Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Saɱyutta-Nikāya of the Sutta-Piṭaka
IV. Saḷāyatana-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake
Saɱyuttanikāyo
Catutthobhāgo
Saḷāyatanasaɱyuttaɱ
1. Aniccavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.
1. 1. 1
Ajjhattāniccasuttaɱ
1. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā sāvatthīyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi "bhikkhavo" ti. "Bhadante" ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Cakkhuɱ bhikkhave aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na me'so attā, ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Sotaɱ aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā yadanattā taɱ netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Ghānaɱ aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, ne so'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

[BJT Page 004]

Jivhā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na me so attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Kāyo anicco, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na me so attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Mano anicco, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na me so attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

[page 002] evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmīmpi nibbindati, sotasmīmpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 1. 2
Ajjhattadukkhasuttaɱ 2. Sāvatthiyaɱ
Cakkhuɱ bhikkhave dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Sotaɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Ghānaɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, ne so' hamasmi. Na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Jivhā dukkhā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Kāyo dukkho, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Mano dukkho, yaɱ dukkhaɱ, tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 006]

1. 1. 3
Ajjhattānattasuttaɱ 3. Sāvatthiyaɱ
Cakakhuɱ bhikkhave anattā, yadanattā taɱ "netaɱ mama, neso'hamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Sotaɱ anattā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Ghānaɱ anattā, yadanattā taɱ netaɱ mama, ne so' hamasmi. Na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Jivhā anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Kāyo anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Mano anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 1. 4
Bāhirāniccasuttaɱ
4. Sāvatthiyaɱ
Rūpaɱ bhikkhave aniccaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, [page 003] neso'hamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Saddā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Gandhā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, ne so' hamasmi, na meso attāti ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Rasā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Poṭṭhabbā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Dhammā aniccā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama neso'hamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 008]

1. 1. 5
Bāhiradukkhasuttaɱ
5. Sāvatthiyaɱ
Rūpā bhikkhave dukkhā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso' hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Saddā dukkhā, yaɱ dukkhaɱ tadanattā. Yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Gandhā dukkhā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso' hamasmi. Na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Rasā dukkhā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso' hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Poṭṭhabbā dukkhā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso' hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Dhammā dukkhā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ netaɱ mama, neso' hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 1. 6
Bāhirānattasuttaɱ
6. Sāvatthiyaɱ
Rūpā bhikkhave anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Saddā bhikkhave anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Gandhā bhikkhave anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Rasā bhikkhave anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Poṭṭhabbā bhikkhave anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Dhammā bhikkhave anattā, yadanattā taɱ netaɱ mama, neso'hamasmi, na meso attā' ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 1. 7
Dutiyaajajhattāniccasuttaɱ
7. [page 004] sāvatthiyaɱ cakkhuɱ bhikkhave aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ-1 cakkhusmiɱ anapekho-2. Hoti, anāgataɱ cakkhuɱ nābhinandati, paccappannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
1. Atītasamimpi - sīmu, sī 1. 2. Anapekkho - machasaɱ, syā.

[BJT Page 010]

Sotaɱ aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ sotasmiɱ anapekho hoti, anāgataɱ sotaɱ nābhinandati paccuppannassa sotassassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ghānaɱ aniccaɱ atītānāgataɱ, ko pana vādo paccuppannassa, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ ghānasmiɱ anapekho hoti, anāgataɱ ghānaɱ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Jivhā aniccā atītānāgatā. Ko pana vādo paccuppannāya, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekho hoti, anāgataɱ jivhaɱ nābhinandati, paccuppannāya jivhāya nibbidāya nirodhāya paṭipanno hoti.

Kāyo anicco atītānāgato, ko pana vādo paccuppannassa, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ kāyasmiɱ anapekho hoti, anāgataɱ kāyaɱ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Mano anicco atītānāgato, ko pana vādo paccuppannassa, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ manasmiɱ anapekho hoti, anāgataɱ manaɱ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

1. 1. 8
Dutiya ajjhattadukkhasuttaɱ
8. Sāvatthiyaɱ. Cakkhuɱ bhikkhave dukkhaɱ atītānāgataɱ. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ cakkhusmiɱ anapekho hoti, anāgataɱ cakkhuɱ nābhinandati, paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Sotaɱ dukkhaɱ atītānāgataɱ. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ sotasmiɱ anapekho hoti, anāgataɱ sotaɱ nābhinandati, paccuppannassa sotassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ghānaɱ bhikkhave dukkhaɱ atītānāgataɱ. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ ghānasmiɱ anapekho hoti, anāgataɱ ghānaɱ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Jivhā dukkhā atītānāgatā. Ko pana vādo paccuppannāya. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekho hoti, anāgataɱ jivhaɱ nābhinandati, paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

Kāyo bhikkhave dukkho atītānāgato. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ kāyasmiɱ anapekho hoti, anāgataɱ kāyaɱ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Mano dukkho atītānāgato. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ manasmiɱ anapekho hoti, anāgataɱ manaɱ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 9
Dutiya ajjhattānatta suttaɱ
9. Sāvatthiyaɱ
Cakkhuɱ bhikkhave anattā atītānāgataɱ. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā [page 005] ariyasāvako atītasmiɱ cakkhusmiɱ anapekho hoti, anāgataɱ cakkhuɱ nābhinandati, paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Sotaɱ bhikkhave anattā atītānāgataɱ. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ sotasmiɱ anapekho hoti, anāgataɱ sotaɱ nābhinandati, paccuppannassa sotassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ghānaɱ bhikkhave anattā atītānāgataɱ. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ ghānasmiɱ anapekho hoti, anāgataɱ ghānaɱ nābhinandati, paccuppannassa ghānassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Jivhā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannāya. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ jivhāya anapekho hoti, anāgataɱ jivhaɱ nābhinandati, paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

Kāyo bhikkhave anattā atītānāgato. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ kāyasmiɱ anapekho hoti, anāgataɱ kāyaɱ nābhinandati, paccuppannassa kāyassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Mano bhikkhave anattā atītānāgato. Ko pana vādo paccuppannassa. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītasmiɱ manasmiɱ anapekho hoti, anāgataɱ manaɱ nābhinandati, paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
[BJT Page 012]

1. 1. 10
Dutiya bāhirāniccasuttaɱ
10. Sāvatthiyaɱ
Rūpā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaɱ rūpānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saddā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaɱ saddānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaɱ gandhānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaɱ rasānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaɱ phoṭṭhabbānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Dhammā bhikkhave aniccā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaɱ dhammānaɱ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
1. 1. 11
Dutiya bāhiradukkhasuttaɱ
11. Sāvatthiyaɱ
Rūpā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaɱ rūpānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
[page 006]
Saddā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaɱ saddānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaɱ gandhānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaɱ rasānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaɱ phoṭṭhabbānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Dhammā bhikkhave dukkhā atītānāgatā. Ko pana vādo paccuppannānaɱ. Evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaɱ dhammānaɱ nibbidāya virāgāya nirodhāya paṭipanno hotīti.

1. 1. 12
Dutiya bāhirānattasuttaɱ
12. Sāvatthiyaɱ:

Rūpā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekho hoti, anāgate rūpe nābhinandati, paccuppannānaɱ rūpānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saddā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu saddesu anapekho hoti, anāgate sadde nābhinandati, paccuppannānaɱ saddānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Gandhā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu gandhesu anapekho hoti, anāgate gandhe nābhinandati, paccuppannānaɱ gandhānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Rasā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu rasesu anapekho hoti, anāgate rase nābhinandati, paccuppannānaɱ rasānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.
Phoṭṭhabbā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu phoṭṭhabbesu anapekho hoti, anāgate phoṭṭhabbe nābhinandati, paccuppannānaɱ phoṭṭhabbānaɱ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Dhammā bhikkhave anattā atītānāgatā. Ko pana vādo paccuppannānaɱ, evaɱ passaɱ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekho hoti, anāgate dhamme nābhinandati, paccuppannānaɱ dhammānaɱ nibbidāya virāgāya nirodhāya paṭipanno hotīti.
Aniccavaggo paṭhamo.

Tassuddānaɱ:

Aniccaɱ dukkhaɱ anattā ca tayo ajjhattabāhirā
Yadaniccena tayo vuttā te te ajjhattabāhirā.

[BJT Page 014]

2. Yamakavaggo
1. 2. 1
Sambodhasuttaɱ

13. Sāvatthiyaɱ:
Pubbeva me bhikkhave sambodhā anabhisambuddhassa [page 007] bodhisattasseva sato etadahosi. Ko nu kho cakkhussa assādo, ko ādīnavo, kiɱ nissaraṇaɱ,
Ko sotassa assādo, ko ādīnavo, kiɱ nissaraṇaɱ,
Ko ghānassa assādo, ko ādīnavo, kiɱ nissaraṇaɱ,
Ko jivhāya assādo, ko ādīnavo, kiɱ nissaraṇaɱ,
Ko kāyassa assādo, ko ādīnavo, kiɱ nissaraṇaɱ,
Ko manassa assādo, ko ādīnavo, kiɱ nissaraṇanti.

Tassa mayhaɱ bhikkhave etadahosi: yaɱ kho cakkhuɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ cakkhussa assādo, yaɱ cakkhuɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ cakkhussa ādīnavo, yo cakkhusmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ cakkhussa nissaraṇaɱ,
Yaɱ kho sotaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ sotassa assādo, yaɱ sotaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ sotassa ādīnavo, yo sotasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ sotassa nissaraṇaɱ,
Yaɱ kho ghānaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ ghānassa assādo, yaɱ ghānaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ ayaɱ ghānassa ādīnavo, yo ghānasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ ghānassa nissaraṇaɱ,

Yaɱ kho jivhaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ jivhāya assādo, yā jivhā aniccā dukkhā vipariṇāmadhammā ayaɱ jivhāya ādīnavo, yo jivhāya chandarāgavinayo chandarāgappahānaɱ idaɱ jivhāya nissaraṇaɱ,

Yaɱ kho kāyaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ kāyassa assādo, yo kāyo anicco dukkho viparināmadhammo ayaɱ kāyassa ādīnavo, yo kāyasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ kāyassa nissaraṇaɱ,

Yaɱ kho manaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ manassa assādo, yo mano anicco dukkho vipariṇāmadhammo ayaɱ manassa ādīnavo, yo manasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ manassa nissaraṇaɱ, yaɱ manaɱ paṭicca upapajjati sukhaɱ somanassaɱ, ayaɱ manassa assādo, yo mano anicco dukkho vipariṇāmadhammo ayaɱ manassa ādīnavo, yo manasmiɱ chandarāgavinayo chandarāgappahānaɱ idaɱ manassa nissaraṇaɱ.

Yāvakīvañcāhaɱ bhikkhave imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti-2 paccaññāsiɱ.

Yato ca kho' haɱ bhikkhave imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ. [page 008] ñāṇañca pana me dassanaɱ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
------------------------
1. Mano - machasaɱ 2. Abhisambuddho - sī. Mu.

[BJT Page 016]
1. 2. 2
Dutiya sambodhasuttaɱ
14 Sāvatthiyaɱ
Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:

Ko nu kho rūpānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ.

Ko nu kho saddānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ.

Ko nu kho gandhānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ.

Ko nu kho rasānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ.

Ko nu kho poṭṭhabbānaɱ assādo, ko ādīnavo, kiɱ nissaraṇaɱ.

Ko nu kho dhammānaɱ assādo, ko ādīnavo, kiɱ nissaraṇanti.

Tassa mayhaɱ bhikkhave etadahosi.
Yaɱ kho rūpe paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ rūpānaɱ assādo. Ye1 rūpā aniccā dukkhā vipariṇāmadhammā ayaɱ rūpānaɱ ādīnavo. Yo rūpesu chandarāgavinayo chandarāgappahānaɱ, idaɱ rūpānaɱ nissaraṇaɱ.
Yaɱ kho sadde paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ saddānaɱ assādo. Ye saddā aniccā dukkhā vipariṇāmadhammā ayaɱ saddānaɱ ādīnavo. Yo saddesu chandarāgavinayo chandarāgappahānaɱ, idaɱ saddānaɱ nissaraṇaɱ.
Yaɱ kho gandhe paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ gandhānaɱ assādo. Ye gandhā aniccā dukkhā vipariṇāmadhammā ayaɱ gandhānaɱ ādīnavo. Yo gandhesu chandarāgavinayo chandarāgappahānaɱ, idaɱ gandhānaɱ nissaraṇaɱ.
Yaɱ kho rase paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ rasānaɱ assādo. Ye rasā aniccā dukkhā vipariṇāmadhammā ayaɱ rasānaɱ ādīnavo. Yo rasesu chandarāgavinayo chandarāgappahānaɱ, idaɱ rasānaɱ nissaraṇaɱ.
Yaɱ kho poṭṭhabbe paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ poṭṭhabbānaɱ assādo. Ye poṭṭhabbā aniccā dukkhā vipariṇāmadhammā ayaɱ poṭṭhabbānaɱ ādīnavo. Yo poṭṭhabbesu chandarāgavinayo chandarāgappahānaɱ, idaɱ poṭṭhabbānaɱ nissaraṇaɱ.
Yaɱ kho dhamme paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ dhammānaɱ assādo. Ye dhammā aniccā dukkhā vipariṇāmadhammā ayaɱ dhammānaɱ ādīnavo, yo dhammesu chandarāgavinayo chandarāgappahānaɱ idaɱ dhammānaɱ nissaraṇaɱ.
Yāvakīvañcāhaɱ bhikkhave imesaɱ channaɱ bāhirānaɱ āyatanānaɱ evaɱ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ.
Yato ca kho' haɱ bhikkhave imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ evaɱ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me ceto vimutti ayamantimā jāti, natthidāni punabbhavoti. . 1
1. Yaɱ rūpā. - Machasaɱ. Syā.

[BJT Page 018]
1. 2. 3
Assādapariyesanasuttaɱ.
15. Sāvatthiyaɱ
Cakkhussāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo cakkhussa assādo tadajjhagamaɱ, yāvatā cakkhussa assādo paññāya me so sudiṭṭho, cakkhussāhaɱ [page 009] bhikkhave ādīnavapariyesanaɱ acariɱ, yo cakkhussa ādīnavo tadajjhagamaɱ, yāvatā cakkhussa ādīnavo paññāya me so sudiṭṭho. Cakkhussāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ yaɱ cakkhussa nissaraṇaɱ tadajjhagamaɱ, yāvatā cakkhussa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Sotassāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo sotassa assādo tadajjhagamaɱ, yāvatā sotassa assādo paññāya me so sudiṭṭho, sotassāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo sotassa ādīnavo tadajjhagamaɱ, yāvatā sotassa ādīnavo paññāya me so sudiṭṭho. Sotassāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ yaɱ sotassa nissaraṇaɱ tadajjhagamaɱ, yāvatā sotassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Ghānassāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo ghānassa assādo tadajjhagamaɱ, yāvatā ghānassa assādo paññāya me so sudiṭṭho, ghānassāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo ghānassa ādīnavo tadajjhagamaɱ, yāvatā ghānassa ādīnavo paññāya me so sudiṭṭho. Ghānassāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ yaɱ ghānassa nissaraṇaɱ tadajjhagamaɱ, yāvatā ghānassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Jivhāyāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo jivhāya assādo tadajjhagamaɱ, yāvatā jivhāya assādo paññāya me so sudiṭṭho, jivhāyāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo jivhāya ādīnavo tadajjhagamaɱ, yāvatā jivhāya ādīnavo paññāya me so sudiṭṭho. Jivhāyāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ yaɱ jivhāya nissaraṇaɱ tadajjhagamaɱ, yāvatā jivhāya nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Kāyassāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo kāyassa assādo tadajjhagamaɱ, yāvatā kāyassa assādo paññāya me so sudiṭṭho, kāyassāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo kāyassa ādīnavo tadajjhagamaɱ, yāvatā kāyassa ādīnavo paññāya me so sudiṭṭho. Kāyassāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ yaɱ kāyassa nissaraṇaɱ tadajjhagamaɱ, yāvatā kāyassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Manassāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo manassa assādo tadajjhagamaɱ, yāvatā manassa assādo paññāya me so sudiṭṭho, manassāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo manassa ādīnavo tadajjhagamaɱ, yāvatā manassa ādīnavo paññāya me so sudiṭṭho. Manassāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ yaɱ manassa nissaraṇaɱ tadajjhagamaɱ, yāvatā manassa nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Yāvakīvañcāhaɱ bhikkhave imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ. Yato ca kho' haɱ bhikkhave imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ evaɱ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me ceto vimutti ayamantimā jāti, natthidāni punabbhavoti.

[BJT Page 020]

1. 2. 4
Dutiya assādapariyesanasuttaɱ
16. Sāvatthiyaɱ-
Rūpānāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo rūpānaɱ assādo tadajjhagamaɱ, yāvatā rūpānaɱ assādo paññāya me so sudiṭṭho. Rūpānāhaɱ bhikkhave [PTS Page 10] ādīnavapariyesanaɱ acariɱ, yo rūpānaɱ ādīnavo tadajjhagamaɱ, yāvatā rūpānaɱ ādīnavo paññāya me so sudiṭṭho. Rūpānāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ, yaɱ rūpānaɱ nissaraṇaɱ tadajjhagamaɱ, yāvatā rūpānaɱ nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Saddānāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo saddānaɱ assādo tadajjhagamaɱ, yāvatā saddānaɱ assādo paññāya me so sudiṭṭho. Saddānāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo saddānaɱ ādīnavo tadajjhagamaɱ, yāvatā saddānaɱ ādīnavo paññāya me so sudiṭṭho. Saddānāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ, yaɱ saddānaɱ nissaraṇaɱ tadajjhagamaɱ, yāvatā saddānaɱ nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Gandhānāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo gandhānaɱ assādo tadajjhagamaɱ, yāvatā gandhānaɱ assādo paññāya me so sudiṭṭho, gandhānāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo gandhānaɱ ādīnavo tadajjhagamaɱ, yāvatā gandhānaɱ ādīnavo paññāya me so sudiṭṭho. Gandhānāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ, yaɱ gandhānaɱ nissaraṇaɱ tadajjhagamaɱ, yāvatā gandhānaɱ nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Rasānāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo rasānaɱ assādo tadajjhagamaɱ, yāvatā rasānaɱ assādo paññāya me so sudiṭṭho. Rasānāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo rasānaɱ ādīnavo tadajjhagamaɱ, yāvatā rasānaɱ ādīnavo paññāya me so sudiṭṭho. Rasānāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ, yaɱ rasānaɱ nissaraṇaɱ tadajjhagamaɱ, yāvatā rasānaɱ nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Dhammānāhaɱ bhikkhave assādapariyesanaɱ acariɱ, yo dhammānaɱ assādo tadajjhagamaɱ, yāvatā dhammānaɱ assādo paññāya me so sudiṭṭho. Dhammānāhaɱ bhikkhave ādīnavapariyesanaɱ acariɱ, yo dhammānaɱ ādīnavo tadajjhagamaɱ, yāvatā dhammānaɱ ādīnavo paññāya me so sudiṭṭho. Dhammānāhaɱ bhikkhave nissaraṇapariyesanaɱ acariɱ, yaɱ dhammānaɱ nissaraṇaɱ tadajjhagamaɱ, yāvatā dhammānaɱ nissaraṇaɱ paññāya me taɱ sudiṭṭhaɱ.

Yāvakīvañcāhaɱ bhikkhave imesaɱ channaɱ bāhirānaɱ āyatanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ. Yato ca kho' haɱ bhikkhave imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ evaɱ assādañca assādato ādinavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddhoti paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.
1. 2. 5
No ve assādasuttaɱ
17. Sāvatthiyaɱ
No cedaɱ bhikkhave cakkhussa assādo abhavissa, nayidaɱ sattā cakkhusmiɱ sārajjeyyuɱ, yasmā ca kho bhikkhave atthi cakkhussa assādo, tasmā sattā cakkhusmiɱ sārajjanti. No cedaɱ bhikkhave cakkhussa ādīnavo abhavissa, nayidaɱ sattā cakkhusmiɱ nibbindeyyuɱ, yasmā ca kho bhikkhave atthi cakkhussa ādīnavo. Tasmā sattā cakkhusmiɱ nibbindanti. No cedaɱ bhikkhave cakkhussa nissaraṇaɱ abhavissa, nayidaɱ sattā cakkhusmā nissareyyuɱ. Yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaɱ, tasmā sattā cakkhusmā nissaranti.

[BJT Page 022]

No cedaɱ bhikkhave sotassa assādo abhavissa, nayidaɱ sattā sotasmiɱ sārajjeyuɱ, yasmā ca kho bhikkhave atthī sotassa assādo, tasmā sattā sotasmiɱ sārajjanti. No cedaɱ bhikkhave sotassa ādīnavo abhavissa, nayidaɱ sattā sotasmiɱ nibbindeyyuɱ, yasmā ca kho bhikkhave atthi sotassa ādīnavo. Tasmā sattā sotasmiɱ nibbindanti. No cedaɱ bhikkhave sotassa nissaraṇaɱ abhavissa, nayidaɱ sattā sotasmā nissareyyuɱ. Yasmā ca kho bhikkhave atthi sotassa nissaraṇaɱ, tasmā sattā sotasmā nissaranti.
[page 011] no cedaɱ bhikkhave ghānassa assādo abhavissa, nayidaɱ sattā ghānasmiɱ sārajjeyyuɱ, yasmā ca kho bhikkhave atthi ghānassa assādo, tasmā sattā ghānasmiɱ sārajjanti. No cedaɱ bhikkhave ghānassa ādīnavo abhavissa, nayidaɱ sattā ghānasmiɱ nibbindeyyuɱ, yasmā ca kho bhikkhave atthī ghānassa ādīnavo. Tasmā sattā ghānasmiɱ nibbindanti. No cedaɱ bhikkhave ghānassa nissaraṇaɱ abhavissa, nayidaɱ sattā ghānasmā nissareyyuɱ. Yasmā ca kho bhikkhave atthi ghānassa nissaraṇaɱ, tasmā sattā ghānasmā nissaranti.
No cedaɱ bhikkhave jivhāya assādo abhavissa, nayidaɱ sattā jivhāya sārajjeyuɱ, yasmā ca kho bhikkhave atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti. No cedaɱ bhikkhave jivhāya ādīnavo abhavissa, nayidaɱ sattā jivhāya nibbindeyyuɱ, yasmā ca kho bhikkhave atthi jivhāya ādīnavo. Tasmā sattā jivhāya nibbindanti. No cedaɱ bhikkhave jivhāya nissaraṇaɱ abhavissa, nayidaɱ sattā jivhāya nissareyyuɱ. Yasmā ca kho bhikkhave atthi jivhāya nissaraṇaɱ, tasmā sattā jivhāya nissaranti.

No cedaɱ bhikkhave kāyassa assādo abhavissa, nayidaɱ sattā kāyaɱ sārajjeyuɱ, yasmā ca kho bhikkhave atthi kāyassa assādo, tasmā sattā kāyasmiɱ sārajjanti. No cedaɱ bhikkhave kāyassa ādīnavo abhavissa, nayidaɱ sattā kāyasmiɱ nibbindeyyuɱ, yasmā ca kho bhikkhave atthi kāyassa ādīnavo. Tasmā sattā kāyasmiɱ nibbindanti. No cedaɱ bhikkhave kāyassa nissaraṇaɱ abhavissa, nayidaɱ sattā kāyasmā nissareyyuɱ. Yasmā ca kho bhikkhave atthi kāyassa nissaraṇaɱ, tasmā sattā kāyasmā nissaranti.
No cedaɱ bhikkhave manassa assādo abhavissa, nayidaɱ sattā manasmiɱ sārajjeyyuɱ, yasmā ca kho bhikkhave atthi manassa assādo, tasmā sattā cakkhusmiɱ sārajjanti. No cedaɱ bhikkhave manassa ādīnavo abhavissa, nayidaɱ sattā manasmiɱ nibbindeyyuɱ, yasmā ca kho bhikkhave atthi manassa ādīnavo. Tasmā sattā manasmiɱ nibbindanti. No cedaɱ bhikkhave cakkhussa nissaraṇaɱ abhavissa nayidaɱ sattā cakkhusmā nissareyyuɱ. Yasmā ca kho bhikkhave atthi manassa nissaraṇaɱ, tasmā sattā manasmā nissaranti.

Yāvakīvañca bhikkhave sattā imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsuɱ, 1 neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaɱyuttā vippamuttā vimariyādīkatena2 cetasā vihariɱsu.
Yato ca kho bhikkhave sattā imesaɱ channaɱ ajjhattikānaɱ āyatanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsuɱ; [page 012] atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaɱyuttā vippamuttā vimariyādīkatena cetasā viharantīti.
1. Nābbhaññaɱsu - machasaɱ 2. Vimariyādikatena - sīmu, [pts.] Vipariyādikatena - syā.

[BJT Page 024]

1. 2. 6
Dutiya no ce assādasuttaɱ
18. Sāvatthiyaɱ
No cedaɱ bhikkhave rūpānaɱ assādo abhavissa, nayidaɱ sattā rūpesu sārajjeyyuɱ. Yasmā ca kho bhikkhave atthi rūpānaɱ assādo. Tasmā sattā rūpesu sārajjanti. No cedaɱ bhikkhave rūpānaɱ ādīnavo abhavissa, nayidaɱ sattā rūpesu nibbindeyyuɱ. Yasmā ca kho bhikkhave atthi rūpānaɱ ādīnavo, tasmā sattā rūpesu nibbindanti. No cedaɱ bhikkhave rūpānaɱ nissaraṇaɱ abhavissa, nayidaɱ sattā rūpehi nissareyyuɱ. Yasmā ca kho bhikkhave atthi rūpānaɱ nissaraṇaɱ, tasmā sattā rūpehi nissaranti.
No cedaɱ bhikkhave saddānaɱ assādo abhavissa, nayidaɱ sattā saddesu sārajjeyyuɱ, yasmā ca kho bhikkhave atthi saddānaɱ assādo, tasmā sattā saddesu sārajjanti. No cedaɱ bhikkhave saddānaɱ ādīnavo abhavissa, nayidaɱ sattā saddesu nibbindeyyuɱ, yasmā ca kho bhikkhave atthi saddānaɱ ādīnavo. Tasmā sattā saddesu nibbindanti. No cedaɱ bhikkhave saddānaɱ nissaraṇaɱ abhavissa nayidaɱ sattā saddasmā nissareyyuɱ. Yasmā ca kho bhikkhave atthi saddānaɱ nissaraṇaɱ, tasmā sattā saddehi nissaranti.
No cedaɱ bhikkhave gandhānaɱ assādo abhavissa, nayidaɱ sattā gandhānaɱ sārajjeyyuɱ, yasmā ca kho bhikkhave atthi gandhānaɱ assādo, tasmā sattā gandhesu sārajjanti. No cedaɱ bhikkhave ghandhānaɱ ādīnavo abhavissa, nayidaɱ sattā gandhesu nibbindeyyuɱ, yasmā ca kho bhikkhave atthi gandhānaɱ ādīnavo. Tasmā sattā gandhesu nibbindanti. No cedaɱ bhikkhave gandhānaɱ nissaraṇaɱ abhavissa, nayidaɱ sattā gandhehi nissareyyuɱ. Yasmā ca kho bhikkhave atthī gandhānaɱ nissaraṇaɱ, tasmā sattā gandhehi nissaranti.
No cedaɱ bhikkhave rasānaɱ assādo abhavissa, nayidaɱ sattā rasesu sārajjeyuɱ, yasmā ca kho bhikkhave atthi rasānaɱ assādo, tasmā sattā rasesu sārajjanti. No cedaɱ bhikkhave rasānaɱ ādīnavo abhavissa, nayidaɱ sattā rasesu nibbindeyyuɱ, yasmā ca kho bhikkhave atthi rasānaɱ ādīnavo. Tasmā sattā rasesu nibbindanti. No cedaɱ bhikkhave rasānaɱ nissaraṇaɱ abhavissa, nayidaɱ sattā rasehi nissareyyuɱ. Yasmā ca kho bhikkhave atthi rasānaɱ nissaraṇaɱ, tasmā sattā rasehi nissaranti.

No cedaɱ bhikkhave poṭṭhabbānaɱ assādo abhavissa, nayidaɱ sattā poṭṭhabbesu sārajjeyyuɱ,
Yasmā ca kho bhikkhave atthī poṭṭhabbānaɱ assādo tasmā sattā poṭṭhabbesu sārajjanti. No cedaɱ bhikkhave poṭṭhabbānaɱ ādīnavo abhavissa, nayidaɱ sattā poṭṭhabbesu nibbindeyyuɱ, yasmā ca kho bhikkhave atthi poṭṭhabbānaɱ ādīnavo. Tasmā sattā poṭṭhabbesu nibbindanti. No cedaɱ bhikkhave poṭṭhabbānaɱ nissaraṇaɱ abhavissa, nayidaɱ sattā poṭṭhabbehi nissareyyuɱ. Yasmā ca kho bhikkhave atthi poṭṭhabbānaɱ nissaraṇaɱ, tasmā sattā poṭṭhabbehi nissaranti.

No cedaɱ bhikkhave dhammānaɱ assādo abhavissa, nayidaɱ sattā dhammesu sārajjeyyuɱ, yasmā ca kho bhikkhave atthi dhammānaɱ assādo, tasmā sattā dhammesu sārajjanti. No cedaɱ bhikkhave dhammānaɱ ādīnavo abhavissa, nayidaɱ sattā dhammesu nibbindeyyuɱ, yasmā ca kho bhikkhave atthi dhammānaɱ ādīnavo. Tasmā sattā dhammesu nibbindanti. No cedaɱ bhikkhave dhammānaɱ nissaraṇaɱ abhavissa, nayidaɱ sattā dhammehi nissareyyuɱ. Yasmā ca kho bhikkhave atthi dhammānaɱ nissaraṇaɱ, tasmā sattā dhammehi nissaranti.
Yāvakīvañca bhikkhave sattā imesaɱ channaɱ bāhirānaɱ āyatanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsuɱ, [page 013] neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaɱyuttā vippamuttā vimariyādīkatena cetasā vihariɱsu.
Yato ca kho bhikkhave sattā imesaɱ channaɱ bāhirānaɱ āyatanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsuɱ, atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaɱyuttā vippamuttā vimariyādīkatena cetasā viharantīti.

[BJT Page 026]

1. 2. 7
Abhinandasuttaɱ.
19. Sāvatthiyaɱ
Yo bhikkhave cakkhuɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sotaɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati aparimutto so dukkhasmāti vadāmi. Yo ghānaɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo jivhaɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo kāyaɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo manaɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave cakkhuɱ nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sotaɱ nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo ghānaɱ nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo jivhaɱ nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo kāyaɱ nābhinandati dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo manaɱ nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati. Parimutto so dukkhasmāti vadāmīti.

1. 2. 8
Dutiya abhinandasuttaɱ

20 Sāvatthiyaɱ yo bhikkhave rūpe abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sadde abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo gandhe abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo rase abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo poṭṭhabbe abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo dhamme abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi.

[page 014] yo ca kho bhikkhave rūpe nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sadde nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo gandhe nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo rase nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo poṭṭhabbe nābhinandati dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo dhamme nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati. Parimutto so dukkhasmāti vadāmīti.

[BJT Page 028]

1. 2. 9
Uppādasuttaɱ
21. Sāvatthiyaɱ
Yo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo ghānassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave cakkhussa nirodho vūpasamo atthagamo-1, dukkhasseso nirodho rogānāɱ vūpasamo jarāmaraṇassa atthagamo -1.
Yo sotassa nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo-1.
Yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo-1.
Yo jivhāya nirodho vūpasamo atthagamo dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo-1.
Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo-1.
Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo-1. Ti.

1. 2. 10
Dutiya uppādasuttaɱ
22. Sāvatthiyaɱ
Yo bhikkhave rūpānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo saddānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo gandhānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo rasānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo phoṭṭhabbānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.
Yo dhammānaɱ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaɱ ṭhiti jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave rūpānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo.
Yo saddānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo.
Yo gandhānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo.
Yo rasānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo.
Yo phoṭṭhabbānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamo.
[page 015] yo dhammānaɱ nirodho vūpasamo atthagamo, dukkhasseso nirodho rogānaɱ vūpasamo jarāmaraṇassa atthagamoti.

Yamakavaggo dutiyo.
Tassuddānaɱ:
Sambodhena duve vuttā assādena pare dūve
No ce tena duve vuttā abhinandena pare duve
Uppādena duve vuttā vaggo tena pavuccatīti.
1. Atthaɱgamo - machasaɱ, syā.

[BJT Page 030]

3. Sabbavaggo
1. 3. 1
Sabbasuttaɱ
23. Sāvatthiyaɱ
Sabbaɱ vo bhikkhave desissāmi-1 taɱ suṇātha. Kiñca bhikkhave sabbaɱ: cakkhuñceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca idaɱ vuccati bhikkhave sabbaɱ.

Yo bhikkhave evaɱ vadeyya: ahametaɱ sabbaɱ paccakkhāya aññaɱ sabbaɱ paññāpessāmīti, tassā vācāvatthurevassa-2. Puṭṭho ca na sampāyeyya, uttariñca vighātaɱ āpajjeyya, taɱ kissa hetu yathā taɱ bhikkhave avisayasminti.

1. 3. 2
Pahānasuttaɱ
24. Sāvatthiyaɱ
Sabbappahānāya-3 vo bhikkhave dhammaɱ desissāmi: taɱ suṇātha. Katamo ca bhikkhave sabbappahānāya dhammo: cakkhuɱ bhikkhave pahātabbaɱ, rūpā pahātabbā, cakkhuviññāṇaɱ pahātabbaɱ, cakkhu samphasso pahātabbo, [page 016] yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi pahātabbaɱ ayaɱ kho bhikkhave sabbappahānāya dhammoti.

Jivhā pahātabbā, rasā pahātabbā. Jivhāviññāṇaɱ pahātabbaɱ, jivhā samphasso pahātabbo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ ayaɱ kho bhikkhave sabbappahānāya dhammoti.

Mano pahātabbo, dhammā pahātabbā. Manoviññāṇaɱ pahātabbaɱ, manosamphasso pahātabbo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ ayaɱ kho bhikkhave sabbappahānāya dhammoti.
1. Desessāmi - machasaɱ 2. Vācāvatthukamevassa - machasaɱ vācāvatthudevassa. Syā 3. Sabbaɱ pahānāya - syā.

[BJT Page 032]

1. 3. 3.
Dutiya pahānasuttaɱ
25. Sāvatthiyaɱ
Sabbaɱ abhiññā pariññā pahānāya kho bhikkhave dhammaɱ desissāmi, taɱ suṇātha.

Katamo ca bhikkhave sabbaɱ abhiññā pariññā pahānāya dhammo: cakkhuɱ bhikkhave abhiññā pariññā pahātabbaɱ, rūpā abhiññā pariññā pahātabbā, cakkhuviññāṇaɱ abhiññā pariññā pahātabbaɱ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññā pariññā pahātabbaɱ. Ayaɱ kho bhikkhave sabbaɱ abhiññā pariññā pahānāya dhammoti.

Jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaɱ abhiññā pariññā pahātabbaɱ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññā pariññā pahātabbaɱ. Ayaɱ kho bhikkhave sabbaɱ abhiññā pariññā pahānāya dhammoti.

Mano abhiññā pariññā pahātabbo, dhammā abhiññā [page 017] pariññā pahātabbā, manoviññāṇaɱ abhiññā pariññā pahātabbaɱ, manosamphasso abhiññā pariññā pahātabbo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññā pariññā pahātabbaɱ. Ayaɱ kho bhikkhave sabbaɱ abhiññā pariññā pahānāya dhammoti.

1. 3. 4
Aparijānasuttaɱ
26. Sāvatthiyaɱ
Sabbaɱ bhikkhave anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya. Kiñca bhikkhave sabbaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

[BJT Page 034]

Cakkhuɱ bhikkhave anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, rūpe anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, cakkhuviññāṇaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, cakakhusamphassaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Idaɱ kho bhikkhave sabba anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya

Jivhaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, rase anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, jivhāviññāṇaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, jivhāsamphassaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Manaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, dhamme anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, manoviññāṇaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, manosamphassaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Idaɱ kho bhikkhave sabbaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya. Sabbañca kho bhikkhave abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya. [page 018] kiñca bhikkhave sabbaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya:

Cakkhuɱ bhikkhave abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, rūpe abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, cakkhuviññāṇaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, cakkhusamphassaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Idaɱ kho bhikkhave sabbaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

[BJT Page 036]

Jivhaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, rase abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, jivhāviññāṇaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, jivhāsamphassaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Manaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, dhamme abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, manoviññāṇaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, manosamphassaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Idaɱ kho bhikkhave sabbaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāyāti.
1. 3. 5
Dutiyaaparijānasuttaɱ
27. Sāvatthiyaɱ
Sabbaɱ bhikkhave anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya, kiñca bhikkhave, sabbaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya:

Yañca kho bhikkhave cakkhu ye ca rūpā yañca cakkhuviññāṇaɱ ye ca cakkhuviññāṇa viññātabbā dhammā, yañca sotaɱ ye ca saddā yañca sotaviññāṇaɱ ye ca sotaviññāṇa viññātabbā dhammā, yañca ghānaɱ ye ca gandhā yañca ghānaviññāṇaɱ ye ca ghānaviññāṇa viññātabbā dhammā, [page 019] yā ca jivhā ye ca rasā yañca jivhāviññāṇaɱ ye ca jivhāviññāṇa viññātabbā dhammā, yo ca kāyo ye ca phoṭṭhabbā yañca kāyaviññāṇaɱ ye ca kāyaviññāṇa viññātabbā dhammā, yo ca mano ye ca dhammā yañca manoviññāṇaɱ ye ca manoviññāṇa viññātabbā dhammā, idaɱ kho bhikkhave sabbaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

[BJT Page 038]

Sabbañca kho bhikkhave abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya. Kiñca bhikkhave, sabbaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya:
Yañca kho bhikkhave cakkhuɱ-1 ye ca rūpā yañca cakkhuviññāṇaɱ ye ca cakkhuviññāṇa viññātabbā dhammā, yañca sotaɱ ye ca saddā yañca sotaviññāṇaɱ ye ca sotaviññāṇa viññātabbā dhammā, yañca ghānaɱ ye ca gandhā yañca ghānaviññāṇaɱ ye ca ghānaviññāṇa viññātabbā dhammā, yā ca jivhā ye ca rasā yañca jivhāviññāṇaɱ ye ca jivhāviññāṇa viññātabbā dhammā, yo ca kāyo ye ca phoṭṭhabbā yañca kāyaviññāṇaɱ ye ca kāyaviññāṇa viññātabbā dhammā, yo ca mano ye ca dhammā yañca manoviññāṇaɱ ye ca manoviññāṇa viññātabbā dhammā, idaɱ kho bhikkhave sabbaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāyāti.

1. 3. 6
Ādittapariyāyasuttaɱ

28. Ekaɱ samayaɱ bhagavā gayāyaɱ viharati gayāsīse saddhiɱ bhikkhusahassena, tatra kho bhagavā bhikkhū āmantesi.

Sabbaɱ bhikkhave ādittaɱ, kiñca bhikkhave sabbaɱ ādittaɱ, cakkhuɱ bhikkhave ādittaɱ, rūpā ādittā, cakkhuviññāṇaɱ ādittaɱ. Cakkhusamphasso āditto, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi ādittaɱ. Kena ādittaɱ: ādittaɱ rāgagginā dosagginā mohagginā, ādittaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittantī vadāmi.

Sotaɱ ādittaɱ, saddā ādittā, sotaviññāṇaɱ ādittaɱ, sotasamphasso āditto, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi ādittaɱ. Kena ādittaɱ: ādittaɱ rāgagginā dosagginā mohagginā, ādittaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.

1. Cakkhu - machasaɱ.

[BJT Page 040]

Ghānaɱ ādittaɱ, gandhā ādittā, ghānaviññāṇaɱ ādittaɱ, ghānasamphasso āditto, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi ādittaɱ, kena ādittaɱ: ādittaɱ rāgagginā dosagginā mohagginā, ādittaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.

Jivhā ādittā, rasā ādittā, jivhāviññāṇaɱ ādittaɱ, [page 020] jivhāsamphasso āditto, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi ādittaɱ, kena ādittaɱ: ādittaɱ rāgagginā dosagginā mohagginā, ādittaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.

Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇaɱ ādittaɱ, kāyasamphasso āditto, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi ādittaɱ, kena ādittaɱ: ādittaɱ rāgagginā dosagginā mohagginā, ādittaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.

Mano āditto, dhammā ādittā, manoviññāṇaɱ ādittaɱ, manosamphasso āditto, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi ādittaɱ, kena ādittaɱ: ādittaɱ rāgagginā dosagginā mohagginā, ādittaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.

Evampassaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.

Evampassaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi. 1Nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.

[BJT Page 042]

Evampassaɱ bhikkhave sutavā ariyasāvako manassampi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātī ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciɱsūti.

1. 3. 7
Andhabhūtasuttaɱ
29. Ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tatra kho bhagavā bhikkhū āmantesi.

Sabbaɱ bhikkhave andhabhūtaɱ. [page 021] kiñca bhikkhave sabbaɱ andhabhūtaɱ? Cakkhuɱ bhikkhave andhabhūtaɱ, rūpā andhabhūtā, cakkhuviññāṇaɱ andhabhūtaɱ, cakkhusamphasso andhabhūto. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi andhabhūtaɱ. Kena andhabhūtaɱ: andhabhūtaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.

Sotaɱ andhabhūtaɱ, saddā andhabhūtā, sotaviññāṇaɱ andhabhūtaɱ, sotasamphasso andhabhūto, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi andhabhūtaɱ. Kena andhabhūtaɱ: andhabhūtaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.

Ghānaɱ andhabhūtaɱ, gandhā andhabhūtā, ghānaviññāṇaɱ andhabhūtaɱ, ghānasamphasso andhabhūto, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi andhabhūtaɱ. Kena andhabhūtaɱ: andhabhūtaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.

Jivhā andhabhūtā, rasā andhabhūtā, jivhāviññāṇaɱ andhabhūtaɱ, jivhāsamphasso andhabhūto, yampidaɱ jivihāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi andhabhūtaɱ. Kena andhabhūtaɱ: andhabhūtaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.

Mano andhabhūto, dhammā andhabhūtā, manoviññāṇaɱ andhabhūtaɱ, manosamphasso andhabhūto, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi andhabhūtaɱ. Kena andhabhūtaɱ: andhabhūtaɱ jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi.

[BJT Page 044]

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbinidati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbandati.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotamimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbandati.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbanidati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbandati.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbandati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbandati.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manoyamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbandati.

Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 3. 8.
Sāruppapaṭipadāsuttaɱ
30. Sāvatthiyaɱ
Sabbamaññītasamugghātasāruppaɱ vo bhikkhave [page 022] paṭipadaɱ desissāmi. Taɱ suṇātha.

Katamā ca sā bhikkhave sabbamaññitasamugghātasāruppapaṭipadā idha bhikkhave bhikkhu cakkhuɱ na maññati, cakkhusmiɱ na maññati, cakkhuto na maññati, cakkhuɱ meti na maññati, rūpe na maññati. Rūpesu na maññati, rūpato na maññati. Rūpā meti na maññati. Cakkhuviññāṇaɱ na maññati, cakkhuviññāṇasmiɱ na maññati. Cakkhuviññāṇato na maññati, cakkhuviññāṇaɱ meti na maññati. Cakkhusamphassaɱ na maññati, cakkhusamphassasmiɱ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññati tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.

Jivhā na maññati. Jivhāya na maññati, jivhāto na maññati. Jivhā meti na maññati, rase na maññati. Rasesu na maññati, rasato na maññati. Rasā meti na maññati. Jivhāviññāṇaɱ na maññati, jivhāviññāṇasmiɱ na maññati. Jivhāviññāṇato na maññati, jivhāviññāṇaɱ meti na maññati. Jivhāsamphassaɱ na maññati, jivhāsamphassasmiɱ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññati tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.

[BJT Page 046]

Manaɱ na maññati. Manasmiɱ na maññati, manato na maññati. Mano meti na maññati, dhamme na maññati. Dhammesu na maññati, dhammato na maññati. Dhammā meti na maññati. Manoviññāṇaɱ na maññati, manoviññāṇasmiɱ na maññati. Manoviññāṇato na maññati, manoviññāṇaɱ meti na maññati. Manosamphassaɱ na maññati, manosamphassasmiɱ na [page 023] maññati, manosamphassato na maññati, manosamphasso meti na maññati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.

Sabbaɱ na maññati, sabbasmiɱ na maññati, sabbato na maññati, sabbaɱ meti na maññati. So evaɱ amaññamāno na ca kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattaññeva parinibbāyati. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

Ayaɱ kho sā bhikkhave sabbamaññitasamugghātasāruppapaṭipadāti.

1. 3. 9
Sappāyapaṭipadāsuttaɱ
31. Sāvatthiyaɱ
Sabbamaññitasamūgghātasappāyaɱ vo bhikkhave paṭipadaɱ desissāmi taɱ suṇātha.

Katamā ca sā bhikkhave sabbamaññitasamugghātasappāyapaṭipadā:

[BJT Page 048]

Idha bhikkhave bhikkhu cakkhuɱ na maññati. Cakkhusmiɱ na maññati, cakkhuto na maññati, cakkhuɱ meti na maññati, rūpe na maññati. Rūpesu na maññati, rūpato na maññati. Rūpā meti na maññati. Cakkhuviññāṇaɱ na maññati, cakkhuviññāṇasmiɱ na maññati. Cakkhuviññāṇato na maññati, cakkhuviññāṇaɱ meti na maññati. Cakkhusamphassaɱ na maññati, cakkhusamphassasmiɱ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.

Yaɱ hi bhikkhave maññati, yasmiɱ maññati, yato maññati, yammeti maññati, tato taɱ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.

Jivhaɱ na maññati. Jivhāya na maññati. Jivhāto na maññati, jivhā meti na maññati, rase na maññati. Rasesu na maññati, rasato na maññati. Rasā meti na maññati. Jivhāviññāṇaɱ na maññati, jivhāviññāṇasmiɱ na maññati. Jivhāviññāṇato na maññati, jivhāviññāṇaɱ meti na maññati. Jivhāsamphassaɱ na maññati, jivhāsamphassasmiɱ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati, yampidaɱ jivhāsamphassapaccayā uppajjati [page 024] vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati. Yaɱ hi bhikkhave maññati, yasmiɱ maññati, yato maññati, yammeti maññati,

Tato taɱ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.

Manaɱ na maññati. Manasmiɱ na maññati, manato na maññati. Mano meti na maññati, dhamme na maññati. Dhammesu na maññati, dhammato na maññati. Dhammā meti na maññati. Manoviññāṇaɱ na maññati, manoviññāṇasmiɱ na maññati. Manoviññāṇato na maññati, manoviññāṇaɱ meti na maññati. Manosamphassaɱ na maññati, manosamphassasmiɱ na maññati, manosamphassato na maññati, manosamphasso meti na maññati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññati, tasmimpi na maññati. Tatopi na maññati. Tammeti na maññati.

Yaɱ hi bhikkhave maññati, yasmiɱ maññati, yato maññati, yammeti maññati. Tato taɱ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.

[BJT Page 050]

Yāvatā bhikkhave khandhadhātuāyatanaɱ tampi na maññati, tasmimpi na maññati, tatopi na maññati, tammeti na maññati, so evaɱ na maññamāno na ca kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattaññeva parinibbāyati, khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ayaɱ kho sā bhikkhave sabbamaññitasamugghātasappāya-1 paṭipadāti.

1. 3. 10
Dutiya sappāyapaṭipadāsuttaɱ
32. Sāvatthiyaɱ
Sabbamaññitasamugghātasappāyaɱ vo bhikkhave paṭipadaɱ desissāmi taɱ suṇātha. Katamā ca sā bhikkhave sabbamaññitasamugghātasappāya paṭipadā:

Taɱ kimmaññatha bhikkhave cakkhuɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? [page 025] dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmī eso me attā" ti? Nohetaɱ bhante.

Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi eso me attā" ti? Nohetaɱ bhante.

Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? Nohetaɱ bhante.
1. Sappāyā - machasaɱ. Syā.

[BJT Page 052]

Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Sotaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmī eso me attā" ti? Nohetaɱ bhante.

Saddā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi eso me attā" ti? Nohetaɱ bhante.

Sotaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Ghānaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmī eso me attā" ti? Nohetaɱ bhante.

Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi eso me attā" ti? Nohetaɱ bhante.

Ghānaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Jivhā niccā vā aniccā vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmī eso me attā" ti? Nohetaɱ bhante.

Rasā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi eso me attā" ti? Nohetaɱ bhante.

Jivhāviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Kāyo nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmī eso me attā" ti? Nohetaɱ bhante.

Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ, kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi eso me attā" ti? Nohetaɱ bhante.

Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Mano nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmī eso me attā" ti? Nohetaɱ bhante.

Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama esohamasmi eso me attā" ti? Nohetaɱ bhante.

[BJT Page 054]

Manoviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi eso me attā" ti? Nohetaɱ bhante.

[page 026] evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manoyamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

Ayaɱ kho sā bhikkhave sabbamaññitasamugaghāta sappāyapaṭipadāti.
Sabbavaggo tatiyo
. Tasasuddānaɱ:
Sabbañca dvepi pahānā parijānā apare dūve
Ādittaɱ andhabhūtañca sāruppā dveca sappāyā vaggo tena pavuccatīti.

[BJT Page 056]

4. Jātidhammavaggo
1. 4. 1
Jātidhammasuttaɱ
33. Sāvatthiyaɱ
33. Sabbaɱ bhikkhave jātidhammaɱ kiñca bhikkhave. Sabbaɱ jātidhammaɱ: [page 027] cakkhuɱ bhikkhave jātidhammaɱ, rūpā jātidhammā, cakkhuviññāṇaɱ jātidhammaɱ, cakkhusamphasso jātidhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jātidhammaɱ.

Sotaɱ jātidhammaɱ, saddā jātidhammā, sotaviññāṇaɱ jātidhammaɱ, sotasamphasso jātidhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jātidhammaɱ.

Ghānaɱ jātidhammaɱ, gandhā jātidhammā, ghānaviññāṇaɱ jātidhammaɱ, ghānasamphasso jātidhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jātidhammaɱ.

Jivhā jātidhammā, rasā jātidhammā, jivhāviññāṇaɱ jātidhammaɱ, jivhāsamphasso jātidhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jātidhammaɱ.

Kāyo jātidhammo, phoṭṭhabbā jātidhammā, kāyaviññāṇaɱ jātidhammaɱ, kāyasamphasso jātidhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jātidhammaɱ.

Mano jātidhammo, dhammā jātidhammā, manoviññāṇaɱ jātidhammaɱ, manosamphasso jātidhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jātidhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, gānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 058]

4. Jātidhammavaggo
1. 4. 2
Jarādhammasuttaɱ
34. Sāvatthiyaɱ
34. Sabbaɱ bhikkhave jarādhammaɱ kiñca bhikkhave. Sabbaɱ jarādhammaɱ: cakkhuɱ bhikkhave jarādhammaɱ, rūpā jarādhammā, cakkhuviññāṇaɱ jarādhammaɱ, cakkhusamphasso jarādhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jarādhammaɱ.

Sotaɱ jarādhammaɱ, saddā jarādhammā, sotaviññāṇaɱ jarādhammaɱ, sotasamphasso jarādhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jarādhammaɱ.

Ghānaɱ jarādhammaɱ, gandhā jarādhammā, ghānaviññāṇaɱ jarādhammaɱ, ghānasamphasso jarādhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jarādhammaɱ.

Jivhā jarādhammā, rasā jarādhammā, jivhāviññāṇaɱ jarādhammaɱ, jivhāsamphasso jarādhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jarādhammaɱ.

Kāyo jarādhammo, phoṭṭhabbā jarādhammā, kāyaviññāṇaɱ jarādhammaɱ, kāyasamphasso jarādhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jarādhammaɱ.

Mano jarādhammaɱ, dhammā jarādhammā, manoviññāṇaɱ jarādhammaɱ, manosamphasso jarādhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi jarādhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 4. 3
Vyādhidhammasuttaɱ
35. Sāvatthiyaɱ
35. Sabbaɱ bhikkhave vyādhidhammaɱ kiñca bhikkhave. Sabbaɱ vyādhidhammaɱ: cakkhuɱ bhikkhave vyādhidhammaɱ, rūpā vyādhidhammā, cakkhuviññāṇaɱ vyādhidhammaɱ, cakkhusamphasso vyādhidhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vyādhidhammaɱ.

Sotaɱ vyādhidhammaɱ, saddā vyādhidhammā, sotaviññāṇaɱ vyādhidhammaɱ, sotasamphasso vyādhidhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vyādhidhammaɱ.

Ghānaɱ vyādhidhammaɱ, gandhā vyādhidhammā, ghānaviññāṇaɱ vyādhidhammaɱ, ghānasamphasso vyādhidhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vyādhidhammaɱ.

Jivhā vyādhidhammā, rasā vyādhidhammā, jivhāviññāṇaɱ vyādhidhammaɱ, jivhāsamphasso vyādhidhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vyādhidhammaɱ.

Kāyo vyādhidhammo, phoṭṭhabbā vyādhidhammā, kāyaviññāṇaɱ vyādhidhammaɱ, kāyasamphasso vyādhidhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vyādhidhammaɱ.

Mano vyādhidhammo, dhammā vyādhidhammā, manoviññāṇaɱ vyādhidhammaɱ, manosamphasso vyādhidhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vyādhidhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manoyamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 4. 4
Maraṇadhammasuttaɱ
36. Sāvatthiyaɱ
36. Sabbaɱ bhikkhave maraṇadhammaɱ kiñca bhikkhave. Sabbaɱ maraṇadhammaɱ: cakkhuɱ bhikkhave maraṇadhammaɱ, rūpā maraṇadhammā, cakkhuviññāṇaɱ maraṇadhammaɱ, cakkhusamphasso maraṇadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi maraṇadhammaɱ.

Sotaɱ maraṇadhammaɱ, saddā maraṇadhammā, sotaviññāṇaɱ maraṇadhammaɱ, sotasamphasso maraṇadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi maraṇadhammaɱ.

Ghānaɱ maraṇadhammaɱ, gandhā maraṇadhammā, ghānaviññāṇaɱ maraṇadhammaɱ, ghānasamphasso maraṇadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi maraṇadhammaɱ.

Jivhā maraṇadhammā, rasā maraṇadhammā, jivhāviññāṇaɱ maraṇadhammaɱ, jivhāsamphasso maraṇadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi maraṇadhammaɱ.

Kāyo maraṇadhammo, phoṭṭhabbā maraṇadhammā, kāyaviññāṇaɱ maraṇadhammaɱ, kāyasamphasso maraṇadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi maraṇadhammaɱ.

Mano maraṇadhammo, dhammā maraṇadhammā, manoviññāṇaɱ maraṇadhammaɱ, manosamphasso maraṇadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi maraṇadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manoyamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 4. 5
Sokadhammasuttaɱ
37. Sāvatthiyaɱ
37. Sabbaɱ bhikkhave sokadhammaɱ kiñca bhikkhave. Sabbaɱ sokadhammaɱ: cakkhuɱ bhikkhave sokadhammaɱ, rūpā sokadhammā, cakkhuviññāṇaɱ sokadhammaɱ, cakkhusamphasso sokadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sokadhammaɱ.

Sotaɱ sokadhammaɱ, saddā sokadhammā, sotaviññāṇaɱ sokadhammaɱ, sotasamphasso sokadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sokadhammaɱ.

Ghānaɱ sokadhammaɱ, gandhā sokadhammā, sotaviññāṇaɱ sokadhammaɱ, ghānasamphasso sokadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sokadhammaɱ.

Jivhā sokadhammā, rasā sokadhammā, jivhāviññāṇaɱ sokadhammaɱ, jivhāsamphasso sokadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sokadhammaɱ.

Kāyo sokadhammo, phoṭṭhabbā sokadhammā, kāyaviññāṇaɱ sokadhammaɱ, kāyasamphasso sokadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sokadhammaɱ.

Mano sokadhammo, dhammā sokadhammā, manoviññāṇaɱ sokadhammaɱ, manosamphasso sokadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sokadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
1. 4. 6
Saɱkilesadhammasuttaɱ
38. Sāvatthiyaɱ
38. Sabbaɱ bhikkhave saɱkilesadhammaɱ kiñca bhikkhave. Sabbaɱ saɱkilesadhammaɱ: cakkhuɱ bhikkhave saɱkilesadhammaɱ, rūpā saɱkilesadhammā, cakkhuviññāṇaɱ saɱkilesadhammaɱ, cakkhusamphasso saɱkilesadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi saɱkilesadhammaɱ.

Sotaɱ saɱkilesadhammaɱ, saddā saɱkilesadhammā, sotaviññāṇaɱ saɱkilesadhammaɱ, sotasamphasso saɱkilesadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi saɱkilesadhammaɱ.

Ghānaɱ saɱkilesadhammaɱ, gandhā saɱkilesadhammā, ghānaviññāṇaɱ saɱkilesadhammaɱ, ghānasamphasso saɱkilesadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi saɱkilesadhammaɱ.

Jivhā saɱkilesadhammā, rasā saɱkilesadhammā, jivhāviññāṇaɱ saɱkilesadhammaɱ, jivhāsamphasso saɱkilesadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi saɱkilesadhammaɱ.

Kāyo saɱkilesadhammo, phoṭṭhabbā saɱkilesadhammā, kāyaviññāṇaɱ saɱkilesadhammaɱ, kāyasamphasso saɱkilesadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi saɱkilesadhammaɱ.

Mano saɱkilesadhammo, dhammā saɱkilesadhammā, manoviññāṇaɱ saɱkilesadhammaɱ, manosamphasso saɱkilesadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi saɱkilesadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
1. 4. 7
Khayadhammasuttaɱ
39. Sāvatthiyaɱ
39. [page 028] sabbaɱ bhikkhave khayadhammaɱ kiñca bhikkhave. Sabbaɱ khayadhammaɱ: cakkhuɱ bhikkhave khayadhammaɱ, rūpā khayadhammā, cakkhuviññāṇaɱ khayadhammaɱ, cakkhusamphasso khayadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi khayadhammaɱ.

Sotaɱ khayadhammaɱ, saddā khayadhammā, sotaviññāṇaɱ khayadhammaɱ, sotasamphasso khayadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi khayadhammaɱ.

Ghānaɱ khayadhammaɱ, gandhā khayadhammā, ghānaviññāṇaɱ khayadhammaɱ, ghānasamphasso khayadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi khayadhammaɱ.

Jivhā khayadhammā, rasā khayadhammā, jivhāviññāṇaɱ khayadhammaɱ, jivhāsamphasso khayadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi khayadhammaɱ.

Kāyo khayadhammo, phoṭṭhabbā khayadhammā, kāyaviññāṇaɱ khayadhammaɱ, kāyasamphasso khayadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi khayadhammaɱ.

Mano khayadhammo, dhammā khayadhammā, manoviññāṇaɱ khayadhammaɱ, manosamphasso khayadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi khayadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 4. 8
Vayadhammasuttaɱ
40. Sāvatthiyaɱ
40. Sabbaɱ bhikkhave vayadhammaɱ kiñca bhikkhave. Sabbaɱ vayadhammaɱ: cakkhuɱ bhikkhave vayadhammaɱ, rūpā vayadhammā, cakkhuviññāṇaɱ vayadhammaɱ, cakkhusamphasso vayadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vayadhammaɱ.

Sotaɱ vayadhammaɱ, saddā vayadhammā, sotaviññāṇaɱ vayadhammaɱ, sotasamphasso vayadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vayadhammaɱ.

Ghānaɱ vayadhammaɱ, gandhā vayadhammā, ghānaviññāṇaɱ vayadhammaɱ, ghānasamphasso vayadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vayadhammaɱ.

Jivhā vayadhammā, rasā vayadhammā, jivhāviññāṇaɱ vayadhammaɱ, jivhāsamphasso vayadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vayadhammaɱ.

Kāyo vayadhammo, phoṭṭhabbā vayadhammā, kāyaviññāṇaɱ vayadhammaɱ, kāyasamphasso vayadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vayadhammaɱ.

Mano vayadhammo, dhammā vayadhammā, manoviññāṇaɱ vayadhammaɱ, manosamphasso vayadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi vayadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbandati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 4. 9
Samudayadhammasuttaɱ
41. Sāvatthiyaɱ
42. Sabbaɱ bhikkhave samudayadhammaɱ, kiñca bhikkhave. Sabbaɱ samudaya dhammaɱ: cakkhuɱ bhikkhave samudayadhammaɱ, rūpā samudayadhammā, cakkhuviññāṇaɱ samudayadhammaɱ, cakkhusamphasso samudayadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi samudayadhammaɱ.

Sotaɱ samudayadhammaɱ, saddā samudayadhammā, sotaviññāṇaɱ samudayadhammaɱ, sotasamphasso samudayadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi samudayadhammaɱ.

Ghānaɱ samudayadhammaɱ, gandhā samudayadhammā, ghānaviññāṇaɱ samudayadhammaɱ, ghānasamphasso samudayadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi samudayadhammaɱ.

Jivhā samudayadhammā, rasā samudayadhammā, jivhāviññāṇaɱ samudayadhammaɱ, jivhāsamphasso samudayadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi samudayadhammaɱ.

Kāyo samudayadhammo, phoṭṭhabbā samudayadhammā, kāyaviññāṇaɱ samudayadhammaɱ, kāyasamphasso samudayadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi samudayadhammaɱ.

Mano samudayadhammo, dhammā samudayadhammā, manoviññāṇaɱ samudayadhammaɱ, manosamphasso samudayadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi samudayadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 060]

1. 4. 10
Nirodhadhammasuttaɱ
42. Sāvatthiyaɱ
42. Sabbaɱ bhikkhave nirodhadhammaɱ kiñca bhikkhave. Sabbaɱ nirodhadhammaɱ: cakkhuɱ bhikkhave nirodhadhammaɱ, rūpā nirodhammā, cakkhuviññāṇaɱ nirodhadhammaɱ, cakkhusamphasso nirodhadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi nirodhadhammaɱ.

Sotaɱ nirodhadhammaɱ, saddā nirodhadhammā, sotaviññāṇaɱ nirodhadhammaɱ, sotasamphasso nirodhadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi nirodhadhammaɱ.

Ghānaɱ nirodhadhammaɱ, gandhā nirodhadhammā, ghānaviññāṇaɱ nirodhadhammaɱ, ghānasamphasso nirodhadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi nirodhadhammaɱ.

Jivhā nirodhadhammā, rasā nirodhadhammā, jivhāviññāṇaɱ nirodhadhammaɱ, jivhāsamphasso nirodhadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi nirodhadhammaɱ.

Kāyo nirodhadhammo, phoṭṭhabbā nirodhadhammā, kāyaviññāṇaɱ nirodhadhammaɱ, kāyasamphasso nirodhadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi nirodhadhammaɱ.

Mano nirodhadhammo, dhammā nirodhadhammā, manoviññāṇaɱ nirodhadhammaɱ, manosamphasso nirodhadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi nirodhadhammaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Jātidhammavaggo catuttho.
Tassuddānaɱ:
Jātijarāvyādhimaraṇaɱ soko ca saɱkileso ca-1
Khayadhammaɱ vayadhammañca samudayadhammaɱ-2 nirodhadhammena te dasāti.

1. Saɱkilesikaɱ - machasaɱ. Saɱkilesā - syā. 2. Khayavayasamudayaɱ - machasaɱ.

[BJT Page 062. ]

5. Sabbāniccavaggo
1. 5. 1.
Aniccasuttaɱ.
43. Sāvatthiyaɱ
Sabbaɱ bhikkhave aniccaɱ. Kiñca bhikkhave sabbaɱ aniccaɱ: cakkhuɱ bhikkhave aniccaɱ, rūpā aniccā, cakkhuviññāṇaɱ aniccaɱ, cakkhusamphasso anicco, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.

Sotaɱ aniccaɱ, saddā aniccā, sotaviññāṇaɱ aniccaɱ, sotasamphasso anicco, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.

Ghānaɱ aniccaɱ, gandhā aniccā, ghānaviññāṇaɱ aniccaɱ, ghānasamphasso anicco, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.

Jivhā aniccā, rasā aniccā, jivhāviññāṇaɱ aniccaɱ, jivhāsamphasso anicco, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.

Kāyo anicco, phoṭṭhabbā aniccā, kāyaviññāṇaɱ aniccaɱ, kāyasamphasso anicco, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.

Mano anicco, dhammā aniccā, manoviññāṇaɱ aniccaɱ, manosamphasso anicco, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 2.
Dukkhasuttaɱ.
44. Sāvatthiyaɱ
44. Sabbaɱ bhikkhave dukkhaɱ. Kiñca bhikkhave sabbaɱ dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, rūpā dukkhā, cakkhuviññāṇaɱ dukkhaɱ, cakkhusamphasso dukkho, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ.

Sotaɱ dukkhaɱ, saddā dukkhā, sotaviññāṇaɱ dukkhaɱ, sotasamphasso dukkho, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ.

Ghānaɱ dukkhaɱ, gandhā dukkhā, ghānaviññāṇaɱ dukkhaɱ, ghānasamphasso dukkho, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ.

Jivhā dukkhā, rasā dukkhā, jivhāviññāṇaɱ dukkhaɱ, jivhāsamphasso dukkho, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ.

Kāyo dukkho, phoṭṭhabbā dukkhā, kāyaviññāṇaɱ dukkhaɱ, kāyasamphasso dukkho, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ.

Mano dukkho, dhammā dukkhā, manoviññāṇaɱ dukkhaɱ, manosamphasso dukkho, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 3.
Anattasuttaɱ.
45. Sāvatthiyaɱ
45. Sabbaɱ bhikkhave anattā. Kiñca bhikkhave sabbaɱ anattā: cakkhuɱ bhikkhave anattā, rūpā anattā, cakkhuviññāṇaɱ anattā, cakkhusamphasso anattā, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā.

Sotaɱ anattā, saddā anattā, sotaviññāṇaɱ anattā, sotasamphasso anattā, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā.

Ghānaɱ anattā, gandhā anattā, ghānaviññāṇaɱ anattā, ghānasamphasso anattā, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā.

Jivhā anattā, rasā anattā, jivhāviññāṇaɱ anattā, jivhāsamphasso anattā, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā.

Kāyo anattā, phoṭṭhabbā anattā, kāyaviññāṇaɱ anattā kāyasamphasso anattā, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā.

Mano anattā, dhammā anattā, manoviññāṇaɱ anattā, manosamphasso anattā, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 4
Abhiññeyyasuttaɱ
46. Sāvatthiyaɱ
46. [page 029] sabbaɱ bhikkhave abhiññeyyaɱ. Kiñca bhikkhave sabbaɱ abhiññeyyaɱ: cakkhuɱ bhikkhave abhiññeyyaɱ, rūpā abhiññeyyaɱ, cakkhuviññāṇaɱ abhiññeyyaɱ, cakkhusamphasso abhiññeyyaɱ, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyaɱ.

Sotaɱ abhiññeyyaɱ, saddā abhiññeyyaɱ, sotaviññāṇaɱ abhiññeyyaɱ, sotasamphasso abhiññeyyaɱ, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyaɱ.

Ghānaɱ abhiññeyyaɱ, gandhā abhiññeyyaɱ, ghānaviññāṇaɱ abhiññeyyaɱ, ghānasamphasso abhiññeyyaɱ, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyaɱ.

Jivhā abhiññeyyaɱ, rasā abhiññeyyaɱ, jivhāviññāṇaɱ abhiññeyyaɱ, jivhāsamphasso abhiññeyyaɱ, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyaɱ.

Kāyo abhiññeyyaɱ, phoṭṭhabbā abhiññeyyaɱ, kāyaviññāṇaɱ abhiññeyyaɱ, kāyasamphasso abhiññeyyaɱ, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyaɱ.

Mano abhiññeyyaɱ, dhammā abhiññeyyaɱ, manoviññāṇaɱ abhiññeyyaɱ, manosamphasso abhiññeyyaɱ, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 064. ]

1. 5. 5.
Pariññeyyasuttaɱ.
47. Sāvatthiyaɱ
47. Sabbaɱ bhikkhave pariññeyyaɱ. Kiñca bhikkhave sabbaɱ pariññeyyaɱ: cakkhuɱ bhikkhave pariññeyyaɱ, rūpā pariññeyyā, cakkhuviññāṇaɱ pariññeyyaɱ, cakkhusamphasso pariññeyyo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pariññeyyaɱ.

Sotaɱ pariññeyyaɱ, saddā pariññeyyā, sotaviññāṇaɱ pariññeyyaɱ, sotasamphasso pariññeyyo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pariññeyyaɱ.

Ghānaɱ pariññeyyaɱ, gandhā pariññeyyā, ghānaviññāṇaɱ pariññeyyaɱ, ghānasamphasso pariññeyyo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pariññeyyaɱ.

Jivhā pariññeyyā, rasā pariññeyyā, jivhāviññāṇaɱ pariññeyyaɱ, jivhāsamphasso pariññeyyo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pariññeyyaɱ.

Kāyo pariññeyyo, phoṭṭhabbā pariññeyyā, kāyaviññāṇaɱ pariññeyyaɱ, kāyasamphasso pariññeyyo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pariññeyyaɱ.

Mano pariññeyyo, dhammā pariññeyyā, manoviññāṇaɱ pariññeyyaɱ, manosamphasso pariññeyyo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pariññeyyaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 6.
Pahātabbasuttaɱ.
48. Sāvatthiyaɱ
48. Sabbaɱ bhikkhave pahātabbaɱ. Kiñca bhikkhave sabbaɱ pahātabbaɱ: cakkhuɱ bhikkhave pahātabbaɱ, rūpā pahātabbā, cakkhuviññāṇaɱ pahātabbaɱ, cakkhusamphasso pahātabbo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ.

Sotaɱ pahātabbaɱ, saddā pahātabbā, sotaviññāṇaɱ pahātabbaɱ, sotasamphasso pahātabbo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ.

Ghānaɱ pahātabbaɱ, gandhā pahātabbā, ghānaviññāṇaɱ pahātabbaɱ, ghānasamphasso pahātabbo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ.

Jivhā pahātabbā, rasā pahātābbā, jivhāviññāṇaɱ pahātābbaɱ, jivhāsamphasso pahātabbo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ.

Kāyo pahātabbo, phoṭṭhabbā pahātabbā, kāyaviññāṇaɱ pahātabbaɱ, kāyasamphasso pahātabbo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ.

Mano pahātabbo, dhammā pahātabbā, manoviññāṇaɱ pahātabbaɱ, manosamphasso pahātabbo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi pahātabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 7.
Sacchikātabbasuttaɱ.
49. Sāvatthiyaɱ
49. Sabbaɱ bhikkhave sacchikātabbaɱ. Kiñca bhikkhave sabbaɱ sacchikātabbaɱ: cakkhuɱ bhikkhave sacchikātabbaɱ, rūpā sacchikātabbā, cakkhuviññāṇaɱ sacchikātabbaɱ, cakkhusamphasso sacchikātabbo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sacchikātabbaɱ.

Sotaɱ sacchikātabbaɱ, saddā sacchikātabbā, sotaviññāṇaɱ sacchikātabbaɱ, sotasamphasso sacchikātabbo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sacchikātabbaɱ.

Ghānaɱ sacchikātabbaɱ, gandhā sacchikātabbā, ghānaviññāṇaɱ sacchikātabbaɱ, ghānasamphasso sacchikātabbo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sacchikātabbaɱ.

Jivhā sacchikātabbā, rasā sacchikātabbā, jivhāviññāṇaɱ sacchikātabbaɱ, jivhāsamphasso sacchikātabbo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sacchikātabbaɱ.

Kāyo sacchikātabbo, phoṭṭhabbā sacchikātabbā, kāyaviññāṇaɱ sacchikātabbaɱ, kāyasamphasso sacchikātabbo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sacchikātabbaɱ.

Mano sacchikātabbo, dhammā sacchikātabbā, manoviññāṇaɱ sacchikātabbaɱ manosamphasso sacchikātabbo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi sacchikātabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 8.
Abhiññeyyapariññeyyasuttaɱ.
50. Sāvatthiyaɱ
50. Sabbaɱ bhikkhave abhiññeyyapariññeyyaɱ. Kiñca bhikkhave sabbaɱ abhiññeyyapariññeyyaɱ: cakkhuɱ bhikkhave abhiññeyyapariññeyyaɱ, rūpā abhiññeyyapariññeyyā, cakkhuviññāṇaɱ abhiññeyyapariññeyyaɱ, cakkhusamphasso
Abhiññeyyapariññeyyo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyapariññeyyaɱ.

Sotaɱ abhiññeyyapariññeyyaɱ, saddā abhiññeyyapariññeyyā, sotaviññāṇaɱ abhiññeyyapariññeyyaɱ, sotasamphasso abhiññeyyapariññeyyo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyapariññeyyaɱ.
Ghānaɱ abhiññeyyapariññeyyaɱ, gandhā abhiññeyyapariññeyyā, ghānaviññāṇaɱ abhiññeyyapariññeyyaɱ, ghānasamphasso abhiññeyyapariññeyyo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyapariññeyyaɱ.
Jivhā abhiññeyyapariññeyyā, rasā abhiññeyyapariññeyyā, jivhāviññāṇaɱ abhiññeyyapariññeyyaɱ, jivhāsamphasso abhiññeyyapariññeyyo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyapariññeyyaɱ.

Kāyo abhiññeyyapariññeyyo, phoṭṭhabbā abhiññeyyapariññeyyā, kāyaviññāṇaɱ abhiññeyyapariññeyyaɱ, kāyasamphasso abhiññeyyapariññeyyo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyapariññeyyaɱ.
Mano abhiññeyyapariññeyyo, dhammā abhiññeyyapariññeyyā, manoviññāṇaɱ abhiññeyyapariññeyyaɱ, manosamphasso abhiññeyyapariññeyyo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi abhiññeyyapariññeyyaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 9.
Upaddutasuttaɱ.
51. Sāvatthiyaɱ
51. Sabbaɱ bhikkhave upaddutaɱ. Kiñca bhikkhave sabbaɱ upaddutaɱ: cakkhuɱ bhikkhave upaddutaɱ, rūpā upaddutā, cakkhuviññāṇaɱ upaddutaɱ, cakkhusamphasso upadduto, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upaddutaɱ.

Sotaɱ upaddutaɱ, saddā upaddutā, sotaviññāṇaɱ upaddutaɱ, sotasamphasso upadduto, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upaddutaɱ.

Ghānaɱ upaddutaɱ, gandhā upaddutā, ghānaviññāṇaɱ upaddutaɱ, ghānasamphasso upadduto, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱvā adukkhamasukhaɱ vā tampi upaddutaɱ.

Jivhā upaddutā, rasā upaddutā, jivhāviññāṇaɱ upaddutaɱ, jivhāsamphasso upadduto, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upaddutaɱ.

Kāyo upadduto, phoṭṭhabbā upaddutā, kāyaviññāṇaɱ upaddutaɱ, kāyasamphasso upadduto, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upaddutaɱ.

Mano upadduto, dhammā upaddutā, manoviññāṇaɱ upaddutaɱ, manosamphasso upadduto, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upaddutaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 5. 10.
Upassaṭṭhasuttaɱ.
52. Sāvatthiyaɱ
52. Sabbaɱ bhikkhave upassaṭṭhaɱ-1. Kiñca bhikkhave sabbaɱ upassaṭṭhaɱ:
Cakkhuɱ bhikkhave upassaṭṭhaɱ, rūpā upassaṭṭhā, cakkhuviññāṇaɱ upassaṭṭhaɱ, cakkhusamphasso upassaṭṭho. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upassaṭṭhaɱ.

1. Upasaṭṭhaɱ - machasaɱ.

[BJT Page 066]

Sotaɱ upassaṭṭhaɱ, saddā upassaṭṭhā, sotaviññāṇaɱ upassaṭṭhaɱ, sotasamphasso upassaṭṭho, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upassaṭṭhaɱ.

Ghānaɱ upassaṭṭhaɱ, gandhā upassaṭṭhā, ghānaviññāṇaɱ upassaṭṭhaɱ, ghānasamphasso upassaṭṭho, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upassaṭṭhaɱ.

Jivhā upassaṭṭhā, rasā upassaṭṭhā, jivhāviññāṇaɱ upassaṭṭhaɱ, jivhāsamphasso upassaṭṭho, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upassaṭṭhaɱ.

Kāyo upassaṭṭho, phoṭṭhabbā upassaṭṭhā, kāyaviññāṇaɱ upassaṭṭhaɱ, kāyasamphasso upassaṭṭho, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upassaṭṭhaɱ.

Mano upassaṭṭho, dhammā upassaṭṭhā, manoviññāṇaɱ upassaṭṭhaɱ, manosamphasso upassaṭṭho, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi upassaṭṭhaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ [page 030] sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Sabbāniccavaggo pañcamo
Tassuddānaɱ:

Aniccaɱ dukkhaɱ anattā ca abhiññeyyaɱ pariññeyyaɱ
Pahātabbaɱ sacchikātabbaɱ abhiññeyyaɱ pariññeyyaɱ
Upaddūtaɱ upasaṭṭhaɱ vaggo tena pavuccati.

Paṭhamo paṇṇāsako.
Tassa vagguddānaɱ:

Aniccavaggo yamako sabbavaggo jātidhammo
Sabbāniccena paññāso paṭhamo tena pavuccati.

[BJT Page 068]

6. Avijjāvaggo
1. 6. 1
Avijjāpahānasuttaɱ.
53. Sāvatthiyaɱ
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. [page 031] ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: kathannu kho bhante jānato kathaɱ passato avijjā pahīyati, vijjā uppajjatīti?

Cakkhuɱ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhusampassaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.

Sotaɱ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sadde aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotaviññāṇaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotasampassaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.

Ghānaɱ kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Gandhe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Ghānaviññāṇaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Ghānasampassaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.

Jivhā kho bhikkhu aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rase aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Jivhāviññāṇaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Jivhāsampassaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.

Kāyaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Phoṭṭhabbe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Kāyaviññāṇaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Kāyasamphassaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.

Manaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Dhamme aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Manoviññāṇaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Manosamphassaɱ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.

Evaɱ kho bhikkhu jānato evaɱ passato avijjā pahīyati, vijjā uppajjatīti.

[BJT Page 070]

1. 6. 2
Saññojanapahānasuttaɱ
54. Sāvatthiyaɱ
Kathannu kho bhante jānato kathaɱ passato saññojanā pahīyantīti?

Cakkhuɱ kho bhikkhu aniccato jānato passato saññojanā pahīyanti, rūpe aniccato jānato passato saññojanā pahīyanti, cakkhuviññāṇaɱ aniccato jānato passato saññojanā pahīyanti, cakkhusamphassaɱ aniccato jānato passato saññojanā pahīyanti. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato saññojanā pahīyanti. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato saññojanā pahīyanti.

Sotaɱ kho bhikkhu aniccato jānato passato saññojanā pahīyanti, sadde aniccato jānato passato saññojanā pahīyanti.
Sotaviññāṇaɱ aniccato jānato passato saññojanā pahīyanti, sotasampassaɱ aniccato jānato passato saññojanā pahīyanti yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā tampi aniccato jānato passato saññojanā pahīyanti.
Ghānaɱ kho bhikkhu aniccato jānato passato saññojanā pahīyanti,
Gandhe aniccato jānato passato saññojanā pahīyanti.
Ghānaviññāṇaɱ aniccato jānato passato saññojanā pahīyanti
Ghāṇasampassaɱ aniccato jānato passato saññojanā pahīyanti
Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato saññojanā pahīyanti.

Jivhā kho bhikkhu aniccato jānato passato saññojanā pahīyanti, rase aniccato jānato passato saññojanā pahīyanti, jivhāviññāṇaɱ aniccato jānato passato saññojanā pahīyanti
Jivhāsamphassaɱ aniccato jānato passato saññojanā pahīyanti
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā
Dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato saññojanā pahīyanti

Kāyaɱ aniccato jānato passato saññojanā pahīyanti,
Phoṭṭhabbe aniccato jānato passato saññojanā pahīyanti,
Kāyaviññāṇaɱ aniccato jānato passato saññojanā pahīyanti,
Kāyasamphassaɱ aniccato jānato passato saññojanā pahīyanti,
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato saññejanā pahīyanti.
Manaɱ aniccato jānato passato saññojanā pahīyanti,
Dhamme aniccato jānato passato saññojanā pahīyanti,
Manoviññāṇaɱ aniccato jānato passato saññojanā pahīyanti,
Manosamphassaɱ aniccato jānato passato saññojanā pahīyanti, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā tampi aniccato jānato passato saññojanā pahīyanti
Evaɱ kho bhikkhu jānato evaɱ passato saññojanā pahīyantīti,

1. 6. 3
Saññojanasamugghātasuttaɱ

55. Kathannu kho bhante jānato kathaɱ passato saññojanā samugghātaɱ gacchantīti?
Cakkhuɱ kho bhikkhu anattato jānato passato [page 032] saññojanā samugghātaɱ gacchanti. Rūpe anattato jānato passato saññojanā samugghātaɱ gacchanti, cakkhuviññāṇaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti. Cakkhusamphassaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato saññojanā samugghātaɱ gacchanti.

Sotaɱ kho bhikkhu anattato jānato passato saññojanā samugghātaɱ gacchanti, sadde anattato jānato passato saññojanā samugghātaɱ gacchanti.
Sotaviññāṇaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti. Sotasamphassaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā tampi anattato jānato passato saññojanā samugghātaɱ gacchanti.
Ghānaɱ kho bhikkhu anattato jānato passato saññojanā samugghātaɱ gacchanti, gandhe anattato jānato passato saññojanā samugghātaɱ gacchanti.
Ghānaviññāṇaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti, ghānasampassaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti,
Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato saññojanā samugghātaɱ gacchanti,
Jivhā kho bhikkhu anattato jānato passato saññojanā samugghātaɱ gacchanti, rase anattato jānato passato saññojanā samugghātaɱ gacchanti.
Jivhāviññāṇaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti, jivhāsampassaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato saññojanā samugghātaɱ gacchanti.

Kāyaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti,
Phoṭṭhabbe anattato jānato passato saññojanā samugghātaɱ gacchanti,
Kāyaviññāṇaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti, kāyasamphassaɱ aniccato jānato passato saññojanā samugghātaɱ gacchanti, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato saññojanā samugghātaɱ gacchanti,
Manaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti,
Dhamme anattato jānato passato saññojanā samugghātaɱ gacchanti.
Manoviññāṇaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti. Manosamphassaɱ anattato jānato passato saññojanā samugghātaɱ gacchanti, yampidaɱ
Manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato saññojanā samugghātaɱ gacchanti.
Evaɱ kho bhikkhu jānato evaɱ passato saññojanā samugghātaɱ gacchantīti.

[BJT Page 072]

1. 6. 4.
Āsavappahānasuttaɱ
56. Sāvatthiyaɱ
Kathannu kho bhante jānato kathaɱ passato āsavā pahīyantīti.

Cakkhuɱ kho bhikkhu aniccato jānato passato āsavā pahīyanti, rūpe aniccato jānato passato āsavā pahīyanti, cakkhuviññāṇaɱ aniccato jānato passato āsavā pahīyanti, cakkhusamphassaɱ aniccato jānato passato āsavā pahīyanti. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyantīti.

Sotaɱ kho bhikkhu aniccato jānato passato āsavā pahīyanti, sadde aniccato jānato passato āsavā pahīyanti, sotaviññāṇaɱ aniccato jānato passato āsavā pahīyanti, sotasamphassaɱ aniccato jānato passato āsavā pahīyanti. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyanti.

Ghānaɱ kho bhikkhu aniccato jānato passato āsavā pahīyanti, gandhe aniccato jānato passato āsavā pahīyanti, ghānaviññāṇaɱ aniccato jānato passato āsavā pahīyanti, ghāṇasamphassaɱ aniccato jānato passato āsavā pahīyanti. Yampidaɱ ghāṇasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyanti. Yampidaɱ ghāṇasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyanti.

Jivhā kho bhikkhu aniccato jānato passato āsavā pahīyanti,
Rase aniccato jānato passato āsavā pahīyanti,
Jivhāviññāṇaɱ aniccato jānato passato āsavā pahīyanti,
Jivhāsampassaɱ aniccato jānato passato āsavā pahīyanti,
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyanti,

Kāyaɱ aniccato jānato passato āsavā pahīyanti,
Phoṭṭhabbe aniccato jānato passato āsavā pahīyanti,
Kāyaviññāṇaɱ aniccato jānato passato āsavā pahīyanti,
Kāyasamphassaɱ aniccato jānato passato āsavā pahīyanti,
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyanti,

Manaɱ aniccato jānato passato āsavā pahīyanti,
Dhamme aniccato jānato passato āsavā pahīyanti,
Manoviññāṇaɱ aniccato jānato passato āsavā pahīyanti,
Manosamphassaɱ aniccato jānato passato āsavā pahīyanti,
Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato āsavā pahīyanti.

Evaɱ kho bhikkhu jānato evaɱ passato āsavā pahīyantīti.
1. 6. 5
Āsavasamugghātasuttaɱ

57. Kathannu kho bhante jānato kathaɱ passato āsavā samugghātaɱ gacchantīti?

Cakkhuɱ kho bhikkhu anattato jānato passato āsavā samugghātaɱ gacchanti. Rūpe anattato jānato passato āsavā samugghātaɱ gacchanti, cakkhuviññāṇaɱ anattato jānato passato āsavā samugghātaɱ gacchanti. Cakkhusamphassaɱ anattato jānato passato āsavā samugghātaɱ gacchanti. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato āsavā samugghātaɱ gacchanti.

Sotaɱ kho bhikkhu anattato jānato passato āsavā samugghātaɱ gacchanti, sadde anattato jānato passato āsavā samugghātaɱ gacchanti. Sotaviññāṇaɱ anattato jānato passato āsavā samugghātaɱ gacchanti.
Sotasamphassaɱ anattato jānato passato āsavā samugghātaɱ gacchanti.
Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā tampi anattato jānato passato āsavā samugghātaɱ gacchanti.
Ghānaɱ kho bhikkhu anattato jānato passato āsavā samugghātaɱ gacchanti, gandhe anattato jānato passato āsavā samugghātaɱ gacchanti. Ghānaviññāṇaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, ghānasampassaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato āsavā samugghātaɱ gacchanti.
Jivhā kho bhikkhu anattato jānato passato āsavā samugghātaɱ gacchanti, rase anattato jānato passato āsavā samugghātaɱ gacchanti.
Jivhāviññāṇaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, jivhāsampassaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato āsavā samugghātaɱ gacchanti.

Kāyaɱ anattato jānato passato āsavā samugghātaɱ gacchanti,
Phoṭṭhabbe anattato jānato passato āsavā samugghātaɱ gacchanti,
Kāyaviññāṇaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, kāyasamphassaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato āsavā samugghātaɱ gacchanti.
Manaɱ anattato jānato passato āsavā samugghātaɱ gacchanti,
Dhamme anattato jānato passato āsavā samugghātaɱ gacchanti.
Manoviññāṇaɱ anattato jānato passato āsavā samugghātaɱ gacchanti.
Manosamphassaɱ anattato jānato passato āsavā samugghātaɱ gacchanti, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato āsavā samugghātaɱ gacchanti.
Evaɱ kho bhikkhu jānato evaɱ passato āsavā samugghātaɱ gacchantīti.
1. 6. 6
Anusayappahānasuttaɱ

58. Kathannu kho bhante jānato kathaɱ passato anusayā pahīyantīti?
Cakkhuɱ kho bhikkhu aniccato jānato passato anusayā pahīyanti, rūpe aniccato jānato passato anusayā pahīyanti, cakkhuviññāṇaɱ aniccato jānato passato anusayā pahīyanti, cakkhusamphassaɱ aniccato jānato passato anusayā pahīyanti. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato anusayā pahīyantīti.

Sotaɱ kho bhikkhu aniccato jānato passato anusayā pahīyanti, sadde aniccato jānato passato āsavā pahīyanti, sotaviññāṇaɱ aniccato jānato passato anusayā pahīyanti, sotasamphassaɱ aniccato jānato passato anusayā pahīyanti. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato anusayā pahīyanti.

Ghānaɱ kho bhikkhu aniccato jānato passato anusayā pahīyanti, gandhe aniccato jānato passato anusayā pahīyanti, ghānaviññāṇaɱ aniccato jānato passato anusayā pahīyanti, ghānasamphassaɱ aniccato jānato passato anusayā pahīyanti. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato anusayā pahīyanti.

Jivhā kho bhikkhu aniccato jānato passato anusayā pahīyanti,
Rase aniccato jānato passato anusayā pahīyanti,
Jivhāviññāṇaɱ aniccato jānato passato anusayā pahīyanti,
Jivhāsamphassaɱ aniccato jānato passato anusayā pahīyanti,
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato anusayā pahīyanti,

Kāyaɱ aniccato jānato passato anusayā pahīyanti,
Phoṭṭhabbe aniccato jānato passato anusayā pahīyanti,
Kāyaviññāṇaɱ aniccato jānato passato anusayā pahīyanti,
Kāyasamphassaɱ aniccato jānato passato anusayā pahīyanti,
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato anusayā pahīyanti.
Manaɱ aniccato jānato passato anusayā pahīyanti,
Dhamme aniccato jānato passato anusayā pahīyanti,
Manoviññāṇaɱ aniccato jānato passato anusayā pahīyanti,
Manosamphassaɱ aniccato jānato passato anusayā pahīyanti,
Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato anusayā pahīyanti.

Evaɱ kho bhikkhu jānato evaɱ passato anusayā pahīyantīti.

[BJT Page 074]

1. 6. 7
Anusayasamugghātasuttaɱ
59. Sāvatthiyaɱ
Kathannu kho bhante jānato kathaɱ passato anusayā samugghātaɱ gacchantīti?

Cakkhuɱ kho bhikkhu anattato jānato passato anusayā samugghātaɱ gacchanti, rūpe anattato jānato passato anusayā samugghātaɱ gacchanti, cakkhuviññāṇaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, cakkhusamphassaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato anusayā samugghātaɱ gacchanti.

Sotaɱ kho bhikkhu anattato jānato passato anusayā samugghātaɱ gacchanti, sadde anattato jānato passato anusayā samugghātaɱ gacchanti, sotaviññāṇaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, sotasampassaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā
Adukkhamasukhaɱ vā tampi anattato jānato passato anusayā samugghātaɱ gacchanti.
Ghānaɱ kho bhikkhu anattato jānato passato anusayā samugghātaɱ gacchanti, gandhe anattato jānato passato anusayā samugghātaɱ gacchanti, ghānaviññāṇaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, ghānasampassaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato anusayā samugghātaɱ gacchanti.
Jivhā kho bhikkhu anattato jānato passato anusayā samugghātaɱ gacchanti, rase anattato jānato passato anusayā samugghātaɱ gacchanti, jivhāviññāṇaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, jivhāsampassaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato anusayā samugghātaɱ gacchanti.

Kāyaɱ anattato jānato passato anusayā samugghātaɱ gacchanti,
Phoṭṭhabbe anattato jānato passato anusayā samugghātaɱ gacchanti,
Kāyaviññāṇaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, kāyasamphassaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato anusayā samugghātaɱ gacchanti.
Manaɱ anattato jānato passato anusayā samugghātaɱ gacchanti,
Dhamme anattato jānato passato anusayā samugghātaɱ gacchanti, manoviññāṇaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, manosamphassaɱ anattato jānato passato anusayā samugghātaɱ gacchanti, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato anusayā samugghātaɱ gacchanti.
Evaɱ kho bhikkhu jānato evaɱ passato anusayā samugghātaɱ gacchantīti.

1. 6. 8
Sabbūpādānapariññāsuttaɱ

60. Sabbūpādānapariññāya vo bhikkhave dhammaɱ desissāmi, taɱ suṇātha. Katamo ca bhikkhave sabbūpādānapariññāya dhammo:

Cakkhuñca paṭicca rūpe ca uppajjati-1 cakkhuviññāṇaɱ tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, evaɱ passaɱ [page 033] bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati. Vimokkhā-2. Pariññātaɱ me upādānanti pajānāti.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati. Saddesupi nibbindati, sota viññāṇepi nibbindati, sotasamphassepi nibbindati, vedanāyapi nibbindati nibbindaɱ virajjati, virāgā vimuccati vimokkhā "pariññātaɱ me upādāna"nti pajānāti.

Ghānañca paṭicca gandhe ca uppajjati, ghānaviññāṇaɱ tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimokkhā "pariññātaɱ me upādāna" ntī pajānāti.

Jivhañca paṭicca rase ca uppajjati jivhā viññāṇaɱ tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati,

1. Uppajjati - sīmu 2. Vimokho - [PTS.]

[BJT Page 076]

Vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati. Vimokkhā "pariññātaɱ me upādāna" nti pajānāti.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyepi nibbindati. Phoṭṭhabbesupi nibbindati kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati vedanāyapi nibbindati. Nibbindaɱ virajjati virāgā vimuccati. Vimokkhā "pariññātaɱ me upādāna" nti pajānāti.

Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati. Dhammesupi nibbindati. Manoviññāṇepi nibbindati. Manosamphassepi nibbindati. Vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimokkhā "pariññātaɱ me upādāna" nti pajānāti. Ayaɱ kho bhikkhave sabbupādānapariññāya dhammoti.

1. 6. 9
Sabbūpādānapariyādānasuttaɱ

61. Sabbūpādānapariyādānāya vo bhikkhave dhammaɱ desissāmi, taɱ suṇātha. Katamo ca bhikkhave sabbūpādānapariyādānāya dhammo:

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati. Vimokkhā "pariyādinnaɱ me upādāna" nti pajānāti.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati. Saddesupi nibbindati, sota viññāṇepi nibbindati, sotasamphassepi nibbindati, vedanāyapi nibbindati nibbindaɱ virajjati, virāgā vimuccati vimokkhā "pariyādinnaɱ me upādāna"nti pajānāti.

Ghānañca paṭicca gandhe ca uppajjati, ghānaviññāṇaɱ tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, vedanāyapi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati, vimokkhā "pariyādinnaɱ me upādāna" ntī pajānāti.

Jivhañca paṭicca rase ca uppajjati jivhā viññāṇaɱ tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati. Vimokkhā "pariyādinnaɱ me upādāna" nti pajānāti.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā, evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyepi nibbindati. Phoṭṭhabbesupi nibbindati kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati vedanāyapi nibbindati. Nibbindaɱ virajjati virāgā vimuccati. Vimokkhā "pariyādinnaɱ me upādāna" nti pajānāti.

Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā evaɱ phassaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati. Dhammesupi nibbindati. Manoviññāṇepi [page 034] nibbindati. Manosamphassepi nibbindati. Vedanāyapi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimokkhā "pariyādinnaɱ me upādāna" nti pajānāti. Ayaɱ kho bhikkhave sabbūpādānapariyādānāya dhammoti.

[BJT Page 078]

1. 6. 10
Dutiya sabbūpādānapariyādānasuttaɱ
62. Sāvatthiyaɱ
Sabbūpādānapariyādānāya vo bhikkhave dhammaɱ desissāmi taɱ suṇātha. Katamo ca bhikkhave sabbūpādānapariyādānāya dhammo?

Taɱ kimmaññatha bhikkhave cakkhuɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, esohamasmi, eso me attā" ti? Nohetaɱ bhante.

Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama, esohamasmi, eso me attā" ti? Nohetaɱ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Sotaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmī, eso me attā" ti? Nohetaɱ bhante.

Saddā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Sotaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Ghānaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Ghānaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Rasā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Jivhāviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Kāyo nicco vā anicco vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱvā taɱ sukhaɱvāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Mano nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

Manoviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ; "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi niccaɱ vā aniccaɱ vā ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti? Nohetaɱ bhante.

[page 035] evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbanidati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako sotasmimpi nibbindati, saddāsupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako ghānasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako kāyasmimpi nibbindati, poṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

Ayaɱ kho bhikkhave sabbūpādānapariyādānāya dhammoti.

Avijjāvaggo chaṭṭho.
Tassuddānaɱ:
Avijjā saññojanā dve āsavā apare duve,
Anusayena dve vuttā pariññā dve pariyādinnena tedasāti.

[BJT Page 080]

7. Mijālavaggo
1. 7. 1
Migajālasuttaɱ
63. Sāvatthiyaɱ
Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā migajālo bhagavantaɱ etadavoca:

"Ekavihārī ekavihārī" ti bhante vuccati, [page 036] kittāvatā nu kho bhante ekavihārī hoti? Kittāvatā ca pana sadutiya-1 vihārī ca hotīti?
Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya-1 vihārītī vuccati.

Santi kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.

Santi kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.

Santi kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.

Santi kho migajāla kāyoviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.

Santi kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandiyā sati sārāgo hoti sārāge sati saññogo hoti, nandisaññojana saññutto kho migajāla bhikkhu sadutiya vihārītī vuccati.

Evaɱ vihārī ca migajāla bhikkhu kiñcāpi araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, atha kho sadutiyavihārīti vuccati. Taɱ kissa hetu? Taṇhā hissa dutiyā, sāssa appahīnā, tasmā sadutiya vihārīti vuccati.

1. Sadadutiya - sī 1. 2. Sīmu [II]
2. Saɱyutto - sī 1. 2.

[BJT Page 082]

Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandiyā asati sārāgo na hoti. Sārāge asati [page 037] saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.

Santi ca kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandiyā asati sārāgo na hoti. Sārāge asati saññogo na hoti, nandisaññojana visasaññutto kho migajāla bhikkhu ekavihārītī vuccati.

Santi ca kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.

Santi ca kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.

Santi ca kho migajāla kāyoviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti. Sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.

Santi ca kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati. Nandiyā asati sārāgo na hoti. Sārāge asati saññogo na hoti, nandisaññojana visaññutto kho migajāla bhikkhu ekavihārītī vuccati.
Evaɱ vihārī ca migajāla bhikkhu kiñcāpi gāmante viharati ākiṇṇo bhikkhūhi bhikkhuṇīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, atha so ekavihārīti vuccati taɱ kissa hetu? Taṇhā hissa dutiyā, sāssa pahīnā, tasmā ekavihārīti vuccatīti,

1. 7. 2.
Dutiya migajālasuttaɱ

64. Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā migajālo bhagavantaɱ etadavoca: sādhu me bhante bhagavā, saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

[BJT Page 084]

Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.

Santi ca kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.

Santi ca kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati [page 038] nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.

Santi ca kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.

Santi ca kho migajāla kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.

Santi kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo migajālāti vadāmi.

Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.

Santi ca kho migajāla sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.

Santi ca kho migajāla ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho migajālāti vadāmi.

Santi ca kho migajāla jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.

Santi ca kho migajāla kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmi.

Santi ca kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho migajālāti vadāmīti.

Atha kho āyasmā migajālo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyātī abbhaññāsi. Aññataro va panāyasmā migajālo arahataɱ ahosīti.

[BJT Page 086]

1. 7. 3
Samiddhi-mārapañhasuttaɱ

65. Ekaɱ samayaɱ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho āyasmā samiddhi yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā samiddhi bhagavantaɱ etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante māro vā assa mārapaññatti vāti?

Yattha kho samiddhi atthi cakkhu atthi rūpā atthi [page 039] cakkhuviññāṇaɱ atthi cakkhuviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.

Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaɱ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.

Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaɱ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.

Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaɱ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.

Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbo atthi kāyaviññāṇaɱ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.

Yattha kho samiddhi atthi mano atthi dhammā atthi manoviññāṇaɱ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha māro vā mārapaññatti vā.

Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaɱ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.

Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaɱ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.

Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaɱ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.

Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaɱ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.

Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaɱ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vā.

Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaɱ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha māro vā mārapaññatti vāti.

1. 7. 4.
Samiddhi-sattapañhasuttaɱ

66. Ekaɱ samayaɱ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho āyasmā samiddhi yena bhagavā tenupasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā samiddhi bhagavantaɱ etadavoca: satto sattoti bhante vuccati, kittāvatā nu kho bhante satto vā assa sattapaññatti vāti?

Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaɱ atthi cakkhuviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.

Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaɱ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.

Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaɱ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.

Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaɱ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.

Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaɱ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.

Yattha kho samiddhi atthi mano atthi dhammā atthi manoviññāṇaɱ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha satto vā sattapaññatti vā.

[BJT Page 088]

Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaɱ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.

Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaɱ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.

Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaɱ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.

Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaɱ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.

Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaɱ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vā.

Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaɱ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha satto vā sattapaññatti vāti.

1. 7. 5.
Samiddhi-dukkhapañhasuttaɱ

67. Dukkhaɱ dukkhanti bhante vuccati kittāvatā nu kho bhante dukkhaɱ vā assa dukkhapaññatti vāti?

Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaɱ atthi cakkhuviññāṇa viññātabbā dhammā. Atthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaɱ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaɱ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaɱ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaɱ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha kho samiddhi atthi mano atthi dhammā atthi manoviññāṇaɱ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaɱ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaɱ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaɱ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaɱ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaɱ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha dukkhaɱ vā dukkhapaññatti vā.

Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaɱ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha dukkhaɱ vā dukkhapaññatti vāti.

1. 7. 6
Samiddhi-lokapañhasuttaɱ

68. Loko lokoti bhante vuccati, kittāvatā nu kho bhante loko vā assa lokapaññatti vāti?

Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaɱ atthi cakkhuviññāṇa viññātabbā dhammā, atthi tattha loko vā lokapaññatti vā.

Yattha kho samiddhi atthi sota atthi saddā atthi sotaviññāṇaɱ atthi sotaviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.

Yattha kho samiddhi atthi ghāna atthi gandhā atthi ghānaviññāṇaɱ atthi ghānaviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.

Yattha kho samiddhi atthi jivhā atthi rasā atthi jivhāviññāṇaɱ atthi jivhāviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.

Yattha kho samiddhi atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaɱ atthi kāyaviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.
Yattha kho samiddhi [page 040] atthi mano atthi dhammā atthi manoviññāṇaɱ atthi manoviññāṇa viññātabbā dhammā. Atthi tattha loko vā lokapaññatti vā.

[BJT Page 090]

Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaɱ natthi cakkhuviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.

Yattha ca kho samiddhi natthi sota natthi saddā natthi sotaviññāṇaɱ natthi sotaviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.

Yattha ca kho samiddhi natthi ghāna natthi gandhā natthi ghānaviññāṇaɱ natthi ghānaviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.

Yattha ca kho samiddhi natthi jivhā natthi rasā natthi jivhāviññāṇaɱ natthi jivhāviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.

Yattha ca kho samiddhi natthi kāyo natthi phoṭṭhabbā natthi kāyaviññāṇaɱ natthi kāyaviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vā.
Yattha ca kho samiddhi natthi mano natthi dhammā natthi manoviññāṇaɱ natthi manoviññāṇa viññātabbā dhammā. Natthi tattha loko vā lokapaññatti vāti.

1. 7. 7
Upasenasuttaɱ

69. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca upaseno rājagahe viharanti sītavane sappasoṇḍika pabbhāre tena kho pana samayena āyasmato upasenassa kāye āsiviso patito hoti.

Atha kho āyasmā upaseno bhikkhū āmantesi: etha me āvuso, imaɱ kāyaɱ mañcakaɱ āropetvā bahiddhā nīharatha, purāyaɱ kāyo idheva vikirati seyyathāpi bhusamuṭṭhiti. Evaɱ vutte āyasmā sāriputto āyasmantaɱ upasenaɱ etadavoca: na kho pana mayaɱ passāma āyasmato upasenassa kāyassa vā aññathattaɱ indriyānaɱ vā vipariṇāmaɱ, atha ca panāyasmā upaseno evamāha: etha me āvuso imaɱ kāyaɱ mañcakaɱ āropetvā bahiddhā nīharatha, purāyaɱ kāyo idheva vikirati seyyathāpi bhusamuṭṭhiti.

Yassa nūna āvuso sāriputta evamassa:

Ahaɱ cakkhunti vā mama cakkhunti vā, ahaɱ sotanti vā mama sotanti vā, ahaɱ ghānanti vā mama ghānanti vā, ahaɱ jivhāti vā mama jivhāti vā, ahaɱ kāyoti vā mama kāyoti vā, ahaɱ manoti vā mama manoti vā, tassa nūna āvuso-1 sāriputta siyā kāyassa vā aññathattaɱ indriyānaɱ vā vipariṇāmo. Mayhañca kho āvuso sāriputta na evaɱ hoti: [page 041] ahaɱ cakkhunti-2 vā mama cakkhunti vā, ahaɱ sotanti vā mama sotanti vā, ahaɱ ghānanti vā mama ghānanti vā, ahaɱ jivhāti vā mama jivhāti vā, ahaɱ kāyoti vā mama kāyoti vā, ahaɱ manoti vā mama manoti vā, tassa mayhaɱ āvuso sāriputta kiɱ kāyassa vā aññathattaɱ bhavissati indriyānaɱ vā vipariṇāmoti?

1. Tassa āvuso - machasaɱ, syā. 2. Cakkhūti - machasaɱ.

[BJT Page 092]

Tathā hi panāyasmato upasenassa dīgharattaɱ ahaɱkāramamiɱkāra mānānusayā susamūhatā, -1 tasmāyasmato upasenassa na evaɱ hoti:

Ahaɱ cakkhunti vā mama cakkhunti vā, ahaɱ sotanti vā mama sotanti vā, ahaɱ ghānanti vā mama ghānanti vā, ahaɱ jivhāti vā mama jivhāti vā, ahaɱ kāyoti vā mama kāyoti vā, ahaɱ manoti vā mama manoti vā, tassa nūna āvuso-1 sāriputta siyā kāyassa vā aññathattaɱ indriyānaɱ vā vipariṇāmo. Mayhañca kho āvuso sāriputta na evaɱ hoti: ahaɱ cakkhunti-2. Vā mama cakkhunti vā, ahaɱ sotanti vā mama sotanti vā, ahaɱ ghānanti vā mama ghānanti vā, ahaɱ jivhāti vā mama jivhāti vā, ahaɱ kāyoti vā mama kāyoti vā, ahaɱ manoti vā mama manoti vāti.

Atha kho te bhikkhu āyasmato upasenassa kāyaɱ mañcakaɱ āropetvā bahiddhā nīhariɱsu atha kho āyasmato upasenassa kāyo tattheva vikiri seyyathāpi bhusamuṭṭhiti.

1. 7. 8
Upavāṇasuttaɱ
70. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upavāṇo bhagavantaɱ etadavoca: sandiṭṭhiko dhammo sandiṭṭhiko dhammoti bhante vuccati kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaɱ veditabbo viññūhīti?

Idhūpavāṇa-2 bhikkhu cakkhunā rūpaɱ disvā rūpapaṭisaɱvedī ca hoti rūparāgapaṭisaɱvedī ca. Santañca ajjhattaɱ rūpesu rāgaɱ atthi me ajjhattaɱ rūpesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu cakkhunā rūpaɱ disvā rūpapaṭisaɱvedī-3 ca hoti, rūparāgapaṭisaɱvedī-4 ca santañca ajjhattaɱ rūpesu rāgaɱ atthi me ajjhattaɱ rūpesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

Puna ca paraɱ upavāṇa bhikkhu sotena saddaɱ sutvā saddapaṭisaɱvedī ca hoti saddarāgapaṭisaɱvedī ca. Santañca ajjhattaɱ saddesu rāgaɱ atthi me ajjhattaɱ saddesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu sotena saddaɱ sutvā saddapaṭisaɱvedī ca hoti, saddarāgapaṭisaɱvedī ca santañca ajjhattaɱ saddesu rāgaɱ atthi me ajjhattaɱ saddesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

[page 042] puna ca paraɱ upavāṇa bhikkhu ghānena gandhaɱ ghāyitvā gandhapaṭisaɱvedī ca hoti gandharāgapaṭisaɱvedī ca. Santañca ajjhattaɱ gandhesu rāgaɱ atthi me ajjhattaɱ gandhesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu ghānena gandhaɱ ghāyitvā gandhapaṭisaɱvedī ca hoti, gandharāgapaṭisaɱvedī ca santañca ajjhattaɱ gandhesu rāgaɱ atthi me ajjhattaɱ gandhesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

Puna ca paraɱ upavāṇa bhikkhu jivhāya rasaɱ sāyitvā rasapaṭisaɱvedī ca hoti rasarāgapaṭisaɱvedī. Ca santañca ajjhattaɱ rasesu rāgaɱ atthi me ajjhattaɱ rasesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu jivhāya rasaɱ sāyitvā rasapaṭisaɱvedī ca hoti, rasarāgapaṭisaɱvedī ca. Santañca ajjhattaɱ rasesu rāgaɱ atthi me ajjhattaɱ rasesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

1. Mānānusayo susamūhato - machasaɱ
2. Idha pana upavāṇa - machasaɱ, syā.
3. Rūpappaṭisaɱvedi - machasaɱ
4. Rūparāgappaṭisaɱvedī - machasaɱ.

[BJT Page 094]

Puna ca paraɱ upavāṇa bhikkhu manasā dhammaɱ viññāya dhammapaṭisaɱvedī ca hoti dhammarāgapaṭisaɱvedī ca, santañca ajjhattaɱ dhammesu rāgaɱ atthi me ajjhattaɱ dhammesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu manasā dhammaɱ viññāya dhammapaṭisaɱvedī ca hoti, dhammarāgapaṭisaɱvedī ca, santañca ajjhattaɱ dhammesu rāgaɱ atthi me ajjhattaɱ dhammesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

Idhūpavāṇa bhikkhu cakkhunā rūpaɱ disvā rūpapaṭisaɱvedī hi kho hoti no ca rūparāgapaṭisaɱvedī, asantañca ajjhattaɱ rūpesu rāgaɱ natthi me ajjhattaɱ rūpesu rāgoti pajānāti. Yantaɱ upavāṇa bhikkhu cakkhunā rūpaɱ disvā rūpapaṭisaɱvedī hi khohoti no ca rūparāgapaṭisaɱvedī, -1. Asantañca ajjhattaɱ rūpesu rāgaɱ natthi me ajjhattaɱ rūpesu rāgoti pajānāti. Evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.
Puna ca paraɱ upavāṇa bhikkhu sotena saddaɱ sutvā saddapaṭisaɱvedī hi kho hoti no ca saddarāgapaṭisaɱvedī, asantañca ajjhattaɱ saddesu rāgaɱ natthi me ajjhattaɱ saddesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu sotena saddaɱ sutvā saddapaṭisaɱvedī hi kho hoti no ca saddarāgapaṭisaɱvedī, asantañca ajjhattaɱ saddesu rāgaɱ natthi me ajjhattaɱ saddesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.
Puna ca paraɱ upavāṇa bhikkhu ghānena gandhaɱ ghāyitvā gandhapaṭisaɱvedī hi kho hoti no ca gandharāgapaṭisaɱvedī, asantañca ajjhattaɱ gandhesu rāgaɱ natthi me ajjhattaɱ gandhesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu ghānena gandhaɱ ghāyitvā gandhapaṭisaɱvedī hi kho hoti no ca gandharāgapaṭisaɱvedī, asantañca ajjhattaɱ gandhesu rāgaɱ natthi me ajjhattaɱ gandhesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.
Puna ca paraɱ upavāṇa bhikkhu jivhāya rasaɱ sāyitvā rasapaṭisaɱvedī hi kho hoti no ca rasarāgapaṭisaɱvedī, asantañca ajjhattaɱ rasesu rāgaɱ: natthi me ajjhattaɱ rasesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu jivhāya rasaɱ sāyitvā rasapaṭisaɱvedī hi kho hoti no ca rasarāgapaṭisaɱvedī, asantañca ajjhattaɱ rasesu rāgaɱ: natthi me ajjhattaɱ rasesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti
Akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

Puna ca paraɱ upavāṇa bhikkhu kāyena phoṭṭhabbaɱ phusitvā phoṭṭhabbapaṭisaɱvedī hi kho hoti no ca phoṭṭhabbarāgapaṭisaɱvedī, asantañca ajjhattaɱ phoṭṭhabbesu rāgaɱ: natthi me ajjhattaɱ phoṭṭhabbesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu kāyena phoṭṭhabbaɱ phusitvā phoṭṭhabbapaṭisaɱvedī hi kho hoti no ca phoṭṭhabbarāgapaṭisaɱvedī, asantañca ajjhattaɱ rasesu rāgaɱ: natthi me ajjhattaɱ rasesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhi.

[page 043] puna ca paraɱ upavāṇa bhikkhu manasā dhammaɱ viññāya dhammapaṭisaɱvedī hi kho hoti no ca dhammarāgapaṭisaɱvedī, asantañca ajjhattaɱ dhammesu rāgaɱ: natthi me ajjhattaɱ dhammesu rāgoti pajānāti, yantaɱ upavāṇa bhikkhu manasā dhammaɱ viññāya dhammapaṭisaɱvedī hi kho hoti no ca dhammarāgapaṭisaɱvedī, asantatañca ajjhattaɱ dhammesu rāgaɱ: natthi me ajjhattaɱ dhammesu rāgoti pajānāti. Evampi kho upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī ti.
1. Paṭisaɱvedī hi - sīmu.

1. 7. 9
Paṭhama chaphassāyatanasuttaɱ

71. Yo hi koci bhikkhave bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti; avusitaɱ tena brahmacariyaɱ, ārakā so imamhā dhammavinayāti.

[BJT Page 096]

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: etthāhaɱ bhante, anassāsiɱ, -1. Ahañhi bhante channaɱ āyatanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāmīti.

Taɱ kimmaññasi bhikkhu cakkhuɱ: "etaɱ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaɱ bhante, sādhu bhikkhu ettha ca te bhikkhu cakkhuɱ: "netaɱ mama nesohamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, esevanto dukkhassa.

Sotaɱ: "etaɱ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaɱ bhante, sādhu bhikkhu ettha ca te bhikkhu sotaɱ: "netaɱ mama nesohamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, esevanto dukkhassa.

Ghānaɱ: "etaɱ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaɱ bhante, sādhu bhikkhu ettha ca te bhikkhu ghānaɱ: "netaɱ mama nesohamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, esevanto dukkhassa.

Jivhaɱ: -2. "Etaɱ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaɱ bhante, sādhu bhikkhu ettha ca te bhikkhu jivhā: "netaɱ mama nesohamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhā bhavissati, esevanto dukkhassa.

Kāyaɱ: "etaɱ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaɱ bhante, sādhu bhikkhu ettha ca te bhikkhu kāyaɱ: "netaɱ mama nesohamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, esevanto dukkhassa.

Manaɱ: "etaɱ mama eso'hamasmi eso me attā" ti samanupassasīti? Nohetaɱ bhante, sādhu bhikkhu ettha ca te bhikkhu mano: "netaɱ mama nesohamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭho-3. Bhavissati, esevanto dukkhassāti.

1. Anassasaɱ - machasaɱ. Anassāsaɱ - syā.
2. Jivhā - sīmu.
3. Sudiṭṭhaɱ - sīmu

1. 7. 10
Dutiya chaphassāyatanasuttaɱ

72. [page 044] yo hi koci bhikkhave bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti, avusitaɱ tena brahmacariyaɱ, ārakāva so imamhā dhammavinayāti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: etthāhaɱ bhante anassāsiɱ, ahañhi bhante channaɱ phassāyatanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappānāmīti.

[BJT Page 098]

Taɱ kimmaññasi bhikkhu cakkhuɱ "netaɱ mama neso'hamasmi na me so attā" ti samanupassasīti? Evaɱ bhante. Sādhu bhikkhu, ettha ca te bhikkhu cakkhuɱ "netaɱ mama neso hamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, evante etaɱ paṭhamaɱ phassāyatanaɱ pahīnaɱ bhavissati āyatiɱ-1 apunabbhavāya.
Sotaɱ "netaɱ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaɱ bhante. Sādhu bhikkhu, ettha ca te bhikkhu sotaɱ "netaɱ mama neso'hamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, evante etaɱ dutiyaɱ phassāyatanaɱ pahīnaɱ bhavissati āyatiɱ apunabbhavāya. Ghānaɱ "netaɱ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaɱ bhante. Sādhu bhikkhu, ettha ca te bhikkhu ghānaɱ "netaɱ mama neso'hamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, evante etaɱ tatiyaɱ phassāyatanaɱ pahīnaɱ bhavissati āyatiɱ apunabbhavāya.
Jivhaɱ "netaɱ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaɱ bhante. Sādhu bhikkhu, ettha ca te bhikkhu jivhā "netaɱ mama neso'hamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhā bhavissati, evante etaɱ catutthaɱ phassāyatanaɱ pahīnaɱ bhavissati āyatiɱ apunabbhavāya.
Kāyaɱ "netaɱ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaɱ bhante. Sādhu bhikkhu, ettha ca te bhikkhu kāyaɱ "netaɱ mama neso'hamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ bhavissati, evante etaɱ pañcamaɱ phassāyatanaɱ pahīnaɱ bhavissati āyatiɱ apunabbhavāya.
Manaɱ "netaɱ mama neso'hamasmi na meso attā" ti samanupassasīti? Evaɱ bhante. Sādhu bhikkhu, ettha ca te bhikkhu mano-2. "Netaɱ mama neso'hamasmi na meso attā" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭho bhavissati, evante etaɱ chaṭṭhaɱ phassāyatanaɱ pahīnaɱ bhavissati āyatiɱ-1 apunabbhavāyāti.
1. Āyati - sīmu
2. Manaɱ - sīmu
3. Anassasaɱ panassasaɱ - machasaɱ

1. 7. 11
Tatiya chaphassāyatanasuttaɱ

73. Yo hi koci bhikkhave, bhikkhu channaɱ phassāyatanānaɱ [page 045] samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti, avusitaɱ tena brahmacariyaɱ ārakāva so imamhā dhammavinayāti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: etthāhaɱ bhante, panassassaɱ, ahañhi bhante channaɱ phassāyatanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāmīti.

[BJT Page 100]

Taɱ kimmaññasi bhikkhu, "cakkhuɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Sotaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Ghānaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Jivhā "niccā vā aniccā vā" ti. Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Kāyo "nicco vā anicco vā" ti. Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Mano "nicco vā anicco vā" ti. Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati.
Nibbindaɱ virajjati virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Migajālavaggo sattamo.
Tassuddānaɱ:
Migajālena dve vuttā cattāro ca samiddhinā
Upaseno upavāṇo ca chaphassāyatanikā tayo.

[BJT Page 102]
8. Gilānavaggo
1. 8. 1
Gilānasuttaɱ
74. [page 046] sāvatthiyaɱ
Atha kho aññataro bhikkhū yena bhagavā tenupasaɱkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:

Amukasmiɱ-1 bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno, sādhu bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaɱ upādāyāti.

Atha kho bhagavā navavādañca sutvā gilānavādañca-2 appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaɱ dūratova āgacchantaɱ, disvāna mañcena samañcosi.10 Atha kho bhagavā taɱ bhikkhuɱ etadavoca: alaɱ bhikkhu mā tvaɱ mañcena samañcosi.10 Santimāni āsanāni paññattāni. Tatthāhaɱ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taɱ bhikkhuɱ etadavoca:

Kacci te bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaɱ paññāyati no abhikkamoti?

Na me bhante khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Kacci te bhikkhu na kiñci kukkuccaɱ, na koci vippaṭisāroti? Taggha me bhante, anappakaɱ kukkuccaɱ anappako vippaṭisāroti.

[page 047] kacci pana tvaɱ bhikkhu attā sīlato na upavadatīti, na kho me bhante attā sīlato upavadatīti.

1. Amokasmiɱ sī. Mu. 2. Gilānavādañca sutvā - sī 2. 10 [BJT] samañcosi [PTS] samañcopi

[BJT Page 104]
No ce kira tvaɱ bhikkhu attā sīlato upavadati, atha kismiñca te kukkuccaɱ? Ko ca vippaṭisāroti? Na kho ahaɱ bhante, sīlavisuddhatthaɱ bhagavatā dhammaɱ desītaɱ ājānāmīti.

No ce kira tvaɱ bhikkhu sīlavisuddhatthaɱ mayā dhammaɱ desitaɱ ājānāsi. Atha kimatthaɱ carahi tvaɱ bhikkhu mayā dhammaɱ desitaɱ ājānāsīti? Rāgavirāgatthañca khvāhaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu rāgavirāgatthaɱ mayā dhammaɱ desitaɱ ājānāsi, rāgavirāgattho hi bhikkhu mayā dhammo desito.

Taɱ kimmaññasi bhikkhu, "cakkhuɱ niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.

Sotaɱ "niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.

Ghānaɱ "niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.

Jivhā "niccā vā aniccā vā" ti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.

Kāyo "nicco vā anicco vā" ti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.

Mano "nicco vā anicco vā" ti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaɱ abhinandi. Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne tassa bhikkhuno virajaɱ vītamalaɱ dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti.

[BJT Page 106]
1. 8. 2
Dutiyagilānasuttaɱ

75. Atha kho aññataro bhikkhu yena bhagavā tenupasaɱkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca:
Amukasmiɱ bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno, sādhu bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaɱ upādāyāti.

Atha kho bhagavā navavādañca sutvā gilānavādañca appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaɱ duratova āgacchantaɱ, disvāna mañcena samañcosi.10 Atha kho bhagavā taɱ bhikkhuɱ etadavoca: "alaɱ bhikkhu mā tvaɱ mañcena samañcosi.10 Santimāni āsanāni paññattāni. Tatthāhaɱ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taɱ bhikkhuɱ etadavoca:

Kacci te bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaɱ paññāyati no abhikkamoti?

Na me bhante khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamoti.

Kacci te bhikkhu na kiñci kukkuccaɱ, na koci vippaṭisāroti? Taggha me bhante, anappakaɱ kukkuccaɱ anappako vippaṭisāroti.

Kacci pana tvaɱ bhikkhu attā sīlato na upavadatīti, na kho me bhante attā sīlato upavadatīti.

[page 048] no ce kira tvaɱ bhikkhu attā sīlato upavadati, atha kismiñca te kukkuccaɱ? Ko ca vippaṭisāroti? Na khohaɱ bhante, sīlavisuddhatthaɱ bhagavatā dhammaɱ desītaɱ ājānāmīti.

No ce kira tvaɱ bhikkhu sīlavisuddhatthaɱ mayā dhammaɱ desitaɱ ājānāsi. Atha kimatthaɱ carahi tvaɱ bhikkhu mayā dhammaɱ desitaɱ ājānāsīti? Anupādā parinibbānatthaɱ khvāhaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho pana tvaɱ bhikkhu anupādāparinibbānatthāya mayā dhammaɱ desitaɱ ājānāsi, anupādā parinibbānattho hi bhikkhu mayā dhammo desito.

Taɱ kimmaññasi tvaɱ bhikkhu, "cakkhuɱ niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti? No hetaɱ bhante.

Rūpā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Cakkhuviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Cakkhusamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Sotaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Saddā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Sotaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Sotasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Ghānaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Gandhā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Ghāṇaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Yampidaɱ ghāṇasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Jivhā niccā vā aniccā vā" ti. Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Rasā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Jivhāviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Kāyo nicco vā anicco vā" ti. Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Phoṭṭhabbā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Kāyaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Mano nicco vā anicco vā" ti. Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.

Dhammā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Manoviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaɱ abhinandi. Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaɱ vimuccīti.

1. 8. 3
Aniccasuttaɱ
76. Atha kho āyasmā rādho yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaɱ kho rādha, aniccaɱ tatra te chando pahātabbo, kiñca rādha, aniccaɱ?
Cakkhuɱ kho rādha, aniccaɱ, tatra te chando pahātabbo. Rūpā aniccā, tatra te chando pahātabbo; cakkhuviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; cakkhusamphasso anicco, tatra te chando pahātabbo; yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo;
Sotaɱ aniccaɱ, tatra te chando pahātabbo. Saddā aniccā, tatra te chando pahātabbo; sotaviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; sotasamphasso anicco, tatra te chando pahātabbo; yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo;
Ghānaɱ aniccaɱ, tatra te chando pahātabbo. Gandhā aniccā, tatra te chando pahātabbo; ghānaviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; ghānasamphasso anicco, tatra te chando pahātabbo; yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo;
Jivhā aniccā, tatra te chando pahātabbo. Rasā aniccā, tatra te chando pahātabbo; jivhāviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; jivhāsamphasso anicco, tatra te chando pahātabbo; yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo;
Kāyo, anicco, tatra te chando pahātabbo. Phoṭṭhabbā aniccā, tatra te chando pahātabbo; kāyaviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; kāyasamphasso anicco, tatra te chando pahātabbo; yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo;
Mano anicco, tatra te chando pahātabbo. Dhammā aniccā, tatra te chando pahātabbo; manoviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; manosamphasso anicco, tatra te chando pahātabbo; yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
[page 049] yaɱ kho rādha aniccaɱ, tatra te chando pahātabboti.
1. 8. 4

Dukkhasuttaɱ

77. Yaɱ kho rādha, dukkhaɱ tatra te chando pahātabbo. Kiñca rādha dukkhaɱ:

Cakkhuɱ kho rādha, dukkhaɱ, tatra te chando pahātabbo. Rūpā dukkhā, tatra te chando pahātabbo; cakkhuviññāṇaɱ dukkhaɱ, tatra te chando pahātabbo; cakkhusamphasso dukkho, tatra te chando pahātabbo; yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo;
Sotaɱ dukkhaɱ, tatra te chando pahātabbo. Saddā dukkhā, tatra te chando pahātabbo; sotaviññāṇaɱ dukkhaɱ, tatra te chando pahātabbo; sotasamphasso dukkho, tatra te chando pahātabbo; yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo;
Ghānaɱ dukkhaɱ, tatra te chando pahātabbo. Gandhā dukkhā, tatra te chando pahātabbo; ghānaviññāṇaɱ dukkhaɱ, tatra te chando pahātabbo; ghānasamphasso dukkho, tatra te chando pahātabbo; yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo;
Jivhā dukkhā, tatra te chando pahātabbo. Rasā dukkhā, tatra te chando pahātabbo; jivhāviññāṇaɱ aniccaɱ, tatra te chando pahātabbo; jivhāsamphasso dukkho, tatra te chando pahātabbo; yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo;
Kāyo, dukkho, tatra te chando pahātabbo. Phoṭṭhabbā dukkhā, tatra te chando pahātabbo; kāyaviññāṇaɱ dukkhaɱ, tatra te chando pahātabbo; kāyasamphasso dukkho, tatra te chando pahātabbo; yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo;
Mano dukkho, tatra te chando pahātabbo. Dhammā dukkhā, tatra te chando pahātabbo; manoviññāṇaɱ dukkhaɱ, tatra te chando pahātabbo; manosamphasso dukkho, tatra te chando pahātabbo; yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.
Yaɱ kho rādha, dukkhaɱ tatra te chando pahātabboti.
[BJT Page 110]

1. 8. 5
Anattasuttaɱ
78. Atha kho āyasmā rādho yena bhagavā tenupasaɱkami. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rādho bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu, yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

"Yo kho rādha, anattā tatra te chando pahātabbo. Ko ca rādha, anattā:

Cakkhuɱ kho rādha anattā, tatra te chando pahātabbo. Rūpā anattā, tatra te chando pahātabbo; cakkhuviññāṇaɱ anattā, tatra te chando pahātabbo; cakkhusamphasso anattā, tatra te chando pahātabbo; yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo;

[BJT Page 112. ]
Sotaɱ anattā, tatra te chando pahātabbo. Saddā anattā, tatra te chando pahātabbo; sotaviññāṇaɱ anattā, tatra te chando pahātabbo; sotasamphasso anattā, tatra te chando pahātabbo; yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo;

Ghānaɱ anattā, tatra te chando pahātabbo. Gandhā anattā, tatra te chando pahātabbo; ghānaviññāṇaɱ anattā, tatra te chando pahātabbo; ghānasamphasso anattā, tatra te chando pahātabbo; yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo;
Jivhā anattā, tatra te chando pahātabbo. Rasā anattā, tatra te chando pahātabbo; jivhāviññāṇaɱ anattā, tatra te chando pahātabbo; jivhāsamphasso anattā, tatra te chando pahātabbo; yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo;
Kāyo, anattā, tatra te chando pahātabbo. Phoṭṭhabbā anattā, tatra te chando pahātabbo; kāyaviññāṇaɱ anattā, tatra te chando pahātabbo; kāyasamphasso anattā, tatra te chando pahātabbo; yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo;
Mano anattā, tatra te chando pahātabbo. Dhammā anattā, tatra te chando pahātabbo; manoviññāṇaɱ anattā, tatra te chando pahātabbo; manosamphasso anattā, tatra te chando pahātabbo; yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabboti;

Yo kho rādha anattā tatra te chando pahātabboti. 1. 1. 8. 6
Avijjāsuttaɱ

79. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti? [page 050] avijjā kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti.

Kathampana bhante, jānato kathampassato bhikkhuno avijjā pahīyati vijjā uppajjatīti?
Cakkhuɱ kho bhikkhu aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Cakkhusamphassaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Sotaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Saddo aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Sotaviññāṇaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Sotasamphassaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Vijjā uppajjati.
Ghānaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Gandho aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Ghānaviññāṇaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Ghānasamphassaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati.
Vijjā uppajjati. Jivhaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rase aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Jivhāviññāṇaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Jivhāsamphassaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati. Vijjā uppajjati. Kāyaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Phoṭṭhabbe aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Kāyaviññāṇaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Kāyasamphassaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Dhamme aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manoviññāṇaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Manosamphassaɱ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjatīti.
Evaɱ kho bhikkhu jānato evaɱ passato bhikkhuno avijjā pahīyati, vijjā uppajjatīti.
[BJT Page 114]

1. 8. 7
Dutiya avijjāsuttaɱ

80. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: atthi nu kho bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Atthi kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Katamo pana bhante, eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti. Avijjā kho bhikkhu eko dhammo yassa pahāṇā bhikkhuno avijjā pahīyati vijjā uppajjatīti.

Kathampana bhante, jānato kathaɱ passato bhikkhuno avijjā pahīyati vijjā uppajjatīti?
Idha bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, evañcetaɱ bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti; so sabbaɱ dhammaɱ-1 abhijānāti, sabbaɱ dhammaɱ abhiññāya, sabbaɱ dhammaɱ parijānāti sabbaɱ dhammaɱ pariññāya sabbanimittāni aññato passati, cakkhuɱ aññato passati, rūpe aññato passati, cakkhuviññāṇaɱ aññato passati, cakkhusamphassaɱ aññato passati, yampidaɱ cakkhusamphassapaccayā uppajjati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, evañcetaɱ bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti; so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti sabbaɱ dhammaɱ pariññāya sabbanimittāni aññato passati, sotaɱ aññato passati, sadde aññato passati, sotaviññāṇaɱ aññato passati, sotasamphassaɱ aññato passati, yampidaɱ sotasamphassapaccayā uppajjati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, evañcetaɱ bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti; so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti sabbaɱ dhammaɱ pariññāya sabbanimittāni aññato passati, ghānaɱ aññato passati, gandhe aññato passati, ghānaviññāṇaɱ aññato passati, ghānasamphassaɱ aññato passati, yampidaɱ ghānasamphassapaccayā uppajjati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, evañcetaɱ bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti; so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti sabbaɱ dhammaɱ pariññāya sabbanimittāni aññato passati, jivhā aññato passati, rase aññato passati, jivhāviññāṇaɱ aññato passati, jivhāsamphassaɱ aññato passati, yampidaɱ jivhāsamphassapaccayā uppajjati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, evañcetaɱ bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti; so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti sabbaɱ dhammaɱ pariññāya sabbanimittāni aññato passati, kāyo aññato passati, phoṭṭhabbe aññato passati, kāyaviññāṇaɱ aññato passati, kāyasamphassaɱ aññato passati, yampidaɱ kāyasamphassapaccayā uppajjati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aññato passati.
Idha bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, evañcetaɱ bhikkhu, bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti; so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti sabbaɱ dhammaɱ pariññāya sabbanimittāni aññato passati, mano aññato passati, dhamme aññato passati, manoviññāṇaɱ aññato passati, manosamphassaɱ aññato passati, yampidaɱ mano samphassapaccayā uppajjati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aññato passati.

Evaɱ kho bhikkhu jānato evaɱ passato bhikkhuno avijjā pahīyati vijjā uppajjatīti.
1. Sabbadhammaɱ - sī 2.

1. 8. 8
Sambahulabhikkhusuttaɱ

81. Atha kho sambahulā bhikkhū yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho te bhikkhū bhagavantaɱ [page 051] etadavocuɱ. Idha no bhante, aññatitthiyā paribbājakā amhe evaɱ pucchanti: kimatthiyaɱ āvuso samaṇe gotame brahmacariyaɱ vussatīti? Evaɱ puṭṭhā mayaɱ bhante, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākaroma: dukkhassa kho āvuso pariññatthaɱ bhagavati brahmacariyaɱ vussatīti. Kacci mayaɱ bhante, evaɱ puṭṭhā evaɱ byākaramānā vuttavādino ceva bhagavato homa na ca bhagavantaɱ abhūtena abbhācikkhāma, dhammassa cānudhammaɱ vyākaroma, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti.

[BJT Page 116]

Taggha tumhe bhikkhave, evaɱ puṭṭhā evaɱ byākaramānā vuttavādino ceva me hotha na ca maɱ abhūtena abbhācikkhatha, dhammassa cānudhammaɱ vyākarotha, na ca koci sahadhammiko vādānuvādo-1 gārayhaɱ ṭhānaɱ āgacchati, dukkhassa hi bhikkhave, pariññatthaɱ mayi brahmacariyaɱ vussati. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ "katamaɱ pana taɱ āvuso dukkhaɱ yassa pariññāya samaṇe gotame brahmacariyaɱ vussatī"ti. Evaɱ puṭṭhā tumhe bhikkhave. Tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha:

Cakkhuɱ kho āvuso dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, rūpaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, cakkhuviññāṇaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, cakkhusamphasso dukkho tassa pariññāya bhagavati brahmacariyaɱ vussati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampidukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati.
Sotaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, saddaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, sotaviññāṇaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, sotasamphasso dukkho tassa pariññāya bhagavati brahmacariyaɱ vussati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampidukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati.
Jivhā dukkhā tassa pariññāya bhagavati brahmacariyaɱ vussati, rasaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, jivhāviññāṇaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, jivhāsamphasso dukkho tassa pariññāya bhagavati brahmacariyaɱ vussati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampidukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati.
Kāyo dukkho tassa pariññāya bhagavati brahmacariyaɱ vussati, phoṭṭhabbā dukkhā tassa pariññāya bhagavati brahmacariyaɱ vussati, kāyaviññāṇaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, kāyasamphasso dukkho tassa pariññāya bhagavati brahmacariyaɱ vussati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampidukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati.
Mano dukkho tasasa pariññāya bhagavati brahmacariyaɱ vussati, dhammā dukkhā tassa pariññāya bhagavati brahmacariyaɱ vussati, manoviññāṇaɱ dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati, manosamphasso dukkho tassa pariññāya bhagavati brahmacariyaɱ vussati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampidukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati.
[page 052] evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

Vādānupatho - sī 2.

1. 8. 9
Lokasuttaɱ

82. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca, loko lokoti bhante vuccati, kittāvatā nu kho bhante, lokoti vuccatīti.

[BJT Page 118. ]

Lujjatīti kho bhikkhu tasmā lokoti vuccati. Kiñca lujjati? Cakkhuɱ kho bhikkhu lujjati, rūpā lujjanti, cakkhuviññāṇaɱ lujjati, cakkhusamphasso lujjati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi lujjati.

Sotaɱ kho bhikkhu lujjati, saddā lujjanti, sotaviññāṇaɱ lujjati, sotasamphasso lujjati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi lujjati.
Ghānaɱ kho bhikkhu lujjati, gandhā lujjanti, ghānaviññāṇaɱ lujjati, ghānasamphasso lujjati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi lujjati.

Jivhā kho bhikkhu lujjati, rasā lujjanti, jivhāviññāṇaɱ lujjati, jivhāsamphasso lujjati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi lujjati.
Kāyaɱ kho bhikkhu lujjati, phoṭṭhabbā lujjanti, kāyaviññāṇaɱ lujjati, kāyasamphasso lujjati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi lujjati.
Mano kho bhikkhu lujjati, dhammā lujjanti, manoviññāṇaɱ lujjati, manokhusamphasso lujjati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi lujjatīti
Kho bhikkhu tasmā lokoti vuccatīti.

1. 8. 10
Phaggunasuttaɱ
83. Atha kho āyasmā phagguno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisanno kho āyasmā phagguno bhagavantaɱ etadavoca.

Atthi nu kho bhante, taɱ cakkhu-1 yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho taɱ bhante, sota yena sotena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho taɱ bhante, ghāna yena ghānena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho sā bhante, jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho so bhante, kāyo yena kāyena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Atthi nu kho so bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.

Natthi kho taɱ phagguna, cakkhu yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte paññāpayamāno paññāpeyya.
Natthi kho taɱ phagguna, sota yena sotena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho taɱ phagguna, ghāna yena ghānena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho sā phagguna, jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
Natthi kho so phagguna, kāyo yena kāyena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya.
[page 053] natthi kho so phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti.

Gilānavaggo aṭṭhamo.
Tassuddānaɱ:
Gilānena dve vuttā rādhena apare tayo
Avijjāya ca dve vuttā bhikkhu loko ca phagguno.

1. Taɱ bhante cakkhu - sīmu
Bhante taɱ cakkhu - machasaɱ.

[BJT Page 120]
9. Channavaggo
1. 9. 1
Palokadhammasuttaɱ
84. Sāvatthiyaɱ
[page 054] atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: loko lokoti bhante vuccati, kittāvatā nu kho bhante lokoti vuccatīti.

Yaɱ kho ānanda palokadhammaɱ ayaɱ vuccati ariyassa vinaye loko. Kiñca ānanda palokadhammaɱ?

Cakkhuɱ kho ānanda palokadhammaɱ, rūpā palokadhammā, cakkhuviññāṇaɱ palokadhammaɱ, cakkhusamphasso palokadhammo, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi palokadhammaɱ.
Sotaɱ palokadhammaɱ, saddā palokadhammā, sotaviññāṇaɱ palokadhammaɱ, sotasamphasso palokadhammo, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi palokadhammaɱ.
Ghānaɱ palokadhammaɱ, gandhā palokadhammā, ghānaviññāṇaɱ palokadhammaɱ, ghānasamphasso palokadhammo, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi palokadhammaɱ.
Jivhā palokadhammā, rasā palokadhammā, jivhāviññāṇaɱ palokadhammaɱ, jivhāsamphasso palokadhammo, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi palokadhammaɱ.
Kāyo palokadhammo, phoṭṭhabbā palokadhammā, kāyaviññāṇaɱ palokadhammaɱ, kāyasamphasso palokadhammo, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi palokadhammaɱ.
Mano palokadhammo, dhammā palokadhammā, manoviññāṇaɱ palokadhammaɱ, manosamphasso palokadhammo, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi palokadhammaɱ.

Yaɱ kho ānanda, palokadhammāɱ ayaɱ vuccati ariyassa vinaye lokoti.
1. 9. 2
Suññalokasuttaɱ

85. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: suñño loko suñño lokoti bhante vuccati, kittāvatā nukho bhante suñño lokoti vuccatīti? Yasmā ca kho ānanda, suññaɱ attena vā attaniyena vā, tasmā suñño lokoti vuccati.

[BJT Page 122]

Kiñca ānanda, suññaɱ attena vā attaniyena vā:

Cakkhuɱ kho ānanda, suññaɱ attena vā attaniyena vā, rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaɱ suññaɱ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi suññaɱ attena va attaniyena vā.
Sotaɱ suññaɱ attena vā attaniyena vā, saddā suññā attena vā attaniyena vā, sotaviññāṇaɱ suññaɱ attena vā attaniyena vā, sotasamphasso suñño attena vā attaniyena vā yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi suññaɱ attena va attaniyena vā.
Ghānaɱ suññaɱ attenavā attaniyena vā, gandhā suññā attena vā attaniyena vā, ghānaviññāṇaɱ suññaɱ attena vā attaniyena vā, ghānasamphasso suñño attena vā attaniyena vā yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi suññaɱ attena va attaniyena vā.
Jivhā suññā attena vā attaniyena vā, rasā suññā attena vā attaniyena vā, jivhāviññāṇaɱ suññaɱ attena vā attaniyena vā, jivhāsamphasso suñño attena vā attaniyena vā yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi suññaɱ attena va attaniyena vā.
Kāyo suñño attena vā attaniyena vā, phoṭṭhabbā suññā attena vā attaniyena vā, kāyaviññāṇaɱ suññaɱ attena vā attaniyena vā, kāyasamphasso suñño attena vā attaniyena vā yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi suññaɱ attena va attaniyena vā.
Mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyena vā, manoviññāṇaɱ suññaɱ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi suññaɱ attena va attaniyena vā.

Yasmā ca kho ānanda, suññaɱ attena vā attaniyena vā, tasmā suñño lokoti vuccatīti.

1. 9. 3
Saṅkhittadhammasuttaɱ
86. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca, sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti

Taɱ kimmaññasi ānanda, cakkhuɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ [page 055] sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.

[BJT Page 124]

Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhāviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Phoṭṭhabbā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Manoviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.

Evaɱ passaɱ ānanda, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
1. 9. 4
Channasuttaɱ

87. Ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe, tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti, tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā [page 056] vuṭṭhito yenāyasmā mahācundo tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahācundaɱ etadavoca: "āyāmāvuso cunda, yenāyasmā channo tenupasaṅkamissāma gilānapucchakā" ti. Evamāvusoti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiɱsu, upasaṅkamitvā paññatte āsane nisīdiɱsu. Nisajja kho āyasmā sāriputto āyasmantaɱ channaɱ etadavoca:

[BJT Page 126]

"Kacci te āvuso khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaɱ paññāyati no abhikkamoti.

Na me āvuso sāriputta khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamo-1 seyyathāpi āvuso balavā puriso tiṇhena sikharena muddhānaɱ-2 abhimantheyya-3 evameva kho āvuso adhimattā vātā muddhānaɱ-2 upahananti.

Na me āvuso sāriputta khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamo-1 seyyathāpi āvuso balavā puriso daḷhena varattakhaṇḍena-5 sīse sīsaveṭhaɱ dadeyya, evameva kho āvuso adhimattā me sīse vedanā. -6.

Na me āvuso khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamo-1 seyyathāpi āvuso dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanenteyya, evameva kho āvuso adhimattā vātā kucchiɱ parikantanti.

Na me āvuso khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamo-1 seyyathāpi āvuso dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ, [page 057] samparitāpeyyuɱ, evameva kho āvuso adhimanto kāyasmiɱ ḍāho.

Na me āvuso khamanīyaɱ. Na yāpanīyaɱ, bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaɱ paññāyati no paṭikkamo-1 satthaɱ āvuso sāriputta āharissāmi nāvakaṅkhāmi jīvitanti.

Mā āyasmā channo satthaɱ āharesi. Yāpetāyasmā channo, yāpentaɱ mayaɱ āyasmantaɱ channaɱ icchāma, sace āyasmato channassa natthi sappāyāni bhojanāni, ahaɱ āyasmato channassa sappāyāni bhojanāni pariyesissāmi, sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaɱ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi, sace āyasmato channassa natthi patirūpā upaṭṭhākā, ahaɱ āyasmantaɱ channaɱ upaṭṭhahissāmi, māyasmā-7 channo satthaɱ āharesi, yāpetāyasmā channo, yāpentaɱ mayaɱ āyasmantaɱ channaɱ icchāmāti.

1. Paṭikkamoti - syā, sīmu. 2. Muddhani - machasaɱ syā,
3. Abhimattheyya - machasaɱ 4. Ūhantī - machasaɱ,
5. Bandhena - syā. 6. Adhimattavātā sīse sīsavedanā - syā
7. Māca āyasmā - syā adhimatatā sīse sīsavedanā - machasaɱ.

[BJT Page 128]

Na me āvuso sāriputta natthi sappāyāni bhojanāni, atthi me sappāyāni bhojanāni, napi me natthi sappāyāni bhesajjāni, atthi me sappāyāni bhesajjāni, napi me natthi patirūpā upaṭṭhākā, atthi me patirūpā upaṭṭhākā. Api ca me āvuso satthā pariciṇṇo dīgharattaɱ manāpeneva no amanāpena, etaɱ hi āvuso sāvakassa patirūpaɱ yaɱ satthāraɱ paricareyya manāpeneva no amanāpena, taɱ anupavajjaɱ channo bhikkhu satthaɱ āharissatīti, evametaɱ āvuso sāriputta dhārehīti.

Puccheyyāma mayaɱ āyasmantaɱ channaɱ kañcī1deva desaɱ, sace āyasmā channo okāsaɱ karoti pañhassa veyyākaraṇāyāti.

[page 058] pucchāvuso sāriputta sutvā vedissāmāti.

Cakkhuɱ āvuso channa, cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme "etaɱ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Sotaɱ āvuso channa, sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme "etaɱ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Ghānaɱ āvuso channa, ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme "etaɱ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Jivhaɱ āvuso channa, jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme "etaɱ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Kāyaɱ āvuso channa, kāyaviññāṇaɱ kāyaviññāṇaviññātabbe dhamme "etaɱ mama, eso'hamasmi, eso me attā'ti samanupassasi.
Manaɱ āvuso channa, manoviññāṇaɱ manoviññāṇaviññātabbe dhamme "etaɱ mama, eso'hamasmi, eso me attā"ti samanupassasīti.

Cakkhuɱ āvuso sāriputta, cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme: "netaɱ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Sotaɱ āvuso sāriputta, sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme:"netaɱ mama, neso'hamasmi, na meso attā"ti samanupassāmi.
Ghānaɱ āvuso sāriputta, ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme: "netaɱ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Jivhaɱ āvuso sāriputta, jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme: "netaɱ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Kāyaɱ āvuso sāriputta, kāyaviññāṇaɱ kāyaviññāṇaviññātabbe dhamme: "netaɱ mama, neso'hamasmi, na me so attā"ti samanupassāmi.
Manaɱ āvuso sāriputta, manoviññāṇaɱ manoviññāṇaviññātabbe dhamme: "netaɱ mama, neso'hamasmi, na me so attā"ti samanupassāmīti.

1. Kiñci - syā. [PTS]

[BJT Page 130]

Cakkhusmiɱ āvuso channa, cakkhuviññāṇe, cakkhuviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Ghānasmiɱ āvuso channa, ghānaviññāṇe, ghānaviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya ghānaɱ ghānaviññāṇaɱ ghānaviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Jivhāya āvuso channa, jivhaviññāṇe, jivhāviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya jivhaɱ jivhāviññāṇaɱ jivhāviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Manasmiɱ āvuso channa, manoviññāṇe, manoviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya manaɱ manoviññāṇaɱ manoviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassasi?
Cakkhusmiɱ āvuso channa, cakkhuviññāṇe, cakkhuviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassasi?

Cakkhusmiɱ āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassāmi.

Sotasmiɱ āvuso sāriputta, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya sotaɱ sotaviññāṇaɱ sotaviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassāmi.

Jivhāya āvuso sāriputta, jivhaviññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya jivhaɱ jivhāviññāṇaɱ jivhāviññāṇaviññātabbe [page 059] dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassāmi.

Kāyasmiɱ āvuso sāriputta, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya kāyaɱ kāyaviññāṇaɱ kāyaviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassāmi.

Manasmiɱ āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya manaɱ manoviññāṇaɱ manoviññāṇaviññātabbe dhamme "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassāmīti.

Evaɱ vutte āyasmā mahācundo āyasmantaɱ channaɱ etadavoca: "tasmātiha āvuso channa, idampi tassa bhagavato sāsanaɱ niccakappaɱ sādhukaɱ manasikātabbaɱ: "nissitassa calitaɱ,anissitassa calitaɱ natthi, calite asati passaddhi hoti, passaddhiyā sati nati-1 na hoti, natiyā asati āgatigati na hoti, āgatigatiyā asati cutupapāto na hoti, cutupapāte asati nevidha na huraɱ na ubhayamantarena esevanto dukkhassāti.

1. Nandi - syā.

[BJT Page 132]
[BJT Page 132]

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo āyasmantaɱ channaɱ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiɱsu. Atha kho āyasmā channo acirapakkantesu tesu āyasmantesu satthaɱ āharesi.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca "āyasmatā bhante, channena satthaɱ āharitaɱ, tassa kā gati ko abhisamparāyoti? Nanu te sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā khyākatāti.

Atthi bhante, pubbacīraɱ-1 nāma vajjigāmo, tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānīti.

Honti hete sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni, na kho panāhaɱ sāriputta, [page 060] ettāvatā saupavajjoti-2 vadāmi, yo kho sāriputta imañca kāyaɱ nikkhipati, aññañca kāyaɱ upādiyati, tamahaɱ saupavajjoti vadāmi, taɱ channassa bhikkhuno natthi, anupavajjaɱ channena bhikkhunā satthaɱ āharitanti evametaɱ sāriputta, dhārehīti.

1. 9. 5
Puṇṇasuttaɱ

88. Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā puṇṇo bhagavantaɱ etadavoca "sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.

1. Pubbavijajanaɱ - machasaɱ, syā. Pubbavijajhanaɱ - [PTS.] Pubbaciviraɱ - sī 2
2. Sā upavajjāti - sīmu.
3. Katañca - machasaɱ.

[BJT Page 134]

Santi kho puṇṇa sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
Santi kho puṇṇa manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū abhinandati, abhivadati, ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandisamudayā dukkhasamudayo puṇṇāti vadāmi.

Santi ca kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce [page 061] bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.
Santi ca kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

Santi ca kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

Santi ca kho puṇṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

Santi ca kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

Santi ca kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

Iminā tvaɱ puṇṇa, mayā saṅkhittena ovādena ovadito katamasmiɱ janapade viharissasīti? Atthi bhante, sunāparanto nāma janapado, tatthāhaɱ viharissāmīti.

Caṇḍā kho puṇṇa, sunāparantakā manussā, pharusā kho puṇṇa sunāparantakā manussā, sace kho tvaɱ puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti, tatra te puṇṇa, kinti bhavissatīti? Sace maɱ bhante, sunāparantakā manussā akkosissanti, paribhāsissanti, tatra me evaɱ bhavissati, bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā; yaɱ me nayime pāṇinā pahāraɱ dentīti, evamettha bhagavā bhavissati evamettha sugata bhavissatīti.

Sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraɱ dassanti, tatra pana te puṇṇa kinti bhavissatīti? Sace me bhante, sunāparantakā manussā pāṇinā pahāraɱ dassanti tatra me evaɱ bhavissati:

[BJT Page 136]

"Bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā yaɱ me nayime leḍḍunā pahāraɱ dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.

Sace pana te puṇṇa sunāparantakā manussā leḍḍunā pahāraɱ dassanti, tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā leḍḍunā pahāraɱ dassanti, tatra me evaɱ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaɱ me nayime daṇḍena pahāraɱ [page 062] dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.

Sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraɱ dassanti, -1 tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā daṇḍena pahāraɱ dassanti, tatra me evaɱ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaɱ me nayime satthena pahāraɱ dentī" ti evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.

Sace pana te puṇṇa sunāparantakā manussā satthena pahāraɱ dassanti, tatra pana te puṇṇa, kinti bhavissatīti? Sace me bhante, sunāparantakā manussā satthena pahāraɱ dassanti tatra me evaɱ bhavissati: "bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaɱ maɱ nayime tiṇhena satthena jīvitā voropantīti. Evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.
1. Dassenti - sīmu.

[BJT Page 138]

Sace pana tvaɱ puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te puṇṇa kinti bhavissatīti? Sace me bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaɱ bhavissati: "santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaɱ pariyesanti, tamme idaɱ aparayiṭṭhameva-3 satthahārakaɱ laddhanti", evamettha bhagavā bhavissati, evamettha sugata bhavissatīti.

Sādhu sādhu puṇṇa sakkhissasi kho tvaɱ puṇṇa iminā upasamena samannāgato sunāparantasmiɱ janapade vatthuɱ, yassadāni tvaɱ puṇṇa kālaɱ maññasīti.

Atha kho āyasmā puṇṇo bhagavato bhāsitaɱ-4 abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā [page 063] padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena sunāparanto janapado tena cārikaɱ pakkami. Anupubbena cārikaɱ caramāno yena sunāparanto janapado tadavasari. Tatra sudaɱ āyasmā puṇṇo sunāparantasmiɱ janapade viharati.

Atha kho āyasmā puṇṇo tenevantaravassena paññamattāni upāsakasatāni paṭivedesi, "teneva antaravassena pañcamattāni upāsikāsatāni paṭivedesi-5 tenevantaravassena tisso vijjā sacchākāsi, tenevantaravassena parinibbāyi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho te bhikkhū bhagavantaɱ etadavocuɱ "yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati? Ko abhisamparāyoti? Paṇḍito bhikkhave, puṇṇo, kulaputto ahosi paccapādī-6 dhammassānu dhammaɱ, na ca maɱ dhammādhikaraṇaɱ vihesesi-7 parinibbuto bhikkhave puṇṇo kulaputtoti.

1. Te - syā, machasaɱ
2. Me - syā, machasaɱ
3. Apariyiṭṭhaññeva - machasaɱ pariyiṭṭhaññeva - syā
4. Vacataɱ - machasaɱ
5. Paṭipādesi - sī 1, 2, paṭidesesi - syā
6. Saccavādi - syā, kulaputto paccapāda - machasaɱ
7. Viheṭhesi - machasaɱ.

1. 9. 6
Bāhiyasuttaɱ

89. Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā bāhiyo bhagavantaɱ etadavoca, sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

[BJT Page 140]

Taɱ kimmaññasi bāhiya, cakkhuɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Rūpā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? [page 064] nohetaɱ bhante.
Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Cakkhusamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Saddā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Sotasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Gandhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Ghānasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Rasā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhāviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Jivhāsamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyo nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Kāyasamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Mano nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Dhammā niccā vā aniccā vāti? Aniccā bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Manoviññāṇaɱ niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Manosamphasso nicco vā anicco vāti? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.
Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso hamasmi, eso me attā" ti? Nohetaɱ bhante.

Evaɱ passaɱ bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Atha kho āyasmā bāhiyo bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkami. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajjanti tadanuttaraɱ brahmavacariya pariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi.

Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattā yāti abbhaññāsi, aññataro ca panāyasmā bāhiyo arahataɱ ahosīti.

1. Viharati - syā.

[BJT Page 142]

[BJT Page 142]
1. 9. 7
Ejāsuttaɱ

90. Ejā bhikkhave rogo, ejā gaṇḍo, ejā sallaɱ, tasmātiha bhikkhave, tathāgato anejo viharati vītasallo. [page 065] tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya anejo vihareyyaɱ vītasalloti:

Cakkhuɱ na maññeyya, cakkhusmiɱ na maññeyya, cakkhuto na maññeyya, cakkhuɱ meti na maññeyya. Rūpe na maññeyya, rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya. Cakkhuviññāṇaɱ na maññeyya, cakkhuviññāṇasmiɱ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇa meti na maññeyya. Cakkhusamphassaɱ na maññeyya, cakkhusamphassasmiɱ na maññeyya, cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya.

Sotaɱ na maññeyya, sotasmiɱ na maññeyya, sotato na maññeyya, sotaɱ meti na maññeyya. Sadde na maññeyya saddesu na maññeyya, saddato na maññeyya, saddā meti na maññeyya. Sotaviññāṇaɱ na maññeyya, sotaviññāṇasmiɱ na maññeyya, sotaviññāṇato na maññeyya, sotaviññāṇa meti na maññeyya. Sotasamphassaɱ na maññeyya, sotasamphassasmiɱ na maññeyya, sotasamphassato na maññeyya sotasamphasso meti na maññeyya. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya.

Ghānaɱ na maññeyya, ghānasmiɱ na maññeyya, ghānato na maññeyya, ghānaɱ meti na maññeyya. Gandhe na maññeyya gandhesu na maññeyya, gandhato na maññeyya, gandhā meti na maññeyya. Ghānaviññāṇaɱ na maññeyya, ghānaviññāṇasmiɱ na maññeyya, ghānaviññāṇato na maññeyya, ghānaviññāṇa meti na maññeyya. Ghānasamphassaɱ na maññeyya, ghānasamphassasmiɱ na maññeyya, ghānasamphassato na maññeyya ghānasamphasso meti na maññeyya. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya.

Jivhaɱ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya. Rase na maññeyya rasesu na maññeyya, rasato na maññeyya, rasā meti na maññeyya. Jivhāviññāṇaɱ na maññeyya, jivhāviññāṇasmiɱ na maññeyya, jivhāviññāṇato na maññeyya, jivhāviññāṇa meti na maññeyya. Jivhāsamphassaɱ na maññeyya, jivhāsamphassasmiɱ na maññeyya, jivhāsamphassato na maññeyya jivhāsamphasso meti na maññeyya. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya.

Kāyaɱ na maññeyya, kāyasmiɱ na maññeyya, kāyato na maññeyya, kāyaɱ meti na maññeyya. Phoṭṭhabbe na maññeyya kāyesu na maññeyya, phoṭṭhabbato na maññeyya, phoṭṭhabbā meti na maññeyya. Kāyaviññāṇaɱ na maññeyya, kāyaviññāṇasmiɱ na maññeyya, kāyaviññāṇato na maññeyya, kāyaviññāṇa meti na maññeyya. Kāyasamphassaɱ na maññeyya, kāyasamphassasmiɱ na maññeyya, kāyasamphassato na maññeyya kāyasamphasso meti na maññeyya. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya.

Manaɱ na maññeyya, manasmiɱ na maññeyya, manato na maññeyya, mano meti na maññeyya. Dhamme na maññeyya dhammesu na maññeyya, dhammato na maññeyya, dhammā meti na maññeyya. Manoviññāṇaɱ na maññeyya, manoviññāṇasmiɱ na maññeyya, manoviññāṇato na maññeyya, manoviññāṇa meti na maññeyya. Manosamphassaɱ na maññeyya, manosamphassasmiɱ na maññeyya, manosamphassato na maññeyya manosamphasso meti na maññeyya. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya.

[BJT Page 144]

So evaɱ na maññamāno na ca kiñci-1 loke upādiyati anupādiyaɱ na paritassati, aparitassaɱ paccattaññeva [page 066] parinibbāyati, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 9. 8
Dutiyaejāsuttaɱ

91. Ejā bhikkhave rogo, ejā gaṇḍo, ejā sallaɱ, tasmātiha bhikkhave, tathāgato anejo viharati cītasallo, tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya anejo vihareyyaɱ vītasalloti.

Cakkhuɱ na maññeyya, cakkhusmiɱ na maññeyya, cakkhuto na maññeyya, cakkhuɱ meti na maññeyya. Rūpe na maññeyya rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya. Cakkhuviññāṇaɱ na maññeyya, cakkhuviññāṇasmiɱ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇa meti na maññeyya. Cakkhusamphassaɱ na maññeyya, cakkhusamphassasmiɱ na maññeyya, cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya. Yaɱ hi bhikkhave-2 maññati, yasmiɱ maññati, yato maññati, yaɱ meti maññati, tato taɱ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati.

Sotaɱ na maññeyya, sotasmiɱ na maññeyya, sotato na maññeyya, sotaɱ meti na maññeyya. Sadde na maññeyya saddesu na maññeyya, saddato na maññeyya, saddā meti na maññeyya. Sotaviññāṇaɱ na maññeyya, sotaviññāṇasmiɱ na maññeyya, sotaviññāṇato na maññeyya, sotaviññāṇa meti na maññeyya. Sotasamphassaɱ na maññeyya, sotasamphassasmiɱ na maññeyya, sotasamphassato na maññeyya sotasamphasso meti na maññeyya. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya. Yaɱ hi bhikkhave-2 maññati yasmiɱ maññati yato maññati yaɱ meti maññati, tato taɱ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.

Ghānaɱ na maññeyya, ghānasmiɱ na maññeyya, ghānato na maññeyya, ghānaɱ meti na maññeyya. Gandhe na maññeyya gandhesu na maññeyya, gandhato na maññeyya, gandhā meti na maññeyya. Ghānaviññāṇaɱ na maññeyya, ghānaviññāṇasmiɱ na maññeyya, ghānaviññāṇato na maññeyya, ghānaviññāṇa meti na maññeyya. Ghānasamphassaɱ na maññeyya, ghānasamphassasmiɱ na maññeyya, ghānasamphassato na maññeyya ghānasamphasso meti na maññeyya. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi ta maññeyya, tammeti na maññeyya. Yaɱ hi-2. Bhikkhave maññati yasmiɱ maññati yato maññati yaɱ meti maññati, tato taɱ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.

Jivhaɱ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya. Rase na maññeyya rasesu na maññeyya, rasato na maññeyya, rasā meti na maññeyya. Jivhāviññāṇaɱ na maññeyya, jivhāviññāṇasmiɱ na maññeyya, jivhāviññāṇato na maññeyya, jivhāviññāṇa meti na maññeyya. Jivhāsamphassaɱ na maññeyya, jivhāsamphassasmiɱ na maññeyya, jivhāsamphassato na maññeyya jivhāsamphasso meti na maññeyya. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi ta maññeyya, tammeti na maññeyya. Yaɱ hi-2 bhikkhave maññati yasmiɱ maññati [page 067] yato maññati yaɱ meti maññati, taɱ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.

Kāyaɱ na maññeyya, kāyasmiɱ na maññeyya, kāyato na maññeyya, kāyaɱ meti na maññeyya. Phoṭṭhabbe na maññeyya kāyesu na maññeyya, phoṭṭhabbato na maññeyya, phoṭṭhabbā meti na maññeyya. Kāyaviññāṇaɱ na maññeyya, kāyaviññāṇasmiɱ na maññeyya, kāyaviññāṇato na maññeyya, kāyaviññāṇa meti na maññeyya. Kāyasamphassaɱ na maññeyya, kāyasamphassasmiɱ na maññeyya, kāyasamphassato na maññeyya kāyasamphasso meti na maññeyya. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya. Yaɱ hi bhikkhave maññati yasmiɱ maññati yato maññati yaɱ meti maññati, tato taɱ hoti aññathā aññathābhāvī bhavasatto loko bhavamevābhinandati.

1. Na kiñcipi - machasaɱ
2. Yaɱ bhikkhave - sīmu.

[BJT Page 146]

Manaɱ na maññeyya, manasmiɱ na maññeyya, manato na maññeyya, mano meti na maññeyya. Dhamme na maññeyya dhammesu na maññeyya, dhammato na maññeyya, dhammā meti na maññeyya. Manoviññāṇaɱ na maññeyya, manoviññāṇasmiɱ na maññeyya, manoviññāṇato na maññeyya, manoviññāṇa meti na maññeyya. Manosamphassaɱ na maññeyya, manosamphassasmiɱ na maññeyya, manosamphassato na maññeyya manosamphasso meti na maññeyya. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na maññeyya tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya. Yaɱ hi-1 bhikkhave, maññati, yasmiɱ maññati yato maññati, yaɱ meti maññati tato taɱ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati.

Yāvatā bhikkhave, khandhadhātuāyatanā tampi na 'maññayye, tasmimpi na maññeyya, tatopi na maññeyya, taɱ meti na maññeyya. So evaɱ amaññamāno na ca kiñci-2 loke upādiyati anupādiyaɱ na paritassati, aparitassaɱ paccattaññeva parinibbāyati, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
1. Yampi - sīmu;
2. Na kiñci - sīmu; machasaɱ.

1. 9. 9
Dvayasuttaɱ

92. Dvayaɱ vo bhikkhave desissāmi, taɱ suṇātha. Kiñca bhikkhave dvayaɱ? Cakkhuñceva rūpā ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhāceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca, idaɱ vuccati bhikkhave dvayaɱ.

Yo bhikkhave evaɱ vadeyya: "ahametaɱ dvayaɱ paccakkhāya aññaɱ dvayaɱ paññāpessāmī" ti. Tassa vācāvatthurevassa, puṭṭho ca na sampāyeyya, uttariñca vighātaɱ āpajjeyya, taɱ kissa hetu? Yathā taɱ bhikkhave avisayasminti.

[BJT Page 148]

1. 9. 10
Dutiyadvayasuttaɱ

93. Dvayaɱ bhikkhave, paṭicca viññāṇaɱ sambhoti. Kathañca bhikkhave, dvayaɱ paṭicca viññāṇaɱ sambhoti?
Cakkhuñca paṭicca rūpe uppajjati cakkhuviññāṇaɱ, cakkhuɱ-1 aniccaɱ vipariṇāmī aññathābhāvi. [page 068] rūpā aniccā vipariṇāmino aññathābhāvino, itthetaɱ dvayaɱ calañceva vyayañca-2 aniccaɱ vipariṇāmi aññathābhāvi. Cakkhuviññāṇaɱ aniccaɱ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo cakkhuviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaɱ kho pana bhikkhave paccayaɱ paṭicca samuppannaɱ cakkhuviññāṇaɱ kuto niccaɱ bhavissati.

Yā kho bhikkhave, imesaɱ tiṇṇaɱ dhammānaɱ saṅgati sannipāto samavāyo ayaɱ vuccati bhikkhave cakkhusamphasso. Cakkhusamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo cakkhusamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaɱ kho pana bhikkhave paccayaɱ paṭicca uppanno cakkhusamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.

Sotañca paṭicca sadde uppajjati sotaviññāṇaɱ, sotaɱ aniccaɱ vipariṇāmī aññathābhāvi. Saddā aniccā vipariṇāmino aññathābhāvino, itthetaɱ dvayaɱ calañceva vyayañca aniccaɱ vipariṇāmī aññathābhāvi. Sotaviññāṇaɱ aniccaɱ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo sotaviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaɱ kho pana bhikkhave paccayaɱ paṭicca samuppannaɱ sotaviññāṇaɱ kuto niccaɱ bhavissati.
Yā kho bhikkhave, imesaɱ tiṇṇaɱ dhammānaɱ saṅgati sannipāto samavāyo, ayaɱ vuccati bhikkhave sotasamphasso sotasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo sotasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaɱ kho pana bhikkhave paccayaɱ paṭicca uppanno sotasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.

Ghānañca paṭicca gandhe uppajjati ghānaviññāṇaɱ, ghānaɱ aniccaɱ vipariṇāmī aññathābhāvi. Gandhā aniccā vipariṇāmino aññathābhāvino, itthetaɱ dvayaɱ calañceva vyayañca-2 aniccaɱ vipariṇāmi aññathābhāvi. Ghānaviññāṇaɱ aniccaɱ vipariṇāmī aññathābhāvi, yopi hetu yopi paccayo ghānaviññāṇassa aññathābhāvi uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvi. Aniccaɱ kho pana bhikkhave paccayaɱ paṭicca samuppannaɱ ghānaviññāṇaɱ kuto niccaɱ bhavissati.

1. Cakkhu - sīmu. Machasaɱ
2. Khyathañca - machasaɱ
3. Ayaɱ vuccati cakkhusamphasso - machasaɱ, sī2
4. Vipariṇāminī?
5. Aññathābhāvinī?

Yā kho bhikkhave, imesaɱ tiṇṇaɱ dhammānaɱ saṅgati sannipāto samavāyo ayaɱ vuccati bhikkhave ghānasamphasso ghānasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo ghānasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, [page 069] aniccaɱ kho pana bhikkhave paccayaɱ paṭicca uppanno ghānasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.

Jivhañca paṭicca rase uppajjati jivhāviññāṇaɱ, jivhā aniccā vipariṇāmī-4 aññathābhāvi-5 rasā aniccā vipariṇāmino aññathābhāvino, itthetaɱ dvayaɱ calañceva vyayañca aniccaɱ vipariṇāmī aññathābhāvi. Jivhāviññāṇaɱ aniccaɱ vipariṇāmi aññathābhāvī, yopi hetu yopi paccayo jivhāviññāṇassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaɱ kho pana bhikkhave paccayaɱ paṭicca samuppannaɱ jivhāviññāṇaɱ kuto niccaɱ bhavissati.
[BJT Page 150]

Yā kho bhikkhave, imesaɱ tiṇṇaɱ dhammānaɱ saṅgati sannipāto samavāyo ayaɱ vuccati bhikkhave jivhāsamphasso jivhāsamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo jivhāsamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaɱ kho pana bhikkhave paccayaɱ paṭicca uppanno jivhāsamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.

Kāyakhuñca paṭicca phoṭṭhabbe uppajjati kāyaviññāṇaɱ, kāyaɱ aniccaɱ vipariṇāmi aññathābhāvi. Phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino, itthetaɱ dvayaɱ calañceva vyayañca aniccaɱ vipariṇāmī aññathābhāvī. Kāyaviññāṇaɱ aniccaɱ vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo kāyaviññāṇassa aññathābhāvī uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaɱ kho pana bhikkhave paccayaɱ paṭicca samuppannaɱ kāyaviññāṇaɱ kuto niccaɱ bhavissati.

Yā kho bhikkhave, imesaɱ tiṇṇaɱ dhammānaɱ saṅgati sannipāto samavāyo ayaɱ vuccati bhikkhave kāyasamphasso kāyasamphassopi anicco vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo kāyasamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaɱ kho pana bhikkhave paccayaɱ paṭicca uppanno kāyasamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā calā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino.

Manañca paṭicca dhamme uppajjati manoviññāṇaɱ, mano anicco vipariṇāmī aññathābhāvī. Dhammā aniccā vipariṇāmino aññathābhāvino, itthetaɱ dvayaɱ calañceva vyayañca aniccaɱ vipariṇāmī aññathābhāvī. Manoviññāṇaɱ aniccaɱ vipariṇāmī aññathābhāvī, yopi hetu yopi paccayo manoviññāṇassa aññathābhāvī uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaɱ kho pana bhikkhave paccayaɱ paṭicca samuppannaɱ manoviññāṇaɱ kuto niccaɱ bhavissati.
Yā kho bhikkhave, imesaɱ tiṇṇaɱ dhammānaɱ saṅgati sannipāto samavāyo ayaɱ vuccati bhikkhave manosamphasso manosamphassopi anicco vipariṇāmī aññathābhāvī,

Yopi hetu yopi paccayo manosamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī, aniccaɱ kho pana bhikkhave paccayaɱ paṭicca uppanno manosamphasso kuto nicco bhavissati. Phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho ceteti, itthetepi dhammā valā ceva vyayā ca aniccā vipariṇāmino aññathābhāvino. Evaɱ kho bhikkhave dvayaɱ paṭicca viññāṇaɱ sambhotīti.
Channavaggo navamo
Tatruddānaɱ:
Paloka suññā saṅkhittaɱ-1 channo puṇṇo ca bāhiyo
Ejena ca duve vuttā - dvayehi apare duveti.

1. Palokasuñño saṅkhitto - sīmu.

[BJT Page 152]

10. Chalavaggo
1. 10. 1
Chaphassāyatanasuttaɱ

94. [page 070] chayime-1 bhikkhave phassāyatanā adantā aguttā arakkhitā asaɱvutā dukkhādhivāhā honti. Katame cha?

Cakkhuɱ bhikkhave phassāyatanaɱ adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ dukkhādhivāhaɱ hoti. Sotaɱ bhikkhave phassāyatanaɱ adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ dukkhādhivāhaɱ hoti. Ghānaɱ bhikkhave phassāyatanaɱ adantaɱ arakkhitaɱ asaɱvutaɱ dukkhādhivāhaɱ hoti. Jivhā bhikkhave phassāyatanaɱ adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ dukkhādhivāhaɱ hoti. Kāyo bhikkhave phassāyatanaɱ adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ dukkhādhivāhaɱ hoti. Mano bhikkhave phassāyatanaɱ adantaɱ aguttaɱ arakkhitaɱ asaɱvutaɱ dukkhādhivāhaɱ hoti. Ime kho bhikkhave cha phassāyatanā adantā aguttā arakkhitā asaɱvutā dukkhādhivāhā honti.

Chayime bhikkhave phassāyatanā sudantā suguttā surakkhitā susaɱvutā sukhādhivāhā honti. Katame cha?

Cakkhuɱ bhikkhave phassāyatanaɱ sudantaɱ suguttaɱ surakkhitaɱ susaɱvutaɱ sukhādhivāhaɱ hoti. Sotaɱ bhikkhave phassāyatanaɱ sudantaɱ suguttaɱ surakkhitaɱ susaɱvutaɱ sukhādhivāhaɱ hoti. Ghānaɱ bhikkhave phassāyatanaɱ sudantaɱ surakkhitaɱ susaɱvutaɱ sukhādhivāhaɱ hoti. Jivhā bhikkhave phassāyatanaɱ sudantaɱ suguttaɱ surakkhitaɱ susaɱvutaɱ sukhādhivāhaɱ hoti. Kāyo bhikkhave phassāyatanaɱ sudantaɱ suguttaɱ surakkhitaɱ susaɱvutaɱ sukhādhivāhaɱ hoti. Mano bhikkhave phassāyatanaɱ sudantaɱ suguttaɱ surakkhitaɱ susaɱvutaɱ sukhādhivāhaɱ hoti. Ime kho bhikkhave cha phassāyatanā sudantā suguttā surakkhitā susaɱvutā sukhādhivāhā hontīti.

Idamoca bhagavā: idaɱ vatvā sugato athāparaɱ etadavoca satthā:

1. Cha ime - sīmu.

[BJT Page 154]

Chaḷeva phassāyatanāni bhikkhavo
Asaɱvuto yattha dukkhaɱ nigacchati,
Tesañca ye saɱvaraṇaɱ avedisuɱ
Saddhādutiyā viharantānavassutā.

Disvāna rūpāni manoramāni
Athopi disvā amanoramāni
Manorame rāgapathaɱ vinodaye
Na cappiyaɱ-1 meti manaɱ padosaye

Saddañca sutavā dubhayaɱ piyāppiyaɱ
Piyampi sadde na samucchito siyā
Athoppiye-2 dosagataɱ vinodaye
Na cappiyaɱ meti manaɱ padosaye

Gandhañca ghātvā surabhiɱ manoramaɱ
Athopi ghātvā asuciɱ akantiyaɱ
Akantiyasmiɱ paṭighaɱ vinodaye
Chandānunīto naca kantiye-3 siyā

Rasañca bhotvā sāditañca sāduɱ-4
Athopi bhotvāna asādumekadā
Sāduɱ rasaɱ nājjhosāya bhuñje
Virodhamāsādusu nopadaɱsaye

Phassena phuṭṭho na sukhena majje-5
Dukkhena phuṭṭhopi na sampavedhe
Phassadvayaɱ sukhadukkhe-6 upekkhe-7
Anānuruddho aviruddhakenaci

Papañcasaññā itarītarā narā
Papañcayantā upayanti saññino
Manomayaɱ gehasitañca sabbaɱ
Panujja nekkhammasitaɱ irīyati

Evaɱ mano chassu yadā subhāvito
Phuṭṭhassa cittaɱ na vikampate kvaci
Te rāgadose-8 abhibhuyya bhikkhavo
Bhavātha-9 jātimaraṇassa pāragāti.

-------------------------
1. Na cāppiyaɱ - syā, machasaɱ
2. Athapapiyaɱ - sī 2.
3. Kanatiyo - sīmu.
4. Paritañca sādu - syā: sāditañcasāduɱ - sī 2. Asāditañcasāduɱ - machasaɱ, sādītañcasāduñca sīmu.
5. Majjhe - syā, sī2.
6. Sukhadukkhaɱ - syā.
7. Upekkho - sīmu.
8. Rāgadosaɱ - sīmu.
9. Bhavattha - machasaɱ.
[BJT Page 156]

1. 10. 2
Māluṅkyaputtasuttaɱ

95. [page 072] atha kho āyasmā māluṅkyaputto-1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā māluṅkyaputto bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Etthadāni māluṅkyaputta kiɱ dahare bhikkhū vakkhāma, yatra hi nāma tvaɱ bhikkhu jiṇṇo vuddho mahallako addhagato vayoanuppatto saṅkhittena ovādaɱ yācasīti. Kiñcāpahaɱ bhante jiṇṇo vuddho mahallako addhagato vayoanuppatto, desetu me bhante bhagavā saṅkhittena dhammaɱ, desetu me sugato saṅkhittena dhammaɱ, appevanāmāhaɱ bhagavato bhāsitassa atthaɱ ājāneyyaɱ, appevanāmāhaɱ bhagavato bhāsitassa dāyādo assanti.

Taɱ kimmaññasi māluṅkyaputta ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti. Passeyyanti, atthi te tattha chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante.

Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyantī, atthi te tattha chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante.
Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca sāyasi, na ca te hoti ghāyeyyanti, atthi te tattha chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante.

Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti ghāyeyyanti, atthi te tattha chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante.

1. Mālukkya - machasaɱ, syā.

[BJT Page 158]

Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti, atthi te tattha chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante.
[page 073] ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante.

Ettha ca te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaɱ bhavissati, sute sutamattaɱ bhavissati, mute mutamattaɱ bhavissati, viññāte viññātamattaɱ bhavissati. Yato kho te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaɱ bhavissati, sute sutamattaɱ bhavissati, mute mutamattaɱ bhavissati, viññāte viññātamattaɱ bhavissati. Tato tvaɱ māluṅkyaputta na tena, yato tvaɱ māluṅkaputta na tena, tato tvaɱ māluṅkyaputta na tattha, yato tvaɱ māluṅkyaputta na tattha, tato tvaɱ māluṅakyaputta nevidha na huraɱ na ubhayamantarena esevanto dukkhassāti.

Imassa khvāhaɱ bhante bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena-1 atthaɱ ājānāmi.

Rūpaɱ disvā sati muṭṭhā piyanimittaɱ-2 manasi karoto
Sārattacitto vedeti tañca ajjhesāya-3 tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā rūpasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ-4 vuccati.

Saddaɱ sutvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

[page 074] gandhaɱ ghātvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā gandhasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

1. Bhāsitassa vitvārena - machasaɱ. , Syā, sīmu. 2. Piyanimittaɱ - sīmu. Sī 2
3. Ajjhosa - machasaɱ, ajejhasā- syā. 4. Nibbāna - machasaɱ. Syā.

[BJT Page 160]

Rasaɱ bhotvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā rasasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Phassaɱ-1 phussa sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Dhammaɱ ñatvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā dhammasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Na so rajjati rūpesu rūpaɱ disvā patissato-2
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa passato rūpaɱ sevato cāpi vedanaɱ
Khīyati nopacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

Na so rajjati saddesu saddaɱ sutvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa suṇato saddaɱ sevatocāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

[page 075] na so rajjati gandhesu gandhaɱ ghātvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa ghāyato gandhaɱ sevatocāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

Na so rajjati rasesu rasaɱ bhotvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa sāyato rasaɱ sevato cāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

1. Phoṭṭhabbā - syā
2. Paṭissato- machasaɱ

[BJT Page 162]

Na so rajjati phassesu phassaɱ phussa patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa phusato phassaɱ sevato cāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

[page 076] na so rajjati dhammesu dhammaɱ ñatvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa vijānato-1 dhammaɱ sevatocāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccatī ti.

Imassa kho'haɱ bhante bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti. Sādhu sādhu māluṅkyaputta, sādhu kho tvaɱ māluṅkyaputta mayā saṅkhittena bhāsitassa vitthārena atthaɱ ājānāsi.

Rūpaɱ disvā sati muṭṭhā piyanimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā rūpasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Saddaɱ sutvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Gandhaɱ ghātvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā gandhasambhavā
Abhijjhā ca vibhesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Rasaɱ bhotvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā rasasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Phassaɱ phussa sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhosāya tiṭṭhati
Tassa vaḍḍhanti vedanā anekā saddasambhavā
Abhijjhā ca vihesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Dhammaɱ ñatvā sati muṭṭhā piyaɱ nimittaɱ manasi karoto
Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.
Tassa vaḍḍhanti vedanā anekā dhammasambhavā
Abhijjhā ca vibhesā ca cittamassūpahaññati
Evaɱ ācinato dukkhaɱ ārā nibbāṇaɱ vuccati.

Na so rajjati rūpesu rūpaɱ disvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa passato rūpaɱ sevato cāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

Na so rajjati saddesu saddaɱ sutvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa sunato saddaɱ sevatocāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

Na so rajjati gandhesu gandhaɱ ghātvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa ghāyato gandhaɱ sevatocāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

Na so rajjati rasesu rasaɱ bhotvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa sāyato rasaɱ sevato cāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

Na so rajjati phassesu phassaɱ phussa patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa phusato phassaɱ sevato cāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccati.

na so rajjati dhammesu dhammaɱ ñatvā patissato
Virattacitto vedeti tañca nājjhosāya tiṭṭhati
Yathāssa vijānato dhammaɱ sevatocāpi vedanaɱ
Khīyati no pacīyati evaɱ so caratī sato
Evaɱ apacinato dukkhaɱ santike nibbānaɱ vuccatī ti.

Imassa kho māluṅkyaputta mayā saṅkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti. Atha kho āyasmā māluṅkyaputto bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva āgārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā māluṅkyaputto arahataɱ ahosīti.

1. Jānato - machasaɱ, syā.

[BJT Page 164]
1. 10. 3
Parihānadhammasuttaɱ

96. Parihānadhammañca vo bhikkhave, desissāmi aparihāna dhammañca cha ca abhibhāyatanāni. Taɱ suṇātha. Kathañca bhikkhave parihānadhammo hoti. Idha bhikkhave bhikkhuno cakkhunā rūpaɱ disvā uppajjanti pāpakā akusalā sarasaṅkappā-1 saɱyojanīyā tañce-2 bhikkhu adhivāseti nappajahati na vinodeti na vyantī karoti na anabhāvaɱ gameti. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi parihānaɱ hetaɱ vuttaɱ bhagavatāti.

Punacaparaɱ bhikkhave, bhikkhuno sotena saddaɱ sutvā uppajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā, tañce bhikkhū adhivāseti nappajahati na vinodeti na vyantīkaroti na anabhāvaɱ gameti. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti. Evaɱ kho bhikkhave parihāna dhammo hoti.
Punacaparaɱ bhikkhave, bhikkhuno ghānena gandhaɱ ghāyitvā uppajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaɱ gameti. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti. Evaɱ kho bhikkhave parihāna dhammo hoti.
Punacaparaɱ bhikkhave, bhikkhuno jivhāya rasaɱ sāyitvā uppajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaɱ gameti. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti. Evaɱ kho bhikkhave parihāna dhammo hoti.
Punacaparaɱ bhikkhave, bhikkhuno kāyena phoṭṭhabbaɱ sutvā uppajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaɱ gameti. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti. Evaɱ kho bhikkhave parihāna dhammo hoti.
Punacaparaɱ bhikkhave, bhikkhuno manasā dhammaɱ [page 077] viññāya uppajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaɱ gameti. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti. Evaɱ kho bhikkhave parihāna dhammo hoti.

1. Akusalā dhammā sarasaṅkappā - syā, [PTS]
2. Tañca - syā.

[BJT Page 166]

Katamāni ca bhikkhave cha abhibhāyatanāni. Idha bhikkhave bhikkhuno cakkhunā rūpaɱ disvā nūppajjanti-1 pāpakā akusalā sarasaṅkappā saññojanīyā. Veditabbametaɱ bhikkhave bhikkhunā abhibhūtametaɱ āyatanaɱ-2, abhibhāyatanaɱ hetaɱ vuttaɱ bhagavatāti.
Punacaparaɱ bhikkhave bhikkhuno sotena saddaɱ sutvā nūpajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā. Veditabbametaɱ bhikkhave bhikkhunā abhibhūtametaɱ āyatanaɱ, abhibhāyatanaɱ hetaɱ vuttaɱ bhagavatāti.
Punacaparaɱ bhikkhave bhikkhuno ghānena gandhaɱ gāyitvā nūpajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā. Veditabbametaɱ bhikkhave bhikkhunā abhibhūtametaɱ āyatanaɱ, abhibhāyatanaɱ hetaɱ vuttaɱ bhagavatāti.
Punacaparaɱ bhikkhave bhikkhuno jivhāya rasaɱ sāyitvā nūpajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā. Veditabbametaɱ bhikkhave bhikkhunā abhibhūtametaɱ āyatanaɱ, abhibhāyatanaɱ hetaɱ vuttaɱ bhagavatāti.
Punacaparaɱ bhikkhave bhikkhuno kāyena phoṭṭhabbaɱ phusitvā nūpajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā. Veditabbametaɱ bhikkhave bhikkhunā abhibhūtametaɱ āyatanaɱ, abhibhāyatanaɱ hetaɱ vuttaɱ bhagavatāti.
Punacaparaɱ bhikkhave bhikkhuno manasā dhammaɱ viññāya nūpajjanti pāpakā akusalā sarasaṅkappā saɱyojanīyā. Veditabbametaɱ bhikkhave bhikkhunā abhibhūtametaɱ āyatanaɱ, abhibhāyatanaɱ hetaɱ vuttaɱ bhagavatāti.

Imāni vuccanti bhikkhave cha abhibhāyatanānī ti.

1. 10. 4
Pamādavihārisuttaɱ

97. [page 078] pamādavihāriñca vo bhikkhave desissāmi appamādavihāriñca. Taɱ suṇātha. Kathañca bhikkhave pamādavihārī hoti?

Cakkhundriyā saɱvutassa-3 bhikkhave viharato cittaɱ khyāsiccati-4 cakkhuviññeyyesu rūpesu, tassa vyāsittacittassa pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati-5, dukkhino cittaɱ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.
Sotindriyā asaɱvutassa bhikkhave viharato cittaɱ khyāsiccati sotaviññeyyesu saddesu, tassa vyāsittacittassa pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati-5, dukkhino cittaɱ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.
Ghānindriyā saɱvutassa bhikkhave viharato cittaɱ khyāsiccati ghānaviññeyyesu gandhesu, tassa vyāsittacittassa pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati-5, dukkhino cittaɱ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.
Jivhindriyā asaɱvutassa bhikkhave viharato cittaɱ khyāsiccati jivhāviññeyyesu rasesu, tassa vyāsittacittassa pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati-5, dukkhino cittaɱ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.
Kāyindriyā saɱvutassa bhikkhave viharato cittaɱ khyāsiccati kāyaviññeyyesu phoṭṭhabbesu, tassa vyāsittacittassa pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati-5, dukkhino cittaɱ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.
Manindriyā saɱvutassa bhikkhave viharato cittaɱ khyāsiccati manoviññeyyesu dhammesu, tassa vyāsittacittassa pāmujjaɱ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaɱ viharati. Dukkhino cittaɱ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaɱ apātubhāvā pamādavihārītveva saṅkhaɱ gacchati.

Evaɱ kho bhikkhave pamādavihārī hoti.

1. Anuppajjanti - sīmu.
2. Āyatanānaɱ - sī2
3. Cakkhundriyaɱ asaɱvutassa - machasaɱ, syā
4. Vyāsiñcati - machasaɱ, sīmu.
5. Hoti - machasaɱ.

[BJT Page 168]

Kathañca bhikkhave appamādavihārī hoti? Cakkhundriya saɱvutassa bhikkhave viharato cittaɱ na vyāsiccati cakkhuviññeyyesu rūpesu, tassa abyāsittacittassa pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.

Sotindriya saɱvutassa bhikkhave viharato cittaɱ na vyāsiccati sotaviññeyyesu saddesu, tassa abyāsittacittassa pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.
Ghānīndriya saɱvutassa bhikkhave viharato cittaɱ na vyāsiccati ghānaviññeyyesu gandhesu, tassa abyāsittacittassa pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati, samāhite citte [page 079] dhammā pātubhavanti, dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.
Jivhindriya saɱvutassa bhikkhave viharato cittaɱ na vyāsiccati jivhāviññeyyesu rasesu, tassa abyāsittacittassa pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.
Kāyindriya saɱvutassa bhikkhave viharato cittaɱ na vyāsiccati kāyaviññeyyesu phoṭṭhabbesu, tassa abyāsittacittassa pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.
Manindriya saɱvutassa bhikkhave viharato cittaɱ na vyāsiccati manoviññeyyesu dhammesu, tassa abyāsittacittassa pāmujjaɱ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaɱ pātubhāvā appamādavihāritveva saṅkhaɱ gacchati.

Evaɱ kho bhikkhave appamādavihārī hotī ti.

1. 1[O. 5]
Saɱvarasuttaɱ

98. Saɱvarañca vo bhikkhave desissāmi asaɱvarañca taɱ suṇātha. Kathañca bhikkhave asaɱvaro hoti? Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaɱ hetaɱ vuttaɱ bhagavatāti.

Evaɱ kho bhikkhave asaɱvaro hoti.

[BJT Page 170]

Kathañca bhikkhave saɱvaro hoti? Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājejhājasāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaɱ hetaɱ vuttaɱ bhagavatāti.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaɱ hetaɱ vuttaɱ bhagavatāti.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaɱ hetaɱ vuttaɱ bhagavatāti.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaɱ hetaɱ vuttaɱ bhagavatāti.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, na parihāyāmi [page 080] kusalehi dhammehi, aparihānaɱ hetaɱ vuttaɱ bhagavatāti.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaɱ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaɱ hetaɱ vuttaɱ bhagavatāti.

Evaɱ kho bhikkhave saɱvaro hotī ti.

1. 10. 6
Samādhisuttaɱ

99. Samādhiɱ bhikkhave bhāvetha, samāhito bhikkhave bhikkhu yathābhūtaɱ pajānāti. Kiñca yathābhūtaɱ pajānāti?

Cakkhuɱ aniccanti yathābhūtaɱ pajānāti, rūpā aniccāti yathābhūtaɱ pajānāti, cakkhuviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, cakkhusamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti.
Sotaɱ aniccanti yathābhūtaɱ pajānāti, saddā aniccāti yathābhūtaɱ pajānāti, sotaviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, sotasamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti.
Ghānaɱ aniccanti yathābhūtaɱ pajānāti, gandhā aniccāti yathābhūtaɱ pajānāti, ghānaviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, ghānasamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti.
Jivhā aniccāti yathābhūtaɱ pajānāti, rasā aniccāti yathābhūtaɱ pajānāti, jivhāviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, jivhāsamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti.
Kāyo aniccoti yathābhūtaɱ pajānāti, phoṭṭhabbā aniccāti yathābhūtaɱ pajānāti, kāyaviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, kāyasamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti.
Mano anicco yathābhūtaɱ pajānāti, dhammā aniccāti yathābhūtaɱ pajānāti, manoviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, manosamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānātī ti.Samādhiɱ bhikkhave bhāvetha,samāhito bhikkhave bhikkhu yathābhutaɱ pajānātī ti.

1. Aniccanti - machasaɱ.

[BJT Page 172]

1. 10. 7

Paṭisallānasuttaɱ

Cakkhuɱ aniccanti yathābhūtaɱ pajānāti, [page 081] rūpā aniccāti yathābhūtaɱ pajānāti, cakkhuviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, cakkhusamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti. Paṭisallānaɱ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaɱ pajānātīti.
Sotaɱ aniccanti yathābhūtaɱ pajānāti, saddā aniccāti yathābhūtaɱ pajānāti, sotaviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, sotasamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti. Paṭisallānaɱ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaɱ pajānātīti.
Ghānaɱ aniccanti yathābhūtaɱ pajānāti, gandhā aniccāti yathābhūtaɱ pajānāti, ghānaviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, ghānasamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti. Paṭisallānaɱ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaɱ pajānāti.
Jivhā aniccāti yathābhūtaɱ pajānāti, rasā aniccāti yathābhūtaɱ pajānāti, jivhāviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, jivhāsamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti. Paṭisāllānaɱ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaɱ pajānāti.
Kāyo aniccoti yathābhūtaɱ pajānāti, phoṭṭhabbā aniccāti yathābhūtaɱ pajānāti, kāyaviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, kāyasamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānāti. Paṭisallānaɱ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaɱ pajānāti.
Mano anicco yathābhūtaɱ pajānāti, dhammā aniccāti yathābhūtaɱ pajānāti, manoviññāṇaɱ aniccanti yathābhūtaɱ pajānāti, manosamphasso aniccoti yathābhūtaɱ pajānāti, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ pajānātī ti. Paṭisallānaɱ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaɱ pajānātīti.

1. 10. 8
Natumhākasuttaɱ

101. Yaɱ-2 bhikkhave na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaɱ? Cakkhuɱ bhikkhave na tumhākaɱ. Taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Rūpā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti.

Cakkhuviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Sotaɱ na tumhākaɱ, taɱ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saddā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

1. Paṭissallāne - machasaɱ - paṭisallāno - sī 2.
Paṭisallinā - syā.
2. Yampi [PTS.]

Ghānaɱ na tumhākaɱ, taɱ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Gandhā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

[BJT Page 174]

Jivhā na tumhākaɱ, taɱ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ [page 082] sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Kāyo na tumhākaɱ, taɱ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotasamphasso na
Tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Mano na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Dhammā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Manosamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

Seyyathāpi bhikkhave yaɱ imasmiɱ jetavane tiṇakaṭṭhasākhāpalāsaɱ, taɱ jano hareyya vā ḍaheyya vā yathāppaccayaɱ vā kareyya. Apinutumhākaɱ evamassa: amhe jano harati vā ḍahati vā yathāppaccayaɱ vā karotīti? Nohetaɱ bhante. Taɱ kissa hetu? Na hi no hetaɱ bhante attā vā attaniyaɱ vāti.

Evameva kho bhikkhave cakkhuɱ-1 na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Rūpā na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Cakkhuviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati.
Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Sotaɱ na tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati. Saddā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Ghānaɱ na tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati. Gandhā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Jivhā na tumhākaɱ, taɱ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Kāyo na tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotasamphasso na
Tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Mano na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Dhammā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Manosamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.

1. Cakkhu - sīmu machasaɱ, sī 2

1. 10. 9
Dutiyanatumhākasuttaɱ

102. Yaɱ bhikkhave na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaɱ?

[BJT Page 176]

Cakkhuɱ bhikkhave na tumhākaɱ taɱ pajahatha, taɱ kho pahīnaɱ hitāya sukhāya bhavissati. Rūpā na tumhākaɱ te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Cakkhuviññāṇaɱ na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaɱ taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati.

Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Sotaɱ na tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati. Saddā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Ghānaɱ na tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati. Gandhā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Jivhā na tumhākaɱ, taɱ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Kāyo na tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotasamphasso na
Tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Mano na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Dhammā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Manosamphasso na tumhākaɱ, taɱ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissatī ti.

1. 10. 10
Uddakasuttaɱ

103. [page 083] uddako-1 sudaɱ bhikkhave rāmaputto evaɱ vācaɱ bhāsati.

"Idaɱ jātu vedagu idaɱ jātu sabbajī-2
Idaɱ jātu apalikhataɱ-3 gaṇdhamūlaɱ palikhaṇinti. "

Taɱ kho panetaɱ bhikkhave uddako rāmaputto avedagūyeva samāno vedagū'smīti bhāsati, asabbajīyeva samāno sabbajī'smīti bhāsati, apalikhataɱ yeva-4 gaṇḍamūlaɱ palikhataɱyeva gaṇḍamūlanti bhāsati.

Idha kho taɱ bhikkhave bhikkhu sammāvadamāno vadeyya.

"Idaɱ jāti vedagu idaɱ jātu sabbajī
Idaɱ jātu apalikhataɱ gaṇḍamūlaɱ palikhaṇinti. "

Kathañca bhikkhave bhikkhu vedagu hoti? Yato kho bhikkhave bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, evaɱ kho bhikkhave bhikkhu vedagu hoti.

1. Udako - machasaɱ, syā
2. Pabbaji - syā,
3. Apalikhātaɱ - sī 2.
4. Atha - syā.

[BJT Page 178]

Kathañca bhikkhave bhikkhu sabbajī hoti? Yato kho bhikkhave bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādāya vimutto hoti. Evaɱ kho bhikkhave bhikkhu sabbajī hoti.

Kathañca bhikkhave bhikkhu no apalikhataɱ gaṇḍamūlaɱ palikhataɱ hoti? Gaṇḍoti kho bhikkhave imassetaɱ cātummahābhutikassa kāyassa adhivacanaɱ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddhaɱsanadhammassa. Gaṇḍamūlanti kho bhikkhave taṇhāyetaɱ adhivacanaɱ. Yato kho bhikkhave, bhikkhuno taṇhā pahīnā hoti-1 ucchinnamūlā [page 084] tālāvatthukatā anabhāvakatā-2 āyatiɱ anuppādadhammā. Evaɱ kho bhikkhave bhikkhuno apalikhataɱ gaṇḍamūlaɱ palikhataɱ hoti.

Uddako sudaɱ bhikkhave, rāmaputto evaɱ vācaɱ bhāsati;
Idaɱ jātu vedagu idaɱ jātu sabbajī
Idaɱ jātu apalikhataɱ gaṇḍamūlaɱ palikhaṇinti.

Taɱ kho panetaɱ bhikkhave, uddako rāmaputto avedagūyeva samāno vedagū'smīti bhāsati. Asabbajiyeva samāno sabbajīsmīti bhāsati. Apalikhataɱyeva gaṇḍamūlaɱ palikhataɱyeva gaṇḍamūlanti bhāsati.

Idha kho taɱ bhikkhave, bhikkhu sammāvadamāno vadeyya:
Idaɱ jātu vedagu idaɱ jātu sabbajī
Idaɱ jātu apalikhataɱ gaṇḍamūlaɱ palikhaṇinti.

Chaḷavaggo dasamo.

Tassuddānaɱ:
Dve saṅgayhā parihānaɱ pamādavihārī ca saɱvaro
Samādhi paṭisallānaɱ-4 dve natumhākena uddako ti.

Dutiyo paṇṇāsako.
Tassa vagguddānaɱ:
Avijjā migajālañca gilānaɱ channaɱ catutthakaɱ
Chaḷavaggena paññāsaɱ dutiyo paññāsako ayaɱ

1. Honti - ma
2. Anabhāvaɱkatā - machasaɱ, syā.
3. Saḷa - machasaɱ.
4. Paṭisallīnaɱ - syā.

[BJT Page 180]
Tatiyo paṇṇāsako
11. Yogakkhemivaggo
1. 11. 1
Yogakkhemisuttaɱ
104. Sāvatthiyaɱ:

[page 085] yogakkhemipariyāyaɱ vo bhikkhave dhammapariyāyaɱ desissāmi taɱ suṇātha. Katamo ca bhikkhave yogakkhemipariyāyo dhammapariyāyo?

Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tesañca pahānāya akkhāsi yogaɱ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tesañca pahānāya akkhāsi yogaɱ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tesañca pahānāya akkhāsi yogaɱ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tesañca pahānāya akkhāsi yogaɱ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tesañca pahānāya akkhāsi yogaɱ, tasmā tathāgato yogakkhemīti vuccati.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā ayataɱ anuppādadhammā, tesañca pahānāya akkhāsi yogaɱ, tasmā tathāgato yogakkhemīti vuccati.

Ayaɱ kho bhikkhave, yogakkhemi pariyāyo dhammapariyāyoti.

1. 11. 2
Upādāyasuttaɱ

105. Kisminnu kho bhikkhave sati kiɱ upādāya uppajjati ajjhattaɱ sukha-1 dukkhanti.
Bhagavammūlakā no bhante dhammā, bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evamhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

1. Sukhaɱ - machasaɱ

[BJT Page 182]

Cakkhusmiɱ kho bhikkhave sati cakkhuɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ, sotasmiɱ sati sotaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ, ghānasmiɱ sati ghānaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ, jivhāya sati jivhaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ, kāyasmiɱ sati kāyaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ, manasmiɱ sati manaɱ upādāya uppajjati ajjhattaɱ sukhadukkhaɱ,

Taɱ kimmaññatha bhikkhave, "cakkhuɱ niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti. Dukkhaɱ bhante, "yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti". Nohetaɱ bhante.

"Sotaɱ niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti. Dukkhaɱ bhante, "yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti". Nohetaɱ bhante.
"Ghānaɱ niccaɱ vā aniccaɱ vā" ti? Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti. Dukkhaɱ bhante, "yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti". Nohetaɱ bhante.
[page 086] "jivhā niccā vā aniccā vā" ti? Aniccā bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti. Dukkhaɱ bhante, "yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti". Nohetaɱ bhante.
"Kāyo nicco vā anicco vā" ti? Anicco bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti. Dukkhaɱ bhante, "yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti". Nohetaɱ bhante.
"Mano nicco vā anicco vā" ti? Anicco bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā"ti. Dukkhaɱ bhante, "yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nu taɱ anupādāya uppajjeyya ajjhattaɱ sukhadukkhanti". Nohetaɱ bhante.

Evampassaɱ bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
1. 11. 3
Dukkhasamudayasuttaɱ

106. Dukkhassa bhikkhave, samudayañca atthagamañca desissāmi. Taɱ suṇātha. Katamo ca bhikkhave, dukkhassa samudayo:

Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaɱ dukkhassa samudayo. Sotañca paṭicca sadde vuppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaɱ dukkhassa samudayo. Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaɱ dukkhassa samudayo. Jivhañca paṭicca rase vuppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaɱ dukkhassa samudayo. Kāyañca paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaɱ dukkhassa samudayo. [page 087] manañca paṭicca dhamme vuppajjati manoviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, ayaɱ dukkhassa samudayo.

[BJT Page 184]
Katamo ca bhikkhave, dukkhassa atthagamo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaɱ dukkhassa atthagamo.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaɱ dukkhassa atthagamo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaɱ dukkhassa atthagamo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaɱ dukkhassa atthagamo.
Manañca paṭicca dhamme vuppajjati manoviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, ayaɱ kho bhikkhave dukkhassa atthagamoti. 1. 11. 4
Lokasamudayasuttaɱ

107. Lokassa bhikkhave, samudayañca atthagamañca desissāmi, taɱ suṇātha. Katamo ca bhikkhave lokassa samudayo?
Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaɱ kho bhikkhave lokassa samudayo.
Sotañca paṭicca sadde vuppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaɱ kho bhikkhave lokassa samudayo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaɱ kho bhikkhave lokassa samudayo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaɱ kho bhikkhave lokassa samudayo.
Kāyañca paṭicca phoṭṭhabbe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaɱ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme vuppajjati manoviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, ayaɱ kho bhikkhave lokassa samudayo.
Katamo ca bhikkhave, lokassa atthagamo?

Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthagamo.
[BJT Page 186]

Sotañca paṭicca sadde vuppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthagamo.
Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthagamo.
Jivhañca paṭicca rase vuppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthagamo.
Kāyañca paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthagamo.
Manañca paṭicca dhamme vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassāyeva taṇhāya asesavirāga nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthagamo.
1. 11. 5
Seyyasuttaɱ

108. [page 088] kisminnu kho bhikkhave sati kiɱ upādāya kiɱ abhinivissa "seyyo'hamasmīti vā hoti, sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti"

Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā; sādhu vata bhante bhagavantaɱ yeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
Cakkhusmiɱ kho bhikkhave sati cakkhuɱ upādāya cakkhuɱ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Sotasmiɱ sati sotaɱ upādāya sotaɱ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Ghānasmiɱ sati ghānaɱ upādāya ghānaɱ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Jivhasmiɱ sati jivhāya upādāya jivhaɱ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Kāyasmiɱ sati kāyaɱ upādāya kāyaɱ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.
Manasmiɱ sati manaɱ upādāya manaɱ abhinivissa 'seyyo'hamasmīti vā hoti. Sadiso'hamasmīti vā hoti, hīno'hamasmīti vā hoti.

Taɱ kimmaññatha bhikkhave "cakkhuɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti. Dukkhaɱ bhante. "Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nū taɱ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā" ti. No hetaɱ bhante.
"Sotaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti. Dukkhaɱ bhante. "Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nū taɱ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaɱ bhante.
"Ghānaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti. Dukkhaɱ bhante. "Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nū taɱ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaɱ bhante.
"Jivhā niccā vā aniccā vā" ti. Aniccā bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti. Dukkhaɱ bhante. "Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nū taɱ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaɱ bhante.
"Kāyo nicco vā anicco vā" ti. Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti. Dukkhaɱ bhante. "Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nū taɱ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaɱ bhante.
"Mano nicco vā anicco vā" ti. Aniccaɱ bhante. "Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti. Dukkhaɱ bhante. "Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ api nū taɱ anupādāya seyyo'hamasmīti vā assa sadiso'hamasmīti vā assa hīno'hamasmīti vā assa sadiso'hamasmīti vā assa hino'hamasmīti vā assā"ti. No hetaɱ bhante.
Evampassaɱ bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.
[BJT Page 188]
1. 11. 6
Saññojanasuttaɱ

109. [page 089] saññojanīye ca bhikkhave dhamme desissāmi saññojanañca taɱ suṇātha. Katame ca bhikkhave saññojanīyā dhammā? Katamañca saññojanaɱ?

Cakkhuɱ bhikkhave saññojanīyo dhammo, yo tattha chandarāgo taɱ tattha saññojanaɱ, sotaɱ saññojanīyo dhammo, yo tattha chandarāgo taɱ tattha saññojanaɱ.
Ghānaɱ saññojanīyo dhammo, yo tattha chandarāgo taɱ tattha saññojanaɱ.
Jivhā saññojanīyo dhammo, yo tattha chandarāgo taɱ tattha saññojanaɱ.
Kāyo saññojanīyo dhammo, yo tattha chandarāgo taɱ tattha saññojanaɱ.
Mano saññojanīyo dhammo, yo tattha chandarāgo taɱ tattha saññojanaɱ.
Ime vuccanti bhikkhave saññojanīyā dhammā, idaɱ saññojananti.

1. 11. 7
Upādānasuttaɱ

110. Upādāniye ca bhikkhave dhamme desissāmi upādānañca. Taɱ suṇātha. Katame ca bhikkhave upādāniyā dhammā? Katamañca upādānaɱ?

Cakkhuɱ bhikkhave upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ, sotaɱ upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ,
Ghānaɱ upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ
Jivhā upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ,
Kāyo upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ,
Mano upādāniyo dhammo, yo tattha chandarāgo taɱ tattha upādānaɱ,
Ime vuccanti bhikkhave upādāniyā dhammā, idaɱ upādānanti.

1. 11. 8
Parijānanasuttaɱ

111. Cakkhuɱ bhikkhave anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Sotaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Ghānaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Jivhaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Kāyaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Manaɱ anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Cakkhuñca kho bhikkhave abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Sotaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Ghānaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Jivhaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Kāyaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.

Manaɱ abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāyāti. [BJT Page 190]
1. 11. 9
Dutiyaparijānanasuttaɱ

112. [page 090] rūpe kho bhikkhave anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Sadde anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Gandhe anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Rase anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Phoṭṭhabbe anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.
Dhamme anabhijānaɱ aparijānaɱ avirājayaɱ appajahaɱ abhabbo dukkhakkhayāya.

Rūpe ca kho bhikkhave abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Sadde abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Gandhe abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Rase abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Phoṭṭhabbe abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāya.
Dhamme abhijānaɱ parijānaɱ virājayaɱ pajahaɱ bhabbo dukkhakkhayāyātī.

1. 11. 10
Upassutisuttaɱ

113. Ekaɱ samayaɱ bhagavā nādike-1 viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallīno-2 imaɱ dhammapariyāyaɱ abhāsi.

Cakkhuɱ paṭicca rūpe vuppajjati cakkhuviññāṇaɱ tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sotañca paṭicca sadde vuppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.

Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.

Jivhañca paṭicca rase vuppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.

Kāyañca paṭicca phoṭṭhabbe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā. Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti

Manañca paṭicca dhamme vuppajjati manoviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhandhassa samudayo hoti.

Cakkhuñca paṭicca rūpe vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,

Sotañca paṭicca sadde vuppajjati sotaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,

Ghānañca paṭicca gandhe vuppajjati ghānaviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,

Jivhañca paṭicca rase vuppajjati jivhāviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti,

Manañca paṭicca dhamme vuppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, tassā yeva taṇhāya asesavirāganirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

1. Ñātike - syā, sīmu.
Nātike - machasaɱ
2. Patisallino - sīmu.

[BJT Page 192]

[page 091] tena kho pana samayena aññataro bhikkhu bhagavato upassutiɱ-1 ṭhito hoti. Addasā kho bhagavā taɱ bhikkhuɱ upassutiɱ-1 ṭhitaɱ. Disvāna taɱ bhikkhuɱ etadavoca: assosi no tvaɱ bhikkhu imaɱ dhammapariyāyanti? Evaɱ bhante. Uggaṇhāhi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ, pariyāpuṇāhi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ, dhārehi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ, atthasaɱhito' yaɱ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.

Yogakkhemivaggo ekādasamo.

Tatruddānaɱ:
Yogakkhemi upādāya dukkhaɱ loko ca seyyo ca
Saɱyojanaɱ upādānaɱ dve parijānaɱ upassutīti.

[BJT Page 194]
12. Lokakāmaguṇavaggo
1. 12. 1
Mārapāsasuttaɱ

114. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, [page 092] paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, ummukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, ummukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimatoti.

[BJT Page 196]
1. 12. 2
Dutiyamārapāsasuttaɱ

115. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu baddho cakkhuviññeyyesu rūpesu, āvāsagato mārassa, mārassa vasaṅgato yathākāmakaraṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu baddho sotaviññeyyesu saddesu. Āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu baddho ghānaviññeyyesu gandhesu āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu baddho jivhāviññeyyesu rasesu, āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu baddho kāyaviññeyyesu phoṭṭhabbesu āvāsagato, mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu baddho manoviññeyyesu dhammesu, āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.

Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu, mutto cakkhuviññeyyehi rūpehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu, mutto sotaviññeyyehi saddehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu, mutto ghānaviññeyyehi gandhehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu, mutto jivhāviññeyyehi rasehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu, mutto kāyaviññeyyehi phoṭṭhabbehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce [page 093] bhikkhu nābhinandati nābhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu, mutto manoviññeyyehi dhammehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimatoti.

1. 12. 3
Lokantagamanasuttaɱ
116. Nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ-1 daṭṭheyyaɱ-2 patteyyanti vadāmi. Na ca panāhaɱ bhikkhave appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmīti. Idaɱ vatvā bhagavā uṭṭhāyāsanā vihāraɱ pāvisi.

1. Ñātayyaɱ - sī 2.
2. Diṭṭheyyaɱ - syā.

[BJT Page 198]

Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa bhagavato etadahosi: idaɱ kho no-1 āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho "nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patteyyanti vadāmi, na ca panāhaɱ bhikkhave appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti.

Atha kho tesaɱ bhikkhūnaɱ etadahosi, ayaɱ kho āyasmā ānando satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ. Pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddesassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipuccheyyāmāti.
Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ [page 094] ānandaɱ etadavocuɱ: idaɱ kho no āvuso ānanda bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, "nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patteyyanti vadāmi, na ca panāhaɱ bhikkhave, appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti tesaɱ no āvuso amhākaɱ acirapakkantassa bhagavato etadahosi:
Idaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, "nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patteyyanti vadāmi. Na ca panāhaɱ bhikkhave, appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti. Tesaɱ no āvuso amhākaɱ etadahosi: ayaɱ kho āvuso āyasmā ānando satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipuccheyyāmāti, vibhajatāyasmā ānandoti.

1. Idaɱ kho nu - sī 2.

[BJT Page 200]

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaɱ atikkamma-1 khandhaɱ sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya evaɱ sampadamidaɱ. Āyasmantānaɱ satthari sammukhībhute-2 taɱ bhagavantaɱ atisitvā amhe-3 etamatthaɱ paṭipucchitabbaɱ maññatha-4, sohāvuso bhagavā jānaɱ jānāti passaɱ passati cakkhubhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. Soceva panetassa kālo ahosi, yaɱ bhagavantaññeva etamatthaɱ paṭipuccheyyātha. [page 095] yathā vo bhagavā vyākareyya tathā naɱ-5 dhāreyyāthāti.

Addhāvuso ānanda bhagavā jānaɱ jānāti passaɱ passati cakkhu bhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.

So ceva panetassa kālo ahosi yaɱ bhagavantaññeva etamatthaɱ paṭipuccheyyāma, yathā no bhagavā vyākareyya tathā naɱ dhāreyyāma. Api cāyasmā ānando satthu ceva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti vāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ, vibhajatāyāsmā ānando agaruɱ karitvāti.

Tenāhāvuso suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuɱ. Āyasmā ānando etadavoca: yaɱ kho vo āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: "nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patteyyanti vadāmi, na ca panāhaɱ bhikkhave appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti. Imassa khvāhaɱ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena-6 atthaɱ ājānāmi:

Yena kho āvuso lokasmiɱ lokasaññi hoti lokamānī, ayaɱ vuccati ariyassa vinaye loko. Kena cāvuso lokasmiɱ lokasaññī hoti lokamānī?

1. Atikkammeva - machasaɱ
2. Bhūtaɱ - syā
3. Tumhe -syā
4. Maññetha - sī2. [PTS]
5. Vo machasaɱ
6. Avibhattassa vitthārena - machasaɱ, syā.

[BJT Page 202]

Cakkhunā kho āvuso lokasmiɱ lokasaññi hoti lokamānī, sotena kho āvuso lokasmiɱ lokasaññi hoti lokamāni, ghānena kho āvuso lokasmiɱ lokasaññi hoti lokamāni, jivhāya kho āvuso lokasmiɱ lokasaññi hoti lokamāni, kāyena kho āvuso lokasmiɱ lokasaññi hoti lokamānī, manena kho āvuso lokasmiɱ lokasaññi hoti lokamānī, yena kho āvuso lokasmiɱ lokasaññī hoti lokamānī ayaɱ vuccati ariyassa vinaye loko.

[page 096] yaɱ kho vo āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, "nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patteyyanti vadāmi, na ca panāhaɱ bhikkhave appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti. Imassa khvāhaɱ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaññeva upasaṅkamitvā etamatthaɱ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti tathā naɱ dhāreyyāthāti.

Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutavā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiɱsu, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: yaɱ kho no bhante, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: "nāhaɱ bhikkhave gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patteyyanti vadāmi, na ca panāhaɱ bhikkhave appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti. Tesaɱ no bhante amhākaɱ acirapakkantassa bhagavato etadahosi:

Idaɱ kho no āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, "nāhaɱ bhikkhave, gamanena lokassa antaɱ ñāteyyaɱ daṭṭheyyaɱ patateyyanti vadāmi, na ca panāhaɱ bhikkhave, appatvā lokassa antaɱ dukkhassa antakiriyaɱ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti.
[BJT Page 204]

Tesaɱ no bhante amhākaɱ etadahosi: ayaɱ [page 097] kho āyasmā ānando satthu ceva saɱvaṇṇito saɱbhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipuccheyyāmāti.

Atha kho mayaɱ bhante yenāyasmā ānando tenupasaṅkamimha-1 upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipucchimha. Tesaɱ no hetaɱ bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando, mañcepi tumhe bhikkhave etamatthaɱ paṭipuccheyyātha, ahampi ca taɱ-2 evameva vyākareyyaɱ, yathā taɱ ānandena vyākataɱ, eso kho cevetassa attho, evañca taɱ dhāreyyāthāti.

1. 12. 4.
Kāmaguṇasuttaɱ

117. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. Yeme-3 pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tattha me cittaɱ bahulaɱ gacchamānaɱ gaccheyya, paccuppannesu vā, appaɱ vā anāgatesu.

Tassa mayhaɱ bhikkhave etadahosi: yeme pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me attarūpena appamādo sati cetaso ārakkho karaṇīyo.

Tasmātiha bhikkhave tumhākampi ye vo pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, nanu vo cittaɱ bahulaɱ gacchamānaɱ gaccheyya paccuppannesu vā appaɱ vā anāgatesu. Tasmātiha bhikkhave tumhākampi ye vo pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo.

1. Mahā syā.
2. Ahampitaɱ - machasaɱ, syā.
3. Mayhaɱ - syā.

[BJT Page 206]

Tasmātiha bhikkhave, se-1 āyatane veditabbe, yattha cakkhuñca-2 nirujjhati rūpasaññā ca virajjati-3, se āyatane veditabbe, yattha sotañca nirujjhati saddasañña ca virajjati se āyatane veditabbe, yattha ghānañca nirujjhati gandhasaññā ca virajjati-3 se āyatane veditabbe, yattha jivhā ca nirujjhati rasasaññā ca virajjati-3 se āyatane veditabbe, yattha kāyo ca nirujjhati phoṭṭhabbasaññā ca virajjati-3 se āyatane veditabbe, yattha mano ca nirujjhati dhammasaññā ca virajjati-3 se āyatane veditabbeti idaɱ vatvā bhagavā uṭṭhāyāsanā vihāraɱ pāvisi.

Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa bhagavato etadahosi: idaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho. "Tasmātiha bhikkhave, se āyatane veditabbe yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati.
Se āyatane veditabbeti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ vibhajeyyāti.

Atha kho bhikkhūnaɱ etadahosi, ayaɱ kho āyasmā ānando satthu ceva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipuccheyyāmāti.

Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiɱsu upasaṅkamitvā āyasmatā ānandena saddhiɱ [page 099] sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ ānandaɱ etadavocuɱ: idaɱ kho no āvuso ānanda bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho "tasmātiha bhikkhave se āyatane veditabbe. Yattha cakkhuñca nirujjhati rūpasaññā ca virajjati. Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati.
Se āyatane vedātabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti.

1. Ye - sīmu. Ye te - machasaɱ. Syā.
2. Cakkhu sīmu, sī2.
3. Nirujjhati - machasaɱ

[BJT Page 208]
Tesaɱ no āvuso amhākaɱ acirapakkantassa bhagavato etadahosi: edaɱ kho no-1 āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti.

Tesaɱ no āvuso amhākaɱ etadahosi: ayaɱ kho āyasmā ānando satthu ceva saɱvaṇṇito. Sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipuccheyyāmāti. Vibhajatāyasmā ānandoti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaɱ atikkamma khandhaɱ sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya. Evaɱ sampadamidaɱ. Āyasmantānaɱ satthari sammukhībhute taɱ bhagavantaɱ atisitvā amhe etamatthaɱ paṭipucchitabbaɱ maññatha. Sohāvuso bhagavā jānaɱ jānāti passaɱ passati cakkhubhuto ñāṇabhuto dhammabhuto brahamabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaɱ bhagavantaññeva etamatthaɱ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya tathā naɱ dhāreyyāthāti.

Addhā āvuso ānanda bhagavā jānaɱ jānāti passaɱ passati. Cakkhubhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi, yaɱ bhagavantaññeva etamatthaɱ paṭipuccheyyāma yathā no bhagavā vyākareyya tathā naɱ dhāreyyāma. Api cāyasmā ānando satthuceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, hapahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ, vibhajatāyasmā ānando agaruɱ karitvāti.
1. Idaɱ kho no - syā sī.

[BJT Page 210]

Tenahāvuso suṇātha sādhukaɱ manasikarotha bhāsissāmīti. [page 100] evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuɱ. Āyasmā ānando etadavoca: yaɱ kho vo āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbeti. Imassa khvāhaɱ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ ājānāmi. Saḷāyatananirodhaɱ kho etaɱ āvuso bhagavatā sandhāya bhāsitaɱ: " tasmātiha bhikkhave, se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti.

Yaɱ kho āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: "tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Imassa khvāhaɱ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmantā bhagavantaññeva upasaṅkamatha, upasaṅkamitvā etamatthaɱ paṭipuccheyyātha, yathā vo bhagavā vyākaroti, tathā naɱ dhāreyyathāti.

Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiɱsu, upasaṅkamitvā bhagavantaɱ abhivādetvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ:

Yaɱ kho no bhante bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho:"tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Tesaɱ no bhante amhākaɱ acirapakkantassa bhagavato etadahosi:

[BJT Page 212]

Idaɱ kho no [page 101] āvuso, bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: "tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.
Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti.
Tesaɱ no bhante, amhākaɱ etadahosi: ayaɱ kho āyasmā ānando satthu ceva saɱvaṇṇito, sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipuccheyyāmāti.

Atha kho mayaɱ bhante, yenāyasmā ānando tenupasaṅkamimha upasaṅkamitvā āyasmantaɱ ānandaɱ etamatthaɱ paṭipucchimha. Tesaɱ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando, mañcepi tumhe bhikkhave etamatthaɱ paṭipuccheyyātha, ahampi taɱ evameva vyākareyyaɱ yathā taɱ ānandena vyākataɱ. Eso kho cevetassa-1 attho evañca naɱ dhāreyyāthāti.

1. 12. 5
Sakkapañhasuttaɱ
118. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate, atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho sakko devānamindo bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo [page 102] yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyanti?

1. Eso cevetassa - machasaɱ

[BJT Page 214]
Santi kho devānaminda, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Santi kho devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno devānaminda, bhikkhu no parinibbāyati.
Ayaɱ kho devānaminda, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho devānaminda, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi ca kho devānaminda, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Santi kho devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno devānaminda, bhikkhu parinibbāyati.
Ayaɱ kho devānaminda, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyantī ti.
1. 12. 6
Pañcasikhapañhasuttaɱ

119. [page 103] ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbaputto-1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho pañcasikho gandhabbaputto bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante-2 hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.

1. Gandhabbadevaputto - machasaɱ
2. Ko nu kho bhante - sīmu.

[BJT Page 216]

Santi kho pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Santi kho pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.
Ayaɱ kho pañcasikha, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi ca kho pañcasikha, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Santi kho pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno pañcasikha, bhikkhu parinibbāyati.
Ayaɱ kho pañcasikha, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyantī ti.

1. 12. 7
Sāriputtasaddhivihārikasuttaɱ

120. Ekaɱ samayaɱ āyasmā sāriputto sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ-1 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu āyasmantaɱ sāriputtaɱ etadavoca: saddhivihāriko āvuso sāriputta bhikkhu sikkhaɱ paccakkhāya hīnāyāvattoti.

Evaɱhetaɱ-2 āvuso hoti indriyesu aguttadvārassa bhojane amattaññū no jāgariyaɱ ananuyuttassa.

So vatāvuso bhikkhu indriyesu aguttadvāro bhojane amattaññū [page 104] jāgariyaɱ ananuyutto yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ santānessatīti netaɱ ṭhānaɱ vijjati. So vatāvuso bhikkhu indriyesu guttadvāro bhojane mattaññū jāgariyaɱ anuyutto yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ santānessatīti ṭhānametaɱ vijjati.
1. Sāraṇīyaɱ, machasaɱ
2. Evametaɱ - sīmu.

[BJT Page 218]

Kathañcāvuso indriyesu guttadvāro hoti. Idhāvuso, bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati.
Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati sotindriyaɱ, sotendriye saɱvaraɱ āpajjati.
Ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ ghāndriyeɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati ghānendriyaɱ, ghānendriye saɱvaraɱ āpajjati.
Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ jivhendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati jivhendriyaɱ, jivhendriye saɱvaraɱ āpajjati.
Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ kāyendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati kāyendriyaɱ, kāyendriye saɱvaraɱ āpajjati.
Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. Evaɱ kho āvuso indriyesu guttadvāro hoti.

Kathañcāvuso bhojane mattaññū hoti. Idhāvuso bhikkhu paṭisaṅkhāyoniso āhāraɱ āhāreti, neva dvāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggāhāya, iti purāṇañca vedanaɱ paṭihaṅkhāmi navañca vedanaɱ na uppādessāmi yātrā ca me bhavissati. Anavajjatā ca phāsuvihāro cāti. Evaɱ kho āvuso bhojane mattaññū hoti.

Kathañcāvuso jāgariyaɱ anuyutto hoti. Idhāvuso bhikkhu divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti, [page 105] rattiyā majjhamaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti pāde pādaɱ-1 accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā. Rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti. Evaɱ kho āvuso jāgariyaɱ anuyutto hoti.

Tasmātihāvuso evaɱ sikkhitabbaɱ: indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaɱ anuyuttāti. Evaɱ hi vo āvuso sikkhitabbanti.

1. Pādena pādaɱ - saha.

[BJT Page 220]
1. 12. 8
Rāhuḷovādasuttaɱ
121. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa-1 evaɱ cetaso parivitakko udapādi:

"Parikkā-2 kho rāhuḷassa vimuttiparipācanīyā dhammā. Yannūnāhaɱ rāhuḷaɱ uttariɱ āsavānaɱ khaye vineyya" nti.

Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā paccābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ rāhuḷaɱ āmantesi: "gaṇhāhi rāhuḷa nisīdanaɱ, yenandhavanaɱ tenupasaṅkamissāma divāvihārāyā"ti 'evambhante' ti kho āyasmā rāhuḷo bhagavato paṭissutvā nisīdanaɱ ādāya bhagavantaɱ piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaɱ anubandhāni bhavanti-3 "ajja bhagavā āyasmantaɱ rāhuḷaɱ uttariɱ āsavānaɱ khaye vinessatī" ti. Atha kho bhagavā andhavanaɱ ajjhogahetvā-4 aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhuḷo bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. [page 106] ekamantaɱ nisinnaɱ kho āyasmantaɱ rāhuḷaɱ bhagavā etadavoca:

Taɱ kimmaññasi rāhuḷa "cakkhuɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Rūpā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Cakkhuviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Cakkhusamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
[BJT Page 222]
"Sotaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu [page 107] taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Saddā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Sotaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Sotasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. "Ghānaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Gandhā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Ghāṇaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ ghāṇasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. "Jivhaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Rasā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Jivhāviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. "Kāyaɱ niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Phoṭṭhabbā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Kāyaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. "Mano nicco vā anicco vā" ti. Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Dhammā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Manoviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
1. Paṭisallinassa - machasaɱ, syā.
2. Sakakānu - sīmu.
3. Honti - machasaɱ
4. Gāhetvā - machasaɱ.

Evaɱ passaɱ rāhuḷa sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ rāhuḷa sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ rāhuḷa sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ rāhuḷa sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ rāhuḷa sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ rāhuḷa sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Idamavoca bhagavā, attamano āyasmā rāhuḷo bhagavato bhāsitaɱ abhinandi. Imasmiñca pana veyyākaraṇasmiɱ bhaññamāne āyasmato rāhuḷassa anupādāya āsavehi cittaɱ vimucci.

Anekānañca devatāsahassānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi "yaɱ kiñci samudayadhammaɱ, sabbantaɱ nirodhadhamma" nti.

[BJT Page 224. ]
1. 12. 9
Saññojanasuttaɱ

122. Saññojanīye ca bhikkhave dhamme desissāmi saññojanañca, taɱ suṇātha. [page 108] katame ca bhikkhave, saññojanīyā dhammā, katamañca saññojanaɱ:

Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taɱ tattha saññojanaɱ.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taɱ tattha saññojanaɱ.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taɱ tattha saññojanaɱ.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taɱ tattha saññojanaɱ.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taɱ tattha saññojanaɱ.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taɱ tattha saññojananti.

1. 12. 10
Upādānasuttaɱ

123. Upādāniye ca bhikkhave dhamme desissāmi upādānañca, taɱ suṇātha. Katame ca bhikkhave upādāniyā dhammā, katamañca upādānaɱ:
Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taɱ tattha upādānaɱ.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taɱ tattha upādānaɱ.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taɱ tattha upādānaɱ.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taɱ tattha upādānaɱ.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taɱ tattha upādānaɱ.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taɱ tattha upādānanti.

Lokakāmaguṇavaggo dvādasamo.

Tatruddānaɱ:

Mārapāsena dve vuttā lokakāmaguṇena ca
Sakko pañcasikho ceva sāriputto ca rāhuḷo
Saññojanaɱ upādānaɱ vaggo tena pavuccatīti
[BJT Page 226]

13. Gahapativaggo
1. 13. 1
Vesālisuttaɱ

124. [page 109] ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho uggo gahapati vesāliko bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti, ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.
Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.

Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.
[BJT Page 228]
1. 13. 2
Vajjisuttaɱ

125. Ekaɱ samayaɱ bhagavā vajjīsu viharati hatthigāme. Atha kho uggo gahapati hatthīgāmako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho uggo gahapati hatthīgāmako bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti, ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.

Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.

Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
[page 110] ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.

1. 13. 3
Nālandāsuttaɱ

126. Ekaɱ samayaɱ bhagavā nālandāyaɱ viharati pāvārikambavane, atha kho upāli gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho upāli gahapati bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.

Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.

Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.

1. 13. 4
Bhāradvājasuttaɱ

127. Ekaɱ samayaɱ āyasmā piṇḍālabhāradvājo kosambiyaɱ viharati ghositārāme, atha kho rājā udeno yenāyasmā piṇḍolabhāradvājo tenupasaṅkami, upasaṅkamitvā āyasmatā piṇḍolabhāradvājena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho rājā udeno āyasmantaɱ piṇḍolabhāradvājaɱ etadavoca:

Ko nu kho bho-1 bhāradvāja hetu ko paccayo yenime daharā bhikkhū susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu, yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti, addhānañca āpādentīti?

1. Konukho - sīmu 2.

[BJT Page 230]

Vuttaɱ kho etaɱ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena "etha tumhe bhikkhave mātumattisu mātucittaɱ upaṭṭhapetha, bhaginimattisu [page 111] bhaginicittaɱ upaṭṭhapetha, dhītumattisu dhītucittaɱ upaṭṭhapethā" ti. Ayaɱ kho mahārāja hetu ayaɱ paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti addhānañca āpādentīti.

Lolaɱ kho bho-1 bhāradvāja cittaɱ, appekadā mātumattisupi lobhadhammā uppajjanti bhaginimattisupi lobhadhammā uppajjanti, ṭhītumattisupi lobhadhammā uppajjanti. Atthi nū kho bho bhāradvāja añño ca hetu añño ca paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti addhānañca āpādentīti.

Vuttaɱ kho etaɱ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena "etha tumhe bhikkhave imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhatha. Atthī imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhi aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assū vasā khelo siṅghānikā lasikā muttanti. Ayampi kho mahārāja hetu ayaɱ paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti addhānañca āpādentīti.

Ye te bho bhāradvāja bhikkhu bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā tesaɱ taɱ na dukkaraɱ-2 hoti, ye ca kho te bho bhāradvāja-3 bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā tesaɱ taɱ dukkaraɱ hoti. Appekadā bho bhāradvāja asubhato manasikarissāmāti subhato vā āgacchati, atthi nū kho bho bhāradvāja-4 [page 112] añño ca-5. Hetu añño ca paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti, addhānañca āpādentīti.

Vuttaɱ kho etaɱ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'etha tumhe bhikkhave indiyesu guttadvārā viharatha. Cakkhunā rūpaɱ disvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ-6 cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjatha, rakkhatha cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjatha.

Sotena saddaɱ sutvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjatha, rakkhatha sotendriyaɱ, sotendriye saɱvaraɱ āpajjatha.
Ghānena gandhaɱ sāyitvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ ghānendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjatha, rakkhatha ghānendriyaɱ, ghānendriye saɱvaraɱ āpajjatha.
Jivhāya rasaɱ sāyitvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ jivhendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjatha, rakkhatha jivhendriyaɱ, jivhendriye saɱvaraɱ āpajjatha.
Kāyena phoṭṭhabbaɱ phusitvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ kāyendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjatha, rakkhatha kāyendriyaɱ, kāyendriye saɱvaraɱ āpajjatha.

1. Lolaɱ bho - sīmu1 sī2.
2. Sūkaraɱ machasaɱ
3. Ye ca kho te bhāradvāja - sīmu.
4. Ca- machasaɱ ca - syā.
5. Ca kho - machasaɱ
6. Yatvādhikaraṇametaɱ - sīmu.

[BJT Page 232]

Manasā dhammaɱ viññāya mā nimittaggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjatha, rakkhatha manindriyaɱ, manindriye saɱvaraɱ āpajjathā" ti. Ayampi kho mahārāja hetu ayaɱ paccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti addhānañca āpādentīti.

Acchariyaɱ bho bhāradvāja, abbhutaɱ bho bhāradvāja, yāva subhāsitamidaɱ-1 bho bhāradvāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Eso va-2. Kho bho bhāradvāja hetu phasapaccayo yenime daharā bhikkhu susukāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caranti addhānañca āpādentīti.

Ahampi kho bho-3. Bhāradvāja, yasmiɱ samaye arakkhiteneva kāyena ārakkhitāya vācāya ārakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi antepuraɱ pavisāmi. Ativiya maɱ tasmiɱ samaye lobhadhammā parisahanti. Yasmiñca khvāhaɱ bho bhāradvāja samaye rakkhitenava kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya [page 113] satiyā saɱvutehi indriyehi antepuraɱ pavisāmi na maɱ tattha-4 tasmiɱ samaye lobhadhammā parisahantī.

Abhikkantaɱ bho bhāradvāja, abhikkantaɱ bho bhāradvāja, seyyathāpi bho bhāradvāja nikkujjitaɱ-5 vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ-6 bhotā bhāradvājena anekapariyāyena dhammo pakāsito, esāhaɱ bho bhāradvāja taɱ bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhavaɱ bhāradvājo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

1. Subhāsitañcidaɱ - machasaɱ
2. Esaceva - sīmu
3. Ahamapi bho - sīmu, [PTS]
4. Tathā - machasaɱ
5. Nikujjitaɱ [PTS]
6. Evametaɱ - sī 2.

[BJT Page 232]
1. 13. 5
Soṇasuttaɱ

128. Ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ nisinno kho soṇo gahapatiputto bhagavantaɱ etadavoca: "ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī" ti.

[BJT Page 234. ]

Santi kho soṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno soṇa, bhikkhu no parinibbāyati.

Santi kho soṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Santi kho soṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno soṇa, bhikkhu no parinibbāyati.
Ayaɱ kho soṇa, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho soṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho soṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho soṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmupasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno soṇa, bhikkhu parinibbāyati.
Ayaɱ kho soṇa, hetu ayaɱ paccayo yenamidhekacce sattā parinibbāyantī ti.
1. 13. 6
Ghositasuttaɱ
129. Ekaɱ samayaɱ āyasmā ānando kosambiyaɱ viharati ghositārāme, atha kho ghosito gahapati yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ nisinno kho ghosito gahapati āyasmantaɱ ānandaɱ etadavoca: "dhātunānattaɱ dhātunānattanti [page 114] bhante ānanda vuccati, kittāvatā nu kho bhante dhātunānattaɱ vuttaɱ bhagavatā" ti.

[BJT Page 236]

Saɱvijjati kho gahapati cakkhudhātu, rūpā ca manāpā, cakkhuviññāṇañca, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhāvedanā. Saɱvijjati kho gahapati cakkhudhātu, rūpā ca amanāpā, cakkhuviññāṇañca, dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhā vedanā. Saɱvijjati kho gahapati cakkhudhātu, rūpā ca upekhāṭhāniyā-1. , Cakkhuviññāṇañca, adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Saɱvijjati kho gahapati sotadhātu, saddā ca manāpā, sotaviññāṇañca, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhāvedanā. Saɱvijjati kho gahapati sotadhātu, saddā ca amanāpā, sotaviññāṇañca, dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhā vedanā. Saɱvijjati kho gahapati sotadhātu, saddā ca upekhāṭhāniyā, sotaviññāṇañca, adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Saɱvijjati kho gahapati ghānadhātu, gandhā ca manāpā, ghānaviññāṇañca, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhāvedanā. Saɱvijjati kho gahapati ghānadhātu, saddā ca amanāpā, ghānaviññāṇañca, dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhā vedanā. Saɱvijjati kho gahapati ghānadhātu, gandhā ca upekhāṭhāniyā, ghānaviññāṇañca, adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Saɱvijjati kho gahapati jivhādhātu, rasā ca manāpā, jivhāviññāṇañca, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhāvedanā. Saɱvijjati kho gahapati jivhādhātu, rasā ca amanāpā, jivhāviññāṇañca, dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhā vedanā. Saɱvijjati kho gahapati jivhādhātu, rasā ca upekhāṭhāniyā, jivhāviññāṇañca, adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Saɱvijjati kho gahapati kāyadhātu, phoṭṭhabbā ca manāpā, kāyaviññāṇañca, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhāvedanā. Saɱvijjati kho gahapati kāyadhātu, phoṭṭhabbā ca amanāpā, kāyaviññāṇañca, dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhā vedanā. Saɱvijjati kho gahapati kāyadhātu, phoṭṭhabbā ca upekhāṭhāniyā, kāyaviññāṇañca, adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Saɱvijjati kho gahapati manodhātu, dhammā ca manāpā, manoviññāṇañca, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhāvedanā. Saɱvijjati kho gahapati manodhātu, dhammā ca amanāpā, manoviññāṇañca, dukkhavedanīyaɱ phassaɱ paṭicca uppajjati dukkhā vedanā. Saɱvijjati kho gahapati manodhātu, dhammā ca upekhāṭhāniyā, manoviññāṇañca, adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppajjati adukkhamasukhā vedanā. Ettāvatā kho gahapati dhātunānattaɱ vuttaɱ bhagavatāti.

1. 13. 7
Hāliddakānisuttaɱ

130. [page 115] ekaɱ samayaɱ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte-2 pabbate, atha kho hāliddakāni-3 gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ nisinno kho hāliddakāni gahapati āyasmantaɱ mahākaccānaɱ etadavoca: vuttamidaɱ bhante bhagavatā "dhātunānattaɱ paṭicca uppajjati phassanānattaɱ, phassanānattaɱ paṭicca uppajjati vedanānānatta" nti. Kathannu kho bhante dhātunānattaɱ paṭicca uppajjati phassanānattaɱ, phassanānattaɱ paṭicca uppajjati vedanānānattanni.

Idha gahapati, bhikkhu cakkhunā rūpaɱ disvā manāpaɱ itthetanti pajānāti. Cakkhuviññāṇaɱ sukhavedanīyañca-4 phassaɱ paṭicca uppajjati sukhā vedanā. Cakkhunā kho paneva-5 rūpaɱ disvā amanāpaɱ itthetantī pajānāti, cakkhuviññāṇaɱ dukkhavedanīyañca phassaɱ paṭicca uppajjati dukkhā vedanā. Cakkhunā paneva rūpaɱ disvā upekhāṭhānīyaɱ itthetantī pajānāti. Cakkhuviññāṇaɱ adukkhamasukhavedanīyañca phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

1. Upekkhaṭṭhāniya - syā. Manāpā upekkhāvedaniyā - machasaɱ
2. Kulaghare sampavatto - syā, kulaghare papāte - machasaɱ
3. Hāliddikāni - machasaɱ, sī2.
4. Sukhavedanīyaɱ, sukhavedanīyaɱ phassaɱ - sīmu.
5. Panevaɱ - syā.

[BJT Page 238] punacaparaɱ gahapati, bhikkhu sotena saddaɱ sutvā manāpaɱ itthetanti pajānāti. Cakkhuviññāṇaɱ sukhavedanīyañca phassaɱ paṭicca uppajjati sukhā vedanā. Soteka kho paneva. Saddaɱ sutvā amanāpaɱ itthetantī pajānāti, sotaviññāṇaɱ dukkhavedanīyañca phassaɱ paṭicca uppajjati dukkhā vedanā. Sotena paneva saddaɱ disvā upekhāṭhānīyaɱ itthetantī pajānāti. Sotaviññāṇaɱ adukkhamasukhavedanīyañca phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Idha gahapati, bhikkhu ghānena gandhaɱ ghāyitvā manāpaɱ itthetanti pajānāti. Ghānaviññāṇaɱ sukhavedanīyañca phassaɱ paṭicca uppajjati sukhā vedanā. Ghānena kho paneva gandhaɱ ghāyitvā amanāpaɱ itthetantī pajānāti, ghānaviññāṇaɱ dukkhavedanīyañca phassaɱ paṭicca uppajjati dukkhā vedanā. Ghānena paneva gandhaɱ ghāyitvā upekhāṭhānīyaɱ itthetantī pajānāti. Ghānaviññāṇaɱ adukkhamasukhavedanīyañca phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Idha gahapati, bhikkhu jivhāya rasaɱ sāyitvā manāpaɱ itthetanti pajānāti. Jivhāviññāṇaɱ sukhavedanīyañca phassaɱ paṭicca uppajjati sukhā vedanā. Jivhāya kho paneva rasaɱ sāyitvā amanāpaɱ itthetantī pajānāti, jivhāviññāṇaɱ dukkhavedanīyañca phassaɱ paṭicca uppajjati dukkhā vedanā. Jivhāya paneva rasaɱ sāyitvā upekhāṭhānīyaɱ itthetantī pajānāti. Jivhāviññāṇaɱ adukkhamasukhavedanīyañca phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Idha gahapati, bhikkhu kāyena phoṭṭhabbaɱ phusitvā manāpaɱ itthetanti pajānāti. Cakkhuviññāṇaɱ sukhavedanīyañca phassaɱ paṭicca uppajjati sukhā vedanā. Kāyena kho paneva phoṭṭhabbaɱ phusitvā amanāpaɱ itthetantī pajānāti, kāyaviññāṇaɱ dukkhavedanīyañca phassaɱ paṭicca uppajjati dukkhā vedanā. Kāyena paneva phoṭṭhabbaɱ phusitvā upekhāṭhānīyaɱ itthetantī pajānāti. Kāyaviññāṇaɱ adukkhamasukhavedanīyañca phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Idha gahapati, bhikkhu manasā dhammaɱ viññāya manāpaɱ itthetanti pajānāti. Manoviññāṇaɱ [page 116] sukhavedanīyañca phassaɱ paṭicca uppajjati sukhā vedanā. Manasā kho paneva dhammaɱ viññāya amanāpaɱ itthetantī pajānāti, manoviññāṇaɱ dukkhavedanīyañca phassaɱ paṭicca uppajjati dukkhā vedanā. Manasā paneva dhammaɱ viññāya upekhāṭhānīyaɱ itthetantī pajānāti. Manoviññāṇaɱ adukkhamasukhavedanīyañca phassaɱ paṭicca uppajjati adukkhamasukhā vedanā.

Evaɱ kho gahapati dhātunānattaɱ paṭicca uppajjati phassanānattaɱ, phassanānattaɱ paṭicca uppajjati vedanānānattanti.

1. 13. 8
Nakulapitusuttaɱ

131. Ekaɱ samayaɱ bhagavā bhaggesu viharati suɱsumāragire bhesakalāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ nisinno kho nakulapitā gahapati bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti. Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.

Santi kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaɱ viññāṇaɱ hoti tadupādānaɱ. Saupādāno gahapati, bhikkhu no parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

[BJT Page 240]

Santi ca kho gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañca bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi ca kho gahapati, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Santi kho gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaɱ viññāṇaɱ hoti na tadupādānaɱ. Anupādāno gahapati, bhikkhu parinibbāyati.
Ayaɱ kho gahapati, hetu ayaɱ paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantī ti.

1. 13. 9
Lohiccasuttaɱ

132. Ekaɱ samayaɱ āyasmā mahākaccāno avantīsu viharati makkarakaṭe araññakuṭikāyaɱ. [page 117] atha kho lohiccassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā mānavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiɱsu, upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici selissakāni-1 karontā-2 ime pana muṇḍakā samaṇakā ibhākiṇhā-3 bandhupādāpaccā, imesaɱ bharatakānaɱ sakkatā garukatā mānitā pūjitā apacitāni.

Atha kho āyasmā mahākaccāno vihārā nikkhamitvā te māṇavake etadavoca: mā vo māṇavakā-4 saddamakattha, dhammaɱ vo bhāsissāmīti. Evaɱ vutte te māṇavakā tuṇhī ahesuɱ. Atha kho āyasmā mahākaccāno te māṇavake gāthāhi ajjhabhāsi.
Siluttamā-5 pubbatarā ahesuɱ
Te brāhmaṇā ye purāṇaɱ sarantī
Guttāni dvārāni surakkhitāni
Ahesuɱ tesaɱ abhibhuyya kodhaɱ.

-------------------------
1. Seleyyakāni - machasaɱ, syā. Selokassakāni. Aṭṭhakathā.
2. Karonti - machasaɱ
3. Kaṇhā - machasaɱ, syā
4. Mā mānavakā - machasaɱ, syā.
5. Sīluttarā - sī2.

[BJT Page 242. ]

Dhamme ca jhāne ca ratā ahesuɱ
Te brāhmaṇā ye purāṇaɱ saranti
Ime ca-1 vokkamma japāmaseti-2
Gottena mattā visamaɱ caranti
Kodhābhibhūtā puthu attadaṇḍā-3
Virajjhamānā tasathāvaresu-4

Aguttadvārassa bhavanti moghā
Supinova-5 laddhaɱ purisassa cittaɱ
[page 118] anāsakā thaṇḍilasāyikā ca
Pāto sitānañca tayo ca vedā.
Kharājinaɱ jaṭā paṅko mantā sīlabbataɱ tapo
Kuhakā caṅkadaṇḍā ca udakācamanāni ca
Vaṇṇā ete brāhmaṇānaɱ katakiñcikkhabhāvanā-6.

Cittañce susamāhitaɱ vippasannamanāvilaɱ
Akhilaɱ sabbabhutesu so maggo brahmapattiyā ti.

Atha kho te māṇavakā kupitā anattamanā yena lohicco brāhmaṇo tenupasaṅkamiɱsu. Upasaṅkamitvā lohiccaɱ brāhmaṇaɱ etadavocuɱ: yagghe bhavaɱ jāneyya samaṇo mahākaccāno brāhmaṇānaɱ mante ekaɱsena apavadati-7 paṭikkosatīti.

Evaɱ vutte lohicco brāhmaṇo kupito ahosi anattamano. Atha kho lohiccassa brāhmaṇassa etadahosi: na kho pana me taɱ patirūpaɱ yohaɱ aññadatthu māṇavakānaɱ yevasutvā samaṇaɱ mahākaccānaɱ akkoseyyaɱ paribhāseyyaɱ-8 yannūnāhaɱ upasaṅkamitvā puccheyyanti.

Atha kho lohicco brāhmaṇo tehi māṇavakehi saddhiɱ yenāyasmā mahākaccāno tonupasaṅkami upasaṅkamitvā [page 119] āyasmatā mahākaccānena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho lohicco brāhmaṇo āyasmantaɱ mahākaccānaɱ etadavoca:

Āgamaɱsu nu khvidha bho kaccāna, amhākaɱ sambahūlā antevāsikā kaṭṭhahārakā māṇavakāti? Āgamaɱsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakāti. Ahu pana bhoto kaccānassa tehi māṇavakehi saddhiɱ kocideva kathāsallāpoti?. Ahu kho me brāhmaṇa tehi māṇavakehi saddhiɱ kocideva kathāsallāpoti. Yathā kathampana bhoto kaccānassa tehi māṇavakehi saddhiɱ ahosi kathāsallāpoti? Evaɱ kho me brāhmaṇa tehi māṇavakehi saddhiɱ ahosi kathā sallāpo.

1. Ime ca - syā.
2. Jahāmbhaseti - syā
3. Suputhuttadaṇḍā - syā
4. Sataṇahā taṇhesu - machasaɱ
5. Supinena - sīmu sī-2.
6. Katākiñcikkhabhāvanā - machasaɱ
7. Asaɱvadati - syā
8. Akkoseyyaɱ virujejhayyaɱ paribhāseyyaɱ - syā.

[BJT Page 244]

Siluttamā pubbatarā ahesuɱ
Te brāhmaṇā, ye purāṇaɱ sarantī
Guttāni dvārāni surakkhitāni
Ahesuɱ tesaɱ abhibhuyya kodhaɱ.

Dhamme ca jhāne ca ratā ahesuɱ
Te brāhmaṇā ye purāṇaɱ saranti
Ime ca vokkamma japāmaseti
Gottena mattā visamaɱ caranti
Kodhābhibhūtā puthu attadaṇḍā
Virajjhamānā tasathāvaresu

Aguttadvārassa bhavanti moghā
Supinova laddhaɱ purisassa cittaɱ
Anāsakā thaṇḍilasāyikā ca
Pāto sitānañca tayo ca vedā.
Kharājinaɱ jaṭā paṅko mantā sīlabbataɱ tapo
Kuhakā caṅkadaṇḍā ca udakācamanāni ca
Vaṇṇā ete brāhmaṇānaɱ katakiñcikkhabhāvanā.

Cittañce susamāhitaɱ vippasannamanāvilaɱ
Akhilaɱ sabbabhutesu so maggo brahmapattiyā ti.

Evaɱ kho me brāhmaṇa tehi māṇavakehi saddhiɱ ahosi kathā sallāpoti:
Aguttadvāroti bhavaɱ kaccāno āha, kittāvatā nu kho bho kaccāna-1, aguttadvāro hotīti? Idha brāhmaṇa ekacco cakkhunā rūpaɱ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca-2 viharati parittacetaso, tañca cetovimuttiɱ [page 120] paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa-3 te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.

Sotena saddaɱ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Ghānena gandhaɱ gāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Jivhāya rasaɱ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā na nirujjhanti. Evaɱ kho brāhmaṇa, aguttadvāro hotīti. . 1. Nū kho kaccāna - sīmu sī2.
2. Anupaṭṭhitāyasatiyā - syā. Kāyasatiyā - sīmu
3. Sathāssa - syā.

Idha brāhmaṇa bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na vyāpajjati, uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttaɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Sotena saddaɱ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaɱ gāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaɱ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati uppapaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati uppaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaɱ kho brāhmaṇa, guttadvāro hotīti.

Acchariyaɱ bho kaccāna, abbhutaɱ bho kaccāna, [page 121] yāvañcidaɱ bhotā kaccānena guttadvārova samāno guttadvāroti akkhāto. Abhikkantaɱ bho kaccāna, abhikkantaɱ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti: evameva bhotā kaccānena anekapariyāyena dhammo pakāsito.

[BJT Page 246]

Esāhaɱ bho kaccāna, taɱ bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhavaɱ kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Yathā ca bhavaɱ kaccāno makkarakaṭe upāsakakulāni upasaṅkamati, evameva lohiccakulaɱ upasaṅkamatu. Tattha ye māṇavakā vā māṇavikā vā bhagavantaɱ kaccānaɱ abhivādessanti paccupaṭṭhissanti āsanaɱ vā udakaɱ vā dassanti tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāyāti.

1. 13. 10
Verahaccānisuttaɱ

133. Ekaɱ samayaɱ āyasmā udāyi kāmaṇḍāyaɱ viharati todeyyassa brāhmaṇassa ambavane. Atha kho verahaccānigottāya brāhmaṇiyā antevāsī māṇavako yenāyasmā udāyi. Tenupasaṅkami. Upasaṅkamitvā āyasmatā udāyinā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ māṇavakaɱ āyasmā udāyī dhammiyā kathāya sandessesi samādapesi samuttejesi sampahaɱsesi.

Atha kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā yena verahaccānigottā brāhmaṇī tenupasaṅkami. Upasaṅkamitvā verahaccānigottaɱ brāhmaṇīɱ etadavoca; yagghe bhoti jāneyyāsi-2 samaṇo udāyī dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ [page 122] sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetīti.

Tena hi tvaɱ māṇavaka, mama vacanena samaṇaɱ udāyiɱ nimantehi svātanāya bhattenāti. Evaɱ bhotīti kho so māṇavako verahaccānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyi tenupasaṅkami, upasaṅkamitvā āyasmantaɱ udāyiɱ etadavoca: adhivāsetu kira bhavaɱ udāyī amhākaɱ ācariyabhariyāya verahaccānigottāya brāhmaṇiyā svātanāya bhattanti. Adhivāsesi kho āyasmā udāyī tuṇhibhāvena.

1. Makkarakate- machasaɱ
2. Jāneyya - sīmu, syā [PTS] sī 2.

[BJT Page 248]
Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho verahaccānigottā brāhmaṇī āyasmantaɱ udāyiɱ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho verahaccānigottā brāhmaṇī āyasmantaɱ udāyiɱ bhuntāviɱ onītapattapāṇiɱ pādukā ārohitvā ucce āsane nisīditvā sīsaɱ oguṇṭhitā-1 āyasmantaɱ udāyiɱ etadavoca: bhaṇa samaṇa, dhammanti. Bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkami. 2

Dutiyampi kho so māṇavako yenāyasmā udāyī tenupasaṅkami, upasaṅkamitvā āyasmatā udāyinā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

Ekamantaɱ nisinnaɱ kho taɱ māṇavakaɱ āyasmā udāyī dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaɱsesi. Dutiyampi kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā yena verahaccānigottā brāhmaṇi tenupasaṅkami. Upasaṅkamitvā verahaccānigottaɱ brāhmaṇiɱ etadavoca: yagghe hoti jāneyyāsi, samaṇo udāyī dhammaɱ deseti ādikalayāṇaɱ majjhekalyāṇaɱ [page 123] pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetīti. Evamevaɱ pana tvaɱ māṇavaka samaṇassa udāyissa vaṇṇaɱ bhāsasi, samaṇo panudāyī-3 bhaṇa samaṇa dhammanti vutto samāno bhavissati bhagini samayoti vatvā uṭṭhāyāsanā vihāraɱ pakkantoti.

Tathā hi pana tvaɱ hoti pādukā ārohitvā ucce āsane nisīditvā sīsaɱ oguṇṭhitā etadavoca: bhaṇa samaṇa dhammanti, dhammagaruno hi te bhavanto dhammagāravāti. Tena hi tvaɱ māṇavaka, mama vacanena samaṇaɱ udāyiɱ nimantehi svātanāya bhattenāti. Evaɱ bhotīti kho so māṇavako verahaccānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyī tenupasaṅkami, upasaṅkamitvā āyasmantaɱ udāyiɱ etadavoca:

Adhivāsesi kira bhavaɱ udāyī amhākaɱ ācariyabhariyāya verahaccāni gottāya brāhmaṇiyā svātanāya bhattanti. Adhivāsesi kho āyasmā udāyī tuṇhībhāvena. Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho verahaccānigottā brāhmaṇī āyasmantaɱ udāyiɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi, atha kho verahaccānigottā brāhmaṇi āyasmantaɱ udāyiɱ bhuttāviɱ onītapattapāṇiɱ pādukā oruhitvā nīce āsane nisīditvā sīsaɱ vivaritvā āyasmantaɱ udāyiɱ etadavoca:
1. Oguṇaṭhitvā - syā.

2. Pakkāmi - syā
3. Udāyiɱ - syā.

[BJT Page 250] kisminnu kho bhante, sati arahanto sukhadukkhaɱ paññāpentī? Kismiɱ asati arahanto sukhadukkhaɱ na paññāpentīti?

Cakkhusmiɱ kho bhagini sati arahanto sukhadukkhaɱ paññāpenti, cakkhusmiɱ asati arahanto sukhadukkhaɱ [page 124] na paññāpenti.
Sotasmiɱ kho bhagini sati arahanto sukhadukkhaɱ paññāpenti, sotasmiɱ asati arahanto sukhadukkhaɱ na paññāpenti.
Ghānasmiɱ kho bhagini sati arahato sukhadukkhaɱ paññāpenti, kho bhagini sati arahanto sukhadukkhaɱ paññāpenti, ghānasmiɱ asati arahato sukhadukkhaɱ na paññāpenti. Jivhāsmiɱ asati arahanto sukhadukkhaɱ na paññāpenti.
Kāyasmiɱ kho bhagini sati arahanto sukhadukkhaɱ paññāpenti, kāyasmiɱ asati arahanto sukhadukkhaɱ na paññāpenti.
Manasmiɱ kho bhagini sati arahanto sukhadukkhaɱ paññāpenti, manasmiɱ asati arahanto sukhadukkhaɱ na paññāpentīti.

Evaɱ vutte verahaccānigottā brāhmaṇi āyasmantaɱ udāyiɱ etadavoca: abhikkantaɱ bhante, abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ ayyena udāyinā anekapariyāyena dhammo pakāsito, esāhaɱ ayya udāyi-1 taɱ bhagavantaɱ-2 saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsikaɱ maɱ ayyo udāyi dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Gahapativaggo terasamo.

Tatruddānaɱ:

Vesālī vajji nālandā bhāradvāja soṇa ghositā
Hāliddako nakulapitā lohicco verahaccānīti.

1. Bhante, udāyi - syā
2. Bhavantaɱ - syā.

[BJT Page 252]
14. Devadahavaggo
1. 14. 1
Devadahasuttaɱ

134. Ekaɱ samayaɱ bhagavā sakkesu viharati devadahaɱ nāma sakyānaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi: nāhaɱ bhikkhave sabbesaññeva bhikkhūnaɱ chasu phassāyatanesu [page 125] appamādena karaṇīyanti vadāmi. Na ca panāhaɱ bhikkhave sabbesaññeva bhikkhūnaɱ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi.

Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanno katakaraṇīyā ohitabhārā anuppattasadatthā parikkhiṇabhavasaññojanā sammadaññā vimuttā, tesāhaɱ bhikkhave bhikkhūnaɱ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Taɱ kissa hetu, kataɱ tesaɱ appamādena, abhabbā te pamajjituɱ.

Ye ca kho tehi bhikkhave bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti, tesāhaɱ bhikkhave bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi. Taɱ kissa hetuɱ,

Santi bhikkhave cakkhuviññeyyā rūpā manoramāpi amanoramāpi, tyāssa phussa phussa cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, -1 passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ, imaɱ khvāhaɱ bhikkhave appamādaphalaɱ sampassamāno tesaɱ bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.

Santi bhikkhave sotaviññeyyā saddā manoramāpi amanoramāpi, tyāssa phussa phussa cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ, imaɱ khvāhaɱ bhikkhave appamādaphalaɱ sampassamāno tesaɱ bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave ghānaviññeyyā gandhā manoramāpi amanoramāpi, tyāssa phussa phussa cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ, imaɱ khvāhaɱ bhikkhave appamādaphalaɱ sampassamāno tesaɱ bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi, tyāssa phussa phussa cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ, imaɱ khvāhaɱ bhikkhave appamādaphalaɱ sampassamāno tesaɱ bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave kāyaviññeyyā phoṭṭhabbā manoramāpi amanoramāpi, tyāssa phussa phussa cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ, imaɱ khvāhaɱ bhikkhave appamādaphalaɱ sampassamāno tesaɱ bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.
Santi bhikkhave manoviññeyyā dhammā manoramāpi amanoramāpi, tyāssa phussa phussa cittaɱ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaɱ hoti viriyaɱ asallīnaɱ, upaṭṭhitā sati apammuṭṭhā, -1 passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ, imaɱ khvāhaɱ bhikkhave appamādaphalaɱ sampassamāno tesaɱ bhikkhūnaɱ chasu phassāyatanesu appamādena karaṇīyanti vadāmi.

1. Appamuṭṭha - sī 2, syā. Asammuṭṭhā - machasaɱ.

[BJT Page 254]
1. 14. 2
Khaṇasuttaɱ

135. [page 126] lābhā vo bhikkhave, suladdhaɱ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyāvāsāya. Diṭṭhā mayā bhikkhave cha phassāyatanikā nāma nirayā. Tattha yaɱ kiñci cakkhunā rūpaɱ passati aniṭṭharūpaɱ yeva passati no iṭṭharūpaɱ akantarūpaññeva passati no kantarūpaɱ amanāparūpaññeva passati no manāparūpaɱ.

Yaɱ kiñci sotena saddaɱ suṇāti aniṭṭharūpaɱ yeva passati no iṭṭharūpaɱ akantarūpaññeva passati no kantarūpaɱ amanāparūpaññeva passati no manāparūpaɱ. Yaɱ kiñci ghānena gandhaɱ ghāyati aniṭṭharūpaɱ yeva passati no iṭṭharūpaɱ akantarūpaññeva passati no kantarūpaɱ amanāparūpaññeva passati no manāparūpaɱ. Yaɱ kiñci jivhāya rasaɱ sāyati aniṭṭharūpaɱ yeva passati no iṭṭharūpaɱ akantarūpaññeva passati no kantarūpaɱ amanāparūpaññeva passati no manāparūpaɱ. Yaɱ kiñci kāyena phoṭṭhabbaɱ phusati aniṭṭharūpaɱ yeva passati no iṭṭharūpaɱ akantarūpaññeva passati no kantarūpaɱ amanāparūpaññeva passati no manāparūpaɱ. Yaɱ kiñci manasā dhammaɱ vijānāti aniṭṭharūpaɱ yeva vijānāti no iṭṭharūpaɱ akantarūpaññeva vijānāti no kantarūpaɱ amanāparūpaññeva vijānāti no manāparūpaɱ.
Lābhā vo bhikkhave, suladdhaɱ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya. Diṭṭhā mayā bhikkhave cha phassāyatanikā nāma saggā. Tattha yaɱ kiñci cakkhunā rūpaɱ passati iṭṭharūpaɱ yeva passati no aniṭṭharūpaɱ, kantarūpaññeva passati no akantarūpaɱ, manāparūpaññeva passati no amanāparūpaɱ.

Yaɱ kiñci sotena saddaɱ suṇāti iṭṭharūpaɱ yeva passati no aniṭṭharūpaɱ, kantarūpaññeva passati no akantarūpaɱ, manāparūpaññeva passati no amanāparūpaɱ. Yaɱ kiñci ghānena gandhaɱ ghāyati iṭṭharūpaɱ yeva passati no aniṭṭharūpaɱ, kantarūpaññeva passati no akantarūpaɱ, manāparūpaññeva passati no amanāparūpaɱ. Yaɱ kiñci jivhāya rasaɱ sāyati iṭṭharūpaɱ yeva passati no aniṭṭharūpaɱ, kantarūpaññeva passati no akantarūpaɱ, manāparūpaññeva passati no amanāparūpaɱ. Yaɱ kiñci kāyena phoṭṭhabbaɱ phusati iṭṭharūpaɱ yeva passati no aniṭṭharūpaɱ, kantarūpaññeva passati no akantarūpaɱ, manāparūpaññeva passati no amanāparūpaɱ. Yaɱ kiñci manasā dhammaɱ vijānāti iṭṭharūpaññeva vijānāti no aniṭṭharūpaɱ, kantarūpaññeva passati no akantarūpaɱ, manāparūpaññeva passati no amanāparūpaɱ. Lābhā vo bhikkhave, suladdhaɱ vo bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyāti.

1. 14. 3
Sagayhasuttaɱ
136. Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā-1 rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.

Saddārāmā bhikkhave devamanussā saddāratā saddasammuditā saddāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Gandhārāmā bhikkhave devamanussā gandhāratā gandhasammuditā gandhāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Rasārāmā bhikkhave devamanussā rasāratā rasasammuditā rasāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Phoṭṭhabbārāmā bhikkhave devamanussā phoṭṭhabbāratā phoṭṭhabbasammuditā phoṭṭhabbāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Dhammārāmā bhikkhave [page 127] devamanussā dhammāratā dhammasammuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.

1. Rūpasamuditā - sīmu syā, sī 1. 2.

[BJT Page 256]

Tathāgato ca kho bhikkhave arahaɱ sammāsambuddho rūpānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na rūparāmo na rūparato na rūpasammudito, rūpavipariṇāmavirāganirodhā sukho-1 bhikkhave tathāgato viharati.
Saddānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na saddārāmo na saddārato na saddasammudito, saddāvipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Gandhānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na gandharāmo na gandharato na gandhasammudito, gandhavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Rasānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na rasārāmo na rasarato na rasasammudito, rasavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Phoṭṭhabbānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na phoṭṭhabbārāmo na phoṭṭhabbarato na phoṭṭhabbasammudito, phoṭṭhabbavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Dhammānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na dhammārāmo na dhammarato na dhammasammudito, dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:
Rūpā saddā rasā gandhā phassā dhammā ca kevalā
Iṭṭhā kantā manāpā ca yāvatatthīti vuccati.

Sadevakassa lokassa ete vo sukhasammatā
Yattha ceto nirujjhanti taɱ tesaɱ dukkhasammataɱ

Sukhanti-2 diṭṭhamariyehi sakkāyassuparodhanaɱ-3
Paccanīkamidaɱ hoti sabbalokena passataɱ-4.

Yaɱ pare sukhato āhu tadariyā āhu dukkhato
Yaɱ pare dukkhato āhu tadariyā sukhato vidū.

Passa dhammaɱ durājānaɱ sammūḷehattha aviddasū
Nivutānaɱ tamo hoti andhakāro apassataɱ,

[page 128] satañca vivaṭaɱ hoti āloko passatāmiva
Santike na vijānanti magā-5 dhammassa akovidā.

Bhavarāgaparetehi bhavasotānusārihi-6
Māradheyyānupannehi nāyaɱ dhammo susammudho.

Ko nu aññatra mariyehi padaɱ sambuddhamarahati.
Yampadaɱ sammadaññāya parinibbanti anāsavāti.

1. Sukhaɱ - sīmu
2. Sukhaɱ - machasaɱ, sukhañca - syā
3. Sakkāyassanirodhanaɱ - machasaɱ
4. Dassanaɱ - sī, 1, 2
5. Maggā - syā
6. Bhavarāgānusārihi - sī 1, 2.

[BJT Page 258]

1. 14. 4
Gayhasuttaɱ

137. Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Saddārāmā bhikkhave devamanussā saddāratā saddasammuditā saddavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Gandhārāmā bhikkhave devamanussā gandhāratā gandhasammuditā gandhavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Rasārāmā bhikkhave devamanussā rasāratā rasasammuditā rasavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Phoṭṭhabbārāmā bhikkhave devamanussā phoṭṭhabbāratā phoṭṭhabbasammuditā phoṭṭhabbavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.
Dhammārāmā bhikkhave devamanussā dhammāratā dhammasammuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti.

Tathāgato bhikkhave arahaɱ sammāsambuddho rūpānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na rūpārāmo na rūparato na rūpasammudito, rūpavipariṇāmavirāganirodhā sukho-1 bhikkhave tathāgato viharati. Saddānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na saddārāmo na saddārato na saddasammudito, saddavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Gandhānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na gandhārāmo na gandharato na gandhasammudito, gandhavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Rasānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na rasārāmo na rasarato na rasasammudito, rasavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Phoṭṭhabbānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na phoṭṭhabbārāmo na phoṭṭhabbarato na phoṭṭhabbasammudito, phoṭṭhabbavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati.
Dhammānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā na dhammārāmo na dhammarato na dhammasammudito, dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti.

1. 14. 5
Palāsasuttaɱ

138. Yaɱ bhikkhave na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaɱ?

Cakkhuɱ bhikkhave na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Sotaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Ghānaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Jivhā na [page 129] tumhākaɱ, taɱ pajahatha. Sā vo pahīnaɱ hitāya sukhāya bhavissati.
Kāyo na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati.
Mano na tumhākaɱ, taɱ pajahatha. So vo pahīnaɱ hitāya sukhāya bhavissati.

Seyyathāpi bhikkhave yaɱ imasmiɱ jetavane tiṇakaṭṭhasākhapalāsaɱ, taɱ jano hareyya vā ḍaheyya vā yathāpaccayaɱ vā kareyya. Api nu tumhākaɱ evamassa, amhe jano harati vā ḍahati vā yathāpaccaɱ vā karotīti. No hetaɱ bhante. Taɱ kissa hetu? Na hi no etaɱ bhante attā vā attaniyaɱ vāti. Evameva kho bhikkhave cakkhu na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Sotaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Ghānaɱ na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Jivhā na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Kāyo na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Mano na tumhākaɱ, taɱ pajahatha, so vo pahīno hitāya sukhāya bhavissatīti.

[BJT Page 260]
1. 14. 6
Dutiyapalāsasuttaɱ

139. Yaɱ bhikkhave na tumhākaɱ, taɱ pajahatha. Taɱ vo pahīnaɱ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaɱ?

Rūpā bhikkhave na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Saddā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Gandhā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Rasā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Phoṭṭhabbā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.
Dhammā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati.

Seyyathāpi bhikkhave yaɱ imasmiɱ jetavane tiṇakaṭṭhasākhapalāsaɱ, taɱ jano hareyya vā ḍaheyya vā yathāpaccayaɱ vā kareyya. Api nu tumhākaɱ evamassa: amhe jano harati vā ḍahati vā yathāpaccaɱ vā karotīti. No hetaɱ bhante. Taɱ kissa hetu? Na hi no etaɱ bhante attā vā attanīyaɱ vāti. Evameva kho bhikkhave rūpā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Gandhā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaɱ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissati. Dhammā na tumhākaɱ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissantīti.

1. 14. 7
Ajjhattaaniccasuttaɱ

140. Cakkhuɱ bhikkhave aniccaɱ, yopi hetu yopi paccayo cakkhussa uppādāya sopi anicco. Aniccasambhūtaɱ bhikkhave cakkhuɱ kuto niccaɱ bhavissati.
[page 130] sotaɱ aniccaɱ, yopi hetu yopi paccayo sotassa uppādāya sopi anicco. Aniccasambhūtaɱ bhikkhave sotaɱ kuto niccaɱ bhavissati.
Ghānaɱ aniccaɱ, yopi hetu yopi paccayo ghānassa uppādāya sopi anicco. Aniccasambhūtaɱ bhikkhave ghānaɱ kuto niccaɱ bhavissati.
Jivhā aniccā, yopi hetu yopi paccayo jivhāya uppādāya sopi anicco. Aniccasambhūtā bhikkhave jivhā kuto niccā bhavissati.
Kāyo anicco, yopi hetu yopi paccayo kāyassa uppādāya sopi anicco. Aniccasambhūto bhikkhave kāyo kuto nicco bhavissati.
Mano anicco, yopi-1 hetu yopi paccayo manassa uppādāya sopi anicco. Aniccasambhūto bhikkhave mano kuto nicco bhavissati.

Evaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. Yopi bhikkhave - ma
2. Bhavissatīti - syā.

[BJT Page 262]
1. 14. 8
Ajjhattadukkhasuttaɱ

141. Cakkhuɱ bhikkhave dukkhaɱ, yopi hetu yopi paccayo cakkhussa uppādāya sopi dukkho. Dukkhasambhūtaɱ bhikkhave cakkhuɱ kuto sukhaɱ bhavissati.
Sotaɱ dukkhaɱ, yopi hetu yopi paccayo sotassa uppādāya sopi dukkho. Dukkhasambhūtaɱ bhikkhave sotaɱ kuto sukhaɱ bhavissati.
Ghānaɱ dukkhaɱ, yopi hetu yopi paccayo ghānassa uppādāya sopi dukkho. Dukkhasambhūtaɱ bhikkhave ghānaɱ kuto sukhaɱ bhavissati.
Jivhā dukkhā, yopi hetu yopi paccayo jivhāya uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave jivhā kuto sukhā bhavissati.
Kāyo dukkho, yopi hetu yopi paccayo kāyassa uppādāya sopi dukkho. Dukkhasambhūto bhikkhave kāyo kuto sukhā bhavissati.
Mano dukkho, yopi hetu yopi paccayo manassa uppādāya sopi dukkho. Dukkhasambhūto bhikkhave mano kuto nicco bhavissati.

Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 14. 9
Ajjhattaanattasuttaɱ

142. Cakkhuɱ bhikkhave anattā yopi hetu yopi paccayo cakkhussa uppādāya sopi anattā. Anattasambhūtaɱ bhikkhave cakkhuɱ kuto attā bhavissati.
Sotaɱ anattā, yopi hetu yopi paccayo sotassa uppādāya sopi anattā. Anattasambhūtaɱ bhikkhave sotaɱ kuto attā bhavissati.
Ghānaɱ anattā, yopi hetu yopi paccayo ghānassa uppādāya sopi anattā. Anattasambhūtaɱ bhikkhave ghānaɱ kuto attā bhavissati.
Jivhā anattā, yopi hetu yopi paccayo jivhāya uppādāya sopi anattā. Anattasambhūtā bhikkhave jivhā kuto attā bhavissati?.
Kāyo anattā, yopi hetu yopi paccayo kāyassa uppādāya sopi anattā. Anattasambhūto bhikkhave kāyo kuto attā bhavissati.
Mano anattā, yopi hetu yopi paccayo manassa [page 131] uppādāya sopi anattā. Anattasambhūto bhikkhave mano kuto attā bhavissati.

Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 14. 10
Bāhiraaniccasuttaɱ
143. Rūpā bhikkhave aniccā, yopi hetu yopi paccayo rūpānaɱ uppādāya sopi anicco. Aniccasambhūtā bhikkhave rūpā kuto niccā bhavissanti.
Saddā aniccā, yopi hetu yopi paccayo saddānaɱ uppādāya sopi anicco. Aniccasambhūtā bhikkhave saddā kuto niccā bhavissanti.
Gandhā aniccā, yopi hetu yopi paccayo gandhānaɱ uppādāya sopi anicco. Aniccasambhūtā bhikkhave gandhā kuto niccā bhavissanti.
Rasā aniccā, yopi hetu yopi paccayo rasānaɱ uppādāya sopi anicco. Aniccasambhūtā bhikkhave rasā kuto niccā bhavissanti.
Phoṭṭhabbā aniccā, yopi hetu yopi paccayo phoṭṭhabbānaɱ uppādāya sopi anicco. Aniccasambhūto bhikkhave phoṭṭhabbā kuto nicco bhavissanti.
Dhammā aniccā, yopi hetu yopi paccayo dhammānaɱ uppādāya sopi anicco. Aniccasambhūtā bhikkhave dhammā kuto niccā bhavissanti.

[BJT Page 264]

Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 14. 11
Bāhiradukkhasuttaɱ

144. Rūpā bhikkhave dukkhā, yopi hetu yopi paccayo rūpānaɱ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave rūpā kuto sukhā bhavissanti.
Saddā dukkhā, yopi hetu yopi paccayo saddānaɱ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave saddā kuto sukhā bhavissanti.
Gandhā dukkhā, yopi hetu yopi paccayo gandhānaɱ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave gandhā kuto sukhā bhavissanti.
Rasā dukkhā, yopi hetu yopi paccayo rasānaɱ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave rasā kuto sukhā bhavissanti.
Phoṭṭhabbā dukkhā, yopi hetu yopi paccayo phoṭṭhabbānaɱ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave phoṭṭhabbā kuto sukhā bhavissanti.
Dhammā dukkhā, yopi hetu yopi paccayo dhammānaɱ uppādāya sopi dukkho. Dukkhasambhūtā bhikkhave dhammā kuto sukhā bhavissanti.

Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 14. 12
Bāhiraanattasuttaɱ

145. Rūpā bhikkhave anattā, yopi hetu yopi paccayo rūpānaɱ uppādāya sopi anattā. Anattasambhūtā bhikkhave rūpā kuto attā bhavissanti.
Saddā anattā, yopi hetu yopi paccayo saddānaɱ uppādāya sopi anattā. Anattasambhūtā bhikkhave saddā kuto attā bhavissanti.
Gandhā anattā, yopi hetu yopi paccayo gandhānaɱ uppādāya sopi anattā. Anattasambhūtā bhikkhave gandhā kuto attā bhavissanti.
Rasā anattā, yopi hetu yopi paccayo rasānaɱ uppādāya sopi anattā. Anattasambhūtā bhikkhave rasā kuto attā bhavissanti.
Phoṭṭhabbā anattā, yopi hetu yopi paccayo phoṭṭhabbānaɱ uppādāya sopi anattā. Anattasambhūtā bhikkhave phoṭṭhabbā kuto attā bhavissanti.
Dhammā anattā, yopi hetu yopi paccayo dhammānaɱ uppādāya sopi anattā. Anattasambhūtā bhikkhave dhammā kuto attā bhavissanti.

[page 132] evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Devadahavaggo cuddasamo

Tatruddānaɱ:
Devadaha khaṇo-1 sagayha gayha-2 dve honti palāsīnā-3
Hetunā'pi tayo vuttā te kho ajjhatta bāhirā4ti.

------------------------
1. Devadaho khaṇe. Machasaɱ.
2. Pāggayha. Aggayha syā.
3. Dve na tumhākameva ca. Machasaɱ
4. Duve ajjhattabāhirā machasaɱ, syā.

[BJT Page 266]
15. Navapurāṇavaggo
1. 15. 1
Kammasuttaɱ

146. Navapurāṇāni bhikkhave, kammāni desissāmi, kammanirodhañca, kammanirodhagāminiñca paṭipadaɱ. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti.

Katamañca bhikkhave purāṇaɱ kammaɱ: -1.
Cakkhuɱ bhikkhave purāṇaɱ kammaɱ abhisaṅkhataɱ abhisañcetayitaɱ vedanīyaɱ daṭṭhabbaɱ.
Sotaɱ purāṇaɱ kammaɱ abhisaṅkhataɱ abhisañcetayitaɱ vedanīyaɱ daṭṭhabbaɱ.
Ghānaɱ purāṇaɱ kammaɱ abhisaṅkhataɱ abhisañcetayitaɱ vedanīyaɱ daṭṭhabbaɱ.
Jivhā purāṇaɱ kammaɱ abhisaṅkhatā abhisañcetayitaɱ vedanīyaɱ daṭṭhabbā.
Kāyo purāṇaɱ kammaɱ abhisaṅkhato abhisañcetayitaɱ vedanīyaɱ daṭṭhabbo.
Mano purāṇaɱ kammaɱ abhisaṅkhato abhisañcetayitaɱ vedanīyaɱ daṭṭhabbo.
Idaɱ vuccati bhikkhave, purāṇaɱ kammaɱ.

Katamañca bhikkhave navaɱ kammaɱ:
Yaɱ kho bhikkhave etarahi kammaɱ karoti kāyena vācāya manasā. Idaɱ vuccati bhikkhave navaɱ kammaɱ.

Katamo ca bhikkhave kammanirodho: yo kho bhikkhave kāyakammavacīkammamanokammassa-1 nirodhā [page 133] vimuttiɱ phusati. Ayaɱ vuccati bhikkhave, kammanirodho.

Katamā ca bhikkhave kammanirodhagāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ vuccati bhikkhave kammanirodhagāminī paṭipadā.

Iti kho bhikkhave desitaɱ vo mayā purāṇaɱ kammaɱ desitaɱ navaɱ kammaɱ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā. Yaɱ vo bhikkhave, satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. -2 Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ vo amhākaɱ anusāsanīti.

3. Kāyakammaɱ vācākammaɱ manokammaɱ sīmu, sī 2.
4. Kataɱ kho mayā - syā.

[BJT Page 268]

1. 15. 2
Sappāyasuttaɱ

Nibbānasappāyaɱ vo bhikkhave paṭipadaɱ desissāmi. Taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:

Idha bhikkhave bhikkhu cakkhuɱ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaɱ aniccanti passati, cakkhusamphasso aniccoti passati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti passati.

Sotaɱ aniccanti passati, saddā aniccāti passati, sotaviññāṇaɱ aniccanti passati, sotasamphasso aniccoti passati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti passati.
Jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaɱ aniccanti passati, jivhāsamphasso aniccoti [page 134] passati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti passati.

Kāyo aniccoti passati, phoṭṭhabbā aniccāti passati, kāyaviññāṇaɱ aniccanti passati, kāyasamphasso aniccoti passati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti passati.
Mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaɱ aniccanti passati, manosamphasso aniccoti passati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti passati.

Ayaɱ kho sā bhikkhave nibbānasappāyā paṭipadāti.

1. 15. 3
Dutiyasappāyasuttaɱ

148. Nibbānasappāyaɱ vo bhikkhave paṭipadaɱ desissāmi. Taɱ suṇātha sādhukaɱ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:

Idha bhikkhave bhikkhu cakkhuɱ dukkhanti passati, rūpā dukkhanti passati, cakkhuviññāṇaɱ dukkhanti passati, cakkhusamphasso dukkhoti passati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhanti passati.

Idha bhikkhave sotaɱ dukkhanti passati, saddā dukkhanti passati, sotaviññāṇaɱ dukkhanti passati, sotasamphasso dukkhoti passati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhanti passati.
Idha bhikkhave ghānaɱ dukkhanti passati, gandhā dukkhanti passati, ghānaviññāṇaɱ dukkhanti passati, ghānasamphasso dukkhoti passati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā jivhā dukkhāti passati, rasā dukkhāti passati, jivhāviññāṇaɱ dukkhanti passati, jivhāsamphasso dukkhoti passati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhanti passati.

Kāyo dukkhoti passati, phoṭṭhabbā dukkhāti passati, kāyaviññāṇaɱ dukkhanti passati, kāyasamphasso dukkhoti passati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhanti passati.
Mano dukkhoti passati, dhammā dukkhāti passati, manoviññāṇaɱ dukkhanti passati, manosamphasso dukkhoti passati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhanti passati.

Ayaɱ kho sā bhikkhave nibbānasappāyā paṭipadāti.

[BJT Page 270]
1. 15. 4
Tatiyasappāyasuttaɱ

149. Nibbānasappāyaɱ vo bhikkhave paṭipadaɱ desissāmi. Taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:

Idha bhikkhave bhikkhu cakkhuɱ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaɱ anattāti passati, cakkhusamphasso anattāti passati, yampidaɱ cakkhusamphassapaccayā [page 135] uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattāti passati.

Sotaɱ anattāti passati, saddā anattāti passati, sotaviññāṇaɱ anattāti passati, sotasamphasso anattāti passati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattāti passati.
Jivhā anattāti passati, rasā anattāti passati, jivhāviññāṇaɱ anattāti passati, jivhāsamphasso anattāti passati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattāti passati.

Kāyo anattāti passati, phoṭṭhabbā anattāti passati, kāyaviññāṇaɱ anattāti passati, kāyasamphasso anattāti passati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattāti passati.
Mano anattāti passati, dhammā anattāti passati, manoviññāṇaɱ anattāti passati, manosamphasso anattāti passati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattāti passati.

Ayaɱ kho sā bhikkhave nibbānasappāyā paṭipadāti.

1. 15. 5
Catutthasappāyasuttaɱ

150. Nibbānasappāyaɱ vo bhikkhave, paṭipadaɱ desissāmi. Taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Katamā ca sā bhikkhave nibbānasappāyā paṭipadā:

Taɱ kimmaññatha bhikkhave, "cakkhuɱ niccaɱ vā aniccaɱ vā" ti?. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Rūpā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Cakkhuviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Cakkhusamphasso"nicco vā anicco vā" ti. ?Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
[BJT Page 272]

"Sotaɱ niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Saddā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Sotaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Sotasamphasso"nicco vā anicco vā" ti. ?Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Ghānaɱ niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Gandhā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Ghāṇaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ ghāṇasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Jivhā niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Rasā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Jivhāviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Kāyaɱ niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Phoṭṭhabbā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Kāyaviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. ? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
"Mano nicco vā anicco vā" ti. ? Anicco bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Dhammā "niccā vā aniccā vā" ti. ? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Manoviññāṇaɱ "niccaɱ vā aniccaɱ vā" ti. ?Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. ? Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ "etaɱ mama eso'hamasmi eso me attā" ti. No hetaɱ bhante.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. [page 136] nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. -1. Ayaɱ kho sā bhikkhave nibbānasappāyapaṭipadāti.

1. Pajānātīti - sīmu.

1. 15. 6
Antevāsikasuttaɱ

151. Anantevāsikamidaɱ bhikkhave brahmacariyaɱ vussati anācariyakaɱ, sāntevāsiko-2 bhikkhave bhikkhu sācariyako dukkhaɱ na phāsu viharati. Anantevāsiko bhikkhave bhikkhu anācariyako sukhaɱ phāsuɱ viharati.

Kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaɱ na phāsu viharati: idha bhikkhave bhikkhuno cakkhunā rūpaɱ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naɱ samudācaranti, samudācaranti naɱ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.

Punacaparaɱ bhikkhave bhikkhuno sotena saddaɱ sutvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naɱ samudācaranti, samudācaranti naɱ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaɱ bhikkhave bhikkhuno ghānena gandhaɱ ghāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naɱ samudācaranti, samudācaranti naɱ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaɱ bhikkhave bhikkhuno jivhāya rasaɱ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naɱ samudācaranti, samudācaranti naɱ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.
Punacaparaɱ bhikkhave bhikkhuno kāyena phoṭṭhabbaɱ phusitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naɱ samudācaranti, samudācaranti naɱ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati.

[BJT Page 274]

Punacaparaɱ bhikkhave bhikkhuno manasā dhammaɱ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati, te naɱ samudācaranti, samudācaranti naɱ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaɱ kho bhikkhave, bhikkhu sāntevāsiko sācariko dukkhaɱ na phāsu viharati.

Kathaɱ ca bhikkhave, bhikkhu anantevāsiko anācariyako sukhaɱ phāsu viharati: idha bhikkhave, bhikkhuno cakkhunā rūpaɱ disvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naɱ-1 samudācaranti. Na samudācaranti naɱ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.

1. Netaɱ - syā, te naɱ na - machasaɱ. Na

Punacaparaɱ bhikkhave, bhikkhuno sotena saddaɱ sutvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naɱ samudācaranti. Na samudācaranti naɱ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaɱ bhikkhave, bhikkhuno ghānena gandhaɱ ghāyitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naɱ samudācaranti. Na samudācaranti naɱ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaɱ bhikkhave, bhikkhuno jivhāya rasaɱ sāyitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naɱ samudācaranti. Na samudācaranti naɱ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaɱ bhikkhave, bhikkhuno kāyena phoṭṭhabbaɱ phusitvā nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naɱ samudācaranti. Na samudācaranti naɱ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.
Punacaparaɱ bhikkhave, bhikkhuno manasā dhammaɱ viññāya nūpajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati. Te na naɱ samudācaranti. Na samudācaranti naɱ pāpakā akusalā dhammāti, tasmā anācariyakoti vuccati.

Evaɱ kho bhikkhave, bhikkhu anantevāsiko anācariyako sukhaɱ phāsu viharati. Anantevāsikamidaɱ bhikkhave, brahmacariyaɱ vussati anācariyakaɱ. [page 138] sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaɱ na phāsu viharati. Anantevāsiko bhikkhave, bhikkhu anācariyako sukhaɱ phāsu viharatīti.

1. 15. 7
Kimatthiyasuttaɱ

152. Sace vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: "kimatthiyaɱ āvuso samaṇe gotame brahmacariyaɱ vussatī" ti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha: dukkhassa kho āvuso pariññāya bhagavati brahmacariyaɱ vussatīti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: katamaɱ pana taɱ āvuso dukkhaɱ yassa pariññāya samaṇe gotame brahmacariyaɱ vussatīti? Evaɱ puṭṭhā tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyātha:

[BJT Page 276]

Cakkhuɱ kho āvuso dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Rūpā dukkhā, tesaɱ pariññāya bhagavati brahmacariyaɱ vussati. Cakkhuviññāṇaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Cakkhusamphasso dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati.

Sotaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Saddā dukkhā tesaɱ pariññāya bhagavati brahmacariyaɱ vussati. Sotaviññāṇaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Sotasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati.
Ghānaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Gandhā dukkhā tesaɱ pariññāya bhagavati brahmacariyaɱ vussati. Ghānaviññāṇaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Sotasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati.
Jivhā dukkhā, tassa pariññāya bhagavati brahmacariyaɱ vussati. Rasā dukkhā tesaɱ pariññāya bhagavati brahmacariyaɱ vussati. Jivhāviññāṇaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati jivhāsamphasso dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati.
Kāyo dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Phoṭṭhabbā dukkhā tesaɱ pariññāya bhagavati brahmacariyaɱ vussati. Kāyaviññāṇaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Kāyasamphasso dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati.
Mano dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Dhammā dukkhā tesaɱ pariññāya bhagavati brahmacariyaɱ vussati. Manoviññāṇaɱ dukkhaɱ, tassa pariññāya bhagavati brahmacariyaɱ vussati. Manosamphasso dukkho, tassa pariññāya bhagavati brahmacariyaɱ vussati. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tampi dukkhaɱ tassa pariññāya bhagavati brahmacariyaɱ vussati.
Idaɱ kho āvuso dukkhaɱ yassa pariññāya bhagavati brahmacariyaɱ vussatīti. Evaɱ puṭṭho tumhe bhikkhave, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyathāti.

1. 15. 8
Atthinukhopariyāyasuttaɱ

153. Sāvatthiyaɱ:

Atthi nū kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra-1 ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā [page 139] aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?

Bhagavamamūlakā no bhante, dhammā bhagavannettikā bhagavamapaṭisaraṇā. Sādhu vata bhante, bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhārassantīti. Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ bhagavā etadavoca:

Atthi bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti? Katamo ca bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhū aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākaroti: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?
1. Aññattha - sī 2

[BJT Page 278]

Idha bhikkhave, bhikkhu cakkhunā rūpaɱ disvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti: yantaɱ bhikkhave, bhikkhu cakkhunā rūpaɱ disvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asattaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti; api nu me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaɱ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.

Ayaɱ-1 kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?

Punacaparaɱ bhikkhave, bhikkhu sotena saddaɱ sutvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti: yantaɱ bhikkhave, bhikkhu sotena saddaɱ sutvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaɱ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaɱ kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?
Punacaparaɱ bhikkhave, bhikkhu ghānena gandhaɱ ghāyitvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti: yantaɱ bhikkhave, bhikkhu ghānena gandhaɱ ghāyitvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaɱ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaɱ kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?
Punacaparaɱ bhikkhave, bhikkhu jivhāya rasaɱ sāyitvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti: yantaɱ bhikkhave, bhikkhu jivhāya rasaɱ sāyitvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaɱ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaɱ kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?
Punacaparaɱ bhikkhave, bhikkhu kāyena phoṭṭhabbaɱ phusitvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti: yantaɱ bhikkhave, bhikkhu kāyena phoṭṭhabbaɱ phusitvā santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti; api nū me bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaɱ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.
Ayaɱ kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākareyya: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?
[page 140] punacaparaɱ bhikkhave, bhikkhu manasā dhammaɱ viññāya santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti: yantaɱ bhikkhave, bhikkhu manasā dhammaɱ viññāya santaɱ vā ajjhattaɱ rāgadosamohaɱ atthi me ajjhattaɱ rāgadosamohoti pajānāti, asantaɱ vā ajjhattaɱ rāgadosamohaɱ natthi me ajjhattaɱ rāgadosamohoti pajānāti; api nu me-2 bhikkhave, dhammā saddhāya vā veditabbā ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakke vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā? Nohetaɱ bhante, nanu me bhikkhave, dhammā paññāya disvā veditabbāti? Evamhante.

Ayampi kho bhikkhave, pariyāyo yaɱ pariyāyaɱ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaɱ vyākaroti: "khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī" ti?

1. Ayampi - sīmu, syā.
2. Apinume - machasaɱ

1. 15. 9
Indriyasampannasuttaɱ
154. Sāvatthiyaɱ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: indriyasampanno indriyasampannoti bhante, vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti?

[BJT Page 280]

Cakkhundriye ce bhikkhu udayabbayānupassī-1 viharanto cakkhundriye nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Sotindriye ce bhikkhu udayabbayānupassī viharanto sotindriye nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Ghānindriye ce bhikkhu udayabbayānupassī viharanto ghānindriye nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Jivhindriye ce bhikkhu udayabbayānupassī viharanto jivhindriye nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Kāyindriye ce bhikkhu udayabbayānupassī viharanto kāyandriye nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Manindriye ce bhikkhu udayabbayānupassī viharanto manindriye nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. Ettāvatā kho bhikkhu indriyasampanno hotīti.

1. 15. 10
Dhammakathikasuttaɱ
155. Sāvatthiyaɱ:

[page 141] atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: dhammakathiko dhammakathikoti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotīti?

Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya; cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya; cakkhussa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāya;
Sotassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya; sotassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya; sotassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāya; ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya; ghānassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya; ghānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāya; jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya; jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya; jivhassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāya; kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya; kāyassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya; kāyassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāya; manassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya; manassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya; manassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaɱ vacanāyāti.
Navapurāṇavaggo pañcadasamo.

Tatruddānaɱ:
Kammaɱ cattāri sappāyā anantevāsikimatthiyā
Atthi nu kho pariyāyo indriyakathikena cāti

Tatra vagguddāna:
Yogakkhemañca lokañca gahapati devadahena ca
Navapurāṇena paññāsaɱ tatiyaɱ tena vuccatīti.

Tatiyo paṇṇāsako.

--------------------------
1. Udayavyayānupassi - machasaɱ sīmu.

[BJT Page 282]

16. Nandikkhayavaggo
1. 16. 1
Ajjhattanandikkhayaaniccasuttaɱ

156. Sāvatthiyaɱ:
[page 142] aniccaɱ yeva bhikkhave bhikkhu cakkhuɱ aniccanti passati. Sāssa-1 hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ 'suvimuttanti' vuccati.
Aniccaɱ yeva bhikkhave, bhikkhu sotaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ 'suvimuttanti' vuccati.
Aniccaɱ yeva bhikkhave bhikkhu ghānaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ 'suvimuttanti' vuccati.
Aniccaɱ yeva bhikkhave bhikkhu jivhaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ 'suvimuttanti' vuccati.
Aniccaɱ yeva bhikkhave bhikkhu kāyaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ 'suvimuttanti' vuccati.
Aniccaɱ yeva bhikkhave bhikkhu manaɱ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ 'suvimuttanti' vuccati.
1. 16. 2
Bahiddhānandikkhayaaniccasuttaɱ

Anicceyeva bhikkhave bhikkhu rūpe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu sadde aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu gandhe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu rase aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu phoṭṭhabbe aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Anicceyeva bhikkhave bhikkhu dhamme aniccāti passati. Sāssa hoti sammādiṭṭhi, sammā passaɱ nibbindati, nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.

1. Sāyaɱ - machasaɱ [PTS]

1. 16. 3
Ajjhattanandikkhayayonisosuttaɱ

158. Cakkhuɱ bhikkhave yoniso manasikarotha, cakkhuaniccatañca yathābhūtaɱ samanupassatha, cakkhuɱ bhikkhave bhikkhu yoniso manasikaronto cakkhuaniccatañca yathābhūtaɱ samanupassanto cakkhusmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.

[BJT Page 284]

[page 143] sotaɱ bhikkhave yoniso manasikarotha, sotāniccatañca yathābhūtaɱ samanupassatha, sotaɱ bhikkhave bhikkhu yoniso manasikaronto sotāniccatañca yathābhūtaɱ samanupassanto sotasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Ghānaɱ bhikkhave yoniso manasikarotha, ghānāniccatañca yathābhūtaɱ samanupassatha, ghānaɱ bhikkhave bhikkhu yoniso manasikaronto ghānāniccatañca yathābhūtaɱ samanupassanto ghānasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Jivhaɱ bhikkhave yoniso manasikarotha, jivhāniccatañca yathābhūtaɱ samanupassatha, jivhaɱ bhikkhave bhikkhu yoniso manasikaronto jivhāniccatañca yathābhūtaɱ samanupassanto jivhāyapi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.

Kāyaɱ bhikkhave yoniso manasikarotha, kāyāniccatañca yathābhūtaɱ samanupassatha, kāyaɱ bhikkhave bhikkhu yoniso manasikaronto kāyāniccatañca yathābhūtaɱ samanupassanto kāyasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Manaɱ bhikkhave yoniso manasikarotha, manāniccatañca yathābhūtaɱ samanupassatha, manaɱ bhikkhave bhikkhu yoniso manasikaronto manāniccatañca yathābhūtaɱ samanupassanto manasmimpi nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccatīti.

1. 16. 4
Bahiddhā nandikkhayayonisosuttaɱ
159. Sāvatthiyaɱ:

Rūpe bhikkhave yoniso manasikarotha, rūpāniccatañca yathābhūtaɱ samanupassatha, rūpe bhikkhave bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaɱ samanupassanto rūpesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.

Sadde bhikkhave yoniso manasikarotha, saddāniccatañca yathābhūtaɱ samanupassatha, sadde bhikkhave bhikkhu yoniso manasikaronto saddāniccatañca yathābhūtaɱ samanupassanto saddesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Gandhe bhikkhave yoniso manasikarotha, gandhāniccatañca yathābhūtaɱ samanupassatha, gandhe bhikkhave bhikkhu yoniso manasikaronto gandhāniccatañca yathābhūtaɱ samanupassanto gandhesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Rase bhikkhave yoniso manasikarotha, rasāniccatañca yathābhūtaɱ samanupassatha, rase bhikkhave bhikkhu yoniso manasikaronto rasāniccatañca yathābhūtaɱ samanupassanto rasesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccati.
Phoṭṭhabbe bhikkhave yoniso manasikarotha, phoṭṭhabbāniccatañca yathābhūtaɱ samanupassatha, phoṭṭhabbe bhikkhave bhikkhu yoniso manasikaronto phoṭṭhabbāniccatañca yathābhūtaɱ samanupassanto phoṭṭhabbesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccatīti.
Dhamme bhikkhave yoniso manasikarotha, dhammāniccatañca yathābhūtaɱ samanupassatha, dhamme bhikkhave bhikkhu yoniso manasikaronto dhammāniccatañca yathābhūtaɱ samanupassanto dhammesu nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo nandirāgakkhayā cittaɱ suvimuttanti vuccatīti.

1. 16. 5
Samādhisuttaɱ

160. Ekaɱ samayaɱ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti; bhadanteti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca: samādhiɱ bhikkhave bhāvetha, samāhitassa bhikkhave [page 144] bhikkhuno yathābhūtaɱ okkhāyati. -1 Kiñca yathābhūtaɱ okkhāyati:

1. Okkāyāti - sayyā.

[BJT Page 286]

Cakkhuɱ aniccanti yathābhūtaɱ okkhāyati, rūpā aniccāti yathābhūtaɱ okkhāyati, cakkhuviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, cakkhusamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Sotaɱ aniccanti yathābhūtaɱ okkhāyati, saddā aniccāti yathābhūtaɱ okkhāyati, sotaviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, sotasamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Ghānaɱ aniccanti yathābhūtaɱ okkhāyati, gandhā aniccāti yathābhūtaɱ okkhāyati, ghānaviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, ghānasamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Jivhā aniccanti yathābhūtaɱ okkhāyati, rasā aniccāti yathābhūtaɱ okkhāyati, jivhāviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, jivhāsamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Kāyo aniccoti yathābhūtaɱ okkhāyati, phoṭṭhabbā aniccāti yathābhūtaɱ okkhāyati, kāyaviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, kāyasamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Mano aniccoti yathābhūtaɱ okkhāyati, dhammā aniccāti yathābhūtaɱ okkhāyati, manoviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, manosamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati. Samādhiɱ bhikkhave bhāvetha, samāhitassa bhikkhave bhikkhuno yathābhūtaɱ okkhāyatīti.

1. 16. 6
Paṭisallānasuttaɱ

161. Ekaɱ samayaɱ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti; bhadanteti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca: paṭisallāne bhikkhave yogamāpajjatha, patisallīnassa bhikkhave bhikkhuno yathābhūtaɱ okkhāyati. -1 Kiñca yathābhūtaɱ okkhāyati:

Cakkhuɱ aniccanti yathābhūtaɱ okkhāyati, rūpā aniccāti yathābhūtaɱ okkhāyati, cakkhuviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, cakkhusamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.

Sotaɱ aniccanti yathābhūtaɱ okkhāyati, saddā aniccāti yathābhūtaɱ okkhāyati, sotaviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, sotasamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Ghānaɱ aniccanti yathābhūtaɱ okkhāyati, gandhā aniccāti yathābhūtaɱ okkhāyati, ghānaviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, ghānasamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Jivhā aniccanti yathābhūtaɱ okkhāyati, rasā aniccāti yathābhūtaɱ okkhāyati, jivhāviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, jivhāsamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Kāyo aniccoti yathābhūtaɱ okkhāyati, phoṭṭhabbā aniccāti yathābhūtaɱ okkhāyati, kāyaviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, kāyasamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati.
Mano aniccoti yathābhūtaɱ okkhāyati, dhammā aniccāti yathābhūtaɱ okkhāyati, manoviññāṇaɱ aniccanti yathābhūtaɱ okkhāyati, manosamphasso aniccoti yathābhūtaɱ okkhāyati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ [page 145] vā adukkhamasukhaɱ vā tampi aniccanti yathābhūtaɱ okkhāyati. Samādhiɱ bhikkhave bhāvetha, samāhitassa bhikkhave bhikkhuno yathābhūtaɱ okkhāyati, paṭisallāne bhikkhave yogamāpajjatha, paṭisallīnassa bhikkhave bhikkhuno yathābhūtaɱ okkhāyatīti

1. 16. 7
Koṭṭhitaaniccasuttaɱ

162. Atha kho āyasmā mahākoṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā mahākoṭṭhito bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

1. Pakkhāyati - sī 1. Paccakkhāyati - sī 2.

[BJT Page 288]

Yaɱ kho koṭṭhita aniccaɱ, tatra te chando pahātabbo; kiñca koṭṭhita aniccaɱ, cakkhuɱ kho koṭṭhita aniccaɱ, tatra te chando pahātabbo. Rūpā aniccā, tatra te chando pahātabbo. Cakkhuviññāṇaɱ aniccaɱ tatra te chando pahātabbo. Cakkhusamphasso anicco, tatra te chando pahātabbo. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
Sotaɱ kho koṭṭhita aniccaɱ, tatra te chando pahātabbo. Saddā aniccā, tatra te chando pahātabbo. Sotaviññāṇaɱ aniccaɱ tatra te chando pahātabbo. Sotasamphasso anicco, tatra te chando pahātabbo. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
Ghānaɱ kho koṭṭhita aniccaɱ, tatra te chando pahātabbo. Gandhā aniccā, tatra te chando pahātabbo. Ghānaviññāṇaɱ aniccaɱ tatra te chando pahātabbo. Ghāna samphasso anicco, tatra te chando pahātabbo. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
Jivhā kho koṭṭhita aniccā, tatra te chando pahātabbo. Rasā aniccā, tatra te chando pahātabbo. Jivhāviññāṇaɱ aniccaɱ tatra te chando pahātabbo. Jivhāsamphasso anicco, tatra te chando pahātabbo. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
Kāyo kho koṭṭhita anicco, tatra te chando pahātabbo. Phoṭṭhabbā aniccā, tatra te chando pahātabbo. Kāyaviññāṇaɱ aniccaɱ tatra te chando pahātabbo. Kāyasamphasso anicco, tatra te chando pahātabbo. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
Mano kho koṭṭhita anicco, tatra te chando pahātabbo. Dhammā aniccā, tatra te chando pahātabbo. Manoviññāṇaɱ aniccaɱ tatra te chando pahātabbo. Manosamphasso anicco, tatra te chando pahātabbo. Yampidaɱ [page 147] manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ, tatra te chando pahātabbo.
Yaɱ kho koṭṭhita, aniccaɱ, tatra te chando pahātabboti.

1. 16. 8.
Koṭṭhita dukkha suttaɱ
163. sāvatthiyaɱ:

ekamantaɱ nisinno kho āyasmā mahākoṭṭhito bhagavantaɱ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaɱ desetu. Yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Yaɱ kho koṭṭhita dukkhaɱ, tatra te chando pahātabbo; kiñca koṭṭhita, dukkhaɱ, cakkhuɱ kho koṭṭhita dukkhaɱ, tatra te chando pahātabbo. Rūpā dukkhā, tatra te chando pahātabbo. Cakkhuviññāṇaɱ dukkhaɱ tatra te chando pahātabbo. Cakkhusamphasso dukkho, tatra te chando pahātabbo. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.

[BJT Page 290]

Sotaɱ kho koṭṭhita dukkhaɱ, tatra te chando pahātabbo. Saddā dukkhā, tatra te chando pahātabbo. Sotaviññāṇaɱ dukkhaɱ tatra te chando pahātabbo. Sotasamphasso dukkho, tatra te chando pahātabbo. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.
Ghānaɱ kho koṭṭhita dukkhaɱ, tatra te chando pahātabbo. Gandhā dukkhā, tatra te chando pahātabbo. Ghānaviññāṇaɱ dukkhaɱ tatra te chando pahātabbo. Ghānasamphasso dukkho, tatra te chando pahātabbo. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.
Jivhā kho koṭṭhita dukkhā, tatra te chando pahātabbo. Rasā dukkhā, tatra te chando pahātabbo. Jivhāviññāṇaɱ dukkhaɱ tatra te chando pahātabbo. Jivhāsamphasso dukkho, tatra te chando pahātabbo. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.
Kāyo kho koṭṭhita dukkho, tatra te chando pahātabbo. Phoṭṭhabba dukkhā, tatra te chando pahātabbo. Kāyaviññāṇaɱ dukkhaɱ tatra te chando pahātabbo. Kāyasamphasso dukkho, tatra te chando pahātabbo. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.
Mano kho koṭṭhita dukkho, tatra te chando pahātabbo. Dhammā dukkhā, tatra te chando pahātabbo. Manoviññāṇaɱ dukkhaɱ tatra te chando pahātabbo. Manosamphasso dukkho, tatra te chando pahātabbo. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhaɱ, tatra te chando pahātabbo.
Yaɱ kho koṭṭhita, dukkhaɱ, tatra te chando pahātabboti.

1. 16. 9.
Koṭṭhita anattasuttaɱ
164. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito bhagavantaɱ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
Yo kho koṭṭhita anattā, tatra te chando pahātabbo, ko ca koṭṭhita anattā, cakkhuɱ kho koṭṭhita anattā, tatra te chando pahātabbo. Rūpā anattā, tatra te chando pahātabbo. Cakkhuviññāṇaɱ anattā tatra te chando pahātabbo. Cakkhusamphasso anattā, tatra te chando pahātabbo. Yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo.

Sotaɱ kho koṭṭhita anattā, tatra te chando pahātabbo. Saddā anattā, tatra te chando pahātabbo. Sotaviññāṇaɱ anattā tatra te chando pahātabbo. Sotasamphasso anattā, tatra te chando pahātabbo. Yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo.
Ghānaɱ kho koṭṭhita anattā, tatra te chando pahātabbo. Gandhā anattā, tatra te chando pahātabbo. Ghānaviññāṇaɱ anattā tatra te chando pahātabbo. Ghānasamphasso anattā, tatra te chando pahātabbo. Yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo.
Jivhā kho koṭṭhita anattā, tatra te chando pahātabbo. Rasā anattā, tatra te chando pahātabbo. Jivhāviññāṇaɱ anattā tatra te chando pahātabbo. Jivhāsamphasso anattā, tatra te chando pahātabbo. Yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo.
Kāyo kho koṭṭhita anattā, tatra te chando pahātabbo. Phoṭṭhabbā anattā, tatra te chando pahātabbo. Kāyaviññāṇaɱ anattā, tatra te chando pahātabbo. Kāyasamphasso anattā, tatra te chando pahātabbo. Yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo.
Mano kho koṭṭhita anattā, tatra te chando pahātabbo. Dhammā anattā, tatra te chando pahātabbo. Manoviññāṇaɱ anattā, tatra te chando pahātabbo. Manosamphasso anattā, tatra te chando pahātabbo. Yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattā, tatra te chando pahātabbo.
Yo kho koṭṭhita, anattā, tatra te chando pahātabboti.

1. 16. 10
Micchādiṭṭhippahānasuttaɱ

165. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhū bhagavantaɱ etadavoca: kathannu kho bhante jānato kathaɱ passato micchādiṭṭhi pahīyatīti?

[BJT Page 292] cakkhuɱ kho bhikkhū aniccato jānato passato micchādiṭṭhi pahīyati. Rūpe aniccato jānato passato micchādiṭṭhi pahīyati. Cakkhuviññāṇaɱ aniccato jānato passato micchādiṭṭhi pahīyati, cakkhusamphassaɱ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.

Sotaɱ aniccato jānato passato micchādiṭṭhi pahīyati. Sadde aniccato jānato passato micchādiṭṭhi pahīyati. Sotaviññāṇaɱ aniccato jānato passato micchādiṭṭhi pahīyati, sotasamphassaɱ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Ghānaɱ aniccato jānato passato micchādiṭṭhi pahīyati. Gandhe aniccato jānato passato micchādiṭṭhi pahīyati. Ghānaviññāṇaɱ aniccato jānato passato micchādiṭṭhi pahīyati, ghānasamphassaɱ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Jivhaɱ aniccato jānato passato micchādiṭṭhi pahīyati. Rase aniccato jānato passato micchādiṭṭhi pahīyati. Jivhāviññāṇaɱ aniccato jānato passato micchādiṭṭhi pahīyati, jivhāsamphassaɱ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Kāyaɱ aniccato jānato passato micchādiṭṭhi pahīyati. Phoṭṭhabbe aniccato jānato passato micchādiṭṭhi pahīyati. Kāyaviññāṇaɱ aniccato jānato passato micchādiṭṭhi pahīyati, kāyasamphassaɱ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Manaɱ aniccato jānato passato micchādiṭṭhi pahīyati. Dhamme aniccato jānato passato micchādiṭṭhi pahīyati. Manoviññāṇaɱ aniccato jānato passato micchādiṭṭhi pahīyati, manosamphassaɱ aniccato jānato passato micchādiṭṭhi pahīyati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
Evaɱ kho bhikkhu jānato evaɱ passato micchādiṭṭhi pahīyatīti.

1. 16. 11
Sakkāyadiṭṭhippahānasuttaɱ
166. Sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: kathannu kho bhante jānato kathaɱ passato sakkāyadiṭṭhi pahīyatīti?

Cakkhuɱ kho bhikkhū dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rūpe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Cakkhuviññāṇaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, cakkhusamphassaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.

Sotaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Sadde dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Sotaviññāṇaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, sotasamphassaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Ghānaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Gandhe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Ghānaviññāṇaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, ghānasamphassaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Jivhaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rase dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Jivhāviññāṇaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, jivhāsamphassaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Kāyaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Phoṭṭhabbe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Kāyaviññāṇaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, kāyasamphassaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Manaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Dhamme dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Manoviññāṇaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, manosamphassaɱ dukkhato jānato passato sakkāyadiṭṭhi pahīyati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
Evaɱ kho bhikkhu jānato evaɱ passato sakkāyadiṭṭhi pahīyatīti.

[BJT Page 294]
1. 16. 12
Attānudiṭṭhippahānasuttaɱ
167. sāvatthiyaɱ:

Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: kathannu kho bhante jānato kathaɱ passato sakkāyadiṭṭhi pahīyatīti?

Cakkhuɱ kho bhikkhu anattato jānato passato attānudiṭṭhi pahīyati. Rūpe anattato jānato passato attānudiṭṭhi pahīyati. Cakkhuviññāṇaɱ anattato jānato passato attānudiṭṭhi pahīyati, cakkhusamphassaɱ anattato jānato passato attānudiṭṭhi pahīyati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.

Sotaɱ anattato jānato passato attānudiṭṭhi pahīyati. Sadde anattato jānato passato attānudiṭṭhi pahīyati. Sotaviññāṇaɱ anattato jānato passato attānudiṭṭhi pahīyati, sotasamphassaɱ anattato jānato passato attānudiṭṭhi pahīyati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Ghānaɱ anattato jānato passato attānudiṭṭhi pahīyati. Gandhe anattato jānato passato attānudiṭṭhi pahīyati. Ghānaviññāṇaɱ anattato jānato passato attānudiṭṭhi pahīyati, ghānasamphassaɱ dukkhato jānato passato attānudiṭṭhi pahīyati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Jivhaɱ anattato jānato passato attānudiṭṭhi pahīyati. Rase anattato jānato passato attānudiṭṭhi pahīyati. Jivhāviññāṇaɱ anattato jānato passato attānudiṭṭhi pahīyati, jivhāsamphassaɱ anattato jānato passato attānudiṭṭhi pahīyati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Kāyaɱ anattato jānato passato attānudiṭṭhi pahīyati. Phoṭṭhabbe anattato jānato passato attānudiṭṭhi pahīyati. Kāyaviññāṇaɱ anattato jānato passato attānudiṭṭhi pahīyati, kāyasamphassaɱ anattato jānato passato attānudiṭṭhi pahīyati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Manaɱ anattato jānato passato attānudiṭṭhi pahīyati. Dhamme anattato jānato passato attānudiṭṭhi pahīyati. Manoviññāṇaɱ anattato jānato passato attānudiṭṭhi pahīyati, manosamphassaɱ anattato jānato passato attānudiṭṭhi pahīyati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi anattato jānato passato attānudiṭṭhi pahīyati.
Evaɱ kho bhikkhu jānato evaɱ passato attānudiṭṭhi pahīyatīti.

Nandikkhaya vaggo soḷasamo.

Tatruddānaɱ:

Nandikkhayena cattāro - jīvakambavane duve
Koṭṭhitena tayo vuttā - micchāsakkāya attatoti.

[BJT Page 296]
17. Saṭṭhipeyyālo

1. 17. 1
Aniccachandasuttaɱ
168. Sāvatthiyaɱ:

Yaɱ bhikkhave aniccaɱ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaɱ: [page 149] cakkhuɱ bhikkhave aniccaɱ, tatra vo-1 chando pahātabbo.
Sotaɱ aniccaɱ, tatra vo chando pahātabbo. Ghānaɱ aniccaɱ tatra vo chando pahātabbo, jivhā aniccā tatra vo chando pahātabbo, kāyo anicco tatra vo chando pahātabbo, mano anicco tatra vo chando pahātabbo. Yaɱ bhikkhave aniccaɱ, tatra vo chando pahātabboti.

1. 17. 2
Aniccarāgasuttaɱ
169. Yaɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaɱ: cakkhuɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabbo.
Sotaɱ aniccaɱ, tatra vo rāgo pahātabbo. Ghānaɱ aniccaɱ, tatra vo rāgo pahātabbo, jivhā aniccā, tatra vo rāgo pahātabbo, kāyo anicco, tatra vo rāgo pahātabbo, mano anicco, tatra vo rāgo pahātabbo. Yaɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabboti.

1. 17. 3
Anicca chandarāgasuttaɱ

170. Yaɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaɱ: cakkhuɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabbo.
Sotaɱ aniccaɱ, tatra vo chandarāgo pahātabbo. Ghānaɱ aniccaɱ, tatra vo chandarāgo pahātabbo, jivhā aniccā, tatra vo chandarāgo pahātabbo, kāyo anicco, tatra vo chandarāgo pahātabbo, mano anicco, tatra vo chandarāgo pahātabbo. Yaɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabboti.

1. 17. 4
Dukkhachandasuttaɱ
171. Yaɱ bhikkhave dukkhaɱ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, tatra vo chando pahātabbo.
Sotaɱ dukkhaɱ, tatra vo chando pahātabbo. Ghānaɱ dukkhaɱ, tatra vo chando pahātabbo, jivhā dukkhā, tatra vo chando pahātabbo, kāyo dukkho, tatra vo chando pahātabbo, mano dukkho, tatra vo chando pahātabbo. Yaɱ bhikkhave dukkhaɱ, tatra vo chando pahātabboti.

1. 17. 5
Dukkharāgasuttaɱ
172. Yaɱ bhikkhave dukkhaɱ, tatra vo rāgo pahātabbo. Kiñca bhikkhave dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, tatra vo rāgo pahātabbo.
Sotaɱ dukkhaɱ, tatra vo rāgo pahātabbo. Ghānaɱ dukkhaɱ, tatra vo rāgo pahātabbo, jivhā dukkhā, tatra vo rāgo pahātabbo, kāyo, dukkho tatra vo rāgo pahātabbo, mano dukkho, tatra vo rāgo pahātabbo. Yaɱ bhikkhave dukkhaɱ, tatra vo rāgo pahātabboti.

1. 17. 6
Dukkha chandarāgasuttaɱ

173. Yaɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabbo.
Sotaɱ dukkhaɱ, tatra vo chandarāgo pahātabbo. Ghānaɱ dukkhaɱ, tatra vo chandarāgo pahātabbo, jivhā dukkhā, tatra vo chandarāgo pahātabbo, kāyo dukkho, tatra vo chandarāgo pahātabbo, mano dukkho, tatra vo chandarāgo pahātabbo. [page 150] yaɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabboti.

1. Te-sī

[BJT Page 298]
1. 17. 7
Anattachandasuttaɱ
174. Sāvatthiyaɱ:
Yo bhikkhave anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā: cakkhuɱ bhikkhave anattā, tatra vo chando pahātabbo.
Sotaɱ anattā, tatra vo chando pahātabbo. Ghānaɱ anattā, tatra vo chando pahātabbo, jivhā anattā, tatra vo chando pahātabbo, kāyo anattā, tatra vo chando pahātabbo, mano anattā, tatra vo chando pahātabbo. Yaɱ bhikkhave anattā, tatra vo chando pahātabboti.

1. 17. 8
Anantarāgasuttaɱ
175. Yo bhikkhave anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anattā: cakkhuɱ bhikkhave anattā, tatra vo rāgo pahātabbo.
Sotaɱ anattā, tatra vo rāgo pahātabbo. Ghānaɱ anattā, tatra vo rāgo pahātabbo, jivhā anattā, tatra vo rāgo pahātabbo, kāyo anattā, tatra vo rāgo pahātabbo, mano anattā, tatra vo rāgo pahātabbo. Yaɱ bhikkhave anattā, tatra vo rāgo pahātabboti.

1. 17. 9
Anatta chandarāgasuttaɱ
176. Yo bhikkhave anattā, tatra vo chandarāgo pahātabbo. Ko ca bhikkhave anattā: cakkhuɱ bhikkhave anattā, tatra vo chandarāgo pahātabbo.
Sotaɱ anattā, tatra vo chandarāgo pahātabbo. Ghānaɱ anattā, tatra vo chandarāgo pahātabbo, jivhā anattā, tatra vo chandarāgo pahātabbo, kāyo anattā, tatra vo chandarāgo pahātabbo, mano anattā, tatra vo chandarāgo pahātabbo. Yaɱ bhikkhave anattā, tatra vo chandarāgo pahātabboti.

1. 17. 10
Bāhirāniccachandasuttaɱ
177. Sāvatthiyaɱ:
Yaɱ bhikkhave aniccaɱ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaɱ: cakkhuɱ bhikkhave aniccaɱ, tatra vo chando pahātabbo.
Sotaɱ aniccaɱ, tatra vo chando pahātabbo. Ghānaɱ aniccaɱ, tatra vo chando pahātabbo, jivhā aniccā, tatra vo chando pahātabbo, kāyo anicco, tatra vo chando pahātabbo, mano anicco, tatra vo chando pahātabbo. Yaɱ bhikkhave aniccaɱ, tatra vo chando pahātabboti.

1. 17. 11
Bāhirāniccarāgasuttaɱ
178. Yaɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaɱ: cakkhuɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabbo.
Sotaɱ aniccaɱ, tatra vo rāgo pahātabbo. Ghānaɱ aniccaɱ tatra vo rāgo pahātabbo, jivhā aniccā, tatra vo rāgo pahātabbo, kāyo anicco, tatra vo rāgo pahātabbo, mano anicco, tatra vo rāgo pahātabbo. Yaɱ bhikkhave aniccaɱ, tatra vo rāgo pahātabboti.

1. 17. 12
Bāhirānicca chandarāgasuttaɱ
179. Yaɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaɱ: cakkhuɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabbo.
Sotaɱ aniccaɱ, tatra vo chandarāgo pahātabbo. Ghānaɱ aniccaɱ, tatra vo chandarāgo pahātabbo, jivhā aniccā, tatra vo chandarāgo pahātabbo, kāyo anicco, tatra vo chandarāgo pahātabbo, mano anicco, tatra vo chandarāgo pahātabbo. Yaɱ bhikkhave aniccaɱ, tatra vo chandarāgo pahātabboti.

1. 17. 13
Bāhira dukkhachanda suttaɱ
180. Yaɱ bhikkhave dukkhaɱ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, tatra vo chando pahātabbo.
Sotaɱ dukkhaɱ, tatra vo chando pahātabbo. Ghānaɱ dukkhaɱ, tatra vo chando pahātabbo, jivhā dukkhā, tatra vo chando pahātabbo, kāyo dukkho, tatra vo chando pahātabbo, mano dukkho, tatra vo chando pahātabbo. Yaɱ bhikkhave dukkhaɱ, tatra vo chando pahātabboti.

1. 17. 14
Bāhira dukkharāga suttaɱ
181. Yaɱ bhikkhave dukkhaɱ, tatra vo rāgo pahātabbo. Kiñca bhikkhave dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, tatra vo rāgo pahātabbo.
Sotaɱ dukkhaɱ, tatra vo rāgo pahātabbo. Ghānaɱ dukkhaɱ, tatra vo rāgo pahātabbo, jivhā dukkhā, tatra vo rāgo pahātabbo, kāyo dukkho, tatra vo rāgo pahātabbo, mano dukkho, tatra vo rāgo pahātabbo. Yaɱ bhikkhave dukkhaɱ, tatra vo rāgo pahātabboti.

1. 17. 15
Bāhiradukkha chandarāgasuttaɱ
182. Yaɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaɱ: cakkhuɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabbo.
Sotaɱ dukkhaɱ, tatra vo chandarāgo pahātabbo. Ghānaɱ dukkhaɱ, tatra vo chandarāgo pahātabbo, jivhā dukkhā, tatra vo chandarāgo pahātabbo, kāyo dukkho, tatra vo chandarāgo pahātabbo, mano dukkho, tatra vo chandarāgo pahātabbo. Yaɱ bhikkhave dukkhaɱ, tatra vo chandarāgo pahātabboti.

[BJT Page 300]
Bāhirānattachandasuttaɱ
183. Sāvatthiyaɱ:
[page 151] yo bhikkhave anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā: rūpā bhikkhave anattā, tatra vo chando pahātabbo.
Saddā anattā, tatra vo chando pahātabbo. Gandhā anattā, tatra vo chando pahātabbo, rasā anattā, tatra vo chando pahātabbo, poṭṭhabbā anattā, tatra vo chando pahātabbo, dhammā anattā, tatra vo chando pahātabbo. Yaɱ bhikkhave anattā, tatra vo chando pahātabboti.

1. 17. 17
Bāhirānattarāgasuttaɱ
184. Yo bhikkhave anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anattā; rapā bhikkhave anattā, tatra vo rāgo pahātabbo.
Saddā anattā, tatra vo rāgo pahātabbo. Gandhā anattā, tatra vo rāgo pahātabbo, rasā anattā, tatra vo rāgo pahātabbo, poṭṭhabbā* anattā, tatra vo rāgo pahātabbo, dhammā anattā, tatra vo rāgo pahātabbo. Yaɱ bhikkhave anattā, tatra vo rāgo pahātabboti.

1. 17. 18
Bāhirānatta chandarāgasuttaɱ
185. Yaɱ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Ko ca bhikkhave anattā: rūpā bhikkhave anattā, tatra vo chandarāgo pahātabbo.
Saddā anattā, tatra vo chandarāgo pahātabbo. Gandhā anattā, tatra vo chandarāgo pahātabbo, rasā anattā, tatra vo chandarāgo pahātabbo, poṭṭhabbā anattā, tatra vo chandarāgo pahātabbo, dhammā anattā, tatra vo chandarāgo pahātabbo. Yaɱ bhikkhave anattā, tatra vo chandarāgo pahātabboti.

1. 17. 19
Atītāniccasuttaɱ
186. Cakkhuɱ bhikkhave aniccaɱ atītaɱ, sotaɱ aniccaɱ atītaɱ, ghānaɱ aniccaɱ atītaɱ, jivhā aniccā atītā, kāyo anicco atīto, mano anicco atīto. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 20
Anāgatāniccasuttaɱ
187. Cakkhuɱ bhikkhave aniccaɱ anāgataɱ, sotaɱ aniccaɱ anāgataɱ, ghānaɱ aniccaɱ anāgataɱ, jivhā aniccā anāgatā, kāyo anicco anāgato, mano anicco anāgato. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 21
Paccuppannāniccasuttaɱ
188. Cakkhuɱ bhikkhave aniccaɱ paccuppannaɱ, sotaɱ aniccaɱ paccuppannaɱ, ghānaɱ aniccaɱ paccuppannaɱ, jivhā aniccā paccuppannā, kāyo anicco paccuppanno, mano anicco paccuppanno. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 302]
1. 17. 22
Atīta dukkha suttaɱ
189. [page 152] cakkhuɱ bhikkhave dukkhaɱ atītaɱ, sotaɱ dukkhaɱ atītaɱ, ghānaɱ dukkhaɱ atītaɱ, jivhā dukkhā atītā, kāyo dukkho atīto, mano dukkho atīto. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 23
Anāgata dukkha suttaɱ
190. Cakkhuɱ bhikkhave dukkhaɱ anāgataɱ, sotaɱ dukkhaɱ anāgataɱ, ghānaɱ dukkhaɱ anāgataɱ, jivhā dukkhā anāgatā, kāyo dukkho anāgato, mano dukkho anāgato. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 24
Paccuppanna dukkha suttaɱ
191. Cakkhuɱ bhikkhave dukkhaɱ paccuppannaɱ, sotaɱ dukkhaɱ paccuppannaɱ, ghānaɱ dukkhaɱ paccuppannaɱ, jivhā dukkhā paccuppannā, kāyo dukkho paccuppanno, mano dukkho paccuppanno. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

1. 17. 25
Atītānattasuttaɱ
192. Cakkhuɱ bhikkhave anattā atītaɱ, sotaɱ anattā atītaɱ, ghānaɱ anattā atītaɱ, jivhā anattā atītā, kāyo anattā atīto, mano anattā atīto. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 26
Anāgatānattasuttaɱ
193. Cakkhuɱ bhikkhave anattā anāgataɱ, sotaɱ anattā anāgataɱ, ghānaɱ anattā anāgataɱ, jivhā anattā anāgatā, kāyo anattā anāgato, mano anattā anāgato. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 27
Paccuppannānattaniccasuttaɱ
194. Cakkhuɱ bhikkhave anattā paccuppannaɱ, sotaɱ anattā paccuppannaɱ, ghānaɱ anattā paccuppannaɱ, jivhā anattā paccuppannā, kāyo anattā paccuppanno, mano anattā paccuppanno. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

1. 17. 28
Bāhira atītānicca suttaɱ

195. Rūpā bhikkhave aniccā atītā, saddā aniccā atītā, gandhā aniccā atītā, rasā aniccā atītā, phoṭṭhabbā aniccā atītā, dhammā aniccā atītā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 29 Bāhira anāgatānicca suttaɱ. 196. Rūpā bhikkhave aniccā anāgatā, saddā aniccā anāgatā, gandhā aniccā anāgatā, rasā aniccā anāgatā, phoṭṭhabbā aniccā anāgatā, dhammā aniccā anāgatā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 30 Bāhirapaccuppannānicca suttaɱ 197. Rūpā bhikkhave aniccā paccuppannā, saddā aniccā paccuppannā, gandhā aniccā paccuppannā, rasā aniccā paccuppannā, phoṭṭhabbā aniccā paccuppannā, dhammā aniccā paccuppannā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
1. 17. 31
Bāhirātīta dukkha suttaɱ
198. Rūpā bhikkhave dukkhā atītā, saddā dukkhā atītā, gandhā dukkhā atītā, rasā dukkhā atītā, phoṭṭhabbā dukkhā atītā, dhammā dukkhā atītā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1.17. 32 Bāhirānāgata dukkha suttaɱ 199. Rūpā bhikkhave dukkhā anāgatā, saddā dukkhā anāgatā, gandhā dukkhā anāgatā, rasā dukkhā anāgatā, phoṭṭhabbā dukkhā anāgatā, dhammā dukkhā anāgatā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 33 Bāhira paccuppannadukkha suttaɱ 200. Rūpā bhikkhave dukkhā paccuppannā, saddā dukkhā paccuppannā, gandhā dukkhā paccuppannā, rasā dukkhā paccuppannā, phoṭṭhabbā dukkhā paccuppannā, dhammā dukkhā paccuppannā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. Atītānāgato - sī
2. Atītānagatā -sī

1. 17. 34
Bāhira atītānatta suttaɱ

201. Rūpā bhikkhave anattā atītā, saddā anattā atītā, gandhā anattā atītā, rasā anattā atītā, phoṭṭhabbā anattā atītā, dhammā anattā atītā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 35 Bāhira anāgatānatta suttaɱ 202. Rūpā bhikkhave anattā anāgatā, saddā anattā anāgatā, gandhā anattā anāgatā, rasā anattā anāgatā, phoṭṭhabbā anattā anāgatā, dhammā anattā anāgatā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 36 Bāhira paccuppannānatta suttaɱ 203. Rūpā bhikkhave anattā paccuppannā, saddā anattā paccuppannā, gandhā anattā paccuppannā, rasā anattā paccuppannā, phoṭṭhabbā anattā paccuppannā, dhammā anattā paccuppannā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 304]
1. 17. 37
Atītayadaniccasuttaɱ
204. Sāvatthiyaɱ:

Cakkhuɱ bhikkhave aniccaɱ atītaɱ, yadaniccaɱ [page 153] taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Sotaɱ aniccaɱ atītaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Ghānaɱ aniccaɱ atītaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Jivhā aniccā atītā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Kāyo anicco atīto, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Mano anicco atīto, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimipi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 38
Anāgatayadaniccasuttaɱ

205. Cakkhuɱ bhikkhave aniccaɱ anāgataɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ aniccaɱ anāgataɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Ghānaɱ aniccaɱ anāgataɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Jivhā aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Kāyo anicco anāgato, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Mano anicco anāgato, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 39
Paccuppannayadaniccasuttaɱ

206. Cakkhuɱ bhikkhave aniccaɱ paccuppannaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ aniccaɱ paccuppannaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Ghānaɱ aniccaɱ paccuppannaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Jivhā aniccā paccuppannā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Kāyo anicco paccuppanno, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Mano anicco paccuppanno, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
[BJT Page 306]
1. 17. 40
Atīta yaɱ dukkha suttaɱ

207. [page 154] cakkhuɱ bhikkhave dukkhaɱ atītaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ dukkhaɱ atītaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ghānaɱ dukkhaɱ atītaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Jivhā dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Kāyo dukkho atīto, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Mano dukkho atīto, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 41
Anāgata yaɱ dukkha suttaɱ

208. Cakkhuɱ bhikkhave dukkhaɱ anāgataɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ dukkhaɱ anāgataɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ghānaɱ dukkhaɱ anāgataɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Jivhā dukkhaɱ anāgataɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Kāyo dukkho anāgato, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Mano dukkho anāgato, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 42
Paccuppanna yaɱ dukkha suttaɱ

209. Cakkhuɱ bhikkhave dukkhaɱ paccuppannaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ dukkhaɱ paccuppannaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ghānaɱ dukkhaɱ paccuppannaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Jivhā dukkhā paccuppannā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Kāyo dukkho paccuppanno, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Mano dukkho paccuppanno, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 43
Atīta yadanatta suttaɱ

210. Cakkhuɱ bhikkhave anattā atītaɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ anattā atītaɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ghānaɱ dukkhaɱ atītaɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Jivhā anattā atītā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Kāyo anattā atīto, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Mano anattā atīto, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 44
Anāgata yadanatta suttaɱ

211. Cakkhuɱ bhikkhave anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ anattā anāgataɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ghānaɱ anattā anāgataɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Jivhā anattā anāgataɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Kāyo anattā anāgato, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Mano anattā anāgato, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 45
Paccuppanna yadanta suttaɱ

212. Cakkhuɱ bhikkhave anattā paccuppannaɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Sotaɱ anattā paccuppannaɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ghānaɱ anattā paccuppannaɱ, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Jivhā anattā paccuppannā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Kāyo anattā paccuppanno, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Mano anattā paccuppanno, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.
1. 17. 46
Bāhirātīta yadanicca suttaɱ

213. Rūpā bhikkhave aniccā atītā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Saddā aniccā atītā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Gandhā aniccā atītā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Rasā aniccā atītā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Phoṭṭhabbā aniccā atīto, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Dhammā anicco atīto, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 47
Bāhirānāgata yadaniccasuttaɱ

214. Rūpā bhikkhave aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na me so attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Gandhā aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Rasā aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Phoṭṭhabbā aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Dhammā aniccā anāgatā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 48
Bāhira paccuppanna yadaniccasuttaɱ

215. Rūpā bhikkhave aniccā paccuppannā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā aniccā paccuppannaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Gandhā aniccā paccuppannaɱ, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Rasā aniccā paccuppannā, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Phoṭṭhabbā aniccā paccuppanno, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Dhammā aniccā paccuppanno, yadaniccaɱ taɱ dukkhaɱ, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

[BJT Page 308]

1. 17. 49
Bāhirātīta yaɱ dukkha suttaɱ

216. [page 155] rūpā bhikkhave dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Gandhā dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Rasā dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Phoṭṭhabbā dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Dhammā dukkhā atītā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 50
Bāhirānāgata yaɱ dukkha suttaɱ

217. Rūpā bhikkhave dukkhā anāgatā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā dukkhā anāgatā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Gandhā dukkhā anāgatā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Rasā dukkhā anāgatā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Phoṭṭhabbā dukkhā anāgato, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Dhammā dukkhā anāgato, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 51
Bāhirapaccuppanna yaɱ dukkha suttaɱ

218. Rūpā bhikkhave dukkhā paccuppannā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā dukkhā paccuppannā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Gandhā dukkhā paccuppannā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Rasā dukkhā paccuppannā, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Phoṭṭhabbā dukkhā paccuppanno, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Dhammā dukkhā paccuppanno, yaɱ dukkhaɱ tadanattā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 52
Bāhirātīta yadanatta suttaɱ

219. Rūpā bhikkhave anattā atītā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā anattā atītā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Gandhā anattā atītā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Rasā anattā atītā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Phoṭṭhabbā anattā atītā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Dhammā anattā atīto, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 53
Bāhirānāgata yadanatta suttaɱ

220. Rūpā bhikkhave anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Gandhā anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Rasā anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Phoṭṭhabbā anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Dhammā anattā anāgatā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 54
Bāhirapaccuppanna yadanta suttaɱ

221. Rūpā bhikkhave anattā paccuppannā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Saddā anattā paccuppannā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Gandhā anattā paccuppannā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Rasā anattā paccuppannā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Phoṭṭhabbā anattā paccuppannā, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Dhammā anattā paccuppanno, yadanattā taɱ 'netaɱ mama, neso'hamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 55
Ajjhattāyatana aniccasuttaɱ

222. Cakkhuɱ bhikkhave aniccaɱ, sotaɱ aniccaɱ, ghānaɱ aniccaɱ, jivhā aniccā, kāyo anicco, mano anicco. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 56
Ajjhattāyatana dukkhasuttaɱ

223. Cakkhuɱ bhikkhave dukkhaɱ, sotaɱ dukkhaɱ, ghānaɱ dukkhaɱ, jivhā dukkhā, kāyo dukkho, mano dukkho. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

3. Atītānāgatā - sī

[BJT Page 310]

1. 17. 57
Ajjhattāyatana anattasuttaɱ

224. [page 156] cakkhuɱ bhikkhave anattā, sotaɱ anattā, ghānaɱ anattā, jivhā anattā, kāyo anattā, mano anattā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 58
Bāhirāyatana aniccasuttaɱ

225. Rūpā bhikkhave aniccā, saddā aniccā, gandhā aniccā, rasā aniccā, phoṭṭhabbā aniccā, dhammā aniccā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 59
Bāhirāyatana dukkhasuttaɱ

226. Rūpā bhikkhave dukkhaɱ, saddā dukkhā, gandhā dukkhā, rasā dukkhā, phoṭṭhabbā dukkhā, dhammā dukkhā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

1. 17. 60
Bāhirāyatana anattasuttaɱ

227. Rūpā bhikkhave anattā, saddā anattā, gandhā anattā, rasā anattā, phoṭṭhabbā anattā, dhammā anattā. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpesupi
Nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Saṭṭhipeyyālo samatto.
Tatruddānaɱ:

Chandenaṭṭhārasa honti atītena ca dve nava
Yadaniccāṭṭhārasa vuttā tayo ajjhattabāhirā
Peyyālo saṭṭhiko vutto buddhenādiccabandhunāti.

[BJT Page 312]

18. Samuddavaggo
1. 18. 1
Samuddasuttaɱ

228. [page 157] samuddo samuddoti bhikkhave assutavā puthujjano bhāsati neso bhikkhave ariyassa vinaye samuddo, mahā eso bhikkhave udakarāsi, mahā udakaṇṇavo. Cakkhu bhikkhave purisassa samuddo, tassa rūpamayo vego. Yo taɱ rūpamayaɱ vegaɱ sahati, ayaɱ vuccati bhikkhave atari cakkhu samuddaɱ saūmiɱ-1 sāvaṭṭaɱ sagāhaɱ sarakkhasaɱ tiṇṇo pāragato-2 thale tiṭṭhati brāhmaṇo.

Sotaɱ bhikkhave purisassa samuddo, tassa saddamayo vego. Yo taɱ saddamayaɱ vegaɱ sahati, ayaɱ vuccati bhikkhave atari sota samuddaɱ saūmiɱ sāvaṭṭaɱ sagāhaɱ sarakkhasaɱ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Ghānaɱ bhikkhave purisassa samuddo, tassa gandhamayo vego. Yo taɱ gandhamayaɱ vegaɱ sahati, ayaɱ vuccati bhikkhave atari ghāna samuddaɱ saūmiɱ sāvaṭṭaɱ sagāhaɱ sarakkhasaɱ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Jivhā bhikkhave purisassa samuddo, tassa rasamayo vego. Yo taɱ rasamayaɱ vegaɱ sahati, ayaɱ vuccati bhikkhave atari jivhā samuddaɱ saūmiɱ sāvaṭṭaɱ sagāhaɱ sarakkhasaɱ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Kāyaɱ bhikkhave purisassa samuddo, tassa phoṭṭhabbamayo vego. Yo taɱ phoṭṭhabbamayaɱ vegaɱ sahati, ayaɱ vuccati bhikkhave atari kāyo samuddaɱ saūmiɱ sāvaṭṭaɱ sagāhaɱ sarakkhasaɱ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
Mano bhikkhave purisassa samuddo, tassa dhammamayo vego. Yo taɱ dhammamayaɱ vegaɱ sahati, ayaɱ vuccati bhikkhave atari mano samuddaɱ saūmiɱ sāvaṭṭaɱ sagāhaɱ sarakkhasaɱ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.

Yo imaɱ samuddaɱ sagāhaɱ
Sarakkhasaɱ saūmibhayaɱ-3 duttaraɱ accatari
Sa vedagu vusitabrahmacariyo
Lokannagu pāragatoti vuccatīti.

1. 18. 2
Dutiya samuddasuttaɱ

229. Samuddo samuddoti bhikkhave assutavā puthujjano [page 158] bhāsati, neso bhikkhave ariyassa vinaye samuddo. Mahā eso bhikkhave udakarāsi, mahā udakaṇṇavo. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ayaɱ vuccati bhikkhave ariyassa vinaye samuddo.

1. Saumamiɱ - syā
2. Pāraɱgato - machasaɱ
3. Saumamibhayaɱ - syā.

[BJT Page 314]

Etthāyaɱ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇī pajā sadevamanussā yebhuyyena samunnā-1 tannā-2 kulakajātā guḷāguṇṭhikajātā-3 muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattatīti.

Santi bhikkhave sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ vuccati bhikkhave ariyassa vinaye samuddo etthāyaɱ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tantākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.
Santi bhikkhave ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ vuccati bhikkhave ariyassa vinaye samuddo etthāyaɱ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.
Santi bhikkhave jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ vuccati bhikkhave ariyassa vinaye samuddo etthāyaɱ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.
Santi bhikkhave kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ vuccati bhikkhave ariyassa vinaye samuddo etthāyaɱ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.
Santi bhikkhave mano viññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ayaɱ vuccati bhikkhave ariyassa vinaye samuddo etthāyaɱ sadevako loko samārako sabrahmako sassamaṇa brāhmaṇīpajā sadevamanussā yebhuyyena samunnā tannākulakajātā guḷāguṇṭhikajātā muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.

Yassa rāgo ca doso ca avijjā ca virājitā so imaɱ samuddaɱ sagāhaɱ sarakkhasaɱ saūmibhayaɱ duttaraɱ-4 accatari.

Saṅgātigo maccujaho nirūpadhi
Pahāsi dukkhaɱ apunabbhavāya
Atthaɱgato so na pamāṇameti-5
Amohayī maccurājanti brūmīti.

1. 18. 3
Bāḷisikopamasuttaɱ

230. Seyyathāpi bhikkhave bāḷisiko āmisagataɱ baḷisaɱ gambhīre udakarahade pakkhipeyya, tamenaɱ aññataro [page 159] āmisacakkhu maccho gileyya; evaɱ hi so bhikkhave maccho gilitabaḷiso-6 bāḷisikassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo bāḷisikassa. Evameva kho bhikkhave chayime baḷisā lokasmiɱ anayāya sattānaɱ, vyābādhāya-7 pāṇinaɱ. Katame cha;

Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo pāpimato.

1. Samuddā - syā
2. Kantā - syā
3. Kulagaṇṭhikajātā - machasaɱ
4. Sa ummibhayaɱ suduttaraɱ - syā
5. Napuneti - machasaɱ
6. Gilibaḷiso - syā
7. Vaḍāya - machasaɱ, syā:

[BJT Page 316]

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo pāpimato.
Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu gilitabaḷiso mārassa anayaɱ āpanno vyasanaɱ āpanno yathākāmakaraṇīyo pāpimato.

Santi ca bhikkhave-1. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaɱ na anayaɱ āpanno, na vyasanaɱ āpanno, na yathākāmakaraṇīyo na pāpimato.

Santi ca bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaɱ na anayaɱ āpanno, na vyasanaɱ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaɱ na anayaɱ āpanno, na vyasanaɱ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaɱ na anayaɱ āpanno, na vyasanaɱ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaɱ na anayaɱ āpanno, na vyasanaɱ āpanno, na yathākāmakaraṇīyo na pāpimato.
Santi ca bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaɱ vuccati bhikkhave bhikkhu na gilitabaḷiso mārassa, abhedī baḷisaɱ na anayaɱ āpanno, na vyasanaɱ āpanno, na yathākāmakaraṇīyo na pāpimatoti.

1. Santi bhikkhave - sī 1. Syā.
[BJT Page 316]

1. 18. 4
Khīrarukkhopamasuttaɱ

231. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā [page 160] vā cakkhu viññeyyesu rūpesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ, ko pana vādo adhimattānaɱ. Taɱ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi sotaviññeyyā saddā sotassa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ, ko pana vādo adhimattānaɱ. Taɱ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so atthī, yo doso so [page 161] atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi ghānaviññeyyā gandhā ghānassa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ, ko pana vādo adhimattānaɱ. Taɱ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi jivhāviññeyyā rasā jivhāya āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ, ko pana vādo adhimattānaɱ. Taɱ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ, ko pana vādo adhimattānaɱ. Taɱ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;

[BJT Page 318]

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno; tassa parittā cepi manoviññeyyā dhammā manassa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ, ko pana vādo adhimattānaɱ. Taɱ kissa hetu? Yo bhikkhave rāgo so atthi, yo doso so atthi, yo moho so atthi; yo rāgo so appahīno, yo doso so appahīno, yo moho so aphīno;

Seyyathāpi bhikkhave bīrarukkho, assattho vā nigrodho vā pilakkho-1 vā udumbaro vā daharo taruṇo komārako, tamenaɱ puriso tiṇhāya kuṭhāriyā yato yato-2 ābhindeyya, -3 āgaccheyya khīranti. Evambhante. Taɱ kissa hetu: yaɱ hi bhante khīraɱ taɱ atthīti. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ. Ko pana vādo adhimattānaɱ taɱ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi sotaviññeyyā saddā sotassa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ. Ko pana vādo adhimattānaɱ taɱ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi ghānaviññeyyā gandhā ghānassa āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ. Ko pana vādo adhimattānaɱ taɱ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi jivhāviññeyyā rasā jivhāya āpāthaɱ āgacchanti, pariyādiyantevāssa cittaɱ. Ko pana vādo adhimattānaɱ taɱ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi, yo deso so atthi, yo moho so atthi; yo rāgo so appahīno yo doso so appahīno, yo moho so appahīno; tassa parittā cepi manoviññeyyā dhammā manassa āpāthaɱ āgacchanti, pariyādiyantevāssacittaɱ. Ko pana vādo adhimattānaɱ. Taɱ kissa hetu: yo rāgo so atthī, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

1. Milakkhu - syā.
2. Ato yato - sīmu.
3. Hindeyya (aṭṭhakathā)

[BJT Page 320]

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhu viññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānaɱ. Taɱ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi sotaviññeyyā saddā sotassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānaɱ. Taɱ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi ghānaviññeyyā gandhā ghānassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānaɱ. Taɱ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi jivhāviññeyyā rasā jivhāya āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānaɱ. Taɱ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānaɱ. Taɱ kissa hetu: yo bhikkhave rāgo so natthi. Yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno.

Seyyathāpi bhikkhave khīrarukkho assattho vā nigrodho vā pilakkho vā udumbaro vā sukkho kolāpo therovassiko, tamenaɱ puriso tiṇhāya kuṭhāriyā yato yato ābhindeyya, āgaccheyya khīranti. [page 162] no hetaɱ bhante. Taɱ kissa hetu: yaɱ hi bhante khīraɱ taɱ natthīti. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānāɱ. Taɱ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.

Yassa kassaci bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi sotaviññeyyā saddā sotassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānāɱ. Taɱ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.

Yassa kassaci bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi ghānaviññeyyā gandhā ghānassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānāɱ. Taɱ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.

[BJT Page 322]

Yassa kassaci bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi jivhāviññeyyā rasā jivhāya āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānāɱ. Taɱ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.

Yassa kassaci bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānāɱ. Taɱ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno.

Yassa kassaci bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi; yo rāgo so pahīno, yo doso so pahīno yo moho so pahīno; tassa adhimattā cepi manoviññeyyā dhammesu manassa āpāthaɱ āgacchanti, nevassa cittaɱ pariyādiyanti, ko pana vādo parittānāɱ. Taɱ kissa hetu: yo rāgo so natthi, yo doso so natthī, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno yo moho so pahīnoti.

1. 18. 5
Koṭṭhitasuttaɱ

232. Ekaɱ samayaɱ āyasmā sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca:
Kinnu kho āvuso sāriputta cakkhu rūpānaɱ saññojanaɱ rūpā cakkhussa saññojanaɱ, sotaɱ saddānaɱ saññojanaɱ saddā sotassa saññojanaɱ, ghānaɱ gandhānaɱ saññojanaɱ gandhā ghānassa saññojanaɱ, jivhā rasānaɱ saññojanaɱ rasā jivhāya [page 163] saññojanaɱ, kāyo phoṭṭhabbānaɱ saññojanaɱ phoṭṭhabbā kāyassa saññojanaɱ, mano dhammānaɱ saññojanaɱ, dhammā manassa saññojananti?

Na kho āvuso koṭṭhita, cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ. Sota saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Ghāna ghandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Kāyo phoṭṭhabbānaɱ saññojanaɱ, na phoṭṭhabbā kāyassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

[BJT Page 324]

Seyyathāpi āvuso kāḷo ca balivaddo-1 odāto ca balivaddo ekena dāmena vā yottena vā saɱyuttā assu, yo nu kho evaɱ vadeyya: kāḷo balivaddo odātassa balivaddassa saññojanaɱ, odāto balivaddo kāḷassa balivaddassa saññojananti. Sammā nu kho so vadamāno vadeyyāti. No hetaɱ āvuso. Na kho āvuso kāḷo balivaddo odātassa balivaddassa saññojanaɱ, napi odāto balivaddo kāḷassa balivaddassa saññojanaɱ, yena ca kho te ekena dāmena vā yottena vā saɱyuttā, taɱ tattha saññejanaɱ.

Evameva kho āvuso na cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ. Na sotaɱ saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na ghānaɱ gandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Cakkhuɱ vā āvuso rūpānaɱ saññojanaɱ abhavissa, rūpā vā cakkhussa saññojanaɱ abhavissa, na idaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na cakkhu rūpānaɱ saññojanaɱ na rūpā cakkhussa [page 164] saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Sotaɱ vā āvuso saddānaɱ saññojanaɱ abhavissa, saddā vā sotassa saññojanaɱ abhavissa, na idaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na sota saddānaɱ saññojanaɱ na saddā sotassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Ghānaɱ vā āvuso gandhānaɱ saññojanaɱ abhavissa, gandhā vā ghānassa saññojanaɱ abhavissa, na idaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na ghānaɱ gandhānaɱ saññojanaɱ na gandhā ghānassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.

Jivhā vā āvuso rasānaɱ saññojanaɱ abhavissa, rasā vā jivhāya saññojanaɱ abhavissa, na idaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na jivhā rasānaɱ saññojanaɱ na rasā jivhāya saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Kāyo vā āvuso phoṭṭhabbānaɱ saññojanaɱ abhavissa, phoṭṭhabbā vā kāyassa saññojanaɱ abhavissa, na idaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na kāyo phoṭṭhabbānaɱ saññojanaɱ na phoṭṭhabbā kāyassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.
Mano vā āvuso dhammānaɱ saññojanaɱ abhavissa, dhammā vā manassa saññojanaɱ abhavissa, na idaɱ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho āvuso na mano dhammānaɱ saññojanaɱ na dhammā manassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ, tasmā brahmacariyavāso paññāyati sammādukkhayāya.

Tadamināpetaɱ āvuso pariyāyena veditabbaɱ: yathā na cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na sota saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na ghāna gandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

1. Balibaddo - machasaɱ

[BJT Page 326]

Saɱvijjati kho āvuso bhagavato cakkhu, passati bhagavā cakkhunā rūpaɱ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saɱvijjati kho āvuso bhagavato sota, passati bhagavā sotena saddaɱ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saɱvijjati kho āvuso bhagavato ghāna, passati bhagavā ghānena gandhaɱ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saɱvijjati kho āvuso bhagavato jivhā, sāyati bhagavā jivhāya rasaɱ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.
Saɱvijjati kho āvuso bhagavato mano, jānāti bhagavā [page 165] manasā dhammaɱ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Iminā kho etaɱ āvuso pariyāyena veditabbaɱ: yathā na cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na sota saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

Na ghāna gandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

Na jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

Na kāyo phoṭṭhabbānaɱ saññojanaɱ, na phoṭṭhabbā kāyassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

Na mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojananti.

[BJT Page 326]
1. 18. 6
Kāmabhusuttaɱ

233. Ekaɱ samayaɱ āyasmā ca ānando āyasmā ca kāmabhu kosambiyaɱ viharanti ghositārāme. Atha kho āyasmā kāmabhusāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā kāmabhu āyasmantaɱ ānandaɱ etadavoca:

Kinnu kho āvuso ānanda cakkhu rūpānaɱ saññojanaɱ rūpā cakkhussa saññojanaɱ, sotaɱ saddānaɱ saññojanaɱ saddā sotassa saññojanaɱ, ghānaɱ gandhānaɱ saññojanaɱ gandhā ghānassa saññojanaɱ, jivhā rasānaɱ saññojanaɱ rasā jivhāya saññojanaɱ, kāyo phoṭṭhabbānaɱ saññojanaɱ phoṭṭhabbā kāyassa saññojanaɱ, mano dhammānaɱ saññojanaɱ, dhammā manassa saññojananti?

Na kho āvuso kāmabhu, cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ. Sota saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Ghāna gandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Kāyo phoṭṭhabbānaɱ saññojanaɱ, na phoṭṭhabbā kāyassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

[BJT Page 328]

[page 166] seyyathāpi āvuso kāḷo ca balivaddo odāto ca balivaddo ekena dāmena vā yottena vā saɱyuttā assu, yo nu kho evaɱ vadeyya: kāḷo balivaddo odātassa balivaddassa saññojanaɱ, odāto balivaddo kāḷassa balivaddassa saññojananti. Sammā nu kho so vadamāno vadeyyāti. No hetaɱ āvuso. Na kho āvuso kāḷo balivaddo odātassa balivaddassa saññojanaɱ, napi odāto balivaddo kāḷassa balivaddassa saññojanaɱ, yena ca kho te ekena dāmena vā yottena vā saɱyuttā, taɱ tattha saññejanaɱ.

Evameva kho āvuso na cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ. Na sota saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na ghāna gandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ. Yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojananti.

1. 18. 7
Udāyīsuttaɱ

234. Ekaɱ samayaɱ āyasmā ca ānando āyasmā ca udāyī kosambiyaɱ viharanti ghositārāme. Atha kho āyasmā udāyīsāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā udāyī āyasmantaɱ ānandaɱ etadavoca:

Yatheva nu kho-1 āvuso ānanda ayaɱ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito, itipāyaɱ-2 kāyo anattāti. Sakkā evamevaɱ viññāṇampidaɱ-3 ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātuɱ itipidaɱ viññāṇaɱ anattāti.

Yatheva kho āvuso udāyī ayaɱ kāyo bhagavatā aneka pariyāyena akkhāto vivaṭo pakāsito, itipāyaɱ kāyo anattāti, sakkā evameva viññāṇampidaɱ ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātuɱ itipidaɱ viññāṇaɱ anattāti.

1. Yathevannukho - sī 1. 2.
2. Itipi ayaɱ - sī 1, 2.
3. Viññāṇampi - sī 1, 2.

[BJT Page 330]

Cakkhuñcāvuso paṭicca rūpe vuppajjati cakkhuviññāṇanti, [page 167] evamāvusoti. Yo cāvuso hetu yo ca paccayo cakkhuviññāṇassa uppādāya-1 so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesā-2 nirujejhayya, api nū kho cakkhuviññāṇaɱ paññāyethāti. No hetaɱ āvuso. Imināpi kho etaɱ āvuso pariyāyena bhagavatā akkhātaɱ vivaṭaɱ pakāsitaɱ: itipidaɱ viññāṇaɱ anattāti.

Sotañcāvuso paṭicca sadde vuppajjati sotaviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo sotaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesā nirujejhayya, api nū kho sotaviññāṇaɱ paññāyethāti. No hetaɱ āvuso. Imināpi kho etaɱ āvuso pariyāyena bhagavatā akkhātaɱ vivaṭaɱ pakāsitaɱ: itipidaɱ viññāṇaɱ anattāti.

Ghānañcāvuso paṭicca gandhe vuppajjati ghānaviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo ghānaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesā nirujejhayya, api nu kho ghānaviññāṇaɱ paññāyethāti. No hetaɱ āvuso. Imināpi kho etaɱ āvuso pariyāyena bhagavatā akkhātaɱ vivaṭaɱ pakāsitaɱ: itipidaɱ viññāṇaɱ anattāti.

Jivhañcāvuso paṭicca rase vuppajjati jivhāviññāṇanti, evamāvusoti. Yo cāvuso hetu yo ca paccayo jivhāviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesā nirujejhayya, api nū kho jivhāviññāṇaɱ paññāyethāti. No hetaɱ āvuso. Imināpi kho etaɱ āvuso pariyāyena bhagavatā akkhātaɱ vivaṭaɱ pakāsitaɱ: itipidaɱ viññāṇaɱ anattāti.

Kāyañcāvuso paṭicca phoṭṭhabbe vuppajjati kāyaviññāṇanti, evamāvusoti. Yo vāvuso hetu yo ca paccayo kāyaviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesā nirujejhayya, api nū kho kāyaviññāṇaɱ paññāyethāti. No hetaɱ āvuso. Imināpi kho etaɱ āvuso pariyāyena bhagavatā akkhātaɱ vivaṭaɱ pakāsitaɱ: itipidaɱ viññāṇaɱ anattāti.

Manañcāvuso paṭicca dhamme vuppajjati manoviññāṇanti, evamāvusoti. Yo vāvuso hetu yo ca paccayo manoviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesā nirujejhayya, api nū kho manoviññāṇaɱ paññāyethāti. No hetaɱ āvuso. Imināpi kho etaɱ āvuso pariyāyena bhagavatā akkhātaɱ vivaṭaɱ pakāsitaɱ: itipidaɱ viññāṇaɱ anattāti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno tiṇhaɱ kuṭhāriɱ ādāya vanaɱ paviseyya, so tattha passeyya mahantaɱ kadalikkhandhaɱ ujukaɱ navaɱ akukkukajātaɱ-3. Tamenaɱ mūle [page 168] jindeyya mūle chetvā agge chindeyya agge jetvā pattaɱ vaṭṭiɱ vinibbhujeyya-4. , So tattha pheggumpi nādhigaccheyya. Kuto sāraɱ.

Evameva kho āvuso bhikkhu chassu phassāyatanesu neva attānaɱ nāttaniyaɱ samanupassati, so evaɱ asamanupassanto na kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattaññeva parinibbāyati. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

-------------------------
1. Upādāya - syā
2. Apariseso - sī 1, 2.
3. Akukkuṭakajātaɱ - syā
4. Vinibbhujjeyya - sī 1, 2.
Vinibbhajjeyya - syā

[BJT Page 332]

1. 18. 8
Ādittapariyāyasuttaɱ

235. Ādittapariyāyaɱ vo bhikkhave dhammapariyāyaɱ desissāmi. Taɱ suṇātha. Katamo ca bhikkhave ādittāpariyāyo dhammapariyāyo? Varaɱ bhikkhave tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaɱ sampalimaṭṭhaɱ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho. Nimittassādagathitaɱ-1 vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya anubyañjanassādagathitaɱ vā, tasmiɱ ce samaye kālaɱ kareyya, ṭhānametaɱ vijjati yaɱ dvinnaɱ gatīnaɱ aññataraɱ gatiɱ gaccheyya nirayaɱ vā tiracchānayoniɱ vā. Imaɱ khvāhaɱ bhikkhave ādīnavaɱ disvā evaɱ vadāmi.

Varaɱ bhikkhave tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhutena sotindriyaɱ sampalimaṭṭhaɱ, na tveva sotaviññeyyesu saddesu anubyañjanaso nimittaggāho. Nimittassādagathitaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya anubyañjanassāda gathitaɱ vā, tasmiɱ ce samaye kālaɱ kareyya, ṭhānametaɱ vijjati yaɱ dvinnaɱ gatīnaɱ aññataraɱ gatiɱ gaccheyya nirayaɱ vā tiracchānayoniɱ vā. Imaɱ khvāhaɱ bhikkhave ādīnavaɱ disvā evaɱ [page 169] vadāmi.

Varaɱ bhikkhave tiṇhena nikhādanena ādittena sampajjalitena sajotibhutena ghānindriyaɱ sampalimaṭṭhaɱ, na tveva ghānaviññeyyesu gandhesu anubyañjanaso nimittaggāho. Nimittassādagathitaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya anubyañjanassādagathitaɱ vā, tasmiɱ ce samaye kālaɱ kareyya, ṭhānametaɱ vijjati yaɱ dvinnaɱ gatīnaɱ aññataraɱ gatiɱ gaccheyya nirayaɱ vā tiracchānayoniɱ vā. Imaɱ khvāhaɱ bhikkhave ādīnavaɱ disvā evaɱ vadāmi.

Varaɱ bhikkhave tiṇhena khurena ādittena sampajjalitena sajotibhutena jivhindriyaɱ sampalimaṭṭhaɱ, natveva jivhāviññeyyesu rasesu anubyañjanaso nimittaggāho. Nimittassādagathitaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya anubyañjanassāda gathitaɱ vā, tasmiɱ ce samaye kālaɱ kareyya, ṭhānametaɱ vijjati yaɱ dvinnaɱ gatīnaɱ aññataraɱ gatiɱ gaccheyya nirayaɱ vā tiracchānayoniɱ vā. Imaɱ khvāhaɱ bhikkhave ādīnavaɱ disvā evaɱ vadāmi.

1. Gadhitaɱ - syā

[BJT Page 334]

Varaɱ bhikkhave tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaɱ sampalimaṭṭhaɱ, na tveva kāyaviññeyyesu phoṭṭhabbesu anubyañjanaso nimittaggāho. Nimittassādagathitaɱ vā bhikkhave viññāṇaɱ tiṭṭhamānaɱ tiṭṭheyya anubyañjanassāda gathitaɱ vā, tasmiɱ ce samaye kālaɱ kareyya, ṭhānametaɱ vijjati yaɱ dvinnaɱ gatīnaɱ aññataraɱ gatiɱ gaccheyya nirayaɱ vā tiracchānayoniɱ vā. Imaɱ khvāhaɱ bhikkhave ādīnavaɱ disvā evaɱ vadāmi.

Caraɱ bhikkhave sottaɱ-1 sottaɱ kho panāhaɱ bhikkhave vañjhaɱ-2 jīvitānaɱ vadāmi, aphalaɱ jīvitānaɱ vadāmi, momuhaɱ jīvitānaɱ vadāmi. Na tveva tathārūpe vitakke vitakkeyya yathārūpānaɱ vitakkānaɱ vasaɱgato saṅghaɱ bhindeyya. Imaɱ khvāhaɱ [page 170] bhikkhave ādīnavaɱ disvā evaɱ vadāmi.

Tatra bhikkhave sutavā ariyasāvako iti paṭisañcikkhati: tiṭṭhatu tāva tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaɱ samphalimaṭṭhaɱ, handāhaɱ idameva manasikaromi, 'iti cakkhuɱ aniccaɱ, rūpā aniccā, cakkhuviññāṇaɱ aniccaɱ, cakkhu samphasso anicco, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ.
Tiṭṭhatu tāva tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhutena sotindriyaɱ samphalimaṭṭhaɱ, handāhaɱ idameva manasikaromi, 'iti sotaɱ aniccaɱ, saddā aniccā, sotaviññāṇaɱ aniccaɱ, sotasamphasso anicco, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ'.
Tiṭṭhatu tāva tiṇhena nikhādanena ādittena sampajjalitena sajotibhutena ghānindriyaɱ samphalimaṭṭhaɱ, handāhaɱ idameva manasikaromi: 'iti ghānaɱ aniccaɱ, gandhā aniccā, ghānaviññāṇaɱ aniccaɱ, ghānasamphasso anicco, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ'.

Tiṭṭhatu tāva tiṇhena khurena ādittena sampajjalitena sajotibhutena jivhindriyaɱ samphalimaṭṭhaɱ, handāhaɱ idameva manasikaromi: 'iti jivhā aniccā, rasā aniccā, jivhāviññāṇaɱ aniccaɱ, jivhāsamphasso anicco, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ'.

1. Sutataɱ - sī 1, 2.
2. Vajjaɱ - syā.

[BJT Page 336]

Tiṭṭhatu tāva tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaɱ samphalimaṭṭhaɱ, handāhaɱ idameva manasikaromi, 'iti kāyo anicco, phoṭṭhabbā [page 171] aniccā, kāyaviññāṇaɱ aniccaɱ, kāyasamphasso anicco, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ'.

Tiṭṭhatu tāva sottaɱ handāhaɱ idameva manasikaromi 'iti mano anicco, dhammā aniccā, manoviññāṇaɱ aniccaɱ, manosamphasso anicco, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tampi aniccaɱ'.

Evaɱ passaɱ bhikkhu sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaɱ sotasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaɱ ghānasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaɱ jivhāsamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.
Evaɱ passaɱ bhikkhu sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. Ayaɱ kho bhikkhave ādittapariyāyo dhammapariyāyoti.

1. 18. 9
Hatthapādupamasuttaɱ

236. Hatthesu bhikkhave sati ādānanikkhepanaɱ paññāyati. Pādesu sati abhikkamapaṭikkamo paññāyati. Pabbesu sati sammiñjana-1 pasāraṇaɱ paññāyati. Kucchismiɱ sati jighacchā pipāsā paññāyati. Evameva kho bhikkhave cakkhusmiɱ sati cakkhusamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. -2
Sotasmiɱ sati sotasamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Ghānasmiɱ sati ghānasamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Kāyasmiɱ sati kāyasamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Manasmiɱ sati manosamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ.
Hatthesu bhikkhave asati ādānanikkhepanaɱ na paññāyati, pādesu asati abhikkamapaṭikkamo na paññāyati, pabbesu asati sammiñjana pasāraṇaɱ na paññāyati, kucchismiɱ asati jighacchā pipāsā na paññāyati. Evameva kho bhikkhave cakkhusmiɱ asati cakkhusamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ.
Sotasmiɱ asati sotasamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Ghānasmiɱ asati ghānasamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Jivhāya asati jivhāsamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Kāyasmiɱ asati kāyasamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Manasmiɱ asati manosamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ.
1. Samiñjana - machasaɱ
2. Sukhadukkhaɱ - syā.

[BJT Page 338]
1. 18. 10
Dutiyahatthapādupamasuttaɱ

237. Hatthesu bhikkhave sati ādānanikkhepanaɱ hoti. Pādesu sati abhikkamapaṭikkamo hoti. Pabbesu sati sammiñjanapasāraṇaɱ hoti.
Kucchismiɱ sati jighacchā pipāsā hoti. Evameva kho bhikkhave cakkhusmiɱ sati cakkhusamphassapaccayā [page 172] uppajjati ajjhattaɱ sukhaɱ dukkhaɱ.
Sotasmiɱ sati sotasamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Ghānasmiɱ sati ghānasamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Kāyasmiɱ sati kāyasamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ. Manasmiɱ sati manosamphassapaccayā uppajjati ajjhattaɱ sukhaɱ dukkhaɱ.
Hatthesu bhikkhave asati ādānanikkhepanaɱ na paññāyati, pādesu asati abhikkamapaṭikkamo na paññāyati, pabbesu asati sammiñjana pasāraṇaɱ na paññāyati, kucchismiɱ asati jighacchā pipāsā na paññāyati. Evameva kho bhikkhave cakkhusmiɱ asati cakkhusamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ.
Sotasmiɱ asati sotasamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Ghānasmiɱ asati ghānasamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Jivhāya asati jivhāsamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Kāyasmiɱ asati kāyasamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ. Manasmiɱ asati manosamphassapaccayā nūpajjati ajjhattaɱ sukhaɱ dukkhaɱ.
Samuddavaggo aṭṭhārasamo-1.

Tatruddānaɱ:

Dve samuddā bāḷisiko khīrarukkhena koṭṭhito
Kāmabhu udāyī ceva ādittena ca aṭṭhamaɱ
Hatthapādūpamā dveti vaggo tena pavuccati.

1. Samanto - sī 1, 2.

[BJT Page 340]
19. Āsivisavaggo
1. 19. 1

Āsivisopamasuttaɱ
238. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti. Te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Seyyathāpi bhikkhave cattāro āsivisā-1. Uggatejā ghoravisā. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo-2, tamenaɱ evaɱ vadeyyuɱ: "ime te ambho purisa, cattāro āsivisā uggatejā ghoravisā [page 173] kālenakālaɱ vuṭṭhāpetabbā, kālena kālaɱ nahāpetabbā, -3 kālena kālaɱ bhojetabbā, kālena kālaɱ saɱvesetabbā, -4 yadā ca kho te ambho purisa maraṇaɱ vā nigacchasi-5. Maraṇamattaɱ vā dukkhaɱ: yante ambho, purisa karaṇīyaɱ taɱ karohī" ti.

Atha kho so bhikkhave puriso bhīto catunnaɱ āsivisānaɱ uggatejānaɱ ghoravisānaɱ yena vā tena vā palāyetha, tamenaɱ evaɱ vadeyyuɱ: ime te-6 ambho purisa, pañcavadhakā paccatthikā piṭṭhito piṭṭhito anubaddho-7. Yattheva naɱ passissāma tattheva jīvitā voropessāmāti; yante ambho purisa karaṇīyaɱ taɱ karehīti. Atha kho so bhikkhave puriso bhīto catunnaɱ āsivisānaɱ uggatejānaɱ ghoravisānaɱ, bhīto pañcannaɱ vadhakānaɱ paccatthikānaɱ yena vā tena vā palāyetha.

Tamenaɱ evaɱ vadeyyuɱ: ayaɱ te ambho purisa chaṭṭho antaracaro vadhako ukkhittāsiko piṭṭhito piṭṭhito anubaddho yattheva naɱ passissāmi tattheva siro pātessāmīti-8. Yante ambho purisa karaṇīyaɱ taɱ karohīti. Atha kho so bhikkhave puriso bhīto catunnaɱ āsivisānaɱ uggatejānaɱ ghoravisānaɱ, bhīto pañcannaɱ vadhakānaɱ paccatthikānaɱ bhīto, chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa yena vā tena vā palāyetha.

-------------------------
1. Āsivisā - syā
2. Dukkhappaṭikūlo - machasaɱ, dukkhapaṭikulo - syā
3. Nahāpetabbā - machasaɱ syā, sī2
4. Pavesetabbā - sya. [PTS]
5. Nigacchissati - sī 1. 2.
6. Ime kho - machasaɱ
7. Anubandhā - sīmu. Machasaɱ
8. Pātissāmi -sī 1. 2.

[BJT Page 342]
So passeyya suññaɱ gāmaɱ: yaññadeva gharaɱ paviseyya rittakaññeva paviseyya, tucchakaññeva paviseyya, suññakaññeva paviseyya, yaññadeva bhājanaɱ parimaseyya, rittakaññeva parimaseyya, tucchakaññeva parimaseyya, suññakaññeva parimaseyya. Tamenaɱ evaɱ vadeyyuɱ: idānambho purisa, imaɱ suññaɱ gāmaɱ corā gāmaghātakā vadhissantī, -1. Yanne ambho purisa, karaṇīyaɱ taɱ karohīti.

[page 174]
Atha kho so bhikkhave puriso bhīto catunnaɱ āsivisānaɱ uggatejānaɱ ghoravisānaɱ, bhīto pañcannaɱ vadhakānaɱ paccatthikānaɱ, bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa, bhīto corānaɱ gāmaghātakānaɱ yena vā tena vā palāyetha. So passeyya mahantaɱ udakaṇṇavaɱ, orimaɱtīraɱ sāsaṅkaɱ sappaṭibhayaɱ pārimaɱtīraɱ khemaɱ appaṭibhayaɱ, natthassa-2. Nāvā santāraṇī uttarasetu vā aparāparaɱ-3. Gamanāya.

1. Pavisanti - machasaɱ
2. Na cassa sī - 1, 2.
3. Apārāpāraɱ - machasaɱ. Apārapāraɱ sī2.

Atha kho bhikkhave tassa purisassa evamassa: 'ayaɱ kho mahā udakaṇṇavo, orimañca tīraɱ sāsaṅkaɱ sappaṭibhayaɱ, pārimaɱtīraɱ khemaɱ appaṭibhayaɱ; natthi ca nāvā santāraṇī uttarasetu vā aparāparaɱ gamanāya, yannūnāhaɱ tiṇakaṭṭhasākhāpalāsaɱ saɱkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ gaccheyyanti. ' Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaɱ saɱkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ gaccheyya, tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.

Upamā kho myāyaɱ bhikkhave, katā atthassa viññāpanatthāya, ayañcevettha attho: cattāro āsivisā ugganatejā ghoravisāti kho bhikkhave, catunnetaɱ-4 mahābhūtānaɱ adhivacanaɱ, paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā.
Pañca vadhakā paccatthikāti kho bhikkhave, pañcannetaɱ-5. Upādānakkhandhānaɱ adhivacanaɱ, seyyathīdaɱ: rūpupādānakkhandhassa, vedanūpādānakkhandhassa, saññūpādānakkhandhassa, saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassa. Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave, nandirāgassetaɱ adhivacanaɱ. Suñño gāmoti kho bhikkhave, channetaɱ-6. Ajjhattikānaɱ āyatanānaɱ adhivacanaɱ.

4. Catunnaɱ sī-2
5. Pañcannaɱ - sī 2
6. Channaɱ - sī 2.

[BJT Page 344]

Cakkhuto cepi naɱ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva [page 175] khāyati, suññakaññeva khāyati.
Sotato cepi naɱ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Ghānato cepi naɱ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Jivhāto cepi naɱ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Kāyako cepi naɱ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
Manato cepi naɱ bhikkhave paṇḍito vyatto medhāvi upaparikkhati, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.

Corā gāmaghātakāti kho bhikkhave, channetaɱ bāhirānaɱ āyatanānaɱ adhivacanaɱ. Cakkhu bhikkhave haññati manāpāmanāpesu rūpesu, sotaɱ haññati manāpāmanāpesu saddesu, ghānaɱ haññati manāpāmanāpesu gandhesu, jivhā haññati manāpāmanāpesu rasesu, kāyo haññatī manāpāmanāpesu phoṭṭhabbesu. Mano haññati manāpāmanāpesu dhammesu.

Mahāudakaṇṇavoti kho bhikkhave, catunnetaɱ oghānaɱ adhivacanaɱ: kāmoghassa, bhavoghassa, diṭṭhoghassa, avijjoghassa. Orimaɱ tīraɱ sāsaṅkaɱ sappaṭibhayanti kho bhikkhave sakkāyassetaɱ adhivacanaɱ. Pārimaɱ tīraɱ khemaɱ appaṭibhayanti kho bhikkhave, nibbānassetaɱ adhivacanaɱ. Kullanti kho bhikkhave, ariyassetaɱ aṭṭhaṅgikassa maggassa adhivacanaɱ, seyyathīdaɱ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa, sammāājīvassa, sammāvāyāmassa, sammāsatiyā, sammāsamādhissa. Hatthehi ca pādehi ca vāyamamānoti kho bhikkhave viriyārambhassetaɱ adhivacanaɱ. Tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti kho bhikkhave, arahato etaɱ adhivacananti.

1. 19. 2
Rathūpamasuttaɱ

239. Tīhi bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaɱ khayāya. Katamehi tīhi: indriyesu guttadvāro hoti, bhojane mattaññū, jāgariyaɱ anuyutto.

[page 176] kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti.
Idha bhikkhave, bhikkhu cakkhunā rūpaɱ disvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati.
[BJT Page 346]

Sotena saddaɱ sutvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati sotandriyaɱ, sotindriye saɱvaraɱ āpajjati.
Ghānena gandhaɱ ghāyitvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ ghānīndriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati ghānīndriyaɱ, ghānīndriye saɱvaraɱ āpajjati.
Jivhāya rasaɱ sāyitvā na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati jivhindriyaɱ, jivhatindriye saɱvaraɱ āpajjati.
Manasā dhammaɱ viññāya na nimitataggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati.

Seyyathāpi bhikkhave, subhumiyaɱ cātummahāpathe ājaññaratho yutto assa-1. Odhastapatodo: -2. Tamenaɱ dakkho yoggācariyo assadammasārathī abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaɱ gahetvā yenicchakaɱ yadicchakaɱ sāreyyapi paccāsāreyyapi evameva kho bhikkhave, bhikkhu imesaɱ channaɱ indriyānaɱ ārakkhāya sikkhati. Saññamāya sikkhati, damāya sikkhati, upasamāya sikkhati, evaɱ kho bhikkhave, bhikkhu indriyesu guttadvāro hoti.

Kathañca bhikkhave, bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhāyoniso āhāraɱ āhāreti: 'neva davāya na madāya na maṇḍanāya na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaɱ paṭihaṅkhāmi, navañca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā' ti. [page 177] seyyathāpi bhikkhave, puriso vaṇaɱ-3. Ālimpeyya. Yāvadeva ropanatthāya-4. Seyyathā vā pana akkhaɱ abbhañjeyya yāvadeva bhārassa nitraṇatthāya; evameva kho bhikkhave bhikkhu paṭisaṅkhāyoniso āhāraɱ āhāreti. Neva davāya na madāya na maṇḍanāya, na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsuparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaɱ paṭihaṅkhāmi, navañca vedanaɱ na uppādessimi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaɱ kho bhikkhave, bhikkhu bhojane mattaññū hoti.

Kathañca bhikkhave, bhikkhu jāgariyaɱ anuyutto hoti: idha bhikkhave, bhikkhu divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti.

1. Assa ṭhito - syā, machasaɱ
2. Odhatapatodo - syā
3. Ṇaṇaɱ - syā.
4. Ropanatthāya - sī 1, 2.

[BJT Page 348]

Rattiyā paṭhamaɱ yāmaɱ caṅkamena nissajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā. Rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti. Evaɱ kho bhikkhave, bhikkhu jāgariyaɱ anuyutto hoti. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati; yoni cassa āraddhā hoti āsavānaɱ khayāyāti.

1. 19. 3
Kummopamasuttaɱ

240. Bhutapubbaɱ bhikkhave, kummo kacchapo sāyanhasamayaɱ anunadītīre gocarapasuto ahosi; sigālopi kho bhikkhave sāyanhasamayaɱ anunadītīre gocarapasuto hoti. Addasā kho bhikkhave kummo kacchapo sigālaɱ duratova gocarapasutaɱ, disvāna soṇḍi pañcamāni [page 178] aṅgāni sake kapāle samodahitvā appossukko tuṇhī bhuto saɱkasāyati-1. Sigālopi kho bhikkhave addasa kummaɱ kacchapā duratova, -2. Disvāna yena kummo kacchapo tenupasaṅkami, upasaṅkamitvā kummaɱ kacchapaɱ paccupaṭṭhito ahosi; yadāyaɱ kummo kacchapo soṇaḍipañcamānaɱ aṅgānaɱ aññataraɱ vā aññataraɱ vā aṅgaɱ abhininnāmessati, tattheva naɱ gahetvā uddālitvā khādissāmīti. Yadā kho bhikkhave kummo kacchapo soṇḍipañcamānaɱ aṅgānaɱ aññataraɱ vā aññataraɱ vā aṅgaɱ na abhininnāmesi, atha sigālo kummamhā nibbijja pakkami. Otāraɱ alabhamāno.

Evameva kho bhikkhave tumhepi māro pipāmā satataɱ samitaɱ paccupaṭṭhito; 'appevanāmāhaɱ imesaɱ cakkhuto vā otāraɱ labheyyaɱ, sotato vā otāraɱ labheyyaɱ, ghānato vā otāraɱ labheyyaɱ, jivhāto vā otāraɱ labheyyaɱ, kāyato vā otāraɱ labheyyaɱ, manato vā otāraɱ labheyyaɱ' nti.

Tasmātihabhikkhave indriyesu guttadvārā viharatha,

Cakkhunā rūpaɱ disvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjatha, rakkhatha cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjatha.

1. Saɱkalāyati - aṭṭhakathā.
2. Duratova gocarapasutaɱ - machasaɱ, syā.

[BJT Page 350]

Sotena saddaɱ sutvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjatha, rakkhati sotandriyaɱ, sotindriye saɱvaraɱ āpajjatha.
Ghānena gandhaɱ ghāyitvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjatha, rakkhati ghānindriyaɱ, ghānandriye saɱvaraɱ āpajjatha.
Jivhāya rasaɱ sāyitvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjatha, rakkhati jivhindriyaɱ, jivhandriye saɱvaraɱ āpajjatha.
Kāyena phoṭṭhabbaɱ phusitvā mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjatha, rakkhati kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjatha.
Manasā dhammaɱ viññāya mā nimitataggāhino ahuvattha, mānubyañjanaggāhino, yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjatha, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjatha.
Yato kho tumhe bhikkhave, indriyesu guttadvārā viharissatha, atha tumhehipi māro pāpimā nibbijja pakkamissati otāraɱ alabhamāno kummambhāva sigāloti.

[page 179] kummova aṅgāni sake kapāle
Samodahaɱ bhikkhu mano vitakke
Anissito aññamaheṭhayāno
Parinibbuto na upavadeyya kañciti.

1. 19. 4
Dārukkhandhopamasuttaɱ

241. Ekaɱ samayaɱ bhagavā ayojjhāyaɱ-1 viharati gaṅgāya nadiyā tīre, addasā kho bhagavā mahantaɱ dārukkhandhaɱ gaṅgāya nadiyā sotena vuyhamānaɱ, disvāna bhikkhū āmantesi, passatha no tumhe bhikkhave amuɱ mahantaɱ dārukkhandhaɱ gaṅgāya nadiyā sotena vuyhamānanti? Evambhante.

Sace kho bhikkhave dārukkhandho na orimaɱ tīraɱ upagacchati, na pārimaɱ tīraɱ upagacchati, na majjhe saɱsīdissati, na thale ussīdissati na manussaggāho bhavissati, na amanussaggāho bhavissati, na āvaṭṭaggāho bhavissati, na antopūti bhavissati: evaɱ hi so bhikkhave dārukkhandho samuddaninno bhavissati, samuddapoṇo samuddapabhāro. Taɱ kissa hetu, samuddaninno bhikkhave, gaṅgāya nadiyā soto, samuddapoṇo, samuddapabbhāro.

Evameva kho bhikkhave sace tumhepi na orimaɱ tīraɱ upagacchatha-2 na pārimaɱ tīraɱ upagacchatha na majjhe saɱsīdissatha, na thale ussīdissatha, na manussaggāhā hessatha-3. Na amanussaggāhā hessatha, na āvaṭṭaggāhā hessatha, na antopūti bhavissatha. Evaɱ [page 180] tumhe bhikkhave nibbānaninnā bhavissatha, nibbānapoṇā nibbānapabbhārā. Taɱ kissa hetu: nibbānaninnā bhikkhave sammādiṭṭhi, nibbānapoṇā, nibbānapabbhārāti.

1. Kosambīyaɱ - machasaɱ
2. Upagacchittha - sī 1
3. Gahessati - machasaɱ

[BJT Page 352]

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: kinnu kho bhante orimaɱtīraɱ? Kiɱ pārimaɱtīraɱ? Ko majjhe saɱsādo?-1. Ko thale ussādo? Ko manussaggāho? Ko amanussaggāho? Ko āvaṭṭaggāho? Ko antopūtibhāvoti?

Orimaɱtīranti kho bhikkhu, channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ, pārimaɱtīranti kho bhikkhu channetaɱ bāhirānaɱ āyatanānaɱ adhivacanaɱ. Majjhe saɱsādoti kho bhikkhu, nandirāgassetaɱ adhivacanaɱ. Thale ussādoti kho bhikkhu asmimānassetaɱ adhivacanaɱ. Katamo ca bhikkhu manussaggāho, idha bhikkhu gihīhi saɱsaṭṭho viharati sahanandi sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kicca karaṇīyesu attanā voyogaɱ āpajjati, ayaɱ vuccati bhikkhu, manussaggāho. Katamo ca bhikkhu, amanussaggāho: idha bhikkhu ekacco aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro vā' ti. Ayaɱ vuccati bhikkhū amanussaggāho. Āvaṭṭaggāhoti kho bhikkhu, pañcannetaɱ kāmaguṇānaɱ adhivacanaɱ, katamo ca bhikkhu antopūtibhāvo: idha bhikkhu ekacco dussīlo hoti pāpadhammo. Asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño [page 181] abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto-2 , ayaɱ vuccati bhikkhu, antopūtibhāvoti.

Tena kho pana samayena nando gopālako bhagavato avidūre ṭhito hoti; atha kho nando gopālako bhagavantaɱ etadavoca: ahaɱ kho bhante na orimaɱtīraɱ upagacchāmi, na pārimaɱtīraɱ upagacchāmi, na majjhe saɱsīdissāmi, na thale ussīdissāmi, na manussaggāho gahissati-3. Na amanussaggaho gahissati, na āvaṭṭaggāho gahissati. Na antopūti bhavissāmi; labheyyāhaɱ bhante bhagavato santike pabbajjaɱ labheyyaɱ upasampadanti.

Tena hi tvaɱ nanda, sāmikānaɱ gāvo nīyyādehīti-4. Gamissanti bhante gāvo vacchagiddhiniyoti, nīyyādehve tvaɱ nanda, sāmikānaɱ gāvoti. Atha kho nando gopālako sāmikānaɱ gāvo niyyādetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: niyyāditā bhante sāmikānaɱ gāvo, labheyayyāhaɱ bhante bhagavato santike pabbajjaɱ labheyyaɱ upasampadanti.

1. Saɱside. Machasaɱ, syā. Sī1
2. Kasambukajāto - syā.
3. Gahessati - machasaɱ
4. Nīyyātehīti - machasaɱ

[BJT Page 354]
Alattha kho nando gopālako bhagavato santike pabbajjaɱ, alatthupasampadaɱ; acirūpasampanno ca panāyasmā nando eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ ittatthāyāti abbhaññāsi, aññataro ca panāyasmā nando arahataɱ ahosīti.

1. 19. 5
Dutiya dārukkhandhopamasuttaɱ

242. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā kimbilāyaɱ-1 viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaɱ dārukkhandhaɱ gaṅgāya nadiyā sotena vuyhamānaɱ, disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave amuɱ [page 182] mahantaɱ dārukkhandhaɱ gaṅgāya nadiyā sotena vuyhamānanti? Evaɱ bhante.

Sace kho bhikkhave dārukkhandho na orimaɱ tīraɱ upagacchati, na pārimaɱ tīraɱ upagacchati, na majjhe saɱsīdissati, na thale ussīdissati na manussaggāho bhavissati, na amanussaggāho bhavissati, na āvaṭṭaggāho bhavissati, na antopūti bhavissati: evaɱ hi so bhikkhave dārukkhandho samuddaninno bhavissati, samuddapoṇo samuddapabhāro. Taɱ kissa hetu, samuddaninno bhikkhave, gaṅgāya nadiyā soto, samuddapoṇo, samuddapabbhāro.

Evameva kho bhikkhave sace tumhepi na orimaɱ tīraɱ upagacchatha- na pārimaɱ tīraɱ upagacchatha na majjhe saɱsīdissatha, na thale ussidissatha, na manussaggāhā hessatha na amanussaggāhā hessatha, na āvaṭṭaggāhā hessatha, na antopūti bhavissatha. Evaɱ tumhe bhikkhave nibbānaninnā bhavissatha, nibbānapoṇā nibbānapabbhārā. Taɱ kissa hetu: nibbānaninnā bhikkhave sammādiṭṭhi, nibbānapoṇā, nibbānapabbhārāti.

Evaɱ vutte āyasmā kimbilo-2 bhagavantaɱ etadavoca: kinnu kho bhante orimaɱtīraɱ? Kiɱ pārimaɱtīraɱ? Ko majjhe saɱsādo? Ko thale ussādo? Ko manussaggāho? Ko amanussaggāho? Ko āvaṭṭaggāho? Ko antopūtibhāvoti?

Orimaɱtīranti kho bhikkhu, channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ, pārimaɱtīranti kho bhikkhu channetaɱ bāhirānaɱ āyatanānaɱ adhivacanaɱ. Majjhe saɱsādoti kho bhikkhu, nandirāgassetaɱ adhivacanaɱ. Thale ussādoti kho bhikkhu asmimānassetaɱ adhivacanaɱ. Katamo ca bhikkhu manussaggāho, idha bhikkhu gihīhi saɱsaṭṭho viharati sahanandi sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kicca karaṇīyesu attanā voyogaɱ āpajjati, ayaɱ vuccati bhikkhu, manussaggāho. Katamo ca bhikkhu, amanussaggāho: idha bhikkhu ekacco aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: 'imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro vā' ti. Ayaɱ vuccati bhikkhū amanussaggāho. Āvaṭṭaggāhoti kho bhikkhu, pañcannetaɱ kāmaguṇānaɱ adhivacanaɱ, katamo ca bhikkhu antopūtibhāvo: idha bhikkhu ekacco dussīlo hoti pāpadhammo. Asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, ayaɱ vuccati bhikkhu, antopūtibhāvo: idha kimbila bhikkhu aññataraɱ saṅkiliṭṭhaɱ āpattiɱ āpanno hoti yathārūpāya āpattiyā vuṭṭhānaɱ-3. Paññāyati, ayaɱ vuccati kimbila, antopūtibhāvoti.

1. 19. 6
Avassutapariyāyasuttaɱ

243. Ekaɱ samayaɱ bhagavā sakkesu viharati kāpilavatthusmiɱ nigrodhārāme. Tena kho pana samayena kapilavatthavānaɱ-4 sakyānaɱ navaɱ santhāgāraɱ acirakāritaɱ hoti, anajjhāvutthaɱ samaṇena vā brāhmaṇena vā kenaci vā manussabhutena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiɱsu upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho kāpilavatthavā sakyā bhagavantaɱ etadavocuɱ;

-------------------------
1. Kimilāyaɱ - machasaɱ
2. Kimilo - machasaɱ
3. Na vuṭṭhānaɱ - machasaɱ, syā
4. Kapilavatthuvāsinaɱ - syā.

[BJT Page 356]

Idha bhante kāpilavatthavānaɱ sakyānaɱ navaɱ santhāgāraɱ acirakāritaɱ hoti, anajjhāvuttaɱ samaṇena vā brāhmaṇena vā kenaci vā manussabhute, [page 183] taɱ bhante bhagavā paṭhamaɱ paribhuñjatu, bhagavatā paṭhamaɱ paribhuttaɱ pacchā kāpilavatthavā sakyā paribhuñjissanti; tadassa kāpilavatthavānaɱ sakyānaɱ dīgharattaɱ hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena navaɱ santhāgāraɱ tenupasaṅkamiɱsu, upasaṅkamitvā sabbasanthariɱ santhāgāraɱ santharāpetvā-1. Āsanāni paññāpetvā udakamaṇikaɱ patiṭṭhāpetvā telappadīpaɱ āropetvā yena bhagavā tenupasaṅkamiɱsu, upasaṅkamitvā bhagavantaɱ etadavocuɱ: sabbasantharisanthataɱ bhante santhāgāraɱ, āsanāni paññattāni udakamaṇiko patiṭṭhāpito, telappadīpo āropito yassadāni bhagavā kālaɱ maññatīti. -2.

Atha kho bhagavā nivāsetvā pattacīvaraɱ ādāya saddhiɱ bhikkhusaṅghena yena navaɱ santhāgāraɱ tenupasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraɱ pavisitvā majjhimathamhaɱ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthābhimukho nisīdi bhagavantaññeva purakkhatvā. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraɱ pavisitvā puratthimaɱ bhittiɱ nissāya pacchimābhimukhā-3 nisīdiɱsu bhagavantaññeva purakkhatvā.

Atha kho bhagavā kāpilavatthave sakye bahudeva rattiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uyyojesi: 'abhikkantā kho gotamā-4 ratti yassadāni kālaɱ maññathā'ti. [page 184]evambhante' ti kho kāpilavatthavā sakyā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

Atha kho bhagavā acirapakkantesu kāpilavatthevesu sakyesu āyasmantaɱ mahāmoggallānaɱ āmantesi: vigatathīnamiddho kho moggallāna, bhikkhusaṅgho, paṭibhātu taɱ moggallāna bhikkhūnaɱ dhammī kathā, piṭṭhi me āgilāyati-5 tamhaɱ āyamissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Atha kho bhagavā catugguṇaɱ saṅghāṭiɱ paññāpetvā dakkhiṇena passena sīhaseyyaɱ kappesi pāde pādāɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasi karitvā.

1. Sattharitvā - machasaɱ
2. Maññasīti - machasaɱ
3. Paccāmukhā - syā, sī 2
4. Gotama - sī 2.
5. Piṭṭhimema āgilāyati - sī 1, 2.
[BJT Page 358]
Tatra kho āyasmā mahāmoggallāno bhikkhu āmantesi 'āvuso bhikkhavo' ti. Āvuso ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuɱ, āyasmā mahāmoggallāno etadavoca:

Avassutapariyāyañca vo āvuso desissāmi, anavassutapariyāyañca taɱ suṇātha. Kathañcāvuso avassuto hoti: idhāvuso bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Sotena saddaɱ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā [page 185] nirujjhanti. Ghānena gandhaɱ ghāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaɱ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe khyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; . Ayaɱ vuccatāvuso bhikkhu avassuto cakkhuviññeyyesu rūpesu avassuto sotaviññeyyesu saddesu. Avassuto ghānaviññeyyesu gandhesu, avassuto jivhāviññeyyesu rasesu, avassuto kāyaviññeyyesu phoṭṭhabbesu, avassuto manoviññeyyesu dhammesu.

Evaɱ vihāraɱ cāvuso bhikkhuɱ cakkhuto cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Sotato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Ghānato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Jivhāto cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Kāyato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Manato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Seyyathāpi āvuso naḷāgāraɱ vā tiṇāgāraɱ vā sukkhaɱ kolāpaɱ terovassikaɱ puratthimāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; labhetheva aggi otāraɱ, labhetha aggi ārammaṇaɱ. Pacchimāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Uttarāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Dakkhiṇāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Heṭṭhato cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; uparito cepi naɱ disāya ādittāya tiṇukkāya upasaṅakameyya, yato kuto cepi naɱ puriso, ādittāya tiṇukkāya upasaṅkameyya; labhetheva aggi otāraɱ labhetha aggi ārammaṇaɱ.

[BJT Page 360]

Evameva kho āvuso evaɱ vihāriɱ bhikkhuɱ cakkhuto cepi naɱ māro upasaṅkamati; labhateva māro otāraɱ labhati māro ārammaṇaɱ.
Sotato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Ghānato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Jivhāto cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Kāyato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Manato cepi naɱ māro upasaṅkamati, labhateva māro otāraɱ labhati māro ārammaṇaɱ;
Evaɱ vihāriɱ cāvuso bhikkhuɱ rūpā adhibhaɱsu, na bhikkhu rūpe adhibhosi; saddā bhikkhuɱ adhibhaɱsu na [page 186] bhikkhu sadde adhibhosī; gandhā bhikkhuɱ adhibhaɱsu, na bhikkhuɱ gandhe adhibhosi; rasā bhikkhuɱ adhibhaɱsu, na bhikkhu rase adhibhosi; phoṭṭhabbā bhikkhuɱ adhibhaɱsu, na bhikkhu phoṭṭhabbe adhibhosi; dhammā bhikkhuɱ adhibhaɱsu, na bhikkhu dhamme adhibhosi;

Ayaɱ vuccatāvuso bhikkhu rūpādhibhuto-1 saddādhibhuto gandhādhibhuto rasādhibhuto phoṭṭhabbādhibhuto dhammādhibhuto, adhibhūto anadhibhū adhibhaɱsu naɱ pāpakā akusalā dhammā saṅkilesikā ponobhavikā-2 sadarā dukkhavipākā āyatiɱ-3 jāti jarāmaraṇīyā. Evaɱ kho āvuso avassuto hoti.
Kathañcāvuso anavassuto hoti: idhāvuso bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na khyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Sotena saddaɱ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaɱ ghāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaɱ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti;
Ayaɱ vuccatāvuso bhikkhu anavassuto cakkhuviññeyyesu rūpesu anavassuto sotaviññeyyesu saddesu. Anavassuto ghānaviññeyyesu gandhesu, anavassuto jivhāviññeyyesu rasesu, anavassuto kāyaviññeyyesu phoṭṭhabbesu, anavassuto manoviññeyyesu dhammesu.

Evaɱ vihāriɱ cāvuso bhikkhuɱ cakkhuto cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Sotato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Ghānato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Jivhāto cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Kāyato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Manato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;

1. Bhibhuto -sīmu. Sī 1, 2.
2. Ponobbhavikā - syā.
3. Āyati - sī 2.

[BJT Page 362]

Seyyathāpi āvuso kuṭāgārakā vā kuṭāgārasālā vā1. [page 187] bahalamattikā addāvalimpanā2 puratthimāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; neva labhetha aggi otāraɱ, na labhetha aggi ārammaṇaɱ. Pacchimāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Uttarāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Dakkhiṇāya cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya. Heṭṭhato cepi naɱ disāya puriso ādittāya tiṇukkāya upasaṅkameyya; yato kuto cepi naɱ puriso, ādittāya tiṇukkāya upasaṅkameyya; neva labhetha aggi otāraɱ na labhetha aggi ārammaṇaɱ.

Evameva kho āvuso evaɱ vihāriɱ bhikkhuɱ cakkhuto cepi naɱ māro upasaṅkamati; neva labhati māro otāraɱ na labhati māro ārammaṇaɱ.
Sotato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Ghānato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Jivhāto cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Kāyato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Manato cepi naɱ māro upasaṅkamati, neva labhati māro otāraɱ na labhati māro ārammaṇaɱ;
Evaɱ vihārī cāvuso bhikkhu rūpe adhibhosi, na rūpā bhikkhuɱ adhibhaɱsu;
Sadde bhikkhu adhibhosi, na saddā bhikkhuɱ adhibhaɱsu; gandhe bhikkhu adhibhosi, na gandhā bhikkhuɱ adhibhaɱsu; rase bhikkhu adhibhosi, na rasā bhikkhuɱ adhibhaɱsu. Phoṭṭhabbe bhikkhu adhibhosi, na phoṭṭhabbā bhikkhuɱ adhibhaɱsu; dhamme bhikkhu adhibhosi, na dhammā bhikkhuɱ adhibhaɱsu;

Ayaɱ vuccatāvuso bhikkhu rūpādhibhū saddādhibhū gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū; adhibhū anadhibhūto adhibhosu te pāpake akusale dhamme saṅkilesike ponobhavike sadare dukkhavipāke āyatiɱ jāti jarāmaraṇike. Evaɱ kho āvuso anavassuto hotīti.

Atha kho bhagavā uṭṭhahitvā āyasmantaɱ mahāmoggallānaɱ āmantesi: sādhu sādhu moggallāna, sādhu-3 kho tvaɱ moggallāna bhikkhūnaɱ avassutapariyāyañca anavassutapariyāyañca abhāsīti. Idamavoca āyasmā mahāmoggallāno, samanuñño [page 188] satthā ahosi, attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaɱ abhinandiɱsūti. -4.

1. 19. 7
Dukkhadhammasuttaɱ

244. Yato kho bhikkhave bhikkhu sabbesaɱ yeva dukkhadhammānaɱ samudayañca-5 atthagamañca yathābhūtaɱ pajānāti, tathā kho panassa kāmā diṭṭhā honti, yathāssa kāme passato yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho so nānuseti, tathā kho panassa cāro ca vihāro ca anubuddho hoti, yathā carantaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti.

1. Kuṭāgāraɱ vā sālā vā - machasaɱ
2. Maddāvalepanā - syā
Addāvalepanā - machasaɱ
3. Sādhusādhu kho - syā.
4. Abhinandunti - machasaɱ syā.
5. Assādañca ādīnavañca - sī 1. 2
6. Anubandho - syā.

[BJT Page 364]

Kathañca bhikkhave bhikkhu sabbesaɱyeva dukkhadhammānaɱ samudayañca atthagamañca yathābhūtaɱ pajānāti iti rūpaɱ, itirūpassa samudayo, iti rūpassa atthagamo iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo;
Iti saññā, iti saññāya samudayo, iti saññāya atthagamo iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthagamo;
Iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti. Evaɱ kho bhikkhave bhikkhu sabbesaɱyeva dukkhadhammānaɱ samudayañca atthagamañca yathābhūtaɱ pajānāti.
Kathañca bhikkhave bhikkhuno kāmā diṭṭhā honti yathāssa kāme passato yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho so nānuseti, seyyathāpi bhikkhave aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaɱ vītaccikānaɱ vītadhūmānaɱ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo, tamenaɱ dve balavanto purisā nānābāhāsu gahetvā taɱ aṅgārakāsuɱ upakaḍeḍhayyuɱ, so iti viti ceva-1. Kāyaɱ santāmeyya, taɱ kissa hetu ñātaɱ hi-2 bhikkhave [page 189] tassa purisassa hoti: 'imañcāhaɱ aṅgārakāsuɱ papatissāmi, -3. Tatonidānaɱ maraṇaɱ vā nigacchāmi-4. Maraṇamattaɱ vā dukkha'nti. Evameva kho bhikkhave bhikkhuno aṅgārakāsūpamā kāmā diṭṭhā honti, yathāssa kāme passato yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho so nānuseti.

Kathañca bhikkhave bhikkhuno cāro ca vihāro ca anubuddho hoti yathā carantaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti, seyyathāpi bhikkhave puriso bahukaṇṭakaɱ dāyaɱ paviseyya: tassassa puratopi-5 kaṇṭako, pacchato pi kaṇṭako, uttaratopi kaṇṭako, dakkhiṇatopi kaṇṭako, heṭṭhatopi kaṇṭako, uparitopi kaṇṭako. So sato ca-6 abhikkameyya sato paṭikkameyya; mā maɱ kaṇṭakoti, evaɱ kho bhikkhave yaɱ loke piyarūpaɱ sātarūpaɱ ayaɱ vuccati ariyassa vinaye kaṇṭako; taɱ kaṇṭakoti iti viditvā saɱvaro ca asaɱvaro ca veditabbo.

Katañcava bhikkhave asaɱvaro hoti.

Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaɱ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā [page 190] pāpakā akusalā dhammā aparisesā nirujjhanti. Ghānena gandhaɱ ghāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaɱ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
1. Iti imameva - syā
2. Aññāṇañhi - syā
3. Ca passāmi - syā
4. Gacchāmi - syā
Nigaccha sāmi - machasaɱ
5. Tassapuratopi - machasaɱ, syā
6. Sato abhikkameyya- sīmu. Sī 2.

[BJT Page 366]

Manasā dhammaɱ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; evaɱ kho bhikkhave asaɱvaro hoti.

Kathañca bhikkhave saɱvaro hoti:

Idha bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Sotena saddaɱ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na khyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaɱ ghāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na khyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaɱ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; evaɱ kho bhikkhave saɱvaro hoti.

Tassa ce bhikkhave, bhikkhuno evaɱ carato evaɱ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅakappā saññojaniyā, dandho bhikkhave, satuppādo, atha kho naɱ-1 khippameva pajahati vinodeti, byantīkaroti, anabhāvaɱ gameti.

Seyyathāpi bhikkhave, puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho bhikkhave udakaphusitānaɱ nipāto, atha kho naɱ khippameva parikkhayaɱ pariyādānaɱ gaccheyya. Evameva kho bhikkhave, tassa ce bhikkhuno evaɱ carato evaɱ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā; dandho bhikkhave, satuppādo atha kho naɱ khippameva pajahati vinodeti byantī karoti anabhāvaɱ gameti. Evaɱ kho bhikkhave bhikkhuno cāro ca vihāro ca anubuddho hoti yathā carantaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā nānussavanti.

Tañce bhikkhave bhikkhuɱ evaɱ carantaɱ evaɱ viharantaɱ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ: ehamho purisa, kinte ime kāsāva anudahanti?-2. Kiɱ muṇḍo kapālamanucarasi? Ehi hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohīti.

So vata bhikkhave bhikkhu evaɱ caranto evaɱ viharanto sikkhaɱ paccakkhāya hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati.

1. Taɱ - sī 1, 2.
2. Ḍayhanti - sī 1, 2.
Dayhanti - syā.

[BJT Page 368]

[page 191] seyyathāpi bhikkhave gaṅgānadī pācīnaninnā pācīna poṇā pācīnapabhārā, atha mahājanakāyo āgaccheyya kuddālapiṭakaɱ ādāya: mayaɱ imaɱ gaṅgānadiɱ pacchāninnaɱ karissāma pacchāpoṇaɱ pacchāpabbhārantī; taɱ kimmaññatha bhikkhave, api nu se mahājanakāyo gaṅgānadiɱ pacchāninnaɱ kareyya pacchāpoṇaɱ pacchāpabbhāranti? No hetaɱ bhante. Taɱ kissa hetu: gaṅgānadī bhante pācīna ninnā pācīna poṇā pācīna pabbhārā, sā na sukarā pacchāninnaɱ kātuɱ paccāpoṇaɱ pacchāpababhāraɱ, yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikhve tañce-1 bhikkhuɱ evaɱ carantaɱ evaɱ viharantaɱ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuɱ pavāreyyuɱ: "ehamho purisa, kinte ime kāsāvā anudahanti? Kiɱ muṇḍo kapālamanucarasi? Ehi hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohi" ti. So pana bhikkhave bhikkhu evaɱ caranto evaɱ viharanto sikkhaɱ paccakkhāya hīnāyāvattissatīti netaɱ ṭhānaɱ vijjati, taɱ kissa hetu: yaɱ hi taɱ bhikkhave cittaɱ dīgharattaɱ vivekaninnaɱ vivekapoṇaɱ vivekapabbhāraɱ. Tatha-2. Hīnāyāvattissatīti netaɱ ṭhānaɱ vijjatīti.

1. 19. 8
Kiɱsukopamasuttaɱ

245. Atha-3 kho aññataro bhikkhu yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kittāvatā nu kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotī" ti? Yato kho āvuso bhikkhu channaɱ phassāyatanānaɱ [page 192] samudayañca atthagamañca yathābhūtaɱ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti.
Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhavyākaraṇena-4. Yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kittāvatā nū kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotī" yatho kho āvuso bhikkhu pañcannaɱ upādānakkhandhānaɱ samudayañaca atthagamañca yathābhūtaɱ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti.

1. Tañca - sī 1
2. Tathā - machasaɱ. Sī 1, 2.
3. Yato - sī 2.
4. Pañha veyyākaraṇena - machasaɱ.

[BJT Page 370]

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhavyākaraṇena yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kittāvatā nū kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotī" ti? Yatho kho āvuso bhikkhu catunnaɱ mahābhūtānaɱ samudayañca atthagamañca yathābhūtaɱ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti.

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhavyākaraṇena [page 193] yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kittāvatā nū kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotī" yato kho āvuso bhikkhu "yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti" yathābhūtaɱ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti.

Atha kho so bhikkhu asantuṭṭho tassa bhikkhuno pañhavyākaraṇena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: idhāhaɱ bhante yenaññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kittāvatā nu kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotī" ti? Evaɱ vutte bhante so bhikkhu maɱ etadavoca: yato kho āvuso bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca yathābhūtaɱ pajānāti ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti.
*
Atha khvāhaɱ bhante asantuṭṭho tassa bhikkhussa pañhavyākaraṇena yenaññataro bhikkhu tenupasaṅakami, upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kittāvatā nu kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotī" ti? Evaɱ vutte bhante so bhikkhu maɱ etadavoca: yato ca kho āvuso bhikkhu pañcannaɱ upādānakkhandhānaɱ samudayañca atthagamañca yathābhūtaɱ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti. Yato ca kho āvuso bhikkhu catunnaɱ mahābhūtānaɱ samudayañca atthagamañca yathābhūtaɱ pajānāti ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti. Yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhammanti yathābhūtaɱ pajānāti, ettāvatā kho āvuso bhikkhuno dassanaɱ suvisuddhaɱ hotīti.

Atha khvāhaɱ bhante asantuṭṭho tassa bhikkhuno pañhavyākaraṇena yena bhagavā tenupasaṅkami. Kittāvatā nu kho bhante bhikkhuno dassanaɱ suvisuddhaɱ hotīti?

Seyyathāpi bhikkhu purisassa kiɱsuko adiṭṭhapubbo assa, so yenaññataro puriso kiɱsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taɱ purisaɱ evaɱ vadeyya: "kīdiso bho purisa, kiɱsuko" ti. So evaɱ vadeyya "kāḷako kho ambho purisa, kiɱsuko, seyyathāpi jhāmakhāṇūti? Tena kho pana bhikkhu, samayena tādiso vassa kiɱsuko yathā tassa purisassa dassanaɱ.

[BJT Page 372]

Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhavyākareṇana yenaññataro puriso kiɱsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taɱ purisaɱ evaɱ vadeyya: "kīdiso bho purisa, kiɱsuko" ti? So evaɱ vadeyya: "lohitako ambho purisa, kiɱsuko seyyathāpi maɱsapesī" ti. Tena kho pana bhikkhu samayena tādiso vassa kiɱsuko yathā tassa purisassa dassanaɱ.
Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhavyākareṇana yenaññataro puriso kiɱsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taɱ purisaɱ evaɱ vadeyya: kīdiso bho purisa, kiɱsukoti? So evaɱ vadeyya: ocīrakajāto-1 ko ambho purisa, kiɱsuko ādinnasipāṭiko, seyyathāpi sirīsoti. Tena kho pana bhikkhu samayena tādisovassa kiɱsuko yathā tassa purisassa dassanaɱ.

Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa [page 194] pañhavyākareṇana yenaññataro puriso kiɱsukassa dassāvī tenupasaṅkameyya, upasaṅkamitvā taɱ purisaɱ evaɱ vadeyya: kīdiso bho purisa, kiɱsukoti? So evaɱ vadeyya: bahalapattapalāso ko ambho purisa, kiɱsuko sandacchāyo seyyathāpi nigrodhoti. Tena kho pana bhikkhu samayena tādisovassa kiɱsuko yathā tassa purisassa dassanaɱ. Evameva kho bhikkhu yathā yathā adhimuttānaɱ tesaɱ sappurisānaɱ dassanaɱ suvisuddhaɱ-2. Tathā tathā tehi tehi sappurisehi-3. Byākataɱ.

Seyyathāpi bhikkhū rañño paccantimaɱ nagaraɱ daḷahuddāpaɱ-4. Daḷha pākāratoraṇaɱ chadvāraɱ, tatrassa dovāriko paṇḍito vyatto medhāvī aññātānaɱ nivāretā ñātānaɱ pavesetā, puratthimāya disāya āgantvā sīghaɱ dutayugaɱ taɱ dovārikaɱ evaɱ vadeyya: "katthambho purisa, imassa nagarassa nagarasāmī" ti? -5. So evaɱ vadeyya: eso bhante majjhe siɱghāṭake nisinnoti.

Atha kho taɱ sīghaɱ dutayugaɱ nagarasāmissa-5 yathābhūtaɱ vacanaɱ nīyyātetvā yathāgatamaggaɱ paṭipajjeyya. Pacchimāya disāya āgantvā sīghaɱ dūtayugaɱ taɱ dovārikaɱ evaɱ vadeyya: uttarāya disāya āgantvā sīghaɱ dutayugaɱ taɱ dovārikaɱ evaɱ vadeyya: dakkhiṇāya disāya āgantvā sīghaɱ dūtayugaɱ taɱ dovārikaɱ evaɱ vadeyya: "katthambho purisa imassa nagarassa nagarasāmīti? So evaɱ vadeyya: "eso bhante majjhe siɱghāṭake nisinno" ti. Atha kho taɱ sīghaɱ dutayugaɱ nagarasāmissa-6 yathābhūtaɱ vacanaɱ nīyyātetvā yathāgatamaggaɱ paṭipajjeyya.

1. Ojirakajāto - sī 2, [PTS]
2. Suvisuddhaɱ hoti - machasaɱ, syā
3. Tathā tathā botehi sappurisehi - machasaɱ.
Chekehi sappurisehi - syā.
4. Daḷahuddhāpaɱ - machasaɱ
5. Nagarassasāmi - sīmu, syā.
Imassa nagarassāmī - machasaɱ.

[BJT Page 374]

Upamā kho myāyaɱ bhikkhu katā atthassa viññāpanāya, ayañcevettha attho: nagaranti kho bhikkhu imassetaɱ cātummahābhutikassa kāyassa adhivacanaɱ. Mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddaɱsana dhammassa. Chadvāranti kho bhikkhu, channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ. Dovārikoti kho bhikkhu satiyā etaɱ adhivacanaɱ. [page 195] sīghaɱ dutayuganti kho bhikkhu samathavipassanānetaɱ adhivacanaɱ. Nagarasāmiti kho bhikkhu viññāṇassetaɱ adhivacanaɱ. Majjhe siṅghāṭakoti kho bhikkhu catunnetaɱ mahābhūtānaɱ adhivacanaɱ: paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Yathābhutavacananti kho bhikkhu nibbānassetaɱ adhivacanaɱ. Yathāgatamaggoti kho bhikkhu ariyassetaɱ aṭṭhaṅgikassa maggassa adhivacanaɱ syeyathīdaɱ: sammādiṭṭhiyā, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsati, sammāsamādhissāti.

1. 19. 9
Vīṇopamasuttaɱ

246. Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaɱ-1 vā cetaso, tato cittaɱ nivāraye, -2. Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaɱ arahasīti tato cittaɱ nivāraye cakkhuviññeyyehi rūpehi.

Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā sotaviññeyyesu saddesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaɱ vā cetaso, tato cittaɱ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaɱ arahasīti tato cittaɱ nivāraye sotaviññeyyehi saddehi.

Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā ghānaviññeyyesu gandhesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaɱ vā cetaso, tato cittaɱ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaɱ arahasīti tato cittaɱ nivāraye ghānaviññeyyehi gandhesu.

Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaɱ vā cetaso, tato cittaɱ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca dubhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaɱ arahasīti tato cittaɱ nivāraye jivhāviññeyyehi rasesu.

Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyaviññeyyesu phoṭṭhabbesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaɱ vā cetaso, tato cittaɱ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaɱ arahasīti tato cittaɱ nivāraye kāyaviññeyyehi phoṭṭhabbehi.

Yassa kassa ci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaɱ vā cetaso, tato cittaɱ nivāraye, sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca, asappurisasevito ceso maggo na ceso maggo sappurisehi sevito, na tvaɱ arahasīti tato cittaɱ nivāraye manoviññeyyehi dhammehi.

1. Sappaṭighaɱ vāpi - syā.
2. Nivāreyya, sīmu.

[BJT Page 376]

Seyyathāpi bhikkhave kiṭṭhaɱ sampannaɱ, kiṭṭharakkhako-1. Ca pamatto goṇo ca kiṭṭhādo aduɱ kiṭṭhaɱ [page 196] otaritvā-2 yāvadatthaɱ madaɱ āpajjeyya, evameva kho bhikkhave assutavā puthujjano chasu phassāyatanesu asaɱvutakārī pañcasu kāmaguṇesu yāvadatthaɱ madaɱ āpajjati. Seyyathāpi bhikkhave kiṭṭhaɱ sampannaɱ kiṭṭharakkhako ca appamatto goṇo ca kiṭṭhādo aduɱ kiṭṭhaɱ otareyya-3. Tamenaɱ kiṭṭharakkhako nāsāya suggahītaɱ gaṇheyya, nāsāya suggahītaɱ gahetvā uparighaṭāyaɱ suniggahitaɱ niggaṇheyya, uparighaṭāyaɱ suniggahitaɱ niggahetvā daṇḍena sutāḷitaɱ tāḷeyya, daṇḍena sutāḷitaɱ tāḷetvā ossajeyya, -4.

Dutiyampi kho bhikkhave goṇo kiṭṭhādo aduɱ kiṭṭhaɱ otareyya, tamenaɱ kiṭṭharakkhako nāsāya suggahitaɱ gaṇheyya, nāsāya suggahitaɱ gahetvā uparighaṭāyaɱ suniggahitaɱ niggaṇaheyya, uparighaṭāyaɱ suniggahitaɱ niggahetvā daṇḍena sutāḷitaɱ tāḷeyya, daṇḍena sutāḷitaɱ tāḷetvā ossajeyya, evaɱ hi so bhikkhave goṇo kiṭṭhādo gāmagato vā araññagato vā ṭhāna bahulo assa nisajjabahulo, na taɱ kiṭṭhaɱ puna otareyya. Tameva purimaɱ daṇḍasamphassaɱ samanussaranto. Evameva kho bhikkhave yato bhikkhuno chasu phassāyatanesu cittaɱ udujjitaɱ hoti sudujjitaɱ ajjhattaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tatiyampi kho bhikkhave goṇo kiṭṭhādo aduɱ kiṭṭhaɱ otareyya, tamenaɱ kiṭṭharakkhako nāsāya suggahitaɱ gaṇheyya, nāsāya suggahitaɱ gahetvā uparighaṭāyaɱ suniggahitaɱ niggaṇaheyya, uparighaṭāyaɱ suniggahitaɱ niggahetvā daṇḍena sutāḷitaɱ tāḷeyya, daṇḍena sutāḷitaɱ tāḷetvā ossajeyya, evaɱ hi so bhikkhave goṇo kiṭṭhādo gāmagato vā araññagato vā ṭhāna bahulo assa nisajjabahulo, na taɱ kiṭṭhaɱ puna otareyya. Tameva purimaɱ daṇḍasamphassaɱ samanussaranto. Evameva kho bhikkhave yato bhikkhuno chasu phassāyatanesu cittaɱ udujjitaɱ-5. Hoti sudujjitaɱ-6. Ajjhattaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi bhikkhave rañño vā rājamahāmattassa vā vīṇāya saddo assutapubbo assa, so vīṇāsaddaɱ suṇeyya, so evaɱ vadeyya: "ambho kissa-7 nukho eso saddo evaɱ rajanīyo evaɱ kamanīyo evaɱ madanīyo [page 197] evaɱ mucchanīyo evaɱ bandhanīyo" ti? Tamenaɱ evaɱ vadeyyuɱ: "esā kho bhante vīṇā nāma yassā eso sadde evaɱ rajanīyo evaɱ kamanīyo evaɱ madanīyo evaɱ mucchanīyo evaɱ bandhanīyo" ti.

So evaɱ vadeyya: "gacchatha me bho taɱ vīṇaɱ āharathā ti. Tassa taɱ vīṇaɱ āharayyeɱ, tamenaɱ evaɱ vadeyyuɱ: "ayaɱ kho sā bhante vīṇā yassā eso saddo evaɱ rajanīyo evaɱ kamanīyo evaɱ mucchanīyo evaɱ bandhanīyo" ti. So evaɱ vadeyya: "alaɱ me bho tāya vīṇāya, tameva me saddaɱ āharathā"ti.
1. Kiṭṭhārakkho - machasaɱ
2. Otāritvā - sī 1, 2
3. Otāreyya - sī 2.
4. Osajjeyya - machasaɱ, syā.
5. Ujujānaɱ - sī 1, 2. Udujitaɱ - machasaɱ
6. Sammujujātaɱ - sī 1, 2, sudujitaɱ - machasaɱ
7. Kassa - machasaɱ, syā.

[BJT Page 378]

Tamenaɱ evaɱ vadeyyuɱ: "ayaɱ kho bhante vīṇā nāma anekasambhārā mahāsambhārā, anekehi sambhārehi samāraddhā vadati-1. Seyyathīdaɱ? Doṇiñca paṭicca cammañca paṭicca daṇḍañca paṭicca upaveṇañca-3. Paṭicca tantiyo ca paṭicca koṇañca paṭicca purisassa ca tajjaɱ vāyāmaɱ paṭicca evāyaɱ bhante vīṇā nāma anekasambhārā mahāsambhārā, anekehi sambhārehi samāraddhā vadatīti.

So taɱ vīṇaɱ dasadhā vā satadhā-4. Vā phāleyya, dasadhā vā satadhā vā taɱ phāletvā sakalikaɱ sakalikaɱ kāreyya sakalikaɱ sakalikaɱ karitvā agginā ḍaheyya, agginā ḍahetvā masiɱ kareyya, masiɱ karitvā mahāvāte vā opuneyya, nadiyā vā sīghasotāya pavāheyya.

So evaɱ vadeyya: asatī-5. Kirāyaɱ bho vīṇā nāma, yathevaɱ yaɱ kiñci vīṇā nāma, ettha ca panāyaɱ jano ativelaɱ pamatto palāḷito-6. Ti. Evameva kho bhikkhave bhikkhu rūpaɱ samantesati yāvatā rūpassa gati. Vedanā samantesati yāvatā vedanāya gati, saññaɱ samantesati yāvatā saññāya gati saṅkhāre samantesati yāvatā saṅkhārānaɱ gati. Viññāṇaɱ samantesati yāvatā viññāṇassa gati. Tassa rūpaɱ samantesato yāvatā rūpassa gati. Vedanaɱ samantesato yāvatā vedanassa gati. Saññaɱ samantesato yāvatā saññāṇassa gati. Saṅkhāre samantesato yāvatā saṅkhārassa gati. Viññāṇaɱ samannesato yāvatā viññāṇassa gati. Yampassa taɱ [page 198] hoti ahanti vā mamanti vā asamīti vā tampi tassa na hotīti.

1. 19. 10
Chappāṇakasuttaɱ

247. Seyyathāpi bhikkhave puriso arugatto pakkagatto saravanaɱ paviseyya, tassa kusakaṇṭakā ceva pāde vijejhayyuɱ, sarapattāni ca gattāni vilikheyyuɱ-7. Evaɱ hi so bhikkhave puriso bhiyyo somattāya tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyetha. Evameva kho bhikkhave idhekacco bhikkhu gāmagato vā araññagato vā labhati cattāraɱ: ayañca so-8 āyasmā evaɱkārī evaɱsamācāro asuci gāmakaṇṭakoti, taɱ kaṇṭakotī iti viditvā saɱvaro ca asaɱvaro ca veditabbo.

Kathañca bhikkhave asaɱvaro hoti:

Kathañcāvuso avassuto hoti: idhāvuso bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

1. Carati - syā
2. Mañcaɱ - syā
3. Upadhāraṇeva - machasaɱ, syā
4. Satata dhā - sī 1
5. Asakkirāyaɱ - sī 1, 2.
6. Palaḷito - machasaɱ
7. Vilekheyuɱ - machasaɱ
Vilākheyuɱ- syā
8. Ayañca kho [PTS]

[BJT Page 380]

Sotena saddaɱ sutvā piyarūpe sadde adhimuccati, appiyarūpe sadde vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ghānena gandhaɱ ghāyitvā piyarūpe gandhe adhimuccati, appiyarūpe gandhe vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaɱ sāyitvā piyarūpe rase adhimuccati, appiyarūpe rase vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe adhimuccati, appiyarūpe phoṭṭhabbe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme vyāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti;

Seyyathāpi bhikkhave puriso chappāṇake gahetvā nānā visaye nānāgocare daḷhāya bandheyya: ahiɱ gahetvā daḷhāya rajjuyā bandheyya, suɱsumāraɱ gahetvā daḷhāya rajjuyā bandheyya, pakkhiɱ gahetvā daḷhāya rajjuyā bandhayya, kukkuraɱ gahetvā daḷhāya rajjuyā [page 199] bandheyya, sigālaɱ gahetvā daḷhāya rajjuyā bandheyya, makkaṭaɱ gahetvā daḷhāya rajjuyā bandheyya; daḷhāya rajjuyā bandhitvā majjhe gaṇaṭhiɱ karitvā ossajjeyya, atha kho te bhikkhave chappāṇakā nānā visayā nānā gocarā sakaɱ sakaɱ gocaravisayaɱ āviñjeyyuɱ,

Ahi āviñjeyya vammikaɱ pavekkhāmīti, suɱsumāro āviñjeyya udakaɱ pavekkhāmīti, pakkhi āviñjeyya ākāsaɱ ḍessāmīti, kukkuro āviñjeyya gāmaɱ pavekkhāmīti, sigālo āviñjeyya sīvathikaɱ pavekkhāmīti, makkaṭo āviñjeyya vanaɱ pavekkhāmīti. Yadā kho te bhikkhave chappāṇakā jhattā assu kilantā, atha yo nesaɱ pāṇako-1. Balavataro assa, tassa te anuppavatteyyuɱ, anuvidhāyeyyuɱ, 2. Vasaɱ gaccheyyuɱ.
Evameva kho bhikkhave yassa kassaci bhikkhuno kāyagatā sati abhāvitā abahulīkatā, taɱ cakkhu āviñjati manāpikesu rūpesu, amanāpikassa rūpā paṭikkulā honti, sotaɱ āviñjati manāpikesu saddesu, amanāpikassa saddā paṭikkulā honti, ghānaɱ āviñjati manāpikesu gandhesu, amanāpikassa gandhā paṭikkulā honti, jivhā āviñjati manāpikesu rasesu, amanāpikassa rasā paṭikkulā honti, kāyo āviñjati manāpikesu phoṭṭhabbesu, amanāpikassa phoṭṭhabbā paṭikkulā honti, mano āviñjati manāpikesu dhammesu, amanāpikassa dhammā paṭikkulā honti.
Evaɱ kho bhikkhave asaɱvaro hoti.

Kathañca bhikkhave saɱvaro hoti: idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

1. Pāṇakānaɱ - machasaɱ
Pāṇakā - syā
2. Anuvidhiseyyuɱ- sī 1, 2.

[BJT Page 382]

Sotena saddaɱ sutvā piyarūpe sadde nādhimuccati, appiyarūpe sadde na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Ghānena gandhaɱ ghāyitvā piyarūpe gandhe nādhimuccati, appiyarūpe gandhe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Jivhāya rasaɱ sāyitvā piyarūpe rase nādhimuccati, appiyarūpe rase na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe nādhimuccati, appiyarūpe phoṭṭhabbe na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
Manasā dhammaɱ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na vyāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti;

Seyyathāpi bhikkhave puriso chappāṇake gahetvā nānā visaye nānāgocare daḷhāya rajjuyā bandheyya, ahiɱ gahetvā daḷhāya rajjuyā bandheyya, suɱsumāraɱ gahetvā daḷhāya rajjuyā bandheyya, pakkhiɱ gahetvā daḷhāya rajjayā bandhayya, kukkuraɱ gahetvā daḷhāya rajjuyā bandheyya, sigālaɱ gahetvā daḷhāya rajjuyā bandheyya, makkaṭaɱ gahetvā daḷhāya rajjuyā bandheyya; daḷhāya rajjuyā bandhitvā daḷhe khīle vā thamhe vā upanibandheyya.

Atha kho te bhikkhave chappāṇakā nānā visayā nānā gocarā sakaɱ sakaɱ gocaravisayaɱ āviñjeyyuɱ; ahi āviñjeyya vammikaɱ pavekkhāmīti, suɱsumāro āviñjeyya udakaɱ pavekkhāmīti, pakkhī āviñjeyya ākāsaɱ ḍessāmīti, kukkuro āviñjeyya gāmaɱ pavekkhāmīti sigālo āviñjeyya sīvathikaɱ pavekkhāmīti. Makkaṭo āviñjeyya vanaɱ pavekkhāmīti. Yadā kho pana te bhikkhave chappāṇakā jhattā assu kilantā, atha tameva khīlaɱ vā thamhaɱ vā upatiṭṭheyyuɱ, upanisīdeyyuɱ, upanipajjeyyuɱ, vasaɱ gaccheyyuɱ.

Evameva kho bhikkhave yassa kassaci bhikkhuno kāyagatā sati bhāvitā bahulīkatā, taɱ cakkhu nāviñjati manāpikesu rūpesu, amanāpikassa rūpāni nappaṭikkulā honti; sotaɱ nāviñjati manāpikesu saddesu, amanāpikassa saddāni nappaṭikkulā honti, ghānaɱ nāviñjati manāpikesu gandhesu, amanāpikassa gandhā nappaṭikkulā honti, jivhā nāviñjati manāpikesu rasesu, manāpikassa rasā nappaṭikkulā honti, kāyo nāviñjati manāpikesu phoṭṭhabbesu, amanāpikassa phoṭṭhabbā nappaṭikkulā honti, mano nāviñjati manāpikesu dhammesu, amanāpikassa dhammā nappaṭikkulā honti. Evaɱ kho bhikkhave saɱvaro hoti.

Daḷhe khīle vā thamhe vā. Ti kho bhikkhave kāyagatā satiyā etaɱ adhivacanaɱ, tasmātiha bhikkhave evaɱ sikkhitabbaɱ: "kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā" ti, evaɱ hi vo bhikkhave sikkhitabbanti.

[BJT Page 384]
1. 19. 11
Yavakalāpīsuttaɱ

[page 201] seyyathāpi bhikkhave yavakalāpī cātummahāpathe nikkhittā assa, atha cha purisā āgaccheyyuɱ vyābhaṅgihatthā, ne taɱ yavakalāpiɱ chahi vyābhaṅgīhi haneyyuɱ, evaɱ hi sā bhikkhave yavakalāpī suhatā assa chahi vyābhaṅgīhi bhaññamānā, atha sattamo puriso āgaccheyya vyābhaṅgihattho, sotaɱ yavakalāpiɱ sattamāya vyabhaṅgiyā haneyya, evaɱ hi sā bhikkhave yavakalāpi suhatatarā assa sattamāya vyābhaṅgiyā bhaññamānā.

Evameva kho bhikkhave assutavā puthujjano cakkhusmiɱ haññati manāpāmanāpehi rūpehi, sotasmiɱ haññati manāpāmanāpehi saddehi, ghānasmiɱ haññati manāpāmanāpehi gandhehi, jivhāya haññati manāpāmanāpehi rasehi, kāyasmiɱ haññati manāpāmanāpehi phoṭṭhabbehi, manasmiɱ haññati manāpāmanāpehi dhammehi.

Sace so bhikkhave assutavā puthujjano āyatiɱ punabbhavāya ceteti evaɱ hi so bhikkhave moghapuriso suhatataro hoti, seyyathāpi bhikkhave sā yavakalāpī sattamāya vyābhaṅgiyā haññamānā,

Bhutapubbaɱ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi, atha kho bhikkhave vepacitti asurindo asure āmantesi: "sace mārisā, devāsurasaṅgāme samūpabbūḷhe, asurā jineyyuɱ devā parājineyyuɱ, yena naɱ-1 sakkaɱ devānamindaɱ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapuranti", sakkopi kho bhikkhave devānamindo deve tāvatiɱse āmantesi: "sace mārisā devāsurasaṅgāme samūpabbuḷhe devā jineyyuɱ asurā parājineyyuɱ yena naɱ vepacittiɱ-2. Asurindaɱ kaṇṭapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhamma devasahanti" -3. Tasmiɱ kho pana bhikkhave saṅgāme devā jiniɱsu asurā parājiniɱsu, [page 202] atha kho bhikkhave devā tāvatiɱsā vepacittiɱ asurindaɱ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuɱ sudhammadevasabhaɱ. Tatra sudaɱ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho-4 hoti yadā kho bhikkhave vepacittissa asurindassa evaɱ hoti; "dhammikā kho devā adhammikā asurā, idhevadānāhaɱ-5. Devapuraɱ-6. Gacchāmī" ti. Atha kaṇṭhapañcamehi bandhanehi muttaɱ attānaɱ samanupassati. Dibbehi pañcakāmaguṇehi samappito samaṅgībhuto paricāreti.

1. Taɱ - sī 1, 2.
2. Vepacitti - sī 1, 2
3. Sudhammaɱ sahaɱ - sī 1, 2.
4. Bandho - sī 1, 2, syā.
5. Idānāhaɱ - syā.
6. Devapūre - sī 1.

[BJT Page 386]

Yadā ca kho bhikkhave vepacittissa asurindassa evaɱ hoti; dhammikā kho asurā, adhammikā devā, tattheva dānāhaɱ asurapuraɱ gamissāmīti, atha kaṇṭapañcamehi bandhanehi baddhaɱ-1. Attānaɱ samanupassati; dibbehi pañcakāmaguṇehi parihāyati, evaɱ sukhumaɱ kho bhikkhave vepacittibandhanaɱ, tato sukhumataraɱ mārabandhanaɱ, maññamāno bhikkhave baddho-2. Mārassa, amaññamāno mutto pāpimato.

Asmīti bhikkhave maññitametaɱ ayamahamasmīti maññitametaɱ, bhavissanti maññitametaɱ, na bhavissanti maññitametaɱ, rūpi bhavissanti maññitametaɱ, arūpī bhavissanti maññitametaɱ, saññībhavissanti maññitametaɱ, asaññī bhavissanti maññitametaɱ, nevasaññināsaññi bhavissanti maññitametaɱ; maññitaɱ bhikkhave rogo, maññitaɱ gaṇḍo, maññitaɱ sallaɱ, tasmātiha bhikkhave amaññamānena cetasā viharissāmāti, evaɱ hi vo bhikkhave sikkhitabbaɱ.

Asmīti bhikkhave iñjitametaɱ ayamahamasmīti iñjitametaɱ, bhavissanti iñjitametaɱ, na bhavissanti iñjitametaɱ, rūpi bhavissanti iñjitametaɱ, arūpī bhavissanti iñjitametaɱ, saññībhavissanti iñjitametaɱ, asaññī bhavissanti iñjitametaɱ, nevasaññināsaññi bhavissanti iñjitametaɱ; iñjitaɱ [page 203] bhikkhave rogo, iñjitaɱ gaṇḍo, iñjitaɱ sallaɱ, tasmātiha bhikkhave aniñjamānena cetasā viharissāmāti, evaɱ hi vo bhikkhave sikkhitabbaɱ.

Asmīti bhikkhave phanditametaɱ, ayamahamasmīti phanditametaɱ, bhavissanti phanditametaɱ, na bhavissanti phanditametaɱ, rūpi bhavissanti phanditametaɱ, arūpī bhavissanti phanditametaɱ, saññī bhavissanti phanditametaɱ, asaññi bhavissanti phanditametaɱ, nevasaññināsaññi bhavissanti phanditametaɱ; phanditaɱ bhikkhave rogo, phanditaɱ gaṇḍo, phanditaɱ sallaɱ. Tasmātiha bhikkhave aphandamānena cetasā viharissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ.

1. Bandhaɱ - sī 1, 2 syā.
1. Bandho - syā.

[BJT Page 388]

Asmīti-1. Bhikkhave papañcitametaɱ, ayamahamasmīti papañcitametaɱ bhavissanti papañcitametaɱ, na bhavissanti papañcitametaɱ, rūpi bhavissanti papañcitameɱ, arūpī bhavissanti papañcitametaɱ, saññī bhavissanti papañcitameɱ, asaññī bhavissanti papañcitametaɱ, nevasaññīnāsaññī bhavissanti papañcitametaɱ, papañcitaɱ bhikkhave rogo, papañcitaɱ gaṇḍo, papañcitaɱ sallaɱ tasmātiha bhikkhave nippapañcārāmena cetasā viharissāmāti, evaɱ hi vo bhikkhave sikkhitabbaɱ.

Asmīti-1. Bhikkhave mānagatametaɱ, ayamahamasmīti mānagatametaɱ, bhavissanti mānagatametaɱ, na bhavissanti mānagatametaɱ, rūpi bhavissanti mānagatametaɱ, arūpī bhavissanti mānagatametaɱ, saññī bhavissanti mānagatametaɱ, asaññī bhavissanti mānagatametaɱ, nevasaññī nāsaññī bhavissanti mānagatametaɱ, mānagatametaɱ bhikkhave rogo, mānagatametaɱ gaṇḍo, mānagatametaɱ sallaɱ, tasmātiha bhikkhave nihatamānena cetasā viharissāmāti evaɱ hi vo bhikkhave sikkhitabbanti.

Āsīvisavaggo ekunavīsatimo.
Tatruddānaɱ:

[page 204] āsiviso ratho kummo dve dārukkhandhena avassutā
Dukkhadhammā kiɱsukā vīṇā chappāṇakā-2. Yavakalāpena cāti

Catuttho paṇṇāsako.

Tatra vagguddānaɱ:

Nandikkhayā saṭṭhinayā samuddo uragena ca
Catutthapaṇṇāsakā ete nipātesu pakāsitāti.

1. Asmītiha - sī 1, 2.
2. Vīṇā cchappāṇaka. - Sī
3. Idaɱ potthakesu na dissate

[BJT Page 390]

1. Sagāthāvaggo
1. 20. 1
Samādhisuttaɱ

249. Tisso imā bhikkhave vedanā, katamā tisso,* sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.

Samāhito sampajāno sato buddhassa sāvako
Vedanā ca pajānāti vedanānañca sambhavaɱ
Yattha cetā nirujjhanti maggañca khayagāminaɱ
Vedanānaɱ khayā bhikkhu nicchāto parinibbuto ti.

1. 20. 2
Sukhasuttaɱ

250. Tisso imā bhikkhave vedanā, katamā tisso; sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā; imā kho bhikkhave tisso vedanāti.

[page 205] sukhaɱ vā yadi vā dukkhaɱ adukkhamasukhaɱ saha
Ajjhattañca bahiddhā ca yaɱ kiñci atthi veditaɱ
Etaɱ dukkhanti ñatvāna mosadhammaɱ palokitaɱ-1.
Phussa phussa vayampassaɱ-2. Evaɱ tattha virajjatī ti.

1. 20. 3
Pahānasuttaɱ

251. Tisso imā bhikkhave vedanā. Katamā tisso, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhāya bhikkhave vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya, vedanāya avijjānusayo pahātabbo. Yato kho bhikkhave bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaɱ vuccati bhikkhave bhikkhu-3. Pahīnarāgānusayo-4 acchecchi taṇhaɱ, vāvattayī-5. Saññojanaɱ sammāmānābhisamayā antamakāsi dukkhassāti.
1. Palokina - machasaɱ, aṭṭhakathā
2. Vayaɱ phussaɱ - syā, aṭṭhakathā
Phassaɱ - sī 1, 2
3. Bhikkhuno - sī 1, 2
4. Niranusayo sammaddaso - machasaɱ
Nirāgānusayo - syā
5. Vivattayī - syā.

[BJT Page 392]

Sukhaɱ vediyamānassa vedanaɱ appajānato
So rāgānusayo hoti anissaraṇadassino.

Dukkhaɱ vediyamānassa vedanaɱ appajānato
Paṭighānusayo hoti anissaraṇadassino.

Adukkhamasukhaɱ santaɱ bhuripaññena desitaɱ
Taɱ cāpi abhinandanto-1. Neva dukkhā pamuccati.

[page 206] yato vā-2. Bhikkhu ātāpī sampajaññaɱ na riñcati
Tato so vedanā sabbā parijānāti paṇḍito.

1. 20. 4
Pātālasuttaɱ

252. Assutavā bhikkhave puthujjano evaɱ vācaɱ bhāsati: 'atthi mahāsamudde pātālo' ti. Taɱ kho panetaɱ bhikkhave assutavā puthujjano asantaɱ avijjamānaɱ evaɱ vācaɱ bhāsati: 'atthi mahā samudde pātālo'ti. Sārīrikānaɱ kho etaɱ bhikkhave dukkhānaɱ vedanānaɱ adhivacanaɱ yadidaɱ pātāloti. Assutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱ-4. Kandati. Sammohaɱ āpajjati. Ayaɱ vuccati bhikkhave assutavā puthujjano pātāle na paccuṭṭhāsi, gādhañca nājajhagā. Sutavā bhikkhave ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno na sovati na kilamati na paridevati na urattāḷiɱ-4. Kandati na sammohaɱ āpajjati. Ayaɱ vuccati bhikkhave sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhañca ajjhagāti.

Yo etā nādhivāseti uppannā vedanā dukkhā-5.
Sārīrikā pāṇaharā yāhi phuṭṭho pavedhati.

Akkandati parodati dubbalo appathāmako
Na so pātāle paccuṭṭhāsi atho gādhampi nājajhagā.

[page 207]
Yo cetā adhivāseti uppannā vedanā dukkhā-7.
Sārīrikā pāṇaharā yāhi phuṭṭho na vedhati
Sa ce pātāle paccuṭṭhāsi atho gādhampi ajjhagā ti.

-----------------------
1. Abhinandanti - sīmu 11
2. Yato vā kho - sī 1, 2
3. Saɱkhasaɱ nopeti - machasaɱ
Nupeti - syā
Na upeti - sī. Mu.
4. Urattāliɱ - sī 1. 2.
5. Dukkhā, - sīmu.

[BJT Page 394]
1. 20. 5
Daṭṭhabbasuttaɱ

253. Tisso imā bhikkhave vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā.

Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti, ayaɱ vuccati bhikkhave bhikkhu sammaddaso acchecchi taṇhaɱ, vāvattayī saññojanaɱ, sammāmānābhisamayā antamakāsi dukkhassāti.

Yo sukhaɱ dukkhato adda dukkhamaddakkhi sallato
Adukkhamasukhaɱ santaɱ addakkhī naɱ aniccato.

Sa ve sammaddaso bhikkhu parijānāti vedanā
So vedanā pariññāya diṭṭhadhamme anāsavo
Kāyassa bhedā dhammaṭṭho saṅkhaɱ nopeti vedaguti.

1. 20. 6
Sallasuttaɱ
254. Assutavā bhikkhave puthujjano sukhampi vedanāɱ vediyati, dukkhampi vedanaɱ vediyati, adukkhamasukhampi vedanaɱ vediyati, sutavā bhikkhave ariyasāvako sukhampi vedanaɱ [page 208] vediyati, dukkhampi vedanaɱ vediyati, adukkhamasukhampi vedanaɱ vediyati, tatra bhikkhave ko viseso, ko adhippāyo, kiɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujannoti?

Bhagavamamūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavattaɱ yeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressantīti. Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:

[BJT Page 396]

Assutavā bhikkhave puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati so dve vedanā vediyati kāyikañca cetasikañca seyyathāpi bhikkhave purisaɱ sallena vijejhayyuɱ, tamena dutiyena sallena anuvedhaɱ vijjheyyuɱ, evaɱ hi so bhikkhave puriso dve sallena vedanā vediyetha.
Evameva kho bhikkhave assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati. Kilamati, paridevati urattāḷiɱ kandati, sammohaɱ āpajjati, so dve vedanā vediyati kāyikañca cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaɱ dukkhāya vedanāya paṭighavantaɱ yo dukkhāya vedanāya paṭighānusayo so anuseti, so dukkhāya vedanāya phuṭṭho samāno kāmasukhaɱ abhinandati. Taɱ kissa hetu, na bhikkhave pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaɱ, tassa kāmasukhaɱ abhinandato yo sukhāya vedanāya rāgānusayo so anuseti. So tāsaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānāti.

Tassa tāsaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ appajānato yo adukkhamasukhāya vedanāya avijjānusayo so anuseti. So sukhañce-1. Vedanaɱ vediyati saññatto naɱ vediyati, [page 209] dukkhañce vedanaɱ vediyati saññatto naɱ vediyati, adukkhamasukhañce vedanaɱ vediyati saññatto naɱ vediyati, ayaɱ vuccati bhikkhave assutavā puthujjano saññatto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi saññutto dukkhasmāti vadāmi.

Sutavā ca kho bhikkhave ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati: so ekaɱ vedanaɱ vediyati kāyikaɱ, na cetasikaɱ. Seyyathāpi bhikkhave purisaɱ sallena vijejhayyuɱ, tamena dutiyena sallena anuvedaɱ na vijjheyyuɱ-2. Evaɱ hi so bhikkhave puriso ekaɱ-3. Sallena-3. Vedanaɱ vediyetha-4. Evameva kho bhikkhave sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiɱ kandati, na sammohaɱ āpajjati; so ekaɱ vedanaɱ vediyati kāyikaɱ, na cetasikaɱ. Tassāyeva kho pana dukkhāya vedanāya paṭighavā na hoti, tamenaɱ dukkhāya vedanāya apaṭighavantaɱ yo dukkhāya vedanāya paṭighānusayo so nānuseti; so dukkhāya vedanāya phuṭṭho samāno kāmasukhaɱ nābhinandati. Taɱ kissa hetu, pajānāti hi bhikkhave sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaɱ.

-------------------------
1. Sukhaɱ - sī 2
2. Na anuvijjheyyuɱ - sī 1. 2.
Anurodhaɱ na vijjheyyuɱ - syā
3. Ekasallena - machasaɱ,
4. Vedayati - machasaɱ

[BJT Page 398]

Tassa kāmasukhaɱ anabhinandato yo sukhāya vedanāya rāgānusayo so nānuseti. So tāsaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, tassa tāsaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānato yo adukkhamasukhāya vedanāya avijjānusayo so nānuseti, so sukhañce vedanaɱ vediyati visaññutto naɱ vediyati, dukkhañce vedanaɱ [page 210] vediyati visaññūtto naɱ vediyati, adukkhamasukhañce vedanaɱ vediyati visaññutto naɱ vediyati. Ayaɱ vuccati bhikkhave sutavā ariyasāvako visaññutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, visaññutto dukkhasmāti vadāmi. Ayaɱ kho bhikkhave viseso, ayaɱ adhippāyo, idaɱ nānākaraṇaɱ sutavato ariyasāvakassa assutavatā puthujjannoti.

Na-1 vedanaɱ vediyati sapaññaño-2.
Sukhampi dukkhampī bahussutopi
Ayañca dhīrassa puthujjanena
Mahā-3 viseso kusalassa hoti.

Saṅkhātadhammassa bahussutassa
Sampassato lokamimaɱ parañca
Iṭṭhassa dhammā na mathenti cittaɱ
Aniṭṭhato no paṭighātameti.

Tassānurodhā athavā virodhā
Vidhūpitā-4 atthagatā na santi
Padañca ñatvā virajaɱ asokaɱ
Sammā pajānāti bhavassa pāraguti.
1. 20. 7
Gelaññasuttaɱ

255. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Atha kho bhagavā sāyanhasamayaɱ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū [page 211] āmantesi: sato bhikkhave bhikkhu sampajāno kālaɱ āgameyya, ayaɱ vo amhākaɱ anusāsanī.

Kathañca bhikkhave bhikkhu sato hoti: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ; citte cittānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaɱ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaɱ; evaɱ kho bhikkhave bhikkhu sato hoti.

1. Na so - syā
2. Sappañño - sī 1. 2.
3. Ayaɱ - syā
4. Vidhamikā - syā

[BJT Page 400]

Kathañca bhikkhave bhikkhu sampajāno hoti; idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammañjite pasārite sampajānakārī hoti, saṅgāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti; evaɱ kho bhikkhave bhikkhu sampajāno-1 hoti. Sato bhikkhave bhikkhu sampajāno kālaɱ āgameyya, ayaɱ vo amhākaɱ anusāsanī.

Tassa ce bhikkhave bhikkhuno evaɱ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā; so evaɱ pajānāti; uppannā kho myāyaɱ-2. Sukhā vedanā, sā ca kho paṭicca no apaṭicca, kiɱ paṭicca: imameva kāyaɱ paṭicca, ayaɱ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaɱ kho pana saṅkhataɱ paṭiccasamuppannaɱ kāyaɱ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī ti.

So kāye ca sukhāya ca vedanāya aniccānupassī viharati vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī [page 212] viharati, tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato paṭinissaggānupassino viharato yo kāye ca sukhāya ca vedanāya rāgānusayo so pahīyati.

Tassa ce bhikkhave bhikkhuno evaɱ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā; so evaɱ pajānāti; uppannā kho myāyaɱ-2. Dukkhā vedanā, sā ca kho paṭicca no apaṭicca, kiɱ paṭicca: imameva kāyaɱ paṭicca, ayaɱ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaɱ kho pana saṅkhataɱ paṭiccasamuppannaɱ kāyaɱ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī ti.

1. Sampajānakāri - machasaɱ syā
2. Me ayaɱ - sī 2, syā.

[BJT Page 402]
So kāye ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo kāye ca dukkhāya ca vedanāya paṭighānusayo so pahīyati.

Tassa ce bhikkhave bhikkhuno evaɱ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā; so evaɱ pajānāti; uppannā kho myāyaɱ adukkhamasukhā vedanā, sā ca kho paṭicca no apaṭicca, kiɱ paṭicca: imameva kāyaɱ paṭicca, ayaɱ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaɱ kho pana saṅkhataɱ paṭiccasamuppannaɱ kāyaɱ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī ti.
So kāye ca adukkhamasukhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānupassino viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo so pahīyati.
[page 213] so sukhañce vedanaɱ vediyati sā aniccāti pajānāti. Anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaɱ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; adukkhamasukhañce vedanaɱ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; so sukhañce vedanaɱ vediyati visaññutto naɱ vediyati dukkhañce vedanaɱ vediyati visaññutto naɱ vediyati, adukkhamasukhañceva vedanaɱ vediyati visaññutto naɱ vediyati; so kāya pariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti; kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.

Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, -1. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho bhikkhave bhikkhu kāyapariyantikaɱ vedanaɱ vediyamano kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jīvitapariyantikaɱ-2. Vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti, kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāti sītībhavissantīti pajānātī' ti.

1. Jhā peyya - sī 1. 2.
2. Jīvitassa pariyantikaɱ - sī 1.

[BJT Page 404]
1. 20. 8
Dutiya gelaññasuttaɱ

256. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Atha kho bhagavā sāyanhasamayaɱ paṭisallāṇā-1. Vuṭṭhito yena gilānasālā tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi: sato bhikkhave bhikkhu sampajāno kālaɱ āgameyya, ayaɱ vo amhākaɱ anusāsanī.

Kathañca bhikkhave bhikkhu sato hoti: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaɱ; citte cittānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaɱ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaɱ; evaɱ kho bhikkhave bhikkhu sato hoti.

[page 214] kathañca bhikkhave bhikkhu sampajāno hoti; idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammañjite pasārite sampajānakārī hoti, saṅgāṭipattacīvaradhāraṇe sampajākārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti; evaɱ kho bhikkhave bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu sampajāno kālaɱ āgameyya, ayaɱ vo amhākaɱ anusāsanī.

Tassa ce bhikkhave bhikkhuno evaɱ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā; so evaɱ pajānāti; uppannā kho myāyaɱ sukhā vedanā, sā ca kho paṭicca no apaṭicca, kiɱ paṭicca: imameva kāyaɱ paṭicca, ayaɱ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaɱ kho pana saṅkhataɱ paṭiccasamuppannaɱ kāyaɱ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī ti.

1. Paṭisallānā - sī 2.

[BJT Page 406]

So phasse ca sukhāya ca vedanāya aniccānupassī viharati; vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato paṭinissaggānu passīno viharato yo phasse ca sukhāya ca vedanāya rāgānusayo so pahīyati.

Tassa ce bhikkhave bhikkhuno evaɱ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā; so evaɱ pajānāti; uppannā kho myāyaɱ dukkhā vedanā, sā ca kho paṭicca no apaṭicca, kiɱ paṭicca: imameva phassaɱ paṭicca, ayaɱ kho pana phasso anicco saṅkhato paṭiccasamuppanno, aniccaɱ kho pana saṅkhataɱ paṭiccasamuppannaɱ phassaɱ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī ti.

So phasse ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca dukkhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo phasse ca dukkhāya ca vedanāya paṭighānusayo so pahīyati.

Tassa ce bhikkhave bhikkhuno evaɱ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā; so evaɱ pajānāti; uppannā kho myāyaɱ adukkhamasukhā vedanā, sā ca kho paṭicca no apaṭicca, kiɱ paṭicca: imameva phassaɱ paṭicca, ayaɱ kho pana kāyo anicco saṅkhato paṭiccasamuppanno, aniccaɱ kho pana saṅkhataɱ paṭiccasamuppannaɱ kāyaɱ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī ti.

[BJT Page 408]

So phasse ca adukkhamasukhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati, tassa phasse ca adukkhamasukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato virāgānu passīno viharato nirodhānupassino viharato paṭinissaggānupassino viharato yo phasse ca adukkhamasukhāya ca vedanāya avijjānusayo so pahīyati.
So sukhañce vedanaɱ vediyati sā aniccāti pajānāti. Anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaɱ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; adukkhamasukhañce vedanaɱ vediyati sā aniccāti pajānāti, anajjhesitāti pajānāti anabhinanditāti pajānāti; so sukhañce vedanaɱ vediyati visaññutto naɱ vediyati dukkhañce vedanaɱ vediyati visaññutto naɱ vediyati, adukkhamasukhañceva vedanaɱ vediyati visaññutto naɱ vediyati; so kāya pariyantikaɱ vedanaɱ vediyamāno kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti; kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.

Seyyathāpi bhikkhave telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, -1. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho bhikkhave bhikkhu kāyapariyantikaɱ vedanaɱ vediyamano kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti, jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyāntikaɱ vedanaɱ vediyāmīti pajānāti, kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāti sītībhavissantīti pajānātī' ti.

1. 20. 9
Aniccasuttaɱ

257. Tisso imā bhikkhave vedanā aniccā saṅkhatā paṭicca samuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā katamā tisso; sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho bhikkhave tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti.

[BJT Page 410]

1. 20. 10
Phassamūlakasuttaɱ

258. [page 215] tisso imā bhikkhave vedanā phassajā phassamūlakā phassa nidānā phassapaccayā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhavedaniyaɱ bhikkhave phassaɱ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ, sukhavedaniyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati;

Dukkhavedaniyaɱ bhikkhave phassaɱ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ dukkhavedaniyaɱ phassaɱ paṭicca uppannā dukkhā vedanā sā nirujajhati, sā vūpasammati. Adukkhamasukhavedanīyaɱ bhikkhave phassaɱ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppannā adukkhamasukhā vedanā sā nirujajhati, sā vūpasammati.

Seyyathāpi bhikkhave dvinnaɱ kaṭṭhānaɱ saṅghaṭṭhanasamodhānā usmā jāyati tejo abhinibbattati, tesaɱ yeva kaṭṭhānaɱ nānā bhāvā vinikkhepā yā tajjā usmā sā nirujajhati, sā vūpasammati, -1. Evameva kho bhikkhave imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā tajjaɱ tajjaɱ phassaɱ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa phassassa nirodhā tajjā tajjā vedanā nirujajhantīti. -2.

[page 216] sagāthāvaggo paṭhamo.

Tatruddānaɱ:

Samādhi sukha pahānena pātālaɱ daṭṭhabbena ca
Sallena ca gelaññehi anicca phassamūlakāti.

1. Vūpasamati - sayā
2. Tajajaɱ phassaɱ paṭicca tajjā vedanā upapajjati tajjassa phassassa nirodhā tajjā vedanā nirujajhati - machasaɱ, syaja.

[BJT Page 412]
2. Rahogatavaggo
2. 2. 1
Rahogatasuttaɱ

259. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: idha mayhaɱ bhante rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: tisso vedanā vuttā bhagavatā, sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatā. Vuttaɱ kho panetaɱ bhagavatā: yaɱ kiñci vedayitaɱ taɱ dukkhasminti. Kinnu kho etaɱ ca bhagavatā sandhāya bhāsitaɱ; yaɱ kiñca vedayitaɱ taɱ dukkhasminti.

Sādhu, sādhu bhikkhu, tisso imā bhikkhu vedanā vuttā mayā, sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā, imā tisso vedanā vuttā mayā. Vuttaɱ kho panetaɱ bhikkhu mayā yaɱ kiñci vedayitaɱ taɱ-1. Dukkhasminti. Taɱ kho panetaɱ bhikkhu mayā saṅkhārānaññeva aniccataɱ sandhāya bhāsitaɱ: yaɱ kiñci vedayitaɱ taɱ dukkhasminti. Taɱ kho panetaɱ bhikkhu mayā saṅkhārānaññeva-2. Khayadhammataɱ sandhāya bhāsitaɱ: yaɱ kiñci vedayitaɱ taɱ dukkhasminti. Taɱ kho panetaɱ bhikkhu mayā saṅkhārānaññeva-2. Vayadhammataɱ sandhāya bhāsitaɱ: yaɱ kiñci vedayitaɱ taɱ dukkhasminti. Taɱ kho panetaɱ bhikkhu mayā saṅkhārānaññeva virāgadhammataɱ sandhāya bhāsitaɱ: yaɱ kiñci vedayitaɱ taɱ dukkhasmintī. Taɱ kho panetaɱ bhikkhu mayā saṅkhārānaññeva [page 217] nirodhadhammataɱ sandhāya bhāsitaɱ: yaɱ kiñci vedayitaɱ taɱ dukkhasminti. Taɱ kho panetaɱ bhikkhu mayā saṅkhārānaññeva vipariṇāmadhammataɱ sandhāya bhāsitaɱ: yaɱ kiñci vedayitaɱ taɱ dukkhasminti.

Atha kho pana bhikkhu mayā anupubba-3. Saṅkhārānaɱ nirodho akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

1. Sabbantaɱ - sī 1.
2. Saṅkhārānaɱ - yeva - sī 1, 2.
3. Anupubbaɱ - sī 1. 2.

[BJT Page 414]

Atha kho pana bhikkhu mayā anupubbasaṅkhārānaɱ vūpasamo akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā vūpasantā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā vūpasantā honti, tatiyaɱ jhānaɱ samāpannassa pīti vūpasantā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Chayimā bhikkhu passaddhiyo: paṭhamaɱ jhānaɱ samāpannassa vācā paṭippassaddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā paṭippassaddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti paṭippassaddhā hoti, catutthaɱ samāpannassa assāsapassāsā paṭippassaddhā [page 218] honti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

2. 2. 2
Ākāsasuttaɱ

260. [page 219] seyyathāpi bhikkhave ākāse vividhā vātā vāyanti: purattimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyānti, sītāpi vātā vāyanti, uṇahāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti, evameva kho bhikkhave imasmiɱ kāyasmiɱ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti,ti. Dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjanti' ti.

Yathāpi vātā ākāse vāyānti vividhā puthu
Puratthimā pacchimā vāpi uttarā atha dakkhiṇā,
Sarajā arajā vāpi sītā uṇhā ca ekadā
Adhimattā parittā ca puthū vāyanti mālutā,
Tathevimasmiɱ kāyasmiɱ samuppajjanti-1. Vedanā
Sukhadukkhasamuppatti adukkhamasukhā ca yā
Yato ca bhikkhū ātāpī sampajaññaɱ na riñcati-2.
Tato so-3. Vedanā sabbā parijānāti paṇḍito.
So vedanā pariññāya diṭṭhadhamme anāsavo
Kāyassa bhedā dhammaṭṭho saṅkhaɱnopeti-4. Vedaguti.

1. Samuppajjati - sī 1. 2
2. Sampajāno nirujajhati - syā.
3. Tato ca - sīmu.
4. Nūpeti - syā.

[BJT Page 416]
2. 2. 3
Dutiya ākāsasuttaɱ

261. Seyyathāpi bhikkhave ākāse vividhā vātā vāyanti: purattimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyānti, sītāpi vātā vāyanti, uṇahāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti, evameva kho bhikkhave imasmiɱ kāyasmiɱ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti, -1. Dukkhāpi vedanā uppajjanti, -1. Adukkhamasukhāpi vedanā uppajjanti' ti. 2. 2. 4
Agārasuttaɱ

262. Seyyathāpi bhikkhave āgantukāgāraɱ, tattha puratthimāyapi disāya āgantvā vāsaɱ kappenti, pacchimāyapi disāya āgantvā vāsaɱ kappenti, uttarāyapi disāya āgantvā vāsaɱ kappenti, dakkhiṇāyapi disāya āgantvā vāsaɱ kappenti, khattiyāpi agantvā vāsaɱ kappenti, brāhmaṇāpi āgantvā vāsaɱ kappenti, vessāpi āgantvā vāsaɱ kappenti, suddāpi āgantvā vāsaɱ kappenti.

Evameva kho bhikkhave imasmiɱ kāyasmiɱ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti, dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjanti, sāmisāpi sukhā vedanā uppajjanti, nirāmisāpi sukhā vedanā uppajjanti sāmisāpi dukkhā vedanā uppajjanti, nirāmisāpi dukkhā vedanā uppajjanti, sāmisāpi adukkhamasukhā vedanā uppajjanti, nirāmisāpi adukkhamasukhā vedanā uppajjantīti.

2. 2. 5
Santakasuttaɱ

263. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: katamā nu kho bhante vedanā? Katamo vedanā-2. Samudayo? Katamo vedanā nirodho? Katamā [page 220] vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko-3. Ādīnavo? Kiɱ-4. Nissaraṇanti?

Tisso imā ānanda vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti ānanda vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappa, sammāvācā sammākammanta sammāājīvā sammāvāyāma sammāsati sammāsamādhi. Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇaɱ.

1. Uppajjati - syā
2. Vedanāya sī 1, 2.
3. Ko vedanāya - syā.
4. Kiɱ vedanāya - syā.

[BJT Page 418]

Atha kho panānanda, mayā anupubbasaṅkhārānaɱ nirodho akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaɱ vūpasamo akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā vūpasantā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā vūpasantā honti, tatiyaɱ jhānaɱ samāpannassa pīti vūpasantā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaɱ passaddhi-1. Akkhātā paṭhamaɱ jhānaɱ samāpannassa vācā paṭippassaddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaɱ jhānaɱ samāpannassa pīti paṭippassaddhā hoti, catutthaɱ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, [page 221] khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.
2. 2. 6
Dutiyasantakasuttaɱ

264. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: katamā nu kho ānanda vedanā? Katamo vedanā samudayo? Katamo vedanānirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiɱ nissaraṇanti?

Bhagavammūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇohi sādhukaɱ manasikarohi bhāsissāmīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paccassosi, bhagavā etadavoca:

Paṭippassaddhi - machasaɱ, syā.

[BJT Page 420]

Tisso imā ānanda vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti ānanda vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappa, sammāvācā sammākammanta sammāājīva sammāvāyāma sammāsati sammāsamādhi. Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇaɱ.

Atha kho panānanda, mayā anupubbasaṅkhārānaɱ nirodho akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaɱ vūpasamo akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā vūpasantā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā vūpasantā honti, tatiyaɱ jhānaɱ samāpannassa pīti vūpasantā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaɱ passaddhi akkhātā paṭhamaɱ jhānaɱ samāpannassa vācā paṭippassaddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaɱ jhānaɱ samāpannassa pīti paṭippassaddhā hoti, catutthaɱ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

Aṭṭhakasuttaɱ
2. 2. 7

265. Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho te bhikkhū bhagavantaɱ etadavocuɱ: katamā nu kho bhante vedanā? Katamo vedanā samudayo? Katamo vedanā nirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiɱ nissaraṇanti?

[BJT Page 422]

[page 222] tisso imā bhikkhave vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappa, sammāvācā sammākammanta sammāājīvā sammāvāyāma sammāsati sammāsamādhi. Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇaɱ.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaɱ nirodho akkhāto: paṭhamaɱ jhānaɱ samāpannassa vācā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaɱ vūpasamo akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā vūpasantā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā vūpasantā honti, tatiyaɱ jhānaɱ samāpannassa pīti vūpasantā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Chayimā bhikkhave passaddhiyo, paṭhamaɱ jhānaɱ samāpannassa vācā paṭippassaddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaɱ jhānaɱ samāpannassa pīti paṭippassaddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

2. 2. 8
Dutiyaaṭṭhakasuttaɱ

266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. [page 223] ekamantaɱ nisinno kho te bhikkhu bhagavā etadavoca: katamā nu kho bhikkhave vedanā? Katamo vedanā samudayo? Katamo vedanānirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiɱ nissaraṇanti?

Bhagavammūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇohi sādhukaɱ manasikarohi bhāsissāmīti. Evaɱ bhanteti kho āyasmā ānando bhagavato paccassosi, bhagavā etadavoca:

Tisso imā bhikkhave vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappa, sammāvācā sammākammanta sammāājīva sammāvāyāma sammāsati sammāsamādhi. Yaɱ vedanaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇaɱ.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaɱ nirodho akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā niruddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā niruddhā honti, tatiyaɱ jhānaɱ samāpannassa pīti niruddhā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaɱ vūpasamo akkhāto, paṭhamaɱ jhānaɱ samāpannassa vācā vūpasantā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā vūpasantā honti, tatiyaɱ jhānaɱ samāpannassa pīti vūpasantā hoti, catutthaɱ jhānaɱ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaɱ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaɱ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaɱ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaɱ passaddhi akkhātā paṭhamaɱ jhānaɱ samāpannassa vācā paṭippassaddhā hoti, dutiyaɱ jhānaɱ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaɱ jhānaɱ samāpannassa pīti paṭippassaddhā hoti, catutthaɱ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaɱ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

[BJT Page 424]
2. 2. 9
Pañcakaṅgasuttaɱ

267. Atha kho pañcakaṅgo-1. Thapati yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ udāyiɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho pañcakaṅgo thapati āyasmantaɱ udāyiɱ etadavoca: kati nu kho bhante udāyī vedanā vuttā bhagavatāti?

Tisso kho gahapati vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā bhagavatāti.

Evaɱ vutte pañcakaṅgo thapati āyasmantaɱ udāyiɱ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā. Dve bhante vedanā vuttā bhagavatā sukhā vedanā dukkhāvedanā. Yāyaɱ bhante adukkhamasukhā vedanā, sattasmiɱ esā paṇite sukhe vuttā bhagavatāti.

Dutiyampi kho āyasmā udāyi pañcakaṅgaɱ thapatiɱ etadavoca: na kho gahapati dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatāti.

Dutiyampi kho pañcakaṅgo thapati āyasmantaɱ udāyiɱ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaɱ bhante adukkhamasukhā vedanā santasmiɱ esā paṇīte sukhe vuttā bhagavatāti.

Tatiyampi kho āyasmā udāyi pañcakaṅgaɱ thapati etadavoca: na kho gahapati dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatāti.

Tatiyampi kho pañcakaṅgo thapati āyasmantaɱ [page 224] udāyiɱ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaɱ bhante adukkhamasukhā vedanā santasmiɱ esā paṇīte sukhe vuttā bhagavatāti. Neva kho asakkhi āyasmā udāyī pañcakaṅgaɱ thapatiɱ saññāpetuɱ, na pana asakkhi pañcakaṅgo thapati āyasmantaɱ udāyiɱ saññāpetuɱ.

1. Pañcaṅgo [b] aṭṭhakathā.

[BJT Page 426]

Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiɱ imaɱ kathāsallāpaɱ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā āyasmantaɱ ānandaɱ bhagavā etadavoca: ekamantaɱ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena thapatinā saddhiɱ ahosi kathāsallāpo taɱ sabbaɱ bhagavato ārocesi.

Santaɱ yeva kho ānanda pariyāyaɱ pañcakaṅgo thapati udāyissa bhikkhuno nābbhanumodi, santañca panānanda pariyāyaɱ udāyi bhikkhu pañcakaṅgassa thapatino nābbhanumodi. Dvepi mayā ānanda vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, [page 225] aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiɱsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.

Evaɱ pariyāyadesito-1. Kho ānanda mayā dhammo. Evaɱ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaɱ sulapitaɱ na samanumaññissanti na samanujānissanti na samanumodissanti; nesaɱ-2. Etaɱ pāṭikaṅakhaɱ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasatatīhi vitudantā viharissantīti.

Evaɱ pariyāyadesito kho ānanda mayā dhammo, evaɱ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaɱ sulapitaɱ samanumaññissanti samanujānissanti, samanumodissanti, nesaɱ etaɱ pāṭikaṅkhaɱ, samaggā sammodamānā avivadamānā khīrodakī bhūtā aññamaññaɱ piyacakkhūhī sampassantā viharissantīti.

Pañcime ānanda kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho ānanda pañca kāmaguṇā. Yaɱ kho ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, idaɱ vuccati kāmasukhaɱ, ye kho ānanda evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ nānujānāmi. Taɱ kissa hetu; atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantataraɱ ceva paṇītatarañca.

1. Pariyāyena - sī 1, 2. 2. Tesaɱ - sī 1, 2.

[BJT Page 428]

Katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

[page 226] ye kho ānanda evaɱ vadeyyuɱ: "etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedenti" ti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkhanti, upekkhako satimā sukhavihārīti, taɱ tatiyaɱ jhānaɱ upasampajja viharati. Idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsati pārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso rūpa saññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharati, idaɱ kho ānanda, etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

[BJT Page 430]

Ye kho ānanda evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ [page 227] nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñciti ākiñcaññāyatanaɱ upasampajja viharati, idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.
Ye kho ānanda evaɱ vadeyyuɱ: "etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentī" ti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākiñcāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, idaɱ kho ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.
Ye ca kho ānanda evaɱ vadeyyuɱ: "etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentī" ti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, idaɱ kho [page 228] ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

Ṭhānaɱ kho panetaɱ ānanda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "saññāvedayitanirodhaɱ samaṇo gotamo āha, tañca sukhasmiɱ paññāpeti, tayidaɱ kiɱsu tayidaɱ kathaɱsū " ti? Evaɱvādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā: na kho āvuso bhagavā sukhaɱ yeva vedanaɱ sandhāya sukhasmiɱ paññāpeti, yattha yatthāvuso sukhaɱ upalabbhati, yaɱ hi yaɱ hi sukhaɱ taɱ taɱ tathāgato sukhasmiɱ paññāpetī" ti.

[BJT Page 432]

2. 2. 10
Bhikkhusuttaɱ

268. Dvepi mayā-1. Bhikkhave vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi-2. Mayā vedanā vuttā pariyāyena, aṭṭhārasapi-3. Mayā vedanā vuttā pariyāyena, chattiɱsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.

Evaɱ pariyāyadesito bhikkhave mayā dhammo. Evaɱ pariyāya desite kho pana bhikkhave mayā dhamme ye aññamaññassa subhāsitaɱ sulapitaɱ na samanumaññissanti, na samanujānissanti, na samanumodissanti nesaɱ etaɱ [page 229] pāṭikaṅkhaɱ: 'bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ-4. Mukhasattihi vitudantā viharissanti' ti.

Evaɱ pariyāyadesito bhikkhave mayā dhammo. Evaɱ pariyāya desite kho pana bhikkhave mayā dhamme ye aññamaññassa subhāsitaɱ sulapitaɱ samanumaññissanti, samanujānissanti, samanumodissanti nesaɱ etaɱ paṭikaṅkhaɱ: samaggā sammodamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhī sampassamānā viharissantī' ti.

Pañcime bhikkhave kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā; ime kho bhikkhave pañca kāmaguṇā.

Yaɱ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, idaɱ vuccati kāmasukhaɱ, ye kho bhikkhave evaɱ vadeyyuɱ: etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentīti, idaɱ nesāhaɱ nānujānāmi. Taɱ kissa hetu; atthi bhikkhave etamhā sukhā aññaɱ sukhaɱ abhikkantatarañca paṇītatarañca:

1. Dve mayā - sī 1, 2.
2. Chāpi - sī 1, syā,
3. Aṭṭhārasāpi - sī 1, syā.
4. Aññamaññassa - sī 1, syā.

[BJT Page 434]

Yo kho ānanda evaɱ vadeyyuɱ: "etaɱ paramaɱ santaɱ sukhaɱ somanassaɱ paṭisaɱvedentī" ti, idaɱ nesāhaɱ nānujānāmi, taɱ kissa hetu: atthi bhikkhave etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca: idha bhikkhu sabbaso ākiñcāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, idaɱ kho bhikkhave etamhā sukhā aññaɱ sukhaɱ abhikkantarañca paṇītatarañca.

Ṭhānaɱ kho panetaɱ bhikkhave vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "saññavedayitanirodhaɱ samaṇo gotamo āha, tañca sukhasmiɱ paññāpeti. Tayidaɱ kiɱsu, tayidaɱ kathaɱsū" ti? Evaɱ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: "na kho āvuso bhagavā sukhaɱ yeva vedanaɱ sandhāya sukhasmiɱ paññāpeti, yattha yatthāvuso sukhaɱ upalabbhati yaɱ hi yaɱ hi sukhaɱ taɱ taɱ tathāgato sukhasmiɱ paññāpetī" ti.

Rahogatavaggo dutiyo

Tatruddānaɱ:

Rahogataɱ dve ca ākāsā agāraɱ dve ca santakā
Aṭṭhakena ca dve vuttā pañcakaṅgotha bhikkhunā.

[BJT Page 436]
[page 230]
3. Aṭṭhasatapariyāyavaggo
2. 3. 1
Moḷiyasīvakasuttaɱ

269. Ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho moḷiyasīvako-1 paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho moḷiyasīvako paribbājako bhagavantaɱ etadavoca: santi hi bho gotama eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Idha bhavaɱ gotamo kimāhāti?

Pittasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ-2 sīvaka saccasammataɱ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

Semhasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā semhasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ sīvaka saccasammataɱ, yathā semhasamuṭṭhānānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

Vātasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā vātasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ sīvaka saccasammataɱ, yathā vātasamuṭṭhānānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

Sannipātikānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā sannipātikānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ-2. Sīvaka saccasammataɱ, yathā sannipātikānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

1. Moliya sīvako - syā
2. Evaɱ - syā
3. Sannipātasamuṭṭhānānipi - syā.

Utupariṇāmajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā utupariṇāmajānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ sīvaka saccasammataɱ, yathā utupariṇāmajānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

Visamaparihārajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā visamaparihārajānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ sīvaka saccasammataɱ, yathā visamaparihārajānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

Opakkamikānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā opakkamikānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ sīvaka saccasammataɱ, yathā opakkamikānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

Kammavipākajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaɱ sīvaka veditabbaɱ, yathā kammavipākajānipi kho sīvaka idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaɱ sīvaka saccasammataɱ, yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti, tanu sīvaka ye te samaṇabrāhmaṇā evaɱ vādino evaɱdiṭṭhino: "yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediyati sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā sabbantaɱ pubbekatahetu" ti. Yañca sāmaɱ ñātaɱ tañca atidhāvanti, yañca loke saccasammataɱ tañca atidhāvanti, tasmā nesaɱ samaṇabrāhmaṇānaɱ micchāti vadāmi.

[BJT Page 438]

Evaɱ vutte moliyasīvako paribbājako bhagavantaɱ etadavoca: "abhikkantaɱ bho gotama abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya, evameva gotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata"nti.

Pittaɱ semhañca vāto ca sannipātā utuni ca
Visamaɱ opakkamiko ca kammavipākena aṭṭhamīti.

2. 3. 2.
Aṭṭhasatapariyāyasuttaɱ

270. Aṭṭhasatapariyāyaɱ vo bhikkhave dhammapariyāyaɱ desissāmi. Taɱ suṇātha. Katamo ca bhikkhave aṭṭhasatapariyāyo dhammapariyāyo: dvepi mayā bhikkhave vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiɱsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.

Katamā ca bhikkhave dve vedanā: kāyikā ca cetasikā ca, imā vuccanti bhikkhave dve vedanā. [page 232] katamā ca bhikkhave tisso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhave tisso vedanā. Katamā ca bhikkhave pañca vedanā: sukhindriyaɱ dukkhindriyaɱ somanassindriyaɱ domanassindriyaɱ upekkhindriyaɱ, imā vuccanti bhikkhave pañca vedanā. Katamā ca bhikkhave cha vedanā: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, imā vuccanti bhikkhave cha vedanā.
Katamā ca bhikkhave aṭṭhārasa vedanā: cha somanassupavicārā cha domanassupavicārā cha upekkhūpavicārā, imā vuccanti bhikkhave aṭṭhārasa vedanā. Katamā ca bhikkhave chattiɱsa-2. Vedanā: cha gehasitāni somanassāni cha nekkhammasitāni somanassāni cha gehasitāni domanassāni cha nekkhammasitāni domanassāni cha gehasitā upekkho cha nekkhammasitā upekkhā, imā vuccanti bhikkhave chattiɱsa vedanā. Katamā ca bhikkhave aṭṭhasata-3. Vedanā: atītā chattiɱsa vedanā, anāgatā chattiɱsa vedanā, paccuppannā chattiɱsa vedanā, imā vuccanti bhikkhave aṭṭhasatavedanā. Ayaɱ bhikkhave aṭṭhasatapariyāyo dhammapariyāyoti.

1. Dve - sīmu
2. Chatatiɱsā - sī 1.
3. Aṭṭhasataɱ - sī 1, 2

[BJT Page 440]
2. 3. 3
Bhikkhusuttaɱ

271. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: katamānu kho bhante vedanā? Katamo vedanāsamudayo? Tatamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kīɱ nissaraṇanti?
[page 233] tisso imā bhikkhu vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhu vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathidaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammantā sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaɱ vedanā paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇanti.
2. 3. 4
Pubbesuttaɱ

272. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā, ko vedanāya assādo, ko ādīnavo, kiɱ nissaraṇanti.

Tassa mayhaɱ bhikkhave etadahosi: tisso imā vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaɱ vedanā paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇanti.

[BJT Page 442]
2. 3. 5
Ñāṇasuttaɱ

273. Imā vedanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi, ayaɱ vedanā samudayoti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi, [page 234] ayaɱ vedanā-1. Samudayagāminī paṭipadāti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaɱ vedanā nirodhoti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaɱ vedanā nirodhagāminī paṭipadāti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaɱ vedanāya assādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaɱ vedanāya ādīnavoti me bhikkhave pubbo ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaɱ vedanāya nissaraṇanti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādīti.

2. 3. 6
Sambahulabhikkhusuttaɱ

274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavocuɱ: katamānu kho bhante vedanā? Katamo vedanāsamudayo? Katamā vedanāsamudayagāminīpaṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiɱ nissaraṇanti?

Tisso imā bhikkhu vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhu vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaɱ vedanā paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaɱ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanāya nissaraṇanti.

2. 3. 7
Samaṇabrāhmaṇasuttaɱ

275. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ tissannaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsāɱ tissannaɱ vedanānaɱ samudayañca attagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti. -Pe- sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

1. Vedanāya - sī1, 2.

[BJT Page 444]

2. 3. 8
Dutiya samaṇabrāhmaṇasuttaɱ

276. [page 235] tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ tissannaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ tissannaɱ vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti. Sayaɱ abhiññā sacchikatvā upasampajja viharantīti.

2. 3. 9
Tatiya samaṇabrāhmaṇasuttaɱ

277. Ye hi koci bhikkhave samaṇā vā brāhmaṇā vā vedanaɱ nappajānanti. Vedanāsamudayaɱ nappajānanti, vedanānirodhaɱ nappajānanti, vedanānirodhagāminiɱ paṭipadaɱ nappajānanti,
Ye hi koci bhikkhave samaṇā vā brahmaṇā vā vedanaɱ pajānanti, vedanāsamudayaɱ pajānanti, vedanānirodhaɱ pajānanti, vedanānirodhagāminī paṭipadaɱ pajānanti, -pe-

2. 3. 10
Suddhikavedanāsuttaɱ

278. Tisso imā bhikkhave vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.

2. 3. 11
Nirāmisasuttaɱ

279. Atthi bhikkhave sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti. Atthi sāmisaɱ sukhaɱ, atthi nirāmisaɱ sukhaɱ, atthi nirāmisā nirāmisataraɱ sukhaɱ. Atthi sāmisā upekhā, atthi nirāmisā upekhā, atthi nirāmisā nirāmisatarā upekhā. Atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho.

Katamā ca bhikkhave-1 sāmisā pīti: pañcime bhikkhave kāmaguṇā, katame pañca:
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.
Ime kho bhikkhave pañcakāmaguṇā, yaɱ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati pīti, ayaɱ vuccati bhikkhave sāmisā pīti.

1. [page 236]
Katamā ca sā bhikkhave - sī 1.

[BJT Page 446. ]

Katamā ca bhikkhave nirāmisā pīti: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajajhānaɱ upasampajja viharati, vitakka vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajajhānaɱ upasampajja viharati, ayaɱ vuccati bhikkhave nirāmisā pīti.
Katamā ca bhikkhave nirāmisā nirāmisatarā pīti: yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaɱ vimuttaɱ paccavekkhato dosā cittaɱ vimuttaɱ paccavekkhato mohā cittaɱ vimuttaɱ paccavekkhato uppajjati pīti. Ayaɱ vuccati bhikkhave nirāmisā nirāmisatarā pīti.

Katamañca bhikkhave sāmisaɱ sukhaɱ: pañcime bhikkhave kāmaguṇā, katame pañca:
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.
Ime kho bhikkhave pañcakāmaguṇā. Yaɱ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, idaɱ vuccati bhikkhave sāmisaɱ sukhaɱ.
Katamañca bhikkhave nirāmisā sukhaɱ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajajhānaɱ upasampajja viharati, vitakka vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajajhānaɱ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti taɱ tatiyajajhānaɱ upasampajja viharati. Idaɱ vuccati bhikkhave nirāmisaɱ sukhaɱ.

Katamañca bhikkhave nirāmisā nirāmisataraɱ sukhaɱ: yaɱ kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaɱ vimuttaɱ paccavekkhato dosā cittaɱ vimuttaɱ paccavekkhato mohā cittaɱ vimuttaɱ [page 237] paccavekkhato uppajjati sukhaɱ somanassaɱ, idaɱ vuccati bhikkhave nirāmisānirāmisataraɱ sukhaɱ.

2. Dutiyaɱ jhānaɱ - machasaɱ

[BJT Page 448]

Katamā ca bhikkhave sāmisā upekhā: pañcime bhikkhave kāmaguṇā, katame pañca:
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.
Ime kho bhikkhave pañcakāmaguṇā. Yā kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati upekhā, ayaɱ vuccati bhikkhave sāmisā upekhā.

Katamā ca bhikkhave nirāmisā upekhā: idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthajajhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave nirāmisā upekhā.

Katamā ca bhikkhave nirāmisā nirāmisatarā upekhā: yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaɱ vimuttaɱ paccavekkhato dosā cittaɱ vimuttaɱ paccavokkhato mohā cittaɱ vimuttaɱ paccavekkhato uppajjati upekhā, ayaɱ vuccati bhikkhave nirāmisā nirāmisatarā upekhā.

Katamo ca bhikkhave sāmiso vimokkho: rūpapaṭisaññutto vimokkho sāmiso vimokkho. Katamo ca bhikkhave nirāmiso vimokkho: arūpapaṭisaññutto vimokkho nirāmiso vimokkho. Katamo ca bhikkhave nirāmisā nirāmisataro vimokkho1. : Yo kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaɱ vimuttaɱ paccavekkhato dosaɱ cittaɱ vimuttaɱ paccavekkhato mohā cittaɱ vimuttaɱ paccavekkhato uppajjati vimokkho, ayaɱ vuccati bhikkhave nirāmisā nirāmisataro vimokkhoti.

Aṭṭhasatapariyāyavaggo tatiyo.

Tatruddānaɱ:

[page 238] sīvakaṭṭhasataɱ bhikkhu pubbeñāṇañca bhikkhunā
Samaṇabrāhmaṇā tīṇi suddhiñca nirāmisanti.

Vedanāsaɱyuttaɱ niṭṭhitaɱ

1. Vimokho: sī 1.

[BJT Page 450. ]

3. Mātugāmasaɱyuttaɱ
1. Mātugāmavaggo
3. 1. 1.
Mātugāmasuttaɱ

280. Pañcahi bhikkhave aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa. Katamehi pañcahi: na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa.

Pañcahi bhikkhave aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa. Katamehi pañcahi: rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso pajañcassa labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassāti.

3. 1. 2
Purisasuttaɱ

281. Pañcahi bhikkhave aṅgehi samannāgato puriso ekantāmanāpo hoti mātugāmassa. Katamehi pañcahi: na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati. Imehi kho bhikkhave [page 239] pañcahi aṅgehi samannāgato puriso ekantāmanāpo hoti mātugamassa.

Pañcahi bhikkhave aṅgehi samannāgato puriso ekantamanāpo hoti mātugamassa. Katamehi pañcahi: rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso pajañcassa labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassāti.

3. 1. 3
Āveṇikadukkhasuttaɱ

282. Pañcimāni bhikkhave mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehi katamāni pañca: idha bhikkhave mātugāmo daharova samāno patikulaɱ gacchati, ñātakehi vinā hoti. Idaɱ bhikkhave mātugāmassa paṭhamaɱ āveṇikaɱ dukkhaɱ yaɱ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraɱ bhikkhave mātugāmo utunī hoti, idaɱ bhikkhave mātugāmassa dutiyaɱ āveṇikaɱ dukkhaɱ yaɱ mātugāmo paccanubhoti aññatreva purisehi.

[BJT Page 452. ]

Puna ca paraɱ bhikkhave mātugāmo gabbhinī hoti, idaɱ bhikkhave mātugāmassa tatiyaɱ āveṇikaɱ dukkhaɱ yaɱ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraɱ bhikkhave mātugāmo vijāyati, idaɱ bhikkhave mātugāmassa catutthaɱ āveṇikaɱ dukkhaɱ yaɱ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraɱ bhikkhave mātugāmo purisassa pāricariyaɱ upeti, idaɱ bhikkhave mātugāmassa pañcamaɱ āveṇikaɱ dukkhaɱ yaɱ mātugāmo paccanubhoti aññatreva purisehi. Imāni kho bhikkhave pañca mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehīti.

3. 1. 4.
Tīhidhammehisuttaɱ

283. [page 240] tīhi bhikkhave dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Katamehi tīhi: idha bhikkhave mātugāmo pubbaṇhasamayaɱ maccheramalapariyuṭaṭhitena cetasā agāraɱ ajjhāvasati, majajhanatikaɱ samayaɱ issā pariyuṭṭhitena cetasā agāraɱ ajjhāvasati, sāyanhasamayaɱ kāmarāgapariyuṭṭhitena cetasā agāraɱ ajjhāvasati, imehi kho bhikkhave tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti.

3. 1. 5
Anuruddhasuttaɱ*
284. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā anuruddho bhagavantaɱ etadavoca:

Idhāhaɱ bhante mātugāmaɱ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjantaɱ -1. Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti?

Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpi ca hoti, kodhano ca hoti, duppañño ca hoti. Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

Ida suttaɱ marammapotthake na dissate
1. Uppajjantaɱ - sī 1, 2
2. Anotatappi - machasaɱ, syā.

[BJT Page 454. ]

3. 1. 6
Kodhanasuttaɱ

285. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, kodhano ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato [page 241] mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

3. 1. 7
Upanāhīsuttaɱ

286. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, upanāhī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

3. 1. 8
Issukīsuttaɱ

287. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, issukī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

3. 1. 9
Maccharīsuttaɱ

288. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, maccharī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

[BJT Page 456]
3. 1. 10
Aticārīsuttaɱ

289. [page 242] pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, aticārī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

3. 1. 11
Dussīlasuttaɱ

290. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, dussīlo ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

3. 1. 12
Appassutasuttaɱ

291. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, appassuto ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatīti.

3. 1. 13
Kusītasuttaɱ

292. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, kusīto ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti.

[BJT Page 458]
(3. 1. 14)
Muṭṭhassatisuttaɱ

293. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: [page 243] assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, muṭṭhassati ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti.

3. 1. 15
Pañcaverasuttaɱ

294. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Katamehi pañcahi: pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjapamādaṭṭhāyī ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti.

Mātugāmavaggo paṭhamo

Tatruddānaɱ:

Mātugāmo purisoca āveṇiko tīhi dhammehi
Kodhano upanāhī ca issukī maccharena ca,
Aticārī ca anuruddho dussīlo cāppassuto
Kusīto muṭṭhassatīceti pañcaveraɱ pañcadasāti.

[BJT Page 460]
2. Anuruddhavaggo
3. 2. 1
Anuruddhasuttaɱ
295. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā anuruddho bhagavantaɱ etadavoca:

Idhāhaɱ bhante mātugāmaɱ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantaɱ. Katīhi nukho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, akkodhano ca hoti, paññavā ca hoti. Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 2
Akkodhanasuttaɱ

296. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, akkodhano ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato [page 244] mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 3
Anupanāhīsuttaɱ

297. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anupanāhī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

Idampi suttaɱ marammapotthake na dissate

[BJT Page 462]

3. 2. 4
Anissukīsuttaɱ

298. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anissukī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 5
Amaccharīsuttaɱ

299. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, amaccharī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 6
Anaticārīsuttaɱ

300. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anaticārī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 7
Sīlavantasuttaɱ

301. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, sīlavā ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

[BJT Page 464]

3. 2. 8
Bahussutasuttaɱ

302. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, bahussuto ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 9
Āraddhaviriyasuttaɱ

303. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, āraddhaviriyo ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 10
Upaṭṭhitasatisuttaɱ

394. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, [page 245] upaṭṭhitasati ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

3. 2. 11
Pañcasīlasuttaɱ

305. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Katamehi pañcahi: pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesu micchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti, imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatīti.

Anuruddhavaggo dutiyo.

Tatruddānaɱ:

Anuruddho akkodhano anupanāhī anissukī
Amaccharī anaticārī sīlavā ca bahussuto
Viriyaɱ sati pañcasīlo ca sukkapakkhe pakāsitāti.

[BJT Page 466]
3. Balavaggo
3. 3. 1
Suddhasuttaɱ

306. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpabalaɱ, bhogabalaɱ, ñātibalaɱ, puttabalaɱ, sīlabalaɱ. Imāni kho bhikkhave pañca mātugāmassa balānīti.
3. 3. 2
Visāradasuttaɱ

307. [page 246] pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaɱ, bhogabalaɱ, ñātibalaɱ, puttabalaɱ, sīlabalaɱ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo visārado agāraɱ ajjhāvasatīti.

3. 3. 3
Pasayhasuttaɱ

308. Pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaɱ, bhogabalaɱ, ñātibalaɱ, puttabalaɱ, sīlabalaɱ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaɱ pasayha agāraɱ ajjhāvasatīti.

3. 3. 4
Ahibhuyhasuttaɱ

309. Pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaɱ, bhogabalaɱ, ñātibalaɱ, puttabalaɱ, sīlabalaɱ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaɱ abhibhuyyavattati.

Ekena ca kho bhikkhave balena samannāgato puriso mātugāmaɱ abhibhuyya vattati, katamena ekena: issariyabalena, issariyabalena abhibhūtaɱ bhikkhave mātugāmaɱ neva rūpabalaɱ tāyati, na bhogabalaɱ-1 tāyati, na ñātibalaɱ tāyati, na puttabalaɱ tāyati, na sīlabalaɱ tāyatīti.

------------------------
1. Gottabalaɱ - sī 1, 2.

[BJT Page 468]
3. 3. 5
Aṅgasuttaɱ

310. [page 247] pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpapabalaɱ bhogabalaɱ ñātibalaɱ puttabalaɱ sīlabalaɱ. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti na ca bhogabalena, evaɱ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca, evaɱ so tena aṅgena paripūro hoti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhoga balena ca, na ca ñātibalena evaɱ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca, evaɱ so tena aṅgena paripūro hoti.

Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca, na ca puttabalena, evaɱ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca, evaɱ so tena aṅgena paripūro hoti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca na ca sīlabalena. Evaɱ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca sīlabalena ca, evaɱ so tena aṅgena paripūro hoti. Imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 6
Nāsitabbasuttaɱ

311. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpapabalaɱ bhogabalaɱ ñātibalaɱ puttabalaɱ sīlabalaɱ. [page 248] rūpabalena ca bhikkhave mātugāmo samannāgato hoti na ca sīlabalena, nāsenteva naɱ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca na ca sīlabalena, nāsenteva naɱ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñāti balena ca, na ca sīlabalena, nāsentava naɱ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca na ca sīlabalena, nāsenteva naɱ kule na vāsenti.

[BJT Page 470]

Yato ca kho bhikkhave mātugāmo rūpabalena samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca sīla balena ca. Vāsentava naɱ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca rūpa balena vāsentava naɱ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca bhogabalena, vāsenteva naɱ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca ñātibalena vāsentava naɱ kule na nāsenti.

Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca puttabalena, vāsenteva naɱ kule na nāsenti, imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 7
Hetusuttaɱ

312. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpabalaɱ bhogabalaɱ ñātibalaɱ puttabalaɱ sīlabalaɱ. Na bhikkhave mātugāmo rūpabalahetu vā bhogabalahetu vā ñātibalahetu vā puttabalahetu vā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Sīlabalahetu kho bhikkhave mātugāmo kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 8
Ṭhānasuttaɱ

313. [page 249] pañcimāni bhikkhave ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca: patirūpakule jāyeyyanti idaɱ bhikkhave paṭhamaɱ ṭhānaɱ dullabhaɱ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ gaccheyyanti idaɱ bhikkhave dutiyaɱ ṭhānaɱ dullabhaɱ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ ganatvā asapatti āgāraɱ ajjhāvaseyyanti idaɱ bhikkhave tatiyaɱ ṭhānaɱ dullabhaɱ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ gantvā asapatti agāraɱ ajjhāvasanti puttavatī assanti idaɱ bhikkhave catutthaɱ ṭhānaɱ dullabhaɱ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ gantvā asapatti agāraɱ ajjhāvasanti puttavatī samānā sāmikaɱ abhibhuyya vatteyyanti idaɱ bhikkhave pañcamaɱ ṭhānaɱ dullabhaɱ akatapuññena mātugāmena. Imāni kho bhikkhave pañca ṭhānāni dullabhāni akatapuññena mātugāmena.

[BJT Page 472]

Pañcimāni bhikkhave ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca: patirūpakule jāyeyyanti idaɱ bhikkhave paṭhamaɱ ṭhānaɱ sulabhaɱ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ gaccheyyanti idaɱ bhikkhave dutiyaɱ ṭhānaɱ sulabhaɱ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ gantvā asapatti agāraɱ ajjhāvaseyyanti idaɱ bhikkhave tatiyaɱ ṭhānaɱ sulabaɱ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaɱ kulaɱ gantvā asapatti agāraɱ ajjhāvasanti puttavatī assanti idaɱ bhikkhave catutthaɱ ṭhānaɱ sulabhaɱ katapuññena mātugāmena. Patirūpakule [page 250] jāyitvā patirūpaɱ kulaɱ gantvā asapatti agāraɱ ajjhāvasanti puttavatī samānā sāmikaɱ abhibhuyya vatteyyanti idaɱ bhikkhave pañcamaɱ ṭhānaɱ sulabhaɱ katapuññena mātugāmena. Imāni kho bhikkhave pañca ṭhānāni sulabhāni katapuññena mātugāmenāti.

3. 3. 9
Visāradavādasuttaɱ
314. Pañcahi bhikkhave dhammehi samannāgato mātugāmo visārado agāraɱ ajjhāvasati. Katamehi pañcanahi: pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesu micchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti; imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo visārado agāraɱ ajjhāvasatīti.

3. 3. 10
Vaḍḍīsuttaɱ
315. Pañcahi bhikkhave vaḍḍīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi-1 pañcahi: saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati. Imāhi-2 kho bhikkhave pañcahi vaḍḍīhi vaḍḍamānā ariyasāvakā ariyāya vaḍḍiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassāti.

Saddhāya sīlena ca yādha vaḍḍhati
Paññāya cāgena sutena cūbhayaɱ
Sā tādisī sīlavatī upāsikā
Ādiyati-3 sāraɱ idheva attanoti.

Balavaggo tatiyo
Tatruddānaɱ:

Suddhā visāradā pasayhā abhibhuyya aṅgena pañcamaɱ
Nāsayitabbaɱ hetuṭṭhānaɱ visāradā vaḍḍinā te dasāti.

[page 251] mātugāmasaɱyuttaɱ samattaɱ

1. Katamehi - machasaɱ, syā.
2. Imehi - machasaɱ, syā.
3. Ādiyati - machasaɱ. Syā.

[BJT Page 474]
4. Jambukhādaka saɱyuttaɱ
4. 1. 1
Nibbānasuttaɱ

316. Ekaɱ samayaɱ āyasmā sāriputto magadhesu viharati nālagāmake. -1. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jambukhādako paribbājako āyasmantaɱ sāriputtaɱ etadavoca: nibbānaɱ nibbāṇanti āvuso sāriputta vuccati, katamannu kho āvuso nibbānanti.

Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaɱ vuccati nibbānanti. Atthi panāvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. [page 252] katamo panāvuso maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa nibbānassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya, alañca panāvuso sāriputta appamādāyāti.

4. 1. 2

Arahattasuttaɱ

317. Arahattaɱ arahattanti āvuso sāriputta vuccati, katamannu kho āvuso arahattanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaɱ vuccati arahattanti. Atthi panāvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa arahattassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sāmmāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa arahattassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

1. Nālakagāmake - machasaɱ,

[BJT Page 476]
4. 1. 3
Dhammavādīsuttaɱ

318. Ko nu kho āvuso sāriputta loke dhammavādīno. Ke loke suppaṭipannā, ke loko sugatāti. Ye kho āvuso rāgassa pahānāya-1 dhammaɱ desenti, [page 253] dosassa pahānāya dhammaɱ desenti, mohassa pahānāya dhammaɱ desenti, te loke dhammavādino. Ye kho āvuso rāgassa pahānāya paṭipannā, dosassa pahānāya paṭipannā, mohāssa pahānāya paṭipannā, te loke suppaṭipannā. Yesaɱ kho āvuso rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato-2 āyātiɱ anuppādadhammo. Doso pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo te loke sugatāti.

Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Atthi kho-3 āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyāti.

4. 1. 4
Kimatthiyasuttaɱ
319. Kimatthiyaɱ āvuso sāriputta samaṇe gotame brahmacariyaɱ vussatīki. Dukkhassa kho āvuso pariññatthaɱ bhagavati brahmacariyaɱ vussatīti. Atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa dukkhassa pariññāyāti. [page 254] ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa dukkhassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya. Alañca panāvuso sāriputta appamādāyāti.

1. Rāgappahānāya - machasaɱ, syā
2. Anabhāvaɱ kato - machasaɱ. Syā
3. Atthiyeva kho - syā.

[BJT Page 478]

4. 1. 5
Assāsasuttaɱ

320. Assāsappatto assāsappattoti āvuso sāriputta vuccati. Kittāvatā nu kho āvuso sāriputta assāsappatto hotīti. Yato kho āvuso bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, ettāvatā kho āvuso assāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti.

Katamo panāvuso maggo katamā paṭipadā etassa assāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa assāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

4. 1. 6
Paramassāsasuttaɱ

321. Paramassāsappatto paramassāsappattoti āvuso sāriputta, vuccati. Kittāvatā nu kho āvuso sāriputta paramassāsappatto hotīti. Yato kho āvuso bhikkhu channaɱ phassāyatanānaɱ [page 255] samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto hoti, ettāvatā kho āvuso paramassāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti.
Katamo panāvuso maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa paramassāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa paramassāsassa saccikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

[BJT Page 480]

4. 1. 7
Vedanāsuttaɱ

322. Vedanā vedanāti āvaso sāriputta vuccati. Katamā nu kho āvuso vedanāti. Tisso imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho āvuso tisso vedanāti. Atthi panāvuso maggo atthi paṭipadā etāsaɱ-1 vedanānaɱ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaɱ vedanānaɱ pariññāyāti.

Katamo panāvuso maggo katamā paṭipadā etāsaɱ vedanānaɱ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaɱ vedanānaɱ pariññāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etāsaɱ vedanānaɱ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaɱ vedanānaɱ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
4. 1. 8
Āsavasuttaɱ
323. [page 256] āsavo āsavoti āvuso sāriputta vuccati. Katamo nu kho āvuso āsavoti. Tayo me āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo. Ime kho āvuso tayo āsavāti. Atthi panāvuso maggo atthi paṭipadā etesaɱ āsavānaɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ āsavānaɱ pahānāyāti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaɱ āsavānaɱ pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ āsavānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

4. 1. 9
Avijjāsuttaɱ

324. Avijjā avijjāti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjāti. Yaɱ kho āvuso dukkhe aññāṇaɱ dukkhasamudaye aññāṇaɱ dukkhanirodhe aññāṇaɱ dukkhanirodhagāminiyā paṭipadāya aññāṇaɱ, ayaɱ vuccatāvuso avijjāti. Atthi panāvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Ati kho āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo panāvuso maggo katamā paṭipanadā etissā avijjāya pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa [page 257] avijjāya pahānāya. Alañca panāvuso sāriputta appamādāyāti.

1. Tissannaɱ - machasaɱ, syā.

[BJT Page 482]
4. 1. 10
Taṇhāsuttaɱ

325. Taṇhā taṇhāti āvuso sāriputta vuccati. Katamā nu kho āvuso taṇhāti. Tisso imā āvuso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho āvuso taṇhā: imā kho āvuso tisso taṇhāti. Atthi panāvuso maggo atthi paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaɱ taṇhānaɱ pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaɱ taṇhānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

4. 1. 11
Oghasuttaɱ
326. Ogho oghoti āvuso sāriputta vuccati katamo nu kho āvuso oghoti. Cattārome āvuso oghā: kāmoso bhavogho diṭṭhogho avijjogho. Ime kho āvuso cattāro oghāti. Atthi panāvuso maggo atthi paṭipadā etesaɱ oghānaɱ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaɱ oghānāɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ oghānaɱ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaɱ oghānaɱ pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [page 258] sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ oghānaɱ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaɱ oghānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

4. 1. 12
Upādānasuttaɱ

327. Upādānaɱ upādānanti panāvuso sāriputta vuccati. Katamannu kho āvuso upādānanti. Cattārimāni āvuso upādāni: kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ imāni kho āvuso cattāri upādānānīti. Atthi panāvuso maggo atthi paṭipadā etesaɱ upādānānaɱ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaɱ upādānānaɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ upādānānaɱ pahānāyāti. Ayameva kho ariyo aṭṭhaṅgiko maggo etesaɱ upādānānaɱ pahānāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ upādānānaɱ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaɱ upādānānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

[BJT Page 484]
4. 1. 13
Bhavasuttaɱ

328. Bhavo bhavoti āvuso sāriputta vuccati. Katamo nu kho āvuso bhavoti, tayome āvuso bhavā, kāmabhavo rūpabhavo arūpabhavo. Ime kho āvuso tayo bhavāti. Atthi panāvuso maggo atthi paṭipadā etesaɱ bhavānaɱ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaɱ bhavānaɱ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ bhavānaɱ pariññāyāti. [page 259] ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaɱ bhavānaɱ pariññāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ bhavānaɱ pariññāyāti. Bhaddako panāvuso maggo, bhaddikā paṭipadā etesaɱ bhavānaɱ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

4. 1. 14
Dukkhasuttaɱ

329. Dukkhaɱ dukkhanti āvuso sāriputta vuccati. Katamaɱ nu kho āvuso dukkhanti. Tisso imā āvuso dukkhatā, dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho āvuso tisso dukkhatāti. Atthi panāvuso maggo atthi paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaɱ dukkhatānaɱ pariññāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaɱ dukkhatānaɱ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

4. 1. 15
Sakkāyasuttaɱ

330. Sakkāyo sakkāyoti āvuso sāriputta vuccati. Katamo nu kho āvuso sakkāyoti. Pañcime āvuso upādānakkhandhā sakkāyo vutto bhagavatā. Seyyathīdaɱ rūpūpādānakkhandho vedanūpādanakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho [page 260] viññāṇūpādānakkhandho, ime kho āvuso pañcūpādānakkhandho sakkāyo vutto bhagavatātī. Atthi panāvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti.

[BJT Page 486]

Atthi kho āvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa sakkāyassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa pariññāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa sakkāyassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa pariññāya. Alañca pānāvuso sāriputta appamādāyāti.

4. 1. 16
Dukkarasuttaɱ

331. Kinnu kho āvuso sāriputta imasmiɱ dhammavinaye dukkaranti. Pabbajjā kho āvuso imasmiɱ dhammavinaye dukkarāti. Pabbajitena panāvuso kiɱ dukkaranti. Pabbajitena kho āvuso abhirati dukkarāti. Abhiratena pana āvuso kiɱ dukkaranti. Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti. Kīva ciraɱ panāvuso dhammānudhammapaṭipanno bhikkhu arahaɱ assāti. Na ciraɱ āvusoti.

Jambukhādakasaɱyuttaɱ samattaɱ
Tatruddānaɱ:

Nibbānaɱ arahattañca [page 261] dhammavādi kimatthiyaɱ
Assāso paramassāso vedanā āsavo tathā,
Avijjā taṇhā oghova upādānaɱ bhavopica
Dukkhañceva sakkāyo dukkarañceti soḷasa.

[BJT Page 488]

5. Sāmaṇḍakāni saɱyuttaɱ
5. 1. 1
Nibbānasuttaɱ

332. Ekaɱ samayaɱ āyasmā sāriputto vajjīsu viharati ukkavelāyaɱ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍakāni-2 paribbājako yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sāmaṇḍakāni paribbājako āyasmantaɱ sāriputtaɱ etadavoca: nibbānaɱ nibbānanti āvuso sāriputta vuccati. Katamannu kho āvuso nibbānanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati nibbānanti.

Atthi panāvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa nibbānassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 2
Arahattasuttaɱ
333. Arahattaɱ arahattanti āvuso sāriputta vuccati, katamannu kho āvuso arahattanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaɱ vuccati arahattanti. Atthi panāvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa arahattassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sāmmāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa arahattassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvaso sāriputta appamādāyāti.

5. 1. 3
Dhammavādīsuttaɱ

334. Ko nu kho āvuso sāriputta loke dhammavādīno. Ke loke suppaṭipannā, ke loko sugatāti. Ye kho āvuso rāgassa pahānāya dhammaɱ desenti, dosassa pahānāya dhammaɱ desenti, mohassa pahānāya dhammaɱ desenti, te loke dhammavādino. Ye kho āvuso rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā, mohāssa pahānāya paṭipannā, te loke suppaṭipannā. Yesaɱ kho āvuso rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato-2. Āyātiɱ anuppādadhammo. Doso pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo te loke sugatāti.

Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya. Seyyathidaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyāti.

5. 1. 4
Kimatthiyasuttaɱ

335. Kimatthiyaɱ āvuso sāriputta samaṇe gotame brahmacariyaɱ vussatītaki. Dukkhassa kho āvuso pariññatthaɱ bhagavati brahmacariyaɱ vussatīti. Atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa dukkhassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya, seyyathidaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa dukkhassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 5
Assāsasuttaɱ

336. Assāsappatto assāsappattoti āvuso sāriputta vuccati. Kittāvatā nu kho āvuso sāriputta assāsappatto hotīti. Yato kho āvuso bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānāti, ettāvatā kho āvuso assāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti.

Katamo panāvuso maggo katamā paṭipadā etassa assāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa assāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 6
Paramassāsasuttaɱ

337. Paramassāsappatto paramassāsappattoti āvuso sāriputta, vuccati. Kittāvatā nu kho āvuso sāriputta paramassāsappatto hotīti. Yato kho āvuso bhikkhu channaɱ phassāyatanānaɱ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto hoti, ettāvatā kho āvuso paramassāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti.
Katamo panāvuso maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa paramassāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa paramassāsassa saccikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 7
Vedanāsuttaɱ

338. Vedanā vedanāti āvuso sāriputta vuccati. Katamā nu kho āvuso vedanāti. Tisso imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho āvuso tisso vedanāti. Atthi panāvuso maggo atthi paṭipadā etāsaɱ-1. Vedanānaɱ pariññāyāti. Atthi ko āvuso maggo atthi paṭipadā etesaɱ vedanānaɱ pariññāyāti.

Katamo panāvuso maggo katamā paṭipadā etasāɱ vedanānaɱ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaɱ vedanānaɱ pariññāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etāsaɱ vedanānāɱ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaɱ vedanānaɱ pariññāya. Alañca panāvuso sāriputta appamādāyāti.
5. 1. 8
Āsavasuttaɱ

339. Āsavo āsavoti āvuso sāriputta vuccati. Katamo nu kho āvuso āsavoti. Tayo me āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo. Ime kho āvuso tayo āsavāti. Atthi panāvuso maggo atthi paṭipadā etesaɱ āsavānaɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ āsavānaɱ pahānāyāti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaɱ āsavānaɱ pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ āsavānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 9
Avijjāsuttaɱ

340. Avijjā avijjāti āvuso sārīputta vuccati. Katamā nu kho āvuso avijjāti. Yaɱ kho āvuso dukkhe aññāṇaɱ dukkhasamudaye aññāṇaɱ dukkhanirodhe aññāṇaɱ dukkhanirodhagāminiyā paṭipadāya aññāṇaɱ, ayaɱ vuccatāvuso avijjāti. Atthi panāvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo panāvuso maggo katamā paṭipanadā etissā avijjāya pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa avijjāya pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 10
Taṇhāsuttaɱ

341. Taṇhā taṇhāti āvuso sāriputta vuccati. Katamā nu kho āvuso taṇhāti. Tisso imā āvuso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho āvuso taṇhā: imā kho āvuso tisso taṇhāti. Atthi panāvuso maggo atthi paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaɱ taṇhānaɱ pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etāsaɱ taṇhānaɱ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaɱ taṇhānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 11
Oghasuttaɱ

342. Ogho oghoti āvuso sāriputta vuccati katamo nu kho āvuso oghoti. Cattārome āvuso oghā: kāmoso bhavogho diṭṭhogho avijjogho. Ime kho āvuso cattāro oghāti. Atthi panāvuso maggo atthi paṭipadā etesaɱ oghānaɱ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaɱ oghānāɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ oghānaɱ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaɱ oghānaɱ pahānāya. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ oghānaɱ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaɱ oghānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 12
Upādānasuttaɱ

343. Upādānaɱ upādānanti panāvuso sāriputta vuccati. Katamannu kho āvuso upādānanti. Cattārimāni āvuso upādāni: kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ imāni kho āvuso cattāri upādānānīti. Atthi panāvuso maggo atthi paṭipadā etesaɱ upādānānaɱ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaɱ upādānānaɱ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ upādānānaɱ pahānāyāti. Ayameva kho ariyo aṭṭhaṅgiko maggo etesaɱ upādānānaɱ pahānāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ upādānānaɱ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaɱ upādānānaɱ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 13
Bhavasuttaɱ

344. Bhavo bhavoti āvuso sāriputta vuccati. Katamo nu kho āvuso bhavoti, tayome āvuso bhavā, kāmabhavo rūpabhavo arūpabhavo. Ime kho āvuso tayo bhavāti. Atthi panāvuso maggo atthi paṭipadā etesaɱ bhavānaɱ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaɱ bhavānaɱ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etesaɱ bhavānaɱ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaɱ bhavānaɱ pariññāya. Seyyathidaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etesaɱ bhavānaɱ pariññāyāti. Bhaddako panāvuso maggo, bhaddikā paṭipadā etesaɱ bhavānaɱ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 14
Dukkhasuttaɱ

345. Dukkhaɱ dukkhanti āvuso sāriputta vuccati. Katamaɱ nu kho āvuso dukkhanti. Tisso imā āvuso dukkhatā, dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho āvuso tisso dukkhatāti. Atthi panāvuso maggo atthi paṭipadā ekāsaɱ dukkhatānaɱ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaɱ dukkhatānaɱ pariññāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etāsaɱ dukkhatānaɱ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaɱ dukkhatānaɱ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 15
Sakkāyasuttaɱ

346. Sakkāyo sakkāyoti āvuso sāriputta vuccati. Katamo nu kho āvuso sakkāyoti. Pañcime āvuso upādānakkhandhā sakkāyo vutto bhagakavatā. Seyyathīdaɱ rūpūpādānakkhandho vedanūpādanakkhandho saññūpādānakkhandho saṅkhārūpādanakkhandho viññāṇūpādānakkhandho, ime kho āvuso pañcūpādānakkhandho sakkāyo vutto bhagavatātī. Attī panāvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti.

Atthi kho āvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti. [page 262] katamo panāvuso maggo katamā paṭipadā etassa sakkāyassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa pariññāya, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho āvuso maggo ayaɱ paṭipadā etassa sakkāyassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa pariññāya. Alañca pānāvuso sāriputta appamādāyāti.

5. 1. 16
Dukkarasuttaɱ

347. Kinnu kho āvuso sāriputta imasmiɱ dhammavinaye dukkaranti. Pabbajjā kho āvuso imasmiɱ dhammavinaye dukkarāti. Pabbajitena panāvuso kiɱ dukkaranti. Pabbajitena kho āvuso abhirati dukkarāti. Abhiratena pana āvuso kiɱ dukkaranti. Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti. Kīva ciraɱ panāvuso dhammānudhammapaṭipanno bhikkhu arahaɱ assāti. Na ciraɱ āvusoti.

Sāmaṇḍakāni saɱyuttaɱ samattaɱ
Purimakasadisameva uddānaɱ:

1. Ukkavelāya - sī 1,
2. Sāmaṇḍako - syā, machasaɱ
3. Dukkaranti - sabbattha

[BJT Page 490]
6. Moggallānasaɱyuttaɱ
6. 1. 1
Savitakkasuttaɱ

348. Ekaɱ samayaɱ āyasmā mahāmoggallāno sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. [page 263] tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi "āvuso bhikkhavo" ti. "Āvusoti" kho te bhikkhū āyasmato mahāmoggallānassa paccassosuɱ. Āyasmā mahāmoggallāno-1. Etadavoca: idha mayhaɱ āvuso rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi:
Paṭhamaɱ jhānaɱ paṭhamaɱ jhānanti vuccati, katamannu kho paṭhamaɱ jhānanti. Tassa mayhaɱ āvuso etadahosi: idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Idaɱ vuccati paṭhamaɱ jhānanti. So khvāhaɱ āvuso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, paṭhamaɱ jhānaɱ pamādo, paṭhame jhāne cittaɱ saṇṭhapehi, paṭhame jhāne cittaɱ ekodiɱ-2. Karohi, paṭhame jhāne cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya: "satthārānuggahito sāvako mahābhiññataɱ patto" ti, mamantaɱ sammāvadamāno vadeyya, "satthārānuggahito sāvako mahābhiññataɱ patto" ti.

1. Mahāmoggallāno te bhikkhu - syā
2. Ekodi - sī 1, 2. [PTS.]

[BJT Page 492]

6. 1. 2
Avitakkasuttaɱ

349. Dutiyaɱ jhānaɱ dutiyaɱ jhānanti vuccati, katamaɱ nu kho dutiyaɱ jhānanti. Tassa mayhaɱ āvuso etadahosi: idha bhikkhu vitakkavicārānaɱ [page 264] vūpasamā ajhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Idaɱ vuccati dutiyaɱ jhānanti. So khvāhaɱ āvuso vitakkavicārānaɱ vūpasamā ajhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, dutiyaɱ jhānaɱ pamādo, dutiye jhāne cittaɱ saṇṭhapehi, dutiye jhāne cittaɱ ekodiɱ karohi, dutiye jhāne cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena vitakkavicārānaɱ vūpasamā ajhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya: satthārānuggahito sāvako mahābhiññataɱ pattoti, mamaɱ taɱ sammāvadamāno vadeyya, satthārānuggahito sāvako mahābhiññataɱ pattoti.

6. 1. 3
Sukhasuttaɱ

350. Tatiyaɱ jhānaɱ tatiyaɱ jhānanti vuccati. Katamaɱ nu kho tatiyaɱ jhānanti. Tassa mayhaɱ āvuso etadahosi: idha bhikkhu pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkhanti upekhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati, idaɱ vuccati tatiyaɱ jhānanti. So khvāhaɱ āvuso pītiyā ca virāgā upekhako ca viharāmi, sato ca sampajāno sukhañca kāyena paṭisaɱvedemi, yantaɱ ariyā ācikkhanti upekhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti.

[BJT Page 494]

[page 265] atha kho maɱ āvuso bhagavā iddhiyā upasaɱkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, tatiyaɱ jhānaɱ pamādo tatiye jhāne cittaɱ saṇṭhapehi, tatiye jhāne cittaɱ ekodikarohi tatiye jhāne cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena pītiyā ca virāgā upekhako ca vihāsiɱ-1. Sato ca sampajāno sukhañca kāyena paṭisaɱvedisiɱ-2. Yantaɱ ariyā ācikkhanti upekhako satimā sukhavihāri taɱ tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattotī, mamaɱ taɱ sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

6. 1. 4
Upekhāsuttaɱ

351. Catutthaɱ jhānaɱ catutthaɱ jhānanti vuccati. Katamaɱ nu kho catutthaɱ jhānantī. Tassa mayhaɱ āvuso etadahosi: idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, idaɱ vuccati catutthaɱ jhānantīti. So khvāhaɱ āvuso sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, catutthaɱ jhānaɱ pamādo, catutthe jhāne cittaɱ saṇṭhapehi, catutthe jhāne cittaɱ ekodiɱ-3. Karohi, catutthe jhāne cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ [page 266] atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti, mamaɱ taɱ sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

1. Viharāmi - syā.
2. Vedemi - syā, machasaɱ
3. Ekodi - li

[BJT Page 496]
6. 1. 5
Ākāsānañcāyatanasuttaɱ

352. Ākāsānañcāyatanaɱ ākāsānañcāyatananti vuccati. Katamaɱ nu kho ākāsānañcāyatananti. Tassa mayhaɱ āvuso etadahosi. Idha bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharati, idaɱ vuccati ākāsānañcāyatananti. So khvāhaɱ āvuso sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaɱkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, ākāsānañcāyatanaɱ pamādo, ākāsānañcāyatane cittaɱ saṇṭhapehi, ākāsānañcāyatane cittaɱ ekodiɱ karohi, ākāsānāñcāyatane cittaɱ samādahā ti. So khvāhaɱ āvuso aparena samayena sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

6. 1. 6
Viññānañcāyatanasuttaɱ

353. Viññānañcāyatanaɱ viññānañcāyatananti vuccati. Katamaɱ nu kho viññānañcāyatananti. [page 267] tassa mayhaɱ āvuso etadahosi. Idha bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati, idaɱ vuccati viññāṇañcāyatananti. So khvāhaɱ āvuso sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaɱkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, viññāṇañcāyatanaɱ pamādo, viññānañcāyatane cittaɱ saṇṭhapehi, viññāṇañcāyatane cittaɱ ekodiɱ karohi, viññānañcāyatane cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

[BJT Page 498]

6. 1. 7
Ākiñcaññāyatanasuttaɱ

354. Ākiñcaññāyatanaɱ ākiñcaññāyatananti vuccati. Katamaɱ nu kho ākiñcaññāyatananti. Tassa mayhaɱ āvuso etadahosi. Idha bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñciti ākiñcaññāyatanaɱ upasampajja viharati, idaɱ vuccati ākiñcaññāyatananti. So khvāhaɱ āvuso sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñciti ākiñcaññāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato viññāṇanañcāyatanasahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaɱkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, ākiñcaññāyatane pamādo, ākiñcaññāyatane cittaɱ saṇṭhapehi, [page 268] ākiñcaññāyatane cittaɱ ekodiɱ karohi, ākiñcaññāyatane cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñciti ākiñcaññāyatanaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

6. 1. 8
Nevasaññānāsaññāyatanasuttaɱ

355. Nevasaññānāññāyatanaɱ nevasaññānāññāyatananti vuccati. Katamaɱ nu kho nevasaññānāsaññāyatananti. Tassa mayhaɱ āvuso etadahosi. Idha bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati, idaɱ vuccati nevasaññānāsaññāyatananti. So khvāhaɱ āvuso sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato ākiñcaññāyatanatanasahagatā saññāmanasikārā samudācaranti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaɱkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, nevasaññānānasaññāyatanaɱ pamādo, nevasaññānāsaññāyatane cittaɱ saṇṭhapehi, nevasaññānāsaññāyatane cittaɱ ekodiɱ karohi, nevasaññānāsaññāyatane cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

[BJT Page 500]

6. 1. 9
Animittasuttaɱ

356. Animitto cetosamādhi animitto cetosamādhīti vuccati katamo nu kho animitto cetosamādhīti. Tassa mayhaɱ āvuso etadahosi. 'Idha bhikkhu [page 269] sabbanimittānaɱ amanasikārā animittaɱ cetosamādhiɱ upasampajja viharati, ayaɱ vuccati animitto cetosamādhī' ti. So khvāhaɱ āvuso sabbanimittānaɱ amanasikārā animittaɱ cetosamādhiɱ upasampajja viharāmi. Tassa mayhaɱ āvuso iminā vihārena viharato nimittānusārī-1. Viññāṇaɱ hoti.

Atha kho maɱ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, animittaɱ cetosamādhiɱ pamādo, animittena cetosamādhismiɱ cittaɱ saṇṭhapehi, animittena cetosamādhismiɱ cittaɱ ekodiɱ karohi, animitte cetosamādhismiɱ cittaɱ samādahāti. So khvāhaɱ āvuso aparena samayena sabbanimittānaɱ amanasikārā animittaɱ cetosamādhiɱ upasampajja vihāsiɱ. Yaɱ hi taɱ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti. Mamaɱ taɱ sammā vadamāno vadeyya satthārānuggahito sāvako mahābhiññataɱ pattoti.

6. 1. 10
Sakkasuttaɱ

357. Ekaɱ samayaɱ āyasmā mahāmoggallāno sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahā moggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evameva jetavane antarahito devesu tāvatiɱsesu pāturahosi.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, [page 270] upasaṅkamitvā āyasmantaɱ mahā moggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaɱ saraṇagamanaɱ hoti, buddhaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho devānaminda dhammaɱ saraṇagamanaɱ hoti, dhammaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho devānaminda saṅghaɱ saraṇagamanaɱ hoti, saṅghaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

1. Animittānusāri - sīmu, sī, 1, 2, syā.

[BJT Page 502]

Sādhu kho mārisa moggallāna buddhaɱ saraṇagamanaɱ hoti, buddhaɱ saraṇagamana hetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho mārisa moggallāna dhammaɱ saraṇagamanaɱ hoti, dhammaɱ saraṇagamanahete kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, sādhu kho mārisa moggallāna saṅghaɱ saraṇagamanaɱ hoti, saṅghaɱ saraṇagamanahetu kho moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.
6. 1. 11
Dutiyasakkasuttaɱ

358. Atha kho sakko devānamindo chahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Sādhu kho devānaminda buddhaɱ saraṇagamanaɱ hoti, buddhaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho devānaminda dhammaɱ saraṇagamanaɱ hoti, dhammaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho devānaminda saṅghaɱ saraṇagamanaɱ hoti, saṅghaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

Sādhu kho mārisa moggallāna buddhaɱ saraṇagamanaɱ hoti, buddhaɱ saraṇagamana hetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Sādhu kho mārisa moggallāna dhammaɱ saraṇagamanaɱ hoti, dhammaɱ saraṇagamanahete kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, sādhu kho mārisa moggallāna saṅghaɱ saraṇagamanaɱ hoti, saṅghaɱ saraṇagamanahetu kho moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

6. 1. 12
Tatiyasakkasuttaɱ

359. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaɱ hoti 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaɱ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

[BJT Page 504]

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto [page 272] bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaɱ hoti, 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā' ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī'ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

[BJT Page 506]
360. Atha kho sakko devānamindo chahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaɱ hoti 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaɱ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ [page 273] puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaɱ hoti, 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā' ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.
Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī'ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.
Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ [page 274] upapajjanti.
Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

[BJT Page 508]
6. 1. 14
Pañcamasakkasuttaɱ

361. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaɱ saraṇagamanaɱ hoti. Buddhaɱ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa [page 275] bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda dhammaɱ saraṇagamanaɱ hoti. Dhammaɱ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda saṅghaɱ saraṇagamanaɱ hoti. Saṅghaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

Sādhu kho mārisa moggalalāna buddhaɱ saraṇagamanaɱ hoti. Buddhaɱ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhammaɱ saraṇagamanaɱ hoti. Dhammaɱ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna saṅghaɱ saraṇagamanaɱ hoti. Saṅghaɱ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

[BJT Page 510]

6. 1. 15
Chaṭṭhasakkasuttaɱ

362. [page 276] atha kho sakko devānamindo chahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaɱ saraṇagamanaɱ hoti, buddhaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda dhammaɱ saraṇagamanaɱ hoti, dhammaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda saṅghaɱ saraṇagamanaɱ hoti, saṅghaɱ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

Sādhu kho mārisa moggallāna buddhaɱ saraṇagamanaɱ hoti, buddhaɱ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna dhammaɱ saraṇagamanaɱ hoti, dhammaɱ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna saṅghaɱ saraṇagamanaɱ hoti, saṅghaɱ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

6. 1. 16
Sattamasakkasuttaɱ

363. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. [page 277] ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

[BJT Page 512]

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaɱ hoti "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā" ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaɱ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbaɱ viññūhī" ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaɱ hoti "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā" ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaɱ hoti "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā" ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaɱ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī" ti dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaɱ hoti, "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā" ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.
Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

[BJT Page 514]

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggataɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

6. 1. 17

Ṭṭhama sakkasuttaɱ 364. Atha kho sakko devānamindo chahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. [page 278] ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo sattahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaɱ hoti 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaɱ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto bhagavatā [page 279] dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

[BJT Page 516]

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce [page 280] sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti; dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaɱ hoti, 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā' ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī'ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho mārisamoggallāna [page 281] evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

[BJT Page 518]

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaɱ hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

6. 1. 18
Nandana-1. Suttāni

365. Atha kho nandano devaputto chahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho nandano devaputto āyasmā mahāmoggallāno etadavoca:
Atha kho nandano devaputto sattahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho nandano devaputto aṭṭhahi devatāsatehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:
Atha kho nandano devaputto asītiyā devatāsahassehi saddhiɱ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca:

Sādhu kho nandano buddhe aveccappasādena samannāgamanaɱ hoti 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaɱ buddho bhagavā' ti.
Buddhe aveccappasādena samannāgamanahetu kho nandano evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho nandano dhamme aveccappasādena samannāgamanaɱ hoti, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī' ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho nandano saṅghe aveccappasādena samannāgamanaɱ hoti, 'supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassā'ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho nandano ariyakantehi sīlehi samannāgamanaɱ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti; dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Ihata kī sūtrayen avaśya andamaṭa [copy command has] piṭapat gänīmaṭa häki nisā 366 siṭa 404 dakvā vū pahata sadahan sūtra ṭayip nokarana ladi.

Karuṇākara aṅguttara nikāya 4 väni khāṇḍaya pot (518 [Bjt Page] balanna.

366 - 372 Atha kho nandano devaputto -pephoṭṭhabbehīti.

6. 1. 26 - 33
Suyāmasuttāni
373 - 380 Atha kho suyāmo devaputto -pephoṭṭhabbehīti

6. 1. 34-41
Santusitasuttāni
381 - 388 Atha kho santusito devaputto -pephoṭṭhabbehīti

6. 1. 42-49
Sunimmitasuttāni

389 - 396 Atha kho sunimmito devaputto -pephoṭṭhabbehīti

6. 1. 50-57
Vasavattisuttāni

397 - 404 Atha kho vasavatti devaputto -pephoṭṭhabbehīti.
(Yathā sakkasuttāni tathā ime suttantāpi vitthāretabbā)

[page 282] moggallānavaggo paṭhamo.

Tatruddānaɱ:
Savitakkāvitakkañca sukhena ca upekhako
Ākāsānañca viññāṇaɱ ākiñcaññā nevasaññā ca
Animitto ceti nava sakko ca nandanena ca
Suyāmo ca santusito sunimmito vasavatti
Aṭṭha aṭṭha bhavantīti sattapaññāsa honti te' ti.

Moggallāna saɱyuttaɱ tiṭṭhitaɱ

1. Candana - machasaɱ, syā.

[BJT Page 520]
7. Cittasaɱyuttaɱ
1. Cittavaggo
7. 1. 1
Saɱyojanasuttaɱ

405. Ekaɱ samayaɱ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Tena kho pana samayena sambahulānaɱ therānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ maṇḍalamāle sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā, udāhu ekatthā vyañjanameva nānanti?

Tatrekaccehi therehi bhikkhūhi evaɱ vyākataɱ hoti: "saññojananti vā āvuso-1 saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā vā" ti, ekaccehi therehi bhikkhūhi evaɱ vyākataɱ hoti: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā vyañjanameva nāna" nti.

Tena kho pana samayena citto gahapati migapathakaɱ anuppatto hoti kenacideva karaṇīyena, assosi kho citto gahapati sambahulānaɱ kira therānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ maṇḍalamāle sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: "saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā, udāhu ekatthā vyañjanameva nānanti? Tatrekaccehi therehi bhikkhūhi evaɱ vyākataɱ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā vā" ti ekaccehi therehi bhikkhūhi evaɱ vyākataɱ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatā vyañjanameva nānanti" atha kho citto gahapati yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho citto gahapati there bhikkhū etadavoca:

1. Cāvuso - sī 1 syā.

[BJT Page 522]

Sutaɱ metaɱ bhante sambahulānaɱ kira therānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ maṇḍalamāle sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: "saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā? Udāhu ekatthā vyañjanameva nānanti? Ekaccehi therehi bhikkhūhi evaɱ vyākataɱ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā cāti. Ekaccehi therehi bhikkhūhi evaɱ vyākataɱ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā vyāñjanameva nānanti". Evaɱ gahapatīti.

Saññojananti vā bhante saññejaniyā dhammāti vā ime dhammā nānatthā ceva nānā vyañjanā ca. Tenahi bhante upamaɱ vo karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathāpi bhante kāḷo ca balivaddo odāto ca balivaddo ekena dāmena vā yottena vā saññuttā asasu, yo nu kho evaɱ vadeyya: kāḷo balivaddo odātassa balivaddassa [page 283] saññojanaɱ, odāto ca-1 balivaddo kāḷassa balivaddassa saññojananti sammā nu kho vadamāno vadeyyāti? No hetaɱ gahapati.

Na kho gahapati kāḷo balivaddo odātassa balivaddassa saññojanaɱ, napi odāto balivaddo kāḷassa balivaddassa saññojanaɱ, yena ca kho te ekena dāmena vā yottena vā saññuttā taɱ tattha saññojananti. Evameva kho bhante, na cakkhu rūpānaɱ saññojanaɱ, na rūpā cakkhussa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.

Na sotaɱ saddānaɱ saññojanaɱ, na saddā sotassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na ghānaɱ gandhānaɱ saññojanaɱ, na gandhā ghānassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na jivhā rasānaɱ saññojanaɱ, na rasā jivhāya saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na kāyo phoṭṭhabbānaɱ saññojanaɱ, na phoṭṭhabbā kāyassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojanaɱ.
Na mano dhammānaɱ saññojanaɱ, na dhammā manassa saññojanaɱ, yañca tattha tadubhayaɱ paṭicca uppajjati chandarāgo taɱ tattha saññojananti.
Lābhā te gahapati suladdhaɱ te gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatīti.
1. Odāto - syā, sī, 1, machasaɱ.

[BJT Page 524]

7. 1. 2
Isidattasuttaɱ
406. Ekaɱ samayaɱ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhu abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho citto gahapati. There bhikkhū etadavoca: "adhivāsentu me bhante therā vātanāya bhattanti" adhivāsesuɱ ca kho therā bhikkhu tuṇhībhāvena. [page 284] atha kho citto gahapati therānaɱ bhikkhūnaɱ adhivāsanaɱ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho therā bhikkhu tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaɱ tenupasaṅkamiɱsu, upasaṅkamitvā paññatte āsane nisīdiɱsu. Atha kho citto gahapati yena therā bhakkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho citto gahapati āyasmantaɱ theraɱ etadavoca:
Dhātunānattaɱ dhātunānattanti bhante therā vuccati, kittāvatā nu kho bhante dhātunānattaɱ vuttaɱ bhagavatāti? Evaɱ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto, gahapati āyasmantaɱ theraɱ etadavoca: dhātunānattaɱ dhātunānattanti bhante therā vuccati kittāvatā nu kho bhante dhātunānattaɱ vuttaɱ bhagavatāti. Dutiyampi kho āyasmā thero tuṇhī ahosi. Tatiyampi kho citto gahapati āyasmantaɱ theraɱ etadavoca: dhātunānattaɱ dhātunānattanti bhante thera vuccati, kittāvatā nu kho bhante dhātunānattaɱ vuttaɱ bhagavatāti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

Tena kho pana samayena āyasmā isidatto tasmiɱ bhikkhu saṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaɱ theraɱ etadavo ca: vyākaromahaɱ bhante thera cittassa gahapatino etaɱ pañhanti? Vyākarohi tvaɱ āvuso isidatta cittassa gahapatino etaɱ pañhanti.

Evaɱ hi tvaɱ gahapati pucchasi: dhātunānattaɱ dhātunānattanti bhante thera vuccati. Kittāvatā nu kho bhante dhātunānattaɱ vuttaɱ bhagavatāti? [page 285] evaɱ bhante. Idaɱ kho gahapati dhātunānattaɱ vuttaɱ bhagavatā: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu ettāvatā kho gahapati dhātunānattaɱ vuttaɱ bhagavatāti.

[BJT Page 526]

Atha kho citto gahapati āyasmato isidattassa bhāsitaɱ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiɱsu. Atha kho āyasmā thero āyasmantaɱ isidattaɱ etadavoca: sādhu kho taɱ-1 āvuso isidatta eso pañho paṭibhāsi-2, neso pañho maɱ paṭibhāsi, tenanahāvuso-3 isidatta yadā aññadāpi-4. Evarūpo pañho āgaccheyya taɱyevettha paṭibhāseyyāti-5.

7. 1. 3.
Dutiysidaiattasuttaɱ

407. Ekaɱ samayaɱ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhu abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho citto gahapati. There bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya bhattanti adhivāsesuɱ ca kho therā bhikkhu tuṇhībhāvena. Atha kho citto gahapati therānaɱ bhikkhūnaɱ adhivāsanaɱ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho therā bhikkhu tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaɱ tenupasaṅkamiɱsu, upasaṅkamitvā paññatte āsane nisīdiɱsu. [page 286] atha kho citto gahapati yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho citto gahapati āyasmantaɱ theraɱ etadavoca:

Yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti: sassato loko, ti vā, asassato lokoti, vā, antavā loko, ti vā anantavā loko, ti vā, taɱ jīvaɱ taɱ sarīra, nti vā, aññaɱ jīvaɱ aññaɱ sarīra, nti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇā, ti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇā, ti vā, yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiɱ sati honti kismiɱ asati na hontīti?

1. Tvaɱ- sabbattha
2. Abhāsi - sī, 1, 2.
3. Tena āvuso - sīmu, sī 1, 2.
4. Aññathāpi - machasaɱ, syā.
5. Bhāseyyāmāti - sī 1, 2.
Bhāseyyāsīti - syā.

[BJT Page 528]

Evaɱ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati āyasmantaɱ theraɱ etadavoca: tatiyampi kho citto gahapati āyasmantaɱ theraɱ etadavoca: yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti. Sassato lokoti. Vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiɱ sati honti, kismiɱ asati na hontīti? Tatiyampi kho āyasmā thero tuṇhī ahosi. Tena kho pana samayena āyasmā isidatto tasmiɱ bhikkhu saṅghe sabbanavo hoti. Atha kho āyasmā isidatto āyasmantaɱ theraɱ etadavoca: vyākaromahaɱ bhante thera cittassa gahapatino etaɱ pañhanti? Vyākarohi tvaɱ āvuso isidatta cittassa gahapatino etaɱ pañhanti. [page 287] evaɱ tvaɱ gahapati pucchasi: yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiɱ sati honti, kismiɱ asati na honitīti? Evaɱ bhante.

Yā imā gahapati anekavihitā diṭṭhiyo loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, yānicimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni. Imā kho gahapati diṭṭhiyo sakkāya diṭṭhiyā sati honti sakkāya diṭṭhiyā asati na hontīti.

Kathampana bhante sakkāya diṭṭhi hotīti? Idha gahapati assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ; vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāsmiɱ vā attānaɱ; saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāsmiɱ vā attānaɱ; saṅkhāre attato samanupassati, saṅkhārevantaɱ vā attānaɱ, attani vā saṅkhāre, saṅkhāresmiɱ vā attānaɱ; viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ; evaɱ kho gahapati sakkāyadiṭṭhi hotīti.

[BJT Page 530]

Kathampana bhante sakkāya diṭṭhi na hotīti? Idha gahapati sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ; na vedanaɱ attato samanupassati, na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāsmiɱ vā attānaɱ;na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññaɱ, na saññāsmiɱ vā attānaɱ; na saṅkhāre attato samanupassati, na saṅkhārevantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhāresmiɱ vā attānaɱ; na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ; evaɱ kho gahapati sakkāyadiṭṭhi na hotīti.

[page 288] kuto bhante ayyo isidatto āgacchatīti? Avantiyā khvāhaɱ gahapati āgacchāmiti. Atthi bhante avantiyā isidatto nāma kulaputto amhākaɱ adiṭṭhasahāyo pabbajito diṭṭho so āyasmāti? Evaɱ gahapatīti. Kahaɱ nu kho so bhante āyasmā etarahi viharatīti? Evaɱ vutte āyasmā isidatto tuṇhī ahosi. Ayyo no bhante isidattoti? Evaɱ gahapatīti. Abhiramatu bhante ayyo isidatto macchikāsaṇḍe, ramaṇīyaɱ ambāṭakavanaɱ, ahaɱ ayyassa isidattassa ussukkaɱ karissāmi cīvara-piṇḍapāta-senāsana-gilānapaccaya-bhesajjaparikkhārānanti. Kalyāṇaɱ vuccati gahapatīti.

Atha kho citto gahapati āyasmato isidattassa bhāsitaɱ abhinanditvā anumoditvā there bhikkhu paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, atha kho therā bhikkhu bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiɱsu.

Atha kho āyasmā thero āyasmantaɱ isidattaɱ etadavoca: sādhu kho taɱ āvuso isidatta eso pañho paṭibhāsi, neso pañho maɱ paṭibhāsi. Tenahāvuso-1 isidatta yadā aññadāpi evarūpo pañho āgaccheyya taɱ yevettha paṭibhāyeyyāti atha kho āyasmā isidatto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya macchikāsaṇḍamhā pakkāmi, yaɱ macchikāsaṇḍamhā pakkāmi tathā pakkanto va ahosi, na puna paccāgañjiti.

1. Tena āvuso - sī 1, 2.

[BJT Page 532]
7. 1. 4
Mahakasuttaɱ

408. Ekaɱ samayaɱ sambahulā therā bhikkhu macchikāsaṇḍe viharati ambāṭakavane, [page 289] atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho citto gahapati there bhikkhu etadavoca: adhivāsentu me bhante therā svātanāya gokule bhattanti, adhivāsesuɱ kho therā bhikkhu tuṇhībhāvena. Atha kho citto gahapati therānaɱ bhikkhūnaɱ adhivāsanaɱ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaɱ tenupasaṅkamiɱsu, upasaṅkamitvā paññatte āsane nisīdiɱsu, atha kho citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi, atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiɱsu, cittopi kho gahapati sesakaɱ vissajjethāti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena uṇhaɱ hoti kuṭhitaɱ-1. , Te ca therā bhikkhu paceliyamānena maññe kāyena gacchanti yathā taɱ subhojanaɱ bhuttāvino. Tena kho pana samayena āyasmā mahako tasmiɱ bhikkhusaṅghe sabbanavako hoti, atha kho āyasmā mahako āyasmantaɱ theraɱ etadavoca: sādhu khvassa bhante thera-2. Yaɱ sītako vāto vāyeyya, abbhasampilāpo-3. Ca assa, devo ca ekamekaɱ phusāyeyyāti-4. Sādhu khvassa āvuso mahaka yaɱ sītako ca vāto vāyeyya, abbhasampilāpo ca assa devo ca ekamekaɱ phusāyeyyāti. Atha kho āyasmā mahako tathārūpaɱ iddhābhisaṅkhāraɱ [page 290] abhisaṅkhāsi-5. Yathā-6 sītako ca vāto vāyittha-7 abbhasampilāpo ca assa, devo ca ekamekaɱ phusi.

Atha kho cittassa gahapatissa-8 etadahosi: yo kho imasmiɱ bhikkhusaṅghe sabbanavako bhikkhu, tassa-9 evarūpo iddhānubhāvoti. Atha kho āyasmā mahako ārāmaɱ sampāpuṇitvā āyasmantaɱ theraɱ etadavoca: alamettāvatā bhante therāti, alamettāvatā āvuso mahaka, katamettāvatā āvuso mahaka, pujitamettāvatā āvuso mahakāti. Atha kho therā bhikkhū yathāvihāraɱ agamaɱsu, āyasmāpi kho mahako sakaɱ vihāraɱ agamāsi.

------------------------
1. Kuṭṭhitaɱ syā, aṭṭhakathā kikiṭaɱ sī 1, 2, kithitaɱ?
2. Therassa - syā
3. Abbhisambhilāpo - sī 1, 2
4. Phasayeyya - syā
5. Abhisaṅkhari - machasaɱ, syā
6. Yathāyaɱ - machasaɱ syā
7. Vāyi - machasaɱ
8. Gahapatino - machasaɱ
9. Tassāyaɱ - machasaɱ, syā

[BJT Page 534]

Atha kho citto gahapati yenāyasmā mahako tenupasaṅkami, upasaṅkamitvā āyasmantaɱ mahakaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho citto gahapati āyasmantaɱ mahakaɱ etadavoca: sādhu me bhante ayyo mahako uttarimanussadhammā iddhipāṭihāriyaɱ dassetuti. Tena hi tvaɱ gahapati ālinde uttarāsaṅgaɱ paññāpetvā tiṇakalāpaɱ okāsehīti. Evambhanteti kho citto gahapati āyasmato mahakassa paṭissutvā ālinde uttarāsaṅgaɱ paññāpetvā tiṇakalāpaɱ okāsesi.

Atha kho āyasmā mahako vihāraɱ pavisitvā sūcighaṭikaɱ datvā tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsi, yathā tālacchiggalena ca aggalantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaɱ na jhāpesi. Atha kho citto gahapati uttarāsaṅgaɱ papphoṭetvā saɱviggo lomahaṭṭhajāto ekamantaɱ aṭṭhāsi. Atha kho āyasmā mahako vihārā nikkhamitvā cittaɱ gahapatiɱ etadavoca: "alamettāvatā gahapatī" ti. [page 291] alamettāvatā bhante mahaka, katamettāvatā bhante mahaka, pūjitamettāvatā bhante mahaka, abhiramatu bhante ayyo mahako macchikāsaṇḍe, ramaṇīyaɱ ambāṭakavanaɱ, ahaɱ ayyassa mahakassa ussukkaɱ kirissāmi cīvara - piṇḍapāta - senāsana - gilānapaccaya - bhesajjaparikkhārānanti. Kalyāṇaɱ vuccati gahapatīti. Atha kho āyasmā mahako senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya macchikāsaṇḍamhā pakkāmi, yaɱ macchikāsaṇḍamhā pakkāmi tathā pakkantova ahosi. Na puna paccāgañchīti.

7. 1. 5
Kāmabhusuttaɱ

409. Ekaɱ samayaɱ āyasmā kāmabhu macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhu tenupasaṅkami, upasaṅkamitvā āyasmantaɱ kāmabhuɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho cittaɱ gahapatiɱ āyasmā kāmabhu etadavoca: vuttamidaɱ gahapati:

Nelaṅgo setapacchādo ekāro vattatī ratho
Anīghaɱ passa āyantaɱ-1 chinnasotaɱ abandhananti.

Imassa kho gahapati saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabboti? Kinnu kho etaɱ bhante bhagavatā bhāsitanti? Evaɱ gahapatīti, tena hi bhante muhuttaɱ āgamehi yāvassa atthaɱ pekkhāmīti. Atha kho citto gahapati muhuttaɱ tuṇhī hutvā āyasmantaɱ kāmabhuɱ etadavoca:

1. Appattaɱ - syā.

[BJT Page 536]

[page 292] nelaṅganti kho bhante sīlānametaɱ adhivacanaɱ, setapacchādo ti kho bhante vimuttiyā etaɱ adhivacanaɱ, ekāroti kho bhante satiyā etaɱ adhivacanaɱ, vattatīti kho bhante abhikkama paṭikkamassetaɱ adhivacanaɱ, rathoti kho bhante imassetaɱ cātummahābhutikassa kāyassa adhivacanaɱ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddhaɱsana dhammassa, rāgo kho bhante nīgho doso nīgho moho nīgho, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tasmā khīṇāsavo bhikkhu anīghoti vuccati. Āyantanti-1 kho bhante arahato etaɱ adhivacanaɱ. Sototi kho bhante taṇhāya etaɱ adhivacanaɱ, sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā khīṇāsavo bhikkhu chinnasototi vuccati. Rāgo kho bhante bandhanaɱ, doso bandhanaɱ, moho bandhanaɱ, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Tasmā khīṇāsavo bhikkhu abandhanoti vuccati. Iti kho bhante yantaɱ vuttaɱ bhagavatā;
"Nelaṅgo setapacchādo ekāro vattatī ratho
Anīghaɱ passa āyantaɱ-1 chinnasotaɱ abandhana" nti.

Imassa khvāhaɱ bhante-2 bhagavatā saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmīti. Lābhā vata te gahapati, suladdhante gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatīti.

7. 1. 6
Dutiyakāmabhusuttaɱ

410. [page 293] ekaɱ samayaɱ āyasmā kāmabhu macchikāsaṇḍe viharati ambāṭaka vane. Atha kho citto gahapati yenāyasmā kāmabhu tenupasaṅkami, upasaṅkamitvā āyasmantaɱ kāmabhuɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho cittaɱ gahapatiɱ āyasmā kāmabhu etadavoca: kati nu kho bhante saṅkhārāti. Tayo kho gahapati saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti. Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi.
Katamo pana bhante kāyasaṅkhāro? Katamo vacī saṅkhāro? Katamo cittasaṅkhāroti? Assāsapassāsā kho gahapati kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

1. Appattaɱ - syā
2. Imassa kho bhante - machasaɱ imassa khohaɱ - syā.

[BJT Page 538]

Kasmā pana bhante assāsapassāsā, kāyasaṅkhāro? Kasmā vitakkavicārā vacīsaṅkhāro? Kasmā saññā ca vedanā ca cittasaṅkhāroti? Assāsapassāsā kho gahapati kāyikā, ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaɱ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Kathaɱ pana bhante saññāvedayitanirodhasamāpatti hotīti? Na kho gahapati saññāvedayita nirodhaɱ samāpajjantassa bhikkhuno evaɱ hoti: "ahaɱ saññāvedayitanirodhaɱ samāpajjassanti vā ahaɱ saññāvedayitanirodhaɱ samāpajjāmīti vā ahaɱ saññāvedayitanirodhaɱ samāpanto" ti [page 294] vā-1 ti, atha khvassa pubbeva tathā cittaɱ bhāvitaɱ hoti yaɱ taɱ tathattāya upanetīti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Saññāvedayitanirodhaɱ samāpajjantassa pana bhante bhikkhuno katame dhammā paṭhamaɱ nirujjhanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro? Ti. Saññāvedayitanirodhaɱ samāpajjantassa kho gahapati bhikkhuno vacīsaṅkhāro paṭhamaɱ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Soyaɱ bhante mato kālakato, yocāyaɱ bhikkhu saññāvedayitanirodhaɱ samāpanno, imesaɱ kiɱ nānākaraṇanti? Yvāyaɱ gahapati mato kālakato, tassa kāyasaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇaɱ usmā vūpasantā, indriyāni viparibhinnāni-2 yo ca khvāyaɱ gahapati bhikkhu saññāvedayitanirodhaɱ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇaɱ, usmā avupasantā, indriyāni vippasannāni. Yvāyaɱ gahapati, mato kālakato, yocāyaɱ bhikkhū saññāvedayitanirodhaɱ samāpanno, idaɱ tesaɱ nānākaraṇanti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Kathaɱ pana bhante saññāvedayitanirodhasamāpattiyā vuṭṭhānaɱ hotīti. Na kho gahapati saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaɱ hoti: "ahaɱ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā ahaɱ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā ahaɱ saññāvedayitanirodhasamāpattiyā vuṭṭhito vā" ti, atha khvassa pubbeva tathā cittaɱ bhāvitaɱ hoti yaɱ taɱ tathattāya upanetīti.
[page 295] sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

1. Vāti - iti bhavitabbanti maññe
2. Paribhinnāti - sī 1, 2.

[BJT Page 540]

Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana bhante bhikkhuno katame dhammā paṭhamaɱ uppajjanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti? Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno cittasaṅkhāro paṭhamaɱ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāroti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Saññāvedayitanirodhasamāpattiyā vuṭṭhitaɱ pana bhante bhikkhuɱ kati phassā phusantīti? Saññāvedayitanirodhasamāpattiyā vuṭṭhitaɱ kho gahapati bhikkhuɱ tayo phassā phusanti suññato phasso animitto phasso appaṇihito phassoti.
Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana bhante bhikkhuno kiɱ ninnaɱ cittaɱ hoti kiɱ ponaɱ kiɱ pabbhāranti? Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho gahapati bhikkhuno vivekaninnaɱ cittaɱ hoti vivekaponaɱ vivekapabbhāranti. Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ kāmabhuɱ uttariɱ pañhaɱ āpucchi:

Saññāvedayitanirodhasamāpattiyā pana bhante kati dhammā bahukārāti. Addhā kho tvaɱ gahapati yaɱ paṭhamaɱ pucchitabbaɱ taɱ pacchā pucchasi, api ca tyāhaɱ vyākarissāmi, saññāvedayitanirodhasamāpattiyā kho gahapati dve dhammā bahukārā samatho ca vipassanā cāti.

7. 1. 7
Godattasuttaɱ

411. Ekaɱ samayaɱ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane, [page 296] atha kho citto gahapati yenāyasmā godatto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ godattaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho cittaɱ gahapatiɱ āyasmā godatto etadavoca:

Yā cāyaɱ gahapati appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānatthā-1 nānā vyañjanā? Udāhū ekatthā-2 vyāñjanameva nānanti?

1. Nānaṭṭhā - sī 1, 2.
2. Ekaṭṭhā - sī 1, 2.

[BJT Page 542]

Atthi bhante pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca, ati pana bhante pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā ekatthā vyāñjanameva nānanti.

Katamo ca pana bhante pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca:

Idha bhante bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, -1 iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena -2. Pharitvā viharati.
Idha bhante bhikkhu karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Idha bhante bhikkhu muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Idha bhante bhikkhu upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaɱ vuccati bhante appamāṇā cetovimutti.

Katamā ca bhante ākiñcaññācetovimutti:

Idha bhante bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati, ayaɱ vuccati bhante ākiñcaññācetovimutti.

Katamā ca bhante suññatācetovimutti:

Idha bhante bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā itipaṭisaɱcikkhati suññamidaɱ attena [page 297] vā attaniyena vā, ayaɱ vuccati bhante suññātācetovimutti.

Katamā ca bhante animittācetovimutti:

Idha bhante bhikkhu sabbanimittānaɱ amanasikārā animittaɱ ceto samādhiɱ upasampajja viharati, ayaɱ vuccati bhante animittācetovimutti. Ayaɱ kho bhante pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca.

Katamo ca bhante pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā ekatthā vyañjanameva nānaɱ:

1. Catutthaɱ - sī 1, 2, syā. 2. Avyāpajjena - machasaɱ

[BJT Page 544]

Rāgo kho bhante pamāṇakaraṇo doso pamāṇakaraṇo moho pamāṇakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Yāvatā kho bhante appamāṇā cetovimuttiyo akuppā tāsaɱ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho bhante kiñcanaɱ doso kiñcanaɱ moho kiñcanaɱ, te khīṇāsavassa bhikkhuno pahīnā uccinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Yāvatā kho bhante ākiñcaññā cetovimuttiyo akuppā tāsaɱ cetovimutti aggamakkhāyati; sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena.

Rāgo kho bhante nimittakaraṇo doso nimittakaraṇo moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Yāvatā kho bhante animittā cetovimuttiyo akuppā tāsaɱ cetovimutti aggamakkhāyati; sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Ayaɱ kho bhante pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā ekatthā vyañjanameva nānanti. Lābhā te gahapati suladdhante gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti

7. 1. 8
Nigaṇṭhasuttaɱ

412. Tena kho pana samayena nigaṇṭho nātaputto-1 macchikāsaṇḍaɱ [page 298] anuppatto hoti mahatiyā nigaṇṭhaparisāya saddhiɱ, assosi kho citto gahapati nigaṇṭho kira nātaputto macchikāsaṇḍaɱ anuppatto mahatiyā nigaṇṭhaparisāya saddhinti. Atha kho citto gahapati sambahulehi upāsakehi saddhiɱ yena nigaṇṭho nātaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhena nātaputtena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho cittaɱ gahapatiɱ nigaṇṭho nātaputto etadavoca: saddahasi tvaɱ gahapati samaṇassa gotamassa atthi avitakko avicāro samādhi, atthi vitakka vicāranaɱ nirodhoti.

1. Nāṭa putto - machasaɱ

[BJT Page 546]

Na khvāhaɱ ettha bhante bhagavato saddhāya gacchāmi: atthi avitakko avicāro samādhi, atthi vitakkavicārānaɱ nirodhoti. Evaɱ vutte nigaṇṭho nātaputto sakaɱ parisaɱ ulloketvā-1 etadavoca: idaɱ bhavanto passantu yāvaujuko-2 cāyaɱ citto gahapati, yāva asaṭho cāyaɱ citto gahapati, yāva amāyāvī cāyaɱ citto gahapati, vātaɱ vā so jālena bādhetabbaɱ maññeyya yo vitakkavicāre nirodhetabbaɱ maññeyya, sakamuṭṭhinā vā so gaṅgāya sotaɱ āvāretabbaɱ maññeyyāti. Yo vitakka vicāre nirodhetabbaɱ maññeyyāti.

Taɱ kimmaññasi bhante katamaɱ nu kho paṇītataraɱ ñāṇaɱ vā saddhā vāti. Saddhāya kho gahapati ñāṇaɱ yeva paṇītataraɱ.

Ahaɱ kho bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja [page 299] viharāmi, ahaɱ kho bhante yāvadeva ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi. Pītiyā ca virāgā ca upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaɱ jhānaɱ upasampajja viharāmi. Ahaɱ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatiparisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi. Na so khvāhaɱ bhante evaɱ jānanto evaɱ passanto kassa aññassa samaṇassa vā brāhmaṇassa vā saddhāya gamissāmi "atthi avitakko avicāro samādhi atthi vitakkavicārānaɱ nirodho" ti.

Evaɱ vutte nigaṇṭho nātaputto sakaɱ parisaɱ ulloketvā etadavoca: idaɱ bhavanto passantu: yāva anujjuko-2 cāyaɱ citto gahapati, yāva saṭho cāyaɱ citto gahapati, yāva māyāvī cāyaɱ citto gahapatīti idaneva-4 kho te mayaɱ bhante bhāsitaɱ evaɱ ājānāma: "idaɱ bhavanto passantu yāva ujuko cāyaɱ citto gahapati, yāva asaṭho cāyaɱ citto gahapati, yāva amāyāvī cāyaɱ citto gahapati, idaneva ca pana te mayaɱ bhante bhāsitaɱ evaɱ ājānāma: "idaɱ bhavanto passantu, yāva anujjuko cāyaɱ citto gahapati, yāva saṭho cāyaɱ citto gahapati, yāva māyāvī cāyaɱ citto gahapatī" ti. Sace te bhante purimaɱ saccaɱ pacchimaɱ te micchā, sace pana te bhante pacchimaɱ saccaɱ purimaɱ te micchā.

1. Apaloketvā sī mu-sī 1, 2, syā
2. Yāvajjuko sī 1.
3. Anujuko - machasaɱ
4. Idāneva ca pana - syā.

[BJT Page 548]

Ime kho pana bhante dasa sahadhammikā pañhā āgacchanti, yadā tesaɱ atthaɱ ājāneyyāsi atha maɱ paṭihareyyāsi saddhiɱ nigaṇṭha parisāya, 'eko pañho eko uddeso ekaɱ veyyākaraṇaɱ dve pañhā dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇī veyyākaraṇāni, cattāro pañhā cattāro uddesā cattārī veyyākaraṇāni, pañca pañhā pañca uddesā pañca veyyākaraṇāni, cha pañhā cha uddesā cha veyyākaraṇāni, satta pañhā satta uddesā satta veyyākaraṇāni, aṭṭha pañhā [page 300] aṭṭha uddesā aṭṭha veyyākaraṇāni, nava pañhā nava uddesā nava veyyākaraṇāni, dasa pañhā dasa uddesā dasa veyyākaraṇānī' ti. Atha kho citto gahapati nigaṇṭhaɱ nātaputtaɱ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti.

7. 1. 9
Acelasuttaɱ

413. Tena kho pana samayena acelo kassapo macchikāsaṇḍaɱ anuppatto hoti, cittassa gahapatino purāṇagihī sahāyako. Assosi kho citto gahapati acelo kira kassapo macchikāsaṇḍaɱ anuppatto amhākaɱ purāṇagihīsahāyoti. Atha kho cittagahapati yena acelo kassapo tenupasaṅkami, upasaṅkamitvā acelena kassapena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho citto gahapati acelaɱ kassapaɱ etadavoca: kīva ciraɱ pabbajitosi-1 bhante kassapāti? Tiɱsa mattāni kho me gahapati vassāni pabbajitassāti. Imehi pana te bhante tiɱsa mattehi vassehi atthi koci uttarimanussadhammā-2 alamariyañāṇadassana viseso adhigato phāsuvihāroti? Imehi kho me gahapati tiɱsa mattehi vassehi-3 natthī koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya-4 cāti.

Evaɱ vutte citto gahapati acelaɱ kassapaɱ etadavoca: acchariyaɱ vata bho abbhutaɱ vata bho dhammassa svākkhātatā yatra hi nāma tiɱsamattehi vassehi na [page 301] koci utarimanussadhammā alamariyañāṇadassanaviseso adhigato-5 bhavissati-6 phāsuvihāro aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cāti.

1. Pabbajitassa - machasaɱ
2. Uttarimanussa dhammo - syā
3. Vassehi pabbajitassa - machasaɱ,
4. Vāḷi nippothanāya - aṭṭhakathā, pāvātu sī 1, 2 vāḷanippotanāya - syā 5. Adhigamo - sī, 1, 2, 3
6. Abhavissa - machasaɱ.

[BJT Page 550]

Tuyhaɱ pana gahapati kīva ciraɱ upāsakattaɱ upagatassāti? Mayhampi kho bhante tiɱsa mattāni vassāni. Upāsakattaɱ upagatassāti. Imehi kho pana te gahapati, tiɱsamattehi vassehi atthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti? Kiɱ hi no siyā bhante ahaɱ hi bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharāmi. Ahaɱ hi bhante yāvadeva ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi. Pītiyā ca virāgā ca upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaɱ jhānaɱ upasampajja viharāmi. Ahaɱ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsati pārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi. Sace kho panāhaɱ bhante bhagavato-1 paṭhamataraɱ kālaɱ kareyyaɱ anacchariyaɱ kho panetaɱ yaɱ maɱ bhagavā evaɱ vyākareyya: natthitaɱ saɱyojanaɱ yena saɱyojanena saññutto citto gahapati puna imaɱ lokaɱ āgaccheyyāti.

Evaɱ vutte acelo kassapo cittaɱ gahapatiɱ etadavoca: acchariyaɱ vata bho abbhutaɱ vata bho dhammassa svākkhātatā, yatra hi nāma gihī odātavasanā-2 evarūpaɱ uttarimanussadhammā alamariya ñāṇadassanavisesaɱ adhigamissanti-3 phāsuvihāraɱ, labheyyāhaɱ [page 302] gahapati imasmiɱ dhammavinaye pabbajjaɱ, labheyyaɱ upasampadanti.

Atha kho citto gahapati acelaɱ kassapaɱ ādāya yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū etadavoca: ayaɱ bhante acelo kassapo amhākaɱ purāṇagihīsahāyo, imaɱ therā pabbājentu upasampādentu ahamassa ussukkaɱ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti.

Alattha kho acelo kassapo imasmiɱ dhammavinaye pabbajjaɱ alattha upasampadaɱ acirūpasampanno ca panāyasmā kassapo ekovūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttariyaɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi, aññataro ca panāyasmā arahataɱ ahosīti.

1. Bhagavatā - sayā
2. Odatavasano - machasaɱ, syā
3. Adhigamissati - machasaɱ, syā.

[BJT Page 552]

7. 1. 10
Gilānasuttaɱ

414. Tena kho pana samayena citto gahapati ābādhito hoti dukkhito bāḷhagilāno. Atha kho sambahulā ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu-1 adhivatthā devatā saṅgamma samāgamma cittaɱ gahapatiɱ etadavocuɱ: paṇidhehi gahapati anāgatamaddhānaɱ rājā assaɱ cakkavattīti. Evaɱ vutte citto gahapati tā ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā etadavoca: 'tampi aniccaɱ, tampi addhuvaɱ tampi pahāya gamanīyanti'. Evaɱ vutte cittassa gahapatino mittāmaccā ñātisālohitā [page 303] cittaɱ gahapatiɱ etadavocuɱ: 'satiɱ ayyaputta upaṭṭhapehi mā vippalapī'ti. -2

Kinnāhaɱ-3 vadāmi yaɱ maɱ tumhe evaɱ vadetha: 'sati ayya putta upaṭṭhapehi mā vippalapī' ti. Evaɱ kho tvaɱ ayyaputta vadesi: "tampi aniccaɱ tampi addhuvaɱ tampi pahāya gamanīya" nti. Tathā hi pana maɱ ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā evamāhaɱsu: 'paṇidhehi gahapati anāgatamaddhānaɱ rājā assaɱ cakkavattī' ti. Tāsāhaɱ evaɱ vadāmi: tampi aniccaɱ tampi addhuvaɱ tampi pahāya gamanīyanti. Kinte-4 ayyaputta ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā atthavasaɱ sampassamānā evamāhaɱsu: paṇidhehi gahapati anāgatamaddhānaɱ rājā assaɱ cakkavattīti.

Tāsaɱ kho ārāmadevatānaɱ vanadevatānaɱ rukkhadevatānaɱ osadhī tiṇa vanaspatīsu adhivatthānaɱ devatānaɱ evaɱ hoti: ayaɱ kho citto gahapati sīlavā kalyāṇadhammo, sace paṇidahissati anāgatamaddhānaɱ rājā assaɱ cakkavattīti, -5 ijajhissati sīlavato cetopaṇidhi, visuddhattā sīlassa, dhammiko dhammarājā dhammikaɱ baliɱ-6, anuppadassatīti-7. Imaɱ-8 kho ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā atthavasaɱ sampassamānā evamāhaɱsu: 'paṇidhehi gahapati anāgatamaddhānaɱ rājā assaɱ cakkavattī' ti, tāsāhaɱ evaɱ vadāmi: 'tampi aniccaɱ tampi addhuvaɱ tampi pahāya gamanīya' nti.

1. Vanappatīsu - machasaɱ
2. Vippalapasi - syā
3. Kintyāhaɱ - sī 1, 2
4. Kimpanatā - syā, machasaɱ
5. Tassa kho ayaɱ - machasaɱ, syā.
6. Phala - machasaɱ, balaɱ - syā.
7. Anupassatīti - machasaɱ.
8. Imā kho tā - syā.

[BJT Page 554]

Tena hi ayyaputta amhepi ovadehīti-1 tasmātiha vo evaɱ sikkhitabbaɱ: [page 304] buddhe aveccappasādena samannāgatā bhavissāma, itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme aveccappasādena samannāgatā bhavissāma: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgatā bhavissāma: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti. Yaɱ kho pana kiñci kule deyyadhammaɱ sabbantaɱ appaṭivibhattaɱ bhavissati sīlavantehi kalyāṇadhammehīti. Evaɱ hi vo sikkhitabbanti.

Atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca pasāde cāge ca-2. Samādapetvā kālamakāsīti.

Cittavaggo paṭhamo
Tatruddānaɱ:

Saɱyojanaɱ dve isidattā mahako kāmabhupi ca
Godatto ca nigaṇṭho ca acelena gilānanti.

Cittasaɱyuttaɱ samattaɱ
1. Ovadāhīti
2. Saṅghe ca cāge ca - machasaɱ, syā.

[BJT Page 556]

8. Gāmaṇīsaɱyuttaɱ
8. Gāmaṇīvaggo
8. 1. 1.
Caṇḍagāmaṇīsuttaɱ

415. [page 305] ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho caṇḍo gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho caṇḍo gāmaṇī bhagavantaɱ etadavoca: ko nu kho bhante hetu ko paccayo yena midhekacco caṇḍo-1 teva saṅkhaɱ gacchati, ko pana bhante hetu ko paccayo yena midhekacco sorato-2 teva saṅkhaɱ gacchatīti.

Idha gāmaṇī ekaccassa rāgo appahīno hoti, rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaɱ pātukaroti, so caṇḍoteva saṅkhaɱ gacchati, doso appahīno hoti. Dosassa appahīnattā pare kopenti, parehi kopiyamāno kopaɱ pātukaroti, so caṇḍoteva saṅkhaɱ gacchati, moho appahīno hoti, mohassa appahīnattā pare kopenti, parehi kopiyamāno kopaɱ pātukaroti, so caṇḍoteva saṅkhaɱ gacchati. Ayaɱ kho gāmaṇī hetu ayaɱ paccayo yenamidhekacco caṇḍoteva saṅkhaɱ gacchati.

Idha pana gāmaṇī ekaccassa rāgo pahīno hoti, rāgassa pahīnattā pare na kopenti, parehi kopiyamāno kopaɱ na pātukaroti, so soratoteva saṅkhaɱ gacchati, doso pahīno hoti. Dosassa pahīnattā pare na kopenti, parehi kopiyamāno kopaɱ na pātukaroti, so soratoteva saṅkhaɱ gacchati, moho pahīno hoti, mohassa pahīnattā pare na kopenti, parehi kopiyamāno kopaɱ na pātukaroti, so soratoteva saṅkhaɱ gacchati. Ayaɱ kho gāmaṇī hetu ayaɱ paccayo yenamidhekacco soratoteva saṅkhaɱ gacchati.

1. Caṇḍo caṇḍo tveva - machasaɱ, caṇḍo caṇḍo teva - syā
2. Sorato sorato tveva - machasaɱ, sorato sorato teva - syā, surato teva - sī 1, 2.

[BJT Page 558]

[page 306] evaɱ vutte caṇḍo gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchantaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 2
Tālapuṭasuttaɱ

416. Ekaɱ samayaɱ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho tālapuṭo-1 naṭagāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho tālapuṭo naṭagāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ naṭānaɱ bhāsamānānaɱ yo so naṭo raṅgamajjhe samajjamajejha saccālikena janaɱ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaɱ devānaɱ sahavyataɱ uppajjatīti. Idha bhagavā kimāhāti.

Alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchi-2 ti. Dutiyampi kho tālapuṭo naṭagāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ naṭānaɱ bhāsamānānaɱ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaɱ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaɱ devānaɱ sahavyataɱ upapajjatī ti. Idha bhagavā kimāhāti. Alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchiti.

Tatiyampi kho tālapuṭo naṭagāmaṇī bhagavantaɱ etadavoca, sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ naṭānaɱ bhāsamānānaɱ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaɱ bhāseti rameti, [page 307] so kāyassa bhedā parammaraṇā pahāsānaɱ devānaɱ sahavyataɱ upapajjatī ti. Idha bhagavā kimāhāti. Idha bhagavā kimāhāti.

1. Tālaputto syā, aṭṭhakathā
2. Pucchāti - sī 1.

[BJT Page 560]

Addhā kho tyāhaɱ gāmaṇī na labhāmi-1 "alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchī" ti. Api ca tyāhaɱ vyākarissāmi. Pubbe kho gāmaṇī, sattā avītarāgā rāgabandhanabaddhā-2, tesaɱ naṭo raṅgamajjhe samajjamajjhe ye dhammā rajanīyā te upasaɱharati bhiyyo sarāgāya-3. Pubbe kho gāmaṇī sattā avītadosā dosābandhanabaddhā, tesaɱ naṭo raṅgamajjhe samajjamajjhe ye dhammā dosanīyā te upasaɱharati bhiyyo sadosāya-3. Pubbe kho gāmaṇi, sattā avītamohā mohabandhanabaddhā, tesaɱ naṭo raṅgamajjhe samajjamajjhe ye dhammā mohanīyā te upasaɱharati bhīyyo samohāya-3. So attanā matto pamatto pare madetvā pamādetvā kāyassa bhedā parammaraṇā pahāso nāma nirayo tatthuppajjati-4.

Sace kho panassa evaɱ diṭṭhī hoti 'yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaɱ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaɱ devānaɱ sahavyataɱ uppajjatī' ti sāssa hoti micchā diṭṭhi, micchā diṭṭhikassa kho panāhaɱ gāmaṇī purisapuggalassa dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayahaɱ vā tiracchānayoniɱ vāti.

Evaɱ vutte tālapuṭo naṭagāmaṇī parodi, assūni pavattesi. 'Etaɱ kho tyāhaɱ gāmaṇī nālatthaɱ, alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchi' ti.

Nāhaɱ bhante etaɱ rodāmi, yaɱ maɱ bhagavā evamāha, api cāhaɱ bhante pubbakehi ācariyapācariyehi naṭehi dīgharattaɱ nikato vañcito paraddho-5. "Yo so naṭo [page 308] raṅgamajjhe samajjamajjhe saccālikena janaɱ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaɱ devānaɱ sahavyataɱ uppajjatī" ti.

Abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūlahassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, labheyyāhaɱ bhante bhagavato santike pabbajjaɱ labheyyaɱ upasampadanti. Alattha kho tālapuṭo naṭagāmiṇī bhagavato santike pabbajjaɱ, alatthupasampadaɱ, acirūpasampanno ca panāyasmā tālapuṭo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttariyaɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthatāyāti abbhaññāsi, aññataro ca panāyasmā tālapuṭo arahataɱ ahosīti.

1. Nālatthaɱ- syā- [PTS]
2. Bandhā - syā.
3. Bhiyyosomattāya - machasaɱ
4. Tattha uppajjati - machasaɱ, syā.
5. Paluddho - machasaɱ

[BJT Page 562]
8. 1. 3
Yodhājīvasuttaɱ

417. Atha kho yodhājīvo gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho yodhājīvo gāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ yodhājīvānaɱ bhāsamānānaɱ yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaɱ ussahannaɱ vāyamannaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ-1 devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.

Alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchiti. Dutiyampi kho yodhājīvo gāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ yodhājīvānaɱ bhāsamānānaɱ 'yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.
Alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchiti. Tatiyampi kho yodhājīvo gāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ yodhājīvānaɱ bhāsamānānaɱ 'yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.

[page 309] addhā kho tyāhaɱ gāmaṇī na labhāmi. Alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchiti. Api ca tyāhaɱ vyākarissāmi. Yo so gāmaṇi yodhājīvo saṅgāme ussahati vāyamati, tassa taɱ cittaɱ pubbe hīnaɱ-2 dukkaṭaɱ duppaṇihitaɱ: ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuɱ iti vāti, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaɱ diṭṭhi hoti:' "yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamannaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaɱ gāmaṇī purisapuggalassa dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayaɱ vā tiracchānayoniɱ vāti.

1. Sarajitānaɱ - syā, parijitānaɱ - machasaɱ
2. Gahikaɱ - machasaɱ

[BJT Page 564]

Evaɱ vutte yodhājīvo gāmaṇī parodi, assūni pavattesi. 'Etaɱ kho tyāhaɱ gāmaṇī nālatthaɱ, alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchi' ti.

Nāhaɱ bhante etaɱ rodāmi, yaɱ maɱ bhagavā evamāha, api cāhaɱ bhante pubbakehi ācariyapācariyehi yodhājīvehi dīgharattaɱ nikato vañcito paraddho, "yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatī" ti.

Abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhinti'-2ti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 4
Hatthārohasuttaɱ

418. [page 310] atha kho hatthāroho-1 gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho hatthāroho gāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ hatthārohānaɱ bhāsamānānaɱ yo so hatthāroho saṅgāme ussahati vāyamati, tamenaɱ ussahannaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.

Alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchiti. Dutiyampi kho hatthāroho gāmaṇī bhagavantaɱ etadavoca: sutaɱ me taɱ bhante pubbakānaɱ ācariyapācariyānaɱ hatthārohānaɱ bhāsamānānaɱ 'yo so hatthāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.

Alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchiti. Tatiyampi kho hatthāroho gāmaṇī bhagavantaɱ etadavoca: sutaɱ me taɱ bhante pubbakānaɱ ācariyapācariyānaɱ hatthārohanaɱ bhāsamānānaɱ 'yo so hatthāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.

Addhā kho tyāhaɱ gāmaṇī na labhāmi alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchīti. Api ca tyāhaɱ vyākarissāmi. Yo so gāmaṇi hatthāroho saṅgāme ussahati vāyamati, [page 311] tassa taɱ cittaɱ pubbe hīnaɱ dukkaṭaɱ duppaṇihitaɱ: ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuɱ iti vāti, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaɱ daṭṭhi hoti:' "yo so hatthāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamannaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaɱ gāmaṇī purisapuggalassa dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayaɱ vā tiracchānayoniɱ vāti.

Evaɱ vutte hatthāroho gāmaṇī parodi, assūni pavattesi. 'Etaɱ kho tyāhaɱ gāmaṇī nālatthaɱ, alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchi' ti.

Nāhaɱ bhante etaɱ rodāmi, yaɱ maɱ bhagavā evamāha, api cāhaɱ bhante pubbakehi ācariyapācariyehi hatthārohehi dīgharattaɱ nikato vañcito paraddho, "yo so hatthāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatī" ti.

Abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhinti'ti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 5
Assārohasuttaɱ

419. Atha kho assāroho gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho assāroho gāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ assārohānaɱ bhāsamānānaɱ; yo so assāroho saṅgāme ussahati vāyamati, tamenaɱ ussahannaɱ vāyamannaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti. Alaɱ gāmaṇī, tiṭṭhatetaɱ, mā maɱ etaɱ pucchiti. Dutiyampi kho assāroho gāmaṇī bhagavantaɱ etadavoca: sutaɱ me taɱ bhante pubbakānaɱ ācariyapācariyānaɱ assārohanaɱ bhāsamānānaɱ 'yo so assāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.
Alaɱ gāmaṇī tiṭṭhatetaɱ, mā maɱ etaɱ pucchiti. Tatiyampi kho assāroho gāmaṇī bhagavantaɱ etadavoca: sutaɱ metaɱ bhante pubbakānaɱ ācariyapācariyānaɱ assārohānaɱ bhāsamānānaɱ 'yo so assāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatīti. Idha bhagavā kimāhāti.

1. Hatthāruho - sī 1, 2
2. Assāruho - sī

[BJT Page 566]

Addhā kho tyāhaɱ gāmaṇī na labhāmi "alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchi"ti. Api ca tyāhaɱ vyākarissāmi. Yo so gāmaṇi assāroho saṅgāme ussahati vāyamati, tassa taɱ cittaɱ pubbe hīnaɱ dukkaṭaɱ duppaṇihitaɱ: "ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuɱ iti vāti, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaɱ diṭṭhi hoti:' "yo so assāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamannaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaɱ gāmaṇī purisapuggalassa dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayaɱ vā tiracchānayoniɱ vāti.

Evaɱ vutte assāroho gāmaṇī parodi, assūni pavattesi. 'Etaɱ kho tyāhaɱ gāmaṇī nālatthaɱ, alaɱ gāmaṇī tiṭṭhatetaɱ mā maɱ etaɱ pucchi' ti.
Nāhaɱ bhante etaɱ rodāmi, yaɱ maɱ bhagavā evamāha, api cāhaɱ bhante pubbakehi ācariyapācariyehi assārohehi dīgharattaɱ nikato vañcito paraddho, "yo so assāroho saṅgāme ussahati vāyamati, tamenaɱ ussahantaɱ vāyamantaɱ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaɱ devānaɱ sahavyataɱ upapajjatī" ti.

Abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'-2ti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 6
Asibaddhakasuttaɱ

420. Ekaɱ samayaɱ bhagavā nālandāyaɱ viharati pāvārikambavane [page 312] atha kho asibandhaka putto gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: brāhmaṇā bhante pacchābhumakā kāmaṇḍalukā sevālamālikā udako rohakā aggiparicārakā-2 te mataɱ kālakataɱ uyyāpenti nāma saññāpenti nāma saggaɱ nāma okkāmenti. 3 Bhagavā pana bhante arahaɱ sammāsambuddho pahoti tathā kātuɱ yathā sabbo loko kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāti.

1. Pubbe - syā machasaɱ
2. Cārikā - sī 1, 2
3. Okkāpenti - syā, aṭṭhakathā, okkamenti - sī 1, 2

[BJT Page 568]

Tena hi gāmaṇi taɱyevettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi. Taɱ kimmaññasi gāmaṇī idhassa puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco-1 samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko, tamenaɱ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaɱ puriso kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatu" ti. Taɱ kimmaññasi gāmaṇī, api nū so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyyāti. No hetaɱ bhante.

Seyyathāpi gāmaṇī, puriso mahatiɱ puthusilaɱ gambhīre udakarahade pakkhipeyya, tamenaɱ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: ummujja bho puthusile uplava bho [page 313] puthusile, thalamuplava bho puthusileti. Taɱ kimmaññasi gāmaṇi, apinu sā puthusilā mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā ummujjeyya vā uplaveyya vā thalaɱ vā uplaveyyāti. No hetaɱ bhante.

Evameva kho gāmaṇī yo so puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko, kiñcāpi taɱ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaɱ puriso kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjatu" ti. Atha kho so puriso kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya.

Taɱ kimmaññasi gāmaṇi, idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusā vācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhiko, tamenaɱ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaɱ puriso kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatu" ti. Taɱ kimmaññasi gāmaṇi, api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparissakkanahetu vā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyyāti. No hetaɱ bhante.

------------------------
1. Pisuṇāvācopharusāvāco - sī 1, 2.

[BJT Page 570]

Seyyathāpi gāmaṇi, puriso sappikumbhaɱ vā telakumbhaɱ vā gambhiraɱ udakarahadaɱ ogāhetvā bhindeyya, tatra yāssa-1. Sakkharā vā kaṭhalā vā sā adhogāmī-2. Assa, yañca khvāssa tatra sappi-3. Vā telaɱ vā taɱ uddhagāmī-4 [page 314] assa, tametaɱ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: osīda bho sappi tela, saɱsīda bho sappi tela adhogaccha bho sappi telāti. Taɱ kimmaññasi gāmaṇī, api nu taɱ sappi telaɱ mahā janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā osīdeyya vā saɱsīdeyya vā adho vā gaccheyyati. No hetaɱ bhante.

Evameva kho gāmaṇi, yo so puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā-3 paṭivirato pharusā vācā-6 paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhiko, kiñcāpi taɱ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaɱ puriso kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjatu" ti, atha kho so puriso kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyayyāti.
Evaɱ vutte asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.
8. 1. 7
Khettūpamasuttaɱ

421. Ekaɱ samayaɱ bhagavā nālandāyaɱ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: nanu bhante bhagavā sabbapāṇabhutahitānukampī-7 viharatīti. Evaɱ gāmaṇī tathāgato sabbapāṇabhutahitānugampī viharatīti. Atha kiñcarahi bhante bhagavā ekaccānaɱ sakkaccaɱ dhammaɱ deseti, ekaccānaɱ no tathā sakkaccaɱ dhammaɱ desetīti. [page 315] tena hi gāmaṇī, taɱ yevettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi.

1. Yvāssa - sī, yassa - syā, aṭṭhakathā.
2. Sādhogāmi - aṭṭhakathā (adhogāminīti bhavitabbanti maññe)
3. Sappiɱ - sī 1, 2
4. Uddhaɱgāmi - machasaɱ,
5. Pisunāya vācāya - machasaɱ, syā
6. Pharusāya vācāya - machasaɱ, syā
7. Sabbabhutahitānukampi - sīmu.

[BJT Page 572]

Taɱ kimmaññasi gāmaṇī kassakassa gahapatino tīni khettāni: ekaɱ khettaɱ aggaɱ, ekaɱ khettaɱ majjhimaɱ, ekaɱ khettaɱ hīnaɱ jaṅgalaɱ ūsaraɱ-1. Pāpabhumi, taɱ kimmaññasi gāmaṇi asu kassako gahapati bījāni patiṭṭhāpetukāmo kattha paṭhamaɱ patiṭṭhāpeyya, yaɱ vā aduɱ khettaɱ aggaɱ yaɱ vā aduɱ khettaɱ majjhimaɱ yaɱ vā aduɱ khettaɱ hīnaɱ jaṅgalaɱ ūsaraɱ pāpabhuminti. Asu bhante kassako gahapati bījāni patiṭṭhāpetukāmo yaɱ aduɱ khettaɱ aggaɱ tattha patiṭṭhāpeyya, tattha patiṭṭhāpetvā yaɱ aduɱ khettaɱ majjhimaɱ tattha patiṭṭhāpeyya, tattha patiṭṭhāpetvā yaɱ aduɱ khettaɱ hīnaɱ jaṅgalaɱ ūsaraɱ pāpabhumi tattha patiṭṭhāpeyyapi nopi patiṭṭhāpeyya. Taɱ kissa hetu? Antamaso gobhattampi bhavissatīti.

Seyyathāpi gāmaṇi yaɱ aduɱ khettaɱ aggaɱ, evameva mayhaɱ bhikkhubhikkhuniyo, tesāhaɱ dhammaɱ desemi ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi, taɱ kissa hetu? Ete hi gāmaṇi, maɱdīpā maɱleṇā maɱtāṇā maɱsaraṇā viharanti.

Seyyathāpi gāmaṇi, yaɱ aduɱ khettaɱ majjhimaɱ, evameva mayhaɱ upāsakaupāsikāyo. Tasempahaɱ-2 dhammaɱ desemi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevala paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi, taɱ kissa hetu? Ete hi gāmaṇi maɱdīpā maɱleṇā maɱtāṇā maɱsaraṇā viharanti.

Seyyathāpi gāmaṇi, yaɱ aduɱ khettaɱ hīnaɱ jaṅgalaɱ [page 316] ūsaraɱ pāpabhumi. Evameva mayhaɱ aññatitthiyā samaṇabrāhmaṇā paribbājakā, tesampahaɱ dhammaɱ desemi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi. Taɱ kissa hetu? Appeva nāma ekapadampi ājāneyyuɱ, taɱ nesaɱ assa dīgharattaɱ hitāya sukhāya.

Seyyathāpi gāmaṇi, purisassa tayo udakamaṇikā, eko udakamaṇiko acchiddo ahārī-3 aparihārī, eko udakamaṇiko acchiddo hārī parihārī, eko udakamaṇiko chiddo hārī parihārī. Taɱ kimmaññasi gāmaṇi asu pariso udakaɱ nikkhipitukāmo kattha paṭhamaɱ nikkhipeyya yo vā so udakamaṇiko acchiddo ahārī parihārī, yo vā so udakamaṇiko acchiddo hārī parihārī, yo vā so udakamaṇiko chiddo hārī parihārīti.

1. Osaraɱ - aṭṭhakathā, syā.
2. Tesāhaɱ - sayā,
Tesamyāhaɱ - machasaɱ
3. Āhāri - sī: sabbattha

[BJT Page 574]

Asu bhante puriso udakaɱ nikkhipitukāmo yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyāpi nopi nikkhipeyya, taɱ kissa hetu? Antamaso bhaṇḍadhovanampi-1 bhavissatiti.

Seyyathāpi gāmaṇi yo so udakamaṇiko acchiddo ahārī aparihārī, evameva mayhaɱ bhikkhubhikkhuniyo, tesāhaɱ dhammaɱ desemi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi, taɱ kissa hetu? Ete hi gāmaṇi, maɱdīpā maɱleṇā maɱtāṇā maɱsaraṇā viharanti.
Seyyathāpi gāmaṇi, yo so udakamaṇiko acchiddo hārī parihārī, evameva mayhaɱ upāsakaupāsikāyo. Tesampahaɱ [page 317] dhammaɱ desemi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi, taɱ kissa hetu? Ete hi gāmaṇi maɱdīpā maɱleṇā maɱtāṇā maɱsaraṇā viharanti.

Seyyathāpi gāmaṇi, yo so udakamaṇiko jiddo hārī parihārī, evameva mayhaɱ aññatitthiyā samaṇabrāhmaṇaparibbājakā, tesampahaɱ dhammaɱ desemi ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi. Taɱ kissa hetu? Appeva nāma ekapadampi ājāneyyuɱ, taɱ nesaɱ assa dīgharattaɱ hitāya sukhāyāti.

Evaɱ vutte asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 8
Saṅkhadhamasuttaɱ
422. Ekaɱ samayaɱ bhagavā nālandāyaɱ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: kathannukho gāmaṇi, nigaṇṭho nātaputto sāvakānaɱ dhammaɱ desetīti

1. Bhaṇḍadhovanamattampi - sīmu.

[BJT Page 576]

Evaɱ kho bhante nigaṇṭho nātaputto sāvakānaɱ dhammaɱ deseti: yo koci pāṇamatipāteti-1 sabbo so āpāyiko nerayiko. Yo koci adinnamādiyati sabbo so āpāyiko nerayiko. Yo koci kāmesu micchā carati sabbo so āpāyiko nerayiko. Yo koci musā haṇati sabbo so āpāyiko nerayiko. Yaɱ bahulaɱ yaɱ bahulaɱ viharati tena tena niyyatīti. 2 Evaɱ kho bhante nigaṇṭho nātaputto sāvakānaɱ dhammaɱ desetīti.

Yaɱ bahulaɱ yaɱ bahulañca gāmaṇi viharati tena [page 318] tena niyyatīti evaɱ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaɱ. Taɱ kimmaññasi gāmaṇi yo so puriso pāṇātipātī, rattiyā vā divasassa vā samayāsamayaɱ upādāya, katamo bahutaro samayo yaɱ vā so pāṇaɱ atipāteti yaɱ vā so pāṇaɱ nātipātetīti.

Yo so bhante puriso pāṇātipātī, rattiyā vā divasassa vā samayāsamayaɱ upādāya appataro so samayo yaɱ so pāṇaɱ atipāteti. Atha kho so va bahutaro samayo yaɱ so pāṇaɱ nātipātetīti. Yaɱ bahulaɱ yaɱ bahulañca gāmaṇi viharati tena tena nīyyatīti evaɱ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaɱ.

Taɱ kimmaññasi gāmaṇi, yo so puriso adinnādāyī, rattiyā vā divasassa vā samayāsamayaɱ upādāya katamo bahutaro samayo yaɱ vā so adinnaɱ ādiyati yaɱ vā so adinnaɱ nādiyatīti. Yo so bhante puriso adinnādāyī rattiyā vā divasassa vā samayāsamayaɱ upādāya, appataro so samayo yaɱ so adinnaɱ ādiyati, atha kho sova bahutaro samayo yaɱ so adinnaɱ nādiyatīti. Yaɱ bahulaɱ yaɱ bahulañca gāmaṇi viharati tena tena nīyyatīti, evaɱ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaɱ.

1. Matimāpeti - sī 1, 2, syā
2. Sīyyātīti - ni 1.

[BJT Page 578]

Taɱ kimmaññasi gāmaṇi yo so puriso kāmesu micchācārī, rattiyā vā divasassa vā samayāsamayaɱ upādāya katamo bahutaro samayo yaɱ vā so kāmesu micchā carati, yaɱ vā so kāmesu micchā na caratīti. Yo so bhante puriso kāmesu micchācārī, rattiyā vā divasassa vā samayāsamayaɱ upādāya appataro so samayo yaɱ so kāmesu micchā carati. Atha kho sova bahutaro samayo yaɱ so kāmesu micchā na carati. Yaɱ bahulaɱ yaɱ bahulañca gāmaṇi viharati tena tena [page 319] nīyayatīti, evaɱ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaɱ.

Taɱ kimmaññasi gāmaṇi, yo so puriso musāvādī rattiyā vā divasassa vā samayāsamayaɱ upādāya katamo bahutaro samayo yaɱ vā so musā bhaṇati, yaɱ vā so musā na bhaṇatīti. Yo so bhante puriso musāvādī rattiyā vā divasassa vā samayāsamayaɱ upādāya appataro so samayo yaɱ so musā bhaṇati. Atha kho sova bahutaro samayo yaɱ so musā na bhaṇatīti. Yaɱ bahulaɱ yaɱ bahulañca gāmaṇi viharati tena tena nīyyatīti, evaɱ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaɱ.

Idha gāmaṇi ekacco satthā evaɱvādī hoti evaɱ diṭṭhi: yo koci pāṇamatipāteti sabbo so āpāyiko nerayiko, yo koci adinnaɱ ādiyati sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati sabbo so āpāyiko nerayiko, yo koci musā bhaṇati sabbo so āpāyiko nerayikoti. Tasmiɱ kho pana gāmaṇi satthari sāvako abhippasanno hoti, tassa evaɱ hoti mayhaɱ kho satthā evaɱ vādī evaɱ diṭṭhi: "yo koci pāṇamatipāteti sabbo so āpāyiko nerayikoti. Atthi kho pana mayā pāṇo atipātito-1 ahampi āpāyiko nerayikoti diṭṭhiɱ paṭilabhati. Taɱ gāmaṇi vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā-2 yathābhataɱ nikkhitto evaɱ niraye.

1. Atimāpito-sī 1, 2, syā.
2. Nissajitvā - syā.
[BJT Page 580]

Mayhaɱ kho satthā evaɱ vādī evaɱ diṭṭhi: "yo koci adinnaɱ ādiyati sabbo so āpāyiko nerayiko" ti. Atthi kho pana mayā adinnaɱ ādinnaɱ, ahampamhi āpāyiko nerayikoti diṭṭhiɱ paṭilabhati, taɱ gāmaṇi vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.

Mayhaɱ kho satthā evaɱ vādī evaɱ diṭṭhi: "yo koci kāmesu micachā carati, sabbo [page 320] so āpāyiko nerayiko" ti. Atthi kho pana mayā kāmesu micchāciṇṇaɱ-1 , ahampamhi āpāyiko nerayikoti diṭṭhiɱ paṭilabhati, taɱ gāmaṇi vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.

Mayhaɱ kho satthā evaɱ vādī evaɱ diṭṭhi: "yo koci musā bhaṇati sabbo so āpāyiko nerayiko" ti. Atthi kho pana mayā musā bhaṇitaɱ ahampamhi āpāyiko nerayikoti diṭṭhiɱ paṭilabhati, taɱ gāmaṇi vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.

Idha pana gāmaṇi tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So aneka pariyāyena pāṇātipātaɱ garahati vigarahati pāṇātipātāviramathāti cāha, adinnādānaɱ garahati vigarahati ādinnādānā viramathāti cāha, kāmesu micchācāraɱ garahati vigarahati kāmesu micchācārā viramathāti cāha, musāvādaɱ garahati vigarahati musāvādā viramathāti cāha.

Tasmiɱ kho pana gāmaṇi satthari sāvako abhippasanno hoti, so iti paṭisaɱcikkhati:
Bhagavā kho anekapariyāyena pāṇātipātaɱ garahati vigarahati pāṇātipātā viramathāti cāha: atthi kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā; yo kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā, taɱ na suṭṭhu taɱ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaɱ na me taɱ pāpakaɱ-2 kammaɱ akataɱ bhavissatīti, so iti paṭisaṅkhāya taɱ ceva pāṇātipātaɱ pajahati, āyatiñca pāṇātipātā paṭivirato hoti; evametassa pāpassa kammassa pahānaɱ hoti, evametassa pāpassa kammassa samatikkamo hoti.

1. Micchācārāciṇṇaɱ syā.
2. Pāpaɱ - sī.

[BJT Page 582]

Bhagavā kho anekapariyāyena adinnādānaɱ garahati vigarahati adinnādāna viramathāti cāha: atthi kho pana mayā adinnaɱ ādinnaɱ yāvatakaɱ vā tāvatakaɱ vā; yaɱ kho pana mayā adinnaɱ ādinnaɱ yāvatakaɱ vā tāvatakaɱ vā, taɱ na suṭṭhu taɱ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaɱ na me taɱ pāpakaɱ kammaɱ akataɱ bhavissatīti, so iti paṭisaṅkhāya tañceva [page 321] adinnādānaɱ pajahati, āyatiñca adinnādānā paṭivirato hoti; evametassa pāpassa kammassa pahānaɱ hoti, evametassa pāpassa kammassa samatikkamo hoti.

Bhagavā kho anekapariyāyena kāmesu micchācāraɱ garahati vigarahati kāmesu micchācārā viramathāti cāha: atthi kho pana mayā kāmesu micchāciṇṇaɱ yāvatakaɱ vā tāvatakaɱ vā; yaɱ kho pana mayā kāmesu micchāciṇṇaɱ yāvatakaɱ vā tāvatakaɱ vā, taɱ na suṭṭhu taɱ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaɱ na me taɱ pāpakaɱ kammaɱ akataɱ bhavissatīti, so iti paṭisaṅkhāya taɱ ceva kāmesu micchācāraɱ pajahati, āyatiñca kāmesu micchācārā paṭivirato hoti; evametassa pāpassa kammassa pahānaɱ hoti, evametassa pāpassa kammassa samatikkamo hoti.

Bhagavā kho anekapariyāyena musāvādaɱ garahati vigarahati musāvadā viramathāti cāha: atthi kho pana mayā musā bhaṇitaɱ yāvatakaɱ vā tāvatakaɱ vā; yaɱ kho pana mayā musā bhaṇitaɱ yāvatakaɱ vā tāvatakaɱ vā, taɱ na suṭṭhu taɱ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaɱ na me taɱ pāpakaɱ kammaɱ akataɱ bhavissatīti, so iti paṭisaṅkhāya taɱ ceva musāvādaɱ pajahati, āyatiñca musāvādā paṭivirato hoti; evametassa pāpassa kammassa pahānaɱ hoti, evametassa pāpassa kammassa samatikkamo hoti.

So pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti adinnādānaɱ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, musāvādaɱ pahāya musāvādā paṭivirato hoti, pisuṇāvācaɱ pahāya pisuṇāyavācāya paṭivirato hoti, pharusaɱvācaɱ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, abhijjhaɱ pahāya anabhijjhālū hoti, vyāpādadosaɱ [page 322] pahāya abyāpannacitto hoti, micchādiṭṭhiɱ pahāya sammādiṭṭhiko hoti.
Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadhotiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaɱ bhāvitāya mettāya cetovimuttiyā evaɱ bahulīkatāya yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati.

[BJT Page 584]

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadhotiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaɱ bhāvitāya karuṇāya cetovimuttiyā evaɱ bahulīkatāya yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati.

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadhotiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaɱ bhāvitāya muditāya cetovimuttiyā evaɱ bahulīkatāya yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati.

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadhotiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaɱ bhāvitāya upekhāya cetovimuttiyā evaɱ bahulīkatāya yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati.
Evaɱ vutte asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 9
Kulasuttaɱ

423. Ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena nālandā tadavasari. [page 323] tatra sudaɱ bhagavā nālandāyaɱ viharati pāvārikambavane. Tena kho pana samayena nālandā dubbhikkhā hoti dvihitikā-1. Setaṭṭhikā-2. Salākāvuttā. Tena kho pana samayena nigaṇṭho nātaputto nālandāyaɱ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiɱ. Atha kho asibandhakaputto gāmanī nigaṇṭhasāvako yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaɱ nātaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho asibandhakaputtaɱ gāmaṇīɱ nigaṇṭho nātaputto etadavoca:

Ehi tvaɱ gāmaṇi, samaṇassa gotamassa vādaɱ āropehi, evante kalyāṇo kittisaddo abbhuggacchati: "asibaddhakaputtena gāmaṇinā samaṇassa gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vādo āropito" ti. Kathaɱ panāhaɱ bhante samaṇassa gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vādaɱ āropessāmīti. Ehi tvaɱ gāmaṇi, yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaɱ gotamaɱ evaɱ vadehi: nanu bhante bhagavā anekapariyāyena kulānaɱ anuddayaɱ-3. Vaṇṇeti, anurakkhaɱ vaṇṇeti, anukampaɱ vaṇṇetīti.

1. Duhitikā katthavi
2. Setaṭṭhikā - aṅguttara
3. Anudayaɱ - sī 1, 2. Syā.

[BJT Page 586]

Sace te gāmaṇi samaṇo gotamo evaɱ phuṭṭho evaɱ vyākaroti: "evaɱ gāmaṇi tathāgato anekapariyāyena kulānaɱ anuddayaɱ vaṇṇoti, anurakkhaɱ vaṇṇeti, anukampaɱ vaṇṇetī" ti tamenaɱ tvaɱ evaɱ vadeyyāsi: atha kiñcarahi bhante bhagavā dubbhikkhe dvihitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiɱ cārikaɱ carati? Ucchedāya bhagavā kulānaɱ paṭipanno, anayāya bhagavā kulānaɱ paṭipanno, upaghātāya bhagavā kulānaɱ paṭipannoti. Imaɱ kho te gāmaṇi samaṇo gotamo ubhato koṭikaɱ pañhaɱ phuṭṭho neva sakkhīti uggilituɱ neva sakkhīti ogilitunti.

[page 324] evaɱ bhanteti kho asibandhakaputto gāmaṇi nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaɱ nātaputtaɱ abhivādetvā padakkhiṇaɱ katvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho asibandhakaputto gāmaṇi bhagavantaɱ etadavoca: "nanu bhante bhagavā anekapariyāyena kulānaɱ anuddayaɱ vaṇṇeti, anurakkhaɱ vaṇṇeti, anukampaɱ vaṇṇetīti. " Evaɱ gāmaṇi tathāgato anekapariyāyena kulānaɱ anuddayaɱ vaṇṇeti, anurakkhaɱ vaṇṇeti, anukampaɱ vaṇṇetīti. Atha kiñcarahi bhante bhagavā dukkhikkhe dvīhitike setaṭṭhike, salākāvutte mahatā bhikkhusaṅghena saddhiɱ cārikaɱ carati? Ucchedāya bhagavā kulānaɱ paṭipanno, anayāya bhagavā kulānaɱ paṭipanno, upaghātāya bhagavā kulānaɱ paṭipannoti.

Ito so gāmaṇi ekanavuto kappo-2. , Yamahaɱ anussarāmi. Nābhijānāmi kiñcikulaɱ pakkabhikkhāanuppadānamattena-3 upahatapubbaɱ atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahabhogāni pahūtajātarūparajatāni pahūtacittupakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca saññamasambhūtāni ca. -4.

Aṭṭha kho gāmaṇī hetu aṭṭha paccayā kulānaɱ upaghātāya. Rājato vā kulāni upaghātaɱ gacchanti, corato vā kulāni upaghātaɱ gacchanti, aggito vā kulāni upaghātaɱ gacchanti, udakato vā kulāni upaghātaɱ gacchanti, nihitaɱ vā nādhigacchanti, -5. Duppayuttā vā kammantaɱ jahanti, -6. Kulānaɱ vā kulaṅgāro uppajjati yo te bhoge [page 325] vikirati vidhamati viddhaɱseti, aniccatāyeva aṭṭhamīti. Ime kho gāmaṇi aṭṭhahetu aṭṭhapaccayā kulānaɱ upaghātāya. Imesu kho gāmiṇi aṭṭhasu hetusu aṭṭhasu paccayesu santesu saɱvijjamānesu yo maɱ evaɱ vadeyya: "ucchedāya bhagavā kulānaɱ paṭipanno, anayāya bhagavā kulānaɱ paṭipanno, upaghātāya bhagavā kulānaɱ paṭipannoti. Taɱ gāmaṇi vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajitvā yathābhataɱ nikkhitto evaɱ nirayeti.

-------------------------
1. Sakkhati - machasaɱ, syā, sī 2
2. Ekanavūtikappe - sīmu. Machasaɱ
3. Pakkhabhikkhādānena - syā
4. Sāmaññasambhūtāni ca - machasaɱ
5. Ṭhānāvigacchiti - machasaɱ
6. Kammanatā jahanti - sīmu.

[BJT Page 588]

Evaɱ vutte asibandhakaputto gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

8. 1. 10
Maṇicūḷakasuttaɱ

424. Ekaɱ samayaɱ bhagavā rājagahe viharati veevane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi: "kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ, sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ. Patigaṇhanti samaṇā sakyaputtiyā jātarūparajata" nti.

Tena kho pana samayena manicūḷako gāmaṇī tassaɱ parisāyaɱ nisinno hoti. Atha kho maṇicūḷako gāmaṇī taɱ parisaɱ etadavoca: mā ayyā evaɱ avacuttha, na kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho maṇicūḷako gāmaṇi taɱ parisaɱ saññapetuɱ. Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. [page 326] ekamantaɱ nisinno kho maṇiḷacūko gāmaṇi bhagavantaɱ etadavoca:

Idha bhante rājantepure rājaparisāyaɱ sannisinnānaɱ sannipatinānaɱ ayamantarā kathā udapādi: kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ, sādiyanti samaṇā sākyaputtiyā jātarūparajataɱ, patigaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Evaɱ vuttāhaɱ bhante taɱ parisaɱ etadavoca: mā ayyā evaɱ avacuttha, na kappati samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiɱ khohaɱ taɱ bhante parisaɱ saññapetuɱ. Kaccāhaɱ bhante evaɱ vyākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaɱ abhūtena abbhācikkhāmi, dhammassa cānudhammaɱ vyākaromi, na ca koci saha dhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchatīti

[BJT Page 590]

Taggha tvaɱ gāmaṇi evaɱ vyākaramāno vuttavādī ceva me hosi, na ca maɱ abhūtena abbhācikkhasi, dhammassa cānudhammaɱ vyākarosi, na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchati. Na hi kappati gāmaṇi samaṇānaɱ sakyaputtiyānaɱ jātarūparajataɱ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataɱ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataɱ, nikkhitta maṇisuvaṇṇā samaṇā sākyaputtiyā apetajātarūparajatā.

Yassa kho gāmaṇi jātarūparajataɱ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañcakāmaguṇā kappanti, ekaɱsenetaɱ gāmaṇi dhāreyyāsi: assamaṇadhammo asakkiyaputtiyadhammoti. Api cāhaɱ gāmaṇi evaɱ vadāmi: tiṇaɱ tiṇatthikena pariyesitabbaɱ, dāruɱ dārutthikena pariyesitabbaɱ, sakaṭaɱ sakaṭatthikena pariyesitabbaɱ puriso purisatthikena [page 327] pariyesitabbo. Natvevāhaɱ gāmaṇi kenaci pariyāyena jātarūparajataɱ sāditabbaɱ pariyesitabbanti vadāmīti

8. 1. 11
Bhadrakasuttaɱ

425. Ekaɱ samayaɱ bhagavā mallesu-1 viharati uruvelakappaɱ nāma mallānaɱ nigamo. Atha kho bhadrako-2 gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho bhadrako gāmaṇī bhagavantaɱ etadavoca: sādhu me bhante bhagavā dukkhassa samudayañca atthagamañca desetuti. Ahañce-3 te gāmaṇi atītaɱ addhānaɱ ārabbha dukkhassa samudayañca atthagamañca deseyyaɱ: "evaɱ ahosi atītamaddhāna" nti tatra te siyā kaṅkhā siyā vimati. Ahañce te gāmaṇi anāgatamaddhānaɱ ārabbha dukkhassa samudayañca atthagamañca deseyyaɱ. "Evaɱ bhavissati anāgatamaddhāna"nti tatrāpi te siyā kaṅkhā siyā vimati. Api cāhaɱ gāmaṇi idheva nisinno ettha ca te nisinnassa dukkhassa samudayañca atthagamañca desissāmi. Taɱ suṇohi, sādhukaɱ manasi karohi, bhāsissāmīti. Evaɱ bhanteti kho bhadrako gāmaṇi bhagavato paccassosi bhagavā etadavoca:

1. Malatesu - sī 1, 2
2. Bhadragato - sī 1, gandhabhako - syā
3. Ahañca sī 1, syā.

[BJT Page 592]

Taɱ kimmaññasi gāmaṇi atthi te uruvelakappe manussā yesante [page 328] vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti. Atthi me bhante uruvelakappe manussā yesaɱ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti. Atthi pana te gāmaṇi uruvelakappe manussā yesante vadhena vā bandhena vā garahāya vā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti. Atthi me bhante uruvelakappe manussā yesaɱ me vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti.

Konu kho gāmaṇi hetu kho paccayo yena te ekaccānaɱ uruvelakappiyānaɱ manussānaɱ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā?. Ko pana gāmaṇi hetu ko paccayo yena te ekaccānaɱ uruvelakappiyānaɱ manussānaɱ vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti. Yesaɱ me bhante uruvelakappiyānaɱ manussānaɱ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā atthi me tesu chandarāgo. Yesaɱ pana me bhante uruvelakappiyānaɱ manussānaɱ vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā natthi me tesu chandarāgoti.
Iminā tvaɱ gāmaṇi dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaɱ nehi, yaɱ kho kiñci atītamaddhānaɱ dukkhaɱ uppajjamānaɱ uppajjati. Sabbantaɱ chandamūlakaɱ chandanidānaɱ, chando hi mūlaɱ dukkhassa yaɱ hi kiñci anāgatamaddhānaɱ dukkhaɱ uppajjamānaɱ uppajjissati, sabbantaɱ chandamūlakaɱ chandanidānaɱ chando hi mūlaɱ dukkhassāti. Acchariyaɱ bhante abbhutaɱ bhante yāva subhāsitamidaɱ bhante bhagavatā "yaɱ kiñci -1 atītamaddhānaɱ dukkhaɱ uppajjamānaɱ [page 329] uppajjati sabbantaɱ chandamūlakaɱ chandanidānaɱ, chando hi mūlaɱ dukkhassa. Yaɱ kiñci anāgatamaddhānaɱ dukkhaɱ uppajjamānaɱ uppajjissati sabbantaɱ chandamūlakaɱ chandanidānaɱ, chando hi mūlaɱ dukkhassāti. -2

1. Atītamaddhānanti pāṭho marammapotthake na dissate
2. Antarita pāṭhopi marammapotthake na dissate.

[BJT Page 594]

Atthi me bhante ciravāsī-1. Nāma kumāro, bahi āvasathe-2. Paṭivasati, so khvāhaɱ bhante kālasseva vuṭṭhāya purisaɱ uyyojemi: "gaccha bhaṇe ciravāsiɱ kumāraɱ jānāhīti. Yāvakīvañca bhante so puriso nāgacchati tassa me hoteva aññathattaɱ; mā heva-3 ciravāsissa kumārassa kiñci ābādhayitthāti-4. Taɱ kimmaññasi gāmaṇi, ciravāsissa te kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti. Ciravāsissa me bhante kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaɱ, kimpana me nūppajjissanti sokaparidevadukkhedomanassupāyāsāti. Imināpi kho etaɱ gāmaṇi pariyāyena veditabbaɱ "yaɱ kiñci dukkhaɱ uppajjamānaɱ uppajjati, sabbantaɱ chandamūlakaɱ chandanidānaɱ chando hi mūlaɱ dukkhassā" ti.

Taɱ kimmaññasi gāmaṇi yadā te ciravāsissa mātā adiṭṭhā āsi assutā, ahosi ciravāsissa mātuyā chando vā rāgo vā pemaɱ vāti. No hetaɱ bhante. Dassanaɱ vā te gāmaṇi āgamma savanaɱ vā te gāmaṇi āgamma evante ahosi: ciravāsissa mātuyā chando vā rāgo vā pemaɱ vāti. Evaɱ bhante. Taɱ kimmaññasi gāmaṇi. Ciravāsissa mātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti. [page 330] ciravāsissa mātuyā me bhante vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaɱ, kimpana me nūppajjissanti sokaparidevadukkhadomanassupāyāsāti. Imināpi kho etaɱ gāmaṇi pariyāyena veditabbaɱ yaɱ kiñci dukkhaɱ uppajjamānaɱ uppajjati sabbantaɱ chandamūlakaɱ chandanidānaɱ, chandohi mūlaɱ dukkhassāti.

8. 1. 12
Rāsiyasuttaɱ

426. Atha kho rāsiyo gāmaṇi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rāsiyo gāmaṇi bhagavantaɱ etadavoca: sutaɱ metaɱ bhante samaṇo gotamo sabbaɱ tapaɱ garahati, sabbaɱ tapassiɱ lūkhājīviɱ ekaɱsena upavadati upakkosatīti. Ye te bhante evamāhaɱsu: samaṇo gotamo sabbaɱ tapaɱ garahati, sabbaɱ tapassiɱ lukhajīviɱ ekaɱsena upavadati upakkosatīti. Kacci te bhante bhagavato vuttavādino na ca bhagavantaɱ abhūtena abbhācikkhanti, dhammassa cānudhammaɱ vyākaronti, na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchatīti.

1. Ciranivāsī - sī 1, 2.
2. Āvāsake - aṭṭhakathā
3. Hevaɱ - syā
4. Ābādhayethāti - syā

[BJT Page 596]

Ye te gāmaṇi evamāhaɱsu: samaṇo gotamo sabbaɱ tapaɱ garahati, sabbaɱ tapassiɱ lukhajīviɱ ekaɱsena upavadati, upakkosatīti, na me te vuttavādino, abbhācikkhanti ca pana maɱ te asatā abhūtena-1. Dve me gāmaṇi antā pabbajitena na sevitabbā: yo cāyaɱ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito. Yo cāyaɱ attakilamathānuyogo dukkho anariyo anatthasaɱhito, ete te gāmaṇi ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā [page 331] cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Katamā ca sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

Tayo kho me gāmaṇi kāmabhogino santo saɱvijjamānā lokasmiɱ. Katame tayo. Idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena na attānaɱ sukheti pīṇeti na saɱvibhajati-2 na puññāni karoti, idha pana gāmaṇī, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaɱ sukheti pīṇeti saɱvibhajati puññāni ca karoti.

Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi [page 332] na attānaɱ sukheti pīṇeti, na saɱvibhajati, na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaɱ sukheti pīṇeti saɱvibhajati puññāni ca karoti.

1. Asatā tucchā abhūtena machasaɱ 2. Saɱvibhajjati - sī 1, 2

[BJT Page 598]

Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asahasena, dhammena bhoge pariyesitvā asāhasena na attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti. Idha pana gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asahāsena. Dhammena bhoge pariyesitvā asāhasena attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaɱ sukheti pīṇeti saɱvibhajati puññāni ca karoti. Te ca bhoge gathito-1. Mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena [page 333] attānaɱ sukheti pīṇeti saɱvibhajati puññāni ca karoti. Te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapaññe paribhuñjati.

Tatra gāmaṇi yvāyaɱ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti, ayaɱ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi gārayho. Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na attānaɱ sukheti pīṇetīti iminā dutiyena ṭhānena gārayho, na saɱvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho. Ayaɱ gāmiṇī kāmabhogī imehi tīhi ṭhānehi gārayho.

Tatra gāmaṇi yvāyaɱ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti, ayaɱ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho. Ekena ṭhānena pāsaɱso. Katamehi dvīhi ṭhānehi gārayho?
Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na saɱvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaɱso: attānaɱ sukheti pīṇetīti. Iminā ekena ṭhānena pāsaɱso, ayaɱ gāmaṇī kāmabhogī imehi dvihī ṭhānehi gārayho, iminā ekena ṭhānena pāsaɱso.

1. Gadhito - machasaɱ, syā.

[BJT Page 600]

Tatra gāmaṇi yvāyaɱ-1. Kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena [page 334] attānaɱ sukheti pīṇeti saɱvibhajati puññāni karoti, ayaɱ gāmaṇi kāmabhogī ekena ṭhānena gārayho. Dvihi ṭhānehi pāsaɱso. Katamena ekena ṭhānena gārayho? Adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho, katamehi dvīhi ṭhānehi pāsaɱso: attānaɱ sukheti pīṇetīti iminā paṭhamena ṭhānena pāsaɱso. Saɱvibhajati puññāni karotīti iminā dutiyena ṭhānena pāsaɱso. Ayaɱ gāmaṇi kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaɱso.

Tatra gāmaṇī yvāyaɱ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaɱ sukheti pīṇeti. Na saɱvibhajati na puññāni karoti. Ayaɱ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaɱso, dvīhi ṭhānehi gārayho. Katamehi dvīhi ṭhānehi pāsaɱso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaɱso, attānaɱ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaɱso, katamehi dvīhi ṭhānehi gārayho: adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na saɱvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaɱ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaɱso, imehi dvīhi ṭhānehi gārayho.

1. Soyaɱ- sī 1.

[BJT Page 602]

Tatra gāmaṇī yvāyaɱ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaɱ sukheti pīṇeti saɱvibhajati puññāni karoti. Ayaɱ gāmaṇi kāmabhogī tihi ṭhānehi pāsaɱso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaɱso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaɱso, attānaɱ sukheti pīṇetīti iminā dutiyena ṭhānena [page 335] pāsaɱso, saɱvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaɱso. Katamena ekena ṭhānena gārayho: adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho. Ayaɱ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaɱso. Iminā ekena ṭhānena gārayho.

Tatra gāmaṇi yvāyaɱ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaɱ sukheti pīṇeti na saɱvibhajati na puññāni karoti. Ayaɱ gāmaṇi kāmabhogī ekena ṭhānena pāsaɱso, dvīhi ṭhānehi gārayho. Katamena ekena ṭhānena pāsaɱso: dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaɱso. Katamehi dvīhi ṭhānehi gārayho: na attānaɱ sukheti pīṇetīti iminā paṭhamena ṭhānena gārayho, na saɱvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaɱ gāmaṇi kāmabhogī iminā ekena ṭhānena pāsaɱso, imehi dvīhi ṭhānehi gārayho.

[page 336] tatra gāmaṇi yvāyaɱ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaɱ sukheti pīṇeti, na saɱvibhajati, na puññāni karoti, ayaɱ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaɱso, ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaɱso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaɱso, attānaɱ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaɱso. Katamena ekena ṭhānena gārayho: na saɱvibhajati na puññāni karotīti iminā ekena ṭhānena gārayho. Ayaɱ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaɱso, iminā ekena ṭhānena gārayho.

[BJT Page 604]

Tatra gāmaṇi yvāyaɱ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaɱ sukheti pīṇeti saɱvibhajati puññāni karoti. [page 337] te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇa pañño paribhuñjati, ayaɱ gāmaṇi kāmabhogī tīhi ṭhānehi pāsaɱso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaɱso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaɱso. Attānaɱ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaɱso, saɱvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaɱso, katamena ekena ṭhānena gārayho: te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti iminā ekena ṭhānena gārayho. Ayaɱ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaɱso, iminā ekena ṭhānena gārayho.

Tatra gāmaṇī yvāyaɱ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaɱ sukheti pīṇeti saɱvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati, ayaɱ gāmaṇi kāmabhogī catuhi ṭhānehi pāsaɱso. Katamehi catuhi ṭhānehi pāsaɱso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaɱso, attānaɱ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaɱso, saɱvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaɱso, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti iminā catutthena ṭhānena pāsaɱso. Ayaɱ gāmaṇi kāmabhogī imehi catuhi ṭhānehi pāsaɱso.

Tayome gāmaṇi tapassino lukhajīvino-1. Santo saɱvijjamānā lokasmiɱ. Katame tayo: idha gāmaṇi ekacco tapassī lukhajīvi saddhā-2. Agārasmā anagāriyaɱ pabbajito hoti: "appeva nāma kusalaɱ dhammaɱ adhigaccheyyaɱ, appeva nāma uttarimanussadhammā-3. Alamariyañāṇadassanavisesaɱ sacchikareyya" nti. So attānaɱ ātāpeti paritāpeti, kusalañca dhammaɱ nādhigacchati, uttarimanussaɱ dhammā alamariyañāṇadassanavisesaɱ na sacchikaroti.

Idha pana gāmaṇi ekacco tapassī lukhajīvī saddhā agārasmā anagāriyaɱ pabbajito hoti: "appeva nāma kusalaɱ dhammaɱ adhigaccheyyaɱ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaɱ sacchikareyya"nti. So attānaɱ ātāpeti paritāpeti, kusalañca kho dhammaɱ adhigacchati, uttariñca manussadhammā alamariyañāṇadassana visesaɱ na sacchikaroti.

1. Lukhājīvino - sī 1, 2
2. Saddo - syā
3. Uttarimanussadhammaɱ - syā.

[BJT Page 606]

[page 338] idha pana gāmaṇi ekacco tapassī lukhajīvī saddhā agārasmā anagāriyaɱ pabbajito hoti: "appevanāma kusalaɱ dhammaɱ adhigaccheyyaɱ, appevanāma uttarimanussadhammā alamariyañāṇadassanavisesaɱ sacchikareyya"nti. So attānaɱ ātāpeti paritāpeti, kusalañca dhammaɱ adhigacchati, uttarimanussadhammā alamariyañāṇadassanavisesaɱ sacchikaroti.

Tatra gāmaṇi yvāyaɱ tapassī lukhajīvī attānaɱ ātāpeti paritāpeti, kusalañca dhammaɱ nādhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaɱ na sacchikaroti. Ayaɱ gāmaṇi tapassī lukhajīvi tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi garayho: attānaɱ ātāpeti paritāpetīti iminā paṭhamena ṭhānena gārayho, kusalañca dhammaɱ nādhigacchatīti iminā dutiyena ṭhānena gārayho, uttariñca manussadhammā alamariyañāṇadassanavisesaɱ na sacchikarotīti iminā tatiyena ṭhānena gārayho. Ayaɱ gāmaṇi tapassī lukhajīvi imehi tīhi ṭhānehi gārayho.

Tatra gāmaṇi yvāyaɱ tapassī lukhajīvī attānaɱ ātāpeti paritāpeti, kusalaɱ hi kho dhammaɱ adhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaɱ na sacchikaroti. Ayaɱ gāmaṇī tapassī lukhajīvi dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaɱso. Katamehi dvīhi ṭhānehi gārayho: attānaɱ ātāpetaki paritāpetīti iminā paṭhamena ṭhānena gārayho. Uttariñca manussadhammā alamariyañāṇadassanavisesaɱ na sacchikarotīti iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaɱso, kusalaɱ hi kho dhammaɱ adhigacchatīti iminā ekena ṭhānena pāsaɱso. Ayaɱ gāmaṇi tapassī lukhajīvī imehi dvīhi ṭhānehi gārayho, iminā ekena ṭhānena pāsaɱso.

[page 339] tatra gāmaṇi yvāyaɱ tapassī lukhajīvī attānaɱ ātāpeti paritāpeti, kusalañca dhammaɱ adhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaɱ sacchikaroti. Ayaɱ gāmaṇi, tapassī lukhajīvī erakena ṭhānena gārayho, dvīhi ṭhānehi pāsaɱso. Katamena ekena ṭhānena garayho: attānaɱ ātāpeti paritāpetīti iminā ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaɱso: kusalañca dhammaɱ adhigacchatīti iminā paṭhamena ṭhānena pāsaɱso, uttariñca manussadhammā alamariyañāṇadassanavisesaɱ sacchikarotīti iminā dutiyena ṭhānena pāsaɱso. Ayaɱ gāmaṇi tapassī lukhajīvī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaɱso.

[BJT Page 608]

Tisso imā gāmaṇi sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhi. Katamā tisso:

Yaɱ ratto rāgādhikaraṇaɱ attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, rāge pahīne neva attavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhi. Yaɱ duṭṭho dosādhikaraṇaɱ attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Dose pahīne neva attavyābādhayapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, sandiṭṭhikā [page 340] nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhi. Yaɱ muḷho mohādhikaraṇaɱ attavyābādhāyapi ceteti paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, mehe pahīne neva attavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhi. Imā kho gāmaṇi tisso sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaɱ veditabbā viññūhīti.

Evaɱ vutte rāsiyo gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

[BJT Page 610]

8. 1. 13
Pāṭaliyasuttaɱ

427. Ekaɱ samayaɱ bhagavā koliyesu viharati uttarakaɱ-1. Nāma koliyānaɱ nigamo. -2. Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho pāṭaliyo gāmaṇī bhagavantaɱ etadavoca: sutaɱ me taɱ bhante "samaṇo gotamo māyaɱ jānātī"ti. Ye te bhante evamāhaɱsu: "samaṇo gotame māyaɱ jānātī" ti, kacci te bhante bhagavato vuttavādino, na ca bhagavantaɱ abhūtena abbhācikkhanti, dhammassa cānudhammaɱ vyākaronti, na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchati, anabbhakkhātukāmā-2. Hi mayaɱ bhante bhagavantanti.

Ye te gāmaṇi evamāhaɱsu: "samaṇo gotamo māyaɱ jānātī" ti, vuttavādino ceva me te, na ca maɱ abhūtena abbhācikkhanti, dhammassa vānudhammaɱ vyākaronti, naca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgacchatīti. [page 341] saccaɱ yeva kira bho mayaɱ tesaɱ samaṇabrāhmaṇānaɱ na saddahāma: samaṇo gotamo māyaɱ jānātīti. Samaṇo khalu bho gotamo māyāvīti. Yonu kho gāmaṇi evaɱ vadeti, "ahaɱ māyaɱ jānāmī" ti, so evaɱ vadeti, "ahaɱ māyāvī" ti. Tatheva taɱ bhagavā hoti, tatheva taɱ sugata hotīti. Tena hi gāmaṇi taññevettha paṭipucchissāmi, yathā te khameyya tathā naɱ vyākareyyāsi.

Taɱ kimmaññasi gāmaṇi, jānāsi tvaɱ gāmaṇi, koliyānaɱ lambacūḷake bhaṭeti, jānāmahaɱ bhante koliyānaɱ lambacūḷake bhaṭeti. Taɱ kimmaññasi gāmaṇi kimatthīyā koliyānaɱ lambacūḷakā bhaṭāti. Ye ca bhante koliyānaɱ corā te ca paṭisedhetuɱ, yāni ca koliyānaɱ duteyyāni tāni vahātuɱ-4, etadatthāya-5. Bhante koliyānaɱ lambacūḷakā bhaṭāti. Taɱ kimmaññasi gāmaṇi, jānāsi tvaɱ koliyānaɱ lambacūḷake bhaṭe sīlavante vā te dussīle vāti. Jānamahaɱ bhante koliyānaɱ lambacūḷake bhaṭe dussīle pāpadhamme, ye ca loke dussīlā pāpadhammā koliyānaɱ lambacūḷakā bhaṭā tesaɱ aññatarāti.

1. Uttara - machasaɱ, syā
2. Nigame - sī 2.
3. Anabbhācikkhātukāmā - machasaɱ
4. Pahātuɱ - syā
5. Etadatthiyā - machasaɱ.

[BJT Page 612]

Yo nu kho gāmaṇi evaɱ vadeyya: "pāṭaliyo gāmaṇi jānāti koliyānaɱ lambacūḷake bhaṭe dussīle pāpadhamme, pāṭaliyopi gāmaṇi dussīlo pāpadhammo" ti, sammā nu kho so vadamāno vadeyyāti. No hetaɱ bhante, aññe bhante koliyānaɱ lambacūḷakā bhaṭā, aññe'hamasmi. Aññathādhammā koliyānaɱ lambacūḷakā bhaṭā, aññathādhammo'hamasmīti. [page 342] tvaɱ hi gāmaṇi-1. Lacchasi-2. "Pāṭaliyo gāmaṇi jānāti koliyānaɱ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo" ti. Kasmā-3, tathāgato na lacchati "tathāgato māyaɱ jānāti, na ca tathāgato māyāvī" ti.

Māyaɱ cāhaɱ gāmaṇi pajānāmi māyāya ca vipākaɱ, yathā paṭipanno ca māyāvī kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Pāṇātipātaɱ cāhaɱ gāmaṇi pajānāmi pāṇātipātassa ca vipākaɱ, yathā paṭipanno ca pāṇātipātī kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Adinnādānaɱ cāhaɱ gāmaṇi pajānāmi adinnādānassa ca vipākaɱ, yathā paṭipanno ca adinnādāyī kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi, kāmesu micchācāraɱ cāhaɱ gāmaṇi pajānāmi, kāmesumicchācārassa ca vipākaɱ, yathā paṭipanno ca kāmesu micchācārī kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi.

Musāvādaɱ cāhaɱ gāmaṇi pajānāmi musāvādassa ca vipākaɱ, yathā paṭipanno ca musāvādī kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Pisunāvācaɱ cāhaɱ gāmaṇi pajānāmi pisunāvācāya ca vipākaɱ, yathā paṭipanno ca pisunāvāco kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Pharusavācaɱ cāhaɱ gāmaṇi pajānāmi pharusavācāya ca vipākaɱ, yathā paṭipanno ca pharusavāco kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. [page 343] samphappalāpaɱ cāhaɱ gāmaṇi pajānāmi samphappalāpassa ca vipākaɱ, yathā paṭipanno ca samphappalāpī kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati tañca pajānāmi.

Abhijjhaɱ cāhaɱ gāmaṇi pajānāmi abhijjhāya ca vipākaɱ, yathā paṭipanno ca abhijjhālū kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Vyāpādapadosañcāhaɱ gāmaṇi pajānāmi vyāpādapadosassa ca vipākaɱ, yathā paṭipanno ca vyāpannacitto kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Micchādiṭṭhiñcāhaɱ gāmaṇī pajānāmi micchādiṭṭhiyā ca vipākaɱ, yathā paṭipanno ca micchādiṭṭhiko kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi.

1. Tvaɱ hi nāma gāmaṇi - machasaɱ, syā.
2. Naccha lacchasi - syā.
3. Tasmā - syā.

[BJT Page 614]

Santi hi gāmaṇi eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyati, yo koci adinnaɱ ādiyati, sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyati, yo koci kāmesu micchā carati sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyati, yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyatīti.
Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto-1. Suvilitto kappitakesamassū itthikāmehi-2. Rājā maññe paricārento, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaɱ [page 344] evamāhaɱsu: ambho ayaɱ puriso rañño paccatthikaɱ pasayha jīvitā voropesi-3. Tassa rājā attamano abhihāramadāsi. Tenāyaɱ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā-4. Dakkhiṇato nagarassa sīsaɱ jijjamāno, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi daḷhāya rajjuyā paccābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jindatīti. Tamenaɱ evamāhaɱsu: ambho, ayaɱ puriso rājaverī itthiɱ vā purisaɱ vā jīvitā voropesi, tena naɱ rājāno gahetvā evarūpaɱ kammakāraṇaɱ kārontī ti-5. Taɱ kimmaññasi gāmaṇi api nū te evarūpaɱ diṭṭhaɱ vā sutaɱvāti. Diṭṭhañca no bhante sutañca sūyissati cāti.
Tatra gāmaṇi ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: "yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyatī" ti, saccaɱ vā te āhaɱsu musā vāti. Musā bhante. Ye pana te tucchaɱ musā vilapanti, sīlavanto vā te dussīlā vāti. [page 345] dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā cāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā cāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasiditunti. No hetaɱ bhante.

1. Sunahāto - machasaɱ, syā
2. Kāmesuhi - sī 1, 2
3. Voropati - syā
4. Nikkhamitvā - syā
5. Karaṇāni kārentīti - syā
Karaṇaɱ karonti - sī 1, 2
6. Tucchā - sī 1, 2.
[BJT Page 616]

Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaɱ evamāhaɱsu: ambho ayaɱ puriso rañño paccatthikaɱ pasayha jīvitā voropesi tassa rājā attamano abhihāramadāsi. Tenāyaɱ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jijjamāno, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi daḷhāya rajjuyā paccābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jindatīti. Tamenaɱ evamāhaɱsu: ambho, ayaɱ puriso gāmā vā araññā vā adinnaɱ theyyasaṅkhātaɱ ādiyi-3. Tena taɱ rājāno gahetvā evarūpaɱ kammakāraṇaɱ kārenti ti. Taɱ kimmaññasi gāmaṇi api nū te evarūpaɱ diṭṭhaɱ vā sutaɱ vāti? Diṭṭhañca no bhante sutañca suyissati cāti. [page 346] tatra gāmaṇi, ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino "yo koci adinnaɱ ādiyati, sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyatī" ti. Saccaɱ vā te āhaɱsu musā vāti? Musā bhante. Ye pana te tucchaɱ musā vilapanti, sīlavanto vā te dussīlā cāti. Dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasīditunti. No hetaɱ bhante.

Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaɱ evamāhaɱsu: ambho, ayaɱ puriso kiɱ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaɱ evamāhaɱsu: ambho ayaɱ puriso rañño paccatthikassa dāresu sañcarittaɱ āpajji. Tassa rājā attamano abhihāramadāsi. Tenāyaɱ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jijjamāno, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi daḷhāya rajjuyā paccābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jindatīti? Tamenaɱ evamāhaɱsu: ambho, ayaɱ puriso kulitthisu kulakumārīsu cārittaɱ āpajji. Tena naɱ rājāno gahetvā evarūpaɱ kammakāraṇaɱ kārentī ti. Taɱ kimmaññasi gāmaṇi, api nu te evarūpaɱ diṭṭhaɱ vā sutaɱ vāti? Diṭṭhiñca no bhante sutañca suyissati cāti. Tatra gāmaṇi, ye te samaṇa brāhmaṇā evaɱvādino evaɱdiṭṭhino "yo koci kāmesu micchācarati, sabbo so diṭṭheva dhamme dukkhaɱ domanassaɱ paṭisaɱvediyatī" ti. Saccaɱ vā te āhaɱsu musā vāti. Musā bhante. Ye pana te tucchaɱ-6. Musā vilapanti, sīlavanto vā te dussīlā vāti. Dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā cāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasīditunti. No hetaɱ bhante.

1. Adinnaɱ ādiyati - syā
2. Abhihāra - machasaɱ, syā
3. Ādiyati - syā
4. Tattha - sī 1, 2.

[BJT Page 618]

[page 347] dissati kho pana gāmaṇi, idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti. Tamenaɱ evamāhaɱsu: ambho ayaɱ puriso rājānaɱ musāvādena hāsesi-1. Tassa rājā attamano abhihāramadāsi. Tenāyaɱ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jijjamāno, tamenaɱ evamāhaɱsu: ambho ayaɱ puriso kiɱ akāsi daḷhāya rajjuyā paccābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathikāya rathikaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ jindatīti. Tamenaɱ evamāhaɱsu: ambho, ayaɱ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaɱ bhañji. Tena naɱ rājāno gahetvā evarūpaɱ kammakāraṇaɱ kārentī ti. Taɱ kimmaññasi gāmaṇi api nū te evarūpaɱ diṭṭhaɱ vā sutaɱ cāti? Diṭṭhiñca no bhante sutañca suyissati cāti. Tatra gāmaṇi, ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino "yo koci musā bhaṇati, sabbo so diṭṭheva [page 348] dhamme dukkhaɱ domanassaɱ paṭisaɱvediyatī" saccaɱ vā te āhaɱsu musā cāti? Musā bhante. Ye pana te tucchaɱ musā vilapanti, sīlavanto vā te dussīlā cāti? Dussīlā bhante. Ye pana te dussīlā pāpadhammā, micchāpaṭipannā vā te sammāpaṭipannā vāti? Micchāpaṭipannā bhanate. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti? Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā, kallannu tesu pasīditunti? No hetaɱ bhante.

Acchariyaɱ bhante abbhutaɱ bhante, atthi me bhante āvasathāgāraɱ, tattha mañcakāni atthī, āsanāni atthī, udakamaṇiko atthī, telappadīpo atthī, tattha yo samaṇo vā brāhmaṇo vā vāsaɱ upeti, tenāhaɱ yathāsatti yathābalaɱ saɱvibhajāmi. -2. Bhutapubbaɱ bhante, cattāro satthāro nānādiṭṭhikā nānākhantikā nānārucikā tasmiɱ āvasathāgāre vāsaɱ upagacchiɱsu. Eko satthā evaɱvādi evaɱdiṭṭhi: natthi dinnaɱ, natthi yiṭṭhaɱ natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaɱ paraɱ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti.

1. Bhāseti - syā.
2. Samabhajāmi - aṭṭhakathā.

[BJT Page 620]

Eko satthā evaɱvādi evaɱdiṭṭhi: atthi dinnaɱ atthi [page 349] yiṭṭhaɱ atthi hutaɱ atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmanā sammaggatā sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti.
Eko satthā evaɱvādī evaɱdiṭṭhi: karato-1. Kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato ādinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karato na karīyati pāpaɱ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyaya, natthi tatonidānaɱ pāpaɱ, natthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tatonidānaɱ pāpaɱ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento natthi tatonidānaɱ puññaɱ, natthi puññassa āgamo. Dānena damena saññamena saccavajjena natthi puññaɱ natthi puññassa āgamoti.
Eko satthā evaɱvādī evaɱdiṭṭhi: karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato ādinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ [page 350] gacchato musā bhaṇato karato karīyati pāpaɱ, khurapariyantenapi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, atthi tatonidānaɱ pāpaɱ, atthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento jindanto chedāpento pacanto pācento atthi tatonidānaɱ pāpaɱ, atthi pāpassa āgamo, dānena damena saññamena saccavajjena atthi puññaɱ atthi puññassa āgamoti.

Tassa mayhaɱ bhante ahudeva kaṅkhā ahudeva vicikicchā: ko su nāma imesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ āha, ko musāti.

Alaɱ hi te gāmaṇī, kaṅkhītuɱ, alaɱ vicikicchituɱ, kaṅkhanīye ca pana te ṭhāne vicikicchā uppannāti. Evaɱ pasannohaɱ-3. Bhante bhagavati, pahoti me bhagavā tathā dhammaɱ desetuɱ yathāhaɱ imaɱ kaṅkhādhammaɱ pajaheyyanti.

1. Karoto - machasaɱ
2. Gaṅgā - sī 1, 2
3. Pasannāhaɱ - syā.
[Pages missing 622 624 vvv]

[BJT Page 626]
[page 351]
Sa kho so gāmaṇi, ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi [page 352] sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena [page 353] avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yo'yaɱ satthā evaɱvādī evaɱdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karato karīyati pāpaɱ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaɱ puññaɱ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaɱ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayhaɱ: so'haɱ na kiñci vyābādhemi tasaɱ vā thāvaraɱ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti, tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhī. [page 354] tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato karuṇāsahagatena [page 355] cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yo'yaɱ satā evaɱvādī evaɱdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karato karīyati pāpaɱ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaɱ puññaɱ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaɱ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayihaɱ: so'haɱ na kiñca vyābādhemi tasaɱ vā thāvaraɱ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti, tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yo'yaɱ satā evaɱvādī evaɱdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karato karīyati pāpaɱ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaɱ puññaɱ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaɱ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayhaɱ: so'haɱ na kiñca vyābādhemi tasaɱ vā thāvaraɱ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti, tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yo'yaɱ satthā evaɱvādī evaɱdiṭṭhi: "natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko,

[BJT Page 628]

Natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā yo imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti" sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayhaɱ, so'haɱ na kiñci vyābādhemi tasaɱ vā thāvaraɱ vā. Ubhayamettha kaṭaggāho: yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti. Tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhi. Tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

Sa kho so gāmaṇi, ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena [page 356] appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yavā'yaɱ-1 satthā evaɱvādī evaɱdiṭṭhi: "atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā yo imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti"ti. Sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayhaɱ, so'haɱ na kiñci vyābādhemi tasaɱ vā thāvaraɱ vā, ubhayamettha kaṭaggāho: yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti. Tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhi. Tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

1. Yoyaɱ - machasaɱ

[BJT Page 630]

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yvā'yaɱ satthā evaɱvādī evaɱdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karato na karīyati [page 357] pāpaɱ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaɱ pāpaɱ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaɱ puññaɱ, natthi puññassa āgamo, dānena damena saññamena saccavajjena natthi puññaɱ natthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayhaɱ: so'haɱ na kiñci vyābādhemi tasaɱ vā thāvaraɱ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti, tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaɱ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhasahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaɱcikkhati: yvā'yaɱ satthā evaɱvādī evaɱdiṭṭhi: "karato kārayato chindato [BJT Page 632]
Chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato [page 358] nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karato karīyati pāpaɱ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaɱ pāpaɱ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaɱ puññaɱ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaɱ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaɱ vacanaɱ, apaṇṇakatāya mayhaɱ: so'haɱ na kiñca vyābādhemi tasaɱ vā thāvaraɱ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saɱvuto vācāya saɱvuto manasā saɱvuto, yañca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissāmīti, tassa pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vediyati, sukhino cittaɱ samādhiyati. Ayaɱ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaɱ cittasamādhiɱ paṭilabheyyāsi, evaɱ tvaɱ imaɱ kaṅkhādhammaɱ pajaheyyāsi.

Evaɱ vutte pāṭaliyo gāmaṇī bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷahassa vā maggaɱ ācikkheyya andhakāre vā tela pajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Gāmaṇivaggo paṭhamo

Tatruddānaɱ:

[page 359] caṇḍo tālo yodhājīvo
Hatthassāsi ca khettakā,
Saṅkha kulamaṇibhaddakā ca
Rāsiya pāṭaliyena terasāti.

Gāmaṇisaɱyuttaɱ samattaɱ

[BJT Page 634]

9. Asaṅkhatasaɱyuttaɱ 9. Asaṅkhatavaggo
9. 1. 1
Kāyagatāsatisuttaɱ

428. Asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave asaṅkhataɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave asaṅkhataɱ. Katamo ca bhikkhave asaṅkhatagāmī maggo: kāyagatāsati. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanī.

9. 1. 2
Samathavipassanāsuttaɱ

429. [page 360] asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave asaṅkhataɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave asaṅkhataɱ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho ca vipassanā ca. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanī.

9. 1. 3
Savitakkasavicārasuttaɱ

430. Asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave asaṅkhataɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave asaṅkhataɱ. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko-1 savicāro samādhi, avitakko-2. Vicāramatto samādhi, avitakko avicāro samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanī.

1. Savitakka - machasaɱ. Syā
2. Avitakka - machasaɱ syā

[BJT Page 636]

9. 1. 4
Suññatasamādhisuttaɱ

431. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi animitto samādhi appaṇihito samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

9. 1. 5
Satipaṭṭhānasuttaɱ

432. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro satipaṭṭhānā, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

9. 1. 6
Sammappadhānasuttaɱ

433. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro sammappadhānā. Ayaɱ vuccati bhikkhave asaṅkatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

9. 1. 7
Iddhipādasuttaɱ

434. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro iddhipādā. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

9. 1. 8
Indriyasuttaɱ

435. [page 361] katamo ca bhikkhave asaṅkhatagāmī maggo: pañcindriyāni. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

9. 1. 9
Balasuttaɱ

436. Katamo ca bhikkhave asaṅkhatagāmī maggo: pañca balāni. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

9. 1. 10
Bojjhaṅgasuttaɱ

437. Katamo ca bhikkhave asaṅkhatagāmī maggo: satta bojjhaṅgā. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ kho amhākaɱ anusāsanīti.

[BJT Page 638]

9. 1. 11
Maggaṅgasuttaɱ

438. Katamo ca bhikkhave asaṅkhatagāmī maggo: ariyo aṭṭhaṅgiko maggo ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ kho amhākaɱ anusāsanīti.

Asaṅkhatavaggo paṭhamo
Tatruddānaɱ:

Kāyasamatha-1 savitakko
Suññato satipaṭṭhānā,
Sammappadhānañca iddhipāda
Indriyabalabojjhaṅgamaggāti.

1. Samādhi - sī 1, 2.

[BJT Page 640]

2. Dutiya asaṅkhata vaggo

9. 2. 1
Asaṅkhatasuttaɱ

439. [page 362] asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave asaṅkhataɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave asaṅkhataɱ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 2
Vipassanāsuttaɱ

440. Asaṅkhatañca vo bhikkhave desissāmi, asaṅkhatagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave asaṅkhataɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave asaṅkhataɱ. Katamo ca bhikkhave asaṅkhatagāmī maggo: vipassanā. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 3
Savitakkasavicārasuttaɱ

441. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko [page 363] savicāro samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 4
Avitakkavicāramattasuttaɱ

442. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko vicāramatto samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 642]

9. 2. 5 Avitakkaavicārasuttaɱ

443. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko avicāro samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 6
Suññatasamādhisuttaɱ

444. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 7
Animittasamādhisuttaɱ

445. Katamo ca bhikkhave asaṅkhatagāmī maggo: animitto samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 8
Appaṇihitasamādhisuttaɱ

446. Katamo ca bhikkhave asaṅkhatagāmī maggo: appaṇihito samādhi. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 9
Kāyānupassanāsuttaɱ

447. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 10
Vedanānupassanāsuttaɱ

448. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 644]

9. 2. 11
Cittānupassanāsuttaɱ

449. [page 364] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 12
Dhammānupassanāsuttaɱ

450. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
9. 2. 13
Paṭhamasammappadhānasuttaɱ

451. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
9. 2. 14
Dutiyasammappadhānasuttaɱ

452. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 15
Tatiyasammappadhānasuttaɱ

453. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 646]

9. 2. 16
Catutthasammappadhānasuttaɱ

454. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaɱ akusalānaɱ dhammānaɱ [page 365] ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 17
Chandiddhipādasuttaɱ

455. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
9. 2. 18
Viriyiddhipādasuttaɱ

456. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 19
Cittiddhipādasuttaɱ

457. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 20
Vīmaɱsiddhipādasuttaɱ

458. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu vimaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 648]

9. 2. 21
Saddhindriyasuttaɱ

459. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhindriyaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 22
Viriyindriyasuttaɱ

460. [page 366] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyindriyaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 23
Satindriyasuttaɱ

461. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satindriyaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 24
Samādhindriyasuttaɱ

462. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhindriyaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 25
Paññindriyasuttaɱ

463. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññindriyaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
9. 2. 26
Saddhābalasuttaɱ

464. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhābalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 650]

9. 2. 27
Viriyabalasuttaɱ

465. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyabalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 28
Satibalasuttaɱ

466. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 29
Samādhibalasuttaɱ

467. [page 367] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhibalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 30
Paññābalasuttaɱ

468. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññābalaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 31
Satisambojjhaṅgasuttaɱ

469. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 32
Dhammavicaya sambojjhaṅgasuttaɱ

470. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 652]

9. 2. 33
Viriyasambojjhaṅgasuttaɱ

471. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 34
Pītisambojjhaṅgasuttaɱ

472. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 35
Passaddhisambojjhaṅgasuttaɱ

473. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 36
Samādhisambojjhaṅgasuttaɱ

474. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 37
Upekhāsambojjhaṅgasuttaɱ

475. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 38
Sammādiṭṭhisuttaɱ

476. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammādiṭṭhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 654]

9. 2. 39
Sammāsaṅkappasuttaɱ

477. [page 368] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsaṅkappaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 40
Sammāvācāsuttaɱ

478. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvācaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 41
Sammākammantasuttaɱ

479. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammākammantaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 42
Sammāājīvasuttaɱ

480. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāājīvaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 43
Sammāvāyāmasuttaɱ

481. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvāyāmaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

9. 2. 44
Sammāsatisuttaɱ

482. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsatiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.
Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena, anukampaɱ upādāya. Kataɱ vo taɱ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

[BJT Page 656]

9. 2. 45
Sammāsamādhisuttaɱ

483. Asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave asaṅkhataɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave asaṅkhataɱ. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsamādhiɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, ayaɱ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaɱ vo mayā asaṅkhataɱ, desito asaṅkhatagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
9. 2. 46 - 101
Antasuttāni

484-539. Antañca-1. Vo bhikkhave desissāmi antagāmiñca-2. Maggaɱ taɱ suṇātha. Katamañca bhikkhave antaɱ - pe - anusāsanīti.
(Yathā asaṅkhataɱ tathā vitthāretabbaɱ)

9. 2. 102 - 157
Anāsavasuttāni

540-595. [page 369] anāsavañca vo bhikkhave desissāmi anāsavagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 158 - 213
Saccasuttāni

596-651. Saccañca vo bhikkhave desissāmi saccāmiñca maggaɱ -pe- anusāsanīti.
9. 2. 214 - 269
Pārasuttāni

652-707. Pārañca vo bhikkhave desissāmi pāragāmiñca maggaɱ -pe- anusāsanīti.
1. Amatañca - syā
2. Amatagāmiñca - syā.

[BJT Page 658]

9. 2. 270 - 325
Nipuṇasuttāni

708-763. Nipuṇañca vo bhikkhave desissāmi nipuṇagāmiñca maggaɱ -pe- anusāsanīti. . 2
9. 2. 326-381
Sududdasasuttāni

764-819. Sududdasañca vo bhikkhave desissāmi sududdasagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 382-437
Ajarasuttāni

820-975. Ajarañca-1. Vo bhikkhave desissāmi ajaragāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 438-493
Dhuvasuttāni

976-931. [page 370] dhuvañca vo bhikkhave desissāmi dhuvagāmiñca maggaɱ -pe- anusāsanīti.
9. 2. 494-549
Apalokitasuttāni

932-987. Apalokitañca-2. Vo bhikkhave desissāmi apalokitagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 550-605
Anidassanasuttāni

988-1043. Anidassanañca vo bhikkhave desissāmi anidassanagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 606-661
Nippapañcasuttāni

1044-1099. Nippapañcañca vo bhikkhave desissāmi nippapañcagāmiñca maggaɱ -pe- anusāsanīti.

1. Ajjarañca - sī 1, 2 ajjajaraɱ - syā
2. Apalokañca - sī. 1, 2
Apalokinañca - syā.

[BJT Page 660]

9. 2. 662-717
Santasuttāni

1100-1155. Santañca vo bhikkhave desissāmi santagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 718-773
Amatasuttāni

1156-1211. Amatañca vo bhikkhave desissāmi amatagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 774-829
Paṇitasuttāni

1212-1267. Paṇitañca vo bhikkhave desissāmi paṇitagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 830-885
Sivasuttāni

1268-1323 Sivañca vo bhikkhave desissāmi sivagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 886-941
Khemasuttāni

1324-1379. [page 371] khemañca vo bhikkhave desissāmi khemagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 942-997
Taṇhakkhayasuttāni

1380-1435. Taṇhakkhayañca vo bhikkhave desissāmi taṇhakkhayagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 998-1053
Acchariyasuttāni

1436-1491. Acchariyañca vo bhikkhave desissāmi acchariyagāmiñca maggaɱ -pe- anusāsanīti.

[BJT Page 662]

9. 2. 1054-1109
Abbhutasuttāni

1492-1547. Abbhutañca vo bhikkhave desissāmi abbhutagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1110-1165
Anītikasuttāni

1548-1603. Anītikañca vo bhikkhave desissāmi anītikagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1166-1221
Anītikadhammasuttāni

1604-1659. Anītikadhammañca vo bhikkhave desissāmi anītikadhammagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1222-1277
Nibbānasuttāni

1660-1715. Nibbānañca vo bhikkhave desissāmi nibbānagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1278-1333
Abyāpajjhasuttāni

1716-1771. Abyāpajjhañca vo bhikkhave desissāmi abyāpajjhagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1334-1389
Virāgasuttāni

1772-1827. Virāgañca vo bhikkhave desissāmi virāgagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1390-1445
Suddhisuttāni

1828-1883. [page 372] suddhiñca vo bhikkhave desissāmi suddhigāmiñca maggaɱ -pe- anusāsanīti.

[BJT Page 664]

9. 2. 1446-1501
Muttisuttāni

1884-1939. Muttiñca vo bhikkhave desissāmi muttigāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1502-1557
Anālayasuttāni

1940-1995. Anālayañca vo bhikkhave desissāmi anālayagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1558-1613
Dīpasuttāni

1996-2051. Dīpañca vo bhikkhave desissāmi dīpagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1614-1669
Leṇasuttāni

2052-2107. Leṇañca vo bhikkhave desissāmi leṇagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1670-1725
Tāṇasuttāni

2108-2163. Tāṇañca vo bhikkhave desissāmi tāṇagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1726-1781
Saraṇasuttāni

2164-2219. Saraṇañca vo bhikkhave desissāmi saraṇagāmiñca maggaɱ -pe- anusāsanīti.

9. 2. 1782-1837
Parāyaṇasuttāni

2220-2275. [page 373] parāyaṇañca vo bhikkhave desissāmi parāyaṇagāmiñca maggaɱ, taɱ suṇātha. Katamañca bhikkhave parāyaṇaɱ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaɱ vuccati bhikkhave parāyaṇaɱ. Katamo ca bhikkhave parāyaṇagāmī maggo: kāyagatāsati. Ayaɱ vuccati bhikkhave parāyaṇagāmī maggo.

[BJT Page 666]

Iti kho bhikkhave desitaɱ vo mayā parāyaṇaɱ, desito parāyaṇagāmī maggo. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya. Kataɱ vo taɱ mayā etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaɱ vo amhākaɱ anusāsanīti.
(Yathā asaṅkhataɱ tathā vitthāretabbaɱ)
Dutyaasaṅkhatavaggo.
Tatruddānaɱ:

Asaṅkhataɱ antaɱ anāsavaɱ saccañca pāraɱ nipuṇaɱ sududdasaɱ
Ajarattaɱ dhuvaɱ apalokitaɱ anidassanaɱ nippapañca santaɱ

Amataɱ paṇītañca sivañca khemaɱ taṇhakkhayo acchariyañca abbhutaɱ
Anītikaɱ anītikadhammaɱ nibbānametaɱ sugatena desitaɱ

Abyāpajjho virāgo ca suddhi mutti anālayo
Dīpo leṇañca tāṇañca saraṇañca parāyaṇañcāti.

Asaṅkhatasaɱyuttaɱ samattaɱ.

[BJT Page 668]

10. Abyākata saɱyuttaɱ
1. Abyākatavaggo
10. 1. 1
Khemāsuttaɱ

2276. [page 374] ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena khemā bhikkhunī kosalesu cārikaɱ caramānā antarā ca sāvatthiɱ-1 antarā ca sāketaɱ toraṇavatthusmiɱ vāsaɱ upagatā hoti. Atha kho rājā pasenadikosalo sāketā sāvatthiɱ gacchanto antarā ca sāketaɱ antarā ca sāvatthiɱ toraṇavatthusmiɱ ekarattivāsaɱ upagañji. Atha kho rājā pasenadikosalo aññataraɱ purisaɱ āmantesi: ehi tvaɱ ambho purisa toraṇavatthusmiɱ tathārūpaɱ samaṇaɱ vā brahmaṇaɱ vā jāna, yamahaɱ ajja payirupāseyyanti.

Evaɱ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaɱ toraṇavatthuɱ-2 anvāhiṇḍanto-3 nāddasa tathārūpaɱ samaṇaɱ vā brāhmaṇaɱ vā yaɱ rājā pasenadi kosalo payirupāseyya addasā kho so puriso khemaɱ bhikkhuniɱ toraṇavatthusmiɱ vāsaɱ upagataɱ, disvāna yena pasenadikosalo tenupasaṅkami. Upasaṅkamitvā rājānaɱ pasenadi. Kosalaɱ etadavoca: natthi kho deva, toraṇavatthusmiɱ tathārūpo samaṇo vā brāhmaṇo vā yaɱ devo payirupāseyya. Atthi ca kho deva, khemā nāma bhikkhunī tassa bhagavato sāvikā arahato sammāsambuddhassa, tassā kho panayyāya evaɱ kalyāṇo kittisaddo abbhuggato: [page 375] "paṇḍitā viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā" ti. Taɱ devo payirupāsatuti.

Atha kho rājā pasenadikosalo yena khemā bhikkhunī tenupasaṅkami. Upasaṅkamitvā khemaɱ bhikkhuniɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā pasenadikosalo khemaɱ bhikkhuniɱ etadavoca: kinnu kho ayye hoti tathāgato parammaraṇāti. Avyākataɱ etaɱ mahārāja bhagavatā: "hoti tathāgato parammaraṇā" ti. Kimpanayyo na hoti tathāgato parammaraṇāti. Etampi kho mahārāja avyākataɱ bhagavatā: "na hoti tathāgato parammaraṇā" ti. Kinnu kho ayye, hoti ca na ca hoti tathāgato parammaraṇāti. Avyākataɱ kho etaɱ mahārāja bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kimpanayye, neva hoti na na hoti tathāgato parammaraṇāti. Etampi kho mahārāja avyākataɱ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti.

1. Sāvatthiyaɱ - sī 1, 2
2. Vatathusmiɱ sī 2, 1,
3. Ābhiṇḍanto - machasaɱ syā.

[BJT Page 670]

Kinnu kho ayye, hoti tathāgato parammaraṇāti iti puṭṭhā samānā avyākataɱ kho etaɱ mahārāja bhagavatā: "hoti tathāgato parammaraṇā" ti vadesi, kimpanayye na hoti tathāgato parammaraṇāti iti puṭṭhā samānā etampi kho mahārāja avyākataɱ bhagavatā: "na hoti tathāgato parammaraṇāti" vadesi, kinnu kho ayye, hoti ca na ca hoti tathāgato parammaraṇāti iti puṭṭhā samānā avyākataɱ kho etaɱ mahārāja bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti vadesi, kimpanayye neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭhā samānā etampi kho mahārāja avyākataɱ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi. Ko nu [page 376] kho ayye, hetu ko paccayo yena taɱ-1. Avyākataɱ bhagavatāti.

Tena hi mahārāja taññevettha paṭipucchissāmi, -2. Yathā te khameyya, tathā naɱ vyākareyyāsi.

Taɱ kimmaññasi mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaɱ-3. Gaṇetuɱ: "ettakā vālikā iti vā ettakāni-4 vālikāsatāni iti vā ettakāni vālikāsatasahassāni iti vā" ti. No hetaɱ ayye. Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaɱ miṇituɱ: "ettakāni udakāḷhakānīti-5 vā ettakāni udakāḷhaka satānīti vā entakāni udakāḷhaka sahassānīti vā ettakāni udakāḷhaka satasahassānīti vā" ti. Nohetaɱ ayye. Taɱ kissa hetu? Mahayye, -6. Samuddo gambhīro appameyyo appariyogāhoti.

Evameva kho mahārāja, yena rūpena tathāgataɱ paññāpayamāno paññāpeyya, taɱ rūpaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Rūpasaṅkhaya-7 vimutto kho mahārāja tathāgato gambhīro appameyyo appariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

-------------------------
1. Yenetaɱ - sayā. Machasaɱ
2. Paripucchissāmi - sīmu
3. Vālukaɱ - machasaɱ
4. Ettikāni - sī, 1, 2.
5. Udakāḷhāni vā - sī 1, 2,
6. Maheyyā - syā, sī 2.
7. Saṅkhayā - syā. Saṅkhāya - machasaɱ.

[BJT Page 672]
[page 377]

Yāya vedanāya tathāgataɱ paññāpayamāno paññāpeyya, taɱ vedanaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Vedanāsaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

Yāya saññāya tathāgataɱ paññāpayamāno paññāpeyya, taɱ rūpaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Saññāsaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

Yehi saṅkhārehi tathāgataɱ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

Yena viññāṇena tathāgataɱ paññāpayamāno paññāpeyya, taɱ viññāṇaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Viññāṇasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upetīti.

Atha kho rājā pasenadikosalo khemāya bhikkhuniyā bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā khemaɱ bhikkhuniɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho rājā pasenadikosalo aparena samayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā pasenadikosalo bhagavantaɱ etadavoca: kinnu kho bhante hoti tathāgato parammaraṇāti. [page 378] avyākataɱ kho etaɱ mahārāja masayā: "hoti tathāgato parammaraṇāti. " Kimpana bhante na hoti tathāgato parammaraṇāti. Tampi kho mahārāja avyākataɱ mayā "na hoti tathāgato parammaraṇā" ti. Kinnu kho ayye, hoti ca na ca hoti tathāgato parammaraṇoti. Avyākataɱ kho etaɱ mahārāja bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kimpanayye, neva hoti na na hoti tathāgato parammaraṇāti. Etampi kho mahārāja avyākataɱ bhagavatā: "neva hota na na hoti tathāgato parammaraṇā" ti.

[BJT Page 674]

Kinnu kho bhante, hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataɱ kho etaɱ mahārāja mayā: "hoti tathāgato parammaraṇā" ti vadesi, kimpana bhante neva hoti na hoti tathāgato parammaraṇāti iti puṭṭho samāno tampi kho mahārāja avyākataɱ mayā: "neva hoti na na hoti tathāgato parammaraṇāti" vadesi, ko nu kho bhante, hetu ko paccayo yena taɱ avyākataɱ bhagavatāti.

Tena hi mahārāja taññevettha paṭipucchissāmi, yathā te khameyya, tathā naɱ vyākareyyāsi.
Taɱ kimmaññasi mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaɱ gaṇetuɱ: "ettakā vālikā iti vā ettakāni vālikāsatasahassānīti vā" ti. No hetaɱ ayye. Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaɱ pametuɱ: "ettakāni udakāḷahakānīti vā ettakāni udakāḷhaka satānīti vā entakāni udakāḷhaka sahassānīti vā ettakāni udakāḷhaka satasahassānīti vā" ti. Nohetaɱ ayye. Taɱ kissa hetu? Mahā bhante samuddo gambhīro appameyyo appariyogā hoti.

Evameva kho mahārāja, yena rūpena tathāgataɱ paññāpayamāno paññāpeyya, taɱ rūpaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ [page 379] āyatiɱ anuppādadhammaɱ. Rūpasaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

Yāya vedanāya tathāgataɱ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Vedanāsaṅkhayavimutto kho mahārājā tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na hoti tathāgato parammaraṇātipi na upeti, hoti ca na ca hoti tathāgato parammaraṇātipi na upeti.
Yāya saññāya tathāgataɱ paññāpayamāno paññāpeyya, taɱ rūpaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Rūpasaṅkhaya vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

Yehi saṅkhārehi tathāgataɱ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upeti.

Yena viññāṇena tathāgataɱ paññāpayamāno paññāpeyya, taɱ viññāṇaɱ tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ. Viññāṇasaṅkhayavimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo. Hoti tathāgato parammaraṇātipi na upeti, na bhoti tathāgato parammaraṇātipi na upeti. Hoti ca na ca hoti tathāgato parammaraṇātipi na upeti. Neva hoti na na hoti tathāgato parammaraṇātipi na upetīti.

[BJT Page 676]

Acchariyaɱ bhante, abbhutaɱ bhante, yatra hi nāma satthu-1. Ceva sāvikāya ca atthena attho vyañjanena vyañjanaɱ saɱsandissati samessati na vihāyissati-2. Yadidaɱ aggapadasmiɱ. Ekamidāhaɱ bhante samayaɱ khemaɱ bhikkhuniɱ upasaṅkamitvā ekamatthaɱ āpucchiɱ. Sā pi me ayyā etehi padehi etehi vyañjanehi etamatthaɱ vyākāsi seyyathāpi bhagavā. Acchariyaɱ bhante abbhutaɱ bhante, yatra hi nāma satthu ceva sāvikāya ca atthena attho vyañjanena vyañjanaɱ saɱsandissati samessati na vihāyissati yadidaɱ aggapadasmiɱ. Handa ca dāni mayaɱ bhante gacchāma, bahukiccā mayaɱ bahukaraṇīyāti. Yassadāni tvaɱ mahārāja kālaɱ maññasīti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaɱ [page 380] abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmīti.

10. 1. 2
Anurādhasuttaɱ

2277. Ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaɱ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā anurādhena saddhiɱ sammodiɱsu. Sammodaniyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho te aññatitthiyā paribbājakā āyasmantaɱ anurādhaɱ etadavocuɱ: yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattippatto, taɱ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā" ti.

Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattippatto, taɱ tathāgato aññatra imehi catuhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato marammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā" ti. Evaɱ vutte aññatitthiyā paribbājakā āyasmantaɱ anurādhaɱ etadavocuɱ: yo-3. Cāyaɱ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo avyattoti. Atha te aññatitthiyā paribbājanakā āyasmantaɱ anurādhaɱ nava vādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiɱsu.

1. Satthuno - sī, 1, sīmu.
2. Virodhayissati - machasaɱ
3. So - syā.

[BJT Page 678]

[page 381] atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi: sace kho maɱ te aññatitthiyā paribbājakā uttariɱ puccheyyuɱ. Kathaɱ vyākaramāno nu khvāhaɱ tesaɱ aññatitthiyānaɱ paribbājakānaɱ vuttavādī ceva bhagavato assaɱ, na ca bhagavantaɱ abhūtena abbhācikkheyyaɱ, dhammassa cānudhammaɱ vyākareyyaɱ. Na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgaccheyyāti. Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā anurādho bhagavantaɱ etadavoca:

Idhāhaɱ bhante, bhagavato avidūre araññakuṭikāyaɱ viharāmi, atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā mama saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho bhante aññatitthiyā paribbājakā maɱ etadavocuɱ: yo so āvuso anurādha tathāgato uttamapuriso paramapuriso paramapattippatto taɱ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā" ti. Evaɱ vuttāhaɱ bhante te aññatitthiye paribbājake etadavocuɱ: yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipanto taɱ tathāgato aññatiramehi catūhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā" ti.

Evaɱ vutte bhante te aññatitthiyā paribbājakā maɱ etadavocuɱ: yo cāyaɱ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo avyattoti. Atha kho maɱ bhante te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāsayanā pakkamiɱsu. Tassa mayhaɱ bhante acirapakkantesu tesu aññatitthiyesu [page 382] paribbājakesu etadahosi: sace kho maɱ te aññatitthiyā paribbājakā uttariɱ puccheyyuɱ, kathaɱ vyākaramāno nu khvāhaɱ tesaɱ aññatitthiyānaɱ paribbājakānaɱ vuttavādī ceva bhagavato assaɱ, na ca bhagavantaɱ abhūtena abbhācikekhayyaɱ, dhammassa cānudhammaɱ vyākareyyaɱ, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgaccheyyāti.

Taɱ kimmaññasi anurādha, rūpaɱ niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. No hetaɱ bhante.
Vedanā niccā vā aniccā vāti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. No hetaɱ bhante.
Saññā niccā vā aniccā vāti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. No hetaɱ bhante.
Saṅkhārā niccā vā aniccā vāti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. No hetaɱ bhante.
Viññāṇaɱ niccaɱ vā aniccaɱ vāti. Aniccaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. Dukkhaɱ bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. [page 383] no hetaɱ bhante.

[BJT Page 680]

Tasmātiha anurādha, yaɱ kiñcirūpaɱ atītānāgata paccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ rūpaɱ: "netaɱ mama, neso'hamasmi, na me so attā" ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ vedanaɱ: "netaɱ mama, neso'hamasmi, na meso attā" ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ saññā: "netaɱ mama, neso'hamasmi, na meso attā" ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ saṅkhārā: "netaɱ mama, neso'hamasmi, na me so attā" ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ viññāṇaɱ: "netaɱ mama, neso'hamasmi, [page 384] na meso attā" ti. Evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti. Vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

Taɱ kiɱ maññasi anurādha, rūpaɱ tathāgatoti samanupassasīti? No hetaɱ bhante. Vedanaɱ tathāgatoti samanupassasīti? No hetaɱ bhante, saññaɱ tathāgatoti samanupassasīti? Nohetaɱ bhante, saṅkhāre tathāgatoti samanupassasīti? No hetaɱ bhante, viññāṇaɱ tathāgatoti samanupassasīti? No hetaɱ bhante, taɱ kiɱ maññasi anurādha, rūpasmiɱ tathāgatoti samanupassasīti? No hetaɱ bhante. Aññatra rūpā tathāgatoti samanupassasīti? No hetaɱ bhante. Vedanāya tathāgatoti samanupassasīti? No hetaɱ bhante, aññatra vedanāya tathāgatoti samanupassasīti? No hetaɱ bhante. Saññāya tathāgatoti samanupassasīti? No hetaɱ bhante. Aññatra saññāya tathāgatoti samanupassasīti? No hetaɱ bhante. Saṅkhāresu tathāgatoti samanupassasīti? No hetaɱ bhante, aññatra saṅkhārehi tathāgatoti samanupassasīti? No hetaɱ bhante. Viññāṇasmiɱ tathāgatoti samanupassasīti? No hetaɱ bhante, aññatra viññāṇā tathāgatoti samanupassasīti? No hetaɱ bhante. Taɱ kiɱ maññasi anurādha, rūpaɱ tathāgatoti samanupassasīti? No hetaɱ bhante. Vedanaɱ tathāgatoti samanupassasīti? No hetaɱ bhante. Saññaɱ-1. Tathāgatoti samanupassasīti? No hetaɱ bhante. Saṅkhāre tathāgatoti samanupassasīti? No hetaɱ bhante. Viññāṇaɱ tathāgatoti samanupassasīti? No hetaɱ bhante.

Taɱ kiɱ maññasi anurādha, ayaɱ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasīti? No hetaɱ bhante. Ettha te anurādha, diṭṭheva dhamme saccato thetato-2. Tathāgate anupalabbhiyamāne-3. Kallannu te taɱ vyākaraṇāya:-4.
"Yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto , taɱ tathāgato aññatiramehi catūhi ṭhānehi paññāpayamāno paññāpeti. Hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā"ti. ? No hetaɱ bhante: sādhu sādhu-5. Anurādha, pubbe cāhaɱ anurādha, etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhanti.

------------------------
1. Vedanā, saññā - sī 1, 2.
2. Saccato vā - syā
Tathato vā - syā.
3. Tathāgato anupalabbhiyamāno - machasaɱ
Anupalababhanīyasabhāvo - syā.
Labbhanīyasabhāvo - syā.
4. Veyyākaraṇāya - syā. Machasaɱ
5. Sādhu, sīmu.

[BJT Page 682]

10. 1. 3
Upagatasuttaɱ

2278. Ekaɱ samayaɱ āyasmā sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca:

Kinnu kho āvuso sāriputta, hoti, tathāgato parammaraṇāti? Avyākataɱ kho etaɱ āvuso, bhagavatā: "hoti tathāgato parammaraṇā" ti. Kiɱ panāvuso, na hoti tathāgato parammaraṇāti? [page 385] etampi kho āvuso, avyākataɱ bhagavatā: "na hoti tathāgato parammaraṇā"ti. Kinnu kho āvuso, hoti ca na ca hoti tathāgato parammaraṇāti? Etampi kho āvuso, avyākataɱ bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kiɱ panāvuso, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho āvuso, avyākataɱ bhagavatā: neva hoti na na hoti tathāgato parammaraṇāti.

Kinnu kho āvuso, hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataɱ kho āvuso, etaɱ bhagavatā: "hoti tathāgato parammaraṇā" ti vadesi. Kinnu kho āvuso sāriputta, hoti tathāgato parammaraṇāti? Avyākataɱ kho etaɱ āvuso, bhagavatā: "hoti tathāgato parammaraṇā" ti. Kiɱ panāvuso, neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho āvuso, avyākataɱ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi, ko nu kho āvuso, hetu ko paccayo yena taɱ avyākataɱ bhagavatāti.

Hoti tathāgato parammaraṇāti kho āvuso, rūpagatametaɱ, na hoti tathāgato parammaraṇāti rūpagatametaɱ, hoti ca na ca hoti tathāgato parammaraṇāti rūpagatametaɱ, neva hoti na na hoti tathāgato parammaraṇāti rūpagatametaɱ. Hoti tathāgato parammaraṇāti kho āvuso, vedanāgatametaɱ, na hoti tathāgato parammaraṇāti vedanāgatametaɱ, hoti ca na ca hoti tathāgato parammaraṇāti vedanāgatametaɱ, neva hoti na na hoti tathāgato parammaraṇāti vedanāgatametaɱ. Hoti tathāgato parammaraṇāti [BJT Page 684]
Kho āvuso, saññāgatametaɱ, na hoti tathāgato parammaraṇāti saññāgatametaɱ, hoti ca na ca hoti tathāgato parammaraṇāti saññāgatametaɱ, neva hoti na na hoti tathāgato parammaraṇāti saññāgatametaɱ. Hoti tathāgato parammaraṇāti kho āvuso, saṅkhāragatametaɱ, [page 386] na hoti tathāgato parammaraṇāti saṅkhāragatametaɱ, hoti ca na ca hoti tathāgato parammaraṇāti saṅkhāragatametaɱ, neva hoti na na hoti tathāgato parammaraṇāti saṅkhāragatametaɱ. Hoti tathāgato parammaraṇāti kho āvuso, viññāṇagatametaɱ, na hoti tathāgato parammaraṇāti viññāṇagatametaɱ, hoti ca na ca hoti tathāgato parammaraṇāti viññāṇagatametaɱ, neva hoti na na hoti tathāgato parammaraṇāti viññāṇagatametaɱ.
Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.

10. 1. 4
Samudayasuttaɱ

2279. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye, atha kho āyasmā mahākoṭṭhito sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyāsmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca:

Ko nu kho āvuso, hetu ko paccayo yena taɱ avyākataɱ bhagavatāti.

Rūpaɱ kho āvuso, ajānato apassato yathābhūtaɱ, rūpasamudayaɱ ajānato apassato yathābhūtaɱ, rūpanirodhaɱ ajānato apassato yathābhūtaɱ, rūpanirodhagāminiɱ paṭipadaɱ ajānato apassato yatābhūtaɱ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.

Vedanaɱ ajānato apassato yathābhūtaɱ, vedanāsamudayaɱ ajānato apassato yathābhūtaɱ, vedanānirodhaɱ ajānato apassato yathābhūtaɱ, vedanānirodhagāminiɱ paṭipadaɱ ajānato apassato yatābhūtaɱ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saññaɱ ajānato apassato yathābhūtaɱ, saññāsamudayaɱ ajānato apassato yathābhūtaɱ, saññānirodhaɱ ajānato apassato yathābhūtaɱ, saññānirodhagāminiɱ paṭipadaɱ ajānato apassato yatābhūtaɱ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saṅkhāre ajānato apassato yathābhūtaɱ, saṅkhārasamudayaɱ ajānato apassato yathābhūtaɱ, saṅkhāranirodhaɱ ajānato apassato yathābhūtaɱ, saṅkhāranirodhagāminiɱ paṭipadaɱ ajānato apassato yatābhūtaɱ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Viññāṇaɱ ajānato apassato yathābhūtaɱ, viññāṇasamudayaɱ ajānato apassato yathābhūtaɱ, viññāṇanirodhaɱ ajānato apassato yathābhūtaɱ, viññāṇanirodhagāminiɱ paṭipadaɱ ajānato apassato yatābhūtaɱ: hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato [page 387] parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.

Rūpañca kho āvuso, jānato passato yathābhūtaɱ, rūpaɱ samudayaɱ jānato passato yathābhūtaɱ, rūpanirodhaɱ jānato passato yathābhūtaɱ rūpanirodhagāminiɱ paṭipadaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.
Vedanaɱ jānato passato yathābhūtaɱ, vedanā samudayaɱ jānato passato yathābhūtaɱ, vedanānirodhaɱ jānato passato yathābhūtaɱ vedanānirodhagāminiɱ paṭipadaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.
Saññaɱ jānato passato yathābhūtaɱ, saññaɱ samudayaɱ jānato passato yathābhūtaɱ, saññaɱ nirodhaɱ jānato passato yathābhūtaɱ saññaɱ nirodhagāminiɱ paṭipadaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.
Saṅkhāre jānato passato yathābhūtaɱ, saṅkhāre samudayaɱ jānato passato yathābhūtaɱ, saṅkhāranirodhaɱ jānato passato yathābhūtaɱ saṅkhāra nirodhagāminiɱ paṭipadaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.
Viññāṇaɱ jānato passato yathābhūtaɱ, viññāṇasamudayaɱ jānato passato yathābhūtaɱ, viññāṇanirodhaɱ jānato passato yathābhūtaɱ viññāṇa nirodhagāminiɱ paṭipadaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.

[BJT Page 686]

10. 1. 5
Pemasuttaɱ

2280. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca:
Ko nu kho āvuso, hetu ko paccayo yena taɱ avyākataɱ bhagavatāti? Rūpe kho āvuso avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti, tathāgato parammaraṇātipissa, na hoti tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. Neva hoti na na hoti tathāgato parammaraṇātipissa hoti

Vedanāya avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti tathāgato parammaraṇātipissa na hoti, tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. Neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saññāya avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti tathāgato parammaraṇātipissa na hoti, tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. Neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saṅkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa: hoti tathāgato parammaraṇātipissa na hoti, tathāgato parammaraṇātipissa hoti, hoti na ca hoti tathāgato parammaraṇātipissa hoti. [page 388] neva hoti na na hoti tathāgato parammaraṇātipissa hoti.

Rūpe ca kho āvuso vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Vedanāya vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Saññāya vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Viññāṇe ca vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa hoti tathāgato parammaraṇātipissa na hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.

Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.

10. 1. 6
Ārāmasuttaɱ

2281. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahā koṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye, atha kho āyasmā sāriputto sāyanhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṅkami, upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahākoṭṭhitaɱ etadavoca:

Kinnu kho āvuso koṭṭhita, hoti tathāgato parammaraṇāti? Avyākataɱ kho etaɱ āvuso, bhagavatā: "hoti tathāgato parammaraṇā" tī. Kiɱ panāvuso, neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho āvuso, avyākataɱ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi. Ko nu kho āvuso, hetu ko paccayo yena taɱ avyākataɱ bhagavatāti.
[BJT Page 688]

Rūpārāmassa kho āvuso, rūparatassa rūpasammuditassa rūpa nirodhaɱ ajānato apassato yathābhūtaɱ hoti [page 389] tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Vedanārāmassa kho āvuso, vedanāratassa vedanāsammuditassa vedanā nirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saññārāmassa kho āvuso, saññāratassa saññāsammuditassa saññā nirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Saṅkhārārāmassa kho āvuso, saṅkhārāratassa saṅkhārāsammuditassa saṅkhārā nirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti. Viññāṇārāmassa kho āvuso, viññāṇaratassa viññāṇasammuditassa viññāṇa nirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, na hoti tathāgato parammaraṇātipissa hoti, hoti ca na ca hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.
Na rūparāmassa kho āvuso, na rūparatassa na rūpasammuditassa rūpa nirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Na vedanārāmassa kho āvuso, na vedanāratassa na vedanāsammuditassa vedanā nirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Na saññārāmassa kho āvuso, na saññāratassa na saññāsammuditassa saññā nirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti.
Na saṅkhārāmassa kho āvuso, na saṅkhāratassa na saṅkhāsammuditassa saṅkhāranirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, na hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti. Ayaɱ kho āvuso, hetu ayaɱ paccayo yena taɱ avyākataɱ bhagavatāti.

Siyā panāvuso, aññopi pariyāyo yena taɱ avyākataɱ bhagavatāti? Siyā āvuso, bhavārāmassa kho āvuso, bhavaratassa bhavasammuditassa bhavanirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.

[page 390] na bhavārāmassa kho āvuso, na bhavaratassa na bhavasammuditassa bhavanirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti ayampi kho āvuso, pariyāyo yena taɱ avyākataɱ bhagavatāti.

Siyā panāvuso, aññopi pariyāyo yena taɱ avyākataɱ bhagavatāti? Siyā āvuso, upādānārāmassa kho āvuso, upādānaratassa upādānasammuditassa upādānanirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.

[BJT Page 690]
Na upādānārāmassa kho āvuso, na upādānaratassa na upādānasammuditassa upādhānanirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, neva hoti na na hoti tathāgato parammaraṇātipissa na hoti ayampi kho āvuso, pariyāyo yena taɱ avyākataɱ bhagavatāti.

Siyā panāvuso, aññopi pariyāyo yena taɱ avyākataɱ bhagavatāti? Siyā āvuso, taṇhārāmassa kho āvuso, taṇhāratassa taṇhāsammuditassa
Taṇhānirodhaɱ ajānato apassato yathābhūtaɱ hoti tathāgato parammaraṇātipissa hoti, neva hoti na hoti tathāgato parammaraṇātipissa hoti, neva hoti na na hoti tathāgato parammaraṇātipissa hoti.

Na taṇhārāmassa kho āvuso, na taṇhāratassa na taṇhāsammuditassa taṇhānirodhaɱ jānato passato yathābhūtaɱ hoti tathāgato parammaraṇātipissa na hoti, neva hoti na hoti tathāgato parammaraṇātipissa na hoti, [page 391] neva hoti na na hoti tathāgato parammaraṇātipissa na hoti ayampi kho āvuso, pariyāyo yena taɱ avyākataɱ bhagavatāti.

Siyā panāvuso, aññopi pariyāyo yena taɱ avyākataɱ bhagavatāti? Etthadāni āvuso, sāriputta, ito uttariɱ kiɱ icchasi? Taṇhāsaṅkhayavimuttassa āvuso, sāriputta, bhikkhuno vaṭṭaɱ-1. Natthi paññāpanāyāti.
10. 1. 7
Āyatanasuttaɱ

2282. Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmatā mahā moggallānena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho vacchagotto paribbājako āyasmantaɱ mahāmoggallānaɱ etadavoca: kinnu kho bho moggallāna, sassato lokoti? Avyākataɱ kho etaɱ vaccha-2. Bhagavatā: "sassato loko" ti. Kiɱ pana bho moggallāna, asassato lokoti? Etampi kho vaccha, avyākataɱ bhagavatā: "asassato loko" ti. Kinnu kho bho moggallāna, antavā lokoti? Avyākataɱ kho etaɱ vaccha bhagavatā: "antavā loko" ti. Kiɱ pana bho moggallāna, anantavā lokoti? Etampi kho vaccha, avyākataɱ bhagavatā "anantavā loko" ti.

1. Vantaɱ - syā.
Vaddhaɱ - sī 1, 2. [PTS.]
2. Vacchagotta - sīmu.

[BJT Page 692]

[page 392] kinnu kho bho moggallāna, taɱ jīvaɱ taɱ sarīranti? Avyākataɱ kho etaɱ vaccha, bhagavatā: "taɱ jīvaɱ taɱ sarīra" nti. Kiɱ pana bho moggallāna, aññaɱ jīvaɱ aññaɱ sarīranti? Etampi kho vaccha, avyākataɱ bhagavatā: "aññaɱ jīvaɱ aññaɱ sarīra" nti. Kinnu kho bho moggallāna, hoti tathāgato parammaraṇāti? Avyākataɱ kho etaɱ-1. Vaccha bhagavatā: "hoti tathāgato parammaraṇā" ti. Kiɱ pana bho moggallāna, na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataɱ bhagavatā: "na hoti tathāgato parammaraṇā" ti. Kinnu kho moggallāna, hoti ca na ca hoti tathāgato parammaraṇāti? Avyākataɱ kho etaɱ vaccha, bhagavatā: "hoti ca na ca hoti tathāgato parammaraṇā" ti. Kiɱ pana bho moggallāna, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataɱ bhagavatā "neva hoti na na hoti tathāgato parammaraṇā" ti.
Ko nu kho bho moggallāna, hetu ko paccayo yena aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti: "sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranasti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
[page 393] ko pana bho moggallāna, hetu ko paccayo yena samaṇassa gotamassa evaɱ puṭṭhassa na evaɱ vyākaraṇaɱ hoti: "sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taɱ jīvaɱ taɱ sarīrantipi, aññaɱ jīvaɱ aññaɱ sarīrantipi, hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi" ti?

Aññatitthiyā kho vaccha, paribbājakā cakkhuɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Sotaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Ghānaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Jivhaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Kāyaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Manaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Tasmā aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?

-------------------------
1. Etampi kho vaccha, avyākataɱ - sīmu.

[BJT Page 694]

Tathāgato ca kho vaccha, arahaɱ sammāsambuddho cakkhuɱ: "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassati.
Sotaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Ghānaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Jivhaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Kāyaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Manaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Tasmā tathāgatassa evaɱ puṭṭhassa na evaɱ vyākaraṇaɱ hoti:

"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāratvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: kinnu kho bho gotama, sassato lokoti? Avyākataɱ kho etaɱ vaccha, mayā: "sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" ti.

Ko nu kho bho gotama hetu ko pacchayo yena aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti;

"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?

[page 394] ko pana bho gotama, hetu ko paccayo yena bhoto gotamassa evaɱ puṭṭhassa na evaɱ vyākaraṇaɱ hoti:

"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"

Aññatitthiyā kho vaccha, paribbājakā cakkhuɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Sotaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Ghānaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Jivhaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Kāyaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Manaɱ "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.
Tasmā aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?
Tathāgato ca kho vaccha, arahaɱ sammāsambuddho cakkhuɱ: "netaɱ mama, neso'hamasmi, na me so attā" ti samanupassati.
Sotaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Ghānaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Jivhaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Kāyaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Manaɱ "netaɱ mama, neso'hamasmi, na me so attā" ti. Samanupassanti.
Tasmā tathāgatassa evaɱ puṭṭhassa na evaɱ vyākaraṇaɱ hoti:

"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"

[BJT Page 696]

Acchariyaɱ bho gotama, abbhutaɱ bho gotama, yatra hi nāma satthussa ca sāvakassa ca atthenattho vyañjanena vyañjanaɱ saɱsandissati samessati na vihāyissati yadidaɱ aggapadasmiɱ. Idānāhaɱ bho gotama, samaṇaɱ moggallānaɱ [page 395] upasaṅkamitvā etamatthaɱ āpucchiɱ, samaṇopi me moggallāno etehi padehi etehi vyañjanehi etamatthaɱ vyākāsi seyyathāpi bhavaɱ gotamo. Acchariyaɱ bho gotama, abbhutaɱ bho gotama, yatra hi nāma satthussa ca sāvakassa ca atthenattho vyañjanena vyañjanaɱ saɱsandissati samessati na vihāyissati yadidaɱ aggapadasminti.

10. 1. 8
Khandhasuttaɱ

2283. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: kinnu kho bho gotama, sassato lokoti? Avyākataɱ kho etaɱ vaccha mayā:
"Sassato loko" ti. Kiɱ pana bho gotama, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataɱ mayā: "neva hoti na na hoti tathāgato parammaraṇā" ti.

Ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti;
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇātipi" vā.

Ko pana bho gotama, hetu ko paccayo yena bhoto gotamassa evaɱ puṭṭhassa na evaɱ vyākaraṇaɱ hoti:

"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti hoti tathāgato parammaraṇātipi" ti

Aññatitthiyā kho vaccha, paribbājakā rapaɱ:attano samanupassanti,rapavantaɱ vā attānaɱ,attani vā rapaɱ,rapasmiɱ vā attānaɱ,
Vedanaɱ; attano samanupassanti,vedanāvantaɱ vā attānaɱ,attani vā vedanaɱ,vedanasmiɱ vā attānaɱ:
Saññaɱ:attano samanupassanti,saññāvantaɱ vā attānaɱ,attani vā saññā,saññāsmiɱ vā attānaɱ,
Saṅkhāraɱ:attano samanupassanti,saṅkhāravantaɱ vā attānaɱ,attani vā saṇkhāraɱ, saṅkhārasmiɱ vā attānaɱ,
Viññāṇaɱ:attano samanupassanti,viññāṇavantaɱvā attānaɱ,attani vā viññāṇaɱ,viññāṇasmiɱ vā attānaɱ.

Tasmā aññatitthiyānaɱ [page 396] paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti:
Aññatitthiyā kho vaccha, paribbājakā cakkhuɱ: "etaɱ mama, eso'hamasmi, eso me attā" ti. Samanupassanti.

Tasmā aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti" vā?

[BJT Page 698] tathāgato ca kho vaccha, arahaɱ sammāsambuddho na rapaɱ attano samanupassanti.Na rūpavantaɱ vā attānaɱ,na attani vā rūpaɱ,na rūpasmiɱ vā attānaɱ.
Na vedanaɱ attano samanupassanti.Na vedanāvantaɱ vā attānaɱ,na attani vā vedanaɱ,na vedanasmiɱ vā attānaɱ

Tasmā tathāgatassa evaɱ puṭṭhassa na evaɱ vyākaraṇaɱ hoti:

"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi"

[BJT Page 698]

Tathāgato ca kho vaccha, arahaɱ sammāsambuddho na rūpaɱ attato samanupassati. Na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. Na vedanaɱ attato samanupassati. Na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāsmiɱ vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññāṇaɱ, na saññāṇasmiɱ vā attānaɱ. Na saṅkhāre attato samanupassati. Na saṅkhārevantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhārasmiɱ vā attānaɱ. Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, ka viññāṇasmiɱ vā attānaɱ. Tasmā tathāgatassa evaɱ phuṭṭhassa na evaɱ vyākaraṇaɱ hoti:

"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi" ti.

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmatā mahā moggallānena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho vacchagotto paribbājako āyasmantaɱ mahāmoggallānaɱ etadavoca: kinnu kho bho moggallāna, sassato lokoti. ? Avyākataɱ kho etaɱ vaccha, bhagavatā. "Sassato loko" ti. Kiɱ pana bho moggallāna, neva hoti na na hoti tathāgato parammaraṇāti? Etampi kho vaccha, avyākataɱ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti.

Ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaɱ paribbājakānaɱ evaɱ puṭṭhānaɱ evaɱ vyākaraṇaɱ hoti;

"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇātipi" ti?

[page 397] aññatitthiyā kho vaccha, paribbājakā rūpaɱ attato samanupassati. Rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ. Vedanaɱ attato samanupassati. Vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāsmiɱ vā attānaɱ. Saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññāṇaɱ, saññāṇasmiɱ vā attānaɱ. Saṅkhāre attato samanupassati. Saṅkhārevantaɱ vā attānaɱ, attani vā saṅkhāre, saṅkhārasmiɱ vā attānaɱ. Viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Tasmā tathāgatassa evaɱ phuṭṭhassa na evaɱ vyākaraṇaɱ hoti:
"Sassato lokoti vā, asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇātipi" ti?

[BJT Page 700]

Tathāgato ca kho vaccha, arahaɱ sammāsambuddho na rūpaɱ attato samanupassati. Na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ. Na vedanaɱ attato samanupassati. Na vedanāvantaɱ vā attānaɱ, na attani vā vedanaɱ, na vedanāsmiɱ vā attānaɱ. Na saññaɱ attato samanupassati, na saññāvantaɱ vā attānaɱ, na attani vā saññāṇaɱ, na saññāṇasmiɱ vā attānaɱ. Na saṅkhāre attato samanupassati. Na saṅkhārevantaɱ vā attānaɱ, na attani vā saṅkhāre, na saṅkhārasmiɱ vā attānaɱ. Na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, ka viññāṇasmiɱ vā attānaɱ. Tasmā tathāgatassa evaɱ phuṭṭhassa na evaɱ vyākaraṇaɱ hoti:
"Sassato lokotipi, asassato lokotipi antavā lokotipi, anantavā lokotipi taɱ jīvaɱ taɱ sarīrantipi aññaɱ jīvaɱ aññaɱ sarīrantipi, na hoti tathāgato parammaraṇātipi, na hoti tathāgato parammaraṇātipi, hoti ca na ca hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi, neva hoti na na hoti tathāgato parammaraṇātipi" ti.

Acchariyaɱ bho moggallāna, abbhutaɱ bho moggallāna, yatra hi nāma satthu ca sāvakassa ca atthenattho vyañjanena vyāñjanaɱ saɱsandissati samessati na vihāyissati yadidaɱ aggapadasmiɱ idānāhaɱ bho moggallāna, samaṇaɱ gotamaɱ upasaṅkamitvā etamatthaɱ āpucchiɱ. Samaṇopi me gotamo etehi padehi etehi vyañjanehi etamatthaɱ vayākāsi seyyathāpi bhavaɱ moggallāno. Acchariyaɱ bho moggallāna, abbhutaɱ bho moggallāna, yatra hi nāma satthu ca sāvakassa ca atthenattho vyāñjanena vyañjanaɱ saɱsandissati samessati na vibhāyissati yadidaɱ aggapadasminti.

10. 1. 9
Kutuhalasālāsuttaɱ

2284. [page 398] atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: purimāni bho gotama divasāni purimatarāni sambahulānaɱ nānātitthiyaɱ-1. Samaṇabrāhmaṇaɱ paribbājakānaɱ kutuhalasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayamantarā kathā udapādi.

Ayaɱ kho pūraṇo-2. Kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yayassi titthakaro sādhusammato bahujanassa. Sopi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu-3. Vyākaroti: asu amutra uppanno-4. Asu amutra uppannoti. Yo-5. Pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.

1. Nānātitthiyānaɱ samaṇabrāhmaṇānaɱ paribbājikānaɱ - machasaɱ
Aññatitthiyānaɱ samaṇabrāhmaṇānaɱ paribbājakānaɱ - syā.
2. Purāṇo - sī 1, 2.
3. Uppattīsu - machasaɱ syā.
4. Uppanno - machasaɱ syā.
5. So - sī, 1, 2.

[BJT Page 702]

Ayampi kho makkhaligosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo, pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ [page 399] kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.

Ayampi kho nigaṇṭho nātaputto-1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo;pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.

Ayampi kho sañjayo bellaṭṭhiputto-3. Saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo"pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppaninoti.

Ayampi kho sañjayo pakudho kaccāyano-3. Saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno asu amutra uppannoti. Yo,pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.

Ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. Sopi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti. Yo"pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti.

Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammato bahujanassa. So'pi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti. Yo pissa sāvako uttamapuriso paramapuriso paramapattipatto, tampi sāvakaɱ abbhatītaɱ kālakataɱ uppattisu vyākaroti: asu amutra uppanno, asu amutra uppannoti. Api ca kho naɱ evaɱ vyākaroti: "acchecchi taṇhaɱ vivattayi-4. Saññojanaɱ sammā mānābhisamayā antamakāsi dukkhassā" ti. Tassa mayhaɱ bho gotama ahudeva kaṅkhā ahu vicikicchā kathannāma-5. Samaṇassa gotamassa dhammo abhiññeyyo.

Alaɱ hi te vaccha, kaṅkhituɱ alaɱ vicikicchitu, kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Sa upādānassa kho' haɱ vaccha uppattiɱ paññāpemi, no anupādānassa; seyyathāpi vaccha, aghi saupādāno jalati, no anupādāno: evameva kho'haɱ vaccha saupādānassa uppattiɱ paññāpemi, no anupādānassāti. Yasmiɱ pana bho gotama samaye acchi vātena khitto durampi gacchati, imassa-6 pana bhavaɱ gotamo kiɱ upādānasmiɱ paññāpetīti. Yasmiɱ vaccha samaye acci vātena khittā durampi gacchati, tamahaɱ vātupādānaɱ vadāmi. -7. Vātohissa vaccha tasmiɱ samaye upādānaɱ hotīti.
[page 400] yasmiñca pana bho gotama, samaye imañca kāyaɱ nikkhipati, satto ca aññataraɱ kāyaɱ anuppanno-8. Hoti, imassa pana bhavaɱ gotamo kiɱ upādānasmiɱ paññāpeti? Yasmiɱ kho vaccha samaye imañca kāyaɱ nikkhipati, satto ca aññataraɱ kāyaɱ anuppanno hoti, tamahaɱ taṇhūpādānaɱ vadāmi. Taṇhāhissa vaccha tasmiɱ samaye upādānaɱ hotīti.

1. Nāṭaputto - machasaɱ, syā
2. Belaṭṭha - machasaɱ syā.
3. Pakudho - [P. T. S.]
4. Vāvattayi - aññatra
5. Kathañhi - syā. [P. T. S.]
6. Imissa - syā.
7. Paññāpemi - syā. Machasaɱ
8. Anuppanno - sī 1, 2.
9. Taṇhā samaṅgissa - sī 1, 2.
[BJT Page 704]

10. 1. 10
Atthattasuttaɱ

2285. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vacchagotto paribbājako bhagavantaɱ etadavoca: kinnu kho bho gotama, atthattāti. Evaɱ vutte bhagavā tuṇhi ahosi. Kiɱ pana bho gotama, natthattāti. Dutiyampi kho bhagavā tuṇhi ahosi. Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaɱ etadavoca: kinnu kho bhante bhagavā vacchagottassa paribbājakassa pañhaɱ puṭṭho na vyākāsīti.

Ahañca ānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti vyākareyyaɱ, ye te ānanda samaṇabrāhmaṇā sassatavādā, tesametaɱ laddhi abhavissa. Ahañca ānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti vyākareyyaɱ. Ye te ānanda [page 401] samaṇabrāhmaṇā ucchedavādā, tesametaɱ laddhi abhavissa. Ahañca ānanda, vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti vyākareyyaɱ, apinu me taɱ ānanda, anulomaɱ abhavissa ñāṇassa uppādāya. Sabbe dhammā-1. Anattāti no hetaɱ bhante. Ahañca ānanda-2. Vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti vyākareyyaɱ, sammūḷhassa ānanda, vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa: ahu vā me nūna pubbe attā, so etarahi natthīti.

10. 1. 11
Sabhiyasuttaɱ

2286. Ekaɱ samayaɱ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho vacchagotto paribbājako āyasmantaɱ sabhiyaɱ kaccānaɱ etadavoca:

1. Upādāya sabbo dhammo - sī 1, 2.
2. Ahañcānanda - sīmu, 1, 2.

[BJT Page 706]

Kinnu kho bho kaccāna hoti tathāgato parammaraṇāti. Avyākataɱ kho etaɱ vaccha, bhagavatā "hoti tathāgato parammaraṇā" ti. Kiɱ pana bho kaccāna na hoti tathāgato parammaraṇāti. Etampi ko vaccha avyākataɱ bhagavatā "na hoti tathāgato parammaraṇā" ti. Kinnu kho bho kaccāna hoti ca na ca hoti tathāgato parammaraṇāti. Avyākataɱ kho etaɱ vaccha bhagavatā "hoti ca na ca hoti tathāgato parammaraṇā" ti. [page 402] kiɱ pana bho kaccāna neva hoti na na hoti tathāgato parammaraṇāti etampi kho vaccha avyākataɱ bhagavatā "neva hoti na na hoti tathāgato parammaraṇā" ti.

Kinnu kho bho kaccāna, hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataɱ kho etaɱ vaccha bhagavatā "hoti tathāgato parammaraṇā" ti vadesi. Kiɱ pana bho kaccāna na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho vaccha avyākataɱ bhagavatā "na hoti tathāgato parammaraṇā" ti vadesi. Kinnu kho bho kaccāna, hoti ca na ca hoti tathāgato parammaraṇāti iti puṭṭho samāno avyākataɱ kho etaɱ vaccha bhagavatā "hoti ca na ca hoti tathāgato parammaraṇā" ti vadesi. Kiɱ pana bho kaccāna, neva hoti na na hoti tathāgato parammaraṇāti iti puṭṭho samāno etampi kho vaccha avyākataɱ bhagavatā: "neva hoti na na hoti tathāgato parammaraṇā" ti vadesi. Ko nu kho bho kaccāna hetu ko paccayo yena taɱ avyākataɱ samaṇena gotamenāti.

Yo ca āvuso, -1. Hetu yo ca paccayo paññāpanāya: rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so ca hetu so ca paccayo sabbena sabbaɱ sabbathā sabbaɱ aparisesaɱ nirujejhayya, kena naɱ paññāpayamāno paññāpeyya, "rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīti nā saññīti vā" ti.

1. Vaccha - machasaɱ

[BJT Page 708]

Kīvaciraɱ pabbajito' si bho kaccānāti na ciraɱ āvuso, tīṇi vassānīti. Yassapassa āvuso, etamettakena, ettakameva tampassa bahu ko pana vādo eva-1. Abhikkanteti.

Abyākatavaggo paṭhamo.

Tatruddānaɱ:

Khemā anurādhopagataɱ samudaya pema ārāmaɱ,
Āyatana khandhaɱ kutuhalasālā atthatto sabhiyena cāti.

[page 403] abyākatasaɱyuttaɱ samattaɱ.

Saḷāyatanavagge saɱyutta uddānaɱ:

Salāyatana vedanā mātugāmo jambukhādako
Sāmaṇḍo moggallāno citto gāmaṇī saṅkhataɱ abyākatanti
Dasabalaselappabhavā nibbānamahāsamuddapariyantā
Aṭṭhaṅga maggasalilā jinavacananadī ciraɱ vahatuti.

Salāyatanavaggo niṭṭhito.

1. Evaɱ - syā. Machasaɱ.


Contact:
E-mail
Copyright Statement