapaṇṇāsakā ete nipātesu pakāsitāti.
1. Asmītiha - sī 1, 2.
2. Vīṇā cchappāṇaka. - Sī
3. Idaṁ potthakesu na dissate
[BJT Page 390]
1. Sagāthāvaggo
1. 20. 1
Samādhisuttaṁ
249. Tisso imā bhikkhave vedanā, katamā tisso,* sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.
Samāhito sampajāno sato buddhassa sāvako
Vedanā ca pajānāti vedanānañca sambhavaṁ
Yattha cetā nirujjhanti maggañca khayagāminaṁ
Vedanānaṁ khayā bhikkhu nicchāto parinibbuto ti.
1. 20. 2
Sukhasuttaṁ
250. Tisso imā bhikkhave vedanā, katamā tisso; sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā; imā kho bhikkhave tisso vedanāti.
[page 205] sukhaṁ vā yadi vā dukkhaṁ adukkhamasukhaṁ saha
Ajjhattañca bahiddhā ca yaṁ kiñci atthi veditaṁ
Etaṁ dukkhanti ñatvāna mosadhammaṁ palokitaṁ-1.
Phussa phussa vayampassaṁ-2. Evaṁ tattha virajjatī ti.
1. 20. 3
Pahānasuttaṁ
251. Tisso imā bhikkhave vedanā. Katamā tisso, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhāya bhikkhave vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya, vedanāya avijjānusayo pahātabbo. Yato kho bhikkhave bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṁ vuccati bhikkhave bhikkhu-3. Pahīnarāgānusayo-4 acchecchi taṇhaṁ, vāvattayī-5. Saññojanaṁ sammāmānābhisamayā antamakāsi dukkhassāti.
1. Palokina - machasaṁ, aṭṭhakathā
2. Vayaṁ phussaṁ - syā, aṭṭhakathā
Phassaṁ - sī 1, 2
3. Bhikkhuno - sī 1, 2
4. Niranusayo sammaddaso - machasaṁ
Nirāgānusayo - syā
5. Vivattayī - syā.
[BJT Page 392]
Sukhaṁ vediyamānassa vedanaṁ appajānato
So rāgānusayo hoti anissaraṇadassino.
Dukkhaṁ vediyamānassa vedanaṁ appajānato
Paṭighānusayo hoti anissaraṇadassino.
Adukkhamasukhaṁ santaṁ bhuripaññena desitaṁ
Taṁ cāpi abhinandanto-1. Neva dukkhā pamuccati.
[page 206] yato vā-2. Bhikkhu ātāpī sampajaññaṁ na riñcati
Tato so vedanā sabbā parijānāti paṇḍito.
1. 20. 4
Pātālasuttaṁ
252. Assutavā bhikkhave puthujjano evaṁ vācaṁ bhāsati: 'atthi mahāsamudde pātālo' ti. Taṁ kho panetaṁ bhikkhave assutavā puthujjano asantaṁ avijjamānaṁ evaṁ vācaṁ bhāsati: 'atthi mahā samudde pātālo'ti. Sārīrikānaṁ kho etaṁ bhikkhave dukkhānaṁ vedanānaṁ adhivacanaṁ yadidaṁ pātāloti. Assutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṁ-4. Kandati. Sammohaṁ āpajjati. Ayaṁ vuccati bhikkhave assutavā puthujjano pātāle na paccuṭṭhāsi, gādhañca nājajhagā. Sutavā bhikkhave ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno na sovati na kilamati na paridevati na urattāḷiṁ-4. Kandati na sammohaṁ āpajjati. Ayaṁ vuccati bhikkhave sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhañca ajjhagāti.
Yo etā nādhivāseti uppannā vedanā dukkhā-5.
Sārīrikā pāṇaharā yāhi phuṭṭho pavedhati.
Akkandati parodati dubbalo appathāmako
Na so pātāle paccuṭṭhāsi atho gādhampi nājajhagā.
[page 207]
Yo cetā adhivāseti uppannā vedanā dukkhā-7.
Sārīrikā pāṇaharā yāhi phuṭṭho na vedhati
Sa ce pātāle paccuṭṭhāsi atho gādhampi ajjhagā ti.
-----------------------
1. Abhinandanti - sīmu 11
2. Yato vā kho - sī 1, 2
3. Saṅkhasaṁ nopeti - machasaṁ
Nupeti - syā
Na upeti - sī. Mu.
4. Urattāliṁ - sī 1. 2.
5. Dukkhā, - sīmu.
[BJT Page 394]
1. 20. 5
Daṭṭhabbasuttaṁ
253. Tisso imā bhikkhave vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā.
Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti, ayaṁ vuccati bhikkhave bhikkhu sammaddaso acchecchi taṇhaṁ, vāvattayī saññojanaṁ, sammāmānābhisamayā antamakāsi dukkhassāti.
Yo sukhaṁ dukkhato adda dukkhamaddakkhi sallato
Adukkhamasukhaṁ santaṁ addakkhī naṁ aniccato.
Sa ve sammaddaso bhikkhu parijānāti vedanā
So vedanā pariññāya diṭṭhadhamme anāsavo
Kāyassa bhedā dhammaṭṭho saṅkhaṁ nopeti vedaguti.
1. 20. 6
Sallasuttaṁ
254. Assutavā bhikkhave puthujjano sukhampi vedanāṁ vediyati, dukkhampi vedanaṁ vediyati, adukkhamasukhampi vedanaṁ vediyati, sutavā bhikkhave ariyasāvako sukhampi vedanaṁ [page 208] vediyati, dukkhampi vedanaṁ vediyati, adukkhamasukhampi vedanaṁ vediyati, tatra bhikkhave ko viseso, ko adhippāyo, kiṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujannoti?
Bhagavamamūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavattaṁ yeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressantīti. Tena hi bhikkhave suṇātha, sādhukaṁ manasikarotha, bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:
[BJT Page 396]
Assutavā bhikkhave puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati so dve vedanā vediyati kāyikañca cetasikañca seyyathāpi bhikkhave purisaṁ sallena vijejhayyuṁ, tamena dutiyena sallena anuvedhaṁ vijjheyyuṁ, evaṁ hi so bhikkhave puriso dve sallena vedanā vediyetha.
Evameva kho bhikkhave assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati. Kilamati, paridevati urattāḷiṁ kandati, sammohaṁ āpajjati, so dve vedanā vediyati kāyikañca cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṁ dukkhāya vedanāya paṭighavantaṁ yo dukkhāya vedanāya paṭighānusayo so anuseti, so dukkhāya vedanāya phuṭṭho samāno kāmasukhaṁ abhinandati. Taṁ kissa hetu, na bhikkhave pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṁ, tassa kāmasukhaṁ abhinandato yo sukhāya vedanāya rāgānusayo so anuseti. So tāsaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.
Tassa tāsaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo adukkhamasukhāya vedanāya avijjānusayo so anuseti. So sukhañce-1. Vedanaṁ vediyati saññatto naṁ vediyati, [page 209] dukkhañce vedanaṁ vediyati saññatto naṁ vediyati, adukkhamasukhañce vedanaṁ vediyati saññatto naṁ vediyati, ayaṁ vuccati bhikkhave assutavā puthujjano saññatto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi saññutto dukkhasmāti vadāmi.
Sutavā ca kho bhikkhave ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati: so ekaṁ vedanaṁ vediyati kāyikaṁ, na cetasikaṁ. Seyyathāpi bhikkhave purisaṁ sallena vijejhayyuṁ, tamena dutiyena sallena anuvedaṁ na vijjheyyuṁ-2. Evaṁ hi so bhikkhave puriso ekaṁ-3. Sallena-3. Vedanaṁ vediyetha-4. Evameva kho bhikkhave sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati; so ekaṁ vedanaṁ vediyati kāyikaṁ, na cetasikaṁ. Tassāyeva kho pana dukkhāya vedanāya paṭighavā na hoti, tamenaṁ dukkhāya vedanāya apaṭighavantaṁ yo dukkhāya vedanāya paṭighānusayo so nānuseti; so dukkhāya vedanāya phuṭṭho samāno kāmasukhaṁ nābhinandati. Taṁ kissa hetu, pajānāti hi bhikkhave sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṁ.
-------------------------
1. Sukhaṁ - sī 2
2. Na anuvijjheyyuṁ - sī 1. 2.
Anurodhaṁ na vijjheyyuṁ - syā
3. Ekasallena - machasaṁ,
4. Vedayati - machasaṁ
[BJT Page 398]
Tassa kāmasukhaṁ anabhinandato yo sukhāya vedanāya rāgānusayo so nānuseti. So tāsaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, tassa tāsaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo adukkhamasukhāya vedanāya avijjānusayo so nānuseti, so sukhañce vedanaṁ vediyati visaññutto naṁ vediyati, dukkhañce vedanaṁ [page 210] vediyati visaññūtto naṁ vediyati, adukkhamasukhañce vedanaṁ vediyati visaññutto naṁ vediyati. Ayaṁ vuccati bhikkhave sutavā ariyasāvako visaññutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, visaññutto dukkhasmāti vadāmi. Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjannoti.
Na-1 vedanaṁ vediyati sapaññaño-2.
Sukhampi dukkhampī bahussutopi
Ayañca dhīrassa puthujjanena
Mahā-3 viseso kusalassa hoti.
Saṅkhātadhammassa bahussutassa
Sampassato lokamimaṁ parañca
Iṭṭhassa dhammā na mathenti cittaṁ
Aniṭṭhato no paṭighātameti.
Tassānurodhā athavā virodhā
Vidhūpitā-4 atthagatā na santi
Padañca ñatvā virajaṁ asokaṁ
Sammā pajānāti bhavassa pāraguti.
1. 20. 7
Gelaññasuttaṁ
255. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū [page 211] āmantesi: sato bhikkhave bhikkhu sampajāno kālaṁ āgameyya, ayaṁ vo amhākaṁ anusāsanī.
Kathañca bhikkhave bhikkhu sato hoti: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ; citte cittānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaṁ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaṁ; evaṁ kho bhikkhave bhikkhu sato hoti.
1. Na so - syā
2. Sappañño - sī 1. 2.
3. Ayaṁ - syā
4. Vidhamikā - syā
[BJT Page 400]
Kathañca bhikkhave bhikkhu sampajāno hoti; idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammañjite pasārite sampajānakārī hoti, saṅgāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti; evaṁ kho bhikkhave bhikkhu sampajāno-1 hoti. Sato bhikkhave bhikkhu sampajāno kālaṁ āgameyya, ayaṁ vo amhākaṁ anusāsanī.
Tassa ce bhikkhave bhikkhuno evaṁ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā; so evaṁ pajānāti; uppannā kho myāyaṁ-2. Sukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṁ paṭicca: imameva kāyaṁ paṭicca, ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī ti.
So kāye ca sukhāya ca vedanāya aniccānupassī viharati vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī [page 212] viharati, tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato paṭinissaggānupassino viharato yo kāye ca sukhāya ca vedanāya rāgānusayo so pahīyati.
Tassa ce bhikkhave bhikkhuno evaṁ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā; so evaṁ pajānāti; uppannā kho myāyaṁ-2. Dukkhā vedanā, sā ca kho paṭicca no apaṭicca, kiṁ paṭicca: imameva kāyaṁ paṭicca, ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī ti.
1. Sampajānakāri - machasaṁ syā
2. Me ayaṁ - sī 2, syā.
[BJT Page 402]
So kāye ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo kāye ca dukkhāya ca vedanāya paṭighānusayo so pahīyati.
Tassa ce bhikkhave bhikkhuno evaṁ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā; so evaṁ pajānāti; uppannā kho myāyaṁ adukkhamasukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṁ paṭicca: imameva kāyaṁ paṭicca, ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī ti.
So kāye ca adukkhamasukhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānupassino viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo so pahīyati.
[page 213] so sukhañce vedanaṁ vediyati sā aniccāti pajānāti. Anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṁ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; adukkhamasukhañce vedanaṁ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; so sukhañce vedanaṁ vediyati visaññutto naṁ vediyati dukkhañce vedanaṁ vediyati visaññutto naṁ vediyati, adukkhamasukhañceva vedanaṁ vediyati visaññutto naṁ vediyati; so kāya pariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti; kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.
Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, -1. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho bhikkhave bhikkhu kāyapariyantikaṁ vedanaṁ vediyamano kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jīvitapariyantikaṁ-2. Vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti, kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāti sītībhavissantīti pajānātī' ti.
1. Jhā peyya - sī 1. 2.
2. Jīvitassa pariyantikaṁ - sī 1.
[BJT Page 404]
1. 20. 8
Dutiya gelaññasuttaṁ
256. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho bhagavā sāyanhasamayaṁ paṭisallāṇā-1. Vuṭṭhito yena gilānasālā tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: sato bhikkhave bhikkhu sampajāno kālaṁ āgameyya, ayaṁ vo amhākaṁ anusāsanī.
Kathañca bhikkhave bhikkhu sato hoti: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ; citte cittānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaṁ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaṁ; evaṁ kho bhikkhave bhikkhu sato hoti.
[page 214] kathañca bhikkhave bhikkhu sampajāno hoti; idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammañjite pasārite sampajānakārī hoti, saṅgāṭipattacīvaradhāraṇe sampajākārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti; evaṁ kho bhikkhave bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu sampajāno kālaṁ āgameyya, ayaṁ vo amhākaṁ anusāsanī.
Tassa ce bhikkhave bhikkhuno evaṁ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā; so evaṁ pajānāti; uppannā kho myāyaṁ sukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṁ paṭicca: imameva kāyaṁ paṭicca, ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī ti.
1. Paṭisallānā - sī 2.
[BJT Page 406]
So phasse ca sukhāya ca vedanāya aniccānupassī viharati; vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato paṭinissaggānu passīno viharato yo phasse ca sukhāya ca vedanāya rāgānusayo so pahīyati.
Tassa ce bhikkhave bhikkhuno evaṁ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā; so evaṁ pajānāti; uppannā kho myāyaṁ dukkhā vedanā, sā ca kho paṭicca no apaṭicca, kiṁ paṭicca: imameva phassaṁ paṭicca, ayaṁ kho pana phasso anicco saṅkhato paṭiccasamuppanno, aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ phassaṁ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī ti.
So phasse ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca dukkhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo phasse ca dukkhāya ca vedanāya paṭighānusayo so pahīyati.
Tassa ce bhikkhave bhikkhuno evaṁ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā; so evaṁ pajānāti; uppannā kho myāyaṁ adukkhamasukhā vedanā, sā ca kho paṭicca no apaṭicca, kiṁ paṭicca: imameva phassaṁ paṭicca, ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī ti.
[BJT Page 408]
So phasse ca adukkhamasukhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca adukkhamasukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo phasse ca adukkhamasukhāya ca vedanāya avijjānusayo so pahīyati.
So sukhañce vedanaṁ vediyati sā aniccāti pajānāti. Anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṁ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; adukkhamasukhañce vedanaṁ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; so sukhañce vedanaṁ vediyati visaññutto naṁ vediyati dukkhañce vedanaṁ vediyati visaññutto naṁ vediyati, adukkhamasukhañceva vedanaṁ vediyati visaññutto naṁ vediyati; so kāya pariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti; kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.
Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, -1. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho bhikkhave bhikkhu kāyapariyantikaṁ vedanaṁ vediyamano kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyāntikaṁ vedanaṁ vediyāmīti pajānāti, kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāti sītībhavissantīti pajānātī' ti.
1. 20. 9
Aniccasuttaṁ
257. Tisso imā bhikkhave vedanā aniccā saṅkhatā paṭicca samuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā katamā tisso; sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho bhikkhave tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti.
[BJT Page 410]
1. 20. 10
Phassamūlakasuttaṁ
258. [page 215] tisso imā bhikkhave vedanā phassajā phassamūlakā phassa nidānā phassapaccayā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhavedaniyaṁ bhikkhave phassaṁ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, sukhavedaniyaṁ phassaṁ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati;
Dukkhavedaniyaṁ bhikkhave phassaṁ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ dukkhavedaniyaṁ phassaṁ paṭicca uppannā dukkhā vedanā sā nirujajhati, sā vūpasammati. Adukkhamasukhavedanīyaṁ bhikkhave phassaṁ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppannā adukkhamasukhā vedanā sā nirujajhati, sā vūpasammati.
Seyyathāpi bhikkhave dvinnaṁ kaṭṭhānaṁ saṅghaṭṭhanasamodhānā usmā jāyati tejo abhinibbattati, tesaṁ yeva kaṭṭhānaṁ nānā bhāvā vinikkhepā yā tajjā usmā sā nirujajhati, sā vūpasammati, -1. Evameva kho bhikkhave imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā tajjaṁ tajjaṁ phassaṁ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa phassassa nirodhā tajjā tajjā vedanā nirujajhantīti. -2.
[page 216] sagāthāvaggo paṭhamo.
Tatruddānaṁ:
Samādhi sukha pahānena pātālaṁ daṭṭhabbena ca
Sallena ca gelaññehi anicca phassamūlakāti.
1. Vūpasamati - sayā
2. Tajajaṁ phassaṁ paṭicca tajjā vedanā upapajjati tajjassa phassassa nirodhā tajjā vedanā nirujajhati - machasaṁ, syaja.
[BJT Page 412]
2. Rahogatavaggo
2. 2. 1
Rahogatasuttaṁ
259. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: idha mayhaṁ bhante rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: tisso vedanā vuttā bhagavatā, sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatā. Vuttaṁ kho panetaṁ bhagavatā: yaṁ kiñci vedayitaṁ taṁ dukkhasminti. Kinnu kho etaṁ ca bhagavatā sandhāya bhāsitaṁ; yaṁ kiñca vedayitaṁ taṁ dukkhasminti.
Sādhu, sādhu bhikkhu, tisso imā bhikkhu vedanā vuttā mayā, sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā, imā tisso vedanā vuttā mayā. Vuttaṁ kho panetaṁ bhikkhu mayā yaṁ kiñci vedayitaṁ taṁ-1. Dukkhasminti. Taṁ kho panetaṁ bhikkhu mayā saṅkhārānaññeva aniccataṁ sandhāya bhāsitaṁ: yaṁ kiñci vedayitaṁ taṁ dukkhasminti. Taṁ kho panetaṁ bhikkhu mayā saṅkhārānaññeva-2. Khayadhammataṁ sandhāya bhāsitaṁ: yaṁ kiñci vedayitaṁ taṁ dukkhasminti. Taṁ kho panetaṁ bhikkhu mayā saṅkhārānaññeva-2. Vayadhammataṁ sandhāya bhāsitaṁ: yaṁ kiñci vedayitaṁ taṁ dukkhasminti. Taṁ kho panetaṁ bhikkhu mayā saṅkhārānaññeva virāgadhammataṁ sandhāya bhāsitaṁ: yaṁ kiñci vedayitaṁ taṁ dukkhasmintī. Taṁ kho panetaṁ bhikkhu mayā saṅkhārānaññeva [page 217] nirodhadhammataṁ sandhāya bhāsitaṁ: yaṁ kiñci vedayitaṁ taṁ dukkhasminti. Taṁ kho panetaṁ bhikkhu mayā saṅkhārānaññeva vipariṇāmadhammataṁ sandhāya bhāsitaṁ: yaṁ kiñci vedayitaṁ taṁ dukkhasminti.
Atha kho pana bhikkhu mayā anupubba-3. Saṅkhārānaṁ nirodho akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.
1. Sabbantaṁ - sī 1.
2. Saṅkhārānaṁ - yeva - sī 1, 2.
3. Anupubbaṁ - sī 1. 2.
[BJT Page 414]
Atha kho pana bhikkhu mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā vūpasantā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṁ jhānaṁ samāpannassa pīti vūpasantā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.
Chayimā bhikkhu passaddhiyo: paṭhamaṁ jhānaṁ samāpannassa vācā paṭippassaddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā paṭippassaddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti paṭippassaddhā hoti, catutthaṁ samāpannassa assāsapassāsā paṭippassaddhā [page 218] honti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.
2. 2. 2
Ākāsasuttaṁ
260. [page 219] seyyathāpi bhikkhave ākāse vividhā vātā vāyanti: purattimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyānti, sītāpi vātā vāyanti, uṇahāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti, evameva kho bhikkhave imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti,ti. Dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjanti' ti.
Yathāpi vātā ākāse vāyānti vividhā puthu
Puratthimā pacchimā vāpi uttarā atha dakkhiṇā,
Sarajā arajā vāpi sītā uṇhā ca ekadā
Adhimattā parittā ca puthū vāyanti mālutā,
Tathevimasmiṁ kāyasmiṁ samuppajjanti-1. Vedanā
Sukhadukkhasamuppatti adukkhamasukhā ca yā
Yato ca bhikkhū ātāpī sampajaññaṁ na riñcati-2.
Tato so-3. Vedanā sabbā parijānāti paṇḍito.
So vedanā pariññāya diṭṭhadhamme anāsavo
Kāyassa bhedā dhammaṭṭho saṅkhaṁnopeti-4. Vedaguti.
1. Samuppajjati - sī 1. 2
2. Sampajāno nirujajhati - syā.
3. Tato ca - sīmu.
4. Nūpeti - syā.
[BJT Page 416]
2. 2. 3
Dutiya ākāsasuttaṁ
261. Seyyathāpi bhikkhave ākāse vividhā vātā vāyanti: purattimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyānti, sītāpi vātā vāyanti, uṇahāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti, evameva kho bhikkhave imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti, -1. Dukkhāpi vedanā uppajjanti, -1. Adukkhamasukhāpi vedanā uppajjanti' ti. 2. 2. 4
Agārasuttaṁ
262. Seyyathāpi bhikkhave āgantukāgāraṁ, tattha puratthimāyapi disāya āgantvā vāsaṁ kappenti, pacchimāyapi disāya āgantvā vāsaṁ kappenti, uttarāyapi disāya āgantvā vāsaṁ kappenti, dakkhiṇāyapi disāya āgantvā vāsaṁ kappenti, khattiyāpi agantvā vāsaṁ kappenti, brāhmaṇāpi āgantvā vāsaṁ kappenti, vessāpi āgantvā vāsaṁ kappenti, suddāpi āgantvā vāsaṁ kappenti.
Evameva kho bhikkhave imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti, dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjanti, sāmisāpi sukhā vedanā uppajjanti, nirāmisāpi sukhā vedanā uppajjanti sāmisāpi dukkhā vedanā uppajjanti, nirāmisāpi dukkhā vedanā uppajjanti, sāmisāpi adukkhamasukhā vedanā uppajjanti, nirāmisāpi adukkhamasukhā vedanā uppajjantīti.
2. 2. 5
Santakasuttaṁ
263. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: katamā nu kho bhante vedanā? Katamo vedanā-2. Samudayo? Katamo vedanā nirodho? Katamā [page 220] vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko-3. Ādīnavo? Kiṁ-4. Nissaraṇanti?
Tisso imā ānanda vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti ānanda vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappa, sammāvācā sammākammanta sammāājīvā sammāvāyāma sammāsati sammāsamādhi. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
1. Uppajjati - syā
2. Vedanāya sī 1, 2.
3. Ko vedanāya - syā.
4. Kiṁ vedanāya - syā.
[BJT Page 418]
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ nirodho akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.
Atha kho panānanda mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā vūpasantā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṁ jhānaṁ samāpannassa pīti vūpasantā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.
Atha kho panānanda mayā anupubbasaṅkhārānaṁ passaddhi-1. Akkhātā paṭhamaṁ jhānaṁ samāpannassa vācā paṭippassaddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṁ jhānaṁ samāpannassa pīti paṭippassaddhā hoti, catutthaṁ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, [page 221] khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.
2. 2. 6
Dutiyasantakasuttaṁ
264. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: katamā nu kho ānanda vedanā? Katamo vedanā samudayo? Katamo vedanānirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṁ nissaraṇanti?
Bhagavammūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇohi sādhukaṁ manasikarohi bhāsissāmīti. Evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi, bhagavā etadavoca:
Paṭippassaddhi - machasaṁ, syā.
[BJT Page 420]
Tisso imā ānanda vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti ānanda vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappa, sammāvācā sammākammanta sammāājīva sammāvāyāma sammāsati sammāsamādhi. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ nirodho akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.
Atha kho panānanda mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā vūpasantā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṁ jhānaṁ samāpannassa pīti vūpasantā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.
Atha kho panānanda mayā anupubbasaṅkhārānaṁ passaddhi akkhātā paṭhamaṁ jhānaṁ samāpannassa vācā paṭippassaddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṁ jhānaṁ samāpannassa pīti paṭippassaddhā hoti, catutthaṁ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.
Aṭṭhakasuttaṁ
2. 2. 7
265. Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho te bhikkhū bhagavantaṁ etadavocuṁ: katamā nu kho bhante vedanā? Katamo vedanā samudayo? Katamo vedanā nirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṁ nissaraṇanti?
[BJT Page 422]
[page 222] tisso imā bhikkhave vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappa, sammāvācā sammākammanta sammāājīvā sammāvāyāma sammāsati sammāsamādhi. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṁ nirodho akkhāto: paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.
Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā vūpasantā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṁ jhānaṁ samāpannassa pīti vūpasantā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.
Chayimā bhikkhave passaddhiyo, paṭhamaṁ jhānaṁ samāpannassa vācā paṭippassaddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṁ jhānaṁ samāpannassa pīti paṭippassaddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.
2. 2. 8
Dutiyaaṭṭhakasuttaṁ
266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. [page 223] ekamantaṁ nisinno kho te bhikkhu bhagavā etadavoca: katamā nu kho bhikkhave vedanā? Katamo vedanā samudayo? Katamo vedanānirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṁ nissaraṇanti?
Bhagavammūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇohi sādhukaṁ manasikarohi bhāsissāmīti. Evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi, bhagavā etadavoca:
Tisso imā bhikkhave vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappa, sammāvācā sammākammanta sammāājīva sammāvāyāma sammāsati sammāsamādhi. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṁ nirodho akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.
Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto, paṭhamaṁ jhānaṁ samāpannassa vācā vūpasantā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṁ jhānaṁ samāpannassa pīti vūpasantā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.
Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṁ passaddhi akkhātā paṭhamaṁ jhānaṁ samāpannassa vācā paṭippassaddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṁ jhānaṁ samāpannassa pīti paṭippassaddhā hoti, catutthaṁ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.
[BJT Page 424]
2. 2. 9
Pañcakaṅgasuttaṁ
267. Atha kho pañcakaṅgo-1. Thapati yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ udāyiṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho pañcakaṅgo thapati āyasmantaṁ udāyiṁ etadavoca: kati nu kho bhante udāyī vedanā vuttā bhagavatāti?
Tisso kho gahapati vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā bhagavatāti.
Evaṁ vutte pañcakaṅgo thapati āyasmantaṁ udāyiṁ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā. Dve bhante vedanā vuttā bhagavatā sukhā vedanā dukkhāvedanā. Yāyaṁ bhante adukkhamasukhā vedanā, sattasmiṁ esā paṇite sukhe vuttā bhagavatāti.
Dutiyampi kho āyasmā udāyi pañcakaṅgaṁ thapatiṁ etadavoca: na kho gahapati dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatāti.
Dutiyampi kho pañcakaṅgo thapati āyasmantaṁ udāyiṁ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṁ bhante adukkhamasukhā vedanā santasmiṁ esā paṇīte sukhe vuttā bhagavatāti.
Tatiyampi kho āyasmā udāyi pañcakaṅgaṁ thapati etadavoca: na kho gahapati dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatāti.
Tatiyampi kho pañcakaṅgo thapati āyasmantaṁ [page 224] udāyiṁ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṁ bhante adukkhamasukhā vedanā santasmiṁ esā paṇīte sukhe vuttā bhagavatāti. Neva kho asakkhi āyasmā udāyī pañcakaṅgaṁ thapatiṁ saññāpetuṁ, na pana asakkhi pañcakaṅgo thapati āyasmantaṁ udāyiṁ saññāpetuṁ.
1. Pañcaṅgo [b] aṭṭhakathā.
[BJT Page 426]
Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṁ imaṁ kathāsallāpaṁ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā āyasmantaṁ ānandaṁ bhagavā etadavoca: ekamantaṁ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena thapatinā saddhiṁ ahosi kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.
Santaṁ yeva kho ānanda pariyāyaṁ pañcakaṅgo thapati udāyissa bhikkhuno nābbhanumodi, santañca panānanda pariyāyaṁ udāyi bhikkhu pañcakaṅgassa thapatino nābbhanumodi. Dvepi mayā ānanda vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, [page 225] aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṁsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.
Evaṁ pariyāyadesito-1. Kho ānanda mayā dhammo. Evaṁ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ na samanumaññissanti na samanujānissanti na samanumodissanti; nesaṁ-2. Etaṁ pāṭikaṅakhaṁ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasatatīhi vitudantā viharissantīti.
Evaṁ pariyāyadesito kho ānanda mayā dhammo, evaṁ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ samanumaññissanti samanujānissanti, samanumodissanti, nesaṁ etaṁ pāṭikaṅkhaṁ, samaggā sammodamānā avivadamānā khīrodakī bhūtā aññamaññaṁ piyacakkhūhī sampassantā viharissantīti.
Pañcime ānanda kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho ānanda pañca kāmaguṇā. Yaṁ kho ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati kāmasukhaṁ, ye kho ānanda evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ nānujānāmi. Taṁ kissa hetu; atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantataraṁ ceva paṇītatarañca.
1. Pariyāyena - sī 1, 2. 2. Tesaṁ - sī 1, 2.
[BJT Page 428]
Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
[page 226] ye kho ānanda evaṁ vadeyyuṁ: "etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedenti" ti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yantaṁ ariyā ācikkhanti, upekkhako satimā sukhavihārīti, taṁ tatiyaṁ jhānaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso rūpa saññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati, idaṁ kho ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
[BJT Page 430]
Ye kho ānanda evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ [page 227] nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñciti ākiñcaññāyatanaṁ upasampajja viharati, idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaṁ vadeyyuṁ: "etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī" ti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākiñcāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati, idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ye ca kho ānanda evaṁ vadeyyuṁ: "etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī" ti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, idaṁ kho [page 228] ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ṭhānaṁ kho panetaṁ ānanda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "saññāvedayitanirodhaṁ samaṇo gotamo āha, tañca sukhasmiṁ paññāpeti, tayidaṁ kiṁsu tayidaṁ kathaṁsū " ti? Evaṁvādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā: na kho āvuso bhagavā sukhaṁ yeva vedanaṁ sandhāya sukhasmiṁ paññāpeti, yattha yatthāvuso sukhaṁ upalabbhati, yaṁ hi yaṁ hi sukhaṁ taṁ taṁ tathāgato sukhasmiṁ paññāpetī" ti.
[BJT Page 432]
2. 2. 10
Bhikkhusuttaṁ
268. Dvepi mayā-1. Bhikkhave vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi-2. Mayā vedanā vuttā pariyāyena, aṭṭhārasapi-3. Mayā vedanā vuttā pariyāyena, chattiṁsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.
Evaṁ pariyāyadesito bhikkhave mayā dhammo. Evaṁ pariyāya desite kho pana bhikkhave mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ na samanumaññissanti, na samanujānissanti, na samanumodissanti nesaṁ etaṁ [page 229] pāṭikaṅkhaṁ: 'bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ-4. Mukhasattihi vitudantā viharissanti' ti.
Evaṁ pariyāyadesito bhikkhave mayā dhammo. Evaṁ pariyāya desite kho pana bhikkhave mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ samanumaññissanti, samanujānissanti, samanumodissanti nesaṁ etaṁ paṭikaṅkhaṁ: samaggā sammodamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhī sampassamānā viharissantī' ti.
Pañcime bhikkhave kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā; ime kho bhikkhave pañca kāmaguṇā.
Yaṁ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati kāmasukhaṁ, ye kho bhikkhave evaṁ vadeyyuṁ: etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentīti, idaṁ nesāhaṁ nānujānāmi. Taṁ kissa hetu; atthi bhikkhave etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca:
1. Dve mayā - sī 1, 2.
2. Chāpi - sī 1, syā,
3. Aṭṭhārasāpi - sī 1, syā.
4. Aññamaññassa - sī 1, syā.
[BJT Page 434]
Yo kho ānanda evaṁ vadeyyuṁ: "etaṁ paramaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī" ti, idaṁ nesāhaṁ nānujānāmi, taṁ kissa hetu: atthi bhikkhave etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca: idha bhikkhu sabbaso ākiñcāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati, idaṁ kho bhikkhave etamhā sukhā aññaṁ sukhaṁ abhikkantarañca paṇītatarañca.
Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "saññavedayitanirodhaṁ samaṇo gotamo āha, tañca sukhasmiṁ paññāpeti. Tayidaṁ kiṁsu, tayidaṁ kathaṁsū" ti? Evaṁ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: "na kho āvuso bhagavā sukhaṁ yeva vedanaṁ sandhāya sukhasmiṁ paññāpeti, yattha yatthāvuso sukhaṁ upalabbhati yaṁ hi yaṁ hi sukhaṁ taṁ taṁ tathāgato sukhasmiṁ paññāpetī" ti.
Rahogatavaggo dutiyo
Tatruddānaṁ:
Rahogataṁ dve ca ākāsā agāraṁ dve ca santakā
Aṭṭhakena ca dve vuttā pañcakaṅgotha bhikkhunā.
[BJT Page 436]
[page 230]
3. Aṭṭhasatapariyāyavaggo
2. 3. 1
Moḷiyasīvakasuttaṁ
269. Ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho moḷiyasīvako-1 paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho moḷiyasīvako paribbājako bhagavantaṁ etadavoca: santi hi bho gotama eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Idha bhavaṁ gotamo kimāhāti?
Pittasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ-2 sīvaka saccasammataṁ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
Semhasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā semhasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ sīvaka saccasammataṁ, yathā semhasamuṭṭhānānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
Vātasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā vātasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ sīvaka saccasammataṁ, yathā vātasamuṭṭhānānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
Sannipātikānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā sannipātikānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ-2. Sīvaka saccasammataṁ, yathā sannipātikānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
1. Moliya sīvako - syā
2. Evaṁ - syā
3. Sannipātasamuṭṭhānānipi - syā.
Utupariṇāmajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā utupariṇāmajānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ sīvaka saccasammataṁ, yathā utupariṇāmajānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
Visamaparihārajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā visamaparihārajānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ sīvaka saccasammataṁ, yathā visamaparihārajānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
Opakkamikānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā opakkamikānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ sīvaka saccasammataṁ, yathā opakkamikānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
Kammavipākajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṁ sīvaka veditabbaṁ, yathā kammavipākajānipi kho sīvaka idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṁ sīvaka saccasammataṁ, yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti, tanu sīvaka ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: "yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbantaṁ pubbekatahetu" ti. Yañca sāmaṁ ñātaṁ tañca atidhāvanti, yañca loke saccasammataṁ tañca atidhāvanti, tasmā nesaṁ samaṇabrāhmaṇānaṁ micchāti vadāmi.
[BJT Page 438]
Evaṁ vutte moliyasīvako paribbājako bhagavantaṁ etadavoca: "abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, evameva gotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata"nti.
Pittaṁ semhañca vāto ca sannipātā utuni ca
Visamaṁ opakkamiko ca kammavipākena aṭṭhamīti.
2. 3. 2.
Aṭṭhasatapariyāyasuttaṁ
270. Aṭṭhasatapariyāyaṁ vo bhikkhave dhammapariyāyaṁ desissāmi. Taṁ suṇātha. Katamo ca bhikkhave aṭṭhasatapariyāyo dhammapariyāyo: dvepi mayā bhikkhave vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṁsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.
Katamā ca bhikkhave dve vedanā: kāyikā ca cetasikā ca, imā vuccanti bhikkhave dve vedanā. [page 232] katamā ca bhikkhave tisso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhave tisso vedanā. Katamā ca bhikkhave pañca vedanā: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ, imā vuccanti bhikkhave pañca vedanā. Katamā ca bhikkhave cha vedanā: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, imā vuccanti bhikkhave cha vedanā.
Katamā ca bhikkhave aṭṭhārasa vedanā: cha somanassupavicārā cha domanassupavicārā cha upekkhūpavicārā, imā vuccanti bhikkhave aṭṭhārasa vedanā. Katamā ca bhikkhave chattiṁsa-2. Vedanā: cha gehasitāni somanassāni cha nekkhammasitāni somanassāni cha gehasitāni domanassāni cha nekkhammasitāni domanassāni cha gehasitā upekkho cha nekkhammasitā upekkhā, imā vuccanti bhikkhave chattiṁsa vedanā. Katamā ca bhikkhave aṭṭhasata-3. Vedanā: atītā chattiṁsa vedanā, anāgatā chattiṁsa vedanā, paccuppannā chattiṁsa vedanā, imā vuccanti bhikkhave aṭṭhasatavedanā. Ayaṁ bhikkhave aṭṭhasatapariyāyo dhammapariyāyoti.
1. Dve - sīmu
2. Chatatiṁsā - sī 1.
3. Aṭṭhasataṁ - sī 1, 2
[BJT Page 440]
2. 3. 3
Bhikkhusuttaṁ
271. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: katamānu kho bhante vedanā? Katamo vedanāsamudayo? Tatamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kīṁ nissaraṇanti?
[page 233] tisso imā bhikkhu vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhu vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathidaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammantā sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇanti.
2. 3. 4
Pubbesuttaṁ
272. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā, ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇanti.
Tassa mayhaṁ bhikkhave etadahosi: tisso imā vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇanti.
[BJT Page 442]
2. 3. 5
Ñāṇasuttaṁ
273. Imā vedanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi, ayaṁ vedanā samudayoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi, [page 234] ayaṁ vedanā-1. Samudayagāminī paṭipadāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṁ vedanā nirodhoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṁ vedanā nirodhagāminī paṭipadāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṁ vedanāya assādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṁ vedanāya ādīnavoti me bhikkhave pubbo ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṁ vedanāya nissaraṇanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādīti.
2. 3. 6
Sambahulabhikkhusuttaṁ
274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavocuṁ: katamānu kho bhante vedanā? Katamo vedanāsamudayo? Katamā vedanāsamudayagāminīpaṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṁ nissaraṇanti?
Tisso imā bhikkhu vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhu vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇanti.
2. 3. 7
Samaṇabrāhmaṇasuttaṁ
275. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsāṁ tissannaṁ vedanānaṁ samudayañca attagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti. -Pe- sayaṁ abhiññā sacchikatvā upasampajja viharantīti.
1. Vedanāya - sī1, 2.
[BJT Page 444]
2. 3. 8
Dutiya samaṇabrāhmaṇasuttaṁ
276. [page 235] tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti. Sayaṁ abhiññā sacchikatvā upasampajja viharantīti.
2. 3. 9
Tatiya samaṇabrāhmaṇasuttaṁ
277. Ye hi koci bhikkhave samaṇā vā brāhmaṇā vā vedanaṁ nappajānanti. Vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti,
Ye hi koci bhikkhave samaṇā vā brahmaṇā vā vedanaṁ pajānanti, vedanāsamudayaṁ pajānanti, vedanānirodhaṁ pajānanti, vedanānirodhagāminī paṭipadaṁ pajānanti, -pe-
2. 3. 10
Suddhikavedanāsuttaṁ
278. Tisso imā bhikkhave vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.
2. 3. 11
Nirāmisasuttaṁ
279. Atthi bhikkhave sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti. Atthi sāmisaṁ sukhaṁ, atthi nirāmisaṁ sukhaṁ, atthi nirāmisā nirāmisataraṁ sukhaṁ. Atthi sāmisā upekhā, atthi nirāmisā upekhā, atthi nirāmisā nirāmisatarā upekhā. Atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho.
Katamā ca bhikkhave-1 sāmisā pīti: pañcime bhikkhave kāmaguṇā, katame pañca:
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
Ime kho bhikkhave pañcakāmaguṇā, yaṁ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati pīti, ayaṁ vuccati bhikkhave sāmisā pīti.
1. [page 236]
Katamā ca sā bhikkhave - sī 1.
[BJT Page 446. ]
Katamā ca bhikkhave nirāmisā pīti: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajajhānaṁ upasampajja viharati, vitakka vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajajhānaṁ upasampajja viharati, ayaṁ vuccati bhikkhave nirāmisā pīti.
Katamā ca bhikkhave nirāmisā nirāmisatarā pīti: yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato dosā cittaṁ vimuttaṁ paccavekkhato mohā cittaṁ vimuttaṁ paccavekkhato uppajjati pīti. Ayaṁ vuccati bhikkhave nirāmisā nirāmisatarā pīti.
Katamañca bhikkhave sāmisaṁ sukhaṁ: pañcime bhikkhave kāmaguṇā, katame pañca:
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
Ime kho bhikkhave pañcakāmaguṇā. Yaṁ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati bhikkhave sāmisaṁ sukhaṁ.
Katamañca bhikkhave nirāmisā sukhaṁ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajajhānaṁ upasampajja viharati, vitakka vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajajhānaṁ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyajajhānaṁ upasampajja viharati. Idaṁ vuccati bhikkhave nirāmisaṁ sukhaṁ.
Katamañca bhikkhave nirāmisā nirāmisataraṁ sukhaṁ: yaṁ kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato dosā cittaṁ vimuttaṁ paccavekkhato mohā cittaṁ vimuttaṁ [page 237] paccavekkhato uppajjati sukhaṁ somanassaṁ, idaṁ vuccati bhikkhave nirāmisānirāmisataraṁ sukhaṁ.
2. Dutiyaṁ jhānaṁ - machasaṁ
[BJT Page 448]
Katamā ca bhikkhave sāmisā upekhā: pañcime bhikkhave kāmaguṇā, katame pañca:
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
Ime kho bhikkhave pañcakāmaguṇā. Yā kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati upekhā, ayaṁ vuccati bhikkhave sāmisā upekhā.
Katamā ca bhikkhave nirāmisā upekhā: idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekhāsatipārisuddhiṁ catutthajajhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave nirāmisā upekhā.
Katamā ca bhikkhave nirāmisā nirāmisatarā upekhā: yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato dosā cittaṁ vimuttaṁ paccavokkhato mohā cittaṁ vimuttaṁ paccavekkhato uppajjati upekhā, ayaṁ vuccati bhikkhave nirāmisā nirāmisatarā upekhā.
Katamo ca bhikkhave sāmiso vimokkho: rūpapaṭisaññutto vimokkho sāmiso vimokkho. Katamo ca bhikkhave nirāmiso vimokkho: arūpapaṭisaññutto vimokkho nirāmiso vimokkho. Katamo ca bhikkhave nirāmisā nirāmisataro vimokkho1. : Yo kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato dosaṁ cittaṁ vimuttaṁ paccavekkhato mohā cittaṁ vimuttaṁ paccavekkhato uppajjati vimokkho, ayaṁ vuccati bhikkhave nirāmisā nirāmisataro vimokkhoti.
Aṭṭhasatapariyāyavaggo tatiyo.
Tatruddānaṁ:
[page 238] sīvakaṭṭhasataṁ bhikkhu pubbeñāṇañca bhikkhunā
Samaṇabrāhmaṇā tīṇi suddhiñca nirāmisanti.
Vedanāsaṁyuttaṁ niṭṭhitaṁ
1. Vimokho: sī 1.
[BJT Page 450. ]
3. Mātugāmasaṁyuttaṁ
1. Mātugāmavaggo
3. 1. 1.
Mātugāmasuttaṁ
280. Pañcahi bhikkhave aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa. Katamehi pañcahi: na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa.
Pañcahi bhikkhave aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa. Katamehi pañcahi: rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso pajañcassa labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassāti.
3. 1. 2
Purisasuttaṁ
281. Pañcahi bhikkhave aṅgehi samannāgato puriso ekantāmanāpo hoti mātugāmassa. Katamehi pañcahi: na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati. Imehi kho bhikkhave [page 239] pañcahi aṅgehi samannāgato puriso ekantāmanāpo hoti mātugamassa.
Pañcahi bhikkhave aṅgehi samannāgato puriso ekantamanāpo hoti mātugamassa. Katamehi pañcahi: rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso pajañcassa labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassāti.
3. 1. 3
Āveṇikadukkhasuttaṁ
282. Pañcimāni bhikkhave mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehi katamāni pañca: idha bhikkhave mātugāmo daharova samāno patikulaṁ gacchati, ñātakehi vinā hoti. Idaṁ bhikkhave mātugāmassa paṭhamaṁ āveṇikaṁ dukkhaṁ yaṁ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraṁ bhikkhave mātugāmo utunī hoti, idaṁ bhikkhave mātugāmassa dutiyaṁ āveṇikaṁ dukkhaṁ yaṁ mātugāmo paccanubhoti aññatreva purisehi.
[BJT Page 452. ]
Puna ca paraṁ bhikkhave mātugāmo gabbhinī hoti, idaṁ bhikkhave mātugāmassa tatiyaṁ āveṇikaṁ dukkhaṁ yaṁ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraṁ bhikkhave mātugāmo vijāyati, idaṁ bhikkhave mātugāmassa catutthaṁ āveṇikaṁ dukkhaṁ yaṁ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraṁ bhikkhave mātugāmo purisassa pāricariyaṁ upeti, idaṁ bhikkhave mātugāmassa pañcamaṁ āveṇikaṁ dukkhaṁ yaṁ mātugāmo paccanubhoti aññatreva purisehi. Imāni kho bhikkhave pañca mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehīti.
3. 1. 4.
Tīhidhammehisuttaṁ
283. [page 240] tīhi bhikkhave dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Katamehi tīhi: idha bhikkhave mātugāmo pubbaṇhasamayaṁ maccheramalapariyuṭaṭhitena cetasā agāraṁ ajjhāvasati, majajhanatikaṁ samayaṁ issā pariyuṭṭhitena cetasā agāraṁ ajjhāvasati, sāyanhasamayaṁ kāmarāgapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, imehi kho bhikkhave tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti.
3. 1. 5
Anuruddhasuttaṁ*
284. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Idhāhaṁ bhante mātugāmaṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantaṁ -1. Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti?
Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpi ca hoti, kodhano ca hoti, duppañño ca hoti. Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
Ida suttaṁ marammapotthake na dissate
1. Uppajjantaṁ - sī 1, 2
2. Anotatappi - machasaṁ, syā.
[BJT Page 454. ]
3. 1. 6
Kodhanasuttaṁ
285. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, kodhano ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato [page 241] mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
3. 1. 7
Upanāhīsuttaṁ
286. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, upanāhī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
3. 1. 8
Issukīsuttaṁ
287. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, issukī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
3. 1. 9
Maccharīsuttaṁ
288. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, maccharī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
[BJT Page 456]
3. 1. 10
Aticārīsuttaṁ
289. [page 242] pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, aticārī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
3. 1. 11
Dussīlasuttaṁ
290. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, dussīlo ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
3. 1. 12
Appassutasuttaṁ
291. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, appassuto ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti.
3. 1. 13
Kusītasuttaṁ
292. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, kusīto ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti.
[BJT Page 458]
(3. 1. 14)
Muṭṭhassatisuttaṁ
293. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: [page 243] assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, muṭṭhassati ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti.
3. 1. 15
Pañcaverasuttaṁ
294. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi pañcahi: pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjapamādaṭṭhāyī ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti.
Mātugāmavaggo paṭhamo
Tatruddānaṁ:
Mātugāmo purisoca āveṇiko tīhi dhammehi
Kodhano upanāhī ca issukī maccharena ca,
Aticārī ca anuruddho dussīlo cāppassuto
Kusīto muṭṭhassatīceti pañcaveraṁ pañcadasāti.
[BJT Page 460]
2. Anuruddhavaggo
3. 2. 1
Anuruddhasuttaṁ
295. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Idhāhaṁ bhante mātugāmaṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantaṁ. Katīhi nukho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, akkodhano ca hoti, paññavā ca hoti. Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 2
Akkodhanasuttaṁ
296. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, akkodhano ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato [page 244] mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 3
Anupanāhīsuttaṁ
297. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anupanāhī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
Idampi suttaṁ marammapotthake na dissate
[BJT Page 462]
3. 2. 4
Anissukīsuttaṁ
298. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anissukī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 5
Amaccharīsuttaṁ
299. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, amaccharī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 6
Anaticārīsuttaṁ
300. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anaticārī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 7
Sīlavantasuttaṁ
301. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, sīlavā ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
[BJT Page 464]
3. 2. 8
Bahussutasuttaṁ
302. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, bahussuto ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 9
Āraddhaviriyasuttaṁ
303. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, āraddhaviriyo ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 10
Upaṭṭhitasatisuttaṁ
394. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, [page 245] upaṭṭhitasati ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
3. 2. 11
Pañcasīlasuttaṁ
305. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi pañcahi: pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesu micchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti, imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
Anuruddhavaggo dutiyo.
Tatruddānaṁ:
Anuruddho akkodhano anupanāhī anissukī
Amaccharī anaticārī sīlavā ca bahussuto
Viriyaṁ sati pañcasīlo ca sukkapakkhe pakāsitāti.
[BJT Page 466]
3. Balavaggo
3. 3. 1
Suddhasuttaṁ
306. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpabalaṁ, bhogabalaṁ, ñātibalaṁ, puttabalaṁ, sīlabalaṁ. Imāni kho bhikkhave pañca mātugāmassa balānīti.
3. 3. 2
Visāradasuttaṁ
307. [page 246] pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaṁ, bhogabalaṁ, ñātibalaṁ, puttabalaṁ, sīlabalaṁ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo visārado agāraṁ ajjhāvasatīti.
3. 3. 3
Pasayhasuttaṁ
308. Pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaṁ, bhogabalaṁ, ñātibalaṁ, puttabalaṁ, sīlabalaṁ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaṁ pasayha agāraṁ ajjhāvasatīti.
3. 3. 4
Ahibhuyhasuttaṁ
309. Pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaṁ, bhogabalaṁ, ñātibalaṁ, puttabalaṁ, sīlabalaṁ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaṁ abhibhuyyavattati.
Ekena ca kho bhikkhave balena samannāgato puriso mātugāmaṁ abhibhuyya vattati, katamena ekena: issariyabalena, issariyabalena abhibhūtaṁ bhikkhave mātugāmaṁ neva rūpabalaṁ tāyati, na bhogabalaṁ-1 tāyati, na ñātibalaṁ tāyati, na puttabalaṁ tāyati, na sīlabalaṁ tāyatīti.
------------------------
1. Gottabalaṁ - sī 1, 2.
[BJT Page 468]
3. 3. 5
Aṅgasuttaṁ
310. [page 247] pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpapabalaṁ bhogabalaṁ ñātibalaṁ puttabalaṁ sīlabalaṁ. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti na ca bhogabalena, evaṁ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca, evaṁ so tena aṅgena paripūro hoti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhoga balena ca, na ca ñātibalena evaṁ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca, evaṁ so tena aṅgena paripūro hoti.
Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca, na ca puttabalena, evaṁ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca, evaṁ so tena aṅgena paripūro hoti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca na ca sīlabalena. Evaṁ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca sīlabalena ca, evaṁ so tena aṅgena paripūro hoti. Imāni kho bhikkhave pañca mātugāmassa balānīti.
3. 3. 6
Nāsitabbasuttaṁ
311. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpapabalaṁ bhogabalaṁ ñātibalaṁ puttabalaṁ sīlabalaṁ. [page 248] rūpabalena ca bhikkhave mātugāmo samannāgato hoti na ca sīlabalena, nāsenteva naṁ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca na ca sīlabalena, nāsenteva naṁ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñāti balena ca, na ca sīlabalena, nāsentava naṁ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca na ca sīlabalena, nāsenteva naṁ kule na vāsenti.
[BJT Page 470]
Yato ca kho bhikkhave mātugāmo rūpabalena samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca sīla balena ca. Vāsentava naṁ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca rūpa balena vāsentava naṁ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca bhogabalena, vāsenteva naṁ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca ñātibalena vāsentava naṁ kule na nāsenti.
Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca puttabalena, vāsenteva naṁ kule na nāsenti, imāni kho bhikkhave pañca mātugāmassa balānīti.
3. 3. 7
Hetusuttaṁ
312. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpabalaṁ bhogabalaṁ ñātibalaṁ puttabalaṁ sīlabalaṁ. Na bhikkhave mātugāmo rūpabalahetu vā bhogabalahetu vā ñātibalahetu vā puttabalahetu vā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Sīlabalahetu kho bhikkhave mātugāmo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Imāni kho bhikkhave pañca mātugāmassa balānīti.
3. 3. 8
Ṭhānasuttaṁ
313. [page 249] pañcimāni bhikkhave ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca: patirūpakule jāyeyyanti idaṁ bhikkhave paṭhamaṁ ṭhānaṁ dullabhaṁ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ gaccheyyanti idaṁ bhikkhave dutiyaṁ ṭhānaṁ dullabhaṁ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ ganatvā asapatti āgāraṁ ajjhāvaseyyanti idaṁ bhikkhave tatiyaṁ ṭhānaṁ dullabhaṁ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ gantvā asapatti agāraṁ ajjhāvasanti puttavatī assanti idaṁ bhikkhave catutthaṁ ṭhānaṁ dullabhaṁ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ gantvā asapatti agāraṁ ajjhāvasanti puttavatī samānā sāmikaṁ abhibhuyya vatteyyanti idaṁ bhikkhave pañcamaṁ ṭhānaṁ dullabhaṁ akatapuññena mātugāmena. Imāni kho bhikkhave pañca ṭhānāni dullabhāni akatapuññena mātugāmena.
[BJT Page 472]
Pañcimāni bhikkhave ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca: patirūpakule jāyeyyanti idaṁ bhikkhave paṭhamaṁ ṭhānaṁ sulabhaṁ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ gaccheyyanti idaṁ bhikkhave dutiyaṁ ṭhānaṁ sulabhaṁ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ gantvā asapatti agāraṁ ajjhāvaseyyanti idaṁ bhikkhave tatiyaṁ ṭhānaṁ sulabaṁ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṁ kulaṁ gantvā asapatti agāraṁ ajjhāvasanti puttavatī assanti idaṁ bhikkhave catutthaṁ ṭhānaṁ sulabhaṁ katapuññena mātugāmena. Patirūpakule [page 250] jāyitvā patirūpaṁ kulaṁ gantvā asapatti agāraṁ ajjhāvasanti puttavatī samānā sāmikaṁ abhibhuyya vatteyyanti idaṁ bhikkhave pañcamaṁ ṭhānaṁ sulabhaṁ katapuññena mātugāmena. Imāni kho bhikkhave pañca ṭhānāni sulabhāni katapuññena mātugāmenāti.
3. 3. 9
Visāradavādasuttaṁ
314. Pañcahi bhikkhave dhammehi samannāgato mātugāmo visārado agāraṁ ajjhāvasati. Katamehi pañcanahi: pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesu micchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti; imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo visārado agāraṁ ajjhāvasatīti.
3. 3. 10
Vaḍḍīsuttaṁ
315. Pañcahi bhikkhave vaḍḍīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi-1 pañcahi: saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati. Imāhi-2 kho bhikkhave pañcahi vaḍḍīhi vaḍḍamānā ariyasāvakā ariyāya vaḍḍiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassāti.
Saddhāya sīlena ca yādha vaḍḍhati
Paññāya cāgena sutena cūbhayaṁ
Sā tādisī sīlavatī upāsikā
Ādiyati-3 sāraṁ idheva attanoti.
Balavaggo tatiyo
Tatruddānaṁ:
Suddhā visāradā pasayhā abhibhuyya aṅgena pañcamaṁ
Nāsayitabbaṁ hetuṭṭhānaṁ visāradā vaḍḍinā te dasāti.
[page 251] mātugāmasaṁyuttaṁ samattaṁ
1. Katamehi - machasaṁ, syā.
2. Imehi - machasaṁ, syā.
3. Ādiyati - machasaṁ. Syā.
[BJT Page 474]
4. Jambukhādaka saṁyuttaṁ
4. 1. 1
Nibbānasuttaṁ
316. Ekaṁ samayaṁ āyasmā sāriputto magadhesu viharati nālagāmake. -1. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jambukhādako paribbājako āyasmantaṁ sāriputtaṁ etadavoca: nibbānaṁ nibbāṇanti āvuso sāriputta vuccati, katamannu kho āvuso nibbānanti.
Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṁ vuccati nibbānanti. Atthi panāvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. [page 252] katamo panāvuso maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa nibbānassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya, alañca panāvuso sāriputta appamādāyāti.
4. 1. 2
Arahattasuttaṁ
317. Arahattaṁ arahattanti āvuso sāriputta vuccati, katamannu kho āvuso arahattanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṁ vuccati arahattanti. Atthi panāvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa arahattassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sāmmāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa arahattassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
1. Nālakagāmake - machasaṁ,
[BJT Page 476]
4. 1. 3
Dhammavādīsuttaṁ
318. Ko nu kho āvuso sāriputta loke dhammavādīno. Ke loke suppaṭipannā, ke loko sugatāti. Ye kho āvuso rāgassa pahānāya-1 dhammaṁ desenti, [page 253] dosassa pahānāya dhammaṁ desenti, mohassa pahānāya dhammaṁ desenti, te loke dhammavādino. Ye kho āvuso rāgassa pahānāya paṭipannā, dosassa pahānāya paṭipannā, mohāssa pahānāya paṭipannā, te loke suppaṭipannā. Yesaṁ kho āvuso rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato-2 āyātiṁ anuppādadhammo. Doso pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo te loke sugatāti.
Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Atthi kho-3 āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyāti.
4. 1. 4
Kimatthiyasuttaṁ
319. Kimatthiyaṁ āvuso sāriputta samaṇe gotame brahmacariyaṁ vussatīki. Dukkhassa kho āvuso pariññatthaṁ bhagavati brahmacariyaṁ vussatīti. Atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa dukkhassa pariññāyāti. [page 254] ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa dukkhassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya. Alañca panāvuso sāriputta appamādāyāti.
1. Rāgappahānāya - machasaṁ, syā
2. Anabhāvaṁ kato - machasaṁ. Syā
3. Atthiyeva kho - syā.
[BJT Page 478]
4. 1. 5
Assāsasuttaṁ
320. Assāsappatto assāsappattoti āvuso sāriputta vuccati. Kittāvatā nu kho āvuso sāriputta assāsappatto hotīti. Yato kho āvuso bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ettāvatā kho āvuso assāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti.
Katamo panāvuso maggo katamā paṭipadā etassa assāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa assāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 6
Paramassāsasuttaṁ
321. Paramassāsappatto paramassāsappattoti āvuso sāriputta, vuccati. Kittāvatā nu kho āvuso sāriputta paramassāsappatto hotīti. Yato kho āvuso bhikkhu channaṁ phassāyatanānaṁ [page 255] samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ettāvatā kho āvuso paramassāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti.
Katamo panāvuso maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa paramassāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa paramassāsassa saccikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
[BJT Page 480]
4. 1. 7
Vedanāsuttaṁ
322. Vedanā vedanāti āvaso sāriputta vuccati. Katamā nu kho āvuso vedanāti. Tisso imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho āvuso tisso vedanāti. Atthi panāvuso maggo atthi paṭipadā etāsaṁ-1 vedanānaṁ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṁ vedanānaṁ pariññāyāti.
Katamo panāvuso maggo katamā paṭipadā etāsaṁ vedanānaṁ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṁ vedanānaṁ pariññāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etāsaṁ vedanānaṁ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṁ vedanānaṁ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 8
Āsavasuttaṁ
323. [page 256] āsavo āsavoti āvuso sāriputta vuccati. Katamo nu kho āvuso āsavoti. Tayo me āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo. Ime kho āvuso tayo āsavāti. Atthi panāvuso maggo atthi paṭipadā etesaṁ āsavānaṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ āsavānaṁ pahānāyāti.
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṁ āsavānaṁ pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ āsavānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 9
Avijjāsuttaṁ
324. Avijjā avijjāti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjāti. Yaṁ kho āvuso dukkhe aññāṇaṁ dukkhasamudaye aññāṇaṁ dukkhanirodhe aññāṇaṁ dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, ayaṁ vuccatāvuso avijjāti. Atthi panāvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Ati kho āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo panāvuso maggo katamā paṭipanadā etissā avijjāya pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa [page 257] avijjāya pahānāya. Alañca panāvuso sāriputta appamādāyāti.
1. Tissannaṁ - machasaṁ, syā.
[BJT Page 482]
4. 1. 10
Taṇhāsuttaṁ
325. Taṇhā taṇhāti āvuso sāriputta vuccati. Katamā nu kho āvuso taṇhāti. Tisso imā āvuso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho āvuso taṇhā: imā kho āvuso tisso taṇhāti. Atthi panāvuso maggo atthi paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṁ taṇhānaṁ pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṁ taṇhānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 11
Oghasuttaṁ
326. Ogho oghoti āvuso sāriputta vuccati katamo nu kho āvuso oghoti. Cattārome āvuso oghā: kāmoso bhavogho diṭṭhogho avijjogho. Ime kho āvuso cattāro oghāti. Atthi panāvuso maggo atthi paṭipadā etesaṁ oghānaṁ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṁ oghānāṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ oghānaṁ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṁ oghānaṁ pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [page 258] sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ oghānaṁ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaṁ oghānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 12
Upādānasuttaṁ
327. Upādānaṁ upādānanti panāvuso sāriputta vuccati. Katamannu kho āvuso upādānanti. Cattārimāni āvuso upādāni: kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ imāni kho āvuso cattāri upādānānīti. Atthi panāvuso maggo atthi paṭipadā etesaṁ upādānānaṁ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṁ upādānānaṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ upādānānaṁ pahānāyāti. Ayameva kho ariyo aṭṭhaṅgiko maggo etesaṁ upādānānaṁ pahānāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ upādānānaṁ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaṁ upādānānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
[BJT Page 484]
4. 1. 13
Bhavasuttaṁ
328. Bhavo bhavoti āvuso sāriputta vuccati. Katamo nu kho āvuso bhavoti, tayome āvuso bhavā, kāmabhavo rūpabhavo arūpabhavo. Ime kho āvuso tayo bhavāti. Atthi panāvuso maggo atthi paṭipadā etesaṁ bhavānaṁ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṁ bhavānaṁ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ bhavānaṁ pariññāyāti. [page 259] ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṁ bhavānaṁ pariññāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ bhavānaṁ pariññāyāti. Bhaddako panāvuso maggo, bhaddikā paṭipadā etesaṁ bhavānaṁ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 14
Dukkhasuttaṁ
329. Dukkhaṁ dukkhanti āvuso sāriputta vuccati. Katamaṁ nu kho āvuso dukkhanti. Tisso imā āvuso dukkhatā, dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho āvuso tisso dukkhatāti. Atthi panāvuso maggo atthi paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṁ dukkhatānaṁ pariññāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṁ dukkhatānaṁ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 15
Sakkāyasuttaṁ
330. Sakkāyo sakkāyoti āvuso sāriputta vuccati. Katamo nu kho āvuso sakkāyoti. Pañcime āvuso upādānakkhandhā sakkāyo vutto bhagavatā. Seyyathīdaṁ rūpūpādānakkhandho vedanūpādanakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho [page 260] viññāṇūpādānakkhandho, ime kho āvuso pañcūpādānakkhandho sakkāyo vutto bhagavatātī. Atthi panāvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti.
[BJT Page 486]
Atthi kho āvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa sakkāyassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa pariññāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa sakkāyassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa pariññāya. Alañca pānāvuso sāriputta appamādāyāti.
4. 1. 16
Dukkarasuttaṁ
331. Kinnu kho āvuso sāriputta imasmiṁ dhammavinaye dukkaranti. Pabbajjā kho āvuso imasmiṁ dhammavinaye dukkarāti. Pabbajitena panāvuso kiṁ dukkaranti. Pabbajitena kho āvuso abhirati dukkarāti. Abhiratena pana āvuso kiṁ dukkaranti. Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti. Kīva ciraṁ panāvuso dhammānudhammapaṭipanno bhikkhu arahaṁ assāti. Na ciraṁ āvusoti.
Jambukhādakasaṁyuttaṁ samattaṁ
Tatruddānaṁ:
Nibbānaṁ arahattañca [page 261] dhammavādi kimatthiyaṁ
Assāso paramassāso vedanā āsavo tathā,
Avijjā taṇhā oghova upādānaṁ bhavopica
Dukkhañceva sakkāyo dukkarañceti soḷasa.
[BJT Page 488]
5. Sāmaṇḍakāni saṁyuttaṁ
5. 1. 1
Nibbānasuttaṁ
332. Ekaṁ samayaṁ āyasmā sāriputto vajjīsu viharati ukkavelāyaṁ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍakāni-2 paribbājako yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṁ sāriputtaṁ etadavoca: nibbānaṁ nibbānanti āvuso sāriputta vuccati. Katamannu kho āvuso nibbānanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati nibbānanti.
Atthi panāvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa nibbānassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 2
Arahattasuttaṁ
333. Arahattaṁ arahattanti āvuso sāriputta vuccati, katamannu kho āvuso arahattanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṁ vuccati arahattanti. Atthi panāvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa arahattassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sāmmāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa arahattassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvaso sāriputta appamādāyāti.
5. 1. 3
Dhammavādīsuttaṁ
334. Ko nu kho āvuso sāriputta loke dhammavādīno. Ke loke suppaṭipannā, ke loko sugatāti. Ye kho āvuso rāgassa pahānāya dhammaṁ desenti, dosassa pahānāya dhammaṁ desenti, mohassa pahānāya dhammaṁ desenti, te loke dhammavādino. Ye kho āvuso rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā, mohāssa pahānāya paṭipannā, te loke suppaṭipannā. Yesaṁ kho āvuso rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato-2. Āyātiṁ anuppādadhammo. Doso pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo te loke sugatāti.
Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya. Seyyathidaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyāti.
5. 1. 4
Kimatthiyasuttaṁ
335. Kimatthiyaṁ āvuso sāriputta samaṇe gotame brahmacariyaṁ vussatītaki. Dukkhassa kho āvuso pariññatthaṁ bhagavati brahmacariyaṁ vussatīti. Atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa dukkhassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya, seyyathidaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa dukkhassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 5
Assāsasuttaṁ
336. Assāsappatto assāsappattoti āvuso sāriputta vuccati. Kittāvatā nu kho āvuso sāriputta assāsappatto hotīti. Yato kho āvuso bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ettāvatā kho āvuso assāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti.
Katamo panāvuso maggo katamā paṭipadā etassa assāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa assāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 6
Paramassāsasuttaṁ
337. Paramassāsappatto paramassāsappattoti āvuso sāriputta, vuccati. Kittāvatā nu kho āvuso sāriputta paramassāsappatto hotīti. Yato kho āvuso bhikkhu channaṁ phassāyatanānaṁ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ettāvatā kho āvuso paramassāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti.
Katamo panāvuso maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa paramassāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa paramassāsassa saccikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 7
Vedanāsuttaṁ
338. Vedanā vedanāti āvuso sāriputta vuccati. Katamā nu kho āvuso vedanāti. Tisso imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho āvuso tisso vedanāti. Atthi panāvuso maggo atthi paṭipadā etāsaṁ-1. Vedanānaṁ pariññāyāti. Atthi ko āvuso maggo atthi paṭipadā etesaṁ vedanānaṁ pariññāyāti.
Katamo panāvuso maggo katamā paṭipadā etasāṁ vedanānaṁ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṁ vedanānaṁ pariññāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etāsaṁ vedanānāṁ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṁ vedanānaṁ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 8
Āsavasuttaṁ
339. Āsavo āsavoti āvuso sāriputta vuccati. Katamo nu kho āvuso āsavoti. Tayo me āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo. Ime kho āvuso tayo āsavāti. Atthi panāvuso maggo atthi paṭipadā etesaṁ āsavānaṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ āsavānaṁ pahānāyāti.
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṁ āsavānaṁ pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ āsavānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 9
Avijjāsuttaṁ
340. Avijjā avijjāti āvuso sārīputta vuccati. Katamā nu kho āvuso avijjāti. Yaṁ kho āvuso dukkhe aññāṇaṁ dukkhasamudaye aññāṇaṁ dukkhanirodhe aññāṇaṁ dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, ayaṁ vuccatāvuso avijjāti. Atthi panāvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo panāvuso maggo katamā paṭipanadā etissā avijjāya pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa avijjāya pahānāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 10
Taṇhāsuttaṁ
341. Taṇhā taṇhāti āvuso sāriputta vuccati. Katamā nu kho āvuso taṇhāti. Tisso imā āvuso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho āvuso taṇhā: imā kho āvuso tisso taṇhāti. Atthi panāvuso maggo atthi paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṁ taṇhānaṁ pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etāsaṁ taṇhānaṁ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṁ taṇhānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 11
Oghasuttaṁ
342. Ogho oghoti āvuso sāriputta vuccati katamo nu kho āvuso oghoti. Cattārome āvuso oghā: kāmoso bhavogho diṭṭhogho avijjogho. Ime kho āvuso cattāro oghāti. Atthi panāvuso maggo atthi paṭipadā etesaṁ oghānaṁ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṁ oghānāṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ oghānaṁ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṁ oghānaṁ pahānāya. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ oghānaṁ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaṁ oghānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 12
Upādānasuttaṁ
343. Upādānaṁ upādānanti panāvuso sāriputta vuccati. Katamannu kho āvuso upādānanti. Cattārimāni āvuso upādāni: kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ imāni kho āvuso cattāri upādānānīti. Atthi panāvuso maggo atthi paṭipadā etesaṁ upādānānaṁ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṁ upādānānaṁ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ upādānānaṁ pahānāyāti. Ayameva kho ariyo aṭṭhaṅgiko maggo etesaṁ upādānānaṁ pahānāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ upādānānaṁ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaṁ upādānānaṁ pahānāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 13
Bhavasuttaṁ
344. Bhavo bhavoti āvuso sāriputta vuccati. Katamo nu kho āvuso bhavoti, tayome āvuso bhavā, kāmabhavo rūpabhavo arūpabhavo. Ime kho āvuso tayo bhavāti. Atthi panāvuso maggo atthi paṭipadā etesaṁ bhavānaṁ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṁ bhavānaṁ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṁ bhavānaṁ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṁ bhavānaṁ pariññāya. Seyyathidaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etesaṁ bhavānaṁ pariññāyāti. Bhaddako panāvuso maggo, bhaddikā paṭipadā etesaṁ bhavānaṁ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 14
Dukkhasuttaṁ
345. Dukkhaṁ dukkhanti āvuso sāriputta vuccati. Katamaṁ nu kho āvuso dukkhanti. Tisso imā āvuso dukkhatā, dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho āvuso tisso dukkhatāti. Atthi panāvuso maggo atthi paṭipadā ekāsaṁ dukkhatānaṁ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṁ dukkhatānaṁ pariññāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etāsaṁ dukkhatānaṁ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṁ dukkhatānaṁ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 15
Sakkāyasuttaṁ
346. Sakkāyo sakkāyoti āvuso sāriputta vuccati. Katamo nu kho āvuso sakkāyoti. Pañcime āvuso upādānakkhandhā sakkāyo vutto bhagakavatā. Seyyathīdaṁ rūpūpādānakkhandho vedanūpādanakkhandho saññūpādānakkhandho saṅkhārūpādanakkhandho viññāṇūpādānakkhandho, ime kho āvuso pañcūpādānakkhandho sakkāyo vutto bhagavatātī. Attī panāvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti.
Atthi kho āvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti. [page 262] katamo panāvuso maggo katamā paṭipadā etassa sakkāyassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa pariññāya, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa sakkāyassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa pariññāya. Alañca pānāvuso sāriputta appamādāyāti.
5. 1. 16
Dukkarasuttaṁ
347. Kinnu kho āvuso sāriputta imasmiṁ dhammavinaye dukkaranti. Pabbajjā kho āvuso imasmiṁ dhammavinaye dukkarāti. Pabbajitena panāvuso kiṁ dukkaranti. Pabbajitena kho āvuso abhirati dukkarāti. Abhiratena pana āvuso kiṁ dukkaranti. Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti. Kīva ciraṁ panāvuso dhammānudhammapaṭipanno bhikkhu arahaṁ assāti. Na ciraṁ āvusoti.
Sāmaṇḍakāni saṁyuttaṁ samattaṁ
Purimakasadisameva uddānaṁ:
1. Ukkavelāya - sī 1,
2. Sāmaṇḍako - syā, machasaṁ
3. Dukkaranti - sabbattha
[BJT Page 490]
6. Moggallānasaṁyuttaṁ
6. 1. 1
Savitakkasuttaṁ
348. Ekaṁ samayaṁ āyasmā mahāmoggallāno sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. [page 263] tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi "āvuso bhikkhavo" ti. "Āvusoti" kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ. Āyasmā mahāmoggallāno-1. Etadavoca: idha mayhaṁ āvuso rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi:
Paṭhamaṁ jhānaṁ paṭhamaṁ jhānanti vuccati, katamannu kho paṭhamaṁ jhānanti. Tassa mayhaṁ āvuso etadahosi: idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati paṭhamaṁ jhānanti. So khvāhaṁ āvuso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, paṭhamaṁ jhānaṁ pamādo, paṭhame jhāne cittaṁ saṇṭhapehi, paṭhame jhāne cittaṁ ekodiṁ-2. Karohi, paṭhame jhāne cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya: "satthārānuggahito sāvako mahābhiññataṁ patto" ti, mamantaṁ sammāvadamāno vadeyya, "satthārānuggahito sāvako mahābhiññataṁ patto" ti.
1. Mahāmoggallāno te bhikkhu - syā
2. Ekodi - sī 1, 2. [PTS.]
[BJT Page 492]
6. 1. 2
Avitakkasuttaṁ
349. Dutiyaṁ jhānaṁ dutiyaṁ jhānanti vuccati, katamaṁ nu kho dutiyaṁ jhānanti. Tassa mayhaṁ āvuso etadahosi: idha bhikkhu vitakkavicārānaṁ [page 264] vūpasamā ajhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati dutiyaṁ jhānanti. So khvāhaṁ āvuso vitakkavicārānaṁ vūpasamā ajhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, dutiyaṁ jhānaṁ pamādo, dutiye jhāne cittaṁ saṇṭhapehi, dutiye jhāne cittaṁ ekodiṁ karohi, dutiye jhāne cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena vitakkavicārānaṁ vūpasamā ajhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya: satthārānuggahito sāvako mahābhiññataṁ pattoti, mamaṁ taṁ sammāvadamāno vadeyya, satthārānuggahito sāvako mahābhiññataṁ pattoti.
6. 1. 3
Sukhasuttaṁ
350. Tatiyaṁ jhānaṁ tatiyaṁ jhānanti vuccati. Katamaṁ nu kho tatiyaṁ jhānanti. Tassa mayhaṁ āvuso etadahosi: idha bhikkhu pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yantaṁ ariyā ācikkhanti upekhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati, idaṁ vuccati tatiyaṁ jhānanti. So khvāhaṁ āvuso pītiyā ca virāgā upekhako ca viharāmi, sato ca sampajāno sukhañca kāyena paṭisaṁvedemi, yantaṁ ariyā ācikkhanti upekhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti.
[BJT Page 494]
[page 265] atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, tatiyaṁ jhānaṁ pamādo tatiye jhāne cittaṁ saṇṭhapehi, tatiye jhāne cittaṁ ekodikarohi tatiye jhāne cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena pītiyā ca virāgā upekhako ca vihāsiṁ-1. Sato ca sampajāno sukhañca kāyena paṭisaṁvedisiṁ-2. Yantaṁ ariyā ācikkhanti upekhako satimā sukhavihāri taṁ tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattotī, mamaṁ taṁ sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
6. 1. 4
Upekhāsuttaṁ
351. Catutthaṁ jhānaṁ catutthaṁ jhānanti vuccati. Katamaṁ nu kho catutthaṁ jhānantī. Tassa mayhaṁ āvuso etadahosi: idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, idaṁ vuccati catutthaṁ jhānantīti. So khvāhaṁ āvuso sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, catutthaṁ jhānaṁ pamādo, catutthe jhāne cittaṁ saṇṭhapehi, catutthe jhāne cittaṁ ekodiṁ-3. Karohi, catutthe jhāne cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ [page 266] atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti, mamaṁ taṁ sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
1. Viharāmi - syā.
2. Vedemi - syā, machasaṁ
3. Ekodi - li
[BJT Page 496]
6. 1. 5
Ākāsānañcāyatanasuttaṁ
352. Ākāsānañcāyatanaṁ ākāsānañcāyatananti vuccati. Katamaṁ nu kho ākāsānañcāyatananti. Tassa mayhaṁ āvuso etadahosi. Idha bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati, idaṁ vuccati ākāsānañcāyatananti. So khvāhaṁ āvuso sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, ākāsānañcāyatanaṁ pamādo, ākāsānañcāyatane cittaṁ saṇṭhapehi, ākāsānañcāyatane cittaṁ ekodiṁ karohi, ākāsānāñcāyatane cittaṁ samādahā ti. So khvāhaṁ āvuso aparena samayena sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
6. 1. 6
Viññānañcāyatanasuttaṁ
353. Viññānañcāyatanaṁ viññānañcāyatananti vuccati. Katamaṁ nu kho viññānañcāyatananti. [page 267] tassa mayhaṁ āvuso etadahosi. Idha bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati, idaṁ vuccati viññāṇañcāyatananti. So khvāhaṁ āvuso sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, viññāṇañcāyatanaṁ pamādo, viññānañcāyatane cittaṁ saṇṭhapehi, viññāṇañcāyatane cittaṁ ekodiṁ karohi, viññānañcāyatane cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
[BJT Page 498]
6. 1. 7
Ākiñcaññāyatanasuttaṁ
354. Ākiñcaññāyatanaṁ ākiñcaññāyatananti vuccati. Katamaṁ nu kho ākiñcaññāyatananti. Tassa mayhaṁ āvuso etadahosi. Idha bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñciti ākiñcaññāyatanaṁ upasampajja viharati, idaṁ vuccati ākiñcaññāyatananti. So khvāhaṁ āvuso sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñciti ākiñcaññāyatanaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato viññāṇanañcāyatanasahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, ākiñcaññāyatane pamādo, ākiñcaññāyatane cittaṁ saṇṭhapehi, [page 268] ākiñcaññāyatane cittaṁ ekodiṁ karohi, ākiñcaññāyatane cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñciti ākiñcaññāyatanaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
6. 1. 8
Nevasaññānāsaññāyatanasuttaṁ
355. Nevasaññānāññāyatanaṁ nevasaññānāññāyatananti vuccati. Katamaṁ nu kho nevasaññānāsaññāyatananti. Tassa mayhaṁ āvuso etadahosi. Idha bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati, idaṁ vuccati nevasaññānāsaññāyatananti. So khvāhaṁ āvuso sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato ākiñcaññāyatanatanasahagatā saññāmanasikārā samudācaranti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, nevasaññānānasaññāyatanaṁ pamādo, nevasaññānāsaññāyatane cittaṁ saṇṭhapehi, nevasaññānāsaññāyatane cittaṁ ekodiṁ karohi, nevasaññānāsaññāyatane cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
[BJT Page 500]
6. 1. 9
Animittasuttaṁ
356. Animitto cetosamādhi animitto cetosamādhīti vuccati katamo nu kho animitto cetosamādhīti. Tassa mayhaṁ āvuso etadahosi. 'Idha bhikkhu [page 269] sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati, ayaṁ vuccati animitto cetosamādhī' ti. So khvāhaṁ āvuso sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharāmi. Tassa mayhaṁ āvuso iminā vihārena viharato nimittānusārī-1. Viññāṇaṁ hoti.
Atha kho maṁ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, animittaṁ cetosamādhiṁ pamādo, animittena cetosamādhismiṁ cittaṁ saṇṭhapehi, animittena cetosamādhismiṁ cittaṁ ekodiṁ karohi, animitte cetosamādhismiṁ cittaṁ samādahāti. So khvāhaṁ āvuso aparena samayena sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja vihāsiṁ. Yaṁ hi taṁ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti. Mamaṁ taṁ sammā vadamāno vadeyya satthārānuggahito sāvako mahābhiññataṁ pattoti.
6. 1. 10
Sakkasuttaṁ
357. Ekaṁ samayaṁ āyasmā mahāmoggallāno sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahā moggallāno seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evameva jetavane antarahito devesu tāvatiṁsesu pāturahosi.
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, [page 270] upasaṅkamitvā āyasmantaṁ mahā moggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhaṁ saraṇagamanaṁ hoti, buddhaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho devānaminda dhammaṁ saraṇagamanaṁ hoti, dhammaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho devānaminda saṅghaṁ saraṇagamanaṁ hoti, saṅghaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
1. Animittānusāri - sīmu, sī, 1, 2, syā.
[BJT Page 502]
Sādhu kho mārisa moggallāna buddhaṁ saraṇagamanaṁ hoti, buddhaṁ saraṇagamana hetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho mārisa moggallāna dhammaṁ saraṇagamanaṁ hoti, dhammaṁ saraṇagamanahete kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, sādhu kho mārisa moggallāna saṅghaṁ saraṇagamanaṁ hoti, saṅghaṁ saraṇagamanahetu kho moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
6. 1. 11
Dutiyasakkasuttaṁ
358. Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhaṁ saraṇagamanaṁ hoti, buddhaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho devānaminda dhammaṁ saraṇagamanaṁ hoti, dhammaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho devānaminda saṅghaṁ saraṇagamanaṁ hoti, saṅghaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Sādhu kho mārisa moggallāna buddhaṁ saraṇagamanaṁ hoti, buddhaṁ saraṇagamana hetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho mārisa moggallāna dhammaṁ saraṇagamanaṁ hoti, dhammaṁ saraṇagamanahete kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, sādhu kho mārisa moggallāna saṅghaṁ saraṇagamanaṁ hoti, saṅghaṁ saraṇagamanahetu kho moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
6. 1. 12
Tatiyasakkasuttaṁ
359. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṁ hoti 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṁ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
[BJT Page 504]
Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto [page 272] bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṁ hoti, 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā' ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
[BJT Page 506]
360. Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṁ hoti 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṁ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ [page 273] puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṁ hoti, 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā' ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ [page 274] upapajjanti.
Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
[BJT Page 508]
6. 1. 14
Pañcamasakkasuttaṁ
361. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhaṁ saraṇagamanaṁ hoti. Buddhaṁ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa [page 275] bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda dhammaṁ saraṇagamanaṁ hoti. Dhammaṁ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda saṅghaṁ saraṇagamanaṁ hoti. Saṅghaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
Sādhu kho mārisa moggalalāna buddhaṁ saraṇagamanaṁ hoti. Buddhaṁ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna dhammaṁ saraṇagamanaṁ hoti. Dhammaṁ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna saṅghaṁ saraṇagamanaṁ hoti. Saṅghaṁ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
[BJT Page 510]
6. 1. 15
Chaṭṭhasakkasuttaṁ
362. [page 276] atha kho sakko devānamindo chahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhaṁ saraṇagamanaṁ hoti, buddhaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda dhammaṁ saraṇagamanaṁ hoti, dhammaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda saṅghaṁ saraṇagamanaṁ hoti, saṅghaṁ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
Sādhu kho mārisa moggallāna buddhaṁ saraṇagamanaṁ hoti, buddhaṁ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna dhammaṁ saraṇagamanaṁ hoti, dhammaṁ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna saṅghaṁ saraṇagamanaṁ hoti, saṅghaṁ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
6. 1. 16
Sattamasakkasuttaṁ
363. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. [page 277] ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
[BJT Page 512]
Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṁ hoti "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā" ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṁ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbaṁ viññūhī" ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṁ hoti "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā" ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṁ hoti "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā" ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṁ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī" ti dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṁ hoti, "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā" ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
[BJT Page 514]
Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggataṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
6. 1. 17
Ṭṭhama sakkasuttaṁ 364. Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. [page 278] ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṁ hoti 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṁ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto bhagavatā [page 279] dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
[BJT Page 516]
Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce [page 280] sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti; dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṁ hoti, 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā' ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho mārisamoggallāna [page 281] evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
[BJT Page 518]
Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṁ hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
6. 1. 18
Nandana-1. Suttāni
365. Atha kho nandano devaputto chahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho nandano devaputto āyasmā mahāmoggallāno etadavoca:
Atha kho nandano devaputto sattahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho nandano devaputto aṭṭhahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Atha kho nandano devaputto asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Sādhu kho nandano buddhe aveccappasādena samannāgamanaṁ hoti 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṁ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho nandano evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Sādhu kho nandano dhamme aveccappasādena samannāgamanaṁ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Sādhu kho nandano saṅghe aveccappasādena samannāgamanaṁ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Sādhu kho nandano ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti; dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;
Ihata kī sūtrayen avaśya andamaṭa [copy command has] piṭapat gänīmaṭa häki nisā 366 siṭa 404 dakvā vū pahata sadahan sūtra ṭayip nokarana ladi.
Karuṇākara aṅguttara nikāya 4 väni khāṇḍaya pot (518 [Bjt Page] balanna.
366 - 372 Atha kho nandano devaputto -pephoṭṭhabbehīti.
6. 1. 26 - 33
Suyāmasuttāni
373 - 380 Atha kho suyāmo devaputto -pephoṭṭhabbehīti
6. 1. 34-41
Santusitasuttāni
381 - 388 Atha kho santusito devaputto -pephoṭṭhabbehīti
6. 1. 42-49
Sunimmitasuttāni
389 - 396 Atha kho sunimmito devaputto -pephoṭṭhabbehīti
6. 1. 50-57
Vasavattisuttāni
397 - 404 Atha kho vasavatti devaputto -pephoṭṭhabbehīti.
(Yathā sakkasuttāni tathā ime suttantāpi vitthāretabbā)
[page 282] moggallānavaggo paṭhamo.
Tatruddānaṁ:
Savitakkāvitakkañca sukhena ca upekhako
Ākāsānañca viññāṇaṁ ākiñcaññā nevasaññā ca
Animitto ceti nava sakko ca nandanena ca
Suyāmo ca santusito sunimmito vasavatti
Aṭṭha aṭṭha bhavantīti sattapaññāsa honti te' ti.
Moggallāna saṁyuttaṁ tiṭṭhitaṁ
1. Candana - machasaṁ, syā.
[BJT Page 520]
7. Cittasaṁyuttaṁ
1. Cittavaggo
7. 1. 1
Saṁyojanasuttaṁ
405. Ekaṁ samayaṁ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāle sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā, udāhu ekatthā vyañjanameva nānanti?
Tatrekaccehi therehi bhikkhūhi evaṁ vyākataṁ hoti: "saññojananti vā āvuso-1 saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā vā" ti, ekaccehi therehi bhikkhūhi evaṁ vyākataṁ hoti: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā vyañjanameva nāna" nti.
Tena kho pana samayena citto gahapati migapathakaṁ anuppatto hoti kenacideva karaṇīyena, assosi kho citto gahapati sambahulānaṁ kira therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāle sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: "saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā, udāhu ekatthā vyañjanameva nānanti? Tatrekaccehi therehi bhikkhūhi evaṁ vyākataṁ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā vā" ti ekaccehi therehi bhikkhūhi evaṁ vyākataṁ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatā vyañjanameva nānanti" atha kho citto gahapati yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho citto gahapati there bhikkhū etadavoca:
1. Cāvuso - sī 1 syā.
[BJT Page 522]
Sutaṁ metaṁ bhante sambahulānaṁ kira therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāle sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: "saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā? Udāhu ekatthā vyañjanameva nānanti? Ekaccehi therehi bhikkhūhi evaṁ vyākataṁ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā cāti. Ekaccehi therehi bhikkhūhi evaṁ vyākataṁ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā vyāñjanameva nānanti". Evaṁ gahapatīti.
Saññojananti vā bhante saññejaniyā dhammāti vā ime dhammā nānatthā ceva nānā vyañjanā ca. Tenahi bhante upamaṁ vo karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi bhante kāḷo ca balivaddo odāto ca balivaddo ekena dāmena vā yottena vā saññuttā asasu, yo nu kho evaṁ vadeyya: kāḷo balivaddo odātassa balivaddassa [page 283] saññojanaṁ, odāto ca-1 balivaddo kāḷassa balivaddassa saññojananti sammā nu kho vadamāno vadeyyāti? No hetaṁ gahapati.
Na kho gahapati kāḷo balivaddo odātassa balivaddassa saññojanaṁ, napi odāto balivaddo kāḷassa balivaddassa saññojanaṁ, yena ca kho te ekena dāmena vā yottena vā saññuttā taṁ tattha saññojananti. Evameva kho bhante, na cakkhu rūpānaṁ saññojanaṁ, na rūpā cakkhussa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na sotaṁ saddānaṁ saññojanaṁ, na saddā sotassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na ghānaṁ gandhānaṁ saññojanaṁ, na gandhā ghānassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na jivhā rasānaṁ saññojanaṁ, na rasā jivhāya saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na kāyo phoṭṭhabbānaṁ saññojanaṁ, na phoṭṭhabbā kāyassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojanaṁ.
Na mano dhammānaṁ saññojanaṁ, na dhammā manassa saññojanaṁ, yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saññojananti.
Lābhā te gahapati suladdhaṁ te gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatīti.
1. Odāto - syā, sī, 1, machasaṁ.
[BJT Page 524]
7. 1. 2
Isidattasuttaṁ
406. Ekaṁ samayaṁ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhu abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho citto gahapati. There bhikkhū etadavoca: "adhivāsentu me bhante therā vātanāya bhattanti" adhivāsesuṁ ca kho therā bhikkhu tuṇhībhāvena. [page 284] atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho therā bhikkhu tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṁ tenupasaṅkamiṁsu, upasaṅkamitvā paññatte āsane nisīdiṁsu. Atha kho citto gahapati yena therā bhakkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho citto gahapati āyasmantaṁ theraṁ etadavoca:
Dhātunānattaṁ dhātunānattanti bhante therā vuccati, kittāvatā nu kho bhante dhātunānattaṁ vuttaṁ bhagavatāti? Evaṁ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto, gahapati āyasmantaṁ theraṁ etadavoca: dhātunānattaṁ dhātunānattanti bhante therā vuccati kittāvatā nu kho bhante dhātunānattaṁ vuttaṁ bhagavatāti. Dutiyampi kho āyasmā thero tuṇhī ahosi. Tatiyampi kho citto gahapati āyasmantaṁ theraṁ etadavoca: dhātunānattaṁ dhātunānattanti bhante thera vuccati, kittāvatā nu kho bhante dhātunānattaṁ vuttaṁ bhagavatāti? Tatiyampi kho āyasmā thero tuṇhī ahosi.
Tena kho pana samayena āyasmā isidatto tasmiṁ bhikkhu saṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṁ theraṁ etadavo ca: vyākaromahaṁ bhante thera cittassa gahapatino etaṁ pañhanti? Vyākarohi tvaṁ āvuso isidatta cittassa gahapatino etaṁ pañhanti.
Evaṁ hi tvaṁ gahapati pucchasi: dhātunānattaṁ dhātunānattanti bhante thera vuccati. Kittāvatā nu kho bhante dhātunānattaṁ vuttaṁ bhagavatāti? [page 285] evaṁ bhante. Idaṁ kho gahapati dhātunānattaṁ vuttaṁ bhagavatā: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu ettāvatā kho gahapati dhātunānattaṁ vuttaṁ bhagavatāti.
[BJT Page 526]
Atha kho citto gahapati āyasmato isidattassa bhāsitaṁ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṁsu. Atha kho āyasmā thero āyasmantaṁ isidattaṁ etadavoca: sādhu kho taṁ-1 āvuso isidatta eso pañho paṭibhāsi-2, neso pañho maṁ paṭibhāsi, tenanahāvuso-3 isidatta yadā aññadāpi-4. Evarūpo pañho āgaccheyya taṁyevettha paṭibhāseyyāti-5.
7. 1. 3.
Dutiysidaiattasuttaṁ
407. Ekaṁ samayaṁ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhu abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho citto gahapati. There bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya bhattanti adhivāsesuṁ ca kho therā bhikkhu tuṇhībhāvena. Atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho therā bhikkhu tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṁ tenupasaṅkamiṁsu, upasaṅkamitvā paññatte āsane nisīdiṁsu. [page 286] atha kho citto gahapati yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho citto gahapati āyasmantaṁ theraṁ etadavoca:
Yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti: sassato loko, ti vā, asassato lokoti, vā, antavā loko, ti vā anantavā loko, ti vā, taṁ jīvaṁ taṁ sarīra, nti vā, aññaṁ jīvaṁ aññaṁ sarīra, nti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇā, ti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇā, ti vā, yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiṁ sati honti kismiṁ asati na hontīti?
1. Tvaṁ- sabbattha
2. Abhāsi - sī, 1, 2.
3. Tena āvuso - sīmu, sī 1, 2.
4. Aññathāpi - machasaṁ, syā.
5. Bhāseyyāmāti - sī 1, 2.
Bhāseyyāsīti - syā.
[BJT Page 528]
Evaṁ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati āyasmantaṁ theraṁ etadavoca: tatiyampi kho citto gahapati āyasmantaṁ theraṁ etadavoca: yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti. Sassato lokoti. Vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiṁ sati honti, kismiṁ asati na hontīti? Tatiyampi kho āyasmā thero tuṇhī ahosi. Tena kho pana samayena āyasmā isidatto tasmiṁ bhikkhu saṅghe sabbanavo hoti. Atha kho āyasmā isidatto āyasmantaṁ theraṁ etadavoca: vyākaromahaṁ bhante thera cittassa gahapatino etaṁ pañhanti? Vyākarohi tvaṁ āvuso isidatta cittassa gahapatino etaṁ pañhanti. [page 287] evaṁ tvaṁ gahapati pucchasi: yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiṁ sati honti, kismiṁ asati na honitīti? Evaṁ bhante.
Yā imā gahapati anekavihitā diṭṭhiyo loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, yānicimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni. Imā kho gahapati diṭṭhiyo sakkāya diṭṭhiyā sati honti sakkāya diṭṭhiyā asati na hontīti.
Kathampana bhante sakkāya diṭṭhi hotīti? Idha gahapati assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ; vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāsmiṁ vā attānaṁ; saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāsmiṁ vā attānaṁ; saṅkhāre attato samanupassati, saṅkhārevantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresmiṁ vā attānaṁ; viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ; evaṁ kho gahapati sakkāyadiṭṭhi hotīti.
[BJT Page 530]
Kathampana bhante sakkāya diṭṭhi na hotīti? Idha gahapati sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ; na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāsmiṁ vā attānaṁ;na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāsmiṁ vā attānaṁ; na saṅkhāre attato samanupassati, na saṅkhārevantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresmiṁ vā attānaṁ; na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ; evaṁ kho gahapati sakkāyadiṭṭhi na hotīti.
[page 288] kuto bhante ayyo isidatto āgacchatīti? Avantiyā khvāhaṁ gahapati āgacchāmiti. Atthi bhante avantiyā isidatto nāma kulaputto amhākaṁ adiṭṭhasahāyo pabbajito diṭṭho so āyasmāti? Evaṁ gahapatīti. Kahaṁ nu kho so bhante āyasmā etarahi viharatīti? Evaṁ vutte āyasmā isidatto tuṇhī ahosi. Ayyo no bhante isidattoti? Evaṁ gahapatīti. Abhiramatu bhante ayyo isidatto macchikāsaṇḍe, ramaṇīyaṁ ambāṭakavanaṁ, ahaṁ ayyassa isidattassa ussukkaṁ karissāmi cīvara-piṇḍapāta-senāsana-gilānapaccaya-bhesajjaparikkhārānanti. Kalyāṇaṁ vuccati gahapatīti.
Atha kho citto gahapati āyasmato isidattassa bhāsitaṁ abhinanditvā anumoditvā there bhikkhu paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, atha kho therā bhikkhu bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṁsu.
Atha kho āyasmā thero āyasmantaṁ isidattaṁ etadavoca: sādhu kho taṁ āvuso isidatta eso pañho paṭibhāsi, neso pañho maṁ paṭibhāsi. Tenahāvuso-1 isidatta yadā aññadāpi evarūpo pañho āgaccheyya taṁ yevettha paṭibhāyeyyāti atha kho āyasmā isidatto senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya macchikāsaṇḍamhā pakkāmi, yaṁ macchikāsaṇḍamhā pakkāmi tathā pakkanto va ahosi, na puna paccāgañjiti.
1. Tena āvuso - sī 1, 2.
[BJT Page 532]
7. 1. 4
Mahakasuttaṁ
408. Ekaṁ samayaṁ sambahulā therā bhikkhu macchikāsaṇḍe viharati ambāṭakavane, [page 289] atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho citto gahapati there bhikkhu etadavoca: adhivāsentu me bhante therā svātanāya gokule bhattanti, adhivāsesuṁ kho therā bhikkhu tuṇhībhāvena. Atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaṁ tenupasaṅkamiṁsu, upasaṅkamitvā paññatte āsane nisīdiṁsu, atha kho citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi, atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṁsu, cittopi kho gahapati sesakaṁ vissajjethāti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi.
Tena kho pana samayena uṇhaṁ hoti kuṭhitaṁ-1. , Te ca therā bhikkhu paceliyamānena maññe kāyena gacchanti yathā taṁ subhojanaṁ bhuttāvino. Tena kho pana samayena āyasmā mahako tasmiṁ bhikkhusaṅghe sabbanavako hoti, atha kho āyasmā mahako āyasmantaṁ theraṁ etadavoca: sādhu khvassa bhante thera-2. Yaṁ sītako vāto vāyeyya, abbhasampilāpo-3. Ca assa, devo ca ekamekaṁ phusāyeyyāti-4. Sādhu khvassa āvuso mahaka yaṁ sītako ca vāto vāyeyya, abbhasampilāpo ca assa devo ca ekamekaṁ phusāyeyyāti. Atha kho āyasmā mahako tathārūpaṁ iddhābhisaṅkhāraṁ [page 290] abhisaṅkhāsi-5. Yathā-6 sītako ca vāto vāyittha-7 abbhasampilāpo ca assa, devo ca ekamekaṁ phusi.
Atha kho cittassa gahapatissa-8 etadahosi: yo kho imasmiṁ bhikkhusaṅghe sabbanavako bhikkhu, tassa-9 evarūpo iddhānubhāvoti. Atha kho āyasmā mahako ārāmaṁ sampāpuṇitvā āyasmantaṁ theraṁ etadavoca: alamettāvatā bhante therāti, alamettāvatā āvuso mahaka, katamettāvatā āvuso mahaka, pujitamettāvatā āvuso mahakāti. Atha kho therā bhikkhū yathāvihāraṁ agamaṁsu, āyasmāpi kho mahako sakaṁ vihāraṁ agamāsi.
------------------------
1. Kuṭṭhitaṁ syā, aṭṭhakathā kikiṭaṁ sī 1, 2, kithitaṁ?
2. Therassa - syā
3. Abbhisambhilāpo - sī 1, 2
4. Phasayeyya - syā
5. Abhisaṅkhari - machasaṁ, syā
6. Yathāyaṁ - machasaṁ syā
7. Vāyi - machasaṁ
8. Gahapatino - machasaṁ
9. Tassāyaṁ - machasaṁ, syā
[BJT Page 534]
Atha kho citto gahapati yenāyasmā mahako tenupasaṅkami, upasaṅkamitvā āyasmantaṁ mahakaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho citto gahapati āyasmantaṁ mahakaṁ etadavoca: sādhu me bhante ayyo mahako uttarimanussadhammā iddhipāṭihāriyaṁ dassetuti. Tena hi tvaṁ gahapati ālinde uttarāsaṅgaṁ paññāpetvā tiṇakalāpaṁ okāsehīti. Evambhanteti kho citto gahapati āyasmato mahakassa paṭissutvā ālinde uttarāsaṅgaṁ paññāpetvā tiṇakalāpaṁ okāsesi.
Atha kho āyasmā mahako vihāraṁ pavisitvā sūcighaṭikaṁ datvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi, yathā tālacchiggalena ca aggalantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaṁ na jhāpesi. Atha kho citto gahapati uttarāsaṅgaṁ papphoṭetvā saṁviggo lomahaṭṭhajāto ekamantaṁ aṭṭhāsi. Atha kho āyasmā mahako vihārā nikkhamitvā cittaṁ gahapatiṁ etadavoca: "alamettāvatā gahapatī" ti. [page 291] alamettāvatā bhante mahaka, katamettāvatā bhante mahaka, pūjitamettāvatā bhante mahaka, abhiramatu bhante ayyo mahako macchikāsaṇḍe, ramaṇīyaṁ ambāṭakavanaṁ, ahaṁ ayyassa mahakassa ussukkaṁ kirissāmi cīvara - piṇḍapāta - senāsana - gilānapaccaya - bhesajjaparikkhārānanti. Kalyāṇaṁ vuccati gahapatīti. Atha kho āyasmā mahako senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya macchikāsaṇḍamhā pakkāmi, yaṁ macchikāsaṇḍamhā pakkāmi tathā pakkantova ahosi. Na puna paccāgañchīti.
7. 1. 5
Kāmabhusuttaṁ
409. Ekaṁ samayaṁ āyasmā kāmabhu macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhu tenupasaṅkami, upasaṅkamitvā āyasmantaṁ kāmabhuṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā kāmabhu etadavoca: vuttamidaṁ gahapati:
Nelaṅgo setapacchādo ekāro vattatī ratho
Anīghaṁ passa āyantaṁ-1 chinnasotaṁ abandhananti.
Imassa kho gahapati saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabboti? Kinnu kho etaṁ bhante bhagavatā bhāsitanti? Evaṁ gahapatīti, tena hi bhante muhuttaṁ āgamehi yāvassa atthaṁ pekkhāmīti. Atha kho citto gahapati muhuttaṁ tuṇhī hutvā āyasmantaṁ kāmabhuṁ etadavoca:
1. Appattaṁ - syā.
[BJT Page 536]
[page 292] nelaṅganti kho bhante sīlānametaṁ adhivacanaṁ, setapacchādo ti kho bhante vimuttiyā etaṁ adhivacanaṁ, ekāroti kho bhante satiyā etaṁ adhivacanaṁ, vattatīti kho bhante abhikkama paṭikkamassetaṁ adhivacanaṁ, rathoti kho bhante imassetaṁ cātummahābhutikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddhaṁsana dhammassa, rāgo kho bhante nīgho doso nīgho moho nīgho, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tasmā khīṇāsavo bhikkhu anīghoti vuccati. Āyantanti-1 kho bhante arahato etaṁ adhivacanaṁ. Sototi kho bhante taṇhāya etaṁ adhivacanaṁ, sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā khīṇāsavo bhikkhu chinnasototi vuccati. Rāgo kho bhante bandhanaṁ, doso bandhanaṁ, moho bandhanaṁ, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā khīṇāsavo bhikkhu abandhanoti vuccati. Iti kho bhante yantaṁ vuttaṁ bhagavatā;
"Nelaṅgo setapacchādo ekāro vattatī ratho
Anīghaṁ passa āyantaṁ-1 chinnasotaṁ abandhana" nti.
Imassa khvāhaṁ bhante-2 bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti. Lābhā vata te gahapati, suladdhante gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatīti.
7. 1. 6
Dutiyakāmabhusuttaṁ
410. [page 293] ekaṁ samayaṁ āyasmā kāmabhu macchikāsaṇḍe viharati ambāṭaka vane. Atha kho citto gahapati yenāyasmā kāmabhu tenupasaṅkami, upasaṅkamitvā āyasmantaṁ kāmabhuṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā kāmabhu etadavoca: kati nu kho bhante saṅkhārāti. Tayo kho gahapati saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti. Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi.
Katamo pana bhante kāyasaṅkhāro? Katamo vacī saṅkhāro? Katamo cittasaṅkhāroti? Assāsapassāsā kho gahapati kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
1. Appattaṁ - syā
2. Imassa kho bhante - machasaṁ imassa khohaṁ - syā.
[BJT Page 538]
Kasmā pana bhante assāsapassāsā, kāyasaṅkhāro? Kasmā vitakkavicārā vacīsaṅkhāro? Kasmā saññā ca vedanā ca cittasaṅkhāroti? Assāsapassāsā kho gahapati kāyikā, ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṁ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Kathaṁ pana bhante saññāvedayitanirodhasamāpatti hotīti? Na kho gahapati saññāvedayita nirodhaṁ samāpajjantassa bhikkhuno evaṁ hoti: "ahaṁ saññāvedayitanirodhaṁ samāpajjassanti vā ahaṁ saññāvedayitanirodhaṁ samāpajjāmīti vā ahaṁ saññāvedayitanirodhaṁ samāpanto" ti [page 294] vā-1 ti, atha khvassa pubbeva tathā cittaṁ bhāvitaṁ hoti yaṁ taṁ tathattāya upanetīti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Saññāvedayitanirodhaṁ samāpajjantassa pana bhante bhikkhuno katame dhammā paṭhamaṁ nirujjhanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro? Ti. Saññāvedayitanirodhaṁ samāpajjantassa kho gahapati bhikkhuno vacīsaṅkhāro paṭhamaṁ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Soyaṁ bhante mato kālakato, yocāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, imesaṁ kiṁ nānākaraṇanti? Yvāyaṁ gahapati mato kālakato, tassa kāyasaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇaṁ usmā vūpasantā, indriyāni viparibhinnāni-2 yo ca khvāyaṁ gahapati bhikkhu saññāvedayitanirodhaṁ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇaṁ, usmā avupasantā, indriyāni vippasannāni. Yvāyaṁ gahapati, mato kālakato, yocāyaṁ bhikkhū saññāvedayitanirodhaṁ samāpanno, idaṁ tesaṁ nānākaraṇanti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Kathaṁ pana bhante saññāvedayitanirodhasamāpattiyā vuṭṭhānaṁ hotīti. Na kho gahapati saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṁ hoti: "ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhito vā" ti, atha khvassa pubbeva tathā cittaṁ bhāvitaṁ hoti yaṁ taṁ tathattāya upanetīti.
[page 295] sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
1. Vāti - iti bhavitabbanti maññe
2. Paribhinnāti - sī 1, 2.
[BJT Page 540]
Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana bhante bhikkhuno katame dhammā paṭhamaṁ uppajjanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti? Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno cittasaṅkhāro paṭhamaṁ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ pana bhante bhikkhuṁ kati phassā phusantīti? Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ kho gahapati bhikkhuṁ tayo phassā phusanti suññato phasso animitto phasso appaṇihito phassoti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana bhante bhikkhuno kiṁ ninnaṁ cittaṁ hoti kiṁ ponaṁ kiṁ pabbhāranti? Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho gahapati bhikkhuno vivekaninnaṁ cittaṁ hoti vivekaponaṁ vivekapabbhāranti. Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ kāmabhuṁ uttariṁ pañhaṁ āpucchi:
Saññāvedayitanirodhasamāpattiyā pana bhante kati dhammā bahukārāti. Addhā kho tvaṁ gahapati yaṁ paṭhamaṁ pucchitabbaṁ taṁ pacchā pucchasi, api ca tyāhaṁ vyākarissāmi, saññāvedayitanirodhasamāpattiyā kho gahapati dve dhammā bahukārā samatho ca vipassanā cāti.
7. 1. 7
Godattasuttaṁ
411. Ekaṁ samayaṁ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane, [page 296] atha kho citto gahapati yenāyasmā godatto tenupasaṅkami, upasaṅkamitvā āyasmantaṁ godattaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā godatto etadavoca:
Yā cāyaṁ gahapati appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānatthā-1 nānā vyañjanā? Udāhū ekatthā-2 vyāñjanameva nānanti?
1. Nānaṭṭhā - sī 1, 2.
2. Ekaṭṭhā - sī 1, 2.
[BJT Page 542]
Atthi bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca, ati pana bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyāñjanameva nānanti.
Katamo ca pana bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca:
Idha bhante bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, -1 iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena -2. Pharitvā viharati.
Idha bhante bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Idha bhante bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Idha bhante bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaṁ vuccati bhante appamāṇā cetovimutti.
Katamā ca bhante ākiñcaññācetovimutti:
Idha bhante bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati, ayaṁ vuccati bhante ākiñcaññācetovimutti.
Katamā ca bhante suññatācetovimutti:
Idha bhante bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā itipaṭisañcikkhati suññamidaṁ attena [page 297] vā attaniyena vā, ayaṁ vuccati bhante suññātācetovimutti.
Katamā ca bhante animittācetovimutti:
Idha bhante bhikkhu sabbanimittānaṁ amanasikārā animittaṁ ceto samādhiṁ upasampajja viharati, ayaṁ vuccati bhante animittācetovimutti. Ayaṁ kho bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca.
Katamo ca bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyañjanameva nānaṁ:
1. Catutthaṁ - sī 1, 2, syā. 2. Avyāpajjena - machasaṁ
[BJT Page 544]
Rāgo kho bhante pamāṇakaraṇo doso pamāṇakaraṇo moho pamāṇakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho bhante appamāṇā cetovimuttiyo akuppā tāsaṁ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho bhante kiñcanaṁ doso kiñcanaṁ moho kiñcanaṁ, te khīṇāsavassa bhikkhuno pahīnā uccinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho bhante ākiñcaññā cetovimuttiyo akuppā tāsaṁ cetovimutti aggamakkhāyati; sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena.
Rāgo kho bhante nimittakaraṇo doso nimittakaraṇo moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho bhante animittā cetovimuttiyo akuppā tāsaṁ cetovimutti aggamakkhāyati; sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Ayaṁ kho bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyañjanameva nānanti. Lābhā te gahapati suladdhante gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti
7. 1. 8
Nigaṇṭhasuttaṁ
412. Tena kho pana samayena nigaṇṭho nātaputto-1 macchikāsaṇḍaṁ [page 298] anuppatto hoti mahatiyā nigaṇṭhaparisāya saddhiṁ, assosi kho citto gahapati nigaṇṭho kira nātaputto macchikāsaṇḍaṁ anuppatto mahatiyā nigaṇṭhaparisāya saddhinti. Atha kho citto gahapati sambahulehi upāsakehi saddhiṁ yena nigaṇṭho nātaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhena nātaputtena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ nigaṇṭho nātaputto etadavoca: saddahasi tvaṁ gahapati samaṇassa gotamassa atthi avitakko avicāro samādhi, atthi vitakka vicāranaṁ nirodhoti.
1. Nāṭa putto - machasaṁ
[BJT Page 546]
Na khvāhaṁ ettha bhante bhagavato saddhāya gacchāmi: atthi avitakko avicāro samādhi, atthi vitakkavicārānaṁ nirodhoti. Evaṁ vutte nigaṇṭho nātaputto sakaṁ parisaṁ ulloketvā-1 etadavoca: idaṁ bhavanto passantu yāvaujuko-2 cāyaṁ citto gahapati, yāva asaṭho cāyaṁ citto gahapati, yāva amāyāvī cāyaṁ citto gahapati, vātaṁ vā so jālena bādhetabbaṁ maññeyya yo vitakkavicāre nirodhetabbaṁ maññeyya, sakamuṭṭhinā vā so gaṅgāya sotaṁ āvāretabbaṁ maññeyyāti. Yo vitakka vicāre nirodhetabbaṁ maññeyyāti.
Taṁ kimmaññasi bhante katamaṁ nu kho paṇītataraṁ ñāṇaṁ vā saddhā vāti. Saddhāya kho gahapati ñāṇaṁ yeva paṇītataraṁ.
Ahaṁ kho bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja [page 299] viharāmi, ahaṁ kho bhante yāvadeva ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Pītiyā ca virāgā ca upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṁ jhānaṁ upasampajja viharāmi. Ahaṁ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatiparisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Na so khvāhaṁ bhante evaṁ jānanto evaṁ passanto kassa aññassa samaṇassa vā brāhmaṇassa vā saddhāya gamissāmi "atthi avitakko avicāro samādhi atthi vitakkavicārānaṁ nirodho" ti.
Evaṁ vutte nigaṇṭho nātaputto sakaṁ parisaṁ ulloketvā etadavoca: idaṁ bhavanto passantu: yāva anujjuko-2 cāyaṁ citto gahapati, yāva saṭho cāyaṁ citto gahapati, yāva māyāvī cāyaṁ citto gahapatīti idaneva-4 kho te mayaṁ bhante bhāsitaṁ evaṁ ājānāma: "idaṁ bhavanto passantu yāva ujuko cāyaṁ citto gahapati, yāva asaṭho cāyaṁ citto gahapati, yāva amāyāvī cāyaṁ citto gahapati, idaneva ca pana te mayaṁ bhante bhāsitaṁ evaṁ ājānāma: "idaṁ bhavanto passantu, yāva anujjuko cāyaṁ citto gahapati, yāva saṭho cāyaṁ citto gahapati, yāva māyāvī cāyaṁ citto gahapatī" ti. Sace te bhante purimaṁ saccaṁ pacchimaṁ te micchā, sace pana te bhante pacchimaṁ saccaṁ purimaṁ te micchā.
1. Apaloketvā sī mu-sī 1, 2, syā
2. Yāvajjuko sī 1.
3. Anujuko - machasaṁ
4. Idāneva ca pana - syā.
[BJT Page 548]
Ime kho pana bhante dasa sahadhammikā pañhā āgacchanti, yadā tesaṁ atthaṁ ājāneyyāsi atha maṁ paṭihareyyāsi saddhiṁ nigaṇṭha parisāya, 'eko pañho eko uddeso ekaṁ veyyākaraṇaṁ dve pañhā dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇī veyyākaraṇāni, cattāro pañhā cattāro uddesā cattārī veyyākaraṇāni, pañca pañhā pañca uddesā pañca veyyākaraṇāni, cha pañhā cha uddesā cha veyyākaraṇāni, satta pañhā satta uddesā satta veyyākaraṇāni, aṭṭha pañhā [page 300] aṭṭha uddesā aṭṭha veyyākaraṇāni, nava pañhā nava uddesā nava veyyākaraṇāni, dasa pañhā dasa uddesā dasa veyyākaraṇānī' ti. Atha kho citto gahapati nigaṇṭhaṁ nātaputtaṁ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti.
7. 1. 9
Acelasuttaṁ
413. Tena kho pana samayena acelo kassapo macchikāsaṇḍaṁ anuppatto hoti, cittassa gahapatino purāṇagihī sahāyako. Assosi kho citto gahapati acelo kira kassapo macchikāsaṇḍaṁ anuppatto amhākaṁ purāṇagihīsahāyoti. Atha kho cittagahapati yena acelo kassapo tenupasaṅkami, upasaṅkamitvā acelena kassapena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho citto gahapati acelaṁ kassapaṁ etadavoca: kīva ciraṁ pabbajitosi-1 bhante kassapāti? Tiṁsa mattāni kho me gahapati vassāni pabbajitassāti. Imehi pana te bhante tiṁsa mattehi vassehi atthi koci uttarimanussadhammā-2 alamariyañāṇadassana viseso adhigato phāsuvihāroti? Imehi kho me gahapati tiṁsa mattehi vassehi-3 natthī koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya-4 cāti.
Evaṁ vutte citto gahapati acelaṁ kassapaṁ etadavoca: acchariyaṁ vata bho abbhutaṁ vata bho dhammassa svākkhātatā yatra hi nāma tiṁsamattehi vassehi na [page 301] koci utarimanussadhammā alamariyañāṇadassanaviseso adhigato-5 bhavissati-6 phāsuvihāro aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cāti.
1. Pabbajitassa - machasaṁ
2. Uttarimanussa dhammo - syā
3. Vassehi pabbajitassa - machasaṁ,
4. Vāḷi nippothanāya - aṭṭhakathā, pāvātu sī 1, 2 vāḷanippotanāya - syā 5. Adhigamo - sī, 1, 2, 3
6. Abhavissa - machasaṁ.
[BJT Page 550]
Tuyhaṁ pana gahapati kīva ciraṁ upāsakattaṁ upagatassāti? Mayhampi kho bhante tiṁsa mattāni vassāni. Upāsakattaṁ upagatassāti. Imehi kho pana te gahapati, tiṁsamattehi vassehi atthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti? Kiṁ hi no siyā bhante ahaṁ hi bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi. Ahaṁ hi bhante yāvadeva ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Pītiyā ca virāgā ca upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṁ jhānaṁ upasampajja viharāmi. Ahaṁ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi. Sace kho panāhaṁ bhante bhagavato-1 paṭhamataraṁ kālaṁ kareyyaṁ anacchariyaṁ kho panetaṁ yaṁ maṁ bhagavā evaṁ vyākareyya: natthitaṁ saṁyojanaṁ yena saṁyojanena saññutto citto gahapati puna imaṁ lokaṁ āgaccheyyāti.
Evaṁ vutte acelo kassapo cittaṁ gahapatiṁ etadavoca: acchariyaṁ vata bho abbhutaṁ vata bho dhammassa svākkhātatā, yatra hi nāma gihī odātavasanā-2 evarūpaṁ uttarimanussadhammā alamariya ñāṇadassanavisesaṁ adhigamissanti-3 phāsuvihāraṁ, labheyyāhaṁ [page 302] gahapati imasmiṁ dhammavinaye pabbajjaṁ, labheyyaṁ upasampadanti.
Atha kho citto gahapati acelaṁ kassapaṁ ādāya yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū etadavoca: ayaṁ bhante acelo kassapo amhākaṁ purāṇagihīsahāyo, imaṁ therā pabbājentu upasampādentu ahamassa ussukkaṁ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti.
Alattha kho acelo kassapo imasmiṁ dhammavinaye pabbajjaṁ alattha upasampadaṁ acirūpasampanno ca panāyasmā kassapo ekovūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttariyaṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi, aññataro ca panāyasmā arahataṁ ahosīti.
1. Bhagavatā - sayā
2. Odatavasano - machasaṁ, syā
3. Adhigamissati - machasaṁ, syā.
[BJT Page 552]
7. 1. 10
Gilānasuttaṁ
414. Tena kho pana samayena citto gahapati ābādhito hoti dukkhito bāḷhagilāno. Atha kho sambahulā ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu-1 adhivatthā devatā saṅgamma samāgamma cittaṁ gahapatiṁ etadavocuṁ: paṇidhehi gahapati anāgatamaddhānaṁ rājā assaṁ cakkavattīti. Evaṁ vutte citto gahapati tā ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā etadavoca: 'tampi aniccaṁ, tampi addhuvaṁ tampi pahāya gamanīyanti'. Evaṁ vutte cittassa gahapatino mittāmaccā ñātisālohitā [page 303] cittaṁ gahapatiṁ etadavocuṁ: 'satiṁ ayyaputta upaṭṭhapehi mā vippalapī'ti. -2
Kinnāhaṁ-3 vadāmi yaṁ maṁ tumhe evaṁ vadetha: 'sati ayya putta upaṭṭhapehi mā vippalapī' ti. Evaṁ kho tvaṁ ayyaputta vadesi: "tampi aniccaṁ tampi addhuvaṁ tampi pahāya gamanīya" nti. Tathā hi pana maṁ ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā evamāhaṁsu: 'paṇidhehi gahapati anāgatamaddhānaṁ rājā assaṁ cakkavattī' ti. Tāsāhaṁ evaṁ vadāmi: tampi aniccaṁ tampi addhuvaṁ tampi pahāya gamanīyanti. Kinte-4 ayyaputta ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā atthavasaṁ sampassamānā evamāhaṁsu: paṇidhehi gahapati anāgatamaddhānaṁ rājā assaṁ cakkavattīti.
Tāsaṁ kho ārāmadevatānaṁ vanadevatānaṁ rukkhadevatānaṁ osadhī tiṇa vanaspatīsu adhivatthānaṁ devatānaṁ evaṁ hoti: ayaṁ kho citto gahapati sīlavā kalyāṇadhammo, sace paṇidahissati anāgatamaddhānaṁ rājā assaṁ cakkavattīti, -5 ijajhissati sīlavato cetopaṇidhi, visuddhattā sīlassa, dhammiko dhammarājā dhammikaṁ baliṁ-6, anuppadassatīti-7. Imaṁ-8 kho ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā atthavasaṁ sampassamānā evamāhaṁsu: 'paṇidhehi gahapati anāgatamaddhānaṁ rājā assaṁ cakkavattī' ti, tāsāhaṁ evaṁ vadāmi: 'tampi aniccaṁ tampi addhuvaṁ tampi pahāya gamanīya' nti.
1. Vanappatīsu - machasaṁ
2. Vippalapasi - syā
3. Kintyāhaṁ - sī 1, 2
4. Kimpanatā - syā, machasaṁ
5. Tassa kho ayaṁ - machasaṁ, syā.
6. Phala - machasaṁ, balaṁ - syā.
7. Anupassatīti - machasaṁ.
8. Imā kho tā - syā.
[BJT Page 554]
Tena hi ayyaputta amhepi ovadehīti-1 tasmātiha vo evaṁ sikkhitabbaṁ: [page 304] buddhe aveccappasādena samannāgatā bhavissāma, itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme aveccappasādena samannāgatā bhavissāma: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgatā bhavissāma: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Yaṁ kho pana kiñci kule deyyadhammaṁ sabbantaṁ appaṭivibhattaṁ bhavissati sīlavantehi kalyāṇadhammehīti. Evaṁ hi vo sikkhitabbanti.
Atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca pasāde cāge ca-2. Samādapetvā kālamakāsīti.
Cittavaggo paṭhamo
Tatruddānaṁ:
Saṁyojanaṁ dve isidattā mahako kāmabhupi ca
Godatto ca nigaṇṭho ca acelena gilānanti.
Cittasaṁyuttaṁ samattaṁ
1. Ovadāhīti
2. Saṅghe ca cāge ca - machasaṁ, syā.
[BJT Page 556]
8. Gāmaṇīsaṁyuttaṁ
8. Gāmaṇīvaggo
8. 1. 1.
Caṇḍagāmaṇīsuttaṁ
415. [page 305] ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho caṇḍo gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho caṇḍo gāmaṇī bhagavantaṁ etadavoca: ko nu kho bhante hetu ko paccayo yena midhekacco caṇḍo-1 teva saṅkhaṁ gacchati, ko pana bhante hetu ko paccayo yena midhekacco sorato-2 teva saṅkhaṁ gacchatīti.
Idha gāmaṇī ekaccassa rāgo appahīno hoti, rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṁ pātukaroti, so caṇḍoteva saṅkhaṁ gacchati, doso appahīno hoti. Dosassa appahīnattā pare kopenti, parehi kopiyamāno kopaṁ pātukaroti, so caṇḍoteva saṅkhaṁ gacchati, moho appahīno hoti, mohassa appahīnattā pare kopenti, parehi kopiyamāno kopaṁ pātukaroti, so caṇḍoteva saṅkhaṁ gacchati. Ayaṁ kho gāmaṇī hetu ayaṁ paccayo yenamidhekacco caṇḍoteva saṅkhaṁ gacchati.
Idha pana gāmaṇī ekaccassa rāgo pahīno hoti, rāgassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṁ na pātukaroti, so soratoteva saṅkhaṁ gacchati, doso pahīno hoti. Dosassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṁ na pātukaroti, so soratoteva saṅkhaṁ gacchati, moho pahīno hoti, mohassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṁ na pātukaroti, so soratoteva saṅkhaṁ gacchati. Ayaṁ kho gāmaṇī hetu ayaṁ paccayo yenamidhekacco soratoteva saṅkhaṁ gacchati.
1. Caṇḍo caṇḍo tveva - machasaṁ, caṇḍo caṇḍo teva - syā
2. Sorato sorato tveva - machasaṁ, sorato sorato teva - syā, surato teva - sī 1, 2.
[BJT Page 558]
[page 306] evaṁ vutte caṇḍo gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchantaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 2
Tālapuṭasuttaṁ
416. Ekaṁ samayaṁ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho tālapuṭo-1 naṭagāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho tālapuṭo naṭagāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ naṭānaṁ bhāsamānānaṁ yo so naṭo raṅgamajjhe samajjamajejha saccālikena janaṁ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṁ devānaṁ sahavyataṁ uppajjatīti. Idha bhagavā kimāhāti.
Alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchi-2 ti. Dutiyampi kho tālapuṭo naṭagāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ naṭānaṁ bhāsamānānaṁ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṁ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṁ devānaṁ sahavyataṁ upapajjatī ti. Idha bhagavā kimāhāti. Alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchiti.
Tatiyampi kho tālapuṭo naṭagāmaṇī bhagavantaṁ etadavoca, sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ naṭānaṁ bhāsamānānaṁ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṁ bhāseti rameti, [page 307] so kāyassa bhedā parammaraṇā pahāsānaṁ devānaṁ sahavyataṁ upapajjatī ti. Idha bhagavā kimāhāti. Idha bhagavā kimāhāti.
1. Tālaputto syā, aṭṭhakathā
2. Pucchāti - sī 1.
[BJT Page 560]
Addhā kho tyāhaṁ gāmaṇī na labhāmi-1 "alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchī" ti. Api ca tyāhaṁ vyākarissāmi. Pubbe kho gāmaṇī, sattā avītarāgā rāgabandhanabaddhā-2, tesaṁ naṭo raṅgamajjhe samajjamajjhe ye dhammā rajanīyā te upasaṁharati bhiyyo sarāgāya-3. Pubbe kho gāmaṇī sattā avītadosā dosābandhanabaddhā, tesaṁ naṭo raṅgamajjhe samajjamajjhe ye dhammā dosanīyā te upasaṁharati bhiyyo sadosāya-3. Pubbe kho gāmaṇi, sattā avītamohā mohabandhanabaddhā, tesaṁ naṭo raṅgamajjhe samajjamajjhe ye dhammā mohanīyā te upasaṁharati bhīyyo samohāya-3. So attanā matto pamatto pare madetvā pamādetvā kāyassa bhedā parammaraṇā pahāso nāma nirayo tatthuppajjati-4.
Sace kho panassa evaṁ diṭṭhī hoti 'yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṁ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṁ devānaṁ sahavyataṁ uppajjatī' ti sāssa hoti micchā diṭṭhi, micchā diṭṭhikassa kho panāhaṁ gāmaṇī purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayahaṁ vā tiracchānayoniṁ vāti.
Evaṁ vutte tālapuṭo naṭagāmaṇī parodi, assūni pavattesi. 'Etaṁ kho tyāhaṁ gāmaṇī nālatthaṁ, alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchi' ti.
Nāhaṁ bhante etaṁ rodāmi, yaṁ maṁ bhagavā evamāha, api cāhaṁ bhante pubbakehi ācariyapācariyehi naṭehi dīgharattaṁ nikato vañcito paraddho-5. "Yo so naṭo [page 308] raṅgamajjhe samajjamajjhe saccālikena janaṁ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṁ devānaṁ sahavyataṁ uppajjatī" ti.
Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūlahassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, labheyyāhaṁ bhante bhagavato santike pabbajjaṁ labheyyaṁ upasampadanti. Alattha kho tālapuṭo naṭagāmiṇī bhagavato santike pabbajjaṁ, alatthupasampadaṁ, acirūpasampanno ca panāyasmā tālapuṭo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttariyaṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthatāyāti abbhaññāsi, aññataro ca panāyasmā tālapuṭo arahataṁ ahosīti.
1. Nālatthaṁ- syā- [PTS]
2. Bandhā - syā.
3. Bhiyyosomattāya - machasaṁ
4. Tattha uppajjati - machasaṁ, syā.
5. Paluddho - machasaṁ
[BJT Page 562]
8. 1. 3
Yodhājīvasuttaṁ
417. Atha kho yodhājīvo gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho yodhājīvo gāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ yodhājīvānaṁ bhāsamānānaṁ yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṁ ussahannaṁ vāyamannaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ-1 devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
Alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchiti. Dutiyampi kho yodhājīvo gāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ yodhājīvānaṁ bhāsamānānaṁ 'yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
Alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchiti. Tatiyampi kho yodhājīvo gāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ yodhājīvānaṁ bhāsamānānaṁ 'yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
[page 309] addhā kho tyāhaṁ gāmaṇī na labhāmi. Alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchiti. Api ca tyāhaṁ vyākarissāmi. Yo so gāmaṇi yodhājīvo saṅgāme ussahati vāyamati, tassa taṁ cittaṁ pubbe hīnaṁ-2 dukkaṭaṁ duppaṇihitaṁ: ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vāti, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaṁ diṭṭhi hoti:' "yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamannaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaṁ gāmaṇī purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayaṁ vā tiracchānayoniṁ vāti.
1. Sarajitānaṁ - syā, parijitānaṁ - machasaṁ
2. Gahikaṁ - machasaṁ
[BJT Page 564]
Evaṁ vutte yodhājīvo gāmaṇī parodi, assūni pavattesi. 'Etaṁ kho tyāhaṁ gāmaṇī nālatthaṁ, alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchi' ti.
Nāhaṁ bhante etaṁ rodāmi, yaṁ maṁ bhagavā evamāha, api cāhaṁ bhante pubbakehi ācariyapācariyehi yodhājīvehi dīgharattaṁ nikato vañcito paraddho, "yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatī" ti.
Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhinti'-2ti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 4
Hatthārohasuttaṁ
418. [page 310] atha kho hatthāroho-1 gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho hatthāroho gāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ hatthārohānaṁ bhāsamānānaṁ yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṁ ussahannaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
Alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchiti. Dutiyampi kho hatthāroho gāmaṇī bhagavantaṁ etadavoca: sutaṁ me taṁ bhante pubbakānaṁ ācariyapācariyānaṁ hatthārohānaṁ bhāsamānānaṁ 'yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
Alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchiti. Tatiyampi kho hatthāroho gāmaṇī bhagavantaṁ etadavoca: sutaṁ me taṁ bhante pubbakānaṁ ācariyapācariyānaṁ hatthārohanaṁ bhāsamānānaṁ 'yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
Addhā kho tyāhaṁ gāmaṇī na labhāmi alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchīti. Api ca tyāhaṁ vyākarissāmi. Yo so gāmaṇi hatthāroho saṅgāme ussahati vāyamati, [page 311] tassa taṁ cittaṁ pubbe hīnaṁ dukkaṭaṁ duppaṇihitaṁ: ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vāti, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaṁ daṭṭhi hoti:' "yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamannaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaṁ gāmaṇī purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayaṁ vā tiracchānayoniṁ vāti.
Evaṁ vutte hatthāroho gāmaṇī parodi, assūni pavattesi. 'Etaṁ kho tyāhaṁ gāmaṇī nālatthaṁ, alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchi' ti.
Nāhaṁ bhante etaṁ rodāmi, yaṁ maṁ bhagavā evamāha, api cāhaṁ bhante pubbakehi ācariyapācariyehi hatthārohehi dīgharattaṁ nikato vañcito paraddho, "yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatī" ti.
Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhinti'ti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 5
Assārohasuttaṁ
419. Atha kho assāroho gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho assāroho gāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ assārohānaṁ bhāsamānānaṁ; yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahannaṁ vāyamannaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti. Alaṁ gāmaṇī, tiṭṭhatetaṁ, mā maṁ etaṁ pucchiti. Dutiyampi kho assāroho gāmaṇī bhagavantaṁ etadavoca: sutaṁ me taṁ bhante pubbakānaṁ ācariyapācariyānaṁ assārohanaṁ bhāsamānānaṁ 'yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
Alaṁ gāmaṇī tiṭṭhatetaṁ, mā maṁ etaṁ pucchiti. Tatiyampi kho assāroho gāmaṇī bhagavantaṁ etadavoca: sutaṁ metaṁ bhante pubbakānaṁ ācariyapācariyānaṁ assārohānaṁ bhāsamānānaṁ 'yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatīti. Idha bhagavā kimāhāti.
1. Hatthāruho - sī 1, 2
2. Assāruho - sī
[BJT Page 566]
Addhā kho tyāhaṁ gāmaṇī na labhāmi "alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchi"ti. Api ca tyāhaṁ vyākarissāmi. Yo so gāmaṇi assāroho saṅgāme ussahati vāyamati, tassa taṁ cittaṁ pubbe hīnaṁ dukkaṭaṁ duppaṇihitaṁ: "ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vāti, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaṁ diṭṭhi hoti:' "yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamannaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaṁ gāmaṇī purisapuggalassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayaṁ vā tiracchānayoniṁ vāti.
Evaṁ vutte assāroho gāmaṇī parodi, assūni pavattesi. 'Etaṁ kho tyāhaṁ gāmaṇī nālatthaṁ, alaṁ gāmaṇī tiṭṭhatetaṁ mā maṁ etaṁ pucchi' ti.
Nāhaṁ bhante etaṁ rodāmi, yaṁ maṁ bhagavā evamāha, api cāhaṁ bhante pubbakehi ācariyapācariyehi assārohehi dīgharattaṁ nikato vañcito paraddho, "yo so assāroho saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṁ devānaṁ sahavyataṁ upapajjatī" ti.
Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'-2ti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 6
Asibaddhakasuttaṁ
420. Ekaṁ samayaṁ bhagavā nālandāyaṁ viharati pāvārikambavane [page 312] atha kho asibandhaka putto gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: brāhmaṇā bhante pacchābhumakā kāmaṇḍalukā sevālamālikā udako rohakā aggiparicārakā-2 te mataṁ kālakataṁ uyyāpenti nāma saññāpenti nāma saggaṁ nāma okkāmenti. 3 Bhagavā pana bhante arahaṁ sammāsambuddho pahoti tathā kātuṁ yathā sabbo loko kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāti.
1. Pubbe - syā machasaṁ
2. Cārikā - sī 1, 2
3. Okkāpenti - syā, aṭṭhakathā, okkamenti - sī 1, 2
[BJT Page 568]
Tena hi gāmaṇi taṁyevettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kimmaññasi gāmaṇī idhassa puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco-1 samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko, tamenaṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṁ puriso kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatu" ti. Taṁ kimmaññasi gāmaṇī, api nū so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāti. No hetaṁ bhante.
Seyyathāpi gāmaṇī, puriso mahatiṁ puthusilaṁ gambhīre udakarahade pakkhipeyya, tamenaṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: ummujja bho puthusile uplava bho [page 313] puthusile, thalamuplava bho puthusileti. Taṁ kimmaññasi gāmaṇi, apinu sā puthusilā mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā ummujjeyya vā uplaveyya vā thalaṁ vā uplaveyyāti. No hetaṁ bhante.
Evameva kho gāmaṇī yo so puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko, kiñcāpi taṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṁ puriso kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatu" ti. Atha kho so puriso kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.
Taṁ kimmaññasi gāmaṇi, idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusā vācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhiko, tamenaṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṁ puriso kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatu" ti. Taṁ kimmaññasi gāmaṇi, api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparissakkanahetu vā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyāti. No hetaṁ bhante.
------------------------
1. Pisuṇāvācopharusāvāco - sī 1, 2.
[BJT Page 570]
Seyyathāpi gāmaṇi, puriso sappikumbhaṁ vā telakumbhaṁ vā gambhiraṁ udakarahadaṁ ogāhetvā bhindeyya, tatra yāssa-1. Sakkharā vā kaṭhalā vā sā adhogāmī-2. Assa, yañca khvāssa tatra sappi-3. Vā telaṁ vā taṁ uddhagāmī-4 [page 314] assa, tametaṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: osīda bho sappi tela, saṁsīda bho sappi tela adhogaccha bho sappi telāti. Taṁ kimmaññasi gāmaṇī, api nu taṁ sappi telaṁ mahā janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā osīdeyya vā saṁsīdeyya vā adho vā gaccheyyati. No hetaṁ bhante.
Evameva kho gāmaṇi, yo so puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā-3 paṭivirato pharusā vācā-6 paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhiko, kiñcāpi taṁ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṁ puriso kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatu" ti, atha kho so puriso kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyayyāti.
Evaṁ vutte asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 7
Khettūpamasuttaṁ
421. Ekaṁ samayaṁ bhagavā nālandāyaṁ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: nanu bhante bhagavā sabbapāṇabhutahitānukampī-7 viharatīti. Evaṁ gāmaṇī tathāgato sabbapāṇabhutahitānugampī viharatīti. Atha kiñcarahi bhante bhagavā ekaccānaṁ sakkaccaṁ dhammaṁ deseti, ekaccānaṁ no tathā sakkaccaṁ dhammaṁ desetīti. [page 315] tena hi gāmaṇī, taṁ yevettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi.
1. Yvāssa - sī, yassa - syā, aṭṭhakathā.
2. Sādhogāmi - aṭṭhakathā (adhogāminīti bhavitabbanti maññe)
3. Sappiṁ - sī 1, 2
4. Uddhaṅgāmi - machasaṁ,
5. Pisunāya vācāya - machasaṁ, syā
6. Pharusāya vācāya - machasaṁ, syā
7. Sabbabhutahitānukampi - sīmu.
[BJT Page 572]
Taṁ kimmaññasi gāmaṇī kassakassa gahapatino tīni khettāni: ekaṁ khettaṁ aggaṁ, ekaṁ khettaṁ majjhimaṁ, ekaṁ khettaṁ hīnaṁ jaṅgalaṁ ūsaraṁ-1. Pāpabhumi, taṁ kimmaññasi gāmaṇi asu kassako gahapati bījāni patiṭṭhāpetukāmo kattha paṭhamaṁ patiṭṭhāpeyya, yaṁ vā aduṁ khettaṁ aggaṁ yaṁ vā aduṁ khettaṁ majjhimaṁ yaṁ vā aduṁ khettaṁ hīnaṁ jaṅgalaṁ ūsaraṁ pāpabhuminti. Asu bhante kassako gahapati bījāni patiṭṭhāpetukāmo yaṁ aduṁ khettaṁ aggaṁ tattha patiṭṭhāpeyya, tattha patiṭṭhāpetvā yaṁ aduṁ khettaṁ majjhimaṁ tattha patiṭṭhāpeyya, tattha patiṭṭhāpetvā yaṁ aduṁ khettaṁ hīnaṁ jaṅgalaṁ ūsaraṁ pāpabhumi tattha patiṭṭhāpeyyapi nopi patiṭṭhāpeyya. Taṁ kissa hetu? Antamaso gobhattampi bhavissatīti.
Seyyathāpi gāmaṇi yaṁ aduṁ khettaṁ aggaṁ, evameva mayhaṁ bhikkhubhikkhuniyo, tesāhaṁ dhammaṁ desemi ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi, taṁ kissa hetu? Ete hi gāmaṇi, maṁdīpā maṁleṇā maṁtāṇā maṁsaraṇā viharanti.
Seyyathāpi gāmaṇi, yaṁ aduṁ khettaṁ majjhimaṁ, evameva mayhaṁ upāsakaupāsikāyo. Tasempahaṁ-2 dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevala paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi, taṁ kissa hetu? Ete hi gāmaṇi maṁdīpā maṁleṇā maṁtāṇā maṁsaraṇā viharanti.
Seyyathāpi gāmaṇi, yaṁ aduṁ khettaṁ hīnaṁ jaṅgalaṁ [page 316] ūsaraṁ pāpabhumi. Evameva mayhaṁ aññatitthiyā samaṇabrāhmaṇā paribbājakā, tesampahaṁ dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi. Taṁ kissa hetu? Appeva nāma ekapadampi ājāneyyuṁ, taṁ nesaṁ assa dīgharattaṁ hitāya sukhāya.
Seyyathāpi gāmaṇi, purisassa tayo udakamaṇikā, eko udakamaṇiko acchiddo ahārī-3 aparihārī, eko udakamaṇiko acchiddo hārī parihārī, eko udakamaṇiko chiddo hārī parihārī. Taṁ kimmaññasi gāmaṇi asu pariso udakaṁ nikkhipitukāmo kattha paṭhamaṁ nikkhipeyya yo vā so udakamaṇiko acchiddo ahārī parihārī, yo vā so udakamaṇiko acchiddo hārī parihārī, yo vā so udakamaṇiko chiddo hārī parihārīti.
1. Osaraṁ - aṭṭhakathā, syā.
2. Tesāhaṁ - sayā,
Tesamyāhaṁ - machasaṁ
3. Āhāri - sī: sabbattha
[BJT Page 574]
Asu bhante puriso udakaṁ nikkhipitukāmo yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyāpi nopi nikkhipeyya, taṁ kissa hetu? Antamaso bhaṇḍadhovanampi-1 bhavissatiti.
Seyyathāpi gāmaṇi yo so udakamaṇiko acchiddo ahārī aparihārī, evameva mayhaṁ bhikkhubhikkhuniyo, tesāhaṁ dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi, taṁ kissa hetu? Ete hi gāmaṇi, maṁdīpā maṁleṇā maṁtāṇā maṁsaraṇā viharanti.
Seyyathāpi gāmaṇi, yo so udakamaṇiko acchiddo hārī parihārī, evameva mayhaṁ upāsakaupāsikāyo. Tesampahaṁ [page 317] dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi, taṁ kissa hetu? Ete hi gāmaṇi maṁdīpā maṁleṇā maṁtāṇā maṁsaraṇā viharanti.
Seyyathāpi gāmaṇi, yo so udakamaṇiko jiddo hārī parihārī, evameva mayhaṁ aññatitthiyā samaṇabrāhmaṇaparibbājakā, tesampahaṁ dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi. Taṁ kissa hetu? Appeva nāma ekapadampi ājāneyyuṁ, taṁ nesaṁ assa dīgharattaṁ hitāya sukhāyāti.
Evaṁ vutte asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 8
Saṅkhadhamasuttaṁ
422. Ekaṁ samayaṁ bhagavā nālandāyaṁ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: kathannukho gāmaṇi, nigaṇṭho nātaputto sāvakānaṁ dhammaṁ desetīti
1. Bhaṇḍadhovanamattampi - sīmu.
[BJT Page 576]
Evaṁ kho bhante nigaṇṭho nātaputto sāvakānaṁ dhammaṁ deseti: yo koci pāṇamatipāteti-1 sabbo so āpāyiko nerayiko. Yo koci adinnamādiyati sabbo so āpāyiko nerayiko. Yo koci kāmesu micchā carati sabbo so āpāyiko nerayiko. Yo koci musā haṇati sabbo so āpāyiko nerayiko. Yaṁ bahulaṁ yaṁ bahulaṁ viharati tena tena niyyatīti. 2 Evaṁ kho bhante nigaṇṭho nātaputto sāvakānaṁ dhammaṁ desetīti.
Yaṁ bahulaṁ yaṁ bahulañca gāmaṇi viharati tena [page 318] tena niyyatīti evaṁ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṁ. Taṁ kimmaññasi gāmaṇi yo so puriso pāṇātipātī, rattiyā vā divasassa vā samayāsamayaṁ upādāya, katamo bahutaro samayo yaṁ vā so pāṇaṁ atipāteti yaṁ vā so pāṇaṁ nātipātetīti.
Yo so bhante puriso pāṇātipātī, rattiyā vā divasassa vā samayāsamayaṁ upādāya appataro so samayo yaṁ so pāṇaṁ atipāteti. Atha kho so va bahutaro samayo yaṁ so pāṇaṁ nātipātetīti. Yaṁ bahulaṁ yaṁ bahulañca gāmaṇi viharati tena tena nīyyatīti evaṁ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṁ.
Taṁ kimmaññasi gāmaṇi, yo so puriso adinnādāyī, rattiyā vā divasassa vā samayāsamayaṁ upādāya katamo bahutaro samayo yaṁ vā so adinnaṁ ādiyati yaṁ vā so adinnaṁ nādiyatīti. Yo so bhante puriso adinnādāyī rattiyā vā divasassa vā samayāsamayaṁ upādāya, appataro so samayo yaṁ so adinnaṁ ādiyati, atha kho sova bahutaro samayo yaṁ so adinnaṁ nādiyatīti. Yaṁ bahulaṁ yaṁ bahulañca gāmaṇi viharati tena tena nīyyatīti, evaṁ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṁ.
1. Matimāpeti - sī 1, 2, syā
2. Sīyyātīti - ni 1.
[BJT Page 578]
Taṁ kimmaññasi gāmaṇi yo so puriso kāmesu micchācārī, rattiyā vā divasassa vā samayāsamayaṁ upādāya katamo bahutaro samayo yaṁ vā so kāmesu micchā carati, yaṁ vā so kāmesu micchā na caratīti. Yo so bhante puriso kāmesu micchācārī, rattiyā vā divasassa vā samayāsamayaṁ upādāya appataro so samayo yaṁ so kāmesu micchā carati. Atha kho sova bahutaro samayo yaṁ so kāmesu micchā na carati. Yaṁ bahulaṁ yaṁ bahulañca gāmaṇi viharati tena tena [page 319] nīyayatīti, evaṁ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṁ.
Taṁ kimmaññasi gāmaṇi, yo so puriso musāvādī rattiyā vā divasassa vā samayāsamayaṁ upādāya katamo bahutaro samayo yaṁ vā so musā bhaṇati, yaṁ vā so musā na bhaṇatīti. Yo so bhante puriso musāvādī rattiyā vā divasassa vā samayāsamayaṁ upādāya appataro so samayo yaṁ so musā bhaṇati. Atha kho sova bahutaro samayo yaṁ so musā na bhaṇatīti. Yaṁ bahulaṁ yaṁ bahulañca gāmaṇi viharati tena tena nīyyatīti, evaṁ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṁ.
Idha gāmaṇi ekacco satthā evaṁvādī hoti evaṁ diṭṭhi: yo koci pāṇamatipāteti sabbo so āpāyiko nerayiko, yo koci adinnaṁ ādiyati sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati sabbo so āpāyiko nerayiko, yo koci musā bhaṇati sabbo so āpāyiko nerayikoti. Tasmiṁ kho pana gāmaṇi satthari sāvako abhippasanno hoti, tassa evaṁ hoti mayhaṁ kho satthā evaṁ vādī evaṁ diṭṭhi: "yo koci pāṇamatipāteti sabbo so āpāyiko nerayikoti. Atthi kho pana mayā pāṇo atipātito-1 ahampi āpāyiko nerayikoti diṭṭhiṁ paṭilabhati. Taṁ gāmaṇi vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā-2 yathābhataṁ nikkhitto evaṁ niraye.
1. Atimāpito-sī 1, 2, syā.
2. Nissajitvā - syā.
[BJT Page 580]
Mayhaṁ kho satthā evaṁ vādī evaṁ diṭṭhi: "yo koci adinnaṁ ādiyati sabbo so āpāyiko nerayiko" ti. Atthi kho pana mayā adinnaṁ ādinnaṁ, ahampamhi āpāyiko nerayikoti diṭṭhiṁ paṭilabhati, taṁ gāmaṇi vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
Mayhaṁ kho satthā evaṁ vādī evaṁ diṭṭhi: "yo koci kāmesu micachā carati, sabbo [page 320] so āpāyiko nerayiko" ti. Atthi kho pana mayā kāmesu micchāciṇṇaṁ-1 , ahampamhi āpāyiko nerayikoti diṭṭhiṁ paṭilabhati, taṁ gāmaṇi vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
Mayhaṁ kho satthā evaṁ vādī evaṁ diṭṭhi: "yo koci musā bhaṇati sabbo so āpāyiko nerayiko" ti. Atthi kho pana mayā musā bhaṇitaṁ ahampamhi āpāyiko nerayikoti diṭṭhiṁ paṭilabhati, taṁ gāmaṇi vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
Idha pana gāmaṇi tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So aneka pariyāyena pāṇātipātaṁ garahati vigarahati pāṇātipātāviramathāti cāha, adinnādānaṁ garahati vigarahati ādinnādānā viramathāti cāha, kāmesu micchācāraṁ garahati vigarahati kāmesu micchācārā viramathāti cāha, musāvādaṁ garahati vigarahati musāvādā viramathāti cāha.
Tasmiṁ kho pana gāmaṇi satthari sāvako abhippasanno hoti, so iti paṭisañcikkhati:
Bhagavā kho anekapariyāyena pāṇātipātaṁ garahati vigarahati pāṇātipātā viramathāti cāha: atthi kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā; yo kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā, taṁ na suṭṭhu taṁ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṁ na me taṁ pāpakaṁ-2 kammaṁ akataṁ bhavissatīti, so iti paṭisaṅkhāya taṁ ceva pāṇātipātaṁ pajahati, āyatiñca pāṇātipātā paṭivirato hoti; evametassa pāpassa kammassa pahānaṁ hoti, evametassa pāpassa kammassa samatikkamo hoti.
1. Micchācārāciṇṇaṁ syā.
2. Pāpaṁ - sī.
[BJT Page 582]
Bhagavā kho anekapariyāyena adinnādānaṁ garahati vigarahati adinnādāna viramathāti cāha: atthi kho pana mayā adinnaṁ ādinnaṁ yāvatakaṁ vā tāvatakaṁ vā; yaṁ kho pana mayā adinnaṁ ādinnaṁ yāvatakaṁ vā tāvatakaṁ vā, taṁ na suṭṭhu taṁ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṁ na me taṁ pāpakaṁ kammaṁ akataṁ bhavissatīti, so iti paṭisaṅkhāya tañceva [page 321] adinnādānaṁ pajahati, āyatiñca adinnādānā paṭivirato hoti; evametassa pāpassa kammassa pahānaṁ hoti, evametassa pāpassa kammassa samatikkamo hoti.
Bhagavā kho anekapariyāyena kāmesu micchācāraṁ garahati vigarahati kāmesu micchācārā viramathāti cāha: atthi kho pana mayā kāmesu micchāciṇṇaṁ yāvatakaṁ vā tāvatakaṁ vā; yaṁ kho pana mayā kāmesu micchāciṇṇaṁ yāvatakaṁ vā tāvatakaṁ vā, taṁ na suṭṭhu taṁ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṁ na me taṁ pāpakaṁ kammaṁ akataṁ bhavissatīti, so iti paṭisaṅkhāya taṁ ceva kāmesu micchācāraṁ pajahati, āyatiñca kāmesu micchācārā paṭivirato hoti; evametassa pāpassa kammassa pahānaṁ hoti, evametassa pāpassa kammassa samatikkamo hoti.
Bhagavā kho anekapariyāyena musāvādaṁ garahati vigarahati musāvadā viramathāti cāha: atthi kho pana mayā musā bhaṇitaṁ yāvatakaṁ vā tāvatakaṁ vā; yaṁ kho pana mayā musā bhaṇitaṁ yāvatakaṁ vā tāvatakaṁ vā, taṁ na suṭṭhu taṁ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṁ na me taṁ pāpakaṁ kammaṁ akataṁ bhavissatīti, so iti paṭisaṅkhāya taṁ ceva musāvādaṁ pajahati, āyatiñca musāvādā paṭivirato hoti; evametassa pāpassa kammassa pahānaṁ hoti, evametassa pāpassa kammassa samatikkamo hoti.
So pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, pisuṇāvācaṁ pahāya pisuṇāyavācāya paṭivirato hoti, pharusaṁvācaṁ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, abhijjhaṁ pahāya anabhijjhālū hoti, vyāpādadosaṁ [page 322] pahāya abyāpannacitto hoti, micchādiṭṭhiṁ pahāya sammādiṭṭhiko hoti.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṁ bhāvitāya mettāya cetovimuttiyā evaṁ bahulīkatāya yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
[BJT Page 584]
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṁ bhāvitāya karuṇāya cetovimuttiyā evaṁ bahulīkatāya yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṁ bhāvitāya muditāya cetovimuttiyā evaṁ bahulīkatāya yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṁ bhāvitāya upekhāya cetovimuttiyā evaṁ bahulīkatāya yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.
Evaṁ vutte asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 9
Kulasuttaṁ
423. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena nālandā tadavasari. [page 323] tatra sudaṁ bhagavā nālandāyaṁ viharati pāvārikambavane. Tena kho pana samayena nālandā dubbhikkhā hoti dvihitikā-1. Setaṭṭhikā-2. Salākāvuttā. Tena kho pana samayena nigaṇṭho nātaputto nālandāyaṁ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṁ. Atha kho asibandhakaputto gāmanī nigaṇṭhasāvako yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho asibandhakaputtaṁ gāmaṇīṁ nigaṇṭho nātaputto etadavoca:
Ehi tvaṁ gāmaṇi, samaṇassa gotamassa vādaṁ āropehi, evante kalyāṇo kittisaddo abbhuggacchati: "asibaddhakaputtena gāmaṇinā samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādo āropito" ti. Kathaṁ panāhaṁ bhante samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādaṁ āropessāmīti. Ehi tvaṁ gāmaṇi, yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṁ gotamaṁ evaṁ vadehi: nanu bhante bhagavā anekapariyāyena kulānaṁ anuddayaṁ-3. Vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampaṁ vaṇṇetīti.
1. Duhitikā katthavi
2. Setaṭṭhikā - aṅguttara
3. Anudayaṁ - sī 1, 2. Syā.
[BJT Page 586]
Sace te gāmaṇi samaṇo gotamo evaṁ phuṭṭho evaṁ vyākaroti: "evaṁ gāmaṇi tathāgato anekapariyāyena kulānaṁ anuddayaṁ vaṇṇoti, anurakkhaṁ vaṇṇeti, anukampaṁ vaṇṇetī" ti tamenaṁ tvaṁ evaṁ vadeyyāsi: atha kiñcarahi bhante bhagavā dubbhikkhe dvihitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṁ cārikaṁ carati? Ucchedāya bhagavā kulānaṁ paṭipanno, anayāya bhagavā kulānaṁ paṭipanno, upaghātāya bhagavā kulānaṁ paṭipannoti. Imaṁ kho te gāmaṇi samaṇo gotamo ubhato koṭikaṁ pañhaṁ phuṭṭho neva sakkhīti uggilituṁ neva sakkhīti ogilitunti.
[page 324] evaṁ bhanteti kho asibandhakaputto gāmaṇi nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nātaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca: "nanu bhante bhagavā anekapariyāyena kulānaṁ anuddayaṁ vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampaṁ vaṇṇetīti. " Evaṁ gāmaṇi tathāgato anekapariyāyena kulānaṁ anuddayaṁ vaṇṇeti, anurakkhaṁ vaṇṇeti, anukampaṁ vaṇṇetīti. Atha kiñcarahi bhante bhagavā dukkhikkhe dvīhitike setaṭṭhike, salākāvutte mahatā bhikkhusaṅghena saddhiṁ cārikaṁ carati? Ucchedāya bhagavā kulānaṁ paṭipanno, anayāya bhagavā kulānaṁ paṭipanno, upaghātāya bhagavā kulānaṁ paṭipannoti.
Ito so gāmaṇi ekanavuto kappo-2. , Yamahaṁ anussarāmi. Nābhijānāmi kiñcikulaṁ pakkabhikkhāanuppadānamattena-3 upahatapubbaṁ atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahabhogāni pahūtajātarūparajatāni pahūtacittupakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca saññamasambhūtāni ca. -4.
Aṭṭha kho gāmaṇī hetu aṭṭha paccayā kulānaṁ upaghātāya. Rājato vā kulāni upaghātaṁ gacchanti, corato vā kulāni upaghātaṁ gacchanti, aggito vā kulāni upaghātaṁ gacchanti, udakato vā kulāni upaghātaṁ gacchanti, nihitaṁ vā nādhigacchanti, -5. Duppayuttā vā kammantaṁ jahanti, -6. Kulānaṁ vā kulaṅgāro uppajjati yo te bhoge [page 325] vikirati vidhamati viddhaṁseti, aniccatāyeva aṭṭhamīti. Ime kho gāmaṇi aṭṭhahetu aṭṭhapaccayā kulānaṁ upaghātāya. Imesu kho gāmiṇi aṭṭhasu hetusu aṭṭhasu paccayesu santesu saṁvijjamānesu yo maṁ evaṁ vadeyya: "ucchedāya bhagavā kulānaṁ paṭipanno, anayāya bhagavā kulānaṁ paṭipanno, upaghātāya bhagavā kulānaṁ paṭipannoti. Taṁ gāmaṇi vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajitvā yathābhataṁ nikkhitto evaṁ nirayeti.
-------------------------
1. Sakkhati - machasaṁ, syā, sī 2
2. Ekanavūtikappe - sīmu. Machasaṁ
3. Pakkhabhikkhādānena - syā
4. Sāmaññasambhūtāni ca - machasaṁ
5. Ṭhānāvigacchiti - machasaṁ
6. Kammanatā jahanti - sīmu.
[BJT Page 588]
Evaṁ vutte asibandhakaputto gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
8. 1. 10
Maṇicūḷakasuttaṁ
424. Ekaṁ samayaṁ bhagavā rājagahe viharati veevane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: "kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ. Patigaṇhanti samaṇā sakyaputtiyā jātarūparajata" nti.
Tena kho pana samayena manicūḷako gāmaṇī tassaṁ parisāyaṁ nisinno hoti. Atha kho maṇicūḷako gāmaṇī taṁ parisaṁ etadavoca: mā ayyā evaṁ avacuttha, na kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho maṇicūḷako gāmaṇi taṁ parisaṁ saññapetuṁ. Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. [page 326] ekamantaṁ nisinno kho maṇiḷacūko gāmaṇi bhagavantaṁ etadavoca:
Idha bhante rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatinānaṁ ayamantarā kathā udapādi: kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ, sādiyanti samaṇā sākyaputtiyā jātarūparajataṁ, patigaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Evaṁ vuttāhaṁ bhante taṁ parisaṁ etadavoca: mā ayyā evaṁ avacuttha, na kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiṁ khohaṁ taṁ bhante parisaṁ saññapetuṁ. Kaccāhaṁ bhante evaṁ vyākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ vyākaromi, na ca koci saha dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchatīti
[BJT Page 590]
Taggha tvaṁ gāmaṇi evaṁ vyākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ vyākarosi, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati. Na hi kappati gāmaṇi samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ, nikkhitta maṇisuvaṇṇā samaṇā sākyaputtiyā apetajātarūparajatā.
Yassa kho gāmaṇi jātarūparajataṁ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañcakāmaguṇā kappanti, ekaṁsenetaṁ gāmaṇi dhāreyyāsi: assamaṇadhammo asakkiyaputtiyadhammoti. Api cāhaṁ gāmaṇi evaṁ vadāmi: tiṇaṁ tiṇatthikena pariyesitabbaṁ, dāruṁ dārutthikena pariyesitabbaṁ, sakaṭaṁ sakaṭatthikena pariyesitabbaṁ puriso purisatthikena [page 327] pariyesitabbo. Natvevāhaṁ gāmaṇi kenaci pariyāyena jātarūparajataṁ sāditabbaṁ pariyesitabbanti vadāmīti
8. 1. 11
Bhadrakasuttaṁ
425. Ekaṁ samayaṁ bhagavā mallesu-1 viharati uruvelakappaṁ nāma mallānaṁ nigamo. Atha kho bhadrako-2 gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhadrako gāmaṇī bhagavantaṁ etadavoca: sādhu me bhante bhagavā dukkhassa samudayañca atthagamañca desetuti. Ahañce-3 te gāmaṇi atītaṁ addhānaṁ ārabbha dukkhassa samudayañca atthagamañca deseyyaṁ: "evaṁ ahosi atītamaddhāna" nti tatra te siyā kaṅkhā siyā vimati. Ahañce te gāmaṇi anāgatamaddhānaṁ ārabbha dukkhassa samudayañca atthagamañca deseyyaṁ. "Evaṁ bhavissati anāgatamaddhāna"nti tatrāpi te siyā kaṅkhā siyā vimati. Api cāhaṁ gāmaṇi idheva nisinno ettha ca te nisinnassa dukkhassa samudayañca atthagamañca desissāmi. Taṁ suṇohi, sādhukaṁ manasi karohi, bhāsissāmīti. Evaṁ bhanteti kho bhadrako gāmaṇi bhagavato paccassosi bhagavā etadavoca:
1. Malatesu - sī 1, 2
2. Bhadragato - sī 1, gandhabhako - syā
3. Ahañca sī 1, syā.
[BJT Page 592]
Taṁ kimmaññasi gāmaṇi atthi te uruvelakappe manussā yesante [page 328] vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti. Atthi me bhante uruvelakappe manussā yesaṁ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti. Atthi pana te gāmaṇi uruvelakappe manussā yesante vadhena vā bandhena vā garahāya vā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti. Atthi me bhante uruvelakappe manussā yesaṁ me vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti.
Konu kho gāmaṇi hetu kho paccayo yena te ekaccānaṁ uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā?. Ko pana gāmaṇi hetu ko paccayo yena te ekaccānaṁ uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti. Yesaṁ me bhante uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā atthi me tesu chandarāgo. Yesaṁ pana me bhante uruvelakappiyānaṁ manussānaṁ vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā natthi me tesu chandarāgoti.
Iminā tvaṁ gāmaṇi dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṁ nehi, yaṁ kho kiñci atītamaddhānaṁ dukkhaṁ uppajjamānaṁ uppajjati. Sabbantaṁ chandamūlakaṁ chandanidānaṁ, chando hi mūlaṁ dukkhassa yaṁ hi kiñci anāgatamaddhānaṁ dukkhaṁ uppajjamānaṁ uppajjissati, sabbantaṁ chandamūlakaṁ chandanidānaṁ chando hi mūlaṁ dukkhassāti. Acchariyaṁ bhante abbhutaṁ bhante yāva subhāsitamidaṁ bhante bhagavatā "yaṁ kiñci -1 atītamaddhānaṁ dukkhaṁ uppajjamānaṁ [page 329] uppajjati sabbantaṁ chandamūlakaṁ chandanidānaṁ, chando hi mūlaṁ dukkhassa. Yaṁ kiñci anāgatamaddhānaṁ dukkhaṁ uppajjamānaṁ uppajjissati sabbantaṁ chandamūlakaṁ chandanidānaṁ, chando hi mūlaṁ dukkhassāti. -2
1. Atītamaddhānanti pāṭho marammapotthake na dissate
2. Antarita pāṭhopi marammapotthake na dissate.
[BJT Page 594]
Atthi me bhante ciravāsī-1. Nāma kumāro, bahi āvasathe-2. Paṭivasati, so khvāhaṁ bhante kālasseva vuṭṭhāya purisaṁ uyyojemi: "gaccha bhaṇe ciravāsiṁ kumāraṁ jānāhīti. Yāvakīvañca bhante so puriso nāgacchati tassa me hoteva aññathattaṁ; mā heva-3 ciravāsissa kumārassa kiñci ābādhayitthāti-4. Taṁ kimmaññasi gāmaṇi, ciravāsissa te kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti. Ciravāsissa me bhante kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṁ, kimpana me nūppajjissanti sokaparidevadukkhedomanassupāyāsāti. Imināpi kho etaṁ gāmaṇi pariyāyena veditabbaṁ "yaṁ kiñci dukkhaṁ uppajjamānaṁ uppajjati, sabbantaṁ chandamūlakaṁ chandanidānaṁ chando hi mūlaṁ dukkhassā" ti.
Taṁ kimmaññasi gāmaṇi yadā te ciravāsissa mātā adiṭṭhā āsi assutā, ahosi ciravāsissa mātuyā chando vā rāgo vā pemaṁ vāti. No hetaṁ bhante. Dassanaṁ vā te gāmaṇi āgamma savanaṁ vā te gāmaṇi āgamma evante ahosi: ciravāsissa mātuyā chando vā rāgo vā pemaṁ vāti. Evaṁ bhante. Taṁ kimmaññasi gāmaṇi. Ciravāsissa mātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti. [page 330] ciravāsissa mātuyā me bhante vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṁ, kimpana me nūppajjissanti sokaparidevadukkhadomanassupāyāsāti. Imināpi kho etaṁ gāmaṇi pariyāyena veditabbaṁ yaṁ kiñci dukkhaṁ uppajjamānaṁ uppajjati sabbantaṁ chandamūlakaṁ chandanidānaṁ, chandohi mūlaṁ dukkhassāti.
8. 1. 12
Rāsiyasuttaṁ
426. Atha kho rāsiyo gāmaṇi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rāsiyo gāmaṇi bhagavantaṁ etadavoca: sutaṁ metaṁ bhante samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upavadati upakkosatīti. Ye te bhante evamāhaṁsu: samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lukhajīviṁ ekaṁsena upavadati upakkosatīti. Kacci te bhante bhagavato vuttavādino na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ vyākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchatīti.
1. Ciranivāsī - sī 1, 2.
2. Āvāsake - aṭṭhakathā
3. Hevaṁ - syā
4. Ābādhayethāti - syā
[BJT Page 596]
Ye te gāmaṇi evamāhaṁsu: samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lukhajīviṁ ekaṁsena upavadati, upakkosatīti, na me te vuttavādino, abbhācikkhanti ca pana maṁ te asatā abhūtena-1. Dve me gāmaṇi antā pabbajitena na sevitabbā: yo cāyaṁ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito. Yo cāyaṁ attakilamathānuyogo dukkho anariyo anatthasaṁhito, ete te gāmaṇi ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā [page 331] cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.
Tayo kho me gāmaṇi kāmabhogino santo saṁvijjamānā lokasmiṁ. Katame tayo. Idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti pīṇeti na saṁvibhajati-2 na puññāni karoti, idha pana gāmaṇī, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni ca karoti.
Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi [page 332] na attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni ca karoti.
1. Asatā tucchā abhūtena machasaṁ 2. Saṁvibhajjati - sī 1, 2
[BJT Page 598]
Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asahasena, dhammena bhoge pariyesitvā asāhasena na attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti. Idha pana gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asahāsena. Dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni ca karoti. Te ca bhoge gathito-1. Mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena [page 333] attānaṁ sukheti pīṇeti saṁvibhajati puññāni ca karoti. Te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapaññe paribhuñjati.
Tatra gāmaṇi yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi gārayho. Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na attānaṁ sukheti pīṇetīti iminā dutiyena ṭhānena gārayho, na saṁvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho. Ayaṁ gāmiṇī kāmabhogī imehi tīhi ṭhānehi gārayho.
Tatra gāmaṇi yvāyaṁ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti, ayaṁ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho. Ekena ṭhānena pāsaṁso. Katamehi dvīhi ṭhānehi gārayho?
Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na saṁvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaṁso: attānaṁ sukheti pīṇetīti. Iminā ekena ṭhānena pāsaṁso, ayaṁ gāmaṇī kāmabhogī imehi dvihī ṭhānehi gārayho, iminā ekena ṭhānena pāsaṁso.
1. Gadhito - machasaṁ, syā.
[BJT Page 600]
Tatra gāmaṇi yvāyaṁ-1. Kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena [page 334] attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, ayaṁ gāmaṇi kāmabhogī ekena ṭhānena gārayho. Dvihi ṭhānehi pāsaṁso. Katamena ekena ṭhānena gārayho? Adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho, katamehi dvīhi ṭhānehi pāsaṁso: attānaṁ sukheti pīṇetīti iminā paṭhamena ṭhānena pāsaṁso. Saṁvibhajati puññāni karotīti iminā dutiyena ṭhānena pāsaṁso. Ayaṁ gāmaṇi kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṁso.
Tatra gāmaṇī yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti. Na saṁvibhajati na puññāni karoti. Ayaṁ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaṁso, dvīhi ṭhānehi gārayho. Katamehi dvīhi ṭhānehi pāsaṁso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṁso, attānaṁ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṁso, katamehi dvīhi ṭhānehi gārayho: adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na saṁvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṁ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaṁso, imehi dvīhi ṭhānehi gārayho.
1. Soyaṁ- sī 1.
[BJT Page 602]
Tatra gāmaṇī yvāyaṁ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti. Ayaṁ gāmaṇi kāmabhogī tihi ṭhānehi pāsaṁso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaṁso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṁso, attānaṁ sukheti pīṇetīti iminā dutiyena ṭhānena [page 335] pāsaṁso, saṁvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṁso. Katamena ekena ṭhānena gārayho: adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho. Ayaṁ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaṁso. Iminā ekena ṭhānena gārayho.
Tatra gāmaṇi yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṁ sukheti pīṇeti na saṁvibhajati na puññāni karoti. Ayaṁ gāmaṇi kāmabhogī ekena ṭhānena pāsaṁso, dvīhi ṭhānehi gārayho. Katamena ekena ṭhānena pāsaṁso: dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaṁso. Katamehi dvīhi ṭhānehi gārayho: na attānaṁ sukheti pīṇetīti iminā paṭhamena ṭhānena gārayho, na saṁvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṁ gāmaṇi kāmabhogī iminā ekena ṭhānena pāsaṁso, imehi dvīhi ṭhānehi gārayho.
[page 336] tatra gāmaṇi yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti, na saṁvibhajati, na puññāni karoti, ayaṁ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṁso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṁso, attānaṁ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṁso. Katamena ekena ṭhānena gārayho: na saṁvibhajati na puññāni karotīti iminā ekena ṭhānena gārayho. Ayaṁ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaṁso, iminā ekena ṭhānena gārayho.
[BJT Page 604]
Tatra gāmaṇi yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti. [page 337] te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇa pañño paribhuñjati, ayaṁ gāmaṇi kāmabhogī tīhi ṭhānehi pāsaṁso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaṁso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṁso. Attānaṁ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṁso, saṁvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṁso, katamena ekena ṭhānena gārayho: te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti iminā ekena ṭhānena gārayho. Ayaṁ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaṁso, iminā ekena ṭhānena gārayho.
Tatra gāmaṇī yvāyaṁ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṁ sukheti pīṇeti saṁvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati, ayaṁ gāmaṇi kāmabhogī catuhi ṭhānehi pāsaṁso. Katamehi catuhi ṭhānehi pāsaṁso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṁso, attānaṁ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṁso, saṁvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṁso, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti iminā catutthena ṭhānena pāsaṁso. Ayaṁ gāmaṇi kāmabhogī imehi catuhi ṭhānehi pāsaṁso.
Tayome gāmaṇi tapassino lukhajīvino-1. Santo saṁvijjamānā lokasmiṁ. Katame tayo: idha gāmaṇi ekacco tapassī lukhajīvi saddhā-2. Agārasmā anagāriyaṁ pabbajito hoti: "appeva nāma kusalaṁ dhammaṁ adhigaccheyyaṁ, appeva nāma uttarimanussadhammā-3. Alamariyañāṇadassanavisesaṁ sacchikareyya" nti. So attānaṁ ātāpeti paritāpeti, kusalañca dhammaṁ nādhigacchati, uttarimanussaṁ dhammā alamariyañāṇadassanavisesaṁ na sacchikaroti.
Idha pana gāmaṇi ekacco tapassī lukhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti: "appeva nāma kusalaṁ dhammaṁ adhigaccheyyaṁ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṁ sacchikareyya"nti. So attānaṁ ātāpeti paritāpeti, kusalañca kho dhammaṁ adhigacchati, uttariñca manussadhammā alamariyañāṇadassana visesaṁ na sacchikaroti.
1. Lukhājīvino - sī 1, 2
2. Saddo - syā
3. Uttarimanussadhammaṁ - syā.
[BJT Page 606]
[page 338] idha pana gāmaṇi ekacco tapassī lukhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti: "appevanāma kusalaṁ dhammaṁ adhigaccheyyaṁ, appevanāma uttarimanussadhammā alamariyañāṇadassanavisesaṁ sacchikareyya"nti. So attānaṁ ātāpeti paritāpeti, kusalañca dhammaṁ adhigacchati, uttarimanussadhammā alamariyañāṇadassanavisesaṁ sacchikaroti.
Tatra gāmaṇi yvāyaṁ tapassī lukhajīvī attānaṁ ātāpeti paritāpeti, kusalañca dhammaṁ nādhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaṁ na sacchikaroti. Ayaṁ gāmaṇi tapassī lukhajīvi tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi garayho: attānaṁ ātāpeti paritāpetīti iminā paṭhamena ṭhānena gārayho, kusalañca dhammaṁ nādhigacchatīti iminā dutiyena ṭhānena gārayho, uttariñca manussadhammā alamariyañāṇadassanavisesaṁ na sacchikarotīti iminā tatiyena ṭhānena gārayho. Ayaṁ gāmaṇi tapassī lukhajīvi imehi tīhi ṭhānehi gārayho.
Tatra gāmaṇi yvāyaṁ tapassī lukhajīvī attānaṁ ātāpeti paritāpeti, kusalaṁ hi kho dhammaṁ adhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaṁ na sacchikaroti. Ayaṁ gāmaṇī tapassī lukhajīvi dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṁso. Katamehi dvīhi ṭhānehi gārayho: attānaṁ ātāpetaki paritāpetīti iminā paṭhamena ṭhānena gārayho. Uttariñca manussadhammā alamariyañāṇadassanavisesaṁ na sacchikarotīti iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaṁso, kusalaṁ hi kho dhammaṁ adhigacchatīti iminā ekena ṭhānena pāsaṁso. Ayaṁ gāmaṇi tapassī lukhajīvī imehi dvīhi ṭhānehi gārayho, iminā ekena ṭhānena pāsaṁso.
[page 339] tatra gāmaṇi yvāyaṁ tapassī lukhajīvī attānaṁ ātāpeti paritāpeti, kusalañca dhammaṁ adhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaṁ sacchikaroti. Ayaṁ gāmaṇi, tapassī lukhajīvī erakena ṭhānena gārayho, dvīhi ṭhānehi pāsaṁso. Katamena ekena ṭhānena garayho: attānaṁ ātāpeti paritāpetīti iminā ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṁso: kusalañca dhammaṁ adhigacchatīti iminā paṭhamena ṭhānena pāsaṁso, uttariñca manussadhammā alamariyañāṇadassanavisesaṁ sacchikarotīti iminā dutiyena ṭhānena pāsaṁso. Ayaṁ gāmaṇi tapassī lukhajīvī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṁso.
[BJT Page 608]
Tisso imā gāmaṇi sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhi. Katamā tisso:
Yaṁ ratto rāgādhikaraṇaṁ attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, rāge pahīne neva attavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhi. Yaṁ duṭṭho dosādhikaraṇaṁ attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Dose pahīne neva attavyābādhayapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, sandiṭṭhikā [page 340] nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhi. Yaṁ muḷho mohādhikaraṇaṁ attavyābādhāyapi ceteti paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, mehe pahīne neva attavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhi. Imā kho gāmaṇi tisso sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhīti.
Evaṁ vutte rāsiyo gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[BJT Page 610]
8. 1. 13
Pāṭaliyasuttaṁ
427. Ekaṁ samayaṁ bhagavā koliyesu viharati uttarakaṁ-1. Nāma koliyānaṁ nigamo. -2. Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pāṭaliyo gāmaṇī bhagavantaṁ etadavoca: sutaṁ me taṁ bhante "samaṇo gotamo māyaṁ jānātī"ti. Ye te bhante evamāhaṁsu: "samaṇo gotame māyaṁ jānātī" ti, kacci te bhante bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ vyākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā-2. Hi mayaṁ bhante bhagavantanti.
Ye te gāmaṇi evamāhaṁsu: "samaṇo gotamo māyaṁ jānātī" ti, vuttavādino ceva me te, na ca maṁ abhūtena abbhācikkhanti, dhammassa vānudhammaṁ vyākaronti, naca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchatīti. [page 341] saccaṁ yeva kira bho mayaṁ tesaṁ samaṇabrāhmaṇānaṁ na saddahāma: samaṇo gotamo māyaṁ jānātīti. Samaṇo khalu bho gotamo māyāvīti. Yonu kho gāmaṇi evaṁ vadeti, "ahaṁ māyaṁ jānāmī" ti, so evaṁ vadeti, "ahaṁ māyāvī" ti. Tatheva taṁ bhagavā hoti, tatheva taṁ sugata hotīti. Tena hi gāmaṇi taññevettha paṭipucchissāmi, yathā te khameyya tathā naṁ vyākareyyāsi.
Taṁ kimmaññasi gāmaṇi, jānāsi tvaṁ gāmaṇi, koliyānaṁ lambacūḷake bhaṭeti, jānāmahaṁ bhante koliyānaṁ lambacūḷake bhaṭeti. Taṁ kimmaññasi gāmaṇi kimatthīyā koliyānaṁ lambacūḷakā bhaṭāti. Ye ca bhante koliyānaṁ corā te ca paṭisedhetuṁ, yāni ca koliyānaṁ duteyyāni tāni vahātuṁ-4, etadatthāya-5. Bhante koliyānaṁ lambacūḷakā bhaṭāti. Taṁ kimmaññasi gāmaṇi, jānāsi tvaṁ koliyānaṁ lambacūḷake bhaṭe sīlavante vā te dussīle vāti. Jānamahaṁ bhante koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, ye ca loke dussīlā pāpadhammā koliyānaṁ lambacūḷakā bhaṭā tesaṁ aññatarāti.
1. Uttara - machasaṁ, syā
2. Nigame - sī 2.
3. Anabbhācikkhātukāmā - machasaṁ
4. Pahātuṁ - syā
5. Etadatthiyā - machasaṁ.
[BJT Page 612]
Yo nu kho gāmaṇi evaṁ vadeyya: "pāṭaliyo gāmaṇi jānāti koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, pāṭaliyopi gāmaṇi dussīlo pāpadhammo" ti, sammā nu kho so vadamāno vadeyyāti. No hetaṁ bhante, aññe bhante koliyānaṁ lambacūḷakā bhaṭā, aññe'hamasmi. Aññathādhammā koliyānaṁ lambacūḷakā bhaṭā, aññathādhammo'hamasmīti. [page 342] tvaṁ hi gāmaṇi-1. Lacchasi-2. "Pāṭaliyo gāmaṇi jānāti koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo" ti. Kasmā-3, tathāgato na lacchati "tathāgato māyaṁ jānāti, na ca tathāgato māyāvī" ti.
Māyaṁ cāhaṁ gāmaṇi pajānāmi māyāya ca vipākaṁ, yathā paṭipanno ca māyāvī kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Pāṇātipātaṁ cāhaṁ gāmaṇi pajānāmi pāṇātipātassa ca vipākaṁ, yathā paṭipanno ca pāṇātipātī kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Adinnādānaṁ cāhaṁ gāmaṇi pajānāmi adinnādānassa ca vipākaṁ, yathā paṭipanno ca adinnādāyī kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi, kāmesu micchācāraṁ cāhaṁ gāmaṇi pajānāmi, kāmesumicchācārassa ca vipākaṁ, yathā paṭipanno ca kāmesu micchācārī kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi.
Musāvādaṁ cāhaṁ gāmaṇi pajānāmi musāvādassa ca vipākaṁ, yathā paṭipanno ca musāvādī kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Pisunāvācaṁ cāhaṁ gāmaṇi pajānāmi pisunāvācāya ca vipākaṁ, yathā paṭipanno ca pisunāvāco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Pharusavācaṁ cāhaṁ gāmaṇi pajānāmi pharusavācāya ca vipākaṁ, yathā paṭipanno ca pharusavāco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. [page 343] samphappalāpaṁ cāhaṁ gāmaṇi pajānāmi samphappalāpassa ca vipākaṁ, yathā paṭipanno ca samphappalāpī kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.
Abhijjhaṁ cāhaṁ gāmaṇi pajānāmi abhijjhāya ca vipākaṁ, yathā paṭipanno ca abhijjhālū kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Vyāpādapadosañcāhaṁ gāmaṇi pajānāmi vyāpādapadosassa ca vipākaṁ, yathā paṭipanno ca vyāpannacitto kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Micchādiṭṭhiñcāhaṁ gāmaṇī pajānāmi micchādiṭṭhiyā ca vipākaṁ, yathā paṭipanno ca micchādiṭṭhiko kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi.
1. Tvaṁ hi nāma gāmaṇi - machasaṁ, syā.
2. Naccha lacchasi - syā.
3. Tasmā - syā.
[BJT Page 614]
Santi hi gāmaṇi eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyati, yo koci adinnaṁ ādiyati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyati, yo koci kāmesu micchā carati sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyati, yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyatīti.
Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto-1. Suvilitto kappitakesamassū itthikāmehi-2. Rājā maññe paricārento, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaṁ [page 344] evamāhaṁsu: ambho ayaṁ puriso rañño paccatthikaṁ pasayha jīvitā voropesi-3. Tassa rājā attamano abhihāramadāsi. Tenāyaṁ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.
Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā-4. Dakkhiṇato nagarassa sīsaṁ jijjamāno, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā paccābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jindatīti. Tamenaṁ evamāhaṁsu: ambho, ayaṁ puriso rājaverī itthiṁ vā purisaṁ vā jīvitā voropesi, tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārontī ti-5. Taṁ kimmaññasi gāmaṇi api nū te evarūpaṁ diṭṭhaṁ vā sutaṁvāti. Diṭṭhañca no bhante sutañca sūyissati cāti.
Tatra gāmaṇi ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: "yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyatī" ti, saccaṁ vā te āhaṁsu musā vāti. Musā bhante. Ye pana te tucchaṁ musā vilapanti, sīlavanto vā te dussīlā vāti. [page 345] dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā cāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā cāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasiditunti. No hetaṁ bhante.
1. Sunahāto - machasaṁ, syā
2. Kāmesuhi - sī 1, 2
3. Voropati - syā
4. Nikkhamitvā - syā
5. Karaṇāni kārentīti - syā
Karaṇaṁ karonti - sī 1, 2
6. Tucchā - sī 1, 2.
[BJT Page 616]
Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaṁ evamāhaṁsu: ambho ayaṁ puriso rañño paccatthikaṁ pasayha jīvitā voropesi tassa rājā attamano abhihāramadāsi. Tenāyaṁ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.
Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jijjamāno, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā paccābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jindatīti. Tamenaṁ evamāhaṁsu: ambho, ayaṁ puriso gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyi-3. Tena taṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārenti ti. Taṁ kimmaññasi gāmaṇi api nū te evarūpaṁ diṭṭhaṁ vā sutaṁ vāti? Diṭṭhañca no bhante sutañca suyissati cāti. [page 346] tatra gāmaṇi, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino "yo koci adinnaṁ ādiyati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyatī" ti. Saccaṁ vā te āhaṁsu musā vāti? Musā bhante. Ye pana te tucchaṁ musā vilapanti, sīlavanto vā te dussīlā cāti. Dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasīditunti. No hetaṁ bhante.
Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaṁ evamāhaṁsu: ambho, ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaṁ evamāhaṁsu: ambho ayaṁ puriso rañño paccatthikassa dāresu sañcarittaṁ āpajji. Tassa rājā attamano abhihāramadāsi. Tenāyaṁ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.
Dissati kho pana gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jijjamāno, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā paccābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jindatīti? Tamenaṁ evamāhaṁsu: ambho, ayaṁ puriso kulitthisu kulakumārīsu cārittaṁ āpajji. Tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī ti. Taṁ kimmaññasi gāmaṇi, api nu te evarūpaṁ diṭṭhaṁ vā sutaṁ vāti? Diṭṭhiñca no bhante sutañca suyissati cāti. Tatra gāmaṇi, ye te samaṇa brāhmaṇā evaṁvādino evaṁdiṭṭhino "yo koci kāmesu micchācarati, sabbo so diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvediyatī" ti. Saccaṁ vā te āhaṁsu musā vāti. Musā bhante. Ye pana te tucchaṁ-6. Musā vilapanti, sīlavanto vā te dussīlā vāti. Dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā cāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasīditunti. No hetaṁ bhante.
1. Adinnaṁ ādiyati - syā
2. Abhihāra - machasaṁ, syā
3. Ādiyati - syā
4. Tattha - sī 1, 2.
[BJT Page 618]
[page 347] dissati kho pana gāmaṇi, idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti. Tamenaṁ evamāhaṁsu: ambho ayaṁ puriso rājānaṁ musāvādena hāsesi-1. Tassa rājā attamano abhihāramadāsi. Tenāyaṁ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.
Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jijjamāno, tamenaṁ evamāhaṁsu: ambho ayaṁ puriso kiṁ akāsi daḷhāya rajjuyā paccābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ jindatīti. Tamenaṁ evamāhaṁsu: ambho, ayaṁ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṁ bhañji. Tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī ti. Taṁ kimmaññasi gāmaṇi api nū te evarūpaṁ diṭṭhaṁ vā sutaṁ cāti? Diṭṭhiñca no bhante sutañca suyissati cāti. Tatra gāmaṇi, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino "yo koci musā bhaṇati, sabbo so diṭṭheva [page 348] dhamme dukkhaṁ domanassaṁ paṭisaṁvediyatī" saccaṁ vā te āhaṁsu musā cāti? Musā bhante. Ye pana te tucchaṁ musā vilapanti, sīlavanto vā te dussīlā cāti? Dussīlā bhante. Ye pana te dussīlā pāpadhammā, micchāpaṭipannā vā te sammāpaṭipannā vāti? Micchāpaṭipannā bhanate. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti? Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā, kallannu tesu pasīditunti? No hetaṁ bhante.
Acchariyaṁ bhante abbhutaṁ bhante, atthi me bhante āvasathāgāraṁ, tattha mañcakāni atthī, āsanāni atthī, udakamaṇiko atthī, telappadīpo atthī, tattha yo samaṇo vā brāhmaṇo vā vāsaṁ upeti, tenāhaṁ yathāsatti yathābalaṁ saṁvibhajāmi. -2. Bhutapubbaṁ bhante, cattāro satthāro nānādiṭṭhikā nānākhantikā nānārucikā tasmiṁ āvasathāgāre vāsaṁ upagacchiṁsu. Eko satthā evaṁvādi evaṁdiṭṭhi: natthi dinnaṁ, natthi yiṭṭhaṁ natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti.
1. Bhāseti - syā.
2. Samabhajāmi - aṭṭhakathā.
[BJT Page 620]
Eko satthā evaṁvādi evaṁdiṭṭhi: atthi dinnaṁ atthi [page 349] yiṭṭhaṁ atthi hutaṁ atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmanā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti.
Eko satthā evaṁvādī evaṁdiṭṭhi: karato-1. Kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato ādinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyaya, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento natthi tatonidānaṁ puññaṁ, natthi puññassa āgamo. Dānena damena saññamena saccavajjena natthi puññaṁ natthi puññassa āgamoti.
Eko satthā evaṁvādī evaṁdiṭṭhi: karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato ādinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ [page 350] gacchato musā bhaṇato karato karīyati pāpaṁ, khurapariyantenapi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento jindanto chedāpento pacanto pācento atthi tatonidānaṁ pāpaṁ, atthi pāpassa āgamo, dānena damena saññamena saccavajjena atthi puññaṁ atthi puññassa āgamoti.
Tassa mayhaṁ bhante ahudeva kaṅkhā ahudeva vicikicchā: ko su nāma imesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ āha, ko musāti.
Alaṁ hi te gāmaṇī, kaṅkhītuṁ, alaṁ vicikicchituṁ, kaṅkhanīye ca pana te ṭhāne vicikicchā uppannāti. Evaṁ pasannohaṁ-3. Bhante bhagavati, pahoti me bhagavā tathā dhammaṁ desetuṁ yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyanti.
1. Karoto - machasaṁ
2. Gaṅgā - sī 1, 2
3. Pasannāhaṁ - syā.
[Pages missing 622 624 vvv]
[BJT Page 626]
[page 351]
Sa kho so gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi [page 352] sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena [page 353] avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yo'yaṁ satthā evaṁvādī evaṁdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karato karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṁ puññaṁ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṁ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ: so'haṁ na kiñci vyābādhemi tasaṁ vā thāvaraṁ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti, tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhī. [page 354] tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato karuṇāsahagatena [page 355] cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yo'yaṁ satā evaṁvādī evaṁdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karato karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṁ puññaṁ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṁ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayihaṁ: so'haṁ na kiñca vyābādhemi tasaṁ vā thāvaraṁ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti, tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yo'yaṁ satā evaṁvādī evaṁdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karato karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṁ puññaṁ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṁ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ: so'haṁ na kiñca vyābādhemi tasaṁ vā thāvaraṁ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti, tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yo'yaṁ satthā evaṁvādī evaṁdiṭṭhi: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko,
[BJT Page 628]
Natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā yo imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti" sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, so'haṁ na kiñci vyābādhemi tasaṁ vā thāvaraṁ vā. Ubhayamettha kaṭaggāho: yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti. Tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhi. Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
Sa kho so gāmaṇi, ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena [page 356] appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yavā'yaṁ-1 satthā evaṁvādī evaṁdiṭṭhi: "atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā yo imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti"ti. Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ, so'haṁ na kiñci vyābādhemi tasaṁ vā thāvaraṁ vā, ubhayamettha kaṭaggāho: yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti. Tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhi. Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
1. Yoyaṁ - machasaṁ
[BJT Page 630]
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yvā'yaṁ satthā evaṁvādī evaṁdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karato na karīyati [page 357] pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ, natthi puññassa āgamo, dānena damena saññamena saccavajjena natthi puññaṁ natthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ: so'haṁ na kiñci vyābādhemi tasaṁ vā thāvaraṁ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti, tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
Sa kho so gāmaṇi ariyasāvako evaṁ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhasahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: yvā'yaṁ satthā evaṁvādī evaṁdiṭṭhi: "karato kārayato chindato [BJT Page 632]
Chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato [page 358] nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karato karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṁ puññaṁ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṁ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṁ vacanaṁ, apaṇṇakatāya mayhaṁ: so'haṁ na kiñca vyābādhemi tasaṁ vā thāvaraṁ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṁvuto vācāya saṁvuto manasā saṁvuto, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti, tassa pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati. Ayaṁ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
Evaṁ vutte pāṭaliyo gāmaṇī bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya andhakāre vā tela pajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Gāmaṇivaggo paṭhamo
Tatruddānaṁ:
[page 359] caṇḍo tālo yodhājīvo
Hatthassāsi ca khettakā,
Saṅkha kulamaṇibhaddakā ca
Rāsiya pāṭaliyena terasāti.
Gāmaṇisaṁyuttaṁ samattaṁ
[BJT Page 634]
9. Asaṅkhatasaṁyuttaṁ 9. Asaṅkhatavaggo
9. 1. 1
Kāyagatāsatisuttaṁ
428. Asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave asaṅkhataṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave asaṅkhataṁ. Katamo ca bhikkhave asaṅkhatagāmī maggo: kāyagatāsati. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanī.
9. 1. 2
Samathavipassanāsuttaṁ
429. [page 360] asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave asaṅkhataṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave asaṅkhataṁ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho ca vipassanā ca. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanī.
9. 1. 3
Savitakkasavicārasuttaṁ
430. Asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave asaṅkhataṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave asaṅkhataṁ. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko-1 savicāro samādhi, avitakko-2. Vicāramatto samādhi, avitakko avicāro samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanī.
1. Savitakka - machasaṁ. Syā
2. Avitakka - machasaṁ syā
[BJT Page 636]
9. 1. 4
Suññatasamādhisuttaṁ
431. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi animitto samādhi appaṇihito samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
9. 1. 5
Satipaṭṭhānasuttaṁ
432. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro satipaṭṭhānā, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
9. 1. 6
Sammappadhānasuttaṁ
433. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro sammappadhānā. Ayaṁ vuccati bhikkhave asaṅkatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
9. 1. 7
Iddhipādasuttaṁ
434. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro iddhipādā. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
9. 1. 8
Indriyasuttaṁ
435. [page 361] katamo ca bhikkhave asaṅkhatagāmī maggo: pañcindriyāni. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
9. 1. 9
Balasuttaṁ
436. Katamo ca bhikkhave asaṅkhatagāmī maggo: pañca balāni. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
9. 1. 10
Bojjhaṅgasuttaṁ
437. Katamo ca bhikkhave asaṅkhatagāmī maggo: satta bojjhaṅgā. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ kho amhākaṁ anusāsanīti.
[BJT Page 638]
9. 1. 11
Maggaṅgasuttaṁ
438. Katamo ca bhikkhave asaṅkhatagāmī maggo: ariyo aṭṭhaṅgiko maggo ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ kho amhākaṁ anusāsanīti.
Asaṅkhatavaggo paṭhamo
Tatruddānaṁ:
Kāyasamatha-1 savitakko
Suññato satipaṭṭhānā,
Sammappadhānañca iddhipāda
Indriyabalabojjhaṅgamaggāti.
1. Samādhi - sī 1, 2.
[BJT Page 640]
2. Dutiya asaṅkhata vaggo
9. 2. 1
Asaṅkhatasuttaṁ
439. [page 362] asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave asaṅkhataṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave asaṅkhataṁ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 2
Vipassanāsuttaṁ
440. Asaṅkhatañca vo bhikkhave desissāmi, asaṅkhatagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave asaṅkhataṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave asaṅkhataṁ. Katamo ca bhikkhave asaṅkhatagāmī maggo: vipassanā. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 3
Savitakkasavicārasuttaṁ
441. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko [page 363] savicāro samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 4
Avitakkavicāramattasuttaṁ
442. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko vicāramatto samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 642]
9. 2. 5 Avitakkaavicārasuttaṁ
443. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko avicāro samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 6
Suññatasamādhisuttaṁ
444. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 7
Animittasamādhisuttaṁ
445. Katamo ca bhikkhave asaṅkhatagāmī maggo: animitto samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 8
Appaṇihitasamādhisuttaṁ
446. Katamo ca bhikkhave asaṅkhatagāmī maggo: appaṇihito samādhi. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 9
Kāyānupassanāsuttaṁ
447. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 10
Vedanānupassanāsuttaṁ
448. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 644]
9. 2. 11
Cittānupassanāsuttaṁ
449. [page 364] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 12
Dhammānupassanāsuttaṁ
450. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 13
Paṭhamasammappadhānasuttaṁ
451. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 14
Dutiyasammappadhānasuttaṁ
452. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 15
Tatiyasammappadhānasuttaṁ
453. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 646]
9. 2. 16
Catutthasammappadhānasuttaṁ
454. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaṁ akusalānaṁ dhammānaṁ [page 365] ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 17
Chandiddhipādasuttaṁ
455. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 18
Viriyiddhipādasuttaṁ
456. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 19
Cittiddhipādasuttaṁ
457. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 20
Vīmaṁsiddhipādasuttaṁ
458. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu vimaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 648]
9. 2. 21
Saddhindriyasuttaṁ
459. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 22
Viriyindriyasuttaṁ
460. [page 366] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 23
Satindriyasuttaṁ
461. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 24
Samādhindriyasuttaṁ
462. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 25
Paññindriyasuttaṁ
463. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 26
Saddhābalasuttaṁ
464. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhābalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 650]
9. 2. 27
Viriyabalasuttaṁ
465. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyabalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 28
Satibalasuttaṁ
466. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 29
Samādhibalasuttaṁ
467. [page 367] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 30
Paññābalasuttaṁ
468. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññābalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 31
Satisambojjhaṅgasuttaṁ
469. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 32
Dhammavicaya sambojjhaṅgasuttaṁ
470. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 652]
9. 2. 33
Viriyasambojjhaṅgasuttaṁ
471. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 34
Pītisambojjhaṅgasuttaṁ
472. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 35
Passaddhisambojjhaṅgasuttaṁ
473. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 36
Samādhisambojjhaṅgasuttaṁ
474. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 37
Upekhāsambojjhaṅgasuttaṁ
475. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 38
Sammādiṭṭhisuttaṁ
476. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 654]
9. 2. 39
Sammāsaṅkappasuttaṁ
477. [page 368] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 40
Sammāvācāsuttaṁ
478. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 41
Sammākammantasuttaṁ
479. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 42
Sammāājīvasuttaṁ
480. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 43
Sammāvāyāmasuttaṁ
481. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 44
Sammāsatisuttaṁ
482. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena, anukampaṁ upādāya. Kataṁ vo taṁ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
[BJT Page 656]
9. 2. 45
Sammāsamādhisuttaṁ
483. Asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave asaṅkhataṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave asaṅkhataṁ. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, ayaṁ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaṁ vo mayā asaṅkhataṁ, desito asaṅkhatagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
9. 2. 46 - 101
Antasuttāni
484-539. Antañca-1. Vo bhikkhave desissāmi antagāmiñca-2. Maggaṁ taṁ suṇātha. Katamañca bhikkhave antaṁ - pe - anusāsanīti.
(Yathā asaṅkhataṁ tathā vitthāretabbaṁ)
9. 2. 102 - 157
Anāsavasuttāni
540-595. [page 369] anāsavañca vo bhikkhave desissāmi anāsavagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 158 - 213
Saccasuttāni
596-651. Saccañca vo bhikkhave desissāmi saccāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 214 - 269
Pārasuttāni
652-707. Pārañca vo bhikkhave desissāmi pāragāmiñca maggaṁ -pe- anusāsanīti.
1. Amatañca - syā
2. Amatagāmiñca - syā.
[BJT Page 658]
9. 2. 270 - 325
Nipuṇasuttāni
708-763. Nipuṇañca vo bhikkhave desissāmi nipuṇagāmiñca maggaṁ -pe- anusāsanīti. . 2
9. 2. 326-381
Sududdasasuttāni
764-819. Sududdasañca vo bhikkhave desissāmi sududdasagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 382-437
Ajarasuttāni
820-975. Ajarañca-1. Vo bhikkhave desissāmi ajaragāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 438-493
Dhuvasuttāni
976-931. [page 370] dhuvañca vo bhikkhave desissāmi dhuvagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 494-549
Apalokitasuttāni
932-987. Apalokitañca-2. Vo bhikkhave desissāmi apalokitagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 550-605
Anidassanasuttāni
988-1043. Anidassanañca vo bhikkhave desissāmi anidassanagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 606-661
Nippapañcasuttāni
1044-1099. Nippapañcañca vo bhikkhave desissāmi nippapañcagāmiñca maggaṁ -pe- anusāsanīti.
1. Ajjarañca - sī 1, 2 ajjajaraṁ - syā
2. Apalokañca - sī. 1, 2
Apalokinañca - syā.
[BJT Page 660]
9. 2. 662-717
Santasuttāni
1100-1155. Santañca vo bhikkhave desissāmi santagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 718-773
Amatasuttāni
1156-1211. Amatañca vo bhikkhave desissāmi amatagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 774-829
Paṇitasuttāni
1212-1267. Paṇitañca vo bhikkhave desissāmi paṇitagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 830-885
Sivasuttāni
1268-1323 Sivañca vo bhikkhave desissāmi sivagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 886-941
Khemasuttāni
1324-1379. [page 371] khemañca vo bhikkhave desissāmi khemagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 942-997
Taṇhakkhayasuttāni
1380-1435. Taṇhakkhayañca vo bhikkhave desissāmi taṇhakkhayagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 998-1053
Acchariyasuttāni
1436-1491. Acchariyañca vo bhikkhave desissāmi acchariyagāmiñca maggaṁ -pe- anusāsanīti.
[BJT Page 662]
9. 2. 1054-1109
Abbhutasuttāni
1492-1547. Abbhutañca vo bhikkhave desissāmi abbhutagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1110-1165
Anītikasuttāni
1548-1603. Anītikañca vo bhikkhave desissāmi anītikagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1166-1221
Anītikadhammasuttāni
1604-1659. Anītikadhammañca vo bhikkhave desissāmi anītikadhammagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1222-1277
Nibbānasuttāni
1660-1715. Nibbānañca vo bhikkhave desissāmi nibbānagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1278-1333
Abyāpajjhasuttāni
1716-1771. Abyāpajjhañca vo bhikkhave desissāmi abyāpajjhagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1334-1389
Virāgasuttāni
1772-1827. Virāgañca vo bhikkhave desissāmi virāgagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1390-1445
Suddhisuttāni
1828-1883. [page 372] suddhiñca vo bhikkhave desissāmi suddhigāmiñca maggaṁ -pe- anusāsanīti.
[BJT Page 664]
9. 2. 1446-1501
Muttisuttāni
1884-1939. Muttiñca vo bhikkhave desissāmi muttigāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1502-1557
Anālayasuttāni
1940-1995. Anālayañca vo bhikkhave desissāmi anālayagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1558-1613
Dīpasuttāni
1996-2051. Dīpañca vo bhikkhave desissāmi dīpagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1614-1669
Leṇasuttāni
2052-2107. Leṇañca vo bhikkhave desissāmi leṇagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1670-1725
Tāṇasuttāni
2108-2163. Tāṇañca vo bhikkhave desissāmi tāṇagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1726-1781
Saraṇasuttāni
2164-2219. Saraṇañca vo bhikkhave desissāmi saraṇagāmiñca maggaṁ -pe- anusāsanīti.
9. 2. 1782-1837
Parāyaṇasuttāni
2220-2275. [page 373] parāyaṇañca vo bhikkhave desissāmi parāyaṇagāmiñca maggaṁ, taṁ suṇātha. Katamañca bhikkhave parāyaṇaṁ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṁ vuccati bhikkhave parāyaṇaṁ. Katamo ca bhikkhave parāyaṇagāmī maggo: kāyagatāsati. Ayaṁ vuccati bhikkhave parāyaṇagāmī maggo.
[BJT Page 666]
Iti kho bhikkhave desitaṁ vo mayā parāyaṇaṁ, desito parāyaṇagāmī maggo. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya. Kataṁ vo taṁ mayā etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ vo amhākaṁ anusāsanīti.
(Yathā asaṅkhataṁ tathā vitthāretabbaṁ)
Dutyaasaṅkhatavaggo.
Tatruddānaṁ:
Asaṅkhataṁ antaṁ anāsavaṁ saccañca pāraṁ nipuṇaṁ sududdasaṁ
Ajarattaṁ dhuvaṁ apalokitaṁ anidassanaṁ nippapañca santaṁ
Amataṁ paṇītañca sivañca khemaṁ taṇhakkhayo acchariyañca abbhutaṁ
Anītikaṁ anītikadhammaṁ nibbānametaṁ sugatena desitaṁ
Abyāpajjho virāgo ca suddhi mutti anālayo
Dīpo leṇañca tāṇañca saraṇañca parāyaṇañcāti.
Asaṅkhatasaṁyuttaṁ samattaṁ.
[BJT Page 668]
10. Abyākata saṁyuttaṁ
1. Abyākatavaggo
10. 1. 1
Khemāsuttaṁ
2276. [page 374] ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena khemā bhikkhunī kosalesu cārikaṁ caramānā antarā ca sāvatthiṁ-1 antarā ca sāketaṁ toraṇavatthusmiṁ vāsaṁ upagatā hoti. Atha kho rājā pasenadikosalo sāketā sāvatthiṁ gacchanto antarā ca sāketaṁ antarā ca sāvatthiṁ toraṇavatthusmiṁ ekarattivāsaṁ upagañji. Atha kho rājā pasenadikosalo aññataraṁ purisaṁ āmantesi: ehi tvaṁ ambho purisa toraṇavatthusmiṁ tathārūpaṁ samaṇaṁ vā brahmaṇaṁ vā jāna, yamahaṁ ajja payirupāseyyanti.
Evaṁ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaṁ toraṇavatthuṁ-2 anvāhiṇḍanto-3 nāddasa tathārūpaṁ samaṇaṁ vā brāhmaṇaṁ vā yaṁ rājā pasenadi kosalo payirupāseyya addasā kho so puriso khemaṁ bhikkhuniṁ toraṇavatthusmiṁ vāsaṁ upagataṁ, disvāna yena pasenadikosalo tenupasaṅkami. Upasaṅkamitvā rājānaṁ pasenadi. Kosalaṁ etadavoca: natthi kho deva, toraṇavatthusmiṁ tathārūpo samaṇo vā brāhmaṇo vā yaṁ devo payirupāseyya. Atthi ca kho deva, khemā nāma bhikkhunī tassa bhagavato sāvikā arahato sammāsambuddhassa, tassā kho panayyāya evaṁ kalyāṇo kittisaddo abbhuggato: [page 375] "paṇḍitā viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā" ti. Taṁ devo payirupāsatuti.
Atha kho rājā pasenadikosalo yena khemā bhikkhunī tenupasaṅkami. Upasaṅkamitvā khemaṁ bhikkhuniṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadikosalo khemaṁ bhikkhuniṁ etadavoca: kinnu kho ayye hoti tathāgato parammaraṇāti. Avyākataṁ etaṁ mahārāja bhagavatā: "hoti tathāgato parammaraṇā" ti. Kimpanayyo na hoti tathāgato parammaraṇāti. Etampi kho mahārāja avyākataṁ bhagavatā: "na hoti tathāgato parammaraṇā" ti. Kinnu kho ayye, hoti ca na ca hoti tathāgato parammaraṇāti. Avyākataṁ kho etaṁ mahārāja bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kimpanayye, neva hoti na na hoti tathāgato parammaraṇāti. Etampi kho mahārāja avyākataṁ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti.
1. Sāvatthiyaṁ - sī 1, 2
2. Vatathusmiṁ sī 2, 1,
3. Ābhiṇḍanto - machasaṁ syā.
[BJT Page 670]
Kinnu kho ayye, hoti tathāgato parammaraṇāti iti puṭṭhā samānā avyākataṁ kho etaṁ mahārāja bhagavatā: "hoti tathāgato parammaraṇā" ti vadesi, kimpanayye na hoti tathāgato parammaraṇāti iti puṭṭhā samānā etampi kho mahārāja avyākataṁ bhagavatā: "na hoti tathāgato parammaraṇāti" vadesi, kinnu kho ayye, hoti ca na ca hoti tathāgato parammaraṇāti iti puṭṭhā samānā avyākataṁ kho etaṁ mahārāja bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti vadesi, kimpanayye neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭhā samānā etampi kho mahārāja avyākataṁ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi. Ko nu [page 376] kho ayye, hetu ko paccayo yena taṁ-1. Avyākataṁ bhagavatāti.
Tena hi mahārāja taññevettha paṭipucchissāmi, -2. Yathā te khameyya, tathā naṁ vyākareyyāsi.
Taṁ kimmaññasi mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaṁ-3. Gaṇetuṁ: "ettakā vālikā iti vā ettakāni-4 vālikāsatāni iti vā ettakāni vālikāsatasahassāni iti vā" ti. No hetaṁ ayye. Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ miṇituṁ: "ettakāni udakāḷhakānīti-5 vā ettakāni udakāḷhaka satānīti vā entakāni udakāḷhaka sahassānīti vā ettakāni udakāḷhaka satasahassānīti vā" ti. Nohetaṁ ayye. Taṁ kissa hetu? Mahayye, -6. Samuddo gambhīro appameyyo appariyogāhoti.
Evameva kho mahārāja, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Rūpasaṅkhaya-7 vimutto kho mahārāja tathāgato gambhīro appameyyo appariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
-------------------------
1. Yenetaṁ - sayā. Machasaṁ
2. Paripucchissāmi - sīmu
3. Vālukaṁ - machasaṁ
4. Ettikāni - sī, 1, 2.
5. Udakāḷhāni vā - sī 1, 2,
6. Maheyyā - syā, sī 2.
7. Saṅkhayā - syā. Saṅkhāya - machasaṁ.
[BJT Page 672]
[page 377]
Yāya vedanāya tathāgataṁ paññāpayamāno paññāpeyya, taṁ vedanaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Vedanāsaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
Yāya saññāya tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Saññāsaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
Yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya, taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Viññāṇasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upetīti.
Atha kho rājā pasenadikosalo khemāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho rājā pasenadikosalo aparena samayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadikosalo bhagavantaṁ etadavoca: kinnu kho bhante hoti tathāgato parammaraṇāti. [page 378] avyākataṁ kho etaṁ mahārāja masayā: "hoti tathāgato parammaraṇāti. " Kimpana bhante na hoti tathāgato parammaraṇāti. Tampi kho mahārāja avyākataṁ mayā "na hoti tathāgato parammaraṇā" ti. Kinnu kho ayye, hoti ca na ca hoti tathāgato parammaraṇoti. Avyākataṁ kho etaṁ mahārāja bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kimpanayye, neva hoti na na hoti tathāgato parammaraṇāti. Etampi kho mahārāja avyākataṁ bhagavatā: "neva hota na na hoti tathāgato parammaraṇā" ti.
[BJT Page 674]
Kinnu kho bhante, hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataṁ kho etaṁ mahārāja mayā: "hoti tathāgato parammaraṇā" ti vadesi, kimpana bhante neva hoti na hoti tathāgato parammaraṇāti iti puṭṭho samāno tampi kho mahārāja avyākataṁ mayā: "neva hoti na na hoti tathāgato parammaraṇāti" vadesi, ko nu kho bhante, hetu ko paccayo yena taṁ avyākataṁ bhagavatāti.
Tena hi mahārāja taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ vyākareyyāsi.
Taṁ kimmaññasi mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaṁ gaṇetuṁ: "ettakā vālikā iti vā ettakāni vālikāsatasahassānīti vā" ti. No hetaṁ ayye. Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṁ pametuṁ: "ettakāni udakāḷahakānīti vā ettakāni udakāḷhaka satānīti vā entakāni udakāḷhaka sahassānīti vā ettakāni udakāḷhaka satasahassānīti vā" ti. Nohetaṁ ayye. Taṁ kissa hetu? Mahā bhante samuddo gambhīro appameyyo appariyogā hoti.
Evameva kho mahārāja, yena rūpena tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ [page 379] āyatiṁ anuppādadhammaṁ. Rūpasaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
Yāya vedanāya tathāgataṁ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Vedanāsaṅkhayavimutto kho mahārājā tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti, hoti ca na ca hoti tathāgato parammaraṇātipi na upeti.
Yāya saññāya tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Rūpasaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
Yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.
Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya, taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Viññāṇasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upetīti.
[BJT Page 676]
Acchariyaṁ bhante, abbhutaṁ bhante, yatra hi nāma satthu-1. Ceva sāvikāya ca atthena attho vyañjanena vyañjanaṁ saṁsandissati samessati na vihāyissati-2. Yadidaṁ aggapadasmiṁ. Ekamidāhaṁ bhante samayaṁ khemaṁ bhikkhuniṁ upasaṅkamitvā ekamatthaṁ āpucchiṁ. Sā pi me ayyā etehi padehi etehi vyañjanehi etamatthaṁ vyākāsi seyyathāpi bhagavā. Acchariyaṁ bhante abbhutaṁ bhante, yatra hi nāma satthu ceva sāvikāya ca atthena attho vyañjanena vyañjanaṁ saṁsandissati samessati na vihāyissati yadidaṁ aggapadasmiṁ. Handa ca dāni mayaṁ bhante gacchāma, bahukiccā mayaṁ bahukaraṇīyāti. Yassadāni tvaṁ mahārāja kālaṁ maññasīti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ [page 380] abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.
10. 1. 2
Anurādhasuttaṁ
2277. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṁ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā anurādhena saddhiṁ sammodiṁsu. Sammodaniyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho te aññatitthiyā paribbājakā āyasmantaṁ anurādhaṁ etadavocuṁ: yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattippatto, taṁ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā" ti.
Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattippatto, taṁ tathāgato aññatra imehi catuhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato marammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā" ti. Evaṁ vutte aññatitthiyā paribbājakā āyasmantaṁ anurādhaṁ etadavocuṁ: yo-3. Cāyaṁ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo avyattoti. Atha te aññatitthiyā paribbājanakā āyasmantaṁ anurādhaṁ nava vādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṁsu.
1. Satthuno - sī, 1, sīmu.
2. Virodhayissati - machasaṁ
3. So - syā.
[BJT Page 678]
[page 381] atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi: sace kho maṁ te aññatitthiyā paribbājakā uttariṁ puccheyyuṁ. Kathaṁ vyākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ vyākareyyaṁ. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyāti. Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anurādho bhagavantaṁ etadavoca:
Idhāhaṁ bhante, bhagavato avidūre araññakuṭikāyaṁ viharāmi, atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā mama saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho bhante aññatitthiyā paribbājakā maṁ etadavocuṁ: yo so āvuso anurādha tathāgato uttamapuriso paramapuriso paramapattippatto taṁ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā" ti. Evaṁ vuttāhaṁ bhante te aññatitthiye paribbājake etadavocuṁ: yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipanto taṁ tathāgato aññatiramehi catūhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā" ti.
Evaṁ vutte bhante te aññatitthiyā paribbājakā maṁ etadavocuṁ: yo cāyaṁ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo avyattoti. Atha kho maṁ bhante te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāsayanā pakkamiṁsu. Tassa mayhaṁ bhante acirapakkantesu tesu aññatitthiyesu [page 382] paribbājakesu etadahosi: sace kho maṁ te aññatitthiyā paribbājakā uttariṁ puccheyyuṁ, kathaṁ vyākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikekhayyaṁ, dhammassa cānudhammaṁ vyākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyāti.
Taṁ kimmaññasi anurādha, rūpaṁ niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. No hetaṁ bhante.
Vedanā niccā vā aniccā vāti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. No hetaṁ bhante.
Saññā niccā vā aniccā vāti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. No hetaṁ bhante.
Saṅkhārā niccā vā aniccā vāti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. No hetaṁ bhante.
Viññāṇaṁ niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. Dukkhaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. [page 383] no hetaṁ bhante.
[BJT Page 680]
Tasmātiha anurādha, yaṁ kiñcirūpaṁ atītānāgata paccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ: "netaṁ mama, neso'hamasmi, na me so attā" ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ vedanaṁ: "netaṁ mama, neso'hamasmi, na meso attā" ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ saññā: "netaṁ mama, neso'hamasmi, na meso attā" ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ saṅkhārā: "netaṁ mama, neso'hamasmi, na me so attā" ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ: "netaṁ mama, neso'hamasmi, [page 384] na meso attā" ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Evaṁ passaṁ anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti. Vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Taṁ kiṁ maññasi anurādha, rūpaṁ tathāgatoti samanupassasīti? No hetaṁ bhante. Vedanaṁ tathāgatoti samanupassasīti? No hetaṁ bhante, saññaṁ tathāgatoti samanupassasīti? Nohetaṁ bhante, saṅkhāre tathāgatoti samanupassasīti? No hetaṁ bhante, viññāṇaṁ tathāgatoti samanupassasīti? No hetaṁ bhante, taṁ kiṁ maññasi anurādha, rūpasmiṁ tathāgatoti samanupassasīti? No hetaṁ bhante. Aññatra rūpā tathāgatoti samanupassasīti? No hetaṁ bhante. Vedanāya tathāgatoti samanupassasīti? No hetaṁ bhante, aññatra vedanāya tathāgatoti samanupassasīti? No hetaṁ bhante. Saññāya tathāgatoti samanupassasīti? No hetaṁ bhante. Aññatra saññāya tathāgatoti samanupassasīti? No hetaṁ bhante. Saṅkhāresu tathāgatoti samanupassasīti? No hetaṁ bhante, aññatra saṅkhārehi tathāgatoti samanupassasīti? No hetaṁ bhante. Viññāṇasmiṁ tathāgatoti samanupassasīti? No hetaṁ bhante, aññatra viññāṇā tathāgatoti samanupassasīti? No hetaṁ bhante. Taṁ kiṁ maññasi anurādha, rūpaṁ tathāgatoti samanupassasīti? No hetaṁ bhante. Vedanaṁ tathāgatoti samanupassasīti? No hetaṁ bhante. Saññaṁ-1. Tathāgatoti samanupassasīti? No hetaṁ bhante. Saṅkhāre tathāgatoti samanupassasīti? No hetaṁ bhante. Viññāṇaṁ tathāgatoti samanupassasīti? No hetaṁ bhante.
Taṁ kiṁ maññasi anurādha, ayaṁ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasīti? No hetaṁ bhante. Ettha te anurādha, diṭṭheva dhamme saccato thetato-2. Tathāgate anupalabbhiyamāne-3. Kallannu te taṁ vyākaraṇāya:-4.
"Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto , taṁ tathāgato aññatiramehi catūhi ṭhānehi paññāpayamāno paññāpeti. Hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā"ti. ? No hetaṁ bhante: sādhu sādhu-5. Anurādha, pubbe cāhaṁ anurādha, etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhanti.
------------------------
1. Vedanā, saññā - sī 1, 2.
2. Saccato vā - syā
Tathato vā - syā.
3. Tathāgato anupalabbhiyamāno - machasaṁ
Anupalababhanīyasabhāvo - syā.
Labbhanīyasabhāvo - syā.
4. Veyyākaraṇāya - syā. Machasaṁ
5. Sādhu, sīmu.
[BJT Page 682]
10. 1. 3
Upagatasuttaṁ
2278. Ekaṁ samayaṁ āyasmā sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca:
Kinnu kho āvuso sāriputta, hoti, tathāgato parammaraṇāti? Avyākataṁ kho etaṁ āvuso, bhagavatā: "hoti tathāgato parammaraṇā" ti. Kiṁ panāvuso, na hoti tathāgato parammaraṇāti? [page 385] etampi kho āvuso, avyākataṁ bhagavatā: "na hoti tathāgato parammaraṇā"ti. Kinnu kho āvuso, hoti ca na ca hoti tathāgato parammaraṇāti? Etampi kho āvuso, avyākataṁ bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kiṁ panāvuso, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho āvuso, avyākataṁ bhagavatā: neva hoti na na hoti tathāgato parammaraṇāti.
Kinnu kho āvuso, hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataṁ kho āvuso, etaṁ bhagavatā: "hoti tathāgato parammaraṇā" ti vadesi. Kinnu kho āvuso sāriputta, hoti tathāgato parammaraṇāti? Avyākataṁ kho etaṁ āvuso, bhagavatā: "hoti tathāgato parammaraṇā" ti. Kiṁ panāvuso, neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho āvuso, avyākataṁ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi, ko nu kho āvuso, hetu ko paccayo yena taṁ avyākataṁ bhagavatāti.
Hoti tathāgato parammaraṇāti kho āvuso, rūpagatametaṁ, na hoti tathāgato parammaraṇāti rūpagatametaṁ, hoti ca na ca hoti tathāgato parammaraṇāti rūpagatametaṁ, neva hoti na na hoti tathāgato parammaraṇāti rūpagatametaṁ. Hoti tathāgato parammaraṇāti kho āvuso, vedanāgatametaṁ, na hoti tathāgato parammaraṇāti vedanāgatametaṁ, hoti ca na ca hoti tathāgato parammaraṇāti vedanāgatametaṁ, neva hoti na na hoti tathāgato parammaraṇāti vedanāgatametaṁ. Hoti tathāgato parammaraṇāti [BJT Page 684]
Kho āvuso, saññāgatametaṁ, na hoti tathāgato parammaraṇāti saññāgatametaṁ, hoti ca na ca hoti tathāgato parammaraṇāti saññāgatametaṁ, neva hoti na na hoti tathāgato parammaraṇāti saññāgatametaṁ. Hoti tathāgato parammaraṇāti kho āvuso, saṅkhāragatametaṁ, [page 386] na hoti tathāgato parammaraṇāti saṅkhāragatametaṁ, hoti ca na ca hoti tathāgato parammaraṇāti saṅkhāragatametaṁ, neva hoti na na hoti tathāgato parammaraṇāti saṅkhāragatametaṁ. Hoti tathāgato parammaraṇāti kho āvuso, viññāṇagatametaṁ, na hoti tathāgato parammaraṇāti viññāṇagatametaṁ, hoti ca na ca hoti tathāgato parammaraṇāti viññāṇagatametaṁ, neva hoti na na hoti tathāgato parammaraṇāti viññāṇagatametaṁ.
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
10. 1. 4
Samudayasuttaṁ
2279. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye, atha kho āyasmā mahākoṭṭhito sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyāsmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca:
Ko nu kho āvuso, hetu ko paccayo yena taṁ avyākataṁ bhagavatāti.
Rūpaṁ kho āvuso, ajānato apassato yathābhūtaṁ, rūpasamudayaṁ ajānato apassato yathābhūtaṁ, rūpanirodhaṁ ajānato apassato yathābhūtaṁ, rūpanirodhagāminiṁ paṭipadaṁ ajānato apassato yatābhūtaṁ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Vedanaṁ ajānato apassato yathābhūtaṁ, vedanāsamudayaṁ ajānato apassato yathābhūtaṁ, vedanānirodhaṁ ajānato apassato yathābhūtaṁ, vedanānirodhagāminiṁ paṭipadaṁ ajānato apassato yatābhūtaṁ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saññaṁ ajānato apassato yathābhūtaṁ, saññāsamudayaṁ ajānato apassato yathābhūtaṁ, saññānirodhaṁ ajānato apassato yathābhūtaṁ, saññānirodhagāminiṁ paṭipadaṁ ajānato apassato yatābhūtaṁ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saṅkhāre ajānato apassato yathābhūtaṁ, saṅkhārasamudayaṁ ajānato apassato yathābhūtaṁ, saṅkhāranirodhaṁ ajānato apassato yathābhūtaṁ, saṅkhāranirodhagāminiṁ paṭipadaṁ ajānato apassato yatābhūtaṁ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Viññāṇaṁ ajānato apassato yathābhūtaṁ, viññāṇasamudayaṁ ajānato apassato yathābhūtaṁ, viññāṇanirodhaṁ ajānato apassato yathābhūtaṁ, viññāṇanirodhagāminiṁ paṭipadaṁ ajānato apassato yatābhūtaṁ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato [page 387] parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Rūpañca kho āvuso, jānato passato yathābhūtaṁ, rūpaṁ samudayaṁ jānato passato yathābhūtaṁ, rūpanirodhaṁ jānato passato yathābhūtaṁ rūpanirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
Vedanaṁ jānato passato yathābhūtaṁ, vedanā samudayaṁ jānato passato yathābhūtaṁ, vedanānirodhaṁ jānato passato yathābhūtaṁ vedanānirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
Saññaṁ jānato passato yathābhūtaṁ, saññaṁ samudayaṁ jānato passato yathābhūtaṁ, saññaṁ nirodhaṁ jānato passato yathābhūtaṁ saññaṁ nirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
Saṅkhāre jānato passato yathābhūtaṁ, saṅkhāre samudayaṁ jānato passato yathābhūtaṁ, saṅkhāranirodhaṁ jānato passato yathābhūtaṁ saṅkhāra nirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
Viññāṇaṁ jānato passato yathābhūtaṁ, viññāṇasamudayaṁ jānato passato yathābhūtaṁ, viññāṇanirodhaṁ jānato passato yathābhūtaṁ viññāṇa nirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
[BJT Page 686]
10. 1. 5
Pemasuttaṁ
2280. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca:
Ko nu kho āvuso, hetu ko paccayo yena taṁ avyākataṁ bhagavatāti? Rūpe kho āvuso avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti, tathāgato parammaraṇātipissa, na hoti tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. Neva hoti na na hoti tathāgato parammaraṇātipissa hoti
Vedanāya avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti tathāgato parammaraṇātipissa na hoti, tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. Neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saññāya avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti tathāgato parammaraṇātipissa na hoti, tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. Neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saṅkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti tathāgato parammaraṇātipissa na hoti, tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. [page 388] neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Rūpe ca kho āvuso vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Vedanāya vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Saññāya vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Viññāṇe ca vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
10. 1. 6
Ārāmasuttaṁ
2281. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye, atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṅkami, upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca:
Kinnu kho āvuso koṭṭhita, hoti tathāgato parammaraṇāti? Avyākataṁ kho etaṁ āvuso, bhagavatā: "hoti tathāgato parammaraṇā" tī. Kiṁ panāvuso, neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho āvuso, avyākataṁ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi. Ko nu kho āvuso, hetu ko paccayo yena taṁ avyākataṁ bhagavatāti.
[BJT Page 688]
Rūpārāmassa kho āvuso, rūparatassa rūpasammuditassa rūpa nirodhaṁ ajānato apassato yathābhūtaṁ hoti [page 389] tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Vedanārāmassa kho āvuso, vedanāratassa vedanāsammuditassa vedanā nirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saññārāmassa kho āvuso, saññāratassa saññāsammuditassa saññā nirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saṅkhārārāmassa kho āvuso, saṅkhārāratassa saṅkhārāsammuditassa saṅkhārā nirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti. Viññāṇārāmassa kho āvuso, viññāṇaratassa viññāṇasammuditassa viññāṇa nirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Na rūparāmassa kho āvuso, na rūparatassa na rūpasammuditassa rūpa nirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Na vedanārāmassa kho āvuso, na vedanāratassa na vedanāsammuditassa vedanā nirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Na saññārāmassa kho āvuso, na saññāratassa na saññāsammuditassa saññā nirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Na saṅkhārāmassa kho āvuso, na saṅkhāratassa na saṅkhāsammuditassa saṅkhāranirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ bhagavatāti.
Siyā panāvuso, aññopi pariyāyo yena taṁ avyākataṁ bhagavatāti? Siyā āvuso, bhavārāmassa kho āvuso, bhavaratassa bhavasammuditassa bhavanirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
[page 390] na bhavārāmassa kho āvuso, na bhavaratassa na bhavasammuditassa bhavanirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti ayampi kho āvuso, pariyāyo yena taṁ avyākataṁ bhagavatāti.
Siyā panāvuso, aññopi pariyāyo yena taṁ avyākataṁ bhagavatāti? Siyā āvuso, upādānārāmassa kho āvuso, upādānaratassa upādānasammuditassa upādānanirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
[BJT Page 690]
Na upādānārāmassa kho āvuso, na upādānaratassa na upādānasammuditassa upādhānanirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti ayampi kho āvuso, pariyāyo yena taṁ avyākataṁ bhagavatāti.
Siyā panāvuso, aññopi pariyāyo yena taṁ avyākataṁ bhagavatāti? Siyā āvuso, taṇhārāmassa kho āvuso, taṇhāratassa taṇhāsammuditassa
Taṇhānirodhaṁ ajānato apassato yathābhūtaṁ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Na taṇhārāmassa kho āvuso, na taṇhāratassa na taṇhāsammuditassa taṇhānirodhaṁ jānato passato yathābhūtaṁ hoti tathāgato parammaraṇātipissa na hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, [page 391] neva hoti na na hoti tathāgato parammaraṇātipissa na hoti ayampi kho āvuso, pariyāyo yena taṁ avyākataṁ bhagavatāti.
Siyā panāvuso, aññopi pariyāyo yena taṁ avyākataṁ bhagavatāti? Etthadāni āvuso, sāriputta, ito uttariṁ kiṁ icchasi? Taṇhāsaṅkhayavimuttassa āvuso, sāriputta, bhikkhuno vaṭṭaṁ-1. Natthi paññāpanāyāti.
10. 1. 7
Āyatanasuttaṁ
2282. Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmatā mahā moggallānena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca: kinnu kho bho moggallāna, sassato lokoti? Avyākataṁ kho etaṁ vaccha-2. Bhagavatā: "sassato loko" ti. Kiṁ pana bho moggallāna, asassato lokoti? Etampi kho vaccha, avyākataṁ bhagavatā: "asassato loko" ti. Kinnu kho bho moggallāna, antavā lokoti? Avyākataṁ kho etaṁ vaccha bhagavatā: "antavā loko" ti. Kiṁ pana bho moggallāna, anantavā lokoti? Etampi kho vaccha, avyākataṁ bhagavatā "anantavā loko" ti.
1. Vantaṁ - syā.
Vaddhaṁ - sī 1, 2. [PTS.]
2. Vacchagotta - sīmu.
[BJT Page 692]
[page 392] kinnu kho bho moggallāna, taṁ jīvaṁ taṁ sarīranti? Avyākataṁ kho etaṁ vaccha, bhagavatā: "taṁ jīvaṁ taṁ sarīra" nti. Kiṁ pana bho moggallāna, aññaṁ jīvaṁ aññaṁ sarīranti? Etampi kho vaccha, avyākataṁ bhagavatā: "aññaṁ jīvaṁ aññaṁ sarīra" nti. Kinnu kho bho moggallāna, hoti tathāgato parammaraṇāti? Avyākataṁ kho etaṁ-1. Vaccha bhagavatā: "hoti tathāgato parammaraṇā" ti. Kiṁ pana bho moggallāna, na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataṁ bhagavatā: "na hoti tathāgato parammaraṇā" ti. Kinnu kho moggallāna, hoti ca na ca hoti tathāgato parammaraṇāti? Avyākataṁ kho etaṁ vaccha, bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kiṁ pana bho moggallāna, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataṁ bhagavatā "neva hoti na na hoti tathāgato parammaraṇā" ti.
Ko nu kho bho moggallāna, hetu ko paccayo yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti: "sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranasti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
[page 393] ko pana bho moggallāna, hetu ko paccayo yena samaṇassa gotamassa evaṁ puṭṭhassa na evaṁ vyākaraṇaṁ hoti: "sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taṁ jīvaṁ taṁ sarīrantipi, aññaṁ jīvaṁ aññaṁ sarīrantipi, hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi" ti?
Aññatitthiyā kho vaccha, paribbājakā cakkhuṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Sotaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Ghānaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Jivhaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Kāyaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Manaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
-------------------------
1. Etampi kho vaccha, avyākataṁ - sīmu.
[BJT Page 694]
Tathāgato ca kho vaccha, arahaṁ sammāsambuddho cakkhuṁ: "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassati.
Sotaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Ghānaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Jivhaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Kāyaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Manaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"
Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāratvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: kinnu kho bho gotama, sassato lokoti? Avyākataṁ kho etaṁ vaccha, mayā: "sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" ti.
Ko nu kho bho gotama hetu ko pacchayo yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti;
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
[page 394] ko pana bho gotama, hetu ko paccayo yena bhoto gotamassa evaṁ puṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"
Aññatitthiyā kho vaccha, paribbājakā cakkhuṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Sotaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Ghānaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Jivhaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Kāyaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Manaṁ "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
Tathāgato ca kho vaccha, arahaṁ sammāsambuddho cakkhuṁ: "netaṁ mama, neso'hamasmi, na me so attā" ti samanupassati.
Sotaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Ghānaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Jivhaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Kāyaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Manaṁ "netaṁ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"
[BJT Page 696]
Acchariyaṁ bho gotama, abbhutaṁ bho gotama, yatra hi nāma satthussa ca sāvakassa ca atthenattho vyañjanena vyañjanaṁ saṁsandissati samessati na vihāyissati yadidaṁ aggapadasmiṁ. Idānāhaṁ bho gotama, samaṇaṁ moggallānaṁ [page 395] upasaṅkamitvā etamatthaṁ āpucchiṁ, samaṇopi me moggallāno etehi padehi etehi vyañjanehi etamatthaṁ vyākāsi seyyathāpi bhavaṁ gotamo. Acchariyaṁ bho gotama, abbhutaṁ bho gotama, yatra hi nāma satthussa ca sāvakassa ca atthenattho vyañjanena vyañjanaṁ saṁsandissati samessati na vihāyissati yadidaṁ aggapadasminti.
10. 1. 8
Khandhasuttaṁ
2283. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: kinnu kho bho gotama, sassato lokoti? Avyākataṁ kho etaṁ vaccha mayā:
"Sassato loko" ti. Kiṁ pana bho gotama, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataṁ mayā: "neva hoti na na hoti tathāgato parammaraṇā" ti.
Ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti;
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇātipi" vā.
Ko pana bho gotama, hetu ko paccayo yena bhoto gotamassa evaṁ puṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti hoti tathāgato parammaraṇātipi" ti
Aññatitthiyā kho vaccha, paribbājakā rapaṁ:attano samanupassanti,rapavantaṁ vā attānaṁ,attani vā rapaṁ,rapasmiṁ vā attānaṁ,
Vedanaṁ; attano samanupassanti,vedanāvantaṁ vā attānaṁ,attani vā vedanaṁ,vedanasmiṁ vā attānaṁ:
Saññaṁ:attano samanupassanti,saññāvantaṁ vā attānaṁ,attani vā saññā,saññāsmiṁ vā attānaṁ,
Saṅkhāraṁ:attano samanupassanti,saṅkhāravantaṁ vā attānaṁ,attani vā saṅkhāraṁ, saṅkhārasmiṁ vā attānaṁ,
Viññāṇaṁ:attano samanupassanti,viññāṇavantaṁvā attānaṁ,attani vā viññāṇaṁ,viññāṇasmiṁ vā attānaṁ.
Tasmā aññatitthiyānaṁ [page 396] paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti:
Aññatitthiyā kho vaccha, paribbājakā cakkhuṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Tasmā aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
[BJT Page 698] tathāgato ca kho vaccha, arahaṁ sammāsambuddho na rapaṁ attano samanupassanti.Na rūpavantaṁ vā attānaṁ,na attani vā rūpaṁ,na rūpasmiṁ vā attānaṁ.
Na vedanaṁ attano samanupassanti.Na vedanāvantaṁ vā attānaṁ,na attani vā vedanaṁ,na vedanasmiṁ vā attānaṁ
Tasmā tathāgatassa evaṁ puṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"
[BJT Page 698]
Tathāgato ca kho vaccha, arahaṁ sammāsambuddho na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati. Na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāsmiṁ vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññāṇaṁ, na saññāṇasmiṁ vā attānaṁ. Na saṅkhāre attato samanupassati. Na saṅkhārevantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhārasmiṁ vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, ka viññāṇasmiṁ vā attānaṁ. Tasmā tathāgatassa evaṁ phuṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi" ti.
Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmatā mahā moggallānena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ mahāmoggallānaṁ etadavoca: kinnu kho bho moggallāna, sassato lokoti. ? Avyākataṁ kho etaṁ vaccha, bhagavatā. "Sassato loko" ti. Kiṁ pana bho moggallāna, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataṁ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti.
Ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṁ paribbājakānaṁ evaṁ puṭṭhānaṁ evaṁ vyākaraṇaṁ hoti;
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇātipi" ti?
[page 397] aññatitthiyā kho vaccha, paribbājakā rūpaṁ attato samanupassati. Rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati. Vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāsmiṁ vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññāṇaṁ, saññāṇasmiṁ vā attānaṁ. Saṅkhāre attato samanupassati. Saṅkhārevantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhārasmiṁ vā attānaṁ. Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Tasmā tathāgatassa evaṁ phuṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇātipi" ti?
[BJT Page 700]
Tathāgato ca kho vaccha, arahaṁ sammāsambuddho na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati. Na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāsmiṁ vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññāṇaṁ, na saññāṇasmiṁ vā attānaṁ. Na saṅkhāre attato samanupassati. Na saṅkhārevantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhārasmiṁ vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, ka viññāṇasmiṁ vā attānaṁ. Tasmā tathāgatassa evaṁ phuṭṭhassa na evaṁ vyākaraṇaṁ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taṁ jīvaṁ taṁ sarīrantipi aññaṁ jīvaṁ aññaṁ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi" ti.
Acchariyaṁ bho moggallāna, abbhutaṁ bho moggallāna, yatra hi nāma satthu ca sāvakassa ca atthenattho vyañjanena vyāñjanaṁ saṁsandissati samessati na vihāyissati yadidaṁ aggapadasmiṁ idānāhaṁ bho moggallāna, samaṇaṁ gotamaṁ upasaṅkamitvā etamatthaṁ āpucchiṁ. Samaṇopi me gotamo etehi padehi etehi vyañjanehi etamatthaṁ vayākāsi seyyathāpi bhavaṁ moggallāno. Acchariyaṁ bho moggallāna, abbhutaṁ bho moggallāna, yatra hi nāma satthu ca sāvakassa ca atthenattho vyāñjanena vyañjanaṁ saṁsandissati samessati na vibhāyissati yadidaṁ aggapadasminti.
10. 1. 9
Kutuhalasālāsuttaṁ
2284. [page 398] atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: purimāni bho gotama divasāni purimatarāni sambahulānaṁ nānātitthiyaṁ-1. Samaṇabrāhmaṇaṁ paribbājakānaṁ kutuhalasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi.
Ayaṁ kho pūraṇo-2. Kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yayassi titthakaro sādhusammato bahujanassa. Sopi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu-3. Vyākaroti: asu amutra uppanno-4. Asu amutra uppannoti. Yo-5. Pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.
1. Nānātitthiyānaṁ samaṇabrāhmaṇānaṁ paribbājikānaṁ - machasaṁ
Aññatitthiyānaṁ samaṇabrāhmaṇānaṁ paribbājakānaṁ - syā.
2. Purāṇo - sī 1, 2.
3. Uppattīsu - machasaṁ syā.
4. Uppanno - machasaṁ syā.
5. So - sī, 1, 2.
[BJT Page 702]
Ayampi kho makkhaligosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo, pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ [page 399] kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.
Ayampi kho nigaṇṭho nātaputto-1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo;pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.
Ayampi kho sañjayo bellaṭṭhiputto-3. Saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo"pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppaninoti.
Ayampi kho sañjayo pakudho kaccāyano-3. Saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo,pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.
Ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti. Yo"pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.
Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. So'pi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti. Yo pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaṁ abbhatītaṁ kālakataṁ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti. Api ca kho naṁ evaṁ vyākaroti: "acchecchi taṇhaṁ vivattayi-4. Saññojanaṁ sammā mānābhisamayā antamakāsi dukkhassā" ti. Tassa mayhaṁ bho gotama ahudeva kaṅkhā ahu vicikicchā kathannāma-5. Samaṇassa gotamassa dhammo abhiññeyyo.
Alaṁ hi te vaccha, kaṅkhituṁ alaṁ vicikicchitu, kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Sa upādānassa kho' haṁ vaccha uppattiṁ paññāpemi, no anupādānassa; seyyathāpi vaccha, aghi saupādāno jalati, no anupādāno: evameva kho'haṁ vaccha saupādānassa uppattiṁ paññāpemi, no anupādānassāti. Yasmiṁ pana bho gotama samaye acchi vātena khitto durampi gacchati, imassa-6 pana bhavaṁ gotamo kiṁ upādānasmiṁ paññāpetīti. Yasmiṁ vaccha samaye acci vātena khittā durampi gacchati, tamahaṁ vātupādānaṁ vadāmi. -7. Vātohissa vaccha tasmiṁ samaye upādānaṁ hotīti.
[page 400] yasmiñca pana bho gotama, samaye imañca kāyaṁ nikkhipati, satto ca aññataraṁ kāyaṁ anuppanno-8. Hoti, imassa pana bhavaṁ gotamo kiṁ upādānasmiṁ paññāpeti? Yasmiṁ kho vaccha samaye imañca kāyaṁ nikkhipati, satto ca aññataraṁ kāyaṁ anuppanno hoti, tamahaṁ taṇhūpādānaṁ vadāmi. Taṇhāhissa vaccha tasmiṁ samaye upādānaṁ hotīti.
1. Nāṭaputto - machasaṁ, syā
2. Belaṭṭha - machasaṁ syā.
3. Pakudho - [P. T. S.]
4. Vāvattayi - aññatra
5. Kathañhi - syā. [P. T. S.]
6. Imissa - syā.
7. Paññāpemi - syā. Machasaṁ
8. Anuppanno - sī 1, 2.
9. Taṇhā samaṅgissa - sī 1, 2.
[BJT Page 704]
10. 1. 10
Atthattasuttaṁ
2285. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: kinnu kho bho gotama, atthattāti. Evaṁ vutte bhagavā tuṇhi ahosi. Kiṁ pana bho gotama, natthattāti. Dutiyampi kho bhagavā tuṇhi ahosi. Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṁ etadavoca: kinnu kho bhante bhagavā vacchagottassa paribbājakassa pañhaṁ puṭṭho na vyākāsīti.
Ahañca ānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti vyākareyyaṁ, ye te ānanda samaṇabrāhmaṇā sassatavādā, tesametaṁ laddhi abhavissa. Ahañca ānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti vyākareyyaṁ. Ye te ānanda [page 401] samaṇabrāhmaṇā ucchedavādā, tesametaṁ laddhi abhavissa. Ahañca ānanda, vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti vyākareyyaṁ, apinu me taṁ ānanda, anulomaṁ abhavissa ñāṇassa uppādāya. Sabbe dhammā-1. Anattāti no hetaṁ bhante. Ahañca ānanda-2. Vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti vyākareyyaṁ, sammūḷhassa ānanda, vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa: ahu vā me nūna pubbe attā, so etarahi natthīti.
10. 1. 11
Sabhiyasuttaṁ
2286. Ekaṁ samayaṁ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako āyasmantaṁ sabhiyaṁ kaccānaṁ etadavoca:
1. Upādāya sabbo dhammo - sī 1, 2.
2. Ahañcānanda - sīmu, 1, 2.
[BJT Page 706]
Kinnu kho bho kaccāna hoti tathāgato parammaraṇāti. Avyākataṁ kho etaṁ vaccha, bhagavatā "hoti tathāgato parammaraṇā" ti. Kiṁ pana bho kaccāna na hoti tathāgato parammaraṇāti. Etampi ko vaccha avyākataṁ bhagavatā "na hoti tathāgato parammaraṇā" ti. Kinnu kho bho kaccāna hoti ca na ca hoti tathāgato parammaraṇāti. Avyākataṁ kho etaṁ vaccha bhagavatā "hoti ca na ca hoti tathāgato parammaraṇā" ti. [page 402] kiṁ pana bho kaccāna neva hoti na na hoti tathāgato parammaraṇāti etampi kho vaccha avyākataṁ bhagavatā "neva hoti na na hoti tathāgato parammaraṇā" ti.
Kinnu kho bho kaccāna, hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataṁ kho etaṁ vaccha bhagavatā "hoti tathāgato parammaraṇā" ti vadesi. Kiṁ pana bho kaccāna na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho vaccha avyākataṁ bhagavatā "na hoti tathāgato parammaraṇā" ti vadesi. Kinnu kho bho kaccāna, hoti ca na ca hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataṁ kho etaṁ vaccha bhagavatā "hoti ca na ca hoti tathāgato parammaraṇā" ti vadesi. Kiṁ pana bho kaccāna, neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho vaccha avyākataṁ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi. Ko nu kho bho kaccāna hetu ko paccayo yena taṁ avyākataṁ samaṇena gotamenāti.
Yo ca āvuso, -1. Hetu yo ca paccayo paññāpanāya: rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so ca hetu so ca paccayo sabbena sabbaṁ sabbathā sabbaṁ aparisesaṁ nirujejhayya, kena naṁ paññāpayamāno paññāpeyya, "rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīti nā saññīti vā" ti.
1. Vaccha - machasaṁ
[BJT Page 708]
Kīvaciraṁ pabbajito' si bho kaccānāti na ciraṁ āvuso, tīṇi vassānīti. Yassapassa āvuso, etamettakena, ettakameva tampassa bahu ko pana vādo eva-1. Abhikkanteti.
Abyākatavaggo paṭhamo.
Tatruddānaṁ:
Khemā anurādhopagataṁ samudaya pema ārāmaṁ,
Āyatana khandhaṁ kutuhalasālā atthatto sabhiyena cāti.
[page 403] abyākatasaṁyuttaṁ samattaṁ.
Saḷāyatanavagge saṁyutta uddānaṁ:
Salāyatana vedanā mātugāmo jambukhādako
Sāmaṇḍo moggallāno citto gāmaṇī saṅkhataṁ abyākatanti
Dasabalaselappabhavā nibbānamahāsamuddapariyantā
Aṭṭhaṅga maggasalilā jinavacananadī ciraṁ vahatuti.
Salāyatanavaggo niṭṭhito.
1. Evaṁ - syā. Machasaṁ.