Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Saṁyutta-Nikāya of the Sutta-Piṭaka
V. Mahā-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake
Saṁyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṁyuttaṁ
1. Avijjāvaggo
Namo tassa bhagavato arahato sammā sambuddhassa

1. 1. 1

Avijjāsuttaṁ

1. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: avijjā bhikkhave pubbaṅgamā akusalānaṁ dhammānaṁ samāpattiyā anvadeva1 ahirikaṁ anottappaṁ avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahoti.

Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṁ dhammānaṁ samāpattiyā anvadeva hirottappaṁ. Vijjāgatassa [page 002] bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahotīti.

--------------------------
1. Anudeva-sīmu, sī. 1, 2.

[BJT Page 004]

1. 1. 2

Upaḍḍhasuttaṁ

2. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā sakkesu1 viharati, nāgarakaṁ2 nāma sakyānaṁ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: upaḍḍhamidaṁ bhanate, brahmacariyassa yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Mā hevaṁ ānanda, 3 mā hevaṁ ānanda, sakalameva hidaṁ ānanda, brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṁ ānanda, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idhānanda, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulītaroti.

[page 003]
Tadamināpetaṁ ānanda, pariyāyena veditabbaṁ: yathā sakalameva hidaṁ brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā4ti. Mamaṁ hi ānanda, kalyāṇamittaṁ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti,

--------------------------
1. Sakyesu-machasaṁ. Syā
2. Naṅgarakaṁ-sī 1, 2. Sakkaraṁ-machasaṁ, syā.
3. Ānanda avaca-syā.
4. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 006]

Maraṇadhammā sattā maraṇena parivuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupayāsehi parimuccanti. Iminā kho etaṁ ānanda, pariyāyena veditabbaṁ. Yathā:sakalamevahidaṁ brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.

1. 1. 3

Sāriputtasuttaṁ

3. Sāvatthiyaṁ:

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: sakalamevidaṁ bhante, brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Sādhu, sādhu sāriputta, sakalamevidaṁ sāriputta brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṁ sāriputta, bhikkhuno pāṭikaṅkhaṁ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Kathañca sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha sāripatta, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsaṅkappaṁ bhāveti vivekanissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ [page 004] nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Tadamināpetaṁ sāriputta, pariyāyena veditabbaṁ: yathā sakalamevidaṁ brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṁ hi sāriputta, kalyāṇamittaṁ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti. Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṁ sāriputta, pariyāyena veditabbaṁ: yathā sakalamevidaṁ brahmacariyaṁ yadidaṁ kalyāṇamittatā kalyāṇasahāyatatā kalyāṇasampavaṅkatāti.

-------------------------
1. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 008]

1. 1. 4

Brāhmaṇasuttaṁ

4. Sāvatthiyaṁ:

Atha kho āyasmā ānando pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoniṁ brāhmaṇaṁ sabbasetena vaḷabhīrathena1 sāvatthiyaṁ niyyāyantaṁ, setā sudaṁ assā yuttā honti. Setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṁ chattaṁ setaṁ uṇhīsaṁ setāni vatthāni setā upāhanā setāya sudaṁ vālavījaniyā vījiyyati. 2 Tamenaṁ jano disvā evamāha "brahmaṁ vata bho yānaṁ brahmayānarūpaṁ3 vata bho" ti.

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya pavisitvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā [page 005] tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: idhāhaṁ bhante pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisiṁ. Addasaṁ khvāhaṁ bhante jāṇussoniṁ brāhmaṇaṁ sabbasetena vaḷabhīrathena sāvatthiyā niyyāyantaṁ. Setā sudaṁ assā yuttā honti. Setālaṅkārā, seto ratho setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṁ chattaṁ, setaṁ uṇhīsaṁ, setāni vatthāni, setā upāhanā, setāya sudaṁ vālavījaniyā vījiyyati. Tamenaṁ jano disvā evamāha: "brahmaṁ vata bho yānaṁ brahmayānarūpaṁ3 vata bho"ti. Sakkā nu kho bhante imasmiṁ dhammavinaye brahmayānaṁ paññāpetunti.

Sakkā ānandāti bhagavā avoca. Imasseva kho etaṁ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṁ brahmayānaṁ itipi dhammayānaṁ itipi anuttaro saṅgāmavijayo itipi. Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti. Dosavinayapariyosānā hoti. Mohavinayapariyosānā hoti sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyasāno hoti, mohavinayapariyosāno hoti. Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyasānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti,

-------------------------
1. Vaḷavābhirathe - machasaṁ syā.
2. Vījīyati - machasaṁ.
3. Brahmayānaṁ rūpaṁ - sī, 1, 2.

[BJT Page 010]
Mohavinayapariyosāno hoti. Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāvāyāmo ānanda bhāvito bahulīkato [page 006] rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti, sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti.

Iminā kho etaṁ ānanda pariyāyena veditabbaṁ yathā imassetaṁ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṁ brahmayānaṁ itipi dhammayānaṁ itipi anuttaro saṅgāmavijayo itipīti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

1. Yassa saddhā ca paññā ca - dhammā yuttā sadā1 dhuraṁ,
Hiri īsā mano yottaṁ - sati ārakkhasārathī.

2. Ratho sīlaparikkhāro - jhānakkho cakkavīriyo,
Upekhā2 dhurasamādhi - anicchā parivāraṇaṁ.

3. Avyāpādo3 avihiṁsā - viveko yassa āvudhaṁ,
Titikkhā vammasannāho4 - yogakkhemāya vattati.

4. Etadattani sambhūtaṁ - brahmayānaṁ anuttaraṁ
Nīyyanti dhīrā lokamhā - aññadatthu jayaṁ jayanti.

1. 1. 5

Kimatthiyasuttaṁ

5. Sāvatthiyaṁ:

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: idha no bhante aññatitthiyā paribbājakā amhe evaṁ pucchanti. Kimitthiyaṁ āvuso samaṇe gotame brahmacariyaṁ vussatīti. ? Evaṁ puṭṭhā mayaṁ bhante tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākaroma. Dukkhassa kho āvuso pariññatthaṁ bhagavati brahmacariyaṁ vussatīti. Kacci mayaṁ bhante evaṁ puṭṭhā evaṁ vyākaramānā vuttavādino ceva bhagavato homa? Na ca bhagavantaṁ abhūtena abbhācikkhāma. Dhammassa [page 007] cānudhammaṁ vyākaroma. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti?

-------------------------
1. Saddhādhuraṁ - syā.
2. Upekkhā - machasaṁ, syā.
3. Abyāpādo - machasaṁ. Sayā,
4. Cammasannāho - machasaṁ, dhammasannāho - syā.

[BJT Page 012]

Taggha tumhe bhikkhave, evaṁ puṭṭhā evaṁ vyākaramānā vuttavādino ceva me hotha, na ca maṁ abhūtena abbhācikkhatha, dhammassa cānudhammaṁ vyākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati. Dukkhassa hi bhikkhave, pariññatthaṁ mayi brahmacariyaṁ vussati. Sace vo1 bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ, atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso. Maggo atthi paṭipadā etassa dukkhassa pariññāyā "ti. Katamo ca bhikkhave, maggo katamā paṭipadā etassa dukkhassa pariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā etassa dukkhassa pariññāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyathāti.

1. 1. 6

Bhikkhusuttaṁ

6. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "brahmacariyaṁ brahmacariya"nti bhante, vuccati, katamannu kho bhante, brahmacariyaṁ? Katamaṁ brahmacariyapariyosānanti? Ayameva kho bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṁ. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [page 008] yo kho bhikkhu, rāgakkhayo dosakkhayo mohakkhayo imaṁ brahmacariyapariyosānanti.

1. 1. 7

Dutiya bhikkhusuttaṁ

7. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: rāgavinayo dosavinayo mohavinayoti bhante, vuccati, kissa nu kho etaṁ bhante, adhivacanaṁ rāgavinayo dosavinayo mohavinayoti? Nibbānadhātuyā kho etaṁ bhikkhu, adhivacanaṁ rāgavinayo dosavinayo mohavinayoti. Āsavānaṁ khayo tena vuccatīti. Evaṁ vutte so bhikkhu bhagavantaṁ etadavoca: amataṁ amatanti bhante, vuccati, katamannu kho bhante, amataṁ, katamo amatagāmīmaggoti? Yo so bhikkhu rāgakkhayo dosakkhayo mohakkhayo idaṁ vuccati amataṁ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmīmaggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti.

-------------------------
1. Sace kho - sī 1, 2.

[BJT Page 014]
1. 1. 8

Vibhaṅgasuttaṁ

8. Sāvatthiyaṁ:

Ariyaṁ vo bhikkhave, aṭṭhaṅgikaṁ maggaṁ desissāmi, vibhajissāmi, taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca: katamo ca bhikkhave, ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Katamā ca bhikkhave, sammādiṭṭhi? Yaṁ kho bhikkhave, dukkhe ñāṇaṁ dukkhasamudaye ñāṇaṁ dukkhanirodhe [page 009] ñāṇaṁ dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ, ayaṁ vuccati bhikkhave, sammādiṭṭhi.

Katamo ca bhikkhave, sammāsaṅkappo: yo kho bhikkhave, nekkhammasaṅkappo avyāpādasaṅkappo, avihiṁsāsaṅkappo, ayaṁ vuccati bhikkhave, sammāsaṅkappo.

Katamā ca bhikkhave, sammāvācā: yā kho bhikkhave, musāvādā veramaṇī pisunāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṁ vuccati bhikkhave, sammāvācā.

Katamo ca bhikkhave, sammākammanto: yā kho bhikkhave, pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī, ayaṁ vuccati bhikkhave, sammākammanto.

Katamo ca bhikkhave, sammāājīvo: idha bhikkhave, ariyasāvako micchāājīvaṁ pahāya sammāājīvena jīvikaṁ kappeti, ayaṁ vuccati bhikkhave, sammāājīvo.

Katamo ca bhikkhave, sammāvāyāmo: idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, ayaṁ vuccati bhikkhave, sammāvāyāmo.

[BJT Page 016]

Katamā ca bhikkhave, sammāsati: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati bhikkhave, sammāsati.

Katamo ca bhikkhave, sammāsamādhi: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti upekhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave, sammāsamādhīti.

1. 1. 9

Sūkasuttaṁ

9. Sāvatthiyaṁ:

Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati1 lohitaṁ vā uppādessatīti netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: micchāpaṇihitattā bhikkhave, sūkassa. Evameva kho bhikkhave, so vata bhikkhu micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaṁ bhecchati1 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: micchāpaṇihitattā bhikkhave, diṭṭhiyā.

Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ, hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati1 lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu. Sammāpaṇihitattā bhikkhave, [page 011] sūkassa. Evameva kho bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṁ bhecchati vijjaṁ uppādessati nibbānaṁ sacchikarissatīti. Ṭhānametaṁ vijjati. Taṁ kissa hetu, sammāpaṇihitattā bhikkhave, diṭṭhiyā.

--------------------------
1. Chijjati - sī, 1, 2. Hindissati - machasaṁ, syā.

[BJT Page 018]

Kathañca bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti1 nibbānaṁ sacchikaroti2, idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissataṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāvācaṁ bhāveti vivekanidassitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ evañce so3 bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

1. 1. 10

Nandiyasuttaṁ

10. Sāvatthiyaṁ:

Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo paribbājako bhagavantaṁ etadavoca: kati nu kho bho gotama, dhammā bhāvitā bahulīkatā nibbānagamā4 honti nibbānaparāyaṇā nibbānapariyosānāti? Aṭṭha kho nandiya, dhammā bhāvitā bahulīkatā nibbānagamā hoti nibbānaparāyaṇā nibbānapariyosānā. Katame aṭṭha sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānagamā honti nibbāṇaparāyaṇā nibbānapariyosānāti.

Evaṁ vutte nandiyo paribbājako bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho [page 012] gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchantaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhante, bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

Avijjāvaggo paṭhamo.

Tatraddānaṁ:
Avijjā ca upaḍḍhaṁ ca sāriputto ca brāhmaṇo,
Kimatthiyo ca dve bhikkhū vibhaṅgo sūkanandiyāti.

-------------------------
1. Uppādessati - syā.
2. Sacchikarissati - syā.
3. Evaṁ kho - machasaṁ, syā.
4. Nibbānaṅgamā - machasaṁ.
5. Aṭṭhime - machasavaṁ, syā.

[BJT Page 020]

2. Vihāravaggo

1. 2. 1

Vihārasuttaṁ

11. Sāvatthiyaṁ:

Icchāmahaṁ bhikkhavekha, aḍḍhamāsaṁ1 patasallīyituṁ2, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti. Evaṁ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa aḍḍhamāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi. Yena svāhaṁ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṁ. So evaṁ pajānāmi. Micchādiṭṭhipaccayāpi vedayitaṁ, sammādiṭṭhipaccayāpi vedayitaṁ, micchāsaṅkappapaccayāpi vedayitaṁ, sammāsaṅkappapaccayāpi vedayitaṁ, micchāvācāpaccayāpi vedayitaṁ, sammāvācāpacchayāpi vedayitaṁ, micchākammantapaccayāpi vedayitaṁ, sammākammantapaccayāpi vedayitaṁ, micchāājīvapaccayāpi vedayitaṁ, sammāājīvapaccayāpi vedayitaṁ, micchāvāyāmapaccayāpi vedayitaṁ, sammāvāyāmapaccayāpi vedayitaṁ, micchāsatipaccayāpi vedayitaṁ, sammāsatipaccayāpi vedayitaṁ, micchāsamādhipaccayāpi vedayitaṁ, sammāsamādhipaccayāpi vedayitaṁ, chandapaccayāpi vedayitaṁ, vitakkapaccayāpi vedayitaṁ, saññāpaccayāpi vedayitaṁ.

Chando ca avupasanto hoti, vitakkā ca3 avupasantā honti, saññā ca avupasantā honti4 tappaccayāpi vedayitaṁ. (Chando ca vūpasanto hoti vitakkā ca avupasantā honti, [page 013] saññā ca avupasantā honti, tappaccayāpi vedayitaṁ, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṁ5. ) Chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṁ. Appattassa pattiyā atthi vāyāmo, 6 tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.

--------------------------
1. Addhamāsaṁ - sī 1, 2
2. Paṭisalliyituṁ - machasaṁ. Syā.
3. Vitakko ca - machasaṁ.
4. Hoti - machasaṁ - syā, sī 2.
5. Aṅkitapāṭho na dissate - machasaṁ, syā potthakesu.
6. Āyāmaṁ - machasaṁ.

[BJT Page 022]

1. 2. 2

Dutiyavihārasuttaṁ

12. Sāvatthiyaṁ:

Icchāmahaṁ bhikkhave, temāsaṁ patisallīyituṁ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā'ti. "Evaṁ bhante"ti kho te bhikkhū bhagavato paṭisasutvā nāssudha koci bhagavantaṁ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: yena svāhaṁ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena1 vihāsiṁ. So evaṁ pajānāmi, micchādiṭṭhipaccayāpi vedayitaṁ, micchādiṭṭhivūpasamapaccayāpi vedayitaṁ, sammādiṭṭhipaccayāpi vedayitaṁ, sammādiṭṭhivūpasamapaccayāpi vedayitaṁ, micchāsaṅkappapaccayāpi vedayitaṁ, micchāsaṅkappavūpasamapaccayāpi vedayitaṁ, sammāsaṅkappapaccayāpi vedayitaṁ, sammāsaṅkappavūpasamapaccayāpi vedayitaṁ, micchāvācāpaccayāpi vedayitaṁ, micchāvācāvūpasamapaccayāpi vedayitaṁ, sammāvācāpaccayāpi vedayitaṁ, sammāvācāvūpasamapaccayāpi vedayitaṁ, micchākammantapaccayāpi vedayitaṁ, micchākammantavūpasamapaccayāpi vedayitaṁ, sammākammantapaccayāpi vedayitaṁ, sammākammantavūpasamapaccayāpi vedayitaṁ, micchāājīvapaccayāpi vedayitaṁ, micchāājīvavūpasamapaccayāpi vedayitaṁ, sammāājīvapaccayāpi vedayitaṁ, sammāājīvavūpasamapaccayāpi vedayitaṁ, micchāvāyāmapaccayāpi vedayitaṁ, micchāvāyāmavūpasamapaccayāpi vedayitaṁ, sammāvāyāmapaccayāpi vedayitaṁ, sammāvāyāmavūpasamapaccayāpi vedayitaṁ, micchāsatipaccayāpi vedayitaṁ, micchāsativūpasamapaccayāpi vedayitaṁ, sammāsatipaccayāpi vedayitaṁ, sammāsativūpasamapaccayāpi vedayitaṁ, micchāsamādhipaccayāpi vedayitaṁ micchāsamādhivūpasamapacchayāpi vedayitaṁ, sammāsamādhipaccayāpi vedayitaṁ, sammāsamādhivūpasamapaccayāpi vedayitaṁ, chandapaccayāpi vedayitaṁ, chandavūpasamapaccayāpi vedayitaṁ, vitakkapaccayāpi vedayitaṁ, vitakkavūpasamapaccayāpi vedayitaṁ, saññāpaccayāpi vedayitaṁ, saññāvūpasamapaccayāpi veyitaṁ.

Chando ca avupasanto hoti vitakkā ca avupasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṁ. Chando ca vūpasanto hoti, vitakkā ca avupasantā honti, saññā ca avupasantā honti, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti. Tappaccayāpi vedayitaṁ. Saññā ca avupasantā honti. Tappaccayāpi vedayitaṁ. [page 014] chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṁ. Appattassa pattiyā atthi vāyāmaṁ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.

1. 2. 3

Sekhasuttaṁ

13. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "sekho sekho"ti bhante, vuccati, kittāvatā nu kho bhante, sekho hotīti? Idha bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti, sekhena sammāsaṅkappena samannāgato hoti, sekhāya sammāvācāya samannāgato hoti, sekhena sammākammantena samannāgato hoti, sekhana sammāājīvena samannāgato hoti, sekhena sammāvāyāmena samannāgato hoti, sekhāya sammāsatiyā samannāgato hoti, sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotīti.

--------------------------
1. Padeseneva - sī 1. 2.

[BJT Page 024]

1. 2. 4
Uppādasuttaṁ

14. Sāvatthiyaṁ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññātra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 5

Dutiypaupādasuttaṁ

15. Sāvatthiyaṁ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā, katame aṭṭha: seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [page 015] sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.

1. 2. 6

Parisuddhasuttaṁ

16. Sāvatthiyaṁ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vīgatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 7

Dutiyaparisuddhasuttaṁ

17. Sāvatthiyaṁ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā. Katame aṭṭha: seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayāti.

[BJT Page 026]

1. 2. 8

Kukkuṭārāmasuttaṁ

18.

Evaṁ me sutaṁ, ekaṁ samayaṁ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhaddo āyasmantaṁ ānandaṁ etadavoca: "abrahmacariyaṁ abrahmacariyanti āvuso ānanda, vuccati. Katamaṁ nu kho āvuso abrahmacariya"nti?
[page 016]

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā evaṁ hi tvaṁ āvuso bhadda, pucchasi "abrahmacariyaṁ abrahmacariya"nti āvuso ānanda vuccati katamaṁ nu kho āvuso abrahmacariyanti. Evamāvusoti. Ayameva kho āvuso aṭṭhaṅgiko micchāmaggo abrahmacariyaṁ. Seyyathīdaṁ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhīti.

1. 2. 9

Dutiya kukkuṭārāmasuttaṁ

19. Pāṭaliputte:

Ekamantaṁ nisinno kho āyasmā bhaddo āyasmantaṁ ānandaṁ etadavoca: "brahmacariyaṁ brahmacaeriya"nti āvuso ānanda vuccati. Katamaṁ nu kho āvuso brahmacariyaṁ? Katamaṁ brahmacariyapariyosānanti?

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda, ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā, evaṁ hi tvaṁ āvuso bhadda, pucchasi "brahmacariyaṁ brahmacariya"nti āvuso ānanda, vucchati. Katamaṁ nu kho āvuso brahmacariyaṁ katamaṁ brahmacariyapariyosānanti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṁ. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṁ brahmacariyopariyosānanti.

[BJT Page 028]

1. 2. 10

Tatiyakukkuṭārāmasuttaṁ

20. Pāṭaliputte:

"Brahmacariyaṁ brahmacariya"nti āvuso ānanda vuccati, katamaṁ nu kho āvuso brahmacariyaṁ? Katamo brahmacārī? Katamaṁ brahmacariyapariyosānanti?

[page 017]
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā, evaṁ hi tvaṁ āvuso bhadda, pucchasi. "Brahmacariyaṁ brahmacariyanti āvuso ānanda vuccati katamaṁ nu kho āvuso brahmacariyaṁ, katamo brahmacārī, katamaṁ brahmacariyapariyosāna"nti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṁ seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṁ vuccati brahmacārī. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṁ brahmacariyapariyosānanti.

Vihāravaggo dutiyo.

Tatruddānaṁ:
Dve vihārā sekho ca uppādā apare duve,
Parisuddhena dve vuttā kukkuṭārāmena tayoti.

[BJT Page 030]

3. Micchattavaggo

1. 3. 1

Micchattasuttaṁ

21. Sāvatthiyaṁ:

Micchattañca vo bhikkhave, desissāmi sammattañca. Taṁ suṇātha. [page 018] katamañca bhikkhave, micchattaṁ, seyyathīdaṁ: micchādiṭṭhi, micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Idaṁ vuccati bhikkhave, micchattaṁ.

Katamañca bhikkhave, sammattaṁ, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, sammattanti.

1. 3. 2

Akusaladhammasuttaṁ

22. Sāvatthiyaṁ:

Akusale ca vo bhikkhave, dhamme desissāmi kusale ca dhamme. Taṁ suṇātha. Katame ca bhikkhave, akusalā dhammā, seyyathīdaṁ: micchādiṭṭhi micchāsaṅkappo micchāvācā miccākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime vuccanti bhikkhave, akusalā dhammā.

Katame ca bhikkhave, kusalā dhammā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccanti bhikkhave, kusalā dhammāti.

1. 3. 3

Paṭipadāsuttaṁ

23. Sāvatthiyaṁ:

Micchāpaṭipadañca vo bhikkhave, desissāmi sammāpaṭipadañca. Taṁ suṇātha. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṁ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, ayaṁ vuccati bhikkhave, micchāpaṭipadā.

Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sammāpaṭipadāti.

[BJT Page 032]

1. 3. 4

Dutiya paṭipadāsuttaṁ

24. Sāvatthiyaṁ:

Gihino vāhaṁ bhikkhave, pabbajitassa vā micchāpaṭipadaṁ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno [page 019] micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṁ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṁ vuccati bhikkhave micchāpaṭipadā. Gihino vāhaṁ bhikkhave, pabbajitassa vā micchāpaṭipadaṁ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.

Gihino vāhaṁ bhikkhave, pabbajitassa vā sammāpaṭipadaṁ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sammāpaṭipadā. Gihino vāhaṁ bhikkhave, pabbajitassa vā sammāpaṭipadaṁ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṁ dhammaṁ kusalanti.

1. 3. 5

Asappurisasuttaṁ

25. Sāvatthiyaṁ:

Asappurisañca vo bhikkhave, desissāmi sappurisañca. Taṁ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṁ vuccati bhikkhave, asappuriso.

Katamo ca bhikkhave, sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco [page 020] sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sappurisoti.

[BJT Page 034]

1. 3. 6

Dutiyaasappurisasuttaṁ

26. Sāvatthiyaṁ:

Asappurisañca vo bhikkhave, desissāmi. Asappurisena asappurisatarañca. Sappurisañca1 desissāmi sappurisena sappurisatarañca. Taṁ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṁ vuccati bhikkhave, asappuriso. Katamo ca bhikkhave, asappurisena asappurisataro: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇī2 micchāvimutti. Ayaṁ vuccati bhikkhave, asappurisena asappurisataro. Katamo ca bhikkhave sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammaājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave sappuriso. Katamo ca bhikkhave, sappurisena sappurisataro: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇī sammāvimutti. Ayaṁ vuccati bhikkhave, sappurisena sappurisataroti.

1. 3. 7

Kumbhasuttaṁ

27. Sāvatthiyaṁ:

Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṁ anādhāraṁ suppavattiyaṁ hoti. Sādhāraṁ duppavattiyaṁ hoti. [page 021] ko ca bhikkhave, cittassa ādhāro ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati cittassa ādhāro. Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṁ anādhāraṁ suppavattiyaṁ hoti. Sādhāraṁ duppavattiyaṁ hotīti.

1. 3. 8

Samādhisuttaṁ

28. Sāvatthiyaṁ:

Ariyaṁ vo bhikkhave, sammāsamādhiṁ desissāmi saupanisaṁ saparikkhāraṁ. Taṁ suṇātha. Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati3 yā kho bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā4 ayaṁ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti.

--------------------------
1. Sapapurisañca vo - machasaṁ,
2. Ñāṇaṁ - sīmu, sī 2.
3. Sammāsamādhi - sīmu, syā.
4. Saparikkhatā - sīmu, syā.

[BJT Page 036]

1. 3. 9

Vedanāsuttaṁ

29. Sāvatthiyaṁ:

Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave, tisso vedanā imāsaṁ kho bhikkhave tissannaṁ vedanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [page 022] imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 3. 10

Uttiyasuttaṁ

30. Sāvatthiyaṁ

Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā uttiyo bhagavantaṁ etadavoca: idha mayhaṁ bhante, rāhogatassa patisallīnassa evaṁ cetaso parivitakko udapādi. Pañca kāmaguṇā vuttā bhagavatā. Katame nu kho pañca kāmaguṇā vuttā bhagavatāti.

Sādhu sādhu uttiya, pañca kho me uttiya, kāmaguṇā vuttā mayā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho uttiya, pañca kāmaguṇā vuttā mayā. Imesaṁ kho uttiya, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Imesaṁ kho uttiya, paññannaṁ kāmaguṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

Micchattavaggo tatiyo.

Tatradadānaṁ:
Micchattaṁ akusaladhammaṁ duve paṭipadā'pi ca,
Asappurisena dve kumbho samādhi vedanuttiyāti.

[BJT Page 038]

4. Paṭipattivaggo

1. 4. 1

Paṭipattisuttaṁ

[page 023]

31. Sāvatthiyaṁ:

Micchāpaṭipattiñca vo bhikkhave, desissāmi sammāpaṭipattiñca. Taṁ suṇātha. Katamā ca bhikkhave, micchāpaṭipatti seyyathīdaṁ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṁ vuccati bhikkhave, micchāpaṭipatti. Katamā ca bhikkhave, sammāpaṭipatti seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sammāpaṭipattīti.

1. 4. 2

Paṭipannasuttaṁ

32. Sāvatthiyaṁ:

Micchāpaṭipannañca vo bhikkhave, desissāmi sammāpaṭipannañca, taṁ suṇātha. Katamo ca bhikkhave, micchāpaṭipanno: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṁ vuccati bhikkhave, micchāpaṭipanno. Katamo ca bhikkhave, sammāpaṭipanno idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sammāpaṭipannoti.

1. 4. 3

Viraddhasuttaṁ

33. Sāvatthiyaṁ:

Yesaṁ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṁ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṁ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. [page 024] katamo ca bhikkhave ariyo1 aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yesaṁ kesañci bhikkhave, ayaṁ ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṁ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, ayaṁ ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṁ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.

1. 4. 3

Pāraṅgamasuttaṁ

34. Sāvatthiyaṁ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṁvattanti. Katame aṭṭha: seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṁvattantīti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

--------------------------
1. Katamo ariyo - sīmu.

[BJT Page 040]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṁ itarā pajā tīramevānudhāvati.
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṁ suduttaraṁ.
3. Kaṇhaṁ dhammaṁ vippahāya sukkaṁ bhāvetha paṇḍito,
Okā anokaṁ āgamma viveke yattha dūramaṁ.
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṁ cittaklesehi paṇḍito.
5. Yesaṁ sambodhiaṅgesu sammā cittaṁ subhāvitaṁ,
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutāti.

[page 025]

1. 4. 5

Sāmaññasuttaṁ

35. Sāmaññañca vo bhikkhave, desissāmi sāmaññaphalāni ca. Taṁ suṇātha. Katamañca bhikkhave, sāmaññaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi samāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, sāmaññaṁ. Katamāni ca bhikkhave, sāmaññaphalāni: sotāpattiphalaṁ sakadāgāmiphalaṁ anāgāmiphalaṁ arahattaphalaṁ1. Imāni vuccanti bhikkhave, sāmaññaphalānīti.

1. 4. 6

Dutiya sāmaññasuttaṁ

36. Sāmaññañca vo bhikkhave, desissāmi sāmaññatthañca. Taṁ suṇātha. Katamañca bhikkhave, sāmaññaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, sāmaññaṁ. Katamo ca bhikkhave, sāmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṁ vuccati bhikkhave, sāmaññatthoti.

1. 4. 7

Brahmaññasuttaṁ

37. Brahmaññañca vo bhikkhave, desissāmi brahmaññaphalāni ca. Taṁ suṇātha. Katamañca bhikkhave, brahmaññaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, brahmaññaṁ. Katamāni ca bhikkhave, brahmaññaphalāni: sotāpattiphalaṁ [page 026] sakadāgāmiphalaṁ anāgāmiphalaṁ arahattaphalaṁ imāni vuccanti bhikkhave, brahmaññaphalānīti.

---------------------------
1. Arahattaṁ - sī 1, 2.

[BJT Page 042]

1. 4. 8

Dutiya brahmaññasuttaṁ

38. Brahmaññañca vo bhikkhave, desissāmi brahmaññatthañca. Taṁ suṇātha. Katamañca bhikkhave, brahmaññaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, brahmaññaṁ. Katamo ca bhikkhave, brahmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṁ vuccati bhikkhave, brahmaññatthoti.

1. 4. 9

Brahmacariyasuttaṁ

39. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyaphalāni ca. Taṁ suṇātha. Katamañca bhikkhave, brahmacariyaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, brahmacariyaṁ. Katamāni ca bhikkhave, brahmacariyaphalāni: sotāpattiphalaṁ sakadāgāmiphalaṁ anāgāmiphalaṁ arahattaphalaṁ. Imāni vuccanti bhikkhave, brahmacariyaphalānīti.

1. 4. 10

Dutiya brahmacariyasuttaṁ

40. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyatthañca. Taṁ suṇātha. Katamañca bhikkhave, brahmacariyaṁ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, brahmacariyaṁ. [page 027] katamo ca bhikkhave, brahmacariyattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṁ vuccati bhikkhave, brahmacariyatthoti.

(Sabbaṁ sāvatthinidānameva)

Paṭipattivaggo catuttho.

Tatraddānaṁ:
Paṭipattipaṭinno ca viraddho ca pāraṅgamo
Sāmaññena dve vuttā brahmaññenapare duve
Brahmacariyena dve vuttā vaggo tena pavuccatīti.

[BJT Page 044]

5. Aññatitthiyapeyyālo
1. 5. 1

Virāgasuttaṁ

41. Sāvatthiyaṁ

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ, "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ "aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha. Rāgavirāgatthaṁ kho āvuso bhagavati brahmacariyaṁ vussatī"ti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso maggo atthi paṭipadā rāgavirāgayā"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā rāgavirāgayā"ti. Katamo ca bhikkhave, maggo katamo ca paṭipadā [page 028] rāgavirāgāya: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā rāgavirāgāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

1. 5. 2

Saṁyojanasuttaṁ

42. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: saṁyojanapahānatthaṁ1 kho āvuso, bhagavati brahmacariyaṁ vussatīti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso maggo, atthi paṭipadā saṁyojanappahānatthāyā"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā saṁyojanappahānāyā"ti. Katamo ca bhikkhave, maggo katamā paṭipadā saṁyojanappahānāya: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo ayaṁ paṭipadā saṁyojanappahānāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

1. 5. 3

Anusayasuttaṁ

43. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "anusayasamugghātatthaṁ2 kho āvuso bhagavati brahmacariyaṁ vussatī"ti.

--------------------------
1. Anusayasamugghātanatthaṁ - machasaṁ.

[BJT Page 046]

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso, maggo atthi paṭipadā anusayasamugghātāyā"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anusayasamugghātāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anusayasamugghātāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo, ayaṁ paṭipadā anusayasamugghātāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

1. 5. 4

Addhānasuttaṁ

44. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: addhānapariññatthaṁ kho āvuso, bhagavati brahmacacariyaṁ vussatī"ti sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso, maggo atthi paṭipadā addhānapariññāyā"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā addhānapariññāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā addhānapariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo, ayaṁ paṭipadā addhānapariññāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

1. 5. 5

Āsavakkhayasuttaṁ

45. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "āsavānaṁ khayatthaṁ kho āvuso, bhagavati brahmacariyaṁ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso, maggo atthi paṭipadā āsavānaṁ khayāyā"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā āsavānaṁ khayāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā āsavānaṁ khayāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo, ayaṁ paṭipadā āsavānaṁ khayāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

1. 5. 6

Vijjāvimuttisuttaṁ

46. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "vijjāvimuttiphalasacchikiriyatthaṁ kho āvuso, bhagavati brahmacariyaṁ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso, maggo atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā vijjāvimuttiphalasacchikiriyāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo, ayaṁ paṭipadā vijjāvimuttiphalasacchitakiriyāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

[BJT Page 048]

1. 5. 7

Ñāṇadassanasuttaṁ

[page 029]
47. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "ñāṇadassanatthaṁ kho āvuso, bhagavati brahmacariyaṁ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso, maggo atthi paṭipadā ñāṇadassanāyā"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā ñāṇadassanāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā ñāṇadassanāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo, ayaṁ paṭipadā ñāṇadassanāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

1. 5. 8

Anupādāsuttaṁ

48. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "kimatthiyaṁ āvuso, samaṇe gotame brahmacariyaṁ vussatī"ti? Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "anupādāparinibbānatthaṁ kho āvuso, bhagavati brahmacariyaṁ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "atthi panāvuso, maggo atthi paṭipadā anupādāparinibbānāyā1"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anupādāparinibbānāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anupādāparinibbānāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ bhikkhave maggo, ayaṁ paṭipadā anupādāparinibbānāyāti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

(Sabbaṁ sāvatthinidānaṁ. )
Aññatitthiyapeyyāli

Tatraddānaṁ:
Virāgasaññojanānusayā addhāna āsavakkhayā
Vijjāvimuttiñāṇañca anupādāti aṭṭhimeti.

---------------------------
1. Parinibbānāya - machasaṁ, syā, sī1
[BJT Page 050]

6. Suriyapeyyālo
1. 6. 1

Kalyāṇamittasuttaṁ

Sabbaṁ sāvatthinidānaṁ.

49. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ1 evameva kho bhikkhave, [page 030] bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ, etaṁ pubbanimittaṁ, yadidaṁ kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ: ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 2

Sīlasuttaṁ

50. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ1; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ sīlasampadā. Sīlasampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu silasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

---------------------------
1. Aruṇuggaṁ - machasaṁ, syā.

[BJT Page 052]

1. 6. 3

Chandasuttaṁ

51. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ chandasampadā. Chandasampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 4

Attasuttaṁ

52. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ attasampadā. Attasampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 5

Diṭṭhisuttaṁ

53. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ diṭṭhisampadā. Diṭṭhisampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 6

Appamādasuttaṁ

54. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ appamādasampadā. Appamādasampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 7

Yonisosuttaṁ

[page 031]
55. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ yonisomanasikārasampadā. Yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 054]

01. 6. 8

Dutiya kalyāṇamittasuttaṁ

56. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 9

Dutiya sīlasuttaṁ

57. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ sīlasampadā. Sīlasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti. (Vitthāretabbaṁ)

1. 6. 10

Dutiya chandasuttaṁ

58. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ [page 032] yadidaṁ chandasampadā. Chandasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 11

Dutiya attasuttaṁ

59. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ attasampadā. Attasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhaveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 056]

1. 6. 12

Dutiya diṭṭhisuttaṁ

60. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ diṭṭhisampadā. Diṭṭhisampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhaveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 13

Dutiya appamādasuttaṁ

61. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ appamādasampadā. Appamādasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhaveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 6. 14

Dutiya yonisosuttaṁ

62. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ yonisomanasikārasampadā. Yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhaveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

Suriyapeyyāli
Tatraddānaṁ:
Kalyāṇamittaṁ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 058]

7. Ekadhammapeyyālo
1. 7. 1

Kalyāṇamittasuttaṁ

63. Sāvatthiyaṁ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaṁ kalyāṇamittatā, [page 033] kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 2

Sīlasuttaṁ

64. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ sīlasampadā, sīlasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 3

Chandasuttaṁ

65. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaṁ chandasampadā, chandasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 4

Attasuttaṁ

66. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ attasampadā, attasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 060]

1. 7. 5

Diṭṭhisuttaṁ

67. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ diṭṭhisampadā, diṭṭhisampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 6

Appamādasuttaṁ

68. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo:yadidaṁ appamādasampadā, appamādasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 7

Yonisosuttaṁ

69. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ yonisomanasikārasampadā, yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, [page 034] bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariya aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 8

Dutiya kalyāṇamittasuttaṁ

70. Sāvatthiyaṁ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 062]

1. 7. 9

Dutiya sīlasuttaṁ

71. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ sīlasampadā. Sīlasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 10

Dutiya chandasuttaṁ

72. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ chandasampadā. Chandasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 11

Dutiya attasuttaṁ

73. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ attasampadā. Attasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 12

Dutiya diṭṭhisuttaṁ

74. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ diṭṭhisampadā. Diṭṭhisampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 7. 13

Dutiya appamādasuttaṁ

75. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: [page 035] yadidaṁ appamādasampadā. Appamādasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 064]

1. 7. 14

Dutiya yonisosuttaṁ

76. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṁ yonisomanasikārasampadā. Yonisomanasikirasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

Ekadhammapeyyāli.
Tatraddānaṁ:
Kalyāṇamittaṁ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 066]

8. Dutiya ekadhammapeyyālo
1. 8. 1

Kalyāṇamittasuttaṁ

77. Sāvatthiyaṁ:

Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: [page 036] idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto kalyāṇasahāyo ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 2

Sīlasuttaṁ

78. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, sīlasampadā. Sīlasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 3

Chandasuttaṁ

79. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, chandasampadā. Chandasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 4

Attasuttaṁ

80. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, attasampadā. Attasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 068]

1. 8. 5

Diṭṭhisuttaṁ

81. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 6

Appamādasuttaṁ

82. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, appamādasampadā. Appamādasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 7

Yonisosuttaṁ

83. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 8

Dutiya kalyāṇamittasuttaṁ

[page 037]
84. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 070]

1. 8. 9

Dutiya sīlasuttaṁ

85. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, sīlasampadā. Sīlasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 10

Dutiya chandasuttaṁ

86. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, chandasampadā. Chandasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu chandasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 11

Dutiya attasuttaṁ

87. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, attasampadā. Attasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu attasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 12

Dutiya diṭṭhisuttaṁ

88. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 8. 13

Dutiya appamādasuttaṁ

89. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, appamādasampadā. Appamādasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamādasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

[BJT Page 072]

1. 8. 14
Dutiya yonisosuttaṁ

90. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Yathayidaṁ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: [page 038] idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti,
Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

Dutiya ekadhammapeyyālo.

Tatraddānaṁ:
Kalyāṇamittaṁ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 074]

9. Gaṅgāpeyyālo

1. 9. 1

Pācīnaninnasuttaṁ

91. Sāvatthiyaṁ:

Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 2

Dutiya pācīnaninnasuttaṁ

92. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 3

Tatiya pācīnaninnasuttaṁ

[page 039]
93. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 4

Catuttha pācīnaninnasuttaṁ

94. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 076]

1. 9. 5

Pañcama pācīnaninnasuttaṁ

95. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 6

Chaṭṭha pācīnaninnasuttaṁ

96. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 7

Samuddaninnasuttaṁ

97. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 8

Dutiya samuddaninnasuttaṁ

98. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 9

Tatiya samuddaninnasuttaṁ

99. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 078]
1. 9. 10
Catuttha samuddaninnasuttaṁ

[page 040]
100. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 11

Pañcama samuddaninnasuttaṁ

101. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 9. 12

Chaṭṭha samuddaninnasuttaṁ

102. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyāli*

Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

-------------------------
* Ito paraṁ assamānā dutiyagaṅgāpeyyālavaggo tatiyagaṅgāpeyyālavaggo catutthagaṅgāpeyyālavaggo tayo vaggā sīhaḷapotthakesu peyyālamukhena niddiṭṭhā.

[BJT Page 080]

1. 10. 1

Pācīnaninnasuttaṁ

103. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 2

Dutiya pācīnaninnasuttaṁ

104. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 3

Tatiya pācīnaninnasuttaṁ

105. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 4

Catuttha pācīnaninnasuttaṁ

106. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 082]

1. 10. 5

Pañcama pācīnaninnasuttaṁ

107. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Chaṭṭha pācīnaninnasuttaṁ

108. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 7

Samuddaninnasuttaṁ

109. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Dutiya samuddaninnasuttaṁ

110. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 9

Tatiya samuddaninnasuttaṁ

111. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 084]

1. 10. 10

Catuttha samuddaninnasuttaṁ

112. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 11

Pañcama samuddaninnasuttaṁ

113. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 12

Chaṭṭha samuddaninnasuttaṁ

114. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Dutiyagaṅgāpeyyāli.

Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato;
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 086]
11. Tatiya gaṅgāpeyyālo

1. 11. 1

Pācīnaninnasuttaṁ

[page 041]
115. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 2
Dutiya pācīnaninnasuttaṁ

116. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 3

Tatiya pācīnaninnasuttaṁ

117. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 4

Catuttha pācīnaninnasuttaṁ

118. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088]

1. 11. 5

Pañcama pācīnaninnasuttaṁ

119. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 6

Chaṭṭha pācīnaninnasuttaṁ

120. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 7

Samuddaninnasuttaṁ

121. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088]

1. 11. 8

Dutiya samuddaninnasuttaṁ

122. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 9

Tatiya samuddaninnasuttaṁ

123. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 090]

1. 11. 10

Catuttha samuddaninnasuttaṁ

124. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 11

Pañcama samuddaninnasuttaṁ

125. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 12

Chaṭṭha samuddaninnasuttaṁ

126. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Tatiya gaṅgāpeyyālo.

Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 092]

12. Catuttha gaṅgāpeyyālo

1. 12. 1

Pācīnaninnasuttaṁ

127. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 2
Dutiya pācīnaninnasuttaṁ

128. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 3

Tatiya pācīnaninnasuttaṁ

129. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 4

Catuttha pācīnaninnasuttaṁ

130. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 5

Pañcama pācīnaninnasuttaṁ

131. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 094]

1. 12. 6

Chaṭṭha pācīnaninnasuttaṁ

132. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 7

Samuddaninnasuttaṁ

133. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 8

Dutiya samuddaninnasuttaṁ

134. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 9

Tatiya samuddaninnasuttaṁ

135. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 096]

1. 12. 10

Catuttha samuddaninnasuttaṁ

136. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 11

Pañcama samuddaninnasuttaṁ

137. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 12

Chaṭṭha samuddaninnasuttaṁ

138. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Catuttha gaṅgāpeyyāli

Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 098]

13. Appamādavaggo

1. 13. 1

Tathāgatasuttaṁ

139. Sāvatthiyaṁ:

Yāvatā bhikkhave, sattā apadā vā dipadā1 vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā [page 042] asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammā sambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ varāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulītarotīti.

1. 13. 2
Dutiya tathāgatasuttaṁ

140. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

---------------------------
1. Dvipadā - machasaṁ, syā. Sī 2.

[BJT Page 100]

1. 13. 3

Tatiya tathāgatasuttaṁ

141. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: [page 043] idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 4

Catuttha tathāgatasuttaṁ

142 Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 5
Padasuttāni ( paṭhama padasuttaṁ )

143. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ2 padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusaladhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 6
Padasuttāni ( dutiya padasuttaṁ )

144. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ2 pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 7

Padasuttāni ( tatiya padasuttaṁ )

145. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ2 pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 8

Padasuttāni (catuttha padasuttaṁ )

146. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ2 pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

(Yathā tathāgatasuttāni tathā vitthāretabbāni)

1. Evameva kho - sī 1,
2. Jaṅgalānaṁ - machasaṁ. Syā.

[BJT Page 102]

1. 13. 9

Kūṭasuttāni ( paṭhama kūṭasuttaṁ )

147. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 10

Kūṭasuttāni ( dutiya kūṭasuttaṁ )

148. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 11

Kūṭasuttāni (tatiya kūṭasuttaṁ )

149. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 12

Kūṭasuttāni ( catuttha kūṭasuttaṁ )

150. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 13

Mūlasuttāni ( paṭhama mūlasuttaṁ )

[page 044]

151. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 14

Mūlasuttāni (dutiya mūlasuttaṁ )

152. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 15

Mūlasuttāni ( tatiya mūlasuttaṁ )

153. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 16

Mūlasuttāni (catuttha mūlasuttaṁ )

154. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 17
Sārasuttāni (paṭhama sārasuttaṁ )

155. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 18

Sārasuttāni (dutiya sārasuttaṁ )

156. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 19

Sārasuttāni ( tatiya sārasuttaṁ )

157. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṁ tesaṁ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 20

Sārasuttāni ( catuttha sārasuttaṁ )

158. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 21

Vassikasuttāni (paṭhama vassikasuttaṁ )

159. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 22

Vassikasuttāni (dutiya vassikasuttaṁ )

160. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 23

Vassikasuttāni ( tatiya vassikasuttaṁ )

161. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 24

Vassikasuttāni (catuttha vassikasuttaṁ )

162. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 25

Rājasuttāni ( paṭhama rājasuttaṁ )

163. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 26

Rājasuttāni ( dutiya rājasuttaṁ )

164. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 27

Rājasuttāni (tatiya rājasuttaṁ )

165. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 28

Rājasuttāni (catuttha rājasuttaṁ )

166. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 29

Candimasuttāni ( paṭhama candimasuttaṁ )

167. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya5 kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 30

Candimasuttāni ( dutiya candimasuttaṁ )

168. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya5 kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 31

Candimasuttāni ( tatiya candimasuttaṁ )

169. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya5 kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 32

Candimasuttāni (catuttha candimasuttaṁ )

170. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya5 kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

---------------------------
1. Tesaṁ - sī 1, 2.
2. Kāla nusārī - sī 1, 2. Koṭṭhānusāriya - syā.
3. Kuṭṭharājāno - machasaṁ, syā.
4. Anuyuttā - sīmu.
5. Candimāpabhā - syā.

[BJT Page 104]
1. 13. 33

Suriyasuttāni (paṭhama suriyasuttaṁ )

171. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 34

Suriyasuttāni (dutiya suriyasuttaṁ )

172. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 35

Suriyasuttāni ( tatiya suriyasuttaṁ )

173. Seyyathāpi bhikkhave, saradasamaye viddho vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ. Tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 36

Suriyasuttāni ( catuttha suriyasuttaṁ )

174. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 37

Vatthasuttāni ( paṭhama vatthasuttaṁ )

175. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 38

Vatthasuttāni ( dutiya vatthasuttaṁ )

[page 045]
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 39

Vatthasuttāni ( tatiya vatthasuttaṁ )

176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 13. 40

Vatthasuttāni ( catuttha vatthasuttaṁ )

178. Seyyathāpi bhikkhave, yā kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

(Sabbameva sāvatthinidānaṁ yathā tathāgatasuttāni sabbāni tathā vitthāretabbāni. )

Appamādavaggo teḷasamo.

Tatraddānaṁ:
Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārena vassinaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

[BJT Page 106]

14. Balakaraṇīyavaggo

1. 14. 1

Balasuttaṁ

179. Sāvatthiyaṁ:

Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya [page 046] evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 2

Dutiyabalasuttaṁ

180. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 3

Tatiyabalasuttaṁ

181. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ,

[BJT Page 108]

Sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 4

Catutthabalasuttaṁ

182. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 5

Bījasuttāni ( paṭhama bījasuttaṁ )

183. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontā. Vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.

1. 14. 6
Bījasuttāni. ( Dutiya bījasuttaṁ )

184. Seyyathāpi bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya. Evamete bījagāmabhutagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontā. Vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.

1. 14. 7

Bījasuttāni. (Tatiya bījasuttaṁ )

185. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontā vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpapuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.

1. 14. 8

Bījasuttāni. ( Catuttha bījasuttaṁ )

186. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontā vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhi virūḷhiṁ vepullaṁ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.

[BJT Page 110]
[page 047]

1. 14. 9

Nāgasuttāni (paṭhama nāgasuttaṁ )

187. Seyyathāpi bhikkhave, himavantaṁ1 pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṁ sāgaraṁ otaranti. Te tattha mahantatthaṁ vepullantaṁ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantaṁ vepullattaṁ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantaṁ vepullattaṁ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantaṁ vepullattaṁ3 pāpuṇāti dhammesūti.

1. 14. 10
Nāgasuttāni ( dutiya nāgasuttaṁ )

188. Seyyathāpi bhikkhave, himavantaṁ1 pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti, balaṁ gāhenti. Te tattha kāyaṁ vaḍaḍhetvā balaṁ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantaṁ vepullattaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantaṁ vepullattaṁ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ3 pāpuṇāti dhammesūti.

1. 14. 11

Nāgasuttāni ( tatiya nāgasuttaṁ )

189. Seyyathāpi bhikkhave, himavantaṁ1 pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhenti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ3 āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ3 pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesūti.

1. 14. 12
Nāgasuttāni ( catuttha nāgasuttaṁ )

190. Seyyathāpi bhikkhave, himavantaṁ1 pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhenti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto mahantattaṁ vepullattaṁ3 pāpuṇāti dhammesūti.

1. 14. 13

Rukkhasuttāni ( paṭhama rukkhasuttaṁ )

191. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. [page 048] yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 14

Rukkhasuttāni ( dutiya rukkhasuttaṁ )

180. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 15

Rukkhasuttāni ( tatiya rukkhasuttaṁ )

193. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti5 yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

1. 14. 16

Rukkhasuttāni ( catuttha rukkhasuttaṁ )

194. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

---------------------------
1. Himavantaṁ bhikkhave - sī 1, 2, syā.
2. Kusobbhe - machasaṁ, kusubbhe syā.
3. Vepullataṁ - sī 1, 2
4. Mulacchinno - machasaṁ.
5. Papatessati - syā.

[BJT Page 112]

1. 14. 17

Kumbhasuttāni ( paṭhama kumbhasuttaṁ )

195. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, vāmateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 18

Kumbhasuttāni ( dutiya kumbhasuttaṁ )

196. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 19

Kumbhasuttāni ( tatiya kumbhasuttaṁ )

197. Seyyathāpi bhikkhave, kumbho nikujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 20

Kumbhasuttāni ( catuttha kumbhasuttaṁ )

198. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 21

Sūkasuttāni ( paṭhama sūkasuttaṁ )

199. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. [page 049] evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

1. 14. 22

Sūkasuttāni ( dutiya sūkasuttaṁ )

200. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

1. 14. 23

Sūkasuttāni ( tatiya sūkasuttaṁ )

201. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

1. 14. 24

Sūkasuttāni ( catuttha sūkasuttaṁ )

202. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

---------------------------
1. Evameva kho bhikkhave - machasaṁ, syā.
2. Bhindissati - machasaṁ, syā.

1. 14. 25
Ākāsa suttāni ( paṭhama ākāsa suttaṁ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti,

[BJT Page 114]

Evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

1. 14. 26
Ākāsa suttāni ( dutiya ākāsa suttaṁ )

204. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

1. 14. 27
Ākāsa suttāni ( tatiya ākāsa suttaṁ )

205. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

1. 14. 28
Ākāsa suttāni ( catuttha ākāsa suttaṁ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ [page 050] maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

1. 14. 29

Meghasuttāni ( paṭhama meghasuttaṁ )

207. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ1 rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 30
Meghasuttāni ( dutiya meghasuttaṁ )

208. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ1 rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 31
Meghasuttāni ( tatiya meghasuttaṁ )

209. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ1 rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 32
Meghasuttāni ( catuttha meghasuttaṁ )

210. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ1 rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento. Ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 33
Dutiyameghasuttāni

211. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme
---------------------------
1. Upahata - aṭṭhakathā.

[BJT Page 116]

Antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 34

Dutiyameghasuttāni

212. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 35

Dutiyameghasuttāni

213. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 36

Dutiya meghasuttāni

214. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. [page 051] evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

1. 14. 37

Nāvāsuttāni ( paṭhama nāvāsuttaṁ )

215. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṁ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 38

Nāvāsuttāni ( dutiya nāvāsuttaṁ )

216. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṁ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 39

Nāvāsuttāni ( tatiya nāvāsuttaṁ )

217. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṁ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 40

Nāvāsuttāni ( catuttha nāvāsuttaṁ )

218. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṁ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 41

Āgantukasuttāni ( paṭhama āgantukasuttaṁ )

219. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya5 disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brāhmaṇāpi [page 052] āgantvā vāsaṁ kappenti. Vessāpi āgantvā vāsaṁ kappenti. Suddāpi āgantvā vāsaṁ kappenti.

------------------------------
1. Pariyādāya - machasaṁ, syā, sīmu.
2. Thale - sī 1. 2.
3. Abhippabaddhāni -sī 1, 2.
4. Paṭipapassambhenti - 1, 2.
5. Puratthimāyapi - machasaṁ syā.

[BJT Page 118]

Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 42

Āgantukasuttāni ( dutiya āgantukasuttaṁ )

220. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya5 disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti.Vessāpi āgantvā vāsaṁ kappenti. Suddāpi āgantvā vāsaṁ kappenti.

Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 43

Āgantukasuttāni ( tatiya āgantukasuttaṁ )

221. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya5 disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti. Vessāpi āgantvā vāsaṁ kappenti. Suddāpi āgantvā vāsaṁ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 44

Āgantukasuttāni ( catuttha āgantukasuttaṁ )

222. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya5 disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti. Vessāpi āgantvā vāsaṁ kappenti. Suddāpi āgantvā vāsaṁ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ
Maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te [page 053] dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 45

Nadīsuttāni ( paṭhama nadīsuttaṁ )

223. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ2 pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāranti. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāranti? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

--------------------------
1. Abhiviññayyā - sī 2.
2. Gaṅgaṁ nadiṁ - machasaṁ syā.

[BJT Page 120]

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ2 ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontaṁ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti5. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 46

Nadīsuttāni ( dutiya nadīsuttaṁ )

224. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ2 pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāranti. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāranti? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ2 ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontaṁ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti5. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvetā ariyaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 47

Nadīsuttāni ( tatiya nadīsuttaṁ )

225. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ2 pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāranti. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāranti? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ2 ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontaṁ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti5. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

1. 14. 48
Nadīsuttāni
( Catuttha nadīsuttaṁ )

226. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ2 pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāranti. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāranti? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ2 ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarontaṁ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti5. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti: [page 054] idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Evaṁ kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

(Yathā balasuttāni sabbāni tathā vitthāretabbāni. )
Balakaraṇīyavaggo cuddasamo.

Tatraddānaṁ:
Balaṁ bījaṁ ca nāgo ca rukkhaṁ kumbhena sūkinā
Ākāsena duve meghā nāvā āgantukā nadī ti.

---------------------------
1. Bhikkhu - sīmu. Sī 1, 2.
2. Bhāvento - sīmu, sī1, 2.
3. Bahulīkaronto - sīmu, sī 1, 2.
4. Evambho - sīmu sī 1, 2.
5. Hināyāvattissatīti - machasaṁ, syā.

[BJT Page 122]

15. Esanāvaggo

1. 15. 1

Esanāsuttaṁ

227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ esanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti. *

1. 15. 2

Dutiya esanāsuttaṁ

228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 3

Tatiya esanāsuttaṁ

229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

----------------------------
*Ito paraṁ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.

[BJT Page 124]

1. 15. 4

Catuttha esanāsuttaṁ

230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 5

5 Esanāsuttatāni

231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 6

6 Esanāsuttatāni

232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 7

7 Esanāsuttāni

233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 8

8 Esanāsuttāni

234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, [page 055] sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 9

9 Esanāsuttāni

235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 10

10 Esanāsuttāni

236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 11

11 Esanāsuttāni

237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 12

12 Esanāsuttāni

238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 13

13 Esanāsuttāni

239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 14

14 Esanāsuttāni

240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pahanāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 15

15 Esanāsuttāni

241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 16

16 Esanāsuttāni

242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

[BJT Page 126]

1. 15. 17

Vidhāsuttāni

[page 056]
243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 18

Vidhāsuttāni

244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 19

Vidhāsuttāni

245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 20

Vidhāsuttāni

246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 21

Vidhāsuttāni

247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 22

Vidhāsuttāni

248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 23

Vidhāsuttāni

249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 24

Vidhāsuttāni

250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 25
Vidhāsuttāni

251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ parikkhāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 26

Vidhāsuttāni

252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 27

Vidhāsuttāni

253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 28

Vidhāsuttāni

254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 29

Vidhāsuttāni

255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 30

Vidhāsuttāni

256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 31

Vidhāsuttāni

257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 32

Vidhāsuttāni

258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 33
Āsavasuttāni

259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 34

Āsavasuttāni

260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 35

Āsavasuttāni

261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 36

Āsavasuttāni

262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 37

Āsavasuttāni

263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 38

Āsavasuttāni

264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 39

Āsavasuttāni

265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 40

Āsavasuttāni

266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 41

Āsavasuttāni

267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 42

Āsavasuttāni

268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 43
Āsavasuttāni

269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 44

Āsavasuttāni

270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 45

Āsavasuttāni

271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 46

Āsavasuttāni

272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 47

Āsavasuttāni

273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 48

Āsavasuttāni

274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 49

Bhavasuttāni

275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 50

Bhavasuttāni

276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 51

Bhavasuttāni

277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 52

Bhavasuttāni

278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 53

Bhavasuttāni

279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 54

Bhavasuttāni

280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 55

Bhavasuttāni

281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 56

Bhavasuttāni

282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 57

Bhavasuttāni

283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 58

Bhavasuttāni

284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 59

Bhavasuttāni

285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 60

Bhavasuttāni

286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 61

Bhavasuttāni

287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 62

Bhavasuttāni

288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 63

Bhavasuttāni

289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 64

Bhavasuttāni

290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 128]

1. 15. 65

Dukkhatāsuttāni

291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 67

Dukkhatāsuttāni

293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 68

Dukkhatāsuttāni

294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 70

Dukkhatāsuttāni

296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 71

Dukkhatāsuttāni

297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 72

Dukkhatāsuttāni

298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 73

Dukkhatāsuttāni

299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 74

Dukkhatāsuttāni

300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 75

Dukkhatāsuttāni

301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 76

Dukkhatāsuttāni

302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 77

Dukkhatāsuttāni

303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 78

Dukkhatāsuttāni

304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 79

Dukkhatāsuttāni

305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 80

Dukkhatāsuttāni

306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 81

Khīlasuttāni

[page 057]
307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ khīlānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 82

Khīlasuttāni

308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 83

Khīlasuttāni

309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 84

Khīlasuttāni

310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 85

Khīlasuttāni

311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ khīlānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 86

Khīlasuttāni

312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 87

Khīlasuttāni

313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 88

Khīlasuttāni

314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 89

Khīlasuttāni

315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ khīlānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 90

Khīlasuttāni

316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 91

Khīlasuttāni

317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 92

Khīlasuttāni

318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 93

Khīlasuttāni

319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ khīlānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 94

Khīlasuttāni

320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 95

Khīlasuttāni

321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 96

Khīlasuttāni

322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 97

Malasuttāni

323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ malānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 98

Malasuttāni

324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 99

Malasuttāni

325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 100

Malasuttāni

326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 101

Malasuttāni

327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ malānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 102

Malasuttāni

328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 103

Malasuttāni

329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 104

Malasuttāni

330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 105

Malasuttāni

331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ malānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 106

Malasuttāni

332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 107

Malasuttāni

333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 108

Malasuttāni

334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 109

Malasuttāni

335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ malānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 110

Malasuttāni

336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 111

Malasuttāni

337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 112

Malasuttāni

338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 130]

1. 15. 113

Nīghasuttāni

339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ nīghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 114

Nīghasuttāni

340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 115

Nīghasuttāni

341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 116

Nīghasuttāni

342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 117

Nīghasuttāni

343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ nīghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 118

Nīghasuttāni

344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 119

Nīghasuttāni

345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 120

Nīghasuttāni

346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 121

Nīghasuttāni

347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ nīghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 122

Nīghasuttāni

348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 123

Nīghasuttāni

349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 124

Nīghasuttāni

350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 125

Nīghasuttāni

351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave tiṇṇannaṁ nīghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 126

Nīghasuttāni

352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 127

Nīghasuttāni

353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 128

Nīghasuttāni

354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 129
Vedanāsuttāni

355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vedanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 130

Vedanāsuttāni

356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 131

Vedanāsuttāni

357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 132

Vedanāsuttāni

358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 133

Vedanāsuttāni

359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vedanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 134

Vedanāsuttāni

360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 135

Vedanāsuttāni

361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 136

Vedanāsuttāni

362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 137

Vedanāsuttāni

363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vedanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 138

Vedanāsuttāni

364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 139

Vedanāsuttāni

365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 140

Vedanāsuttāni

366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 141

Vedanāsuttāni

367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ vedanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 142

Vedanāsuttāni

368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 143

Vedanāsuttāni

369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 144

Vedanāsuttāni

370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 145

Taṇhāsuttāni

[page 058]
371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ taṇhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 146

Taṇhāsuttāni

372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 147

Taṇhāsuttāni

373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 148

Taṇhāsuttāni

374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 149

Taṇhāsuttāni

375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ taṇhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 150

Taṇhāsuttāni

376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 151

Taṇhāsuttāni

377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 152

Taṇhāsuttāni

378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 153

Taṇhāsuttāni

379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ taṇhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 154

Taṇhāsuttāni

380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 155

Taṇhāsuttāni

381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 156

Taṇhāsuttāni

382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 157

Taṇhāsuttāni

383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imāsaṁ kho bhikkhave tissannaṁ taṇhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 158

Taṇhāsuttāni

384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 159

Taṇhāsuttāni

385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 160

Taṇhāsuttāni

386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā sabbaṁ vitthāretabbaṁ)
Esanāvaggo paṇṇarasamo.

Tatraddānaṁ:
Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.

---------------------------
1. Nighā - syā.

[BJT Page 132]
[page 059]
1. 16. 1

Oghasuttāni

387. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ oghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 2

Oghasuttāni

388. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 3

Oghasuttāni

389. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 4

Oghasuttāni

390. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 5
Oghasuttāni

391. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ oghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 6

Oghasuttāni

392. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 7

Oghasuttāni

393. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 8

Oghasuttāni

394. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 9

Oghasuttāni

395. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ oghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 10

Oghasuttāni

396. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 11

Oghasuttāni

397. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 12

Oghasuttāni

398. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 13

Oghasuttāni

399. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ oghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 14

Oghasuttāni

400. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 15

Oghasuttāni

401. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 16

Oghasuttāni

402. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā soḷasasuttantāni tathāvitthāretabbāni. )

1. 16. 17
Yogasuttāni

403. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ yogānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 18

Yogasuttāni

404. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 19

Yogasuttāni

405. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 20

Yogasuttāni

406. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 21

Yogasuttāni

407. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ yogānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 22

Yogasuttāni

408. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 23

Yogasuttāni

409. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 24

Yogasuttāni

410. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 25

Yogasuttāni

411. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ yogānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 26

Yogasuttāni

412. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 27

Yogasuttāni

413. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 28

Yogasuttāni

414. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 29

Yogasuttāni

415. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ yogānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 30

Yogasuttāni

416. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 31

Yogasuttāni

417. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 32

Yogasuttāni

418. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 33

Upādānasuttāni

419. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ upādānānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 34

Upādānasuttāni

420. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 35

Upādānasuttāni

421. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 36

Upādānasuttāni

422. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 37

Upādānasuttāni

423. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ upādānānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 38

Upādānasuttāni

424. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 39

Upādānasuttāni

425. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 40

Upādānasuttāni

426. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 41

Upādānasuttāni

427. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ upādānānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 42

Upādānasuttāni

428. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 43

Upādānasuttāni

429. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 44

Upādānasuttāni

430. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 45

Upādānasuttāni

431. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ upādānānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 46

Upādānasuttāni

432. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 47

Upādānasuttāni

433. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 48

Upādānasuttāni

434. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 134]

1. 16. 49

Ganthasuttāni

435. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. [page 060] ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ ganthānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 50

Ganthasuttāni

436. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 51

Ganthasuttāni

437. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 52

Ganthasuttāni

438. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 53

Ganthasuttāni

439. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ ganthānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 54

Ganthasuttāni

440. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 55

Ganthasuttāni

441. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 56

Ganthasuttāni

442. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikapakhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 57

Ganthasuttāni

443. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ ganthānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 58

Ganthasuttāni

444. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 59

Ganthasuttāni

445. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 60

Ganthasuttāni

446. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 61

Ganthasuttāni

447. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave catunnaṁ ganthānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 62

Ganthasuttāni

448. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 63

Ganthasuttāni

449. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 64

Ganthasuttāni

450. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 65

Anusayasuttāni

451. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave sattannaṁ anusayānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 66

Anusayasuttāni

452. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 67

Anusayasuttāni

453. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 68

Anusayasuttāni

454. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu. Sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. 9Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 69

Anusayasuttāni

455. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave sattannaṁ anusayānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 70

Anusayasuttāni

456. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 71

Anusayasuttāni

457. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 72

Anusayasuttāni

458. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 73

Anusayasuttāni

459. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave sattannaṁ anusayānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 74

Anusayasuttāni

460. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 75

Anusayasuttāni

461. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 76

Anusayasuttāni

462. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 77

Anusayasuttāni

463. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave sattannaṁ anusayānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 78

Anusayasuttāni

464. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 79

Anusayasuttāni

465. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 80

Anusayasuttāni

466. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 81
Kāmaguṇasuttāni

467. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ kāmaguṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 82

Kāmaguṇasuttāni

468. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 83

Kāmaguṇasuttāni

469. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 84

Kāmaguṇasuttāni

470. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 85

Kāmaguṇasuttāni

471. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ kāmaguṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 86

Kāmaguṇasuttāni

472. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 87

Kāmaguṇasuttāni

473. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 88

Kāmaguṇasuttāni

474. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 89

Kāmaguṇasuttāni

475. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 90

Kāmaguṇasuttāni

476. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 91

Kāmaguṇasuttāni

477. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 92

Kāmaguṇasuttāni

478. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 93

Kāmaguṇasuttāni

479. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ kāmaguṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 94

Kāmaguṇasuttāni

480. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahanāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 95

Kāmaguṇasuttāni

481. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 96

Kāmaguṇasuttāni

482. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 136]

1. 16. 97

Nīvaraṇasuttāni

483. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 98

Nīvaraṇasuttāni

484. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 99

Nīvaraṇasuttāni

485. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 100

Nīvaraṇasuttāni

486. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 101

Nīvaraṇasuttāni

487. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 102

Nīvaraṇasuttāni

488. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 103

Nīvaraṇasuttāni

489. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 104

Nīvaraṇasuttāni

490. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 105

Nīvaraṇasuttāni

491. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 106
Nīvaraṇasuttāni

492. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 107

Nīvaraṇasuttāni

493. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 108

Nīvaraṇasuttāni

494. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 109

Nīvaraṇasuttāni

495. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 110

Nīvaraṇasuttāni

496. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 111

Nīvaraṇasuttāni

497. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 112

Nīvaraṇasuttāni

498. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 113

Upādānakkhandhasuttāni

499. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho [page 061] saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, . Imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 114

Upādānakkhandhasuttāni

500. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 115

Upādānakkhandhasuttāni

501. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 116

Upādānakkhandhasuttāni

502. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 117

Upādānakkhandhasuttāni

503. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 118

Upādānakkhandhasuttāni

504. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 119

Upādānakkhandhasuttāni

505. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 120

Upādānakkhandhasuttāni

506. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 121

Upādānakkhandhasuttāni

507. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 122

Upādānakkhandhasuttāni

508. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 123

Upādānakkhandhasuttāni

509. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 124

Upādānakkhandhasuttāni

510. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 125

Upādānakkhandhasuttāni

511. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 126

Upādānakkhandhasuttāni

512. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 127

Upādānakkhandhasuttāni

513. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 128
Upādānakkhandhasuttāni

514. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 129

Orambhāgiyasaṁyojanasuttāni

515. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 130

Orambhāgiyasaṁyojanasuttāni

516. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 131

Orambhāgiyasaṁyojanasuttāni

517. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 132

Orambhāgiyasaṁyojanasuttāni

518. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 133

Orambhāgiyasaṁyojanasuttāni

519. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 134

Orambhāgiyasaṁyojanasuttāni

520. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 135

Orambhāgiyasaṁyojanasuttāni

521. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 136

Orambhāgiyasaṁyojanasuttāni

522. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 137

Orambhāgiyasaṁyojanasuttāni

523. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 138

Orambhāgiyasaṁyojanasuttāni

524. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 139

Orambhāgiyasaṁyojanasuttāni

525. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 140

Orambhāgiyasaṁyojanasuttāni

526. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 141

Orambhāgiyasaṁyojanasuttāni

527. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 142

Orambhāgiyasaṁyojanasuttāni

528. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 143

Orambhāgiyasaṁyojanasuttāni

529. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 144

Orambhāgiyasaṁyojanasuttāni

530. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 138]

1. 16. 145

Uddhambhāgiyasaṁyojanasuttāni

531. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ [page 062] saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 146

Uddhambhāgiyasaṁyojanasuttāni

532. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 147

Uddhambhāgiyasaṁyojanasuttāni

533. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 148

Uddhambhāgiyasaṁyojanasuttāni

534. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 149

Uddhambhāgiyasaṁyojanasuttāni

535. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 150

Uddhambhāgiyasaṁyojanasuttāni

536. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 151

Uddhambhāgiyasaṁyojanasuttāni

537. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 152

Uddhambhāgiyasaṁyojanasuttāni

538. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 153

Uddhambhāgiyasaṁyojanasuttāni

539. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 154

Uddhambhāgiyasaṁyojanasuttāni

540. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 155

Uddhambhāgiyasaṁyojanasuttāni

541. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 156

Uddhambhāgiyasaṁyojanasuttāni

542. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 157

Uddhambhāgiyasaṁyojanasuttāni

543. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ sammāsaṅkappaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvācaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammākammantaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāājīvaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāvāyāmaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sammāsatiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 158

Uddhambhāgiyasaṁyojanasuttāni

544. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsaṅkappaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvācaṁ bhāveti
Rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammākammantaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāājīvaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāvāyāmaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsatiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 159

Uddhambhāgiyasaṁyojanasuttāni

545. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsaṅkappaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvācaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammākammantaṁ bhāveti, amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāājīvaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāvāyāmaṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsatiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ, sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyaṇaṁ amatapariyosānaṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 160

Uddhambhāgiyasaṁyojanasuttāni

546. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsaṅkappaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvācaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammākammantaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāājīvaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāvāyāmaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsatiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā suttantā tathā sabbesu peyyālesu soḷasa soḷasa suttantā vitthāretabbā. )

Oghavaggo soḷasamo.

Tatraddānaṁ:
Oghā yogā upādānā ganthā anusayāpi ca
Kāmaguṇa nīvaraṇā khandhā oruddhambhāgiyāti.

Maggasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:
Avijjā vaggo paṭhamo dutiyo vihāro vuccati.
Micchattavaggo tatiyo catuttho paṭipatti ca.
Aññatitthiyo pañcamo chaṭṭho suriyapeyyālo,
Ekadhammā duve gaṅgā peyyālāpi ca cattāro.
Appamādo teḷasamo balavaggo ca cuddaso,
Esanā paṇṇarasamo oghavaggo soḷasamoti.

[BJT Page 140]

2. Bojjhaṅgasaṁyuttaṁ

1. Pabbatavaggo

2. 1. 1

Himavantasuttaṁ

[page 063]

547. Sāvatthiyaṁ:
Himavantaṁ bhikkhave, pabbatarājānaṁ1 nissāya nāgā kāyaṁ vaḍḍhenti balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti. Kussubbhe otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti. Kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu.

Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu: idha bhikkhave,
Bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. [page 064] dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave bhikkhu sīlaṁ nissāya sīle
Patiṭṭhāya sattabojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesūti.
2. 1. 2

Kāyasuttaṁ

548. Sāvatthiyaṁ:
Seyyathāpi bhikkhave, ayaṁ kāyo āhāraṭṭhiko āhāraṁ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Evameva kho bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā āhāraṁ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.

Ko ca bhikkhave āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave subhanimittaṁ. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

--------------------------
1. Pabbatarājaṁ - sī 1, syā

[BJT Page 142]

Ko ca bhikkhave āhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. Atthi bhikkhave paṭighanimittaṁ. Tattha ayoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannassa vā thīnamiddhassa uppādāya, uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave arati tandi vijambhikā bhattasammado cetaso līnattaṁ. Tattha ayoniso [page 065] manasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannassa vā uddhaccakukkucca uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave cetaso avupasamo. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi bhikkhave vicikicchāṭhāniyā dhammā. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. Seyyathāpi bhikkhave, ayaṁ kāyo āhāraṭṭhitiko āhāraṁ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime pañca nīvaraṇā āhāraṭṭhitikā āhāraṁ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti.

Seyyathāpi bhikkhave, ayaṁ kāyo āhāraṭṭhitiko āhāraṁ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave satta bojjhaṅgā āhāraṭṭhitikā āhāraṁ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti. Ko ca bhikkhave āhāro anuppannassa vā satisabbojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripuriyā.

[page 066]
Ko ca bhikkhave āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yoniso manasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.

[BJT Page 144]

Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave āhārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā dhammā, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kāyapassaddhi, cittapassaddhi, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave samathanimittaṁ1 abyagganimittaṁ, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.

[page 067]
Ko ca bhikkhave āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave upekhāsambojjhaṅgaṭṭhānīyā2 dhammā tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya, uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā. Seyyathāpi bhikkhave, ayaṁ kāyo āhāraṭṭhitiko āhāraṁ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime satta bojjhaṅgā āhāraṭṭhitikā āhāraṁ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhantīti.

--------------------------
1. Samādhinimittaṁ - syā.
2. Bojjhaṅgaṭṭhāniyā - syā.

[BJT Page 146]

2. 1. 3

Sīlasuttaṁ

549. Ye te bhikkhave bhikkhu sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Dassanampahaṁ1 bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ2 vadāmi. Savanampahaṁ bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi. Upasaṅkamanampahaṁ bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi. Payirupāsanampahaṁ bhikkhave, tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi, anussatimpahaṁ bhikkhave tesaṁ bhīkkhūnaṁ bahukāraṁ vadāmi. Anupabbajjampahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahukāraṁ vadāmi. Taṁ kissa hetu: tathārūpānaṁ bhikkhave bhikkhūnaṁ dhammaṁ sutvā dvayena3 vūpakaṭṭho viharati kāyavūpakāsena ca cittavūpakāsena ca. So tathā vūpakaṭṭho viharanto taṁ dhammaṁ anussarati anuvitakketi.

Yasmiṁ samaye bhikkhave, bhikkhu yathā4 vūpakaṭṭho viharanto taṁ dhammaṁ anussarati anuvitakketi. [page 068] satisambojjhaṅgo tasmiṁ samaye tassa bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ yasmiṁ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.

Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye tassa bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ yasmiṁ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanā pāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ yasmiṁ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanā pāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṁ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ yasmiṁ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanā pāripūriṁ gacchati. Pītimanassa kāyopi passambhati cittampi passambhati,

--------------------------
1. Pāhaṁ - machasaṁ.
2. Bahupakāraṁ - syā.
3. Dvayena vūpakāsena vūpakaṭṭho - machasaṁ.
4. Tathā - machasaṁ, syā.

[BJT Page 148]

Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ yasmiṁ1 samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanā [page 069] pāripūriṁ gacchati. Passaddhakāyassa sukhaṁ hoti sukhino cittaṁ samādhiyati.

Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ yasmiṁ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanā pāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ yasmiṁ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Evaṁ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṁ bahulīkatesu satta phalā sattānisaṁsā pāṭikaṅkhā. Katame satta phalā sattānisaṁsā: diṭṭheva dhamme paṭigacca2 aññaṁ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, atha maraṇakāle aññaṁ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarāparinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarāparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā upahacca parinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ [page 070] orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā upahacca parinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā asaṅkhāraparinibbāyī hoti.

--------------------------
1. Tasmiṁ - machasaṁ, syā.
2. Paṭikacca - machasaṁ, syā.

[BJT Page 150]

No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarā parinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā upahacca parinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā asaṅkhāraparinibbāyī hoti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā sasaṅkhāraparinibbāyī hoti,

No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarāparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā upahaccaparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā sasaṅkhāraparinibbāyī hoti. Atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā uddhaṁsoto hoti akaniṭṭhagāmī. Evaṁ bhāvitesu kho bhikkhave, sattasu bojjhaṅgesu evaṁ bahulīkatesu ime satta phalā sattānisaṁsā pāṭikaṅkhāti.

2. 1. 4

Vatthasuttaṁ

550. Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi "āvuso bhikkhavo"ti. [page 071] "āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:

Sattime āvuso, bojjhaṅgā katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti, ime kho āvuso sattabojjhaṅgā. Imesaṁ1 āvuso, sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ. Tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṁ2 samayaṁ viharituṁ, tena tena bojjhaṅgena majjhantikaṁ samayaṁ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.

---------------------------
1. Imesaṁ khvāhaṁ - machasaṁ, syā.
2. Majjhaṇhīkaṁ - machasaṁ.

[BJT Page 152]

Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, seyyathāpi āvuso, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa so yaññadeva2 dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ. Tantadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya. Yaññadeva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ. Tantadeva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya. Yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ tantadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.

[page 072]

Evameva kho'haṁ āvuso, imesaṁ sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ. Tena tena bojjhaṅgena pubbaṇhasamayaṁ vimarāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṁ samayaṁ viharituṁ. Tena tena bojjhaṅgena majjhantikaṁ samayaṁ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṁ viharituṁ. Tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi. Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṁ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,

2. 1. 5

Bhikkhusuttaṁ

551. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: bojjhaṅgā bojjhaṅgāti bhante, vuccanti kittāvatā nukho bhante, bojjhaṅgāti vuccantī ? Ti. Bodhāya saṁvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu, bhikkhu3 satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

---------------------------
1. Tiṭṭhantaṁ ca naṁ - machasaṁ.
2. Pūro yaññadeva - sī 1, 2. Sīmu.
3. Idha bhikkhu satisambojajhaṅga - machasaṁ.

[BJT Page 154]

Tassime sattabojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Bodhāya saṁvattantīti kho bhikkhu, tasmā bojjhaṅgāti vuccantīti.

2. 1. 6

Kuṇḍaliyasuttaṁ

[page 073]

552. Ekaṁ samayaṁ bhagavā sākete viharati añjanavane migadāye, atha kho kuṇḍaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kuṇḍaliyo paribbājako bhagavantaṁ etadavoca: ahamasmi bho gotama, ārāmanisādī1 parisāvacaro. Tassa mayhaṁ bho gotama, pacchābhattaṁ bhuttapātarāsassa ayamācāro2 hoti: ārāmena ārāmaṁ uyyānena uyyānaṁ anucaṅkamāmi, anuvicarāmi. So tattha passāmi: "eke samaṇabrāhmaṇe itivādappamokkhānisaṁsañceva kathaṁ kathente upārambhānisaṁsañca. " Bhavaṁ pana gotamo kimānisaṁso viharatīti. Vijjāvimuttiphalānisaṁso kho kuṇḍaliya, tathāgato viharatīti. Katame pana bho gotama, dhammā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrentī ? Ti. Satta kho kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrentīti.

Katame pana bho gotama, dhammā bhāvitā bahulīkatā sattabojjhaṅge paripūrentī ? Ti. Cattāro kho kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrentīti.
Katame bho gotama, dhammā bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrentī ? Ti. Tīṇi kho kuṇḍaliya, sucaritāni bhāvitāni bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
Katame pana bho gotama, dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentī ? Ti, [page 074] indriyasaṁvaro kho kuṇḍaliya, bhāvito bahulīkato tīṇi sucaritāni paripūrentīti.

Kathaṁ bhāvito ca kuṇḍaliya, indriyasaṁvaro kathaṁ bahulīkato tīṇi sucaritāni paripūreti? Idha kuṇḍaliya, bhikkhu cakkhunā rūpaṁ disvā manāpaṁ nābhijjhati3, nābhihaṁsati4, na rāgaṁ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ5, suvimuttaṁ cakkhunā kho paneva rūpaṁ disvā amanāpaṁ na maṅku hoti, apatitthinacitto6 adīnamanaso7 abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ.

--------------------------
1. Ārāma nissayī - machasaṁ, ārāmaniyādī - syā.
2. Ayamāhāro - syā.
3. Nābhijjhāyati - syā.
4. Nābhisati - sīmu.
5. Susaṁ vihitaṁ - sī 1, 2.
6. Appatiṭṭhitacitto - machasaṁ, syā, apacittikacitto - sī 1, 2.
7. Adīnamānaso - machasaṁ, ādinnamānaso - syā.

[BJT Page 156]

Punacaparaṁ kuṇḍaliya, bhikkhu sotena saddaṁ sutvā manāpaṁ nābhijjhati, nābhihaṁsati, na rāgaṁ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ sotena kho paneva saddaṁ sutvā amanāpaṁ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Ghānena gandhaṁ ghāyitvā manāpaṁ nābhijjhati, nābhihaṁsati, na rāgaṁ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ ghānena kho paneva gandhaṁ ghāyitvā amanāpaṁ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Jivhāya rasaṁ sāyitvā manāpaṁ nābhijjhati, nābhihaṁsati, na rāgañjaneti, tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ jivhāya kho paneva rasaṁ sāyitvā amanāpaṁ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Kāyena phoṭṭhabbaṁ phusitvā manāpaṁ nābhijjhati, nābhihaṁsati, na rāgaṁ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ kāyena kho paneva phoṭṭhabbaṁ phusitvā amanāpaṁ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Manasā dhammaṁ viññāya manāpaṁ nābhijjhati, nābhihaṁsati, na rāgaṁ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ manasā kho paneva dhammaṁ viññāya amanāpaṁ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Manasā kho paneva dhammaṁ viññāya amanāpaṁ na maṅku hoti. Apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ yato kho kuṇḍaliya, bhikkhuno cakkhunā rūpaṁ disvā manāpāmanāpesu rūpesu ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Sotena saddaṁ sutvā manāpāmanāpesu saddesu ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Ghānena gandhaṁ ghāyitvā manāpāmanāpesu gandhesu ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Jivhāya rasaṁ sāyitvā manāpāmanāpesu rasesu ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Kāyena phoṭṭhabbaṁ phusitvā manāpāmanāpesu phoṭṭhabbesu ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, suvimuttaṁ. Manasā dhammaṁ viññāya manāpāmanāpesu dhammesu ṭhito ca kāyo hoti, ṭhitaṁ cittaṁ, ajjhattaṁ susaṇṭhitaṁ, [page 075] suvimuttaṁ. Evaṁ bhāvito kho kuṇḍaliya, indriyasaṁvaro evaṁ bahulīkato tīṇi sucaritāni paripūretīti.

Kathaṁ bhāvitāni ca kuṇḍaliya, tīṇi sucaritāni kathaṁ bahulīkatāni cattāro satipaṭṭhāne paripūrenti? Idha kuṇḍaliya, bhikkhu kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti. Manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Evaṁ bhāvitāni kho kuṇḍaliya, tīṇi sucaritāni evaṁ bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.

Kathaṁ bhāvitā ca kuṇḍaliya, cattāro satipaṭṭhānā kathaṁ bahulīkatā satta bojjhaṅge paripūrenti? Idha kuṇḍaliya, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ bhāvitā kho kuṇḍaliya, cattāro satipaṭṭhānā evaṁ bahulīkatā satta bojjhaṅge paripūrentīti.

Kathaṁ bhāvitā ca kho kuṇḍaliya, satta bojjhaṅgā kathaṁ bahulīkatā vijajāvimuttiṁ paripūrenti? Idha kuṇḍaliya, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho kuṇḍaliya, satta bojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrentīti. Evaṁ vutte kuṇḍaliyo paribbājako bhagavantaṁ etadavoca: "abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata"nti.

[BJT Page 158]

2. 1. 7

Kūṭāgārasuttaṁ

553. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaninnā kūṭapoṇā kūṭapabbhārā, evameva kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [page 076] kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave bhikkhu1 satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 1. 8

Upavānasuttaṁ

554. Ekaṁ samayaṁ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṁ viharanti ghositārāme. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā upavāno tenupasaṅkami. Upasaṅkamitvā āyasmatā upavānena saddhiṁ sammodi. Sammedanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ upavānaṁ etadavoca: "jāneyya nu kho āvuso upavāna bhikkhu paccattaṁ yoniso manasikārā2 evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī"ti.

Jāneyya kho āvuso sāriputta bhikkhu paccattaṁ yoniso manasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantīti. Satisambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā manasikaromi. No ca līnanti" dhammavicayasambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā manasikaromi. No ca līnanti" viriyasambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā manasikaromi. No ca līnanti" pītisambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā manasikaromi. No ca līnanti" passaddhisambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā manasikaromi. No ca līnanti" samādhisambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā manasikaromi. No ca līnanti" upekhāsambojjhaṅgaṁ kho āvuso bhikkhu ārabhamāno pajānāti [page 077] "cittaṁ ca me suvimuttaṁ thīnamiddhaṁ ca me susamūhataṁ. Uddhacca kukkuccañca me suppaṭivinītaṁ. Āraddhaṁ ca me viriyaṁ aṭṭhikatvā3 manasikaromi. No ca līnanti" evaṁ kho āvuso sāriputta bhikkhu jāneyya paccattaṁ yoniso manasikārā susamāraddhā me satta bojjhaṅgā phāsu vihārāya saṁvattantīti.

--------------------------
1. Evaṁ kho bhikkhu - sīmu, syā.
2. Manasikāro - sī 1, 2.
3. Aṭṭhi katvā - machasaṁ.

[BJT Page 160]

2. 1. 9

Uppādasuttaṁ

555. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

2. 1. 10

Dutiya uppādasuttaṁ

556. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.

Pabbatavaggo paṭhamo.

Tatraddānaṁ:
Himavantaṁ kāyo sīlaṁ vatthaṁ bhikkhu ca kuṇḍalī
Kūṭāgāramupavānaṁ uppāde apare duveti.

[BJT Page 162]

2. Gilānavaggo

2. 2. 1

Pāṇasuttaṁ

[page 078]

557. Seyyathāpi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti kālena gamanaṁ kālena ṭhānaṁ kālena nisajjaṁ kālena seyyaṁ, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete cattāro iriyāpathe kappenti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 2. 2

Suriyasuttaṁ

558. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave bhikkhuno sattannaṁ bojjhaṅgānaṁ uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, [page 079] bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 2. 3

Dutiyasuriyasuttaṁ

559. Suriyassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave bhikkhuno sattannaṁ bojjhaṅgānaṁ uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ yonisomanasikāro. Yonisomanikārasampannassasetaṁ bhikkhave, bhikkhano pāṭikaṅkhaṁ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasasampanno satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

[BJT Page 164]

2. 2. 4

Gilānasuttaṁ

560. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṁ paṭisallanā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahākassapaṁ etadavoca: "kacci te kassapa, khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamo?Ti [page 080] na me bhante, khamanīyaṁ. Na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo"ti.
"Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbāṇaya saṁvattanti. Katame satta: satisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Dhammavicayasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Viriyasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Pītisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Passaddhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Samādhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Upekhāsambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Ime kho kassapa, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantīti. Taggha bhagava, 2 bojjhaṅgā, taggha sugata, bojjhaṅgāti.

Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṁ abhinandi. Vuṭṭhāhi3 cāyasmā mahākassapo tamhā ābādhā. Tathā pahīno ca āyasmato mahākassapassa so ābādho ahosīti.

--------------------------
1. Pippali - machasaṁ,
2. Bhagavā - machasaṁ, syā,
3. Vuṭṭhahi - machasaṁ, syā.

[BJT Page 166]

2. 2. 5

Dutiya gilānasuttaṁ

561. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṁ paṭisallanā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca: "kacci te moggallāna, khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamo?Ti na me bhante, khamanīyaṁ. Na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo"ti.
"Sattime moggallāna bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti. Katame satta: satisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Dhammavicayasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Viriyasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Pītisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Passaddhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Samādhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Upekhāsambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Ime kho moggallāna, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantīti.

Taggha bhagava, bojjhaṅgā, taggha sugata, bojjhaṅgāti.

"Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṁ abhinandi. Vuṭṭhāhi cāyasmā mahāmoggallāno tamhā ābādhā. Tathā pahīno cāyasmato mahāmoggallānassa so ābādho ahosīti.

2. 2. 6

Tatiya gilānasuttaṁ

561. Evaṁ me sutaṁ. [page 081] ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahācundaṁ bhagavā etadavoca:

[BJT Page 168]

Paṭibhantu taṁ cunda, bojjhaṅgāti. Sattime bhante bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti. Katame satta: satisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Dhammavicayasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Viriyasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Pītisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Passaddhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Samādhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Upekhāsambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṁvattati. Ime kho bhante, satta bojjhaṅgā bhagavatā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantīti.

Taggha cunda, bojjhaṅgā, taggha cunda, bojjhaṅgāti.

Idamavocāyasmā mahācundo, samanuñño satthā ahosi. Vuṭṭhāhi ca bhagavā tamhā ābādhā. Tathā pahīno ca bhagavato so ābādho ahosīti.

2. 2. 7

Apārasuttaṁ

563. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraṁ gamanāya saṁvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, sattabojjhaṅgā bhāvitā bahulīkatā apārā pāraṁ gamanāya saṁvattantīti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā.

[page 082]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṁ itarā pajā tīramevānudhāvatī.

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṁ suduttaraṁ.

3. Kaṇhaṁ dhammaṁ vippahāya sukkaṁ bhāvetha paṇḍito,
Okā anokaṁ āgamma1 viveke yattha dūramaṁ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṁ cittaklesehi paṇḍito.

5. Yesaṁ sambodhiaṅgesu2 sammā cittaṁ subhāvitaṁ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutimanto te loke parinibbutāti.

-------------------------
1. Anokāmāgama - machasaṁ, syā,
2. Sambodhiyaṅgesu - machasaṁ, syā,

[BJT Page 170]

2. 2. 8

Āraddhasuttaṁ

564. Yesaṁ kesañci bhikkhave, satta bojjhaṅgā viraddhā viraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, satta bojjhaṅgā āraddhā āraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Yesaṁ kesañci bhikkhave, ime sattabojjhaṅgā viraddhā. Viraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, ime satta bojjhaṅgā āraddhā, āraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmīti.

2. 2. 9

Ariyasuttaṁ

565. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ariyā nīyyānikā nīyanti takkarassa sammā dukkhakkhayāya. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ariyā niyyānikā nīyanti takkarassa sammā dukkhakkhayāyāti.

2. 2. 10

Nibbidāsuttaṁ

566. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇaya saṁvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattantīti.

[page 083]

Gilānavaggo dutiyo.

Tatraddānaṁ:
Pāṇo dve suriyūpame gilānā apare tayo,
Apāramāraddhoti ca ariyo nibbidāya cāti.

[BJT Page 172]

3. Udāyīvaggo

2. 3. 1

Bodhāyasuttaṁ

567. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "bojjhaṅgā bojjhaṅgāti" bhante, vuccanti kittāvatā nu kho bhante, bojjhaṅgāti vuccantīti. Bodhāya1 saṁvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu2 bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Bodhāya saṁvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccantīti.

2. 3. 2

Desanāsuttaṁ

568. Sattime3 bhikkhave, bojjhaṅge desissāmi, taṁ suṇātha. Katame ca bhikkhave, sattabojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgāti.

2. 3. 3

Ṭhānasuttaṁ

[page 084]

569. Kāmarāgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati. Byāpādaṭṭhāniyānaṁ bhikkhave, manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati. Thīnamiddhaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikārabahulīkārā anuppannañceva thīnamiddhaṁ uppajjati, uppannañca thīnamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati. Uddhaccakukkuccaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati. Vicikicacchāṭhāniyānaṁ bhikkhave, dhammānaṁ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati.

--------------------------
1. Sambodhāya - syā,
2. Idha bhikkhave bhikkhu - sī, 1, 2, syā,
3. Satta vo bhikkhave - machasaṁ, syā.

[BJT Page 174]

Satisambojjhaṅgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Dhammavicayasambojjhaṅgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṁ gacchati. Viriyasambojjhaṅgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṁ gacchati. Pītisambojjhaṅgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Passaddhisambojjhaṅgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Samādhisambojjhaṅgaṭṭhāniyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Upekhāsambojjhaṅgaṭṭhānīyānaṁ bhikkhave, dhammānaṁ manasikāra bahulīkārā anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṁ gacchatīti.

2. 3. 4

Yonisosuttaṁ

570. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati. Uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati [page 085] anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṁvattati. Anuppannañceva thīnamiddhaṁ uppajjati uppannañca thīnamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati. Anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañceva uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati. Anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati. Anuppanno ca satisambojjhaṅgo nūppajjati, uppanno ca satisambojjhaṅgo nirujjhati. Anuppanno ca dhammavicayasambojjhaṅgo nūppajjati, uppanno ca dhammavicayasambojjhaṅgo nirujjhati. Anuppanno ca viriyasambojjhaṅgo nūppajjati, uppanno ca viriyasambojjhaṅgo nirujjhati. Anuppanno ca pītisambojjhaṅgo nūppajjati, uppanno ca pītisambojjhaṅgo nirujjhati. Anuppanno ca passaddhisambojjhaṅgo nūppajjati, uppanno ca passaddhisambojjhaṅgo nirujjhati. Anuppanno ca samādhisambojjhaṅgo nūppajjati, uppanno ca samādhisambojjhaṅgo nirujjhati. Anuppanno ca upekhāsambojjhaṅgo nūppajjati, uppanno ca upekhāsambojjhaṅgo nirujjhati.

Yoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando nūppajjati uppanno ca kāmacchando pahīyati. Anuppanno ceva vyāpādo nūppajjati, uppanno ca vyāpādo pahīyati. Anuppannañceva thīnamiddhaṁ nūppajjati, uppannañca thīnamiddhaṁ pahīyati. Anuppannañceva uddhaccakukkuccaṁ nūppajjati, uppannañca uddhaccakukkuccaṁ pahīyati. Anuppannā ceva vicikicchā nūppajjati, uppannā ca vicikicchā pahīyati. Anuppanno ca satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ca dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ca viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ca pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ca passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ca samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ca upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṁ gacchatīti.

2. 3. 5

Aparihāniyasuttaṁ

571. Satta vo bhikkhave, aparihāniye dhamme desissāmi, taṁ suṇātha. [page 086] katame ca bhikkhave, satta aparihāniyā dhammā: yadidaṁ satta bojjhaṅgā. Katame satta satisambojjhago dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo ime kho bhikkhave, satta aparihāniyā dhammāti.

[BJT Page 176]

2. 3. 6

Khayasuttaṁ

572. Yo bhikkhave, maggo yā paṭipadā taṇhakkhayāya saṁvattati1, taṁ maggaṁ taṁ paṭipadaṁ bhāvetha. Katamo ca bhikkhave, maggo katamā ca paṭipadā taṇhakkhayāya saṁvattati: yadidaṁ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṁ vutte āyasmā udāyi bhagavantaṁ etadavoca: kathaṁ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṁ bahulīkatā taṇhakkhayāya saṁvattantīti.

Idhūdāyi, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ2 mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa satisambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā pahīyati. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa dhammavicayasambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā pahīyati. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa viriyasambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā pahīyati. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa pītisambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā pahīyati. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa passaddhisambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā pahīyati. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa samādhisambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā pahīyati. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Tassa upekkhāsambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. Taṇhā [page 087] pahīyati. Taṇhāya pahānā kammaṁ pahīyati. Kammassa pahānā dukkhaṁ pahīyati. Iti kho udāyi, taṇhakkhayā kammakkhayo. Kammakkhayā dukkhakkhayoti.

2. 3. 7

Nirodhasuttaṁ

573. Yo bhikkhave, maggo yā paṭipadā taṇhānirodhāya saṁvattati, taṁ maggaṁ taṁ paṭipadaṁ bhāvetha. Katamo ca bhikkhave, maggo katamā paṭipadā taṇhānirodhāya saṁvattati: yadidaṁ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṁ bhāvitā ca bhikkhave satta bojjhaṅgā kathaṁ bahulīkatā taṇhānirodhāya saṁvattanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā taṇhānirodhāya saṁvattatīti.

--------------------------
1. Saṁvattanti - sī, 1, 2.
2. Vepullaṁ - sī 1, 2.
3. Pahānāya - sī 1, 2.

[BJT Page 178]

2. 3. 8

Nibbedhasuttaṁ

574. Nibbedhabhāgiyaṁ vo bhikkhave, maggaṁ desissāmi. Taṁ suṇātha. Katamo ca bhikkhave, nibbedhabhāgiyo maggo yadidaṁ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṁ vutte āyasmā udāyī bhagavantaṁ etadavoca: kathaṁ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṁ bahulīkatā nibbedhāya saṁvattantīti.

Idhudāyi bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ [page 088] appamāṇaṁ abyāpajjhaṁ. So satisambojjhaṅgaṁ bhāvitena1 cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. So dhammavicayasambojjhaṅgaṁ bhāvitena cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. So viriyasambojjhaṅgaṁ bhāvitena cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. So pītisambojjhaṅgaṁ bhāvitena cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. So passaddhitisambojjhaṅgaṁ bhāvitena cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. So samādhisambojjhaṅgaṁ bhāvitena cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjhaṁ. So upekhāsambojjhaṅgaṁ bhāvitena cittena anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati, padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāleti. Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāleti. Evaṁ bhāvitā kho udāyi, satta bojjhaṅgā evaṁ bahulīkatā nibbedhāya saṁvattantīti.

2. 3. 9

Ekadhammasuttaṁ

575. Nāhaṁ bhikkhave, aññaṁ ekadhammampi samanupassāmi ye3 evaṁ bhāvitā bahulīkatā4 saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvattanti5. Yathayidaṁ bhikkhave, satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṁ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṁ bahulīkatā saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvattanti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā saṁyojaniyānaṁ dhammānaṁ pahānāya saṁvattanti. [page 089] katame ca bhikkhave, saṁyojaniyā dhammā: cakkhuṁ bhikkhave, saṁyojaniyo dhammo. Etthete uppajjati saṁyojanavinibaddhā ajjhosānā. Sotaṁ saṁyojaniyo dhammo. Etthete uppajjati saṁyojanavinibaddhā ajjhosānā. Ghānaṁ saṁyojaniyo dhammo. Etthete uppajjati saṁyojanavinibaddhā ajjhosānā. Jivhā saṁyojaniyo dhammo. Etthete uppajjati saṁyojanavinibaddhā ajjhosānā. Kāyo saṁyojaniyo dhammo. Etthete uppajjati saṁyojanavinibaddhā ajjhosānā. Mano saṁyojaniyo dhammo. Etthete uppajjati saṁyojanavinibaddhā ajjhosānā. Ime vuccanti bhikkhave, saṁyojaniyā dhammāti.

--------------------------
1. Satisambojjhaṅgahāvitena - syā.
2. Nibbānāya sī 1. 2.
3. Yo - machasaṁ, syā.
4. Bhāvito bahulīkato - machasaṁ, syā.
5. Saṁvattati - machasaṁ, syā.

[BJT Page 180]

2. 3. 10

Udayīsuttaṁ

576. Ekaṁ samayaṁ bhagavā sumhesu viharati setakaṁ1 nāma sumhānaṁ nigamo. Atha kho āyasmā udāyī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā udāyī bhagavantaṁ etadavoca: acchariyaṁ bhante, abbhutaṁ bhante, yāva bahukataṁ ca2 me bhante, bhagavati pemaṁ ca gāravo ca hiri ca ottappañca. Ahaṁ hi bhante, pubbe agārikabhūto samāno abahukato ahosiṁ dhammena. Abahukato saṅghena. So khvāhaṁ bhante, bhagavati pemaṁ ca gāravaṁ ca hiriṁ3 ca ottapañca sampassamāno agārasmā anagāriyaṁ pabbajiṁ4. Tassa me bhagavā dhammaṁ desesi: "iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthagamo, iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.

So khvāhaṁ bhante, suññāgāragato imesu pañcasu upādānakkhandhesu5 ukkujjāvakujjaṁ samparivattento idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhasamudayoti [page 090] yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ abbhaññāsiṁ. Dhammo ca me bhante, abhisamito6, maggo ca paṭiladdho7, yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi.
Satisambojjhaṅgo kho me bhante, paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Dhammavicayasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Viriyasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Pītisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Passaddhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Samādhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Upekhāsambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmi. Ayaṁ kho me bhante, maggo paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati. Yathāhaṁ "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissāmīti.

-------------------------
1. Sedakaṁ - sī 1, 2.
2. Bahukārāpi - syā.
3. Gāravo ca hiri ca - sī 1, 2.
4. Pabbajito - machasaṁ, sīmu.
5. Imesaṁ pañcupādānakkhandhānaṁ - machasaṁ, syā.
6. Abhisameto - sī 1, 2. Syā.
7. Maggo ca me paṭiladdho - machasaṁ, syā.

[BJT Page 182]

Sādhu sādhu udāyi, eso hi te udāyi, maggo paṭiladdho, yo te bhāvito bahulīkato tathā tathā viharantaṁ tathattāya upanessati yathā tvaṁ "khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānissasīti.

Udāyīvaggo tatiyo.

Tatraddānaṁ:
Bodhāya desanā ṭhānā yoniso' parihāniyā,
Khayo nirodho nibbedho ekadhammo udāyī cāti.

[BJT Page 184]

4. Nivaraṇavaggo

2. 4. 1

Kusalasuttaṁ

[page 091]

577. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

2. 4. 2

Dutiyakusalasuttaṁ

578. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro tesaṁ dhammānaṁ aggamakkhāyati. Yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

[BJT Page 186]

2. 4. 3

Kilesasuttaṁ

[page 092]

579. Pañcime bhikkhave, jātarūpassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti, na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Katame pañca: ayo bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Lohaṁ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Tipu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Sīsaṁ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Sajjhu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya. Ime kho bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.

Evameva kho bhikkhave, pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāya. Katame pañca: kāmacchando bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāya. Vyāpādo bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāya. Thīnamiddhaṁ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāya. Uddhaccakukkuccaṁ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāya. Vicikicchā bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāya.
[page 093] ime kho bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti, na ca kammaniyaṁ, na ca pabhassaraṁ, pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṁ khayāyāti.

[BJT Page 188]

2. 4. 4

Anāvaraṇasuttaṁ

580. Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti. Katame satta: satisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati. Dhammavicayasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati. Viriyasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati pītisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati. Passaddhitisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati. Samādhisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati. Upekhāsambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṁvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttikiriyāya saṁvattantīti.
2. 4. 5

Yonisosuttaṁ

581. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati. Anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṁvattati. Anuppannañceva thīnamiddhaṁ uppajjati, uppannañca thīnamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati. Anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati. Anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati.

[page 094]
Yoniso ca bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṁ gacchati. Anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṁ gacchatīti.

2. 4. 6

Buddhisuttaṁ

582. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṁvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṁvattantīti.

[BJT Page 190]

2. 4. 7

Āvaraṇasuttaṁ

583. Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Thīnamiddhaṁ bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso upakkilesaṁ paññāya dubbalīkaraṇaṁ. Uddhaccakukkuccaṁ [page 095] bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso upakkilesaṁ paññāya dubbalīkaraṇaṁ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā, ime kho bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇāti.

2. 4. 8

Anīvaraṇasuttaṁ

584. Yasmiṁ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇāti. Pañcassa nīvaraṇā tasmiṁ samaye na honti. Satta bojjhaṅgā tasmiṁ samaye bhāvanāpāripūriṁ gacchanti. Katamassa pañcanīvaraṇā tasmiṁ samaye na honati: kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti. Vyāpādanīvaraṇaṁ tasmiṁ samaye na hoti. Thīnamiddhanīvaraṇaṁ tasmiṁ samaye na hoti. Uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti. Vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti. Imassa pañcanīvaraṇā tasmiṁ samaye na honti.

Katame satta bojjhaṅgā tasmiṁ samaye bhāvanāpāripūriṁ gacchanti: satisambojjhaṅgo tasmiṁ samaye bhāvanāpāripūriṁ gacchati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhāvanā pāripūriṁ gacchati. Viriyasambojjhaṅgo tasmiṁ samaye bhāvanāpāripūriṁ gacchati. Pītisambojjhaṅgo tasmiṁ samaye bhāvanāpāripūriṁ gacchati. Passaddhisambojjhaṅgo tasmiṁ samaye bhāvanāpāripūriṁ gacchati. Samādhisambojjhaṅgo tasmiṁ samaye bhāvanāpāripūriṁ gacchati. Upekhāsambojjhaṅgo tasmiṁ samaye bhāvanāpāripūriṁ gacchati. [page 096] yasmiṁ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇāti. Imassa pañcanīvaraṇā tasmiṁ samaye na honti. Ime sattabojjhaṅgā tasmiṁ samaye bhāvanāpāripūriṁ gacchantīti.

[BJT Page 192]

2. 4. 9

Mahārukkhasuttaṁ

585. Santi1 bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṁ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Katame ca bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṁ ajjhāruhā yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti, seyyathīdaṁ: assattho nigrodho pilakkho udumbaro kacchako kapitthano. Ime kho bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṁ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti2.

Evameva kho bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṁ pabbajito hoti, so tādisakehi vā kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.

Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo, thīnamiddhaṁ bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso ajjhāruhaṁ paññāya dubbalīkaraṇaṁ. Uddhaccakukkuccaṁ bhikkhave, āvaraṇaṁ nīvaraṇaṁ cetaso ajjhāruhaṁ paññāya dubbalīkaraṇaṁ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho [page 097] bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti. Katame satta: satisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati.
Dhammavicayasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Viriyasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Pītisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Passaddhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Samādhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Upekhāsambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā. Bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattantīti.

-------------------------
1. Sattime - sī 2.
2. Honti - sī 2.

[BJT Page 194]

2. 4. 10

Nīvaraṇasuttaṁ

586. Pañcime bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhiyā vighātapakkhiyā anibbānasaṁvattanikā. Katame pañca: kāmacchandanīvaraṇaṁ bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhiyaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ. Vyāpādanīvaraṇaṁ bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhiyaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ. Thīnamiddhanīvaraṇaṁ bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhiyaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ. Uddhaccakukkuccanīvaraṇaṁ bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhiyaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ. Vicikicchānīvaraṇaṁ bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhiyaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ. Ime kho bhikkhave, pañcanīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññanirodhiyā vighātapakkhiyā anibbānasaṁvattanikā.

Sattime bhikkhave, bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṁvattanikā. Katame satta: satisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko dhammavicayasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko viriyasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko pītisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko passaddhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko samādhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko upekhāsambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṁvattaniko. Ime kho [page 098] bhikkhave, sattabojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṁvattatikāti.

Nīvaraṇavaggo catuttho.

Tatraddānaṁ:
Dve kusalā kileso ca anāvaraṇañca yoniso,
Budhyāvaraṇānīvaraṇā mahārukkhanīvaraṇāti.

[BJT Page 196]

5. Cakkavattivaggo

2. 5. 1

Vidhāsuttaṁ

587. Yehi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṁsu. Sabbe te sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkattatā. Yehi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti sabbe te sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkattatā. Katamesaṁ sattannaṁ1: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Yehi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṁsu, sabbe te imesaṁ sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti, sabbe te imesaṁ sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te imesaṁ ca sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkatattāti.

2. 5. 2

Cakkavattisuttaṁ

[page 099]

588. Rañño bhikkhave, cakkavattissa pātubhāvā sattannaṁ ratanānaṁ pātubhāvo hoti. Katamesaṁ sattannaṁ: cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa pātubhāvo hoti, maṇiratanassa pātubhāvo hoti, itthiratanassa pātubhāvo hoti, gahapatiratanassa pātubhāvo hoti, parināyakaratanassa pātubhāvo hoti. Rañño bhikkhave, cakkavattissa pātubhāvā imesaṁ sattannaṁ ratanānaṁ pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaṁ bojjhaṅgaratanānaṁ pātubhāvo hoti. Katamesaṁ sattannaṁ2: satisambojjhaṅgaratanassa3 pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekhāsambojjhaṅgaratanassa4 pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaṁ sattannaṁ bojjhaṅgaratanānaṁ pātubhāvo hotīti.

2. 5. 3

Mārasuttaṁ

589. Mārasenappamaddanaṁ vo bhikkhave, maggaṁ desissāmi. Taṁ suṇātha. Katamo ca bhikkhave, mārasenappamaddano maggo yadidaṁ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ayaṁ kho bhikkhave, mārasenappamaddano maggoti.

--------------------------
1. Sattannaṁ bojjhaṅgānaṁ - machasaṁ, syā.
2. Sattannaṁ bojjhaṅgaratanānaṁ - syā.
3. Satisambojjhaṅgassa ratanassa - machasaṁ.
4. Upekhāsambojjhaṅgassa ratanassa - machasaṁ.

[BJT Page 198]
2. 5. 4
Duppaññasuttaṁ

590. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "duppañño eḷamūgo duppañño eḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "duppañño eḷamūgoti vuccatī"ti? Sattannaṁ kho bhikkhu, bojjhaṅgānaṁ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccati. Katamesaṁ [page 100] sattannaṁ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṁ kho bhikkhu, sattannaṁ bojjhaṅgānaṁ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccatīti.

2. 5. 5

Paññavasuttaṁ

591. "Paññavā aneḷamūgo paññavā aneḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "paññavā aneḷamūgo"ti vuccatīti? Sattannaṁ kho bhikkhu, bojjhaṅgānaṁ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccati. Katamesaṁ sattannaṁ satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṁ kho bhikkhu sattannaṁ bojjhaṅgānaṁ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccatīti.

2. 5. 6

Daḷiddasuttaṁ

592. "Daḷiddo daḷiddoti bhante, vuccati, kittāvatā nu kho bhante, daḷiddo"ti vuccatīti? Sattannaṁ kho bhikkhu, bojjhaṅgānaṁ abhāvitattā abahulīkatattā daḷiddoti vuccati. Katamesaṁ sattannaṁ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṁ kho bhikkhu, sattannaṁ bojjhaṅgānaṁ abhāvitattā abahulīkatattā daḷiddoti vuccatīti.

2. 5. 7

Adaḷiddasuttaṁ

593. "Adaḷiddo adaḷiddo"ti bhante, vuccati, kittāvatā nu kho bhante, "adaḷiddo"ti vuccatī"ti? Sattannaṁ kho bhikkhu, bojjhaṅgānaṁ bhāvittatā bahulīkatattā "adaḷiddo"ti vuccati. Katamesaṁ sattannaṁ? Satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṁ kho bhikkhu, sattannaṁ bojjhaṅgānaṁ abhāvitattā abahulīkatattā adaḷiddoti vuccatīti.

[BJT Page 200]

2. 5. 8

Ādiccasuttaṁ

[page 101]

594. Ādiccassa bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave, bhikkhuno sattannaṁ bojjhaṅgānaṁ uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 5. 9

Aṅgasuttaṁ

595. Ajjhattikaṁ bhikkhave, aṅganti karitvā nāññaṁ ekaṅgampi samanupassāmi sattannaṁ bojjhaṅgānaṁ uppādāya yathayidaṁ bhikkhave, yonisomanasikāro. Yonisomanasikārasampannassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

2. 5. 10

Dutiya aṅgasuttaṁ

[page 102]

596. Bāhiraṁ bhikkhave, aṅganti karitvā nāññaṁ ekaṅgampi samanupassāmi sattannaṁ bojjhaṅgānaṁ uppādāya yathayidaṁ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

Cakkavattivaggo pañcamo.

Tatraddānaṁ:
Vidhā cakkavattimāne duppañño paññavena ca
Daḷiddo adaḷiddo ca ādiccaṅgehi tedasā ti.

[BJT Page 202]

6. Bojjhaṅgavaggo

2. 6. 1

Āhārasuttaṁ

597. Pañcannaṁ ca vo bhikkhave, nīvaraṇānaṁ sattannaṁ ca bojjhaṅgānaṁ āhāraṁ ca anāhāraṁ ca desissāmi. Taṁ suṇātha. Ko ca bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya [page 103] vepullāya: atthi bhikkhave, subhanimittaṁ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, paṭighanimittaṁ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya: atthi bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṁ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso avupasamo. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā [page 104] dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 204]

Ko ca bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, 1 cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā.

[page 105]
Ko ca bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, samathanimittaṁ3 abyagganimittaṁ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā.

-------------------------
1. Kāyappassaddhi - machasaṁ, syā.
2. Cittappassaddhi - machasaṁ, syā.
3. Samādhinimittaṁ - sī 1, 2, syā.

[BJT Page 206]

Ko ca bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya: atthi bhikkhave, asubhanimittaṁ, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, mettācetovimutti. Tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhāvanāpāripūriyā atthi bhikkhave, ārambhadhātu nikkhammadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā thīnamiddhassa [page 106] uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso vūpasamo. Tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā vicikicchāya uppādāya, uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā satisambojjhaṅagassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 208]

Ko ca bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa [page 107] bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, cittapassaddhi, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā atthi bhikkhave, samathanimittaṁ abyagganimittaṁ, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 210]

2. 6. 2

Pariyāyasuttaṁ

[page 108]
298. Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ, yannūna mayaṁ yena aññatitthiyānaṁ paribabājakānaṁ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṁ: "samaṇo āvuso gotamo sāvakānaṁ evaṁ dhammaṁ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇo pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṁ bhāvethā"ti. Mayampi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṁ bhāvethā"ti. Idha no āvuso ko viseso, ko adhippāyo1, kiṁ nānākaraṇaṁ, samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsaninti"

Atha kho te bhikkhū tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁsu, nappaṭikkosiṁsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṁsu, "bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhantaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. [page 109] ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "idha mayaṁ bhante pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisimha, tesaṁ no bhante, amhākaṁ etadahosi: "atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ. Yannūna mayaṁ yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā"ti.

Atha kho mayaṁ bhante, yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodimha. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdimha. Ekamantaṁ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuṁ: "samaṇo āvuso gotamo sāvakānaṁ evaṁ dhammaṁ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṁ bhāvethā"ti.

--------------------------
1. Adhippāyaso - machasaṁ, syā.

[BJT Page 212]

Mayampi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema: "etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge yathābhūtaṁ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsaninti. Atha kho mayaṁ bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā"ti.

Evaṁ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā. Atthi panāvuso pariyāyo yaṁ pariyāyaṁ āgamma pañcanīvaraṇā dasa honti. Sattabojjhaṅgā catuddasāti? Evaṁ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti1. Uttariñca vighātaṁ āpajjissanti. Taṁ kissa hetu: yathā taṁ bhikkhave, avisayasmiṁ. Nāhaṁ taṁ bhikkhave, passāmi2 sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

[page 110]
Katamo ca bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma pañcanīvaraṇā dasa honti: yadapi bhikkhave, ajjhattaṁ kāmacchando tadapi nīvaraṇaṁ. Yadapi bahiddhā kāmacchando tadapi nīvaraṇaṁ. Kāmacchanda nīvaraṇanti itihidaṁ uddesaṁ gacchati. 3 Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, ajjhattaṁ byāpādo tadapi nīvaraṇaṁ. Yadapi bahiddhā byāpādo tadapi nīvaraṇaṁ. Byāpādanīvaraṇanti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, thīnaṁ tadapi nīvaraṇaṁ. Yadapi middhaṁ tadapi nīvaraṇāṁ. Thīnamiddhanīvaraṇanti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, uddhaccaṁ tadapi nīvaraṇaṁ. Yadapi kukkuccaṁ tadapi nīvaraṇaṁ. Uddhaccakukkuccanīvaraṇanti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

-------------------------
1. Samupāyissanti - sī 2
2. Pasasissāmi - sī 1.
3. Āgacchati - syā.

[BJT Page 214]

Yadapi bhikkhave, ajjhattaṁ dhammesu vicikicchā tadapi nīvaraṇaṁ. Yadapi bahiddhā dhammesu vicikicchā tadapi nīvaraṇaṁ. Vicikicchā nīvaraṇanti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti. Ayaṁ kho bhikkhave, parāyāyo yaṁ pariyāyaṁ āgamma pañcanīvaraṇā dasa honti.

Katamo ca bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma satta bojjhaṅgā catuddasa honti: yadapi bhikkhave, ajjhattaṁ dhammesu1 sati tadapi satisambojjhaṅgo. Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo. Satisambojjhagoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

[page 111]
Yadapi bhikkhave, ajjhattaṁ dhammesu1 paññāya pavicinati pavicarati2 parivīmaṁsamāpajjati tadapi dhammavicayasambojjhaṅgo. Yadapi bahiddhā dhammesu paññāya pavicanati pavicarati2 parivīmaṁsamāpajjati tadapi dhammavicayasambojjhaṅgo. Dhammavicayasambojjhagoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, kāyikaṁ viriyaṁ tadapi viriyasambojjhaṅgo. Yadapi cetasikaṁ viriyaṁ tadapi viriyasambojjhaṅgā. Viriyasambojjhaṅgoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, savitakkasavicārā pīti tadapi pītisambojjhaṅgo. Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo. Pītisambojjhaṅgoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, kāyapassaddhi tadapi passaddhisambojjhaṅgo. Yadapi cittapassaddhi, tadapi passaddhisambojjhaṅgo. Passaddhisambojjhaṅgoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, savitakko savicāro samādhi tadapi samādhisambojjhaṅgo. Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgā. Samādhisambojjhaṅgoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.

Yadapi bhikkhave, ajjhattaṁ dhammesu upekhā tadapi upekhāsambojjhaṅgo. Yadapi bahiddhā dhammesu upekhā tadapi upekhāsambojjhaṅgo. Upekhāsambojjhagoti itihidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti. Ayaṁ kho bhikkhave, pariyāyo yaṁ pariyāya āgamma sattabojjhaṅgā catuddasāti.

--------------------------
1. Ajjhattikadhammesu - sīmu.
2. Pavicitipavicarīti - sī 1, 2.

[BJT Page 216]

2. 6. 3

Aggisuttaṁ

[page 112]
599. Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ, yannūna mayaṁ yena aññatitthiyānaṁ paribabājakānaṁ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṁ: "samaṇo āvuso gotamo sāvakānaṁ evaṁ dhammaṁ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṁ bhāvethā"ti. Mayampi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṁ bhāvethā"ti. Idha no āvuso ko viseso, ko adhippāyo, kiṁ nānākaraṇaṁ, samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsaninti"

Atha kho te bhikkhū tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁsu, nappaṭikkosiṁsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṁsu, "bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhantaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "idha mayaṁ bhante pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisimha, tesaṁ no bhante, amhākaṁ etadahosi: "atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ. Yannūna mayaṁ yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā"ti.

Atha kho mayaṁ bhante, yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodimha. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdimha. Ekamantaṁ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuṁ: "samaṇo āvuso gotamo sāvakānaṁ evaṁ dhammaṁ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṁ bhāvethā"ti.
Mayampi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema: "etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge yathābhūtaṁ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsaninti. Atha kho mayaṁ bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā"ti.

Evaṁ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "yasmiṁ āvuso, samaye līnaṁ cittaṁ hoti, katamesaṁ tasmiṁ samaye bojjhaṅgānaṁ akālo bhāvanāya, katamesaṁ tasmiṁ samaye bojjhaṅgānaṁ kālo bhāvanāya: yasmiṁ panāvuso samaye uddhataṁ cittaṁ hoti, katamesaṁ tasmiṁ samaye bojjhaṅgānaṁ akālo bhāvanāya, katamesaṁ tasmiṁ samaye bojjhaṅgānaṁ kālo bhāvanāyā"ti. Evaṁ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṁ āpajjissanti. Taṁ kissa hetu: yathā taṁ bhikkhave avisayasmiṁ. Nāhaṁ taṁ bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

Yasmiṁ bhikkhave, samaye līnaṁ cittaṁ hoti akālo tasmiṁ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: līnaṁ bhikkhave cittaṁ. Taṁ etehi dhammehi dussamuṭṭhāpayaṁ hoti. Seyyathāpi bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, [page 113] udakavātañca dadeyya, paṁsukena ca okireyya, bhabbo nu kho so puriso parittaṁ aggiṁ ujjāletunti? No hetaṁ bhante. Evameva kho bhikkhave, yasmiṁ samaye līnaṁ cittaṁ hoti, akālo tasmiṁ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: līnaṁ bhikkhave cittaṁ. Taṁ etehi dhammehi dussamuṭṭhāpayaṁ hoti.

Yasmiṁ ca kho bhikkhave, samaye līnaṁ cittaṁ hoti kālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo pītisambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: līnaṁ bhikkhave cittaṁ. Taṁ etehi dhammehi susamuṭṭhāpayaṁ hoti. Seyyathāpi bhikkhave, puriso parittaṁ aggiṁ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātaṁ ca dadeyya, na ca paṁsukena okireyya, bhabbo nu kho so puriso parittaṁ aggiṁ ujjāletunti evaṁ bhante. Evameva kho bhikkhave, yasmiṁ samaye līnaṁ cittaṁ hoti, kālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo pītisambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: līnaṁ bhikkhave cittaṁ. Taṁ etehi dhammehi susamuṭṭhāpayaṁ hoti.

[BJT Page 218]

Yasmiṁ bhikkhave, samaye uddhataṁ cittaṁ hoti akālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo [page 114] pītisambojjhaṅgassa bhāvanāya. Taṁ kissa hetu? Uddhataṁ bhikkhave cittaṁ. Taṁ etehi dhammehi duvūpasamaṁ hoti. Seyyathāpi bhikkhave, puriso mahantaṁ aggikkhandhaṁ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṁsukena okireyya, bhabbo nu kho so puriso mahantaṁ aggikkhandhaṁ nibbāpetunti? No hetaṁ bhante. Evameva kho bhikkhave, yasmiṁ samaye uddhataṁ cittaṁ hoti, akālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo pītisambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: uddhataṁ bhikkhave cittaṁ. Taṁ etehi dhammehi duvūpasamaṁ hoti.

Yasmiṁ bhikkhave, samaye uddhataṁ cittaṁ hoti kālo tasmiṁ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: uddhataṁ bhikkhave cittaṁ. Taṁ etehi dhammehi suvūpasamaṁ hoti. Seyyathāpi bhikkhave, puriso mahantaṁ aggikkhandhaṁ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ceva gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṁsukena ca okireyya, bhabbo nu kho so puriso parittaṁ aggikkhandhaṁ nibbāpetunti? Evambhante. Evameva kho bhikkhave, yasmiṁ samaye uddhakaṁ [page 115] cittaṁ hoti, kālo tasmiṁ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taṁ kissa hetu: uddhakaṁ bhikkhave cittaṁ. Taṁ etehi dhammehi suvūpasamaṁ hoti. Satiṁ khvāhaṁ bhikkhave sabbatthikaṁ vadāmīti.

2. 6. 4

Mettasuttaṁ

600. Ekaṁ samayaṁ bhagavā koliyesu viharati haliddavasanaṁ nāma koliyānaṁ nigamo. Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya haliddavasanaṁ piṇḍāya pavisiṁsu. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituṁ, yannūna mayaṁ yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṁ:

---------------------------
1. Satiṁ ca khvāhaṁ machasaṁ, syā. Sati khvāhaṁ - sī 1, 2.

[BJT Page 220]

Samaṇo āvuso, gotamo sāvakānaṁ evaṁ dhammaṁ deseti: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena [page 116] cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Muditāsahagatena cetasā ekaṁ disā pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharathā"ti.

Mayampi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Muditāsahagatena cetasā ekaṁ disā pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā yadidaṁ [page 117] dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsaninti.

Atha kho te bhikkhū tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁsu, nappaṭikkosiṁsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṁsu, bhagavato santike etassa bhāsitassa atthaṁ ājānissāmāti. Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ etadavocuṁ: idha mayaṁ bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya haliddavasanaṁ piṇḍāya pavisimha. Tesaṁ no bhante, amhākaṁ etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituṁ, yannūna mayaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā"ti.

--------------------------
1. Abyāpajjhena - sī 1, 2 syā.

[BJT Page 222]

Atha kho mayaṁ bhante, yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅikamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodimha. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdimha. Ekamantaṁ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuṁ:

Samaṇo āvuso, gotamo sāvakānaṁ evaṁ dhammaṁ deseti: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā vihiratha, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaṁ disā pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena [page 118] mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā"ti.

Mayampi kho āvuso, sāvakānaṁ evaṁ dhammaṁ desema: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ, tathā tatiyaṁ tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaṁ disā pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsaninti.

Atha kho mayaṁ bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandimha. Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha, "bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā"ti. Evaṁvādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "kathaṁ bhāvitā panāvuso, mettā cetovimutti kiṅgatikā hoti kiṁparamā kimphalā kimpariyosānā? Kathaṁ bhāvitā panāvuso, karuṇācetovimutti kiṅgatikā hoti kiṁparamā kimphalā kiṁpariyosānā? Kathaṁ bhāvitā panāvuso, muditā cetovimutti kiṅgatikā hoti kiṁparamā kimphalā kiṁpariyosānā? Kathaṁ bhāvitā panāvuso upekhācetovimutti kiṅgatikā hoti kiṁparamā kimphalā kimpariyosānā"ti. Evaṁ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṁ āpajjissanti. Taṁ kissa hetu: yathā taṁ bhikkhave avisayasmiṁ. Nāhaṁ taṁ bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

[BJT Page 224]

[page 119]
Kathaṁ bhāvitā ca bhikkhave, mettācetovimutti kiṅgatikā hoti kiṁparamā kiṁphalā kiṁpariyosānā: idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So sace ākaṅkhati appaṭikkūle paṭikkūla1 saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajānoti upekhako tattha viharati sato sampajāno. Subhaṁ vā kho pana vimokhaṁ upasampajja viharati, subhaparamāhaṁ bhikkhave, mettā cetovimuttiṁ vadāmi idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.

Kathaṁ bhāvitā ca bhikkhave, karuṇācetovimutti kiṅgatikā hoti kiṁparamā kiṁphalā kiṁpariyosānā: idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajānoti upekhako tattha viharati sato sampajāno. Sabbaso vā rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati, ākāsānañcāyatanaparamāhaṁ [page 120] bhikkhave, karuṇācetovimuttiṁ vadāmi, idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.

--------------------------
1. Appaṭikūle paṭikūla - machasaṁ, syā.

[BJT Page 226]

Kathaṁ bhāvitā ca bhikkhave, muditā cetovimutti kiṅgatikā hoti kiṁparamā kiṁphalā kiṁpariyosānā: idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So sace ākaṅkhati appaṭikkūle paṭikkūla saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajānoti upekhako tattha viharati sato sampajāno. Sabbaso vā pana ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati, viññāṇañcāyatanaparamāhaṁ bhikkhave, muditācetovimuttiṁ vadāmi idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhato.

Kathaṁ bhāvitā ca bhikkhave, upekhācetovimutti kiṅgatikā hoti kiṁparamā kiṁphalā kiṁpariyosānā: idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajānoti upekhako tattha viharati sato sampajāno. [page 121] sabbaso vā pana viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati, ākiñcaññāyatanaparamāhaṁ bhikkhave, upekhā cetovimuttiṁ vadāmi idha paññassa bhikkhuno uttariṁ vimuttiṁ appaṭivijjhatoti.

[BJT Page 228]

2. 6. 5

Saṅgāravasuttaṁ

601. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yenekadā dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana bho gotama, hetu ko paccayo yenekadā dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhāya katāti.

Yasmiṁ kho brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti1. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti2 na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīlāya3 vā mañjeṭṭhāya vā, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti. Attatthampi [page 122] tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ na jānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā santatto ukkaṭṭhito4 ussadakajāto5, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

--------------------------
1. Nappaṭijānāti - sī 1, 2.
2. Nappajānāti - machasaṁ, syā.
3. Haliddāya cā mañjeṭṭhāya vā - sī 1, 2. Nīliyā syā
4. Pakkuthito - machasaṁ, ukkuṭṭhito - syā,
5. Usmudakajāta - machasaṁ, usamādakajāta - syā,

[BJT Page 230]

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ na jānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṁ mukhanimittaṁ [page 123] paccavekkhamāno yathābhūtaṁ na jāneyya, na passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ na jānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṁ yathābhūtaṁ na jānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ na jāneyya [page 124] na passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati. Dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. Ayaṁ kho brāhmaṇa, hetu ayaṁ paccayo yenekadā dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

[BJT Page 232]

Yasmiṁ ca kho brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīlāya vā mañjeṭṭhāya vā, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye na kāmarāgapariyuṭṭhitena cetasā viharati, na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na agginā santatto na ukkaṭṭhito na ussadakajāto, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya. [page 125] evameva kho brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati, na byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

[BJT Page 234]

Puna ca paraṁ brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti. Attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti, passati. Dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [page 126] ayaṁ kho brāhmaṇa, hetu ayaṁ paccayo yenekadā dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Sattime, brāhmaṇa bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṁvattanti. Katame satta? Satisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Dhammavicayasambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Viriyasambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Pītisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Passaddhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Samādhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Upekhāsambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati. Ime kho brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatakā vijjāvimuttiphalasacchikiriyāya saṁvattantī ti. Evaṁ vutte saṅgāravo brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjittaṁ vā ukkujjeyya, paṭicchattaṁ vā vivareyya, mūḷahasasa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpānidakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

2. 6. 6

Abhayasuttaṁ

602. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho abhayo rājakumāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho abhayo rājakumāro bhagavantataṁ etadavoca: pūraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo aññāṇāya adassanāya. Ahetuappaccayā' aññāṇaṁ adassanaṁ hoti. Natthi hetu natthi paccayo ñāṇadassanāya2 ahetu appaccayā ñāṇadassanaṁ3 hotīti. Idha bhagavā kimāhā"ti. Atthi rājakumāra, hetu atthi paccayo

-------------------------
1. Ahetuappaccayo - syā, machasaṁ.
2. Ñāṇāya dassanāya - machasaṁ, syā.
3. Ñāṇaṁ dassanaṁ -machasaṁ, syā.

[BJT Page 236]

Aññāṇāya adassanāya. Sahetu sappaccayā1 aññāṇaṁ adassanaṁ hoti. [page 127] atthi rājakumāra hetu atthi paccayo ñāṇadassanāya. Sahetu sappaccayā ñāṇadassanaṁ hotīti. Katamo pana bhante, hetu katamo paccayo aññāṇāya adassanāya. Kathaṁ sahetu sappaccayā aññāṇaṁ adassanaṁ hotīti.

Yasmiṁ kho rājakumāra, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo aññāṇāya adassanāya. Evaṁ sahetu sappaccayā aññāṇaṁ adassanaṁ hoti. Punacaparaṁ rājakumāra, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ na jānāti napassati. Ayampi kho rājakumāra, hetu ayaṁ paccayo aññāṇāya adassanāya. Evampi sahetusappaccayā aññāṇaṁ adassanaṁ hoti. Punacaparaṁ rājakumāra, yasmiṁ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaṁ adassanaṁ hoti. Punacaparaṁ rājakumāra, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaṁ adassanaṁ hoti. Punacaparaṁ rājakumāra, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo aññāṇāya adassanāya. Evaṁ sahetupaccayā aññāṇaṁ adassanaṁ hotīti.

Ko nāmoyaṁ bhante dhammapariyāyoti. Nīvaraṇā nāmete rājakumārāti. Taggha bhagava nīvaraṇā, taggha sugata nīvaraṇā. Ekamekenapi kho bhante nīvaraṇena abhibhūto yathābhūtaṁ na jāneyya na passeyya, ko pana vādo pañcahi nīvaraṇehi. Katamo pana bhante, hetu katamo paccayo ñāṇadassanāya kathaṁ sahetusappaccayā ñāṇadassanaṁ hotīti.

[page 128]
Idha rājakumāra, bhikkhu satisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So satisambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evaṁ sahetu sappaccayā ñāṇadassanaṁ hoti. Puna ca paraṁ rājakumāra, bhikkhu dhammavicayasambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So dhammavicayasambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṁ hoti. Puna ca paraṁ rājakumāra, bhikkhu viriyasambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So viriyasambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṁ hoti. Puna ca paraṁ rājakumāra, bhikkhu pītisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So pītisambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṁ hoti. Puna ca paraṁ rājakumāra, bhikkhu passaddhisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So passaddhisambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṁ hoti. Puna ca paraṁ rājakumāra, bhikkhu samādhisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So samādhisambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṁ hoti. Puna ca paraṁ rājakumāra, bhikkhu upekhāsambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. So upekhāsambojjhaṅgaṁ bhāvitena cittena yathābhūtaṁ jānāti passati. Ayampi kho rājakumāra, hetu ayaṁ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṁ hotīti.

-------------------------
1. Sahetusappayo - machasaṁ, syā.

[BJT Page 238]

Konāmoyaṁ bhante, dhammapariyāyo'ti. Bojjhaṅgā nāmete rājakumārāti. Taggha bhagava bojjhaṅgā, taggha sugata bojjhaṅgā. Ekamekenapi kho bhante, bojjhaṅgena samannāgato yathābhūtaṁ jāneyya passeyya, ko pana vādo sattahi bojjhaṅgehi, yo'pi me bhante, gijjhakūṭapabbataṁ ārohantassa kāyakilamatho cittakilamatho so'pi me paṭippassaddho, dhammo ca me abhisamitoti.

Bojjhaṅgavaggo paṭhamo.

Tatraddānaṁ:-
Āhārapariyāyaggi mettaṁ saṅgāravena ca
Abhayo pucchito pañhaṁ gijjhakūṭamhi pabbateti.

[BJT Page 240]
[page 129]

7. Ānāpānavaggo

2. 7. 1

Aṭṭhikasuttaṁ

603. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 2

Dutiya aṭṭhikasuttaṁ

604. Aṭṭhikasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, aṭṭhikasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, aṭṭhikasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 3

Tatiya aṭṭhikasuttaṁ

[page 130]

605. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

[BJT Page 242]

2. 7. 4

Catuttha aṭṭhikasuttaṁ

606. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 5

Pañcama aṭṭhikasuttaṁ

607. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 6

Chaṭṭha aṭṭhikasuttaṁ

[page 131]

608. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 7

Puḷavakasuttāni ( puḷavakasuttaṁ)

609. Puḷavakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, puḷavakasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, puḷavakasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.
2. 7. 8

Dutiya puḷavakasuttaṁ

610. Puḷavakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, puḷavakasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu puḷavakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, puḷavakasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 9

Tatiya puḷavakasuttaṁ

611. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, puḷavakasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, puḷavakasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.
2. 7. 10

Catuttha puḷavakasuttaṁ

612. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, puḷavakasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, puḷavakasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 11

Pañcama puḷavakasuttaṁ

613. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, puḷavakasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, puḷavakasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 12

Chaṭṭha puḷavakasuttāni

614. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, puḷavakasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Puḷavakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, puḷavakasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

[BJT Page 244]
2. 7. 13

Vinīlakasuttāni (vinīlakasuttaṁ )

615. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, vinīlakasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vinīlakasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 14

Dutiya vinīlakasuttaṁ

616. Vinīlakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, vinīlakasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vinīlakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, vinīlakasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 15

Tatiya vinīlakasuttaṁ

617. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, vinīlakasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vinīlakasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 7. 16

Catuttha vinīlakasuttaṁ

618. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, vinīlakasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vinīlakasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 17

Pañcama vinīlakasuttaṁ

619. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, vinīlakasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinalaḷakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vinīlakasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 18

Chaṭṭha vinīlakasuttaṁ

620. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, vinīlakasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vinīlakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vinīlakasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 19

Vicchiddakasuttāni ( vicchiddakasuttaṁ)

621. Vicchiddakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vicchiddakasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 20

Dutiya vicchiddakasuttaṁ

622. Vicchiddakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, vicchiddakasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, vicchiddakasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 21

Tatiya vicchiddakasuttaṁ

623. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, vicchiddakasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vicchiddakasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 7. 22

Catuttha vicchiddakasuttaṁ

624. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vicchaddakasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 23

Pañcama vicchiddakasuttaṁ

625. Vicchidadakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vicchiddakasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 24

Chaṭṭha vicchiddakasuttaṁ

626. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, vicchiddakasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 25

Uddhumātakasuttāni (uddhumātakasuttaṁ)

627. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, uddhumātakasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 26

Dutiya uddhumātakasuttaṁ

628. Uddhumātakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, uddhumātakasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, uddhumātakasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 27

Tatiya uddhumātakasuttaṁ

629. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, uddhumātakasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, uddhumātakasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

[BJT Page 244]

2. 7. 28

Catuttha uddhumātakasuttaṁ

630. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, uddhumātakasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 29

Pañcama uddhumātakasuttaṁ

631. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, uddhumātakasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 30

Chaṭṭha uddhumātakasuttaṁ

632. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Uddhumātakasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, uddhumātakasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 31

Mettāsuttāni (mettāsuttaṁ)

633. Mettā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, mettā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, mettā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 32

Dutiya mettāsuttaṁ

634. Mettāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, mettāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, mettāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 33

Tatiya mettāsuttaṁ

635. Mettā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, mettā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, mettā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 7. 34

Catuttha mettāsuttaṁ

636. Mettā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, mettā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, mettā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 35

Pañcama mettāsuttaṁ

637. Mettā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, mettā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, mettā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 36

Chaṭṭha mettāsuttaṁ

638. Mettā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, mettā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu mettāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Mettāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, mettā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 37

Karuṇāsuttāni (karuṇāsuttaṁ)

639. Karuṇā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, karuṇā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, karuṇā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 38

Dutiya karuṇāsuttaṁ

640. Karuṇāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, karuṇāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, karuṇāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 39

Tatiya karuṇāsuttaṁ

641. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, karuṇā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, karuṇā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 7. 40

Catuttha karuṇāsuttaṁ

642. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, karuṇā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, karuṇā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 41

Pañcama karuṇāsuttaṁ

643. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, karuṇā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, karuṇā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 42

Chaṭṭha karuṇāsuttaṁ

644. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, karuṇā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu karuṇāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Karuṇāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, karuṇā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

[BJT Page 244]

2. 7. 43

Muditāsuttāni ( muditāsuttaṁ )

645. Muditā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, muditā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, muditā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 44

Dutiya muditāsuttaṁ

646. Muditāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, muditāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, muditāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 45

Tatiya muditāsuttāni

647. Muditā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, muditā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, muditā evaṁ bahulīkatā mahato atthāya saṁvattatīti.
2. 7. 46

Catuttha muditāsuttaṁ

648. Muditā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, muditā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, muditā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 47

Pañcama muditāsuttaṁ

649. Muditā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, muditā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, muditā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 48

Chaṭṭha muditāsuttaṁ

650. Muditā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, muditā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu muditāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Muditāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, muditā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 49

Upekhāsuttāni ( upekhāsuttaṁ)

651. Upekhā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, upekhā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, upekhā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.
2. 7. 50

Dutiya upekhāsuttaṁ

652. Upekhāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, upekhāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, upekhāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 51

Tatiya upekhāsuttaṁ

653. Upekhā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, upekhā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, upekhā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 7. 52

Catuttha upekhāsuttaṁ

654. Upekhā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, upekhā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, upekhā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 53

Pañcama upekhāsuttaṁ

655. Upekhā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, upekhā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, upekhā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 54

Chaṭṭha upekhāsuttaṁ

656. Upekhā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, upekhā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu upekhāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ pītisambojjhaṅgaṁ bhāveti 8vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, upekhā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 7. 55

Ānāpānasatisuttāni (ānāpānasatisuttaṁ )

[page 132]

657. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 7. 56

Dutiya ānāpānasatisuttaṁ

658. Ānāpānasatiyā bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, ānāpānasatiyā kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 57

Tatiya ānāpānasatisuttaṁ

659. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, ānāpānasati kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 7. 58

Catuttha ānāpānasatisuttaṁ

660. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Vicchiddakasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānapānasatisahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 7. 59

Pañcama ānāpānasatisuttaṁ

661. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 7. 60

Chaṭṭha ānāpānasatisuttaṁ

662. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

Ānāpānavaggo sattamo.

Tassuddānaṁ:
Aṭṭhi puḷava vinīla vicchiddakoddhumātakā
Mettā karuṇā muditopekhānāpānena cāti.

[BJT Page 246]

8. Nirodhavaggo

2. 8. 1

Asubhasuttāni (asubhasuttaṁ)

663. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, asubhasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu asubhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, asubhasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.
2. 8. 2

Dutiya asubhasuttaṁ

664. Asubhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, asubhasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu asubhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, asubhasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 3

Tatiya asubhasuttaṁ

665. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, asubhasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, asubhasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 4

Catuttha asubhasuttaṁ

666. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, asubhasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, asubhasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 5
Pañcama asubhasuttaṁ

667. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, asubhasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, asubhasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 6

Chaṭṭha asubhasuttaṁ

668. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, asubhasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Asubhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, asubhasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 8. 7

Maraṇasuttāni ( maraṇasuttaṁ)

669. Maraṇakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, maraṇasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu maraṇasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, maraṇasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 8

Dutiya maraṇasuttaṁ

670. Maraṇasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, maraṇasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu maraṇasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, maraṇasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 9

Tatiya maraṇasuttaṁ

671. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, maraṇasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, maraṇasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 10

Catuttha maraṇasuttaṁ

672. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, maraṇasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, maraṇasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 11

Pañcama maraṇasuttaṁ

673. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, maraṇasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, maraṇasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 12

Chaṭṭha maraṇasuttaṁ

674. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, maraṇasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Maraṇasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, maraṇasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

[BJT Page 246]

2. 8. 13

Āhāre paṭikkūlasuttāni (āhāre paṭikkūlasuttaṁ )

675. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, āhāre paṭikkulasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 14

Dutiya āhāre paṭikkūlasuttaṁ

676. Āhāre paṭikkūlasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, āhāre paṭikkūlasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, āhāre paṭikkūlasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 15

Tatiya āhāre paṭikkūlasuttaṁ

677. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, āhāre paṭikkūlasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkulasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 16

Catuttha āhāre paṭikkūlasuttaṁ

678. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti
Vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 17

Pañcama āhāre paṭikkūlasuttaṁ

679. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkulasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 18

Chaṭṭha āhāre paṭikkūlasuttaṁ

680. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, āhāre paṭikkūlesaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Āhāre paṭikkūlasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 8. 19

Sabbaloke anabhiratasuttāni ( sabbaloke anabhiratasuttaṁ )

681. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 20

Dutiya sabbaloke anabhiratasuttaṁ

682. Sabbaloke anabhiratasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, sabbaloke anabhiratasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, sabbaloke anabhiratasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 21

Tatiya sabbaloke anabhiratasuttaṁ

683. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, sabbaloke anabhiratasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 22

Catuttha sabbaloke anabhiratasuttaṁ

684. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti
Vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 23

Pañcama sabbaloke anabhiratasuttaṁ

685. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 24

Chaṭṭha sabbaloke anabhiratasuttaṁ

686. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Sabbaloke anabhiratasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 8. 25

Aniccasuttāni (aniccasuttaṁ)

687. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, aniccasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu aniccasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aniccasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 26

Dutiya aniccasuttaṁ

688. Aniccasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, aniccasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aniccasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, aniccasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 27

Tatiya aniccasuttaṁ

689. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikasakhave, aniccasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aniccasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

[BJT Page 246]

2. 8. 28

Catuttha aniccasuttaṁ

690. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, aniccasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aniccasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 29

Pañcama aniccasuttaṁ

691. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, aniccasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aniccasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 30

Chaṭṭha aniccasuttaṁ

692. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, aniccasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Aniccasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, aniccasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 8. 31

Anicce dukkhasuttāni (anicce dukkhasuttaṁ)

693. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicca dukkhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 32

Dutiya anicce dukkhasuttaṁ

694. Anicce dukkhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, anicce dukkhasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, anicce dukkhasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 33

Tatiya anicce dukkhasuttaṁ

695. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, anicce dukkhasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 34

Catuttha anicce dukkhasuttaṁ

696. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ
Virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 35

Pañcama anicce dukkhasuttaṁ

697. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 36

Chaṭṭha anicce dukkhasuttaṁ

698. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Anicce dukkhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 8. 37

Dukkhe anattasuttāni ( dukkhe anattasuttaṁ)

[page 133]
699. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 38

Dutiya dukkhe anattasuttaṁ

700. Dukkhe anattasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, dukkhe anattasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, dukkhe anattasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 39

Tatiya dukkhe anattasuttaṁ

701. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, dukkhe anattasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 40

Catuttha dukkhe anattasuttaṁ

702. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ
Virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 41

Pañcama dukkhe anattasuttaṁ

703. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 42

Chaṭṭha dukkhe anattasuttaṁ

704. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dukkhe anattasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

[BJT Page 246]

2. 8. 43

Pahānasuttāni (pahānasuttaṁ)

705. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, pahānasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu pahānasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, pahānasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 44

Dutiya pahānasuttaṁ

706. Pahānasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, pahānasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu pahānasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, pahānasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 45

Tatiya pahānasuttaṁ

707. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, pahānasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, pahānasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 46

Catuttha pahānasuttaṁ

708. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, pahānasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, pahānasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 47

Pañcama pahānasuttaṁ

709. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, pahānasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, pahānasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 48

Chaṭṭha pahānasuttaṁ

710. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, pahānasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pahānasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, pahānasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

[BJT Page 248]

2. 8. 49

Virāgasuttāni (virāgasuttaṁ)

711. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, virāgasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu virāgasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, virāgasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 50

Dutiya virāgasuttaṁ

712. Virāgasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, virāgasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu virāgasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, virāgasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 51

Tatiya virāgasuttaṁ

713. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, virāgasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, virāgasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.

2. 8. 52

Catuttha virāgasuttaṁ

714. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, virāgasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, virāgasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 53

Pañcama virāgasuttaṁ

715. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, virāgasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, virāgasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 54

Chaṭṭha virāgasuttaṁ

716. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, virāgasaññā kathaṁ bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanisāsitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Virāgasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, virāgasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

2. 8. 55

Nirodhasuttaṁ

717. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, nirodhasaññā kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu nirodhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, nirodhasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

2. 8. 56

Dutiya nirodhasuttaṁ

718. Nirodhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṁ bhāvitāya ca kho bhikkhave, nirodhasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu nirodhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitāya kho bhikkhave, nirodhasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 57

Tatiya nirodhasuttaṁ

719. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati. Kathaṁ bhāvitā bhikkhave, nirodhasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, nirodhasaññā evaṁ bahulīkatā mahato atthāya saṁvattatīti.
[BJT Page 250]

2. 8. 58

Catuttha nirodhasuttaṁ

720. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, nirodhasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, nirodhasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatīti.

2. 8. 59

Pañcama nirodhasuttaṁ

721. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, nirodhasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, nirodhasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatīti.

2. 8. 60

Chaṭṭha nirodhasuttaṁ

722. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati. Kathaṁ bhāvitā ca bhikkhave, nirodhasaññā kathaṁ [page 134] bahulīkatā mahato phāsuvihārāya saṁvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Nirodhasaññāsahagataṁ upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, nirodhasaññā evaṁ bahulīkatā mahato phāsuvihārāya saṁvattatīti.

Nirodhavaggo aṭṭhamo.

Tatraddānaṁ:-
Asubhamaraṇāhāra paṭikkūlānabhiratā
Aniccadukkhānattapahāna virāganirodhenāti.

[BJT Page 252]
9. Gaṅgāpeyyālo
2. 9. 1
Gaṅgādisuttāni

723. Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 2
Gaṅgādisuttāni

724. Seyyathāpi bhikkhave, yamunānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 3

Gaṅgādisuttāni

725. Seyyathāpi bhikkhave, aciravatīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 4

Gaṅgādisuttāni

726. Seyyathāpi bhikkhave, sarabhūnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 5

Gaṅgādisuttāni

727. Seyyathāpi bhikkhave, mahīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 6

Gaṅgādisuttāni

728. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 7

Gaṅgādisuttāni

729. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 8

Gaṅgādisuttāni

730. Seyyathāpi bhikkhave, yamunānadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 9

Gaṅgādisuttāni

731. Seyyathāpi bhikkhave, aciravatīnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 10

Gaṅgādisuttāni

732. Seyyathāpi bhikkhave, sarabhūnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 11

Gaṅgādisuttāni

733. Seyyathāpi bhikkhave, mahīnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 12

Gaṅgādisuttāni

734. Seyyathāpi bhikkhave, yā kāci mahānadiyo. Seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyālo navamo.

[page 135]
Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dveva dvādasa honti vaggo tena pavuccatīti.

[BJT Page 252]

10. Appamādavaggo

2. 10. 1

Tathāgatādi suttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 2

Tathāgatādi suttāni

736. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 3

Tathāgatādi suttāni

737. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 4

Tathāgatādi suttāni

738. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 5

Tathāgatādi suttāni

739. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 6

Tathāgatādi suttāni

740. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 7

Tathāgatādi suttāni

741. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 8
Tathāgatādi suttāni

742. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 9

Tathāgatādi suttāni

743. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 10

Tathāgatādi suttāni

744. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Appamādavaggo dasamo.

Tatraddānaṁ:
Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārena vassitaṁ
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

[BJT Page 254]

11. Balakaraṇīyavaggo

2. 11. 1

Balādisuttāni

745. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 11. 2

Balādisuttāni

746. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.

2. 11. 3

Balādisuttāni

747. Seyyathāpi bhikkhave, himavantaṁ pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhenti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṁ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesūti.

2. 11. 4
Balādisuttāni

748. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti: yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 11. 5

Balādiyasuttāni

749. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

[BJT Page 254]

2. 11. 6

Balādisuttāni

250. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

2. 11. 7

Balādisuttāni

751. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

2. 11. 8

Balādiyasuttāni

752. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 11. 9

Balādisuttāni

753. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 11. 10

Balādisuttāni

754. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṁyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 11. 11

Balādisuttāni

755. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahanti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 11. 12

Balādisuttāni

756. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ pacchānintaṁ karissāma pacchāpoṇaṁ pacchāpabbhārantī. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhārantī? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ satta bojjhaṅge bahulīkarontaṁ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Balakaraṇīyavaggo ekādasamo.

[page 136]
Tatraddānaṁ:-
Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkena
Ākāsena ca dve meghā nāvā āgantukā nadīti.

12. Esanāvaggo

2. 12. 1

Esanādisuttāni

757. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 2

Esanādisuttāni

758. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 3

Esanādisuttāni

759. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 4

Esanādisuttāni

760. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṁ kho bhikkhave tissannaṁ esanānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 5

Esanādisuttāni

761. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 11. 6

Esanādisuttāni

762. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 7

Esanādisuttāni

763. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ parikkhāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 8

Esanādisuttāni

764. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṁ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave tissannaṁ vidhānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 9

Esanādisuttāni

765. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ abhiññāya ayaṁ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 10

Esanādisuttāni

766. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pariññāya ayaṁ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 11

Esanādisuttāni

767. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 12

Esanādisuttāni

768. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pahānāya ayaṁ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 13

Esanādisuttāni

769. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 14

Esanādisuttāni

770. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 15

Esanādisuttāni

771. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 16

Esanādisuttāni

772. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ bhavānaṁ pahanāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 17

Esanādisuttāni

773. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 18

Esanādisuttāni

774. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 19

Esanādisuttāni

775. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 20

Esanādisuttāni

776. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṁ kho bhikkhave tissannaṁ dukkhatānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tissannaṁ dukkhatānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 21

Esanādisuttāni

777. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 22

Esanādisuttāni

778. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 23

Esanādisuttāni

779. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 24

Esanādisuttāni

780. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 12. 25

Esanādisuttāni

781. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 26

Esanādisuttāni

782. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 27

Esanādisuttāni

783. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 28

Esanādisuttāni

784. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṁ. Doso malaṁ. Moho malaṁ. Imāni kho bhikkhave, tīṇi malāni. Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ malānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 29

Esanādisuttāni

785. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 30

Esanādisuttāni

786. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 31

Esanādisuttāni

787. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 32

Esanādisuttāni

788. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 33

Esanādisuttāni

789. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 34

Esanādisuttāni

790. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 35

Esanādisuttāni

791. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 36

Esanādisuttāni

792. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 37

Esanādisuttāni

793. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 38

Esanādisuttāni

794. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 39

Esanādisuttāni

795. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 12. 40

Esanādisuttāni

796. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imāsaṁ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

Esanāvaggo dvādasamo.

Tatraddānaṁ:-
Esanā vidhā āsavo bhavo ca dukkhatā tisso
Khilaṁ malañca nīgho ca vedanā taṇhāti te dasāti.

[BJT Page 254]

13. Oghavaggo

2. 13. 1

Oghādisuttāni

797. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 2

Oghādisuttāni

798. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 3

Oghādisuttāni

799. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 4

Oghādisuttāni

800. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 5

Oghādisuttāni

801. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 6

Oghādisuttāni

802. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 7

Oghādisuttāni

803. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 8

Oghādisuttāni

804. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ yogānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 9

Oghādisuttāni

805. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 10

Oghādisuttāni

806. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 11

Oghādisuttāni

807. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 12

Oghādisuttāni

808. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṁ kho
Bhikkhave, catunnaṁ upādānānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ upādānānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 13

Oghādisuttāni

809. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 14
Oghādisuttāni

810. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 15
Oghādisuttāni

811. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 16

Oghādisuttāni

812. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṁsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 17

Mbaghādisuttāni

813. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 18

Mbaghādisuttāni

814. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 13. 19

Mbaghādisuttāni

815. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 20

Mbaghādisuttāni

816. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 21

Mbaghādisuttāni

817. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 22

Mbaghādisuttāni

818. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 23

Mbaghādisuttāni

819. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 24

Mbaghādisuttāni

820. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, pañcannaṁ kāmaguṇānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 25

Mbaghādisuttāni

821. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 26

Mbaghādisuttāni

822. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 27

Mbaghādisuttāni

823. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 28

Mbaghādisuttāni

824. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ nīvaraṇānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 29

Mbaghādisuttāni

825. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 30

Mbaghādisuttāni

826. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 31

Mbaghādisuttāni

827. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 32

Mbaghādisuttāni

828. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṁ kho bhikkhave, pañcannaṁ upādānakkhandhānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ upādānakkhandhānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 33

Mbaghādisuttāni

829. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 34

Mbaghādisuttāni

830. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

[BJT Page 254]

2. 13. 35

Mbaghādisuttāni

831. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 36

Mbaghādisuttāni

832. Pañcimāni bhikkhave, orambhāgiyāni saṁyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 37

Mbaghādisuttāni

833. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 38

Mbaghādisuttāni

834. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 39

Mbaghādisuttāni

835. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pari-k-khayāya ayaṁ satta bojjhaṅge bhāvetabboti.

2. 13. 40

Mbaghādisuttāni

836. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ [page 137] avijjā. imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ayaṁ satta bojjhaṅge bhāvetabboti.

Mbaghavaggo teḷasamo.

Tatraddānaṁ:
Mbagho yogo upādānaṁ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

[BJT Page 256]

14. Puna gaṅgāpeyyālo

2. 14. 1

Gaṅgādisuttāni

837. Seyyathāpi bhikkhave, gaṅgā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, [page 138] rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 2
Gaṅgādisuttāni

838. Seyyathāpi bhikkhave, yamunā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 3
Gaṅgādisuttāni

839. Seyyathāpi bhikkhave, aciravatī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 4
Gaṅgādisuttāni

840. Seyyathāpi bhikkhave, sarabhū nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 5
Gaṅgādisuttāni

841. Seyyathāpi bhikkhave, mahī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 6
Gaṅgādisuttāni

842. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathidaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

. 02. 14. 7
Gaṅgādisuttāni

843. Seyyathāpi bhikkhave, gaṅgā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
. 0
2. 14. 8
Gaṅgādisuttāni

844. Seyyathāpi bhikkhave, yamunā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 9
Gaṅgādisuttāni

845. Seyyathāpi bhikkhave, aciravatī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256]
2. 14. 10
Gaṅgādisuttāni

846. Seyyathāpi bhikkhave, sarabhū nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
. 0Bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
. 0
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 11
Gaṅgādisuttāni

847. Seyyathāpi bhikkhave, mahī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 12
Gaṅgādisuttāni

848. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 13
Gaṅgādisuttāni

849. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 14
Gaṅgādisuttāni

850. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 15
Gaṅgādisuttāni

851. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 16
Gaṅgādisuttāni

852. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 17
Gaṅgādisuttāni

853. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 18
Gaṅgādisuttāni

854. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathidaṁ: gaṅgā yamunā aciravatī sārabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 19
Gaṅgādisuttāni

855. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 20
Gaṅgādisuttāni

856. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 21
Gaṅgādisuttāni

857. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 22
Gaṅgādisuttāni

858. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 23
Gaṅgādisuttāni

859. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 24
Gaṅgādisuttāni

860. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṁ: gaṅgā yamunā sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 9Satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, . 9
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256]
2. 14. 25
Gaṅgādisuttāni

861. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 0Satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, . 0
Evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 26
Gaṅgādisuttāni

862. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 27
Gaṅgādisuttāni

863. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 28
Gaṅgādisuttāni

864. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 29
Gaṅgādisuttāni

865. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 30
Gaṅgādisuttāni

866. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 31
Gaṅgādisuttāni

867. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 32
Gaṅgādisuttāni

868. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 33
Gaṅgādisuttāni

869. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 34
Gaṅgādisuttāni

870. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 35
Gaṅgādisuttāni

871. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 36
Gaṅgādisuttāni

872. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṁ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Punagaṅgāpeyyālo cuddasamo.

Tatraddānaṁ:
Cha pācīnato nininā cha ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

15. Puna appamādavaggo
2. 15. 1
Tathāgatādisuttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 2
Tathāgatādisuttāni

874. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 3
Tathāgatādisuttāni

875. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 4
Tathāgatādisuttāni

876. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256]
2. 15. 5
Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 6
Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchati. Hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 7
Tathāgatādisuttāni

879. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 8
Tathāgatādisuttāni

880. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 9
Tathāgatādisuttāni

881. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 10
Tathāgatādisuttāni

882. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 11
Tathāgatādisuttāni

883. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 12
Tathāgatādisuttāni

884. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 13
Tathāgatādisuttāni

885. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 14
Tathāgatādisuttāni

886. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 15
Tathāgatādisuttāni

887. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ,
Dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 16
Tathāgatādisuttāni

888. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 17
Tathāgatādisuttāni

889. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 18
Tathāgatādisuttāni

890. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 19
Tathāgatādisuttāni

891. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 20
Tathāgatādisuttāni

892. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 21
Tathāgatādisuttāni

893. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256]

2. 15. 22

Tathāgatādisuttāni

894. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 23

Tathāgatādisuttāni

895. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 24

Tathāgatādisuttāni

896. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṁ pabhā. Sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ candappabhā tāsaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 25

Tathāgatādisuttāni

897. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 26

Tathāgatādisuttāni

898. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 27

Tathāgatādisuttāni

899. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 28

Tathāgatādisuttāni

900. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 29

Tathāgatādisuttāni

901. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 30

Tathāgatādisuttāni

902. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṁ vatthānaṁ kāsikaṁ vatthaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṁ dhammānaṁ aggamakkhāyati. Appamattassetaṁ bhikkhave, bhikkhuno paṭikaṅkhaṁ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Puna appamādavaggo paṇṇarasamo.

Tatraddānaṁ:
Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārena vassitaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

16. Punabalakaraṇīyavaggo

2. 16. 1

Balādisuttāni

903. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave,
Bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 2

Balādisuttāni

904. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave,
Bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 3

Balādisuttāni

905. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave,
Bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 4

Balādisuttāni

906. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu
Sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.
2. 16. 5

Balādisuttāni

907. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu
Sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.
2. 16. 6

Balādisuttāni

908. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu
Sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesūti.
[BJT Page 256]

2. 16. 7

Balādisuttāni

909. Seyyathāpi bhikkhave, himavantaṁ pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhenti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave,
Bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṁ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesūti.

2. 16. 8

Balādisuttāni

910. Seyyathāpi bhikkhave, himavantaṁ pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhenti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave,
Bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṁ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesūti.

2. 16. 9

Balādisuttāni

911. Seyyathāpi bhikkhave, himavantaṁ pabbatarājaṁ nissāya nāgā kāyaṁ vaḍḍhenti, balaṁ gāhenti. Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṁ sāgaraṁ otaranti. Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave,
Bhikkhu sīlaṁ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṁ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṁ vepullattaṁ pāpuṇāti dhammesūti.

2. 16. 10

Balādisuttāni

912. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 11

Balādisuttāni

913. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 12

Balādisuttāni

914. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 13

Balādisuttāni

915. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 14

Balādisuttāni

916. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 15

Balādisuttāni

917. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṁ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 16

Balādisuttāni

918. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

2. 16. 17

Balādisuttāni

919. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

2. 16. 18

Balādisuttāni

920. Seyyathāpi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pāpadena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṁ bhecchati2 vijjaṁ uppādessati nibbānaṁ sacchikarissatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti nibbānaṁ sacchikarotīti.

[BJT Page 256]

2. 16. 19

Balādisuttāni

921. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

2. 16. 20

Balādisuttāni

922. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

2. 16. 21

Balādisuttāni

923. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti, pañcapi indriyāni bhāvanā pāripūriṁ gacchanti, pañcapi balāni bhāvanā pāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti. Pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchantīti.

2. 16. 22

Balādisuttāni

924. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 23

Balādisuttāni

925. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 24

Balādisuttāni

926. Seyyathāpi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ. Tamenaṁ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 25

Balādisuttāni

927. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 26

Balādisuttāni

928. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 27

Balādisuttāni

929. Seyyathāpi bhikkhave, uppannaṁ mahāmeghaṁ, tamenaṁ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 28

Balādisuttāni

930. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṁyejanāni paṭippassambhanti pūtikāni bhavanti: bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 16. 29

Balādisuttāni

931. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṁyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 16. 30

Balādisuttāni

932. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṁyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantīti.

[BJT Page 256]

2. 16. 31

933. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ
Bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Evaṁ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 32

934. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 33

935. Seyyathāpi bhikkhave, āgantukāgāraṁ, tattha puratthimāya disāya āgantvā vāsaṁ kappenti. Pacchimāya disāya āgantvā vāsaṁ kappenti. Uttarāya disāya āgantvā vāsaṁ kappenti. Dakkhiṇāya disāya āgantvā vāsaṁ kappenti. Khattiyāpi āgantvā vāsaṁ kappenti. Brahmaṇāpi āgantvā vāsaṁ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 34

Balādisuttāni

936. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ pacchānintaṁ karissāma pacchāpoṇaṁ pacchāpabbhārantī. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhārantī? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ satta bojjhaṅge bahulīkarontaṁ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṁ bhāveti, rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ
Dosavinayapariyosānaṁ mohavinayapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti rāgavinayopariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ,
Satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 35

Balādisuttāni

937. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ pacchānintaṁ karissāma pacchāpoṇaṁ pacchāpabbhārantī. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhārantī? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ satta bojjhaṅge bahulīkarontaṁ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, dhammavicayasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, viriyasambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, pītisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, passaddhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, samādhisambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, upekhāsambojjhaṅgaṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 36

Balādisuttāni

938. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṁ ādāya mayaṁ imaṁ gaṅgānadiṁ pacchānintaṁ karissāma pacchāpoṇaṁ pacchāpabbhārantī. Taṁ kimmaññatha bhikkhave, api nu so mahājanakāyo taṁ gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhārantī? No hetaṁ bhante, taṁ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventaṁ satta bojjhaṅge bahulīkarontaṁ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvatteyyāti. Netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: yaṁ hi taṁ bhikkhave, cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ vata hīnāyāvattissatīti netaṁ ṭhānaṁ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, dhammavicayasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyasambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, pītisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, passaddhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhisambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, upekhāsambojjhaṅgaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, evaṁ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Punabalakaraṇīyavaggo soḷasamo.

Tatraddānaṁ:
Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkena
Ākāsena dve meghā nāvā āgantukā nadīti.

[BJT Page 258]

17. Puna esanā vaggo

2. 17. 1-120

Esanādisuttāni

939-1058. (Rāgavinayādivasena vitthāretabbāni)

Punaesanāvaggo sattarasamo.

Tatraddānaṁ:-
[page 139] esanā vidhā āsavo bhavo ca dukkhatā tisso,
Khīlaṁ malañca nīgho ca vedanā taṇhāti te dasāti.

18. Puna oghavaggo

2. 18. 1-120

Mbaghādisuttāni

1059-1178. (Rāgavinayādivasena vitthāretabbāni)

Punaoghavaggo aṭṭhārasamo.

Tatraddānaṁ:-
[page 140] ogho yogo upādānaṁ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Bojjhaṅgasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:-
Pabbato gilānunadāyī nīvaraṇo cakkavatti
Bojjhaṅgo cānāpāno ca nirodhagaṅgāpeyyālo
Appamādo balakaraṇīyo esanoghā punādihi
Gaṅgāpeyyālo ādīhi pañcahaṭṭhāraseva teti.

[BJT Page 260]

3. Satipaṭṭhānasaṁyuttaṁ

1. Ambapālivaggo

3. 1. 1

Ambapālisuttaṁ

[page 142]

1179. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā vesāliyaṁ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo'ti. "Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: ekāyano ayaṁ1 bhikkhave, maggo sattānaṁ visuddhiyā sokapariddavānaṁ2 samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Yadidaṁ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ekāyano ayaṁ bhikkhave, maggo sattānaṁ visuddhiyā, sokapariddavānaṁ samatikkamāya, dukkhadomanassānaṁ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya. Yadidaṁ cattāro satipaṭṭhānāti. Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti.

3. 1. 2

Satosuttaṁ

[PTS Page 142 1180.] Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca. Sato bhikkhave, bhikkhu vihareyya sampajāno.
Ayaṁ vo amhākaṁ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho bhikkhave, bhikkhu sato hoti.

---------------------------
1. Ekāyanacāyaṁ - machasaṁ, syā.
2. Sokaparidevānaṁ machasaṁ, syā.

[BJT Page 262]

Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaṁ vo amhākaṁ anusāsanīti.

3. 1. 3

Bhikkhusuttaṁ

1181. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko [page 143] vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti" evameva panidhekacce moghapurisā mameva1 ajjhesanti dhamme ca bhāsite mameva anubandhitabbaṁ maññanatīti: "desetu me bhante, bhagavā saṅkhittena dhammaṁ, desetu sugato saṅakhittena dhammaṁ, appeva nāmahaṁ bhagavato bhāsitassa atthaṁ ājāneyyaṁ, appeva nāmahaṁ bhagavato bhāsitassa dāyādo assanti. "

Tasmātiha tvaṁ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṁ dhammānaṁ: sīlañca suvisuddhaṁ, diṭṭhi ca ujukā. Yato kho te bhikkhu, sīlaṁ suvisuddhaṁ bhavissati, diṭṭhi ca ujukā, tato tvaṁ bhikkhu, sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhaveyyāsi. Katame cattāro: idha tvaṁ bhikkhu ajjhattaṁ2 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Babhiddhā3 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā4 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.

--------------------------
1. Mañceva - machasaṁ.
2. Ajjhattaṁ vā - machasaṁ, syā.
3. Bahiddhā vā - machasaṁ, syā.
4. Ajjhattaṁ bahiddhā - sī. Mu.

[BJT Page 264]

Ajjhattaṁ vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā nineyya loke abhijjhādomanassaṁ. Yato kho tvaṁ bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ tividhena bhāvessasi, tato tuyhaṁ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā [page 144] anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

3. 1. 4

Sālāsuttaṁ

1182. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā kosalesu viharati sālāyaṁ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi2. Ye te bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, te vo3 bhikkhave, bhikkhū catunnaṁ satipaṭṭhānānaṁ bhāvanāya samādapetabbā, nivesetabbā patipaṭṭhāpetabbā. Katamesaṁ catunnaṁ: etha tumhe āvuso, kāye kāyānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa yathābhūtaṁ ñāṇāya. Vedanāsu vedanānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṁ yathābhūtaṁ ñāṇāya. Citte cittānupassino viharatha, ātāpino
Sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa yathābhūtaṁ ñāṇāya. Dhammesu dhammānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṁ yathābhūtaṁ ñāṇāya.

-------------------------
1. Sālāya - machasaṁ, kosalāyaṁ - syā.
2. Āmantesi pe - etadavoca - machasaṁ, syā.
3. Te ve - sī 1, 2

[BJT Page 266]

[page 145]
Ye'pi te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa pariññāya.
Vedanāsu vedanānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṁ1 pariññāya.
Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa pariññāya.
Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṁ pariññāya.

Ye'pi te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyena visaṁyuttā. Vedanāsu vedanānupassino
Viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanāhi visaṁyuttā. Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittena visaṁyuttā. Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammehi visaṁyuttā. Ye'pi te bhikkhave, bhikkhu navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, te vo bhikkhave, bhikkhū imesaṁ catunnaṁ satipaṭṭhānaṁ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbāti.

3. 1. 5

Kusalarāsisuttaṁ

1183. Akusalarāsīti bhikkhave, vadamāno2 pañcanīvaraṇe sammā vadamano vadeyya. Kevaloha'yaṁ bhikkhave, akusalarāsī yadidaṁ pañca nīvaraṇā. Katame pañca: [page 146] kāmacchandanīvaraṇaṁ byāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Akusalarāsīti bhikkhave, vadamāno ime pañcanīvaraṇe sammā vadamāno vadeyya. Kevaloha'yaṁ bhikkhave, akusalarāsī yadidaṁ pañca nīvaraṇā.

Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha'yaṁ bhikkhave, kusalarāsi yadidaṁ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha'yaṁ bhikkhave, kusalarāsi yadidaṁ cattāro satipaṭṭhānāti.

---------------------------
1. Vedanā - sī 1, 2.
2. Sammāvadamāno - sī 1, 2.

[BJT Page 268]

3. 1. 6

Sakuṇagghisuttaṁ

1184. Bhūtapubbaṁ bhikkhave, sakuṇagghi lāpaṁ sakuṇaṁ sahasā ajjhappattā aggahesi. Atha kho bhikkhave, lāpo sakuṇo sakuṇagghiyā harīyamāno evaṁ hi paridevesi: "mayamevamhā1 alakkhikā. Mayaṁ appapuññā, ye mayaṁ agocare carimhā2 paravisaye. Sacajja mayaṁ gocare careyyāma sake pettike visaye, nacāyaṁ3 sakuṇagghi alaṁ abhavissa yadidaṁ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaṁ naṅgalakaṭṭhakaraṇaṁ leḍḍuṭṭhānanti. [page 147] atha kho bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā4 amuñci, gaccha kho tvaṁ lāpa, tatthāpi me gantvā na mokkhasīti.

Atha kho bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṁ leḍḍuṭṭhānaṁ gantvā mahantaṁ leḍḍuṁ abhirūhitvā sakuṇagghiṁ avacamāno5 aṭṭhāsi, ehi khodāni6 sakuṇagghi, ehi kho6dāni sakuṇagghīti. Atha kho sā bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā ubho pakkhe sandhāya7 lāpaṁ sakuṇaṁ sahasā ajjhappattā. Yadā kho bhikkhave, aññāsi lāpo sakuṇo bahu āgatā8 kho myā'yaṁ sakuṇagghīti. Atha tasseva leḍḍussa antaraṁ paccupādi. Atha kho bhikkhave, sakuṇagghi tattheva uraṁ paccatāḷesi. Evaṁ he'taṁ9 bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṁ parivisaye lacchati māro otāraṁ. Lacchati maro ārammaṇaṁ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaṁ pañca kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ bhikkhave, bhikkhuno agocaro paravisayo.

--------------------------
1. Mayamevamha - machasaṁ, syā.
2. Carimha - machasaṁ, syā.
3. Namyāyaṁ - machasaṁ, syā.
4. Asaṁvadamānā - machasaṁ, avādamānā - syā.
5. Vadamāno - machasaṁ, syā.
6. Dānime - machasaṁ, syā.
7. Sannayaha - machasaṁ.
8. Bahuṁ āgatā - sī 1, 2.
9. Hitaṁ - machasaṁ.

[BJT Page 270]

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ. [page 148] ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṁ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 7

Makkaṭasuttaṁ.

1185. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha neva makkaṭānaṁ cārī na manussānaṁ. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā yattha makkaṭānañhi kho cārī na manussānaṁ atthi bhikkhave, himavato pabbatarājassa sama bhūmibhāgā ramaṇīyā, yattha makkaṭānaṁ ceva cārī manussānañca. Tatra bhikkhave, luddā makkaṭavīthisu lepaṁ oḍḍenti makkaṭānaṁ bādhanāya tatra bhikkhave, ye te makkaṭā abālajātikā1 alola jātikā1 te taṁ lepaṁ disvā ārakā parivajjenti2. Yo pana so hoti makkaṭo bālajātiko lolajātiko so taṁ lepaṁ upasaṅkamitvā hatthena gaṇhāti. So tattha bajjhati. Hatthaṁ mocessāmīti dutiyena hatthena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti
Pādenana gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti pādaṁ cāti3 dutiyena pādena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmi pāde cāti tuṇḍena gaṇhāti, so tattha bajjhati. Evaṁ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṁ4 seti anayaṁ āpanno vyasanaṁ āpanno yathākāmakaraṇīyo [page 149] luddassa. Tamenaṁ bhikkhave, luddo vijjhitvā5 tasmiṁ yeva makkaṭaṁ uddharitvā avissajjetvā6 yena kāmaṁ pakkamati. Evaṁ hi7 taṁ bhikkhave, hoti yo agocaro carati paravisaye.

--------------------------
1. Jātiyaṁ - sī 1, 2.
2. Paricajjanti - machasaṁ.
3. Pādaṁ cāti - sīmu, sī 1, 2.
4. Pañcoḍḍito thunaṁ - machasaṁ, syā.
5. Jhatvā - sī 1, 2.
6. Tasmiṁ yeca kaṭṭhakataṅgāre avissajjetvā - machasaṁ, tasmiṁ yeva makkaṭaṁ uddharitatā ācajjetvā - sī 1, 2.
7. Evaṁ hetaṁ - machasaṁ, evaṁ hetaṁ - syā.

[BJT Page 272]

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṁ paravisaye lacchati māro otāraṁ, lacchati māro ārammaṇaṁ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaṁ pañcakāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ayaṁ bhikkhave, bhikkhuno agocaro paravisayo.

Gocare bhikkhave, caratha sake pettike vīsaye. Gocare bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ. Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yadidaṁ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ ayaṁ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 8

Sūdasuttaṁ

1186. Seyyathāpi bhikkhave, bālo avyatto akusalo sūdo rājānaṁ vā rājamahāmattaṁ1 vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. [page 150] sakho so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu2 nimittaṁ na uggaṇhāti:
Idaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, imassa vā
Abhiharati, imassa vā bahuṁ gaṇhāti, imassa vā vaṇṇaṁ bhāsati,
Ambilaggaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṁ gaṇhāti, ambilaggassa vā vaṇṇaṁ bhāsati, tittakaggaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṁ gaṇhāti, tittakaggassa vā vaṇṇaṁ bhāsati, kaṭukaggaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, kaṭukaggassa vā abhiharati, kaṭukaggassa vā bahuṁ gaṇhāti, kaṭukaggassa vā vaṇṇaṁ bhāsati, madhuraggaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, madhuraggassa vā abhiharati, madhuraggassa vā bahuṁ gaṇhāti, madhuraggassa vā vaṇṇaṁ bhāsati, khārikaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, khārikassa vā abhiharati, khārikassa vā bahuṁ gaṇhāti, khārikassa vā vaṇṇaṁ bhāsati, akhārikaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, akhārikassa vā abhiharīti, akhārikassa vā bahuṁ gaṇhāti, akhārikassa vā vaṇṇaṁ bhāsati, loṇikaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, loṇikassa vā abhiharati, loṇikassa vā bahuṁ gaṇhāti, loṇikassa vā vaṇṇaṁ bhāsati, aloṇikaṁ vā me ajja bhattu2 sūpeyyaṁ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṁ gaṇhāti, aloṇikassa vā vaṇṇaṁ bhāsati, sakho so bhikkhave, bālo avyatto akusalo sūdo naceva lābhī hoti: acchādanassa, na lābhī vetanassa, na lābhī abhihārānaṁ. Taṅkissa hetu: tathā hi so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu nimittaṁ na uggaṇhāti.

-------------------------
1. Rājamahāmattānaṁ - sīmu.
2. Bhatta - machasaṁ, syā.

[BJT Page 274]

Evameva kho bhikkhave, idhekacco bālo avyatto akusalo bhikkhu kāye na kāyānupassī1 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye na kāyānupassino2 viharato cittaṁ ni samādhiyati, upakkilesā na pahīyanti. So taṁ nimittaṁ na uggaṇhāti. Vedanāsu na
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye na vedanānupassino viharato cittaṁ ni samādhiyati, upakkilesā na pahīyanti. So taṁ nimittaṁ na uggaṇhāti. Citte na cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye na cittānupassino viharato cittaṁ ni samādhiyati, upakkilesā na pahīyanti. So taṁ nimittaṁ na uggaṇhāti. Dhammesu na dhammānupassī3 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye na dhammānupassino4 viharato cittaṁ ni samādhiyati, upakkilesā na pahīyanti. So taṁ nimittaṁ na uggaṇhāti. Sakho so bhikkhave, bālo avyatto akusalo bhikkhu naceva lābhī hoti diṭṭhadhammasukhavihārānaṁ, 5 na lābhī [page 151] satisambojjhaṅgassa. Taṅkissa hetu? Tathā hi so bhikkhave, bālo avyatto akusalo bhikkhu sakassa cittassa nimittaṁ na uggaṇhāti.

Seyyathāpi bhikkhave, paṇḍito viyatto kusalo sūdo rājānaṁ vā rājamahāmattaṁ vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. Sakho so bhikkhave, paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaṁ uggaṇhāti: "idaṁ vā me ajja bhattu sūpeyyaṁ ruccati, imassa vā
Abhiharati, imassa vā bahuṁ gaṇhāti, imassa vā vaṇṇaṁ bhāsati,
Ambilaggaṁ vā me ajja bhattu sūpeyyaṁ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṁ gaṇhāti, ambilaggassa vā vaṇṇaṁ bhāsati, tittakaggaṁ vā me ajja bhattu sūpeyyaṁ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṁ gaṇhāti, tittakaggassa vā vaṇṇaṁ bhāsati, kaṭukaggaṁ vā me ajja bhattu sūpeyyaṁ ruccati, kaṭukaggassa vā
Abhiharati, kaṭukaggassa vā bahuṁ gaṇhāti, kaṭukaggassa vā vaṇṇaṁ bhāsati, madhuraggaṁ vā me ajja bhattu sūpeyyaṁ ruccati, madhuraggassa vā
Abhiharati, madhuraggassa vā bahuṁ gaṇhāti, madhuraggassa vā vaṇṇaṁ bhāsati, khārikaṁ vā me ajja bhattu sūpeyyaṁ ruccati, khārikassa vā
Abhiharati, khārikassa vā bahuṁ gaṇhāti, khārikassa vā vaṇṇaṁ bhāsati, akhārikaṁ vā me ajja bhattu sūpeyyaṁ ruccati, akhārikassa vā
Abhiharati, akhārikassa vā bahuṁ gaṇhāti, akhārikassa vā vaṇṇaṁ bhāsati, loṇikaṁ vā me ajja bhattu sūpeyyaṁ ruccati, loṇikassa vā
Abhiharati, loṇikassa vā bahuṁ gaṇhāti, loṇikassa vā vaṇṇaṁ bhāsati, aloṇikaṁ vā me ajja bhattu sūpeyyaṁ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṁ gaṇhāti, aloṇikassa vā vaṇṇaṁ bhāsatīti, sakho so bhikkhave, paṇḍito vyatto kusalo sūdo sakassa bhattu nimittaṁ uggaṇhāti.

--------------------------
1. Kāye kāyānupassī - machasaṁ, syā.
2. Kāye kāyānupassino - machasaṁ, syā.
3. Dhammesu dhammānupassī - machasaṁ, syā.
4. Dhammesu dhammānupassino - machasaṁ, syā.
5. Diṭṭheva dhamme sukhavihārānaṁ - machasaṁ, syā.

[BJT Page 276]

Evameva kho bhikkhave, idhekacco paṇḍito viyatto kusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye kāyānupassino viharato cittaṁ samādhiyati, upakkilesā [page 152] pahīyanti, so taṁ nimittaṁ uggaṇhāti. Vedanāsu
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa vedanāsu vedanānupassino viharato cittaṁ samādhiyati, upakkilesā pahīyanti, so taṁ nimittaṁ uggaṇhāti. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa citte cittānupassino viharato cittaṁ samādhiyati, upakkilesā pahīyanti, so taṁ nimittaṁ uggaṇhāti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa dhammesu dhammānupassino viharato cittaṁ samādhiyati, upakkilesā pahīyanti, so taṁ nimittaṁ uggaṇhāti. Sakho so bhikkhave, paṇḍito viyatto kusalo bhikkhu lābhī ceva hoti diṭṭhadhammasukhavihārānaṁ, lābhī hoti satisampajaññassa. Taṁ kissa hetu: tathā hi so bhikkhave, paṇḍito vyatto kusalo bhikkhu sakassa cittassa nimittaṁ uggaṇhātīti.

3. 1. 9

Gilānasuttaṁ

1187. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati beluvagāmake1. Tatra kho bhagavā bhikkhū āmantesi: "etha tumhe bhikkhave, sāmantā2 vesāliyā yathāmittaṁ yathāsandiṭṭhaṁ yathāsambhattaṁ vassaṁ upetha. Idhevāhaṁ beluvagāmake vassaṁ upagacchāmī"ti. "Evaṁ bhante"ti kho te bhikkhū bhagavato paṭisasutvā sāmantā vesāliyā yathāmittaṁ yathāsandiṭṭhaṁ sathāsambhattaṁ vassaṁ upagañchuṁ. Bhagavā pana tattheva beluvagāmake3 vassaṁ upagañchī. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā vedanā vattanti māraṇantikā. Tā4 sudaṁ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavato etadahosi: na kho pana me taṁ patirūpaṁ yo'haṁ anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaṁ parinibbāyyeṁ5. Yannūnāhaṁ imaṁ ābādhaṁ viriyena paṭippaṇāmetvā6 jīvitasaṅkhāraṁ [page 153] adhiṭṭhāya vihareyyanti. Atha kho bhagavā taṁ ābādhaṁ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi. Atha kho bhagavā gilānā vuṭṭhito7 aciravuṭṭhito gelaññā vihārapacchāyāyaṁ8 paññatte āsane nisīdi.

--------------------------
1. Vephavagāmake - machasaṁ.
2. Samantā - machasaṁ, syā.
3. Bhagavā pana beluvagāmake - sī 1, 2.
4. Tatra sudaṁ - machasaṁ, syā.
5. Parinibbāpeyyaṁ - sī 1.
6. Paṭipaṇāmetvā - machasaṁ.
7. Gilānavuṭṭhito - machasaṁ.
8. Vihārapacchāyāyaṁ - sī 1, 2, syā.

[BJT Page 278]

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:* "diṭṭhaṁ bhante, bhagavato khamanīyaṁ, diṭṭhaṁ bhante, bhagavato yāpanīyaṁ, api me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maṁ nappaṭibhanti, bhagavato gelaññena. Api ca me bhante, ahosi: kācideva assāsamattā1 na tāva bhagavā parinibbāyissati. Na tāva bhagavā bhikkhusaṅghaṁ ārabbha kiñcideva udāharatī"ti.

Kimpanadāni ānanda bhikkhusaṅgho mayi paccāsiṁsati: desito ānanda, mayā dhammo anantaraṁ abāhiraṁ katvā, natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa2 nūna ānanda, evamassa ahaṁ bhikkhusaṅghaṁ pariharissāmīti vā, mamuddesikā bhikkhusaṅghoti vā so nūna ānanda, bhikkhusaṅghaṁ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda, na evaṁ hoti ahaṁ bhikkhusaṅghaṁ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā, sakiṁ ānanda, tathāgato bhikkhusaṅghaṁ ārabbha kiñcideva udāharissati: etarahi kho panānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiyo me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaṁ3 velumissakena4 yāpeti, evameva kho ānanda, velumissakena maññe tathāgatassa kāyo yāpeti.

[page 154]
Yasmiṁ ānanda, samaye tathāgato sabbanimittānaṁ amanasikārā ekaccānaṁ vedanānaṁ nirodhā animittaṁ cetosamādhiṁ upasampajja viharati. Phāsutaraṁ ānanda, tasmiṁ samaye tathāgatassa hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
Abhijjhādomanassaṁ. Citte cittānupassī
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Ye hi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammasaraṇā anaññasaraṇā tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmāti.

--------------------------
1. Assādamattā - sī 1, 2.
2. Yannūna - syā.
3. Jarasakaṭaṁ -.
4. Veghamissakena - sī 1, 2. Vekhamissakena - machasaṁ, vedhamissakena - [PTS.]
* "Diṭṭho me bhante bhagavato phāsu" iti pāṭho machasaṁ potthake ettha dissate.

[BJT Page 280]

3. 1. 10

Bhikkhunūpassayasuttaṁ

1188. Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo1 tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sambahulā bhikkhuniyo yenāyasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmattaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmantaṁ ānandaṁ etadavocuṁ: "idha bhante, ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā2 viharantiyo uḷāraṁ pubbenāparaṁ visesaṁ sañjānantī"ti. [page 155] "evametaṁ bhaginiyo, evametaṁ bhaginiyo, yo hi ko ci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto3 viharati, tassetaṁ pāṭikaṅkhaṁ" "uḷāraṁ pubbenāparaṁ visesaṁ sañjānissatī"ti. Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkami.

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: idhāhaṁ bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo tenupasaṅkamiṁ. Upasaṅkamitvā paññatena āsane nisīdiṁ. Atha kho bhante, sambahulā bhikkhuniyo yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho bhante, tā bhikkhuniyo maṁ etadavocuṁ: "idha bhante ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā viharantiyo uḷāraṁ pubbenāparaṁ visesaṁ sañjānantī"ti. Evaṁ vuttāhaṁ bhante, tā bhikkhuniyo etadavocaṁ: "evametaṁ bhaginiyo, evametaṁ bhaginiyo, yo hi koci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṁ pāṭikaṅkhaṁ: "uḷāraṁ pubbenāparaṁ visesaṁ sañjānissatī"ti.

--------------------------
1. Bhikkhunīpassaya - sī 1.
2. Suppatiṭṭhitacittā - machasaṁ.
3. Supaṭaṭhitacittā - sī 1.

[BJT Page 282]

Evametaṁ ānanda, evametaṁ ānanda, yo hi koci ānanda, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṁ pāṭikaṅkhaṁ: "uḷāraṁ pubbenāparaṁ visesaṁ sañjānissatī"ti. Katamesu catusu: idhānanda, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. [page 156] tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati, kāyasmiṁ pariḷāho, cetaso vā līnattaṁ, bahiddhā vā cittaṁ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṁ paṇidahitabbaṁ tassa kismicideva pasādanīye nimitte cittaṁ paṇidahato pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṁ atthāya cittaṁ paṇidahiṁ so me attho abhinipphanno, handadāni paṭisaṁharāmīti. So paṭisaṁharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṁ satimā sukhitasmī"ti pajānāti.

Punacaparaṁ ānanda, bhikkhu vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa vedanāsu vedanānupassino viharato vedanārammaṇo vā uppajjati, kāyasmiṁ pariḷāho, cetaso vā līnattaṁ, bahiddhā vā cittaṁ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṁ paṇidahitabbaṁ tassa kismicideva pasādanīye nimitte cittaṁ paṇidahato pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṁ atthāya cittaṁ paṇidahiṁ so me attho abhinipphanno, handadāni paṭisaṁharāmīti. So paṭisaṁharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṁ satimā sukhitasmī"ti pajānāti.

Punacaparaṁ ānanda, bhikkhu citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa citte cittānupassino viharato cittārammaṇo vā uppajjati, kāyasmiṁ pariḷāho, cetaso vā līnattaṁ, bahiddhā vā cittaṁ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṁ paṇidahitabbaṁ tassa kismicideva pasādanīye nimitte cittaṁ paṇidahato pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṁ atthāya cittaṁ paṇidahiṁ so me attho abhinipphanno, handadāni paṭisaṁharāmīti. So paṭisaṁharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṁ satimā sukhitasmī"ti pajānāti.

Punacaparaṁ ānanda, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati, kāyasmiṁ pariḷāho, cetaso vā līnattaṁ, bahiddhā vā cittaṁ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṁ paṇidahitabbaṁ tassa kismicideva pasādanīye nimitte cittaṁ paṇidahato pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. So itipaṭisañcikkhati: yassa kho'haṁ atthāya cittaṁ paṇidahiṁ so me attho abhinipphanno, handadāni paṭisaṁharāmīti. So paṭisaṁharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṁ satimā sukhitasmī"ti pajānāti.

[BJT Page 284]

Kathañcānanda, appaṇidhāya bhāvanā hoti: bahiddhā ānanda, bhikkhu cittaṁ appaṇidhāya "appaṇihitaṁ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṁ vimuttaṁ appaṇihitanti pajānāti. Atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhitasmī1ti pajānāti.

[page 157]
Bahiddhānanda, bhikkhu cittaṁ appaṇidhāya
"Appaṇihitaṁ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṁ vimuttaṁ appaṇihitanti pajānāti. Atha ca pana vedanāsu vedanānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti.

Bahiddhānanda, bhikkhu cittaṁ appaṇidhāya "appaṇihitaṁ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṁ vimuttaṁ appaṇihitanti pajānāti. Atha ca pana cittesu cittānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti1 pajānāti.

Bahiddhānanda, bhikkhu cittaṁ appaṇidhāya "appaṇihitaṁ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṁ vimuttaṁ appaṇihitanti pajānāti. Atha ca pana dhammesu dhammānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti. Evaṁ kho ānanda, appaṇidhāya bhāvanā hoti.

Iti kho ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā. Yaṁ ānanda, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā: etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṁ vo amhākaṁ anusāsanīti.

Ambapālivaggo paṭhamo.

[page 158]
Tatraddānaṁ:
Ambapāli sato bhikkhu sālā kusalarāsi ca
Sakukaṇagghi makkaṭo sūdo gilāno bhikkhunūpassayoti.

--------------------------
1. Sukhamasmiti - machasaṁ, syā.

[BJT Page 286]

2. Nālandāvaggo

3. 2. 1

Mahāpurisasuttaṁ

1189. Sāvatthiyaṁ-
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "mahāpuriso mahāpurisoti bhante, vuccati, kittāvatā nu kho: bhante, mahāpuriso hotī"ti: vimuttacittattā kho'haṁ sāriputta mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmi, kathañca sāriputta, vimuttacitto hoti: idha sāriputta, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, tassa kāye kāyānupassino viharato cittaṁ virajjati, vimuccati, anupādāya āsavehi. Vedanāsu vedanānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, tassa vedanāsu vedanānupassino viharato cittaṁ virajjati, vimuccati, anupādāya āsavehi. Citte cittānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaṁ, tassa citte cittānupassino viharato cittaṁ virajjati, vimuccati, anupādāya āsavehi.
Dhammesu dhammānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaṁ, tassa dhammesu dhammānupassino viharato cittaṁ virajjati, vimuccati, anupādāya āsavehi. Evaṁ kho sāriputta, vimuttacitto hoti, vimuttacittattā kho'haṁ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmīti.

3. 2. 2

Nālandāsuttaṁ

[page 159]

1190. Ekaṁ samayaṁ bhagavā nālandāyaṁ viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "evaṁ pasanno'haṁ bhante, bhagavati 'na cāhu na ca bhavissati, na cetarahi vijjati, añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṁ sambodhiya"nti.

[BJT Page 288]

Uḷārātyatrāyaṁ1 sāriputta, āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito, evaṁ pasanno'haṁ bhante, bhagavati: "na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiya"nti. Kinnu te sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā. Evaṁsīlā te bhagavanto ahesuṁ iti vā, evaṁdhammā te bhagavanto ahesuṁ iti vā, evaṁpaññā te bhagavanto ahesuṁ iti vā, evaṁvihārino te bhagavanto ahesuṁ iti vā evaṁvimuttā te bhagavanto ahesuṁ iti vāti? [page 160] nohetaṁ bhante,

Kimpana te sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: "evaṁsīlā te bhagavanto bhavissanti iti vā, evaṁdhammā te bhagavanto bhavissanti iti vā, evaṁpaññā te bhagavanto bhavissanti iti vā, evaṁvihārino te bhagavanto, bhavissanti iti vā, evaṁvimuttā te bhagavanto bhavissanti iti vāti? No hetaṁ bhante,

Kiṁ pana te2 sāriputta, etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito: "evaṁsīlo bhagavā iti vā, evaṁdhammo bhagavā iti vā, evaṁpañño bhagavā iti vā, evaṁvihārī bhagavā iti vā, evaṁvimutto bhagavā itippavā"ti? No hetaṁ bhante. Ettha ca te sāriputta, atītānāgatapaccupannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ3 natthi. Atha kiñcarahi tayā4 sāriputta, uḷārā āsabhī vācā bhāsitā. Ekaṁso gahito, sīhanādo nadito: "evaṁ pasannohaṁ bhante, bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiya"nti.

--------------------------
1. Uḷārā kho tyāyaṁ - machasaṁ, syā.
2. Tyāhaṁ - machasaṁ, syā.
3. Cetopariyāyañāṇaṁ - sī 1, 2. Syā.
4. Tyāyaṁ - machasaṁ, syā.

[BJT Page 290]

Na kho me1 bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ atthi. Api ca dhammanvayo vidito. Syethāpi rañño paccantimaṁ nagaraṁ daḷhuddāpaṁ2 daḷhapākāratoraṇaṁ ekadvāraṁ, tatrassa dovāriko paṇḍito vyatto medhāvī aññātānaṁ nivāretā, ñātānaṁ pavesetā, so tassa nagarassa samantā anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā antamaso biḷālanikkhamanamattampi, tassa evamassa, ye keci olārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā sabbe te imināva dvārena pavisanti vā nikkhamanti vāti.

Evameva kho me3 bhante, dhammanvayo vidito: "yepi te bhante ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā. Sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge [page 161] yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu. Yepi te bhante. Bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti. Bhagavāpi bhante, etarahi arahaṁ sammā sambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacitto sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambuddho"ti.

Sādhu sādhu sāriputta, tasmātiha tvaṁ sāriputta, imaṁ dhammapariyāyaṁ abhikkhaṇaṁ bhāseyyāsi5, bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Yesampi hi sāriputta, moghapurisānaṁ bhavissati tathāgate kaṅkhā vā vimati vā tesampimaṁ dhammapariyāyaṁ sutvā yā tathāgate6 kaṅkhā vā vimati vā sā pahīyissatī ti.

-------------------------
1. Na kho me taṁ - syā.
2. Daḷhuddhāpa - machasaṁ, daḷhaddhālaṁ - syā.
3. Kho bhante - sī 1, 2.
4. Suppatiṭṭhitacittā - machasaṁ, syā.
5. Bhāveyyāsi - sī 1.
6. Sutvā tathāgate - sī 1, 2.

[BJT Page 292]

3. 2. 3

Cundasuttaṁ

1191. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā sāriputto magadhesu viharati nāḷakagāmake1, ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti. Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaraṁ ādāya yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo, yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cundo samaṇuddeso [page 162] āyasmantaṁ ānandaṁ etadavoca:

"Āyasmā bhante, sāriputto parinibbuto. Idamassa pattacīvara"nti. Atthi kho idaṁ āvuso kathāpābhataṁ bhagavantaṁ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma. Upasaṅkamitvā bhagavato etamatthaṁ ārocessāmāti. Evaṁ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddoso yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "ayaṁ bhante, cundo samaṇuddeso evamāha. Āyasmā bhante, sāriputto parinibbuto, idamassa pattacīvara"nti. Api ca me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maṁ nappaṭibhanti. Āyasmā sāriputto parinibbuto'ti sutvāti.

Kinnu kho te ānanda, sāriputto sīlakkhandhaṁ vā ādāya parinibbuto, samādhikkhandhaṁ vā ādāya parinibbuto, paññākkhandhaṁ vā ādāya parinibbuto, vimuttikkhandhaṁ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaṁ vā ādāya parinibbutoti? Na kho me bhante. 2 Āyasmā sīlakkhandhaṁ vā ādāya parinibbuto, samādhikkhandhaṁ vā ādāya parinibbuto, paññākkhandhaṁ vā ādāya parinibbuto, vimuttikkhandhaṁ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaṁ vā ādāya parinibbuto. Api ca bhante, āyasmā sāriputto ovādako ahosi, viññapako sandassako samādapako samuttejako sampahaṁsako akilāsu dhammadesanāya, anuggāhako sabrahmacārīnaṁ. Taṁ mayaṁ āyasmato sāriputtassa dhammojaṁ dhammabhogaṁ dhammānuggahaṁ anussarāmāti.

--------------------------
1. Nālagāmake - sī 1, 2.
2. Na kho me taṁ bhante - sī 1, 2.
Na ca kho me bhante - machasaṁ.

[BJT Page 294]

Nanu taṁ ānanda, mayā paṭigacceva akkhātaṁ: "sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, [page 163] taṁ kutettha ānanda, labbhā yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ taṁ vata mā palujjīti, netaṁ ṭhānaṁ vijjati, seyyathāpi ānanda, mahato rukkhassa tiṭṭhato sāravato so mahantataro khandho so palujjeyya, evameva kho ānanda, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputto parinibbuto, taṁ kutettha ānanda, labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ taṁ vata mā palujjīti, netaṁ ṭhānaṁ vijjati. Tasmātihānanda, attadīpā viharatha, attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo. Dhammadīpo dhammasaraṇo anaññasaraṇā: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Yehi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissantī attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. Tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā"ti.

3. 2. 4

Ukkacelasuttaṁ

1192. Ekaṁ samayaṁ bhagavā majjīsu viharati ukkacelāyaṁ nadiyā tīre mahatā bhikkhusaṅghena saddhiṁ aciraparinibbutesu sāriputtamoggallānesu. Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:

--------------------------
Na kho me taṁ bhante - sī - 1, 2, na ca kho me bhante - machasaṁ.

[BJT Page 296]

[page 164]
"Api ca khvāyaṁ1 bhikkhave, parisā suññā viya khāyati parinibbutesu sāriputtamoggallānesu asuññā me2 sā bhikkhave, parisā3 hoti anapekhā tassaṁ disāyaṁ hoti, yassaṁ disāyaṁ sāriputtamoggallānā viharanti. Ye'pi te bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ ahosi, seyyathāpi mayhaṁ sāriputtamoggallānā. Ye'pi te bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etaparamaṁ yeva sāvakayugaṁ bhavissati, seyyathāpi mayhaṁ sāriputtamoggallānā. Acchariyaṁ bhikkhave, sāvakānaṁ abbhutaṁ bhikkhave, sāvakānaṁ satthusamānā ca4 sāsanakarā bhavissanti ovādapatikarā catunnañca parisānaṁ piyā bhavissanti manāpā garubhāvanīyā ca. Acchariyaṁ bhikkhave, tathāgatassa, abbhutaṁ bhikkhave, tathāgatassa evarūpepi nāma sāvakayuge5 parinibbute natthi tathāgatassa soko vā paridevo vā. Taṁ kutettha bhikkhave, yaṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjīti netaṁ ṭhānaṁ vijjati.

Seyyathāpi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuṁ, evameva kho bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā. Taṁ kutettha bhikkhave labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjīti netaṁ ṭhānaṁ vijjati. Tasmātiha bhikkhave, attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [page 165] ye hi keci bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Tamataggo me te bhikkhave, bhikkhū bhavissanti ye hi keci sikkhākāmāti.

--------------------------
1. Api myāyaṁ - machasaṁ, api kho myāyaṁ - syā.
2. Asuññā sā - sī 1, 2, asuññā me bhikkhave - machasaṁ.
3. Disā - sī 1, 2, syā.
4. Satthu ca nāma - machasaṁ, syā,
5. Sāvakayugepi - sī 1, 2.

[BJT Page 298]

3. 2. 5

Bāhiyasuttaṁ

1193. Atha kho āyasmā bāhiyo1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaṁ bāhiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṁ dhammānaṁ: sīlañca suvisuddhaṁ, diṭṭhi ca ujukā. Yato kho te bāhiya, sīlañca suvisuddhaṁ bhavissati, diṭṭhi ca ujukā. Tato tvaṁ bāhiya, sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṁ bāhiya kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yato kho tvaṁ bāhiya, sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ bhāvessasi tato tuyhaṁ bāhiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

[page 166]
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bāhiyo arahataṁ ahosīti.

3. 2. 6

Uttiyasuttaṁ

1194. Atha kho āyasmā uttiyo2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā uttiyo bhagavantaṁ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaṁ uttiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṁ dhammānaṁ: sīlañca suvisuddhaṁ, diṭṭhi ca ujukā. Yato kho te uttiya, sīlañca suvisuddhaṁ bhavissati, diṭṭhi ca ujukā. Tato tvaṁ uttiya, sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṁ uttiya, kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yato kho tvaṁ uttiya, sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ bhāvessasi tato tuyhaṁ uttiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

Atha kho āyasmā uttiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyesānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā uttiyo arahataṁ ahosīti.

--------------------------
1. Bāhiko - sī 1, 2.
2. Uttiko - sī 1, 2.

[BJT Page 300]

3. 2. 7

Ariyasuttaṁ

1195. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. [page 167] ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa dukkhakkhayāyāti.

3. 2. 8

Brahmasuttaṁ

1196. Ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "ekāyano'yaṁ maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī
Sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Vedanāsu vā bhikkhu vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte vā bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ekāyanoyaṁ maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā"ti.

Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ brahmaloke attarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

[BJT Page 302]

"Evametaṁ bhagavā, evametaṁ sugata, ekāyano'yaṁ bhante, maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro [page 168] satipaṭṭhānā. Katame cattāro: kāye vā bhikkhu kāye vā bhante, bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Vedanāsu vā bhante, vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Citte vā bhante, bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Dhammesu vā bhante, bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ekāyano'yaṁ bhante, maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ1 cattāro satipaṭṭhānā"ti. Idamavoca brahmā sahampati, idaṁ vatvā athāparaṁ etadavoca:

Ekāyanaṁ jātikhayantadassī maggaṁ pajānāti hitānukampī
Etena maggena atariṁsu pubbe tarissanti ye ca taranti oghanti.

3. 2. 9

Sedakasuttaṁ

1197. Ekaṁ samayaṁ bhagavā sumhesu2 viharati sedakaṁ nāma sumhānaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhūtapubbaṁ bhikkhave, caṇḍālavaṁsiko caṇḍālavaṁsaṁ ussāpetvā medakathālikaṁ antevāsiṁ āmantesi: "ehi tvaṁ samma medakathālike, caṇḍālavaṁsaṁ abhirūhitvā mama uparikkhandhe tiṭṭhāhīti. Evaṁ ācariyāti kho bhikkhave, medakathālikā antevāsī caṇḍālavaṁsikassa paṭissutvā caṇḍālavaṁsaṁ abhirūhitvā ācariyassa uparikkhandhe aṭṭhāsi. Atha kho bhikkhave, caṇḍālavaṁsiko medakathālikaṁ antevāsiṁ etadavoca: "tvaṁ samma medakathalike, mamaṁ rakkha. Ahaṁ tvaṁ rakkhikissāmi. Evaṁ mayaṁ [page 169] aññamaññaguttā aññamaññarakkhitā sippāni ce dassessāma, lābhe ca lacchāma, sotthinā ca caṇḍālavaṁsā orohissāmāti. Evaṁ vutte bhikkhave, medakathālikā antevāsī caṇḍālavaṁsikaṁ etadavoca: "na kho nāmenaṁ ācariya, evaṁ bhavissati, tvaṁ ācariya, attānaṁ rakkha, ahaṁ attānaṁ rakkhissāmi. Evaṁ mayaṁ attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṁsā orohessāmā"ti.

--------------------------
1. Yadime - sī 1, 2.
2. Subbhesu - sī 1, 2. Sumhesu - syā.

[BJT Page 304]

"So tattha ñāyoti bhagavā avoca: yathā medakathālikā antevāsī ācariyaṁ avoca. Attānaṁ bhikkhave, rakkhissāmīti satipaṭṭhānaṁ sevitabbaṁ. Paraṁ rakkhissāmīti satipaṭṭhānaṁ sevitabbaṁ. Attānaṁ bhikkhave, rakkhanto paraṁ rakkhati. Paraṁ rakkhanto attānaṁ rakkhati. Kathañca bhikkhave, attānaṁ rakkhanto paraṁ rakkhati, āsevanāya bhāvanāya bahulīkammena. Evaṁ kho bhikkhave, attānaṁ rakkhanto paraṁ rakkhati. Kathañca bhikkhave, paraṁ rakkhanto attānaṁ rakkhati, khantiyā avihiṁsāya mettacittatāya anuddayatāya. Evaṁ kho bhikkhave, paraṁ rakkhanto attānaṁ rakkhati. "Attānaṁ bhikkhave, rakkhissāmī"ti satipaṭṭhānaṁ sevitabbaṁ, paraṁ rakkhissāmīti satipaṭṭhānaṁ sevitabbaṁ, attānaṁ bhikkhave rakkhanto paraṁ rakkhati, paraṁ rakkhanto attānaṁ rakkhatīti.

3. 2. 10

Janapadakalyāṇīsuttaṁ

1198. Ekaṁ samayaṁ bhagavā sumhesu viharati sedakaṁ nāma sumhānaṁ nigamo. [page 170] tatra kho bhagavā bhikkhū āmantesi: "seyyathāpi bhikkhave, janapadakalyāṇī, "janapadakalyāṇī"ti kho bhikkhave, mahājanakāyo sannipateyya. Sā kho panassa janapadakalyāṇī paramapāsāvinī1 nacce, paramapāsāvitī gīte, janapadakalyāṇī naccati gāyatīti kho bhikkhave, bhiyyosomattāya mahājanakāyo santipateyya, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Tamenevaṁ2 vadeyyuṁ: ayaṁ te ambho purisa, samatittiko telapatto antarena3 mahāsamayaṁ4 antarena janapadakalyāṇiyā parihāretabbo5, puriso ceko6 ukkhittāsiko piṭṭhito piṭṭhito anubandhissati yattheva naṁ thokampi chaḍḍessati tattheva te siro pātessatīti. Taṁ kiṁ maññatha bhikkhave, api nu so puriso amuṁ telapattaṁ amanasikaritvā bahiddhā pamādaṁ āhareyyāti?7 No hetaṁ bhante.

Upamā kho myāyaṁ bhikkhave, katā atthassa viññāpanāya. Ayaṁ cettha attho: "samatittiko telapattoti kho bhikkhave, kāyagatāya etaṁ satiyā adhivacanaṁ. Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. " Evaṁ hi vo bhikkhave, sikkhitabbanti.

Nālandavaggo dutiyo.

Tatraddānaṁ:
[page 171]
Mahāpuriso ca nālandaṁ cundo colo ca bāhiyo
Uttiyo ariyo brahmā sedakaṁ janapadena cāti.

1. Parampāsāviniṁ - sī, 1. 2.
2. Tamenaṁ evaṁ - machasaṁ, syā.
3. Antarena ca - machasaṁ, syā.
4. Mahāsamajjaṁ - machasaṁ, syā.
5. Pariharitabbo - machasaṁ, syā.
6. Ca te - machasaṁ, syā.
7. Āhareyyāsi - sī 1, 2.

[BJT Page 306]

3. Sīlaṭṭhitavaggo

3. 3. 1

Sīlasuttaṁ

1199. Ekaṁ samayaṁ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharati kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi sammodaṇīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhaddo.
Āyasmantaṁ ānandaṁ etadavoca: "yānimāni āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, 1 bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā, "evaṁ hi tvaṁ āvuso bhadda, pucchasi: yānimāni āvuso ānanda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Evamāvusoti.

Yānimāni, āvuso bhadda, kusalāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva catunnaṁ satipaṭṭhānānaṁ bhāvanāya vuttāni bhagavatā. Katamesaṁ catunnaṁ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. [page 172] yānimāni āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva imesaṁ catunnaṁ satipaṭṭhānānaṁ bhāvanāya vuttāni bhagavatāti.

3. 3. 2

Ṭhitisuttaṁ

1200. Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Kopanāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti? Sādhu sādhu āvuso bhadda, bhaddako

--------------------------
1. Ummaṅgo - machasaṁ.

[BJT Page 308]

Kho te āvuso bhadda, ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇīparipucchā, evaṁ hi tvaṁ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko panāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evamāvusoti.

Catunnaṁ kho āvuso, satipaṭṭhānānaṁ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catukkañca āvuso satipaṭṭhānānaṁ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaṁ catunnaṁ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho āvuso catunnaṁ satipaṭṭhānānaṁ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

Parihānasuttaṁ
[page 173]
1201.Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaṁ hoti, ko panāvuso1 ānanda, hetu ko paccayo yena saddhammaaparihānaṁ hotīti? Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā evaṁ hi tvaṁ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaṁ hoti, ko panāvuso ānanda, hetu ko paccayo yena saddhammaaparihānaṁ hotīti. Evamāvusoti.

Catunnaṁ kho āvuso, satipaṭṭhānānaṁ abhāvitattā abahulīkatattā saddhammaparihānaṁ hoti, catunnañca kho āvuso satipaṭṭhānānaṁ bhāvitattā bahulīkatattā saddhammaaparihānaṁ hoti. Katamesaṁ catunnaṁ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho āvuso, catunnaṁ satipaṭṭhānānaṁ abhāvitattā abahulīkatattā saddhammaparihānaṁ hoti. Imesañca kho āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā saddhammaaparihānaṁ hotīti.

--------------------------
1. Ko nu kho āvuso - machasaṁ, syā.

[BJT Page 310]

3. 3. 4

Suddhakasuttaṁ

1202. Sāvatthiyaṁ:

Cattāro me bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. [page 174] vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ime kho bhikkhave, cattāro satipaṭṭhānāti.

3. 3. 5

Brāhmaṇasuttaṁ

1203. Sāvatthiyaṁ:

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca: "ko nu kho bho gotama hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko pana bho gotama, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti.

Catunnaṁ kho brāhmaṇa satipaṭṭhānānaṁ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catunnañca kho brāhmaṇā, satipaṭṭhānānaṁ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaṁ catunnaṁ: "idha brāhmaṇa, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho brāhmaṇa, catunnaṁ satipaṭṭhānānaṁ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho brāhmaṇa catunnaṁ satipaṭṭhānānaṁ hāvitattā bahulikatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evaṁ vutte so brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata"nti.

[BJT Page 312]

3. 3. 6

Padesasuttaṁ

1204. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahā moggallāno āyasmā ca anuruddho sākete viharanti, kaṇṭakīvane1. Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu. Sammodanīyaṁ [page 175] kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca: "sekho sekhoti2 āvuso anuruddha, vuccati, kittāvatā nu āvuso sekho hotī"ti.
Catunnaṁ kho āvuso satipaṭṭhānānaṁ padesaṁ bhāvitattā sekho hoti. Katamesaṁ catunnaṁ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho āvuso catunnaṁ satipaṭṭhānānaṁ padesaṁ bhāvitattā sekho hotīti.

3. 3. 7

Samattasuttaṁ

1205. Kaṇṭakīvane:

Asekho asekhoti āvuso anuruddha vuccati, kittāvatā nu kho āvuso, asekho hotīti: catunnaṁ kho āvuso, satipaṭṭhānānaṁ samattaṁ bhāvitattā asekho hoti. Katamesaṁ catunnaṁ: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho āvuso, catunnaṁ satipaṭṭhānānaṁ samattaṁ bhāvitattā asekho hotīti.

--------------------------
1. Kaṇḍakīvane - machasaṁ.
2. Sekkho sekkhoti - syā.

[BJT Page 314]

3. 3. 8

Lokasuttaṁ

1206. Kaṇṭakīvane:

Katamesaṁ āyasmā anuruddho1 dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ pattoti? [page 176] "catunnaṁ kho āvuso, satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Katamesaṁ catunnaṁ: idhāhaṁ āvuso,
Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Imesañca kho panāhaṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sahassaṁ lokaṁ abhijānāmī"ti.

3. 3. 9

Sirivaḍḍhasuttaṁ

1207. Ekaṁ samayaṁ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena sirivaḍḍho gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sirivaḍḍho gahapati aññataraṁ purisaṁ āmantesi: "ehi tvaṁ ambho purisa, yenāsmato ānando tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, sirivaḍḍho bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi:2 sādhu kira bhante, āyasmā ānando yena ca sirivaḍḍhassa gahapatino nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.

--------------------------
1. Āvuso anuruddha - machasaṁ.
2. Vadesi - sīmu, sī 2, vadehi - sī1.

[BJT Page 316]

"Evaṁ bhante"ti kho so puriso sirivaḍḍhassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca: "sirivaḍḍho bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati, evañca vadeti: "sādhu kira bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṁ, tenupasaṅkamatu, anukampaṁ upādāyā"ti. [page 177] adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho āyasmā ānando sirivaḍḍhaṁ gahapatiṁ etadavoca: kacci te gahapati khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṁ paññāyati no abhikkamoti? Na me bhante khamanīyaṁ, na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ:
"Kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti " evaṁ hi te gahapati sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saṁvijjanti te dhammā1 mayi. Ahañca tesu dhammesu sandissāmi. Ahaṁ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yānicimāni bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmīti. Lābhā te gahapati, suladdhaṁ te gahapati, anāgāmiphalaṁ tayā gahapati, byākatantī.

--------------------------
1. Saṁvijjante ratanadhammo mayi - sīmu, sī 1, 2.

[BJT Page 318]

3. 3. 10

[page 178]
Mānadinnasuttaṁ

1208. Ekaṁ samayaṁ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena mānadinno gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho mānadinno gahapati aññataraṁ purisaṁ āmantesi: "ehi tvaṁ ambho purisa, yenāsmā ānando tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, mānadinno bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi: sādhu kira bhante, āyasmā ānando yena ca mānadinnassa gahapatino nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.

"Evaṁ bhante"ti kho so puriso mānadinnassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca: "mānadinno bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati, evañca vadeti: "sādhu kira bhante, āyasmā ānando yena mānadinnassa gahapatissa nivesanaṁ, tenupasaṅkamatu, anukampaṁ upādāyā"ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena mānadinnassa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho āyasmā ānando mānadinnaṁ gahapatiṁ etadavoca: kacci te gahapati khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṁ paññāyati no abhikkamoti? Na me bhante khamanīyaṁ, na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: "kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti" evaṁ hi te gahapati sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saṁvijjanti te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṁ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yāni cimāni bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmīti. Lābhā te gahapati, suladdhaṁ te gahapati, anāgāmiphalaṁ tayā gahapati, byākatantī.

Sīlaṭṭhitivaggo tatiyo.

Tatraddānaṁ:
Sīlaṁ ṭhiti parihānaṁ suddhakaṁ brāhmaṇena ca
Padesaṁ samattaṁ loko sirivaḍḍho mānadinnoti.

[BJT Page 320]

4. Ananussutavaggo

3. 4. 1

Ananussutasuttaṁ

1209. Sāvatthiyaṁ:

Ayaṁ kāye kāyānupassanāti me bhikkhave, pubbe [page 179] ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṁ kāye kāyānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṁ kāye kāyānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṁ vedanāsu vedanānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṁ vedanāsu vedanānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṁ vedanāsu vedanānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṁ citte cittānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṁ citte cittānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṁ citte cittānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṁ dhammesu dhammānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṁ dhammesu dhammānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṁ dhammesu dhammānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādīti.

3. 4. 2

Virāgasuttaṁ

1210. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattantīti.

[BJT Page 322]

3. 4. 3

Viraddhasuttaṁ

1211. Yesaṁ kesañci bhikkhave, cattāro satipaṭṭhānā viraddhā viraddho tesaṁ ariyo1 maggo sammā dukkhakkhayāgāmī, [page 180] yesaṁ kesañci bhikkhave, cattāro satipaṭṭhānā āraddhā, āraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī. Katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yesaṁ kesañci bhikkhave, ime cattāro satipaṭṭhānā viraddhā, viraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, ime cattāro satipaṭṭhānā āraddhā, āraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmīti.

[BJT Page 322]

3. 4. 4

Bhāvitasuttaṁ

1212. Cattārome bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṁ gamanāya saṁvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṁ gamanāya saṁvattantīti.

3. 4. 5

Satosuttaṁ

1213. Sato bhikkhave, bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho bhikkhave, bhikkhu sato hoti. Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā [page 181] upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Evaṁ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanīti.

--------------------------
1. Ariyo aṭṭhaṅgiko maggo - syā.

[BJT Page 324]

3. 4. 6

Aññāsuttaṁ

1214. Cattāro me bhikkhave, satipaṭṭhānā, katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho bhikkhave, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

3. 4. 7

Chandasuttaṁ

1215. Cattārome bhikkhave, satipaṭṭhānā katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye kāyānupassino viharato yo kāyasmiṁ chando so pahīyati. Chandassa pahānā amataṁ sacchikataṁ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa vedanāsu vedanānupassino viharato yo vedanāsu1 chando so pahīyati. Chandassa pahānā amataṁ sacchikataṁ hoti. [page 182] citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa citte cittānupassino viharato yo cittasmiṁ chando so pahīyati. Chandassa pahānā amataṁ sacchikataṁ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa dhammesu dhammānupassino viharato yo dhammesu chando so pahīyati. Chandassa pahānā amataṁ sacchikataṁ hotīti.

3. 4. 8

Pariññātasuttaṁ

1216. Cattārome bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa kāye kāyānupassino viharato kāyo pariññāto hoti. Kāyassa pariññātattā amataṁ sacchikataṁ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa vedanā vedanānupassino viharato vedanā pariññātā honti. Vedanānaṁ2 pariññātattā amataṁ sacchikataṁ hoti.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa citte cittānupassino viharato cittaṁ pariññātaṁ hoti. Cittassa pariññātattā amataṁ sacchikataṁ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti. Dhammānaṁ pariññātattā amataṁ sacchikataṁ hotīti.

---------------------------
1. Vedanāya - sīmu.
2. Vedanāya - sīmu.

[BJT Page 326]

3. 4. 9

Bhāvanāsuttaṁ

1217. Catunnaṁ bhikkhave, satipaṭṭhānānaṁ bhāvanaṁ desissāmi. Taṁ suṇātha. Katamā ca bhikkhave, catunnaṁ satipaṭṭhānānaṁ bhāvanā: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati [page 183] ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ kho bhikkhave, 1 catunnaṁ satipaṭṭhānānaṁ bhāvanāti.

3. 4. 10

Vibhaṅgasuttaṁ

1218. Satipaṭṭhānañca vo bhikkhave, desissāmi satipaṭṭhānaṁ bhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaṁ. Taṁ suṇātha. Katamañca bhikkhave, satipaṭṭhānaṁ: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Idaṁ vuccati bhikkhave satipaṭṭhānaṁ.

Katamā ca bhikkhave, satipaṭṭhānabhāvanā: idha bhikkhave, bhikkhu samudayadhammānupassī kāyasmiṁ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vayadhammānupassī kāyasmiṁ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayavayadhammānupassī kāyasmiṁ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayavayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayadhammānupassī cittasmiṁ

--------------------------
1. Ayaṁ bhikkhave - sī 1, 2.

[BJT Page 328]

Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vayadhammānupassī cittasmiṁ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayavayadhammānupassī cittasmiṁ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayadhammānupassī dhammesu
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Samudayavayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati bhikkhave, satipaṭṭhānabhāvanā.

Katamā ca bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ayaṁ vuccati bhikkhave, satipaṭṭhānabhāvanāgāminīpaṭipadāti.

Ananussutavaggo catuttho.

Tatraddānaṁ:

[page 184]
Ananussutaṁ virāgo ca viraddhaṁ bhāvito sato
Aññā ca chando pariññāto bhāvanā vibhaṅgena cāti.

[BJT Page 330]

5. Amatavaggo

3. 5. 1

Amatasuttaṁ

1219. Catusu bhikkhave, satipaṭṭhānesu sūpaṭṭhitacittā viharatha. Mā vo amataṁ panassa. Katamesu catusu: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesu bhikkhave, catusu satipaṭṭhānesu sūpaṭṭhitacittā viharatha, mā vo amataṁ panassāti.

3. 5. 2

Samudayasuttaṁ

1220. Sāvatthiyaṁ:

Catunnaṁ bhikkhave, satipaṭṭhānānaṁ samudayañca atthagamañca desissāmi. Taṁ suṇātha. Ko ca bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo1, āhāranirodhā kāyassa atthagamo. Phassasamudayā vedanānaṁ samudayo. 2 Phassanirodhā vedanānaṁ atthagamo. Nāmarūpasamudayā cittassa samudayo. Nāmarūpanirodhā cittassa atthagamo. Manasikārasamudayā dhammānaṁ samudayo. Manasikāranirodhā dhammānaṁ atthagamoti.

3. 5. 3

[page 185]

Maggasuttaṁ

1221. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Ekamidāhaṁ bhikkhave, samayaṁ uruvelāyaṁ viharāmi, najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisammuddho. Tassa mayhaṁ bhikkhave, rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi:

---------------------------
1. Kāyasamudayo - sīmu.
2. Vedanāsamudayo - sīmu, sī1.

[BJT Page 332]

Ekāyanoyaṁ1 maggo sattānaṁ visuddhiyā sokapariddavānaṁ2 samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Ekāyano'yaṁ maggo sattānaṁ visuddhiyā sokapariddāvānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā"ti. 3

Atha kho bhikkhave, brahmā sahampati mama cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya. Evamevaṁ brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ panāmetvā maṁ etadavoca:

Evametaṁ bhagavā, evametaṁ sugata, ekāyano'yaṁ bhante, maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ [page 186] cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ekāyano'yaṁ bhante maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānāti. Idamavoca. Bhikkhave brahmā sahampati idaṁ vatvā athāparaṁ etadavoca:

Ekāyanaṁ jātikhayantadassī4
Maggaṁ pajānāti hitānukampī
Etena maggena ataṁsu5 pubbe
Tarissanti ye ca taranti oghanti.

--------------------------
1. Ekāyanvāyaṁ - syā, machasaṁ.
2. Sokaparidevānaṁ - machasaṁ, syā.
3. Satipaṭṭhānā - syā.
4. Khayañca dassī - sī2.
5. Atariṁsu - syā, tariṁsu, machasaṁ.

[BJT Page 334]

3. 5. 4

Satosuttaṁ

1222. Sato bhikkhave, bhikkhu vihareyya ayaṁ vo amhākaṁ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho bhikkhave, bhikkhu sato hoti. Sato bhikkhave bhikkhu vihareyya, ayaṁ vo amhākaṁ anusāsanīti.

3. 5. 5

Kusalarāsisuttaṁ

1223. Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammāvadamāno vadeyya. Kevalo cāyaṁ1 bhikkhave, kusalarāsi yadidaṁ cattāro satipaṭṭhānā. Katame cattāro: [page 187] idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hayaṁ bhikkhave, kusalarāsī. Yadidaṁ cattāro satipaṭṭhānāti.

3. 5. 6

Pātimokkhasuttaṁ

1224. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

--------------------------
1. Kevalohāyaṁ - machasaṁ, syā.

[BJT Page 336]

Tasmātiha tvaṁ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṁ dhammānaṁ: idha tvaṁ bhikkhu pātimokkhasaṁvarasaṁvuto viharāhi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samadāya sikkhasi1 sikkhāpadesu. Yato kho tvaṁ bhikkhu pātimokkhasaṁvarasaṁvuto viharissasi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhasi sikkhāpadesu, tato tvaṁ bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṁ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yato kho tvaṁ bhikkhu, sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ bhāvessasi, tato tuyhaṁ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu. No parihānīti. Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. [page 188] atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

3. 5. 7

Du-c-caritasuttaṁ

1225. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinto kho so bhikkhu bhagavantaṁ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

Tasmātiha tvaṁ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṁ dhammānaṁ. Idha tvaṁ bhikkhu, kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāvessasi. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāvessasi. Manoduccaritaṁ pahāya manosucaritaṁ bhāvessasi. Yato kho tvaṁ bhikkhu, kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāvessasi, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāvessasi, manoduccaritaṁ pahāya manosucaritaṁ bhāvessasi, tato tvaṁ bhikkhu, sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṁ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Yato kho tvaṁ bhikkhu, sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ bhāvessasi, tato tuyhaṁ bhikkhu, yā ratti vā divaso vā āgamissati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ āhosīti.

---------------------------
1. Sikkhassu - machasaṁ, syā.

[BJT Page 338]

3. 5. 8

[page 189]

Mittasuttaṁ

1226. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṁ maññeyyuṁ, mittā vā amaccā vā ñātī vā sālohitā vā, te vo bhikkhave, catunnaṁ satipaṭṭhānānaṁ bhāvanāya samādapetabbā, nivesatabbā, patiṭṭhāpetabbā. Katamesaṁ catunnaṁ: idha. 0Bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Ye bhikkhave, anukampeyyātha, ye ca sotabbaṁ maññeyyuṁ, mittā vā amaccā vā ñātī vā sālohitā vā te vo bhikkhave, imesaṁ catunnaṁ satipaṭṭhānānaṁ bhāvanāya
Samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.

3. 5. 9

Vedanāsuttaṁ

1227. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanā. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imāsaṁ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya ime cattāro satipaṭṭhānā bhāvetabboti.

3. 5. 10

Āsavasuttaṁ

1228. Tayo'me bhikkhave āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. [page 190] imesaṁ kho bhikkhave. Tiṇṇannaṁ āsavānaṁ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho bhikkhave, tiṇṇannaṁ āsavānaṁ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

Amatavaggo pañcamo.

Tatraddānaṁ:

Amataṁ samudayo maggo sato kusalarāsi ca,
Pātimokkhaṁ duccaritaṁ mitto vedanā'savenāti.

[BJT Page 340]

6. Gaṅgāpeyyālavaggo

3. 6. 1 - 48

Gaṅgādisuttāni

1229 - 1276. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. (Gaṅgāpeyyālaṁ satipaṭṭhānavasena vitthāretabbaṁ)

Gaṅgāpeyyālavaggo chaṭṭho.

Tatraddānaṁ:-
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

(Vivekanissitādivasena rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena ca ekekasmiṁ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )

7. Appamādavaggo

3. 7. 1 -40

Tathāgatādi suttāni

1277 - 1316. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti. (Appamādavaggo satipaṭṭhānavasena vitthāretabbo. )

Appamādavaggo sattamo.

Tatraddānaṁ:-
[page 191]
Tathāgataṁ padaṁ kūṭaṁ sārena vassikaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

(Atrāpi ekekasmiṁ cattāro katvā cattālīsasuttantā vitthāretabbā. )

[BJT Page 342]

8. Balakaraṇiyavaggo

3. 8. 1 - 48

Balādisuttāni

1317 - 1364. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā kayirantī -pe- bahulīkaroti.

(Balakaraṇīyavaggo satipaṭṭhānavasena vitthāretabbo. )

Balakaraṇīyavaggo aṭṭhamo.

Tatraddānaṁ:
Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkinaṁ,
Ākāsena dve meghā nāvā āgantukā nadīti.

(Atra ca ekasmiṁ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )

9. Esanāvaggo

3. 9. 1 - 160

Esanādisuttāni

1365 - 1524. Tisso imā bhikkhave, esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. -Pebhāvetabboti.

(Esanāvaggo satipaṭṭhānavasena vitthāretabbo. )

Esanāvaggo navamo.

Tatraddānaṁ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṁ malañca nīgho ca vedanātaṇhāhi cāti.

(Vuttanayena ca tāni abhiññāya pariññāya pari-k-khayāya pahānāyāti catudhā vibhajantena ca ekekasmiṁ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )

[BJT Page 344]

10. Oghavaggo

3. 10. 1-159

Oghādisuttāni

1625-1683. Cattāro me bhikkhave oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imesaṁ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: -pe- bhāvetabboti.

3. 10. 160

Uddhambhāgiyasuttaṁ

1684. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ [page 192] avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

(Oghavaggo satipaṭṭhānavasena vitthāretabbo. )

Oghavaggo dasamo.

Tatraddānaṁ:
Ogho yogo upādānaṁ ganthaṁ anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

(Atrā'pi yathā esanāvaggo ekasatasaṭṭhi suttantā vitthāretabbā. )

Satipaṭṭhānasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:
Ambapāli ca nālando sīlaṭṭhityānanussutā
Amato gaṅgāppamādā balakaraṇīyesanoghāti.

[BJT Page 346]

4. Indriyasaṁyuttaṁ

1. Suddhakavaggo

4. 1. 1

Suddha1kasuttaṁ

[page 193]

1685. Sāvatthiyaṁ-

Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ, imāni kho bhikkhave, pañca indriyānīti.

4. 1. 2

Sotasuttaṁ

1686. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Yato kho bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ2 assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sammodhiparāyaṇoti.

4. 1. 3

Dutiya sotasuttaṁ

1687. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Yato kho bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca [page 194] nissaraṇañca yathābhūtaṁ pajānāti ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 1. 4

Arahantasuttaṁ

1688. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Yato ca kho bhikkhave, bhikkhu3 imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti. Ayaṁ vuccati bhikkhave, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimuttoti.

-------------------------
1. Suddhika - machasaṁ, syā.
2. Indriyānaṁ samudayañca atthaṅgamañca - syā.
3. Yato kho bhikkhave ariyasāvako - machasaṁ.

[BJT Page 348]

4. 1. 5

Dutiya arahantasuttaṁ

1689. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Yato kho bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti. Ayaṁ vuccati bhikkhave, bhikkhu arahaṁ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimuttoti.

4. 1. 6

Samaṇasuttaṁ

1690. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca [page 195] pana te1 āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā3 samaṇasammatā brāhmaṇesu vā4 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 7

Dutiya samaṇasuttaṁ

91691. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṁ nappajānanti. Saddhindriyasamudayaṁ nappajānanti, saddhindriyanirodhaṁ nappajānanti, saddhindriyanirodhagāminīpaṭipadaṁ nappajānanti. Viriyindriyaṁ nappajānanti. Viriyindriyasamudayaṁ nappajānanti, viriyindriyanirodhaṁ nappajānanti, viriyindriyanirodhagāminīpaṭipadaṁ nappajānanti. Satindriyaṁ nappajānanti. Satindriyasamudayaṁ nappajānanti, satindriyanirodhaṁ nappajānanti, satindriyanirodhagāminīpaṭipadaṁ nappajānanti. Samādhindriyaṁ nappajānanti. Samādhindriyasamudayaṁ nappajānanti, samādhindriyanirodhaṁ nappajānanti, samādhindriyanirodhagāminīpaṭipadaṁ nappajānanti. Paññindriyaṁ nappajānanti. Paññindriyasamudayaṁ nappajānanti, paññindriyanirodhaṁ nappajānanti, paññindriyanirodhagāminīpaṭipadaṁ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharanti.

--------------------------
1. Panete - machasaṁ, syā.
2. Te - syā. .
3. Samaṇesu ceva - sīmu, sī 1, 2.
4. Brāhmaṇesu ca - sīmu, sī 1, 2

[BJT Page 350]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṁ pajānanti. Saddhindriyasamudayaṁ pajānanti, saddhindriyanirodhaṁ pajānanti, saddhindriyanirodhagāminīpaṭipadaṁ pajānanti. Viriyindriyaṁ pajānanti. Viriyindriyasamudayaṁ pajānanti, viriyindriyanirodhaṁ pajānanti, viriyindriyanirodhagāminīpaṭipadaṁ ppajānanti. Satindriyaṁ ppajānanti. Satindriyasamudayaṁ pajānanti, satindriyanirodhaṁ pajānanti,
Satindriyanirodhagāminīpaṭipadaṁ ppajānanti. Samādhindriyaṁ ppajānanti. Samādhindriyasamudayaṁ pajānanti, samādhindriyanirodhaṁ pajānanti, samādhindriyanirodhagāminīpaṭipadaṁ ppajānanti. [page 196] paññindriyaṁ ppajānanti. Paññindriyasamudayaṁ pajānanti, paññindriyanirodhaṁ pajānanti, paññindriyanirodhagāminīpaṭipadaṁ pajānanti, te kho'me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva1 samaṇasammatā brāhmaṇesu ca2 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 8

Daṭṭhabbasuttaṁ

1692. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Kattha ca bhikkhave, saddhindriyaṁ daṭṭhabbaṁ: catusu sotāpattiaṅgesu. 3 Ettha saddhindriyaṁ daṭṭhabbaṁ. Kattha ca bhikkhave, viriyindriyaṁ daṭṭhabbaṁ: catusu sammappadhānesu. Ettha viriyindriyaṁ daṭṭhabbaṁ. Kattha ca bhikkhave, satindriyaṁ daṭṭhabbaṁ: catusu satipaṭṭhānesu. Ettha satindriyaṁ daṭṭhabbaṁ. Kattha ca bhikkhave, samādhindriyaṁ daṭṭhabbaṁ: catusu jhānesu. Ettha samādhindriyaṁ daṭṭhabbaṁ. Kattha ca bhikkhave, paññindriyaṁ daṭṭhabbaṁ: catusu ariyasaccesu. Ettha paññindriyaṁ daṭṭhabbaṁ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 9

Vibhaṅgasuttaṁ

1693. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Katamañca bhikkhave, saddhindriyaṁ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa [page 197] bodhiṁ: "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī4 satthā devamanussānaṁ buddho bhagavā"ti. Idaṁ vuccati bhikkhave, saddhindriyaṁ.

Katamañca bhikkhave viriyindriyaṁ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṁ vuccati bhikkhave, viriyindriyaṁ.

---------------------------
1. Samaṇesu vā - sīmu, sī 1, 2
2. Brāhmaṇesu vā - sīmu, sī 1, 2
3. Sotāpattiyaṅgesu - machasaṁ, syā
4. Sārathi - machasaṁ, syā
5. Uppādāya - sī 1, 2

[BJT Page 352]

Katamañca bhikkhave, satindriyaṁ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṁ vuccati bhikkhave, satindriyaṁ.

Katamañca bhikkhave, samādhindriyaṁ: idha bhikkhave, ariyasāvako vossaggārammaṇaṁ1 karitvā labhati samādhiṁ, labhati cittassa ekaggataṁ. Idaṁ vuccati bhikkhave samādhindriyaṁ.

Katamañca bhikkhave paññindriyaṁ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Idaṁ vuccati bhikkhave paññindriyaṁ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 10

Dutiya vibhaṅgasuttaṁ

1694. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Katamañca bhikkhave, saddhindriyaṁ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ: "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Idaṁ vuccati bhikkhave, saddhindriyaṁ.

[page 198]
Katamañca bhikkhave viriyindriyaṁ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā2 asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Idaṁ vuccati bhikkhave, viriyindriyaṁ.

---------------------------
1. Vavassaggārammaṇaṁ vā - sī 1, 2
2. Samāpattiyā - syā

[BJT Page 354]

Katamañca bhikkhave, satindriyaṁ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena sannāgato cirakatampi cirabhāsitampi saritā anussaritā. So kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Idaṁ vuccati bhikkhave, satindriyaṁ.

Katamañca bhikkhave, samādhindriyaṁ: idha bhikkhave, ariyasāvako vossaggārammaṇaṁ karitvā labhati samādhiṁ, labhati cittassekaggataṁ. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vikkejaṁ pītisukhaṁ
Paṭhamajjhānaṁ upasampajja viharati. Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati.
Idaṁ vuccati bhikkhave samādhindriyaṁ.

[page 199]
Katamañca bhikkhave paññindriyaṁ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So 'idaṁ dukkhanti' yathābhūtaṁ pajānāti. 'Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Idaṁ vuccati bhikkhave paññindriyaṁ. Imāni kho bhikkhave, pañcindriyānīti.

Suddhakavaggo paṭhamo.

Tatraddānaṁ:
Suddhakañca dve sotā arahanto pare duve,
Dve samaṇā ca daṭṭhabbaṁ vihaṅgā apare duveti.

[BJT Page 356]

2. Mudutaravaggo

4. 2. 1

Paṭilābhasuttaṁ

1695. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Katamañca bhikkhave, saddhindriyaṁ: idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ: "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Idaṁ vuccati bhikkhave, saddhindriyaṁ. Katamañca bhikkhave, viriyindriyaṁ: yaṁ kho bhikkhave, cattāro sammappadhāne ārabbha viriyaṁ paṭilabhati, idaṁ vuccati bhikkhave, viriyindriyaṁ. [page 200] katamañca bhikkhave, satindriyaṁ: yaṁ kho bhikkhave cattāro satipaṭṭhāne ārabbha satiṁ paṭilabhati, idaṁ vuccati bhikkhave, satindriyaṁ. Katamañca bhikkhave, samādhindriyaṁ: idha bhikkhave, ariyasāvako vossaggārammaṇaṁ karitvā labhati samādhiṁ, labhati cittassa ekaggataṁ, idaṁ vuccati bhikkhave, samādhindhindriyaṁ. Katamañca bhikkhave, paññindriyaṁ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṁ vuccati bhikkhave, paññindriyaṁ. Imāni kho bhikkhave, pañcindriyānīti.

4. 2. 2

Saṅkhittasuttaṁ

1696. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hotīti.

4. 2. 3

Dutiya saṅkhittasuttaṁ

1697. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hoti. Iti kho bhikkhave, indriyavematattā phalavematattā (hoti, phalavematattā puggalavematattā*)ti.

---------------------------
*Ayaṁ pāṭho sī 1, 2 potthakesu nadissa te

[BJT Page 358]

4. 2. 4

Tatiya saṅkhittasuttaṁ

[page 201]

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.

Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṁ paripūrakārī ārādheti. Padesaṁ padesakārī ārādheti. Avañjhānitvevāhaṁ bhikkhave, pañcīndriyāni vadāmīti.

4. 2. 5

Vitthārasuttaṁ

1699. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 2. 6

Dutiya vitthārasuttaṁ

1700. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, indriyavemattatā phalavematattā hoti phalavematattā puggalavematattāti.

[BJT Page 360]

4. 2. 7

Tatiya vitthārasuttaṁ

[page 202]

1701. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti. Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṁ paripūrakārī ārādheti. Padesaṁ padesakārī ārādheti. Avañjhānitvevāhaṁ bhikkhave, pañcindriyāni vadāmīti.

4. 2. 8

Paṭipannasuttaṁ

1702. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.
Tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi anāgāmī hoti. Tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sakadāgāmīphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi sotāpanno hoti. Tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho bhikkhave, imāni pañcindriyāni sabbena sabbaṁ sabbathā sabbaṁ natthi, tamahaṁ bāhiro puthujjanapakkhe ṭhitoti vadāmīti.

[BJT Page 362]

4. 2. 9

Sampannasuttaṁ

1703. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "indriyasampanno indriyasampanno"ti bhante vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti? [page 203] idha bhikkhu, bhikkhu saddhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ
Viriyindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ
Satindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ
Samādhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ
Paññindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Ettāvatā kho bhikkhu, indriyasampanno hotīti.

4. 2. 10

Āsavakkhayasuttaṁ

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññavimuttiṁ diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharatīti.

Mudutaravaggo dutiyo.

Tatraddānaṁ:
Paṭilābho tisaṅkhittā vitthārā apare tayo
Paṭipanno ca sampanno dasamo āsavakkhayoti.

[BJT Page 364]

3. Chaḷindriyavaggo

4. 3. 1

Punabbhavasuttaṁ

1705. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ.
Yāvakīvāhaṁ1 bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca
. 2Atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, [page 204] neva tāvāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. Yato ca kho'haṁ bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 2

Jīvitindriyasuttaṁ

1706. Tīnimāni bhikkhave, indriyāni. Katamāni tīni: itthindriyaṁ purisindriyaṁ jīvitindriyaṁ. Imāni kho bhikkhave, tīni indriyānīti.

4. 3. 3

Aññindriyasuttaṁ

1707. Tīnimāni bhikkhave, indriyāni katamāni tīni: anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ. Imāni kho bhikkhave, tīni indriyānīti.

---------------------------
1. Yāvakīvañcāhaṁ - machasaṁ, syā

[BJT Page 366]

4. 3. 4

Ekabījīsuttaṁ

1708. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.
Tato mudutarehi antarā parinibbāyī hoti. Tato mudutarehi upahacca parinibbāyī hoti. Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato [page 205] mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṁsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi ekabījī hoti. Tato mudutarehi kolaṅkolo hoti.
Tato mudutarehi sattakkhattuparamo1 hoti.
Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 3. 5

Suddhakasuttaṁ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ manindriyaṁ.

Imāni kho bhikkhave, cha indriyānīti.

4. 3. 6

Sotāpannasuttaṁ

1710. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ manindriyaṁ. Yato kho bhikkhave, ariyasāvako imesaṁ channaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 3. 7

Arahantasuttaṁ

1711. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ manindriyaṁ. Yato kho bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti. Ayaṁ vuccati bhikkhave, bhikkhu arahaṁ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.

---------------------------
1. Sattakkhattuṁ paramo - syā

[BJT Page 368]

4. 3. 8

Buddhasuttaṁ

1712. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ manindriyaṁ. [page 206] yāvakīvāhaṁ bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ
Bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. Yato ca kho'haṁ bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 9

Samaṇabrāhmaṇasuttaṁ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ manindriyaṁ.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
Imesaṁ channaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

4. 3. 10

Dutiya samaṇabrāhmaṇasuttaṁ

1714. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ nappajānanti, cakkhundriyasamudayaṁ nappajānanti, cakkhundriyanirodhaṁ nappajānanti, cakkhundriyanirodhagāminīpaṭipadaṁ nappajānanti. Sotandriyaṁ nappajānanti,
Sotandriyasamudayaṁ nappajānanti, sotandriyanirodhaṁ nappajānanti, sotandriyanirodhagāminīpaṭipadaṁ nappajānanti. Ghānindriyaṁ nappajānanti, ghānindriyasamudayaṁ nappajānanti, ghānindriyanirodhaṁ nappajānanti, ghānindriyanirodhagāminīpaṭipadaṁ nappajānanti. Jivhindriyaṁ nappajānanti, jivhindriyasamudayaṁ nappajānanti, jivhindriyanirodhaṁ nappajānanti, jivhindriyanirodhagāminīpaṭipadaṁ nappajānanti. Kāyindriyaṁ nappajānanti, kāyindriyasamudayaṁ nappajānanti, kāyindriyanirodhaṁ nappajānanti, kāyindriyanirodhagāminīpaṭipadaṁ nappajānanti. Manindriyaṁ nappajānanti, manindriyasamudayaṁ nappajānanti, manindriyanirodhaṁ nappajānanti, manindriyanirodhagāminīpaṭipadaṁ nappajānanti. Cakkhundriyaṁ pajānanti, cakkhundriyasamudayaṁ pajānanti, cakkhundriyanirodhaṁ pajānanti, cakkhundriyanirodhagāminīpaṭipadaṁ pajānanti. Sotandriyaṁ pajānanti, sotandriyasamudayaṁ pajānanti, sotandriyanirodhaṁ pajānanti, sotandriyanirodhagāminīpaṭipadaṁ pajānanti. Ghānindriyaṁ pajānanti, ghānindriyasamudayaṁ pajānanti, ghānindriyanirodhaṁ pajānanti, ghānindriyanirodhagāminīpaṭipadaṁ pajānanti. Jivhindriyaṁ pajānanti,
Jivhindriyasamudayaṁ pajānanti, jivhindriyanirodhaṁ pajānanti, jivhindriyanirodhagāminīpaṭipadaṁ pajānanti. Kāyindriyaṁ pajānanti,
Kāyindriyasamudayaṁ pajānanti, kāyindriyanirodhaṁ pajānanti, kāyindriyanirodhagāminīpaṭipadaṁ pajānanti. Manindriyaṁ pajānanti,
Manindriyasamudayaṁ pajānanti, manindriyanirodhaṁ pajānanti,
Manindriyanirodhagāminīpaṭipadaṁ pajānanti. [page 207] te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

Chaḷindriyavaggo tatiyo.

Tatraddānaṁ:
Punabbhavo jīvitaññā ekabījī ca suddhakaṁ,
Sotāpanno'rahaṁ buddho dve ca samaṇabrāhmaṇāti.

[BJT Page 370]

4. Sukhindriyavaggo

4. 4. 1

Suddhakasuttaṁ

1715. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ, imāni kho bhikkhave, pañcindriyānīti.

4. 4. 2

Sotāpannasuttaṁ

1716. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ, yato kho bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pājānāti, ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 4. 3

Arahantasuttaṁ

[page 208]

1717. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ, yato kho bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvāva anupādā vimutto hoti. Ayaṁ vuccati bhikkhave, bhikkhu arahaṁ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimuttoti.

[BJT Page 372]

4. 4. 4

Samaṇabrāhmaṇasuttaṁ

1718. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ,
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

4. 4. 5

Suddhakasuttaṁ

1719. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ, ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṁ nappajānanti, sukhindriyasamudayaṁ nappajānanti, sukhindriyanirodhaṁ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṁ nappajānatti.
Dukkhindriyaṁ nappajānanti, dukkhindriyasamudayaṁ nappajānanti, dukkhindriyanirodhaṁ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṁ nappajānatti.
Somanassindriyaṁ nappajānanti, somanassindriyasamudayaṁ nappajānanti, somanassindriyanirodhaṁ nappajānanti, somanassindriyanirodhagāminīpaṭipadaṁ nappajānatti. Domanassindriyaṁ nappajānanti, domanassindriyasamudayaṁ nappajānanti, domanassindriyanirodhaṁ nappajānanti, domanassindriyanirodhagāminīpaṭipadaṁ nappajānatti. Upekkhindriyaṁ nappajānanti, upekkhindriyasamudayaṁ nappajānanti, upekkhindriyanirodhaṁ nappajānanti, upekkhindriyanirodhagāminīpaṭipadaṁ nappajānatti. Sukhindriyaṁ pajānanti, sukhindriyasamudayaṁ pajānanti, sukhindriyanirodhaṁ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṁ pajānatti. Dukkhindriyaṁ pajānanti, dukkhindriyasamudayaṁ pajānanti, dukkhindriyanirodhaṁ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṁ pajānatti. Somanassindriyaṁ pajānanti, somanassindriyasamudayaṁ pajānanti, somanassindriyanirodhaṁ pajānanti, somanassindriyanirodhagāminīpaṭipadaṁ pajānatti. Domanassindriyaṁ pajānanti, domanassindriyasamudayaṁ pajānanti, domanassindriyanirodhaṁ pajānanti, domanassindriyanirodhagāminīpaṭipadaṁ pajānatti. Upekkhindriyaṁ pajānanti, upekkhindriyasamudayaṁ pajānanti, upekkhindriyanirodhaṁ nappajānanti, [page 209] upekkhindriyanirodhagāminīpaṭipadaṁ pajānatti. Te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññāsacchikatvā upasampajja viharantīti.

4. 4. 6

Vibhaṅgasuttaṁ

1720. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ. Katamañca bhikkhave, sukhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ sukhaṁ, kāyikaṁ sātaṁ kāyasamphassajaṁ sukhaṁ sātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, sukhindriyaṁ. Katamañca bhikkhave, dukkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ dukkhaṁ, kāyikaṁ asātaṁ kāyasamphassajaṁ sukhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, dukkhindriyaṁ. Katamañca bhikkhave, somanassindriyaṁ: yaṁ kho bhikkhave, cetasikaṁ sukhaṁ, cetasikaṁ sātaṁ manosamphassajaṁ sukhaṁ sātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, somanassindriyaṁ. Katamañca bhikkhave, domanassindriyaṁ: yaṁ kho bhikkhave, cetasikaṁ dukkhaṁ, cetasikaṁ asātaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, domanassindriyaṁ. Katamañca bhikkhave, upekkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ vā cetasikaṁ vā neva sātaṁ nāsitaṁ vedayitaṁ, idaṁ vuccati bhikkhave, upekkhindriyaṁ. Imāni kho bhikkhave, pañcinidriyānīti.

[BJT Page 374]

4. 4. 7

Dutiya vibhaṅgasuttaṁ

1721. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ. [page 210] katamañca bhikkhave, sukhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ sukhaṁ, kāyikaṁ sātaṁ kāyasamphassajaṁ sukhaṁ sātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, sukhindriyaṁ. Katamañca bhikkhave, dukkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ dukkhaṁ, kāyikaṁ asātaṁ kāyasamphassajaṁ sukhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, dukkhindriyaṁ. Katamañca bhikkhave, somanassindriyaṁ: yaṁ kho bhikkhave, cetasikaṁ sukhaṁ, cetasikaṁ sātaṁ manosamphassajaṁ sukhaṁ sātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, somanassindriyaṁ.
[page 211] katamañca bhikkhave, domanassindriyaṁ: yaṁ kho bhikkhave, cetasikaṁ dukkhaṁ, cetasikaṁ asātaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, domanassindriyaṁ. Katamañca bhikkhave, upekkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ vā cetasikaṁ vā neva sātaṁ nāsitaṁ vedayitaṁ, idaṁ vuccati bhikkhave, upekkhindriyaṁ. Katamañca kho bhikkhave, upekkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ vā cetasikaṁ vā neva sātaṁ nāsātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, upekkhindriyaṁ. Tatra bhikkhave yañca sukhindriyaṁ yañca somanassindriyaṁ sukhā sā vedanā daṭṭhabbā. Yañca dukkhindriyaṁ yañca domanassindriyaṁ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṁ1 upekkhindriyaṁ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, pañcindriyānīti.

4. 4. 8

Tatiya vibhaṅgasuttaṁ

1722. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṁ dukkhindriyaṁ somanassindriyaṁ domanassindriyaṁ upekkhindriyaṁ. Katamañca bhikkhave, sukhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ sukhaṁ, kāyikaṁ sātaṁ kāyasamphassajaṁ sukhaṁ sātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, sukhindriyaṁ. Katamañca bhikkhave, dukkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ dukkhaṁ, kāyikaṁ asātaṁ kāyasamphassajaṁ sukhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, dukkhindriyaṁ. Katamañca bhikkhave, somanassindriyaṁ: yaṁ kho bhikkhave, cetasikaṁ sukhaṁ, cetasikaṁ sātaṁ manosamphassajaṁ sukhaṁ sātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, somanassindriyaṁ. katamañca bhikkhave, domanassindriyaṁ: yaṁ
Kho bhikkhave, cetasikaṁ dukkhaṁ, cetasikaṁ asātaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati bhikkhave, domanassindriyaṁ. Katamañca bhikkhave, upekkhindriyaṁ: yaṁ kho bhikkhave, kāyikaṁ vā cetasikaṁ vā neva sātaṁ nāsitaṁ vedayitaṁ, idaṁ vuccati bhikkhave, upekkhindriyaṁ.

--------------------------
1. Yadidaṁ - machasaṁ, syā

[BJT Page 376]

Tatra bhikkhave yañca sukhindriyaṁ yañca somanassindriyaṁ sukhā sā
Vedanā daṭṭhabbā. Yañca dukkhindriyaṁ yañca domanassindriyaṁ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṁ upekkhindriyaṁ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, imāni pañcindriyāni pañca hutvā tīni honiti. Tīni hutvā pañca honti pariyāyenāti.

4. 4. 9

Kaṭṭhopamasuttaṁ

1723. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: sukhindriyaṁ somanassindriyaṁ dukkhindriyaṁ domanassindriyaṁ upekkhindriyaṁ. Sukhavedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati sukhindriyaṁ. So sukhito va samāno sukhitosmiti pajānāti. Tasseva sukhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, sukhavedanīyaṁ phassaṁ paṭicca uppannaṁ sukhindriyaṁ taṁ nirujjhati. Taṁ vūpasammatīti1 pajānāti.

Dukkhavedanīyaṁ bhikkhave, phassaṁ paṭiccauppajjati dukkhindriyaṁ. So dukkhito va samāno dukkhitosmīti pajānāti. Tasseva dukkhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, dukkhavedanīyaṁ [page 212] phassaṁ paṭicca uppannaṁ dukkhindriyaṁ taṁ nirujjhati. Taṁ vūpasammatīti pajānāti.

Somanassavedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati somanassindriyaṁ. So sumano va samāno sumanosmīti pajānāti. Tasseva somanassavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, sumanassavedanīyaṁ phassaṁ paṭicca uppannaṁ somanassindriyaṁ taṁ nirujjhati. Taṁ vūpasammatīti pajānāti.
Domanassavedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati domanassindriyaṁ. So dummano va samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, domanassavedanīyaṁ phassaṁ paṭicca uppannaṁ domanassindriyaṁ taṁ nirujjhati. Taṁ vūpasammatīti pajānāti. Upekhāvedanīyaṁ bhikkhave, phassaṁ paṭicca uppajjati upekkhindriyaṁ. So upekhako va samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, upekhāvedanīyaṁ phassaṁ paṭicca uppannaṁ upekkhindriyaṁ taṁ nirujjhati. Taṁ vūpasammatīti pajānāti.

-------------------------
1. Vūpasamati - syā.

[BJT Page 378]

Seyyathāpi bhikkhave, dvinnaṁ kaṭṭhānaṁ saṅghaṭṭanasammodhānā usmā jāyati. Tejo abhinibbattati. Tesaṁ yeva kaṭṭhānaṁ nānābhāvā vinikkhepā1 yā tajjā usmā sā nirujjhati. Sā vūpasammati, evameva kho bhikkhave, sukhavedaniyaṁ phassaṁ paṭicca uppajjati sukhindriyaṁ. So sukhitova samāno sukhitosmīti pajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, sukhavedaniyaṁ phassaṁ paṭicca uppannaṁ sukhindriyaṁ taṁ [page 213] nirujjhati, taṁ vūpasammatīti pajānāti.

Dukkhavedanīyaṁ phassaṁ paṭicca uppajjati dukkhindriyaṁ. So dukkhitova samāno dukkhitosmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, sukhavedaniyaṁ phassaṁ paṭicca uppannaṁ dukkhindriyaṁ taṁ nirujjhati, taṁ vūpasammatīti pajānāti.
Somanassavedaniyaṁ phassaṁ paṭicca uppajjati somanassindriyaṁ. So sumanova samāno sumavosmīti pajānāti. Tasseva somanassavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, somanassavedaniyaṁ phassaṁ paṭicca uppannaṁ somanassindriyaṁtaṁ nirujjhati, taṁ vūpasammatīti pajānāti.
Domanassavedanīyaṁ phassaṁ paṭicca uppajjati domanassindriyaṁ. So dummanova samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, domanassavedanīyaṁ phassaṁ paṭicca uppannaṁ domanassindriyaṁ taṁ nirujjhati, taṁ vūpasammatīti pajānāti.
Upekhāvedanīyaṁ phassaṁ paṭicca uppajjati upekkhindriyaṁ. So upekhakova samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ, upekhāvedanīyaṁ phassaṁ paṭicca uppannaṁ upekkhindriyaṁ taṁ nirujjhati, taṁ vūpasammatīti pajānāti.

4. 4. 10

Uppāṭikasuttaṁ

1724. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: dukkhindriyaṁ domanassindriyaṁ sukhindriyaṁ somanassindriyaṁ upekkhindriyaṁ. Idha bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati dukkhindriyaṁ. So evaṁ pajānāti: "uppannaṁ kho me idaṁ dukkhindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ. Taṁ vata2 animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ dukkhindriyaṁ uppajjissatī"ti netaṁ ṭhānaṁ vijjati so dukkhindriyañca pajānāti. Dukkhindriyanirodhañca pajānāti. Yattha cuppannaṁ dukkhindriyaṁ aparisesaṁ nirujjhati. Tañca pajānāti. Kattha cuppannaṁ dukkhindriyaṁ aparisesaṁ nirujjhati: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Ettha cuppannaṁ dukkhindriyaṁ aparisesaṁ nirujjhati. Ayaṁ vuccati bhikkhave, bhikkhu aññāsi dukkhindriyassa nirodhaṁ tathattāya3 cittaṁ upasaṁharati. 4

-------------------------
1. Nānābhavanikkhepā - syā.
2. Tañca - machasaṁ, syā.
3. Tadatthāya - machasaṁ, syā.
4. Upasaṁhāsi - sī 1, 2.

[BJT Page 380]

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanassindriyaṁ. [page 214] so evaṁ pajānāti: "uppannaṁ kho me idaṁ domanassindriyaṁ. Tañca kho sanimittaṁ, sanidānaṁ sasaṅkhāraṁ sappaccayaṁ. Taṁ vata animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ domanassindriyaṁ uppajjissatī"ti netaṁ ṭhānaṁ vijjati. So domanassindriyañca pajānāti. Domanassindriyasamudayañca pajānāti. Domanassindriyanirodhañca pajānāti. Yattha cuppannaṁ domanassindriyaṁ aparisesaṁ nirujjhati tañca pajānāti. Kattha cuppannaṁ domanassindriyaṁ aparisesaṁ nirujjhati: idha bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Ettha cuppannaṁ domanassindriyaṁ aparisesaṁ nirujjhati. Ayaṁ vuccati bhikkhave, bhikkhu aññāsi domanassindriyassa nirodhaṁ tathattāya cittaṁ upasaṁharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati sukhindriyaṁ. So evaṁ pajānāti: "uppannaṁ kho me idaṁ sukhindriyaṁ. Tañca kho sanimittaṁ, sanidānaṁ sasaṅkhāraṁ sappaccayaṁ. Taṁ vata animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ sukhindriyaṁ uppajjissatī"ti netaṁ ṭhānaṁ vijjati. So sukhindriyañca pajānāti. Sukhindriyasamudayañca pajānāti. Sukhindriyanirodhañca pajānāti. Yattha cuppannaṁ sukhindriyaṁ aparisesaṁ nirujjhati tañca pajānāti. Kattha cuppannaṁ sukhindriyaṁ aparisesaṁ nirujjhati: idha bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Ettha cuppannaṁ sukhindriyaṁ aparisesaṁ nirujjhati. Ayaṁ vuccati bhikkhave, bhikkhu aññāsi sukhindriyassa nirodhaṁ tathattāya cittaṁ upasaṁharati.

[BJT Page 382]

[page 215]
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaṁ. So evaṁ pajānāti: "uppannaṁ kho me idaṁ somanassindriyaṁ. Tañca kho sanimittaṁ, sanidānaṁ sasaṅkhāraṁ sappaccayaṁ. Taṁ vata animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ somanassindriyaṁ uppajjissatī"ti netaṁ ṭhānaṁ vijjati. So somanassindriyañca pajānāti. Somanassindriyasamudayañca pajānāti. Somanassindriyanirodhañca pajānāti. Yattha cuppannaṁ somanassindriyaṁ aparisesaṁ nirujjhati tañca pajānāti. Kattha cuppannaṁ somanassindriṁ aparisesaṁ nirujjhati: idha bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ettha cuppannaṁ somanassindriyaṁ aparisesaṁ nirujjhati. Ayaṁ vuccati bhikkhave, bhikkhu aññāsi somanassindriyassa nirodhaṁ tathattāya cittaṁ upasaṁharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati upekkhindriyaṁ. So evaṁ pajānāti: "uppannaṁ kho me idaṁ upekkhindriyaṁ. Tañca kho sanimittaṁ, sanidānaṁ sasaṅkhāraṁ sappaccayaṁ. Taṁ vata animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ upekkhindriyaṁ uppajjissatī"ti netaṁ ṭhānaṁ vijjati. So upekkhindriyañca pajānāti. Upekkhindriyasamudayañca pajānāti. Upekkhindriyanirodhañca pajānāti. Yattha cuppannaṁ upekkhindriyaṁ aparisesaṁ nirujjhati tañca pajānāti. Kattha cuppannaṁ upekkhindriyaṁ aparisesaṁ nirujjhati: idha bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ettha cuppannaṁ upekkhindriyaṁ aparisesaṁ nirujjhati. Ayaṁ vuccati bhikkhave, bhikkhu [page 216] aññāsi upekkhindriyassa nirodhaṁ tathattāya cittaṁ upasaṁharati.

Sukhindriyavaggo catuttho.

Tatruddānaṁ:
Suddhakaṁ soto arahaṁ duve samaṇabrāhmaṇā,
Vibhaṅgena tayo kaṭṭho uppaṭipāṭikanti.

[BJT Page 384]

5. Jarāvaggo

4. 5. 1

Jarāsuttaṁ

1725. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pacchātape1 nisinno hoti piṭṭhiṁ otāpayamāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṁ etadavoca: "acchariyaṁ bhante, abbhutaṁ bhante, na cevadāni2 bhante, bhagavato tāva parisuddho hoti chavivaṇṇo pariyodāto. Sithilāni ca gattāni sabbāni3 valijātāni. 4 Purato pabbhāro ca kāyo. Dissati ca indriyānaṁ aññathattaṁ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti.

[page 217]
Evaṁ hetaṁ ānanda, hoti jarādhammo yobbaññe. Byādhidhammo ārogye. Maraṇadhammo jīvite. Na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto. Sathilāni ca honti gattāni sabbāni valijātāni. Purato pabbhāro ca kāyo. Dissati ca indriyānaṁ aññathattaṁ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:
Dhitaṁ5 jammi jare atthu dubbaṇṇakaraṇī jare,
Tāva manoramaṁ bimmaṁ jarāya abhimadditaṁ

Yo6 ca vassasataṁ jīve sopi maccuparāyaṇo7
Na kiñci parivajjeti sabbamevābhimaddatīti.

4. 5. 2

Uṇṇābhabrāhmaṇasuttaṁ

1726. Atha kho uṇṇābho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho uṇṇābho brāhmaṇo bhagavantaṁ etadavoca: "pañcimāni bho gotama, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṁ paccanubhonti. Katamāni pañca: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. [page 218] imesaṁ nu kho bho gotama, pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ kiṁ paṭisaraṇaṁ ko ca nesaṁ gocaravisayaṁ paccanubhotīti.

---------------------------
1. Pacchātapake - syā.
2. Cevaṁdāni - machasaṁ.
3. Manthāni - syā 1sī1, 2.
4. Valiyajātāni - machasaṁ.
5. Dhikkaṁ - sīmu, dhitaṁ - syā.
6. Yopi - syā.
7. Sabbe maccuparāyaṇā - syā.

[BJT Page 386]

Pañcimāni brāhmaṇa, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṁ paccanunabhonti. Katamāni pañca: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imesaṁ kho brāhmaṇa, pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ mano paṭisaraṇaṁ. Manova1 tesaṁ gocaravisayaṁ paccanubhotīti. Manassa pana bho gotama kiṁ paṭisaraṇanti? Manassa kho brāhmaṇa, sati paṭisaraṇanti. Satiyā pana bho gotama, kiṁ paṭisaraṇanti? Satiyā kho brāhmaṇa: vimutti paṭisaraṇanti. Vimuttiyā pana bho gotama kiṁ paṭisaraṇanti? Vimuttiyā kho brāhmaṇa, nibbānaṁ paṭisaraṇanti. Nibbānassa pana bho gotama, kiṁ paṭisaraṇanti? Accasarā brāhmaṇa, pañhaṁ. Nāsakkhi pañhassa pariyantaṁ gahetuṁ. Nibbānogadhaṁ hi brāhmaṇa brahmacariyaṁ vussati nibbānaparāyaṇaṁ nibbānapariyosānanti. Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkami.

Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhu āmantesi: "seyyathāpi bhikkhave, kūṭāgāre vā kūṭāgārasālāyaṁ vā2 pācīnavātapānā suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante bhittiyanti. [page 219] evameva kho bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā, mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasmiṁ. Imamhi ce bhikkhave, samaye uṇṇābho brāhmaṇo kālaṁ kareyya, natthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto uṇṇābho brāhmaṇo puna imaṁ lokaṁ āgaccheyyāti.

4. 5. 3

Sāketasuttaṁ

1727. Ekaṁ samayaṁ bhagavā sākete viharati añjanavane migadāye. Tatra kho bhagavā bhikkhū āmantesi. Atthi nu kho bhikkhave pariyāyo yaṁ pariyāyaṁ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcinidriyāni hontīti? Bhagavammūlakā no bhante, dhammā bhagavaṁ paṭisaraṇā. Bhagavato suttā bhikkhū dhāressantīti.

---------------------------
1. Mano ca syā, sī 1.
2. Kūṭāgāraṁ vā kūṭāgārasālā vā uttarāya - sīmu.

[BJT Page 388]

Atthi bhikkhave pariyāyo yaṁ pariyāyaṁ āgamma yāni pañcindriyāni tāni pañca balāni honti. Yāni pañca balāni tāni pañcindriyāni honti. Katamo ca bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni honti: yaṁ bhikkhave, saddhindriyaṁ taṁ saddhābalaṁ, yaṁ saddhābalaṁ taṁ saddhindriyaṁ. Yaṁ viriyindriyaṁ taṁ viriyabalaṁ, yaṁ viriyabalaṁ taṁ viriyindriyaṁ, yaṁ satindriyaṁ taṁ satibalaṁ, yaṁ satibalaṁ taṁ satindriyaṁ. Yaṁ samādhindriyaṁ taṁ samādhibalaṁ, yaṁ samādhibalaṁ samādhindriyaṁ. Yaṁ paññindriyaṁ taṁ paññābalaṁ, yaṁ paññābalaṁ taṁ paññindriyaṁ.

Seyyathāpi bhikkhave nadī pācīnaninnā pācinapoṇā pācīnapabbhārā, tassā assa majjhe1 dīpo, atthi bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma tassā nadiyā eko sototveva saṅkhaṁ gacchati. Atthi pana bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotānitveva. Saṅkhaṁ gacchanti. [page 220] katamo ca bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma tassā nadiyā eko sototveva saṅkhaṁ gacchati? Yaṁ2 bhikkhave, tassa dīpassa puratthimante3 udakaṁ yañca pacchimante udakaṁ, ayaṁ kho bhikkhave pariyāyo yaṁ pariyāyaṁ āgamma tassa nadiyā eko sototveva saṅkhaṁ gacchati. Katamo ca bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotānitveva saṅkhaṁ gacchanti, yaṁ bhikkhave, tassa dīpassa uttarante udakaṁ yañca dakkhiṇante udakaṁ, ayaṁ kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotānitveva saṅkhaṁ gacchanti. Evameva kho bhikkhave, yaṁ
Saddhindriyaṁ taṁ saddhābalaṁ, yaṁ saddhābalaṁ taṁ saddhindriyaṁ. Yaṁ viriyindriyaṁ taṁ viriyabalaṁ, yaṁ viriyabalaṁ taṁ viriyindriyaṁ, yaṁ satindriyaṁ taṁ satibalaṁ, yaṁ satibalaṁ taṁ satindriyaṁ. Yaṁ samādhindriyaṁ taṁ samādhibalaṁ, yaṁ samādhibalaṁ taṁ samādhindriyaṁ. Yaṁ paññindriyaṁ taṁ paññābalaṁ, yaṁ paññābalaṁ taṁ paññindriyaṁ. Pañcannaṁ bhikkhave, indriyānaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

4. 5. 4

Pubbakoṭṭhakasuttaṁ

1728. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi. Saddahāsi4 tvaṁ sāriputta, saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, virindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānanti?
-------------------------
1. Tassā majjhe - machasaṁ, syā.
2. Yañca - machasaṁ, syā.
3. Purimante - machasaṁ.
4. Saddahasi - machasaṁ, syā.

[BJT Page 390]

[page 221] nakhvāhaṁ ettha bhante, bhagavato saddhāya gacchāmi "saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, virindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ. Yesaṁ hi bhante, aññātaṁ assa adiṭṭhaṁ1 aviditaṁ asacchikataṁ aphassitaṁ2 paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ:
Saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānanti? Yesañca kho etaṁ bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ. Mayhampi kho etaṁ bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya. Nikkaṅakhvāhaṁ tattha nibbicikiccho saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānanti.

Sādhu sādhu sāriputta, yesaṁ hetaṁ3 sāriputta, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya te tattha paresaṁ saddhāya gaccheyyuṁ, saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ. Yesañca kho etaṁ sāriputta, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, satindriyaṁ bhāvitaṁ bahulīkataṁ [page 222] amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānaṁ, paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti, amataparāyanaṁ amatapariyosānanti.

---------------------------
1. Aññātaṁ adiṭṭhaṁ - syā.
2. Apassitaṁ - sī 1. Syā.
3. Yesañhi taṁ - syā.

[BJT Page 392]

4. 5. 5

Pubbārāmasuttaṁ

1729. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato pacchassosuṁ bhagavā etadavoca:
Katinnaṁ1 nu kho bhikkhave indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ vyākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṁ paṭisaraṇā. Bhagavato sutto bhikkhū dhāressantīti.
Ekassa kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ vyākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Katamassa ekassa? Paññindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti. Tadanvayaṁ viriyaṁ saṇṭhāti. Tadanvayā sati saṇṭhāti. Tadanvayo samādhi saṇṭhāti. Imassa kho bhikkhave, ekassa indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ vyākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmītī"ti.

4. 5. 6

Dutiya pubbārāmasuttaṁ

1730. Katinnaṁ nu kho bhikkhave, indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti:
"Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Bhagavamūlakā no bhanthe, dhammā bhagavaṁ paṭisaraṇaṁ. Bhagavato sutvā bhikkhū dhāressantīti.

[page 223]
Dvinnaṁ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Katamesaṁ dvinnaṁ. Ariyā ca paññāya, ariyāya ca vimuttiyā. Yā hissa bhikkhave, ariyā paññā tadassa paññindriyaṁ, yā hissa bhikkhave, ariyā vimutti tadassa samādhindriyaṁ,
Imesaṁ kho bhikkhave, dvinnaṁ indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmītī"ti.

--------------------------
1. Katinaṁ - syā.

[BJT Page 394]

4. 5. 7

Tatiya pubbārāmasuttaṁ

1731. Katinnaṁ nu kho bhikkhave, indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṁ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.

Catunnaṁ kho bhikkhave, indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Katamesaṁ catunnaṁ. Viriyindriyassa satindriyassa samādhindriyassa paññindriyassa. Imesaṁ kho bhikkhave, catunnaṁ indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmītī"ti.

4. 5. 8

Catuttha pubbārāmasuttaṁ

1732. Katinnaṁ nu kho bhikkhave, indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti:
"Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṁ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.

Pañcannaṁ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Katamesaṁ pañcannaṁ. [page 224] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa paññindriyassa.
Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṁ byākaroti: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmītī"ti.

4. 5. 9

Piṇḍolasuttaṁ

1733. Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme, tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī"ti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "āyasmatā bhante piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī"ti. Kinnukho bhante, atthavasaṁ sampassa mānena āyasmatā piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmīti,

[BJT Page 396]

Tiṇṇaṁ kho pana bhikkhave, indriyānaṁ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmīti. Katamesaṁ tiṇṇannaṁ: satindriyassa samādhindriyassa paññindriyassa. Imesaṁ kho bhikkhave, tiṇṇannaṁ indriyānaṁ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmī"ti. Imāni ca bhikkhave, tīṇi indriyāni mantāni: khayantāni. Kissa khayantāti: jātijarāmaraṇassa. Jātijarāmaraṇaṁ khayantaṁ2 kho bhikkhave, sampassamānena [page 225] piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī"ti.

4. 5. 10

Āpaṇasuttaṁ

1734. Ekaṁ samayaṁ bhagavā aṅgesu viharati āpaṇaṁ nāma aṅgānaṁ nigamo. Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: "yo so sāriputta, ariyasāvako tathāgate ekantagato, 3 abhippasanno api nu so4 tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā"ti?

Yo so bhante, ariyasāvako tathāgate ekantagato3 abhippasanno na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi bhante, ariyasāvakassa etaṁ pāṭikaṅkhaṁ: "yaṁ āraddhaviriyo viharissati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṁ hissa bhante, viriyaṁ tadassa viriyindriyaṁ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa etaṁ pāṭikaṅkhaṁ: "yaṁ satimā bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa bhante, sati, tadassa satindriyaṁ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino etaṁ pāṭikaṅkhaṁ: "yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ labhissati cittassekaggataṁ. Yo hissa bhante, samādhi tadassa samādhindriyaṁ.

---------------------------
1. Tiṇṇaṁ - syā, sīmu.
2. Khayanti - machasaṁ, syā, sīmu.
3. Ekantigato - sīmu.
4. Na so - machasaṁ, syā.

[BJT Page 398]

Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino [page 226] samāhitacittassa etaṁ pāṭikaṅkhaṁ: "yaṁ evaṁ jānissati anamataggo kho saṁsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ avijjāyatveva tamokāyassa1 asesavirāganirodho, santametaṁ padaṁ, paṇītametaṁ padaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ, yā hissa bhante, paññā tadassa paññindriyaṁ, sa kho so2 bhante, ariyasāvako evaṁ padahitvā padahitvā evaṁ abhisaddahati: "ime kho te dhammā ye' me pubbe sutāva3 ahesuṁ, te'dānāhaṁ etarahi kāyena ca phusitvā4 viharāmi. Paññāya ca anativijjha5 passāmī"ti. Yā hi'ssa bhante, saddhā tadassa saddhindriyanti.

Sādhu sādhu sāriputta, yo so sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sāriputta, ariyasāvakassa etaṁ pāṭikaṅkhaṁ: "yaṁ āraddhaviriyo viharissati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṁ hissa sāriputta, viriyaṁ, tadassa viriyindriyaṁ. Saddhassa hi sāriputta, ariyasāvakassa āraddhaviriyassa etaṁ pāṭikaṅkhaṁ "yaṁ āraddhaviriyo viharissati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṁ hissa sāriputta, viriyaṁ, tadassa yā hissa sāriputta, paññā tadassa paññindriyaṁ. Sa kho so sāriputta, ariyasāvako evaṁ padahitvā padahitvā evaṁ saritvā saritvā evaṁ samādahitvā samādahitvā evaṁ pajānitvā pajānitvā evaṁ abhisaddahati: "ime kho te dhammā ye'me pubbe sutāva ahesuṁ tedānāhaṁ6 [page 227] etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha passāmī"ti. Yā hissa sāriputta, saddhā tadassa saddhindriyantī.

Jarāvaggo pañcamo.

Tatruddānaṁ:

Jarā uṇṇābhabrāhmaṇo sāketo pubbakoṭṭhako,
Pubbārāmena cattāri piṇḍolo āpaṇena cāti. 7

--------------------------
1. Tamokāyasseva - sīmu, sī2.
2. Saddho so - machasaṁ.
3. Sutavā - machasaṁ.
4. Phassitvā - sī 1, 2.
5. Paṭivijjha - machasaṁ.
6. Tenāhaṁ - syā.
7. Saddhena - syā.

[BJT Page 400]

6. Sūkarakhatavaggo

4. 6. 1

Sālāsuttaṁ

1735. Ekaṁ samayaṁ bhagavā kosalesu viharati sālāyaṁ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca. Seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṁ migarājā2 aggamakkhāyati: yadidaṁ thāmena javena sūriyena3 evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati: yadidaṁ bodhāya.

Katame ca bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṁ bhikkhave, bodhipakkhiyo dhammo taṁ bodhāya saṁvattati. Viriyindriyaṁ bodhipakkhiyo dhammo, taṁ bodhāya saṁvattati. Satindriyaṁ bodhipakkhiyo dhammo, taṁ bodhāya saṁvattati. Samādhindriyaṁ bodhipakkhiyo dhammo, taṁ bodhāya saṁvattati.
Paññindriyaṁ bodhipakkhiyo dhammo, taṁ bodhāya saṁvattati. [page 228] seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṁ migarājā aggamakkhāyati, yadidaṁ thāmena javena sūriyena. Evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati: yadidaṁ bodhāyāti.

4. 6. 2

Mallakasuttaṁ

1736. Ekaṁ samayaṁ bhagavā mallakesu4 viharati uruvelakappaṁ nāma mallakānaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi: yāva kīvañca bhikkhave, ariyasāvakassa ariyaṁ ñāṇaṁ5 nuppannaṁ6 hoti neva tāva catunnaṁ indriyānaṁ saṇṭhiti hoti, neva tāva catunnaṁ indriyānaṁ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṁ uppannaṁ hoti, atha catunnaṁ indriyānaṁ saṇṭhiti hoti, atha catunnaṁ indriyānaṁ avaṭṭhiti hoti.

---------------------------
1. Kosalāyaṁ - syā.
2. Sīho migarājā tesaṁ - machasaṁ, syā.
3. Sūrena - machasaṁ.
4. Mallikesu - machasaṁ.
5. Ariyañāṇaṁ - machasaṁ, syā.
6. Na uppannaṁ - machasaṁ, syā.

[BJT Page 402]

Seyyathāpi bhikkhave, yāvakīvañca kūṭāgārassa kūṭaṁ na ussitaṁ hoti, neva tāva1 gopānasīnaṁ saṇṭhiti hoti, neva tāva gopānasīnaṁ avaṭṭhiti hoti. Yato ca kho bhikkhave, kūṭāgārassa kūṭaṁ ussitaṁ hoti, atha kho gopānasīnaṁ saṇṭhiti hoti, atha kho gopānasīnaṁ avaṭṭhiti hoti. Evameva kho bhikkhave, yāvakīvañca ariyasāvakassa ariyañāṇaṁ na uppannaṁ hoti, neva tāva catunnaṁ indriyānaṁ saṇṭhiti hoti, neva tāva catunnaṁ indirayānaṁ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṁ uppannaṁ hoti, atha catunnaṁ indriyānaṁ saṇṭhiti hoti, atha catunnaṁ indriyānaṁ avaṭṭhiti hoti. Katamesaṁ catunnaṁ: [page 229] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṁ viriyaṁ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātīti.

4. 6. 3

Sekhasuttaṁ

1737. Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Tatra kho bhagavā bhikkhū āmantesi: atthi nu kho bhikkhave, 2 pariyāyo: yaṁ pariyāya āgamma sekho3 bhikkhu sekhabhūmiyaṁ ṭhito4 sekho'smīti pajāneyya, asekho bhikkhu asekhabhūmiyaṁ ṭhito asekho'smīti pajāneyyā'ti. Bhagavammūlakā no bhante, dhammā bhagavaṁ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti. Atthi bhikkhave, pariyāyo: yaṁ pariyāyaṁ āgamma sekho bhikkhu sekhabhūmiyaṁ ṭhito sekhosmī'ti pajāneyya, asekho bhikkhu asekhabhūmiyaṁ ṭhito asekhosmī'ti pajāneyya, katamo ca bhikkhave, pariyāyo, yaṁ pariyāyaṁ āgamma sekho bhikkhu sekhabhūmiyaṁ ṭhito sekhosmī'ti pajānāti? Idha bhikkhave, sekho bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminīpaṭipadāti yathabhūtaṁ pajānāti. Ayampi kho bhikkhave, pariyāyo, yaṁ pariyāyaṁ āgamma sekho bhikkhu sekhabhūmiyaṁ ṭhito sekhosmī'ti pajānāti.

Punacaparaṁ bhikkhave, sekho bhikkhu iti paṭisañcikkhati: atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṁ bhūtaṁ tacchaṁ tathā5 dhammaṁ [page 230] deseti, yathā bhagavā'ti. So evaṁ pajānati: natthi ito6 bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṁ bhūtaṁ tacchaṁ tathā dhammaṁ deseti, yathā bhagavā'ti. Ayampi kho bhikkhave, pariyāyo: yaṁ pariyāyaṁ āgamma sekho bhikkhu sekhabhūmiyaṁ ṭhito sekhosmī''ti pajānāti.

--------------------------
1. Tāvañca - sī 1, 2.
2. Atthi nu kho me bhikkhave - sī 1 2.
3. Sekkho - syā.
4. Saṇṭhito - syā.
5. Tathaṁ - machasaṁ, syā.
6. Natthi kho ito - machasaṁ.

[BJT Page 404]

Punacaparaṁ bhikkhave, sekho bhikkhu pañcindriyāni pajānāti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ, yaṅgatikāni yaṁparamāni yaṁbalāni1 yaṁpariyosānāni, naheva kho kāyena phusitvā2 viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave: pariyāyo: yaṁ pariyāyaṁ āgamma sekho bhikkhu sekhabhūmiyaṁ ṭhito sekhosmī'ti pajānāti.

Katamo ca bhikkhave, pariyāyo, yaṁ pariyāyaṁ āgamma asekho bhikkhu asekhabhūmiyaṁ ṭhito asekhosmīti pajānāti? Idha bhikkhave, asekho bhikkhu pañcindriyāni pajānāti saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ yaṅgatatikāni yaṁparamāni yaṁbalāni yaṁpariyosānāti. Kāyena ca phusitvā viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma asekho bhikkhu asekhabhūmiyaṁ ṭhito asekhosmīti pajānāti.

Punacaparaṁ bhikkhave, asekho bhikkhu cha indriyāni pajānāti. Cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ manindriyaṁ, imāni cha3 indriyāni sabbena sabbaṁ sabbathā sabbaṁ aparisesaṁ nirujjhanti. 4 Aññāni cha5 indriyāni na kuhiñci kismiñci6 uppajjissantīti pajānāti. Ayampi kho bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma asekho bhikkhu asekhabhūmiyaṁ ṭhito asekhosmīti pajānātīti.

4. 6. 4

Padasuttaṁ

[page 231]
1738. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni, sabbāni tāni hatthipade samodhānaṁ gacchanti, hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṁvattanti, paññindriyaṁ padaṁ tesaṁ aggamakkhāyati yadidaṁ bodhāya. Katamāni ca bhikkhave, padāni bodhāya saṁvattanti: saddhindriyaṁ bhikkhave padaṁ, taṁ bodhāya saṁvattati. Viriyindriyaṁ padaṁ, taṁ bodhāya saṁvattati. Satindriyaṁ padaṁ, taṁ bodhāya saṁvattati. Samādhindriyaṁ padaṁ, taṁ bodhāya saṁvattati. Paññindriyaṁ padaṁ, taṁ bodhāya saṁvattati. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṁ pāṇānaṁ padajātāni sabbāni tāni hatthipade samodhānaṁ gacchanti. Hatthipadaṁ tesaṁ aggamakkhāyati. Yadidaṁ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṁvattanti. Paññindriyaṁ padaṁ tesaṁ aggamakkhāyati. Yadidaṁ bodhāyāti.

--------------------------
1. Yamaphalāni - machasaṁ, syā.
2. Phassitvā - sī 1, 2.
3. Imāni kho cha - machasaṁ, syā.
4. Nirujjhassanti - machasaṁ, syā.
5. Aññāni ca cha - machasaṁ, syā.
6. Kismici - sī 1, 2.

[BJT Page 406]

4. 6. 5

Sārasuttaṁ

1739. Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṁ tesaṁ aggamakkhāyati, yadidaṁ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaṁ bodhipakkhiko dhammo, taṁ bodhāya saṁvattati.
Viriyindriyaṁ bodhipakkhiko dhammo, taṁ bodhāya saṁvattati.
Satindriyaṁ bodhipakkhiko dhammo, taṁ bodhāya saṁvattati.
Samādhindriyaṁ bodhipakkhiko dhammo, taṁ bodhāya saṁvattati.
Paññindriyaṁ bodhipakkhiko dhammo, taṁ bodhāya saṁvattati.
Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṁ tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṁ tesaṁ aggamakkhāyati yadidaṁ bodhāyāti.

4. 6. 6

Patiṭṭhitasuttaṁ

[page 232]
1740. Sāvatthiyaṁ:

Ekadhamme patiṭṭhitassa bhikkhave, bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Katamasmiṁ ekadhamme: appamāde. Katamo ca bhikkhave, appamādo. Idha bhikkhave bhikkhu cittaṁ rakkhati āsavesu ca sāsavesu ca dhammesu. Tasmiṁ1 cittaṁ rakkhato āsavesu ca sāsavesu ca dhammesu saddhindriyampi bhāvanāpāripūriṁ gacchati. Viriyindriyampi bhāvanāpāripūriṁ gacchati. Satindriyampi bhāvanāpāripūriṁ gacchati. Samādhindriyampi bhāvanāpāripūriṁ gacchati. Paññindriyampi bhāvanāpāripūriṁ gacchati. Evaṁ kho2 bhikkhave, ekadhamme patiṭṭhitassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitānīti.

4. 6. 7

Brahmasuttaṁ

1741. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: pañcindriyāni. Bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ.

Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānānī"ti.

---------------------------
1. Tassa - machasaṁ, syā.
2. Evampi kho - machasaṁ, syā.

[BJT Page 408]

Atha kho sahampatī bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ brahmaloke1 antarahito bhagavato purato pāturahosi. [page 233] atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: evametaṁ bhagavā, evametaṁ sugata, pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Viriyindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Satindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ.
Samādhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. 2

Bhutapubbā'haṁ bhante, kassape sammāsambuddhe brahmacariyaṁ acariṁ. Tatra'pi3 maṁ evaṁ jānanti: "sahako bhikkhu, sahako bhikkhū"ti. So kho'haṁ bhante, imesaṁ pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā kāmesu kāmacchandaṁ virājetvā kāyassa bhedā parammaraṇā sugatiṁ brahmalokaṁ uppanno tatra'pi maṁ evaṁ jānanti "brahmā sahampati brahmā sahampatī"ti. Evametaṁ bhagavā, evametaṁ sutata, ahametaṁ jānāmi, ahametaṁ passāmi. 4 Yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānānīti.

4. 6. 8

Sūkarakhatasuttaṁ

1742. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṁ5. Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: "kinnu kho sāriputta, atthavasaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ6 pavattamāno pavattatī"ti?7 [page 234] anuttaraṁ hi bhante, yogakkhemaṁ8 sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, anuttaraṁ hi sāriputta, yogakkhemaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattati. Katamo ca sāriputta, anuttaro yogakkhemo, yaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu saddhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ, viriyindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ, satindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ, samādhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ,

----------------------------
1. Brahmalokato - sī 1, 2
2. Pariyosānānīti - 1, 2.
3. Acariṁ pe-tatrapi - sī 1, 2.
4. Ettha sī 1, 2 potthakesu ūnatā dissate.
5. Sūkarakhātāyaṁ - syā.
6. Nipaccākāraṁ - sīmu, sī 1, 2.
7. Pavattayamāno pavatteti - sīmu. Sī 1, 2.
8. Anuttaraṁ yogakkhemaṁ - machasaṁ, syā.

[BJT Page 410]

Paññindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ, ayaṁ kho bhante, anuttaro yogakkhemo yaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, eso hi sāriputta, anuttaro yogakkhemo yaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattati. Katamo ca sāriputta, paramanipaccakāro yaṁ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso. 1 Dhamme sagāravo viharati sappatisso. Saṅghe sagāravo viharati sappatisso. Sikkhāya sagāravo viharati sappatisso. Samādhismiṁ sagāravo viharati sappatisso. Ayaṁ kho bhante, paramanipaccakāro yaṁ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatīti.

[page 235]
Sādhu, sādhu, sāriputta, eso hi sāriputta paramanipaccakāro yaṁ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattayamāno pavattatīti.

4. 6. 9

Uppādasuttaṁ

1743. Sāvatthiyaṁ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

4. 6. 10

Dutiya uppādasuttaṁ

1744. Sāvatthiyaṁ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayā. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayāti.

Sūkarakhatavaggo chaṭṭho.

Tatraddānaṁ:
Sālā mallakaṁ sekho ca padaṁ sāraṁ patiṭṭhitaṁ
Brahmā sūkarakhatañca uppādo apare duveti.

---------------------------
1. Sappaṭisso - syā.

[BJT Page 412]

7. Sambodhivaggo

4. 7. 1

Saṁyojanasuttaṁ

[page 236]
1745. Sāvatthiyaṁ:

Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni saṁyojanappahānāya1 saṁvattanti. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṁyojanappahānāya saṁvattantīti.

4. 7. 2

Anusayasuttaṁ

1746. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Anusayasamugghātāya saṁvattanti. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṁvattantīti.

4. 7. 2

Addhānasuttaṁ

1747. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Addhānapariññāya saṁvattanti.
Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saṁvattantīti.

4. 7. 4

Āsavakkhayasuttaṁ

1748. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Āsavānaṁ khayāya saṁvattanti.
Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṁ khayāya saṁvattantīti.

----------------------------
1. Saṁyojanānaṁ pahānāya - syā.

[BJT Page 414]

4. 7. 5

Phalasuttaṁ

1749. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.

4. 7. 6

Dutiya phalasuttaṁ

[page 237]
1750. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Imāni kho bhikkhave, pañcindriyāni. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā sattaphalā satta ānisaṁsā pāṭikaṅkhā. Katame sattaphalā satta ānisaṁsā: diṭṭheva dhamme paṭigacca1 aññaṁ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, atha maraṇakāle aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā2 antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, uddhaṁsoto akaniṭṭhagāmī. Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṁsā pāṭikaṅkhāti.

4. 7. 7

Rukkhasuttaṁ

1751. Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati: yadidaṁ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaṁ bhikkhave, bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati. Viriyindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Satindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Samādhindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Paññindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati yadidaṁ bodhāyāti.

--------------------------
1. Paṭikacca - machasaṁ, syā, paṭihacca - sīmu, sī 1, 2.
2. Parikkhayāya - sīmu, sī 1, 2, syā.

[BJT Page 416]

4. 7. 8

Dutiya rukkhasuttaṁ

[page 238]
1752. Seyyathāpi bhikkhave, ye keci devānaṁ tāvatiṁsānaṁ rukkhā, pāricchattako tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati: yadidaṁ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṁ bhikkhave, bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati. Viriyindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Satindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Samādhindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Paññindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Syethāpi bhikkhave, ye keci devānaṁ tāvatiṁsānaṁ rukkhā,
Pāricchattako tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati yadidaṁ bodhāyāti.

4. 7. 9

Tatiya rukkhasuttaṁ

1753. Seyyathāpi bhikkhave, ye keci asurānaṁ rukkhā,
Cittapāṭalī tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati: yadidaṁ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṁ bhikkhave, bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati. Viriyindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Satindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Samādhindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Paññindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Syethāpi bhikkhave, ye keci asurānaṁ rukkhā, cittapāṭalī tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati yadidaṁ bodhāyāti.

4. 7. 10

Catuttha rukkhasuttaṁ

1754. Seyyathāpi bhikkhave, ye keci supaṇṇānaṁ rukkhā,
Koṭasimbalī1 tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati: yadidaṁ bodhāya. [page 239] katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṁ bhikkhave, bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati. Viriyindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Satindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Samādhindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Paññindriyaṁ bodhipakkhiko dhammo. Taṁ bodhāya saṁvattati.
Syethāpi bhikkhave, ye keci supaṇṇānaṁ rukkhā, kūṭasimbalī tesaṁ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṁ tesaṁ aggamakkhāyati yadidaṁ bodhāyāti.

Sambodhivaggo sattamo.

Tatraddānaṁ:
Saṁyojanaṁ anusayaṁ addhānaṁ āsavakkhayaṁ,
Dve phalā caturo rukkhā vaggo tena pavuccatīti.

---------------------------
1. Kūṭasimbalī - sīmu, machasaṁ.

[BJT Page 418]

8. Gaṅgāpeyyālo

4. 8. 1-12

Pācīnaninnādisuttāni

1755-1756. Syethāpi bhikkhave, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. [page 240]

(Indriyasaṁyuttassa gaṅgāpeyyālo vivekanissitādivasena vitthāretabbo)

Gaṅgāpeyyāli yi.

Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

9. Appamādavaggo

4. 9. 1-10

Tathāgatādi suttāni

1767-1776. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti.

(Appamādavaggo vivekanissitādivasena vitthāretabbo. )

Appamādavaggo navamo.

Tatraddānaṁ:
Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārañaca vassikaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

10. Balakaraṇiyavaggo

4. 10. 1-12

Balādi suttāni

1777-1788. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti -pe- bahulīkarotīti.

(Balanaraṇīyavaggo dasamo.)

Tatraddānaṁ:
Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkinaṁ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

[BJT Page 420]

11. Esanāvaggo

4. 11. 1-40

Esanādi suttāni

1789-1828. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabboti.
(Esanāvaggo ca vivekanissitādivasena vitthāretabbo. )

Esanāvaggo ekādasamo.

Tatraddānaṁ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṁ malañca nīgho ca vedanā taṇhāhi cāti.

12. Oghavaggo

4. 12. 1-40

Oghādi suttāni

1829-1868. Cattāro me bhikkhave, oghā katame cattāro: -pe- bhāvetabboti.
(Oghavaggopi vivekanissitādivasena vitthāretabbo. )

Oghavaggo dvādasamo.

Tatruddānaṁ:
Ogho yogo upādānaṁ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

13. Punagaṅgāpeyyālo

4. 13. 1-36

Pācīnaninnādi suttāni

1869-1904. Seyyathāpi bhikkhave, gaṅgānadī -pe- nibbāna pabbhāroti.

(Indriyasaṁyuttassa punagaṅgāpyolavaggo rāgavinayādivasena amatogadhādivasena nibbānaninnādivasena ca vitthāretabbo. Ekekasmiṁ tayo tayo katvā chattiṁsati suttannā veditabbā. )

Punagaṅgāpeyyāli.

Tatraddānaṁ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 422]

14. Punaappamādavaggo

4. 14. 1-30

Tathāgatādi suttāni

1905-1934. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.

(Yathā vuttanayena vitthāretabbo tiṁsati suttantā veditabbā. )

Puna appamādavaggo cuddasamo.

Tatraddānaṁ:
Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārañca vassikaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

15. Punabalanaraṇiyavaggo

4. 15. 1-36

Balādi suttāni

1935-1970. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā -pe- bahulīkarotīti.

(Vuttanayeneva vitthārentena chattiṁsati suttantā veditabbā. )

Punabalakaraṇīyavaggo paṇṇarasamo.

Tatraddānaṁ:
Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkinaṁ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

16. Punaesanāvaggo

4. 16. 1-120

Esanādi suttāni

1971-2090. Tisso imā bhikkhave, esanā -pebhāvetabboti.

(Pubbe vuttanayena ca abhiññādivasena ca vitthārentena vīsatisataṁ suttantā veditabbā. )

Punaesanāvaggo soḷasamo.

Tatraddānaṁ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṁ malañca nīgho ca vedanā taṇhāhi cāti

[BJT Page 424]

Puna oghavaggo

4. 17. 1-119

Oghādi suttāni

2091-2209. Cattāro'me bhikkhave, oghā -pebhāvetabbānīti.

4. 17. 120

Uddhambhāgiyasuttaṁ

2210. [page 241] pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni, imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhindriyaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, viriyindriyaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, satindriyaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, samādhindriyaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ, paññindriyaṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya imāni pañcindriyāni bhāvetabbānīti.

(Ettha ca vuttanayena abhiññādi vasena ca vitthārentena visaṁsataṁ suttantā veditabbā. )

Punaoghavaggo sattarasamo.

Tatraddānaṁ:

Ogho yogo upādānaṁ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Indriyasaṁyuttaṁ samattaṁ.

Tatravagguddānaṁ:

Suddhakamudutara chaḷindriyā sukhindriyā jarāvaggehi pañca
Sūkarakhata sambodhayogaṅgāppamādabalakaraṇīyesanoghā
Punagaṅgāpeyyāla ādīhipi pañcahi vaggā sattarasa hontīti.

[BJT Page 426]

5. Sammappadhāna saṁyuttaṁ

1. Gaṅgāpeyyālo

5. 1. 1

Pācīnaninnasuttaṁ

2211. Sāvatthiyaṁ:

Cattāro'me bhikkhave, sammappadhānā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ime kho bhikkhave, cattāro sammappadhānāti.

Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu anuppannānaṁ pāpākānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Evaṁ kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 428]

5. 1. 2-48
[page 242]

Dutiyapācīnaninnādi suttāni

2212-2258. Cattārome bhikkhave, sammappadhānā katame cattāro -pe- nibbānapabbhāroti.

(Vuttanayena vitthāretabbo. )

Gaṅgāpeyyālo paṭhamo.

Tatraddānaṁ:

Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

2. Appamādavaggo

5. 2. 1-40

Tathāgatādi suttāni

2259-2298. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti.

(Yathāvuttanayena vitthāretabbo. )

Appamādavaggo dutiyo.

Tatraddānaṁ:

Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārena vassikaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

[BJT Page 430]

3. Balakaraṇiyavaggo

5. 3. 1-48

Balādi suttāni

2299-2346. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti. Evameva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti: idha bhikkhave,
Bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotīti -pe- bahulīkarotīti.

(Evaṁ aṭṭhatālīsa suttantā vitthāretabbā. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaṁ:

Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkinaṁ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

4. Esanāvaggo

5. 4. 1-160

Esanādi suttāni

2347-2506. Tisso imā bhikkhave, esanā katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave, tisso esanā. Imāsaṁ kho bhikkhave, tissannaṁ esanānaṁ abhiññāya cattāro sammappadhānā bhavetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ
Akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Imesaṁ kho bhikkhave, tissannaṁ esanānaṁ abhiññāya ime cattāro sammappadhānā bhāvetabbāti -pe- bhāvetabbāti.

[BJT Page 432]

(Evaṁ abhiññāya pariññāya pari-k-khayāya pahānāyāti ca ekekasmiṁ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )

Esanāvaggo catuttho.

Tatraddānaṁ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaṁ malañca nīgho ca vedanā taṇhāti cāti.

5. Oghavaggo

5. 5. 1-159

Oghādisuttāni

2507-2665. Cattārome bhikkhave, oghā -pebhāvetabboti.

(Vitthāretabbā. )

5. 5. 160

Uddhambhāgiyasuttaṁ

2666. Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya ime cattāro sammappadhānā bhāvetabboti.

(Vuttanayeneva ekasatasaṭṭhisuttantā vitthāretabbā)

Oghavaggo pañcamo.

Tatraddānaṁ:

[page 243]
Ogho yogo upādānaṁ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Sammappadhānasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Oghoti pañcevavaggā sammappadhānasaṁyutteti.

[BJT Page 434]

6. Balasaṁyuttaṁ

1. Gaṅgāpeyyālavaggo

6. 1. 1-12

Pācīnaninnādi suttāni

[page 244]

2667-2678. Sāvatthiyaṁ:

Pañcimāni bhikkhave, balāni, katamāni pañca: saddhābalaṁ viriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ. Imāni kho bhikkhave, pañca balāni. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu saddhābalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyabalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Satibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Satibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Paññābalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni
Bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāroti -pe- nibbānapabbhāroti.

Gaṅgāpeyyālavaggo paṭhamo.

Tatraddānaṁ:

[page 245]
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

2. Appamādavaggo

6. 2. 1-10

Tathāgatādi suttāni

2679-2688. Yāvatā bhikkhave sattā apadā vā dipadā vā -pe- bahulīkarotīti.
(Vivekanissitādivasena vitthāretabbāni. )

Appamādavaggo dutiyo.

Tatraddānaṁ:

Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārena vassikaṁ,
Rājā candima suriyā ca vatthena dasamaṁ padanti.

[BJT Page 436]

3. Balakaraṇiyavaggo

6. 3. 1-12

Balādisuttāni

[page 246]

2689-2700. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotīti.

(Vuttanayena vitthāretabbāni. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaṁ:

Balaṁ bījañca nāgo ca rukkhaṁ kumbhena sūkinaṁ
Ākāsena ca dve meghā nāvā āgantukā nadīti.

4. Esanāvaggo

6. 4. 1-40

Esanādi suttāni

2701-2740. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
[page 247] (vitthāretabbāni. )

Esanāvaggo catuttho.

Tatraddānaṁ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaṁ malañca nīgho ca vedanā taṇhāti cāti.

5. Oghavaggo

6. 5. 1-39

Oghādi suttāni

2741-2779. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

[BJT Page 438]

6. 5. 40

Uddhambhāgiyasuttaṁ

2780. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, paccuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pañca balāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhābalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyabalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Satibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Satibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhibalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Paññābalaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya imāni pañca balāni bhāvetabbānīti.

Oghavaggo pañcamo.

Tatraddānaṁ:

[page 248]
Ogho yogo upādānaṁ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

6. Punagaṅgāpyolo

6. 6. 1-36

[page 249] pācīnannādi suttāni

2781-2816. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā -pe- nibbānapabbhāroti.
(Rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena cāti ekekasmiṁ tayo tayo katvā chattiṁsa suttantā vitthāretabbā. )

Punagaṅgāpeyyāli.

Tatraddānaṁ:

[page 250]
Cha pācīnato ninnā cha ca ninnā samuddato,
Rate dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 440]

7. Punaappamādavaggo

6. 7. 1-30

Tathāgatādi suttāni

2817-2846. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.

(Vuttanayena tiṁsa suttantā vitthāretabbā)

Punaappamādavaggo sattamo.

Tatraddānaṁ:

Tathāgataṁ padaṁ kūṭaṁ mūlaṁ sārena vassikaṁ,
Rājā candimasuriyā ca vatthena dasamaṁ padanti.

8. Punabalakaraṇiyavaggo

6. 8. 1-36

Balādi suttāni

2847-2882. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotī ti.

(Chattiṁsa suttantā vitthāretabbā)

Punabalakaraṇīyavaggo aṭṭhamo.

Tatraddānaṁ:

Balaṁ bījañca nāgo ca rukkhā kumbhena sūkinaṁ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

9. Punaesanāvaggo

6. 9. 1-120

Esanādi suttāni

2883-3002. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
(Vivekanissitādivasena abhiññādivasena ca ekekasmiṁ dvādasa dvādasa katvā vīsaṁsata suttantā vitthāretabbā.

Esanāvaggo navamo.

Tatraddānaṁ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṁ malañca nīgho ca vedanā taṇhāti cāti.

[BJT Page 442]

10. Punaoghavaggo

6. 10. 1-119

Oghādi suttāni

3003-3121. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

(Vuttanayeneva vitthāretabbāni. )

6. 10. 120

Uddhambhāgiyasuttaṁ

[page 251]

3122. Pañcimāni bhikkhave, uddhambhāgiyāni saṁyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṁ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṁyojanāni. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya pañcabalāni bhāvetabbāni. Katamāni pañca: idha bhikkhave bhikkhu saddhābalaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Viriyabalaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Satibalaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Samādhibalaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Paññābalaṁ bhāveti, nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ. Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya imāni pañca balāni bhāvetabbānīti.

Punaoghavaggo dasamo.

Tatraddānaṁ:

Ogho yogo upādānaṁ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Balasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Ogho tehi punādīhi balasaṁyuttakā dasāti.

[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 002]

Suttantapiṭake
Saṁyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
7. Iddhipādasaṁyuttaṁ
[page 254]

1. Cāpālavaggo
Namo tassa bhagavato arahato sammā sambuddhassa.
7. 1. 1.

Apāra suttaṁ

3123. Sāvatthiyaṁ:

Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṁ1 gamanāya saṁvattanti. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhi padhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṁ gamanāya saṁvattantīti.

7. 1. 2

Viraddha suttaṁ

3124. Yesaṁ kesañci bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, cattāro iddhipādā āraddhā, āraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī. Katame cattāro?

--------------------------
1. Aparāparaṁ-sī1, 2.

[BJT Page 004]

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhāna saṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhāra samannāgataṁ iddhipādaṁ bhāveti. [page 255] yesaṁ kesañci bhikkhave, ime cattāro iddhipādā viraddhā, viraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī. Yesaṁ kesañci bhikkhave, ime cattāro iddhipādā āraddhā, āraddho tesaṁ ariyo maggo sammādukkhakkhayagāmīti.

7. 1. 3

Ariya suttaṁ

3125. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāyāti.

7. 1. 4

Nibbidā suttaṁ

3126. Cantāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Katame cattāro?

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhi padhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattantīti.

[BJT Page 006]

7. 1. 5

Padesa suttaṁ

3127. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā iddhippadesaṁ abhinipphādesuṁ, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi [page 256] keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā iddhippadesaṁ abhinipphādessanti, sabbe te catunnaṁ iddhipādānaṁ bhāvitantā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṁ abhinipphādenti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Katamesaṁ catunnaṁ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhāna-saṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā iddhippadesaṁ abhinipphādesuṁ sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā iddhippadesaṁ abhinipphādessanti sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṁ abhinipphādenti sabbe te imesaṁ yeca catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.

7. 1. 6

Samatta suttaṁ

[page 257]

3128. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā samattaṁ iddhiṁ abhinipphādesuṁ, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā samantaṁ iddhiṁ abhinipphādessanti sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṁ iddhiṁ abhinipphādenti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Katamesaṁ catunnaṁ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā samattaṁ iddhiṁ abhinipphādesuṁ sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā samattaṁ iddhiṁ abhinipphādessanti sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṁ iddhiṁ abhinipphādenti, sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.

[BJT Page 008]

7. 1. 7

Bhikkhu suttaṁ

3129. Ye hi keci bhikkhave, atītamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti sabbe te catunnaṁ
Iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Katamesaṁ catunnaṁ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.

7. 1. 8

Arahanta suttaṁ

3130. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā tathāgato arahaṁ sammā sambuddhoti vuccatīti.

[BJT Page 010]

7. 1. 9

Ñāṇa suttaṁ

[page 258]

3131. Ayaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaṁ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaṁ cittasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādīti.

7. 1. 10

Cetiya suttaṁ

3132. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. [page 259] atha kho bhagavā pubbaṇhasamayaṁ nīvāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi: "gaṇahāhi ānanda, nisīdanaṁ yena cāpālaṁ cetiyaṁ1 tenupasaṅkamissāma2 divāvihārāyā" ti. "Evaṁ bhante"ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

---------------------------
1. Cāpālacetiyaṁ- syā
2. Tenupasaṅkamissāmi-sīmu

[BJT Page 012]

Ramaṇīyā ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramanīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. Yassa kassaci ānanda, ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susāmāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ. Na bhagavantaṁ yāci "tiṭṭhatu bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna" nti. Yathā taṁ mārena pariyuṭṭhitacitto.

(Dutiyampi kho bhagavā āyasmantaṁ ānandaṁ etadavoca: "ramaṇīyā ānanda, vesāli ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. Yassa kassaci ānanda ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. " Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ. Na bhagavantaṁ yāci "tiṭṭhatu bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taṁ mārena pariyuṭṭhitacitto. [page 260] tatiyampi kho bhagavā āyasmantaṁ ānandaṁ etadavoca: "ramaṇīyā ānanda vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. Yassa kassaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ānanda, kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vāti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhadhituṁ. Na bhagavantaṁ yāci: "tiṭṭhatu bhante bhagavā kappaṁ tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taṁ mārena pariyuṭṭhitacitto1)

--------------------------
1. Na dissate'yaṁ pāṭho sī1 2 potthakesu

[BJT Page 014]

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi. Gaccha kho tvaṁ ānanda, yassadāni kālaṁ maññasīti. Evaṁ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhinaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.

Atha kho māro pāpimā1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca "parinibbātu'dāni bhante, bhagavā, parinibbātu sugato2, parinibbānakālo' dāni bhante, bhagavato, bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṁ [page 261] pāpīma, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī" ti.

Santi kho pana bhante, etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭinnā sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu 'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: " na tāvāhaṁ pāpima, parinibbayissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī" ti. Santi kho pana bhante, etarahi bhikkhuniyo bhagavato sāvikā viyattā vīnītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: "na tvāhaṁ pāpima, parinibbayissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vavarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantīti. Santi kho pana bhante, etarahi upāsakā bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā [page 262] sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātu bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.
Bhāsitā kho panesā bhante, bhagavato vācā: na tāvāhaṁ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī''ti.

----------------------------
1. Acirapakkante āyasmante ānando iti adhikapāṭho machasaṁ potthake dissati 2. Parinibbātu'dāni sugato-machasaṁ 3. Visāradā bahussutā-machasaṁ, syā

[BJT Page 016]

Santi kho pana bhante, etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti, parinibbātu'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato, bhāsitā kho panesā bhante, bhagavatā vācā na tāvāhaṁ pāpima, parinibbāyissāmi: yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitanti". Nanvidaṁ1 bhante bhagavato brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ. Parinibbātu'dāni bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavatoti.

Evaṁ vutte bhagavā māraṁ pāpimantaṁ etadavoca: "appossukko tvaṁ pāpima hohi, na ciraṁ tathāgatassa parinibbānaṁ bhavissati, ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī"ti. Atha kho bhagavā cāpāle cetiye sato samapajāno āyusaṅkhāraṁ ossaji. 2 Ossaṭṭhe ca bhagavato āyusaṅkhāre mahābhumicālo ahosi bhiṁsanako lomahaṁso, devadundubhiyo ca phaliṁsu. 3 Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

[page 263]

"Tulamatulañca sambhavaṁ bhavasaṅkhāramavassajī muni
Ajjhattarato samāhito abhidā4 kavacamivattasambhavanti.

Cāpālavaggo paṭhamo.
Tatruddānaṁ:

Apāro ca viruddho cāriyo nibbidā padesaṁ,
Samanto ca bhikkhu ca arahaṁñāṇacetiyāti.

---------------------------
1. Tayidaṁ-machasaṁ, syā 2. Ossajji-syā 3. Caliṁsu- sīmu 4. Abhindi-machasaṁ, syā

[BJT Page 018]

2. Pāsādakampanavaggo

7. 2. 1

Hetusuttaṁ

3133. Sāvatthiyaṁ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: "ko nu kho hetu ko paccayo iddhipādabhāvanāyā" ti? Tassa mayhaṁ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati,
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

[page 264]

Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me viriyaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ, yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me cittaṁ na ca atilīnaṁ bhavissati. Na ca ajjhattaṁ saṅkhittaṁ bhavissati. Na ca bahiddhā vikkhittaṁ bhavissati. Pacchā pure saññī, ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me vimaṁsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati. Na ca ajjhattaṁ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

[BJT Page 020]

Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi [page 265] pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṁ vatteti. Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.

Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti.

Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: "ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi1 jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi [page 266] jātiyo jāti satampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe. Amutrāsiṁ: evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ: evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto idhūpapanno" ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

--------------------------
1. Vīsatimpi-sīmu' sī 1, 2.

[BJT Page 022]

Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu dibbena cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samantāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucariteka samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī"ti.

Evaṁbhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 2

Mahapphalasuttaṁ

[page 267]

3134. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṁsā. Kathaṁ bhāvitā ca kho bhikkhave, cattāro iddhipādā kathaṁ bahulīkatā
Mahapphalā honti mahānisaṁsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti: "iti kho me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṁ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

[BJT Page 024]

Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti kho me viriyaṁ na'ca atilīnaṁ bhavissati. Na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchā pure saññī ca viharati: cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti kho me cittaṁ na' ca atilīnaṁ bhavissati. Na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchā pure saññī ca viharati: vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti kho me vīmaṁsā na' ca atilīnā bhavissati. Na ca atipaggahitā bhavissati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati, pacchā pure saññī ca viharati:

" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā. "

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Evaṁ bhāvitā kho bhikkhave, cattāro iddhipādā evaṁ bahulīkatā mahapphalā honti mahānisaṁsā.

Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu anekavihitaṁ iddhividhaṁ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujja nimmujjaṁ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇitā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. [page 268] evaṁ bhāvitesu bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 3

Chandasuttaṁ

3135. Chandaṁ ce bhikkhave bhikkhu nissāya labhati samādhiṁ, labhati cittassekaggataṁ ayaṁ vuccati chandasamādhi. So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā. Iti ayañca chando ayañca chandasamādhi ime ca padhānasaṅkhārā. Ayaṁ vuccati bhikkhave, chandasamādhipadhānasaṅkhāra samannāgato iddhipādo.

Viriyañce bhikkhave, bhikkhu nissāya labhati samādhiṁ, labhati cittassekaggataṁ. Ayaṁ vuccati viriyasamādhi. So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā. Iti idañca viriyaṁ ayañca viriyasamādhi ime ca padhānasaṅkhārā, ayaṁ vuccati bhikkhave, viriyasamādhi padhānasaṅkhārasamannāgato iddhipādo.

[BJT Page 026]

[page 269]

Cittañce bhikkhave, bhikkhu nissāya labhati samādhiṁ. Labhati cittassekaggataṁ, ayaṁ vuccati citta samādhi. So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Upannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā, iti idañca cittaṁ ayañca cittasamādhi ime ca padhānasaṅkhārā. Ayaṁ vuccati bhikkhave, cittasamādhipadhānasaṅkhārasamannāgato iddhipādo.

Vīmaṁsañce bhikkhave, bhikkhu nissāya labhati samādhiṁ. Labhati cittassekaggataṁ, ayaṁ vuccati vīmaṁsāsamādhi. So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā iti ayañca vīmaṁsāsamādhi ime ca padhānasaṅkhārā. Ayaṁ vuccati bhikkhave, vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti.

7. 2. 4

Moggallānasuttaṁ

3136. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti, uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi: " ete te1 moggallāna sabrahmacārayo2 heṭṭhāmigāramātupāsāde [page 270] viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. Gaccha moggallāna, te bhikkhu saṁvejehīti3. Evaṁ bhanteti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi4 yathā pādaṅguṭṭhakena migāramātupāsādaṁ saṅkampesi, sampakampesi, sampacālesi. Atha kho te bhikkhū saṁviggā lomahaṭṭhajātā ekamantaṁ aṭṭhaṁsu. Acchariyaṁ vata bho abbhutaṁ vata bho nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti.

---------------------------
1. Ete kho-machasaṁ, syā.
2. Sabrahamacārino-machasaṁ, syā.
3. Saṁvadehīti-si 1, 2.
4. Abhisaṅkhāresi-syā.

[BJT Page 028]

Atha kho bhagavā yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: "kinnu tumhe bhikkhave, saṁviggā lomahaṭṭhajātā ekamantaṁ ṭhitāti? Acchariyaṁ bhante, abbhutaṁ bhante, nivātañca vata, ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti. Tumheva kho bhikkhave, saṁvejetukāmena moggallānena1 bhikkhunā pādaṅguṭṭhena2 migāramātupāsādo saṅkampito sampakampito sampacālito. Taṁ kiṁ maññatha bhikkhave, katamesaṁ dhammānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ mahiddhiko evaṁ mahānubhāvoti.

Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū [page 271] dhāressantīti. Catunnaṁ kho bhikkhave, iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ mahiddhiko evaṁ mahānubhāvo. Katamesaṁ catunnaṁ? Idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati, na ca ajjhattaṁ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā'',

Iti vivaṭena cetasā pariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me viriyaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me cittaṁ na ca atilīnaṁ bavissati. Na ca atipaggahitaṁ bhavissati. Na ca ajjhattaṁ saṅkhittaṁ bhavissati. Na ca bahiddhā vikkhittaṁ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me vimaṁsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṁ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ mahiddhiko evaṁ mahānubhāvo. Imesaṁ ca pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṁ vatteti. Imesaṁ ca pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

--------------------------
1. Mahāmoggallānena- sī1, 2.
2. Pādaṅguṭaṭhakena-machasaṁ, syā

[BJT Page 030]

7. 2. 5

Brāhmaṇasuttaṁ

3137. Ekaṁ samayaṁ āyasmā ānando kosambiyaṁ viharati ghositārāme. [page 272] atha kho unnābho brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho unnābho brāhmaṇo āyasmantaṁ ānandaṁ etadavoca: kimatthiyaṁ nu kho bho ānanda, samaṇe gotame brahmacariyaṁ vussatīti?

Chandappahānatthaṁ kho brāhmaṇa bhagavati brahmacariyaṁ vussatīti. Atthi pana bho ānanda, maggo atthi paṭipadā etassa chandassa pahānāyāti? Atthi kho brāhmaṇa, maggo atthi paṭipadā etassa chandassa pahānāyāti. Katamo pana bho ānanda, maggo katamā paṭipadā etassa pahānāyāti? Idha brāhmaṇa bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ kho brāhmaṇa maggo ayaṁ paṭipadā etassa chandassa pahānāyāti.

Evaṁ sante bho ānanda santakaṁ hoti no asantakaṁ, chandeneva chandaṁ pajahissatīti netaṁ ṭhānaṁ vijjatīti. Tenahi brāhmaṇa, taññevettha paṭipucchissāmi yathā te khameyya tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi brāhmaṇa, ahosi te pubbe chando ārāmaṁ gamissāmīti. Tassa te ārāmagatassa yo tajjo chando so paṭippassaddhoti. Evaṁ bho. Ahosi te pubbe viriyaṁ ārāmaṁ gamissāmīti tassa te ārāmagatassa yaṁ tajjaṁ viriyaṁ taṁ paṭippassaddhanti. [page 273] evaṁ bho. Ahosi te pubbe cittaṁ ārāmaṁ gamissāmīti. Tassa te ārāmagatassa yaṁ tajjaṁ cittaṁ taṁ paṭippassaddhanti. Evaṁ bho. Ahosi te pubbe vīmaṁsā ārāmaṁ gamissāmīti. Tassa te ārāmagatassa yā tajjā vīmaṁsā sā paṭippassaddhāti. Evaṁ bho.

[BJT Page 032]

Evameva kho brāhmaṇa, yo so bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto. Tassa yo pubbe chando ahosi arahattappattiyā arahatte patte1 yo tajjo chando so paṭippassaddho. Yaṁ pubbe viriyaṁ ahosi arahattappattiyā arahatte patte yaṁ tajjaṁ viriyaṁ taṁ paṭippassaddhaṁ. Yaṁ pubbe cittaṁ ahosi arahattappattiyā, arahatte patte yaṁ tajjaṁ cittaṁ taṁ paṭippassaddhaṁ. Yā pubbe vīmaṁsā ahosi arahattappattiyā arahatte patte yā tajjā vīmaṁsā sā paṭipipassaddhā. Taṁ kiṁ maññasi brāhmaṇa, iti evaṁ sante santakaṁ vā hoti no asantakaṁ cāti? Addhā bho ānanda, evaṁ sante santakaṁ hoti no asantakaṁ. Abhikkantaṁ bho ānanda, abhikkantaṁ bho ānanda, seyyathāpi bho ānanda nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, "cakkhumanto rapāni dakkhintī"2ti, evameva bhotā ānandena aneka pariyāyena dhammo pakāsito. Esāhaṁ bho ānanda, bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ ānando dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

7. 2. 6

Mahiddhikasutaṁ

3138. Yehi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hipi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā. Sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Katamesaṁ catunnaṁ: [page 274] idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bāvitattā bahulīkatattā. Ye hipi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā mahiddhikā mahānubhāvā sabbe te imesaṁ yeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.

---------------------------
1. Arahattappatte-machasaṁ.

[BJT Page 034]

7. 2. 7

Iddhividhasuttaṁ

3139. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ, ekopi hutvā bahudhā ahesuṁ, bahudhāpi hutvā eko ahesuṁ āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā agamaṁsu seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ akaṁsu seyyathāpi udake, udakepi abhijjamānā agamaṁsu seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamiṁsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasiṁsu1 parimajjiṁsu, yāva brahmalokāpi kāyena vase vattesuṁ, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

Ye hipi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti: "ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karissanti [page 275] seyyathāpi udake, udakepi abhijjamānā gamissanti seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaṁ vattessanti2 sabbe te catunnaṁ iddhipādānaṁ bhāvittatā bahulīkatattā.

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti: ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva brahmalokāpi kāyena vasaṁ vattenti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

Katamesaṁ catunnaṁ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ye hi keci bhikkhave atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ ekopi hutvā bahudhā ahesuṁ, bahudhāpi hutvā eko ahesuṁ āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā agamaṁsu seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ akaṁsu seyyathāpi udake, udakepi abhijjamānā agamaṁsu seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamiṁsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasiṁsu, 1 parimajjiṁsu, yāva brahmalokāpi kāyena vase vattesuṁ, sabbe te imesaññeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

Ye hipi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brahmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti: ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karissanti seyyathāpi udake, udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaṁ vattessanti2 sabbe te imesaññeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti. Ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva brahmalokāpi kāyena vasaṁ vattenti, sabbe te imesaññeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.

-------------------------
1. Paramasiṁsu-sī1, 2, machasaṁ.
2. Vattissanti-machasaṁ.

[BJT Page 036]

7. 2. 8

Bhikkhusuttaṁ

3140. Catunnaṁ bhikkhave, iddhipādānaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Katamesaṁ catunnaṁ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ [page 276] khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 9

Bhāvanāsuttaṁ

3141. Iddhiñca1 vo bhikkhave, desessāmi iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca paṭipadaṁ. Taṁ suṇātha. Katamā ca bhikkhave, iddhi? Idha bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānova gacchati, seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati, parimajjati, yāva brahmalokāpi kāyena vasaṁ vatteti. Ayaṁ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo, yo bhikkhave, maggo yā paṭipadā iddhipaṭilābhāya2 saṁvattati. Ayaṁ vuccati bhikkhave, iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti ayaṁ vuccati bhikkhave, iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

--------------------------
1. Iddhiṁ-machasaṁ.
2. Iddhilābhāya iddhipaṭilābhāya- machasaṁ, syā.

[BJT Page 038]

7. 2. 10

Vibhaṅgasuttaṁ

3142. Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, cattāro iddhipādā kathaṁ bahulīkatā mahapphalā honti mahānisaṁsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, iti me chando [page 277] na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure, yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ chandaṁ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti: " iti kho me viriyaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ viriyaṁ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti: "iti kho me cittaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchāpuresaññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Vimaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti: "iti me vīmaṁsā na ca atilīnā bhavissati, na ca atipaggahitā bhavisasati, na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati, pacchā pure saññi ca viharati:

"Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā. "

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ vīmaṁsaṁ bhāveti.

Katamo ca bhikkhave, atilīno chando: yo bhikkhave, chando kosajjasahagato kosajjasampayutto, ayaṁ vuccati bhikkhave atilīno chando. Katamo ca bhikkhave, atipaggahito chando: yo hi bhikkhave, chando uddhaccasahagato uddhaccasampayutto, ayaṁ vuccati bhikkhave, atipaggahito chando. Katamo ca bhikkhave, ajjhattaṁ saṅkhitto chando: yo hi bhikkhave, chando thīnamiddhasahagato thīnamiddhasampayutto. Ayaṁ vuccati bhikkhave, ajjhattaṁ saṅkhitto chando. Katamo ca bhikkhave, bahiddhā vikkhitto chando: yo hi bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo. Ayaṁ vuccati bhikkhave, bahiddhā vikkhitto chando.

Kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: [page 278] idha bhikkhave, bhikkhuno pacchā pure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṁ kho bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. "

[BJT Page 040]

Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccacekkhati: "atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhi aṭṭhimiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṁ kho bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati.

Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhipadhānasaṅkhāra -samanannāgataṁ iddhipādaṁ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṁ chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṁ chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā

Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Evaṁ kho bhikkhave, bhikkhu yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati.

Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṁ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

[page 279] katamañca bhikkhave atilīnaṁ viriyaṁ: yaṁ bhikkhave, viriyaṁ kosajjasahagataṁ kosajjasampayuttaṁ, idaṁ vuccati bhikkhave, atilīnaṁ viriyaṁ. Katamañca bhikkhave, atipaggahitaṁ viriyaṁ: yaṁ bhikkhave, viriyaṁ uddhaccasahagataṁ uddhaccasampayuttaṁ, idaṁ vuccati bhikkhave, atipaggahitaṁ viriyaṁ. Katamañca bhikkhave, ajjhattaṁ saṅkhittaṁ viriyaṁ: yaṁ bhikkhave, viriyaṁ thīnamiddhasahagataṁ thīnamiddhasampayuttaṁ. Idaṁ vuccati bhikkhave, ajjhattaṁ saṅkhittaṁ viriyaṁ. Katamañca bhikkhave, bahiddhā vikkhittaṁ viriyaṁ: yaṁ bhikkhave, viriyaṁ bahiddhā pañcakāmaguṇe ārabbha anuvikkhittaṁ anuvisaṭaṁ, idaṁ vuccati bhikkhave, bahiddhā vikkhittaṁ viriyaṁ kathañca bhikkhave, bhikkhu pacchāpure saññi ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṁ kho bhikkhave, bhikkhu pacchā pure saññi viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: "atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhi aṭṭhimiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṁ kho bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi rattiṁ viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiṁ viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā viriyasamādhisaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Evaṁ kho bhikkhave, bhikkhu yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati. Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaṁ cittaṁ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṁ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ viriyaṁ bhāveti.

-------------------------
1. Aṭṭhimiñjaṁ-machasaṁ, syā.

[BJT Page 042]

Katamañca bhikkhave, atilīnaṁ cittaṁ: yaṁ bhikkhave, cittaṁ kosajjasahagataṁ kosajjasampayuttaṁ, idaṁ vuccati bhikkhave, atilīnaṁ cittaṁ. Katamañca bhikkhave, atipaggahitaṁ cittaṁ: yaṁ bhikkhave, cittaṁ uddhaccasahagataṁ uddhaccasampayuttaṁ. Idaṁ vuccati bhikkhave, atipaggahitaṁ cittaṁ. Katamañca bhikkhave, ajjhattaṁ saṅkhittaṁ cittaṁ: yaṁ bhikkhave cittaṁ thīnamiddhasahagataṁ thīnamiddhasampayuttaṁ, idaṁ vuccati bhikkhave, ajjhattaṁ saṅkhittaṁ cittaṁ. [page 280] katamañca bhikkhave, bahiddhā vikkhittaṁ cittaṁ: yaṁ bhikkhave cittaṁ bahiddhā pañcakāmaguṇe ārabbha anuvikkhittaṁ anuvisaṭaṁ. Idaṁ vuccati bhikkhave bahiddhā vikkhittaṁ cittaṁ kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṁ kho bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: "atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhi aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṁ kho bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi rattiṁ cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiṁ cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā cittasamādhisaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Evaṁ kho bhikkhave, bhikkhu yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati. Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaṁ cittaṁ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṁ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Katamā ca bhikkhave, atilīnā vīmaṁsā: yā bhikkhave, vīmaṁsā kosajjasahagatā kosajjasampayuttā. Ayaṁ vuccati bhikkhave, atilīnā vīmaṁsā. Katamā ca bhikkhave, atipaggahitā vīmaṁsā: yā bhikkhave, vīmaṁsā uddhaccasahagatā uddhaccasampayuttā. Ayaṁ vuccati bhikkhave, atipaggahitā vīmaṁsā. Katamā ca bhikkhave, ajjhattaṁ saṅkhittā vīmaṁsā: yā bhikkhave, vīmaṁsā thīnamiddhasahagatā thīnamiddhasampayuttā, ayaṁ vuccati bhikkhave, ajjhattaṁ saṅkhittā vīmaṁsā. Katamā ca bhikkhave, bahiddhā vikkhittā vīmaṁsā: yā bhikkhave, vīmaṁsā bahiddhā pañcakāmaguṇe ārabbha anuvikkhittā anuvisaṭā. Ayaṁ vuccati bhikkhave, bahiddhā vikkhittā vīmaṁsā.

Kathañca bhikkhave, bhikkhu pacchāpuresaññī viharati "yathā pure tathā pacchā yathā pacchā tathā pure: "idha bhikkhave, bhikkhuno pacchāpure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya. Evaṁ kho bhikkhave, bhikkhu pacchāpuresaññī viharati. "Yathā pure tathā pacchā yathā pacchā tathā pure. "

Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: "atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhi aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. " Evaṁ kho bhikkhave, bhikkhu yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho viharatīti.

[BJT Page 044]

Kathañca bhikkhave, bhikkhu yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā

Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Evaṁ kho bhikkhave, bhikkhu yathā divā tathā rattiṁ yathā rattiṁ tathā divā viharati.

Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādiṭṭhitā. Evaṁ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Evaṁ bhāvitā kho bhikkhave, cattāro iddhipādā evaṁ bahulīkatā mahapphalā honti mahānisaṁsā. Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu anekavihitaṁ iddhividhaṁ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. . " Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu āsavānaṁ khayā anāsavaṁ [page 281] cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

Pāsādakampanavaggo dutiyo.

Tatruddānaṁ:

Hetumahapphalo chando moggallāno ca brāhmaṇo,
Mahiddhiyiddhividhā bhikkhu bhāvanā vibhaṅgehi cāti.

[BJT Page 046]

3. Ayoguḷavaggo

7. 3. 1

Maggasuttaṁ

3143. Sāvatthiyaṁ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. "Ko nu kho maggo kā paṭipadā iddhipādabhāvanāyāti: tassa mayhaṁ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati. Na ca bahiddhā vikkhitto bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yatha pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā ."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ chandaṁ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, iti me cittaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati. Na ca bahiddhā vikkhittaṁ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me viriyaṁ na ca atilīnaṁ bhavissati. Na ca atipaggahitaṁ bhavissati. Na ca ajjhattaṁ saṅkhittaṁ bhavissati. Na ca bahiddhā vikkhittaṁ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ viriyaṁ bhāveti.
Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti: iti me vīmaṁsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṁ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ vīmaṁsaṁ bhāveti.

[page 282] evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati, parimajjati yāva brahmalokāpi kāyena vasaṁ vatteti. Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṁ bahulīkatesu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.
(Chaḷabhiññāvitthāretabbā)

7. 3. 2

Ayoguḷasuttaṁ

3144. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "abhijānāti nu kho bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṁ upasaṅkamitā"ti. Abhijānāmi khvāhaṁ ānanda iddhiyā manomayena kāyena brahmalokaṁ upasaṅkamitāti. Abhijānāti kho pana bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaṁ upasaṅkamitāti. Abhijānāmi khvāhaṁ ānanda, iminā cātummahābhūtikena1 kāyena iddhiyā brahmalokaṁ upasaṅkamitāti. 2 Opātiha3 bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṁ upasaṅkamituṁ. [page 283] samañño4 kho bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaṁ upasaṅkamīti. 5 Tayidaṁ bhante, bhagavato acchariyaṁ ceva abbhutaṁ cāti.

--------------------------
1. Cātumhābhūtikena-machasaṁ. 3. Yañca kho omāti-machasaṁ, syā, opapāti-sī2. 2. Upasaṅkamitanti-sī1, 2. 4. Abhijānāti-machasaṁ, syā.
5. Upasaṅkamitā-machasaṁ, syā.

[BJT Page 048]

Acchariyā ceva ānanda tathāgatā, acchariyadhammasamannāgatā ca, abbhutā ceva ānanda tathāgatā, abbhutadhammasamannāgatā ca. Yasmiṁ ānanda, samaye tathāgato kāyampi citte samādahati1 cittampi ca kāye samādahati1 sukhasaññañca lahusaññañca kāye2 okkamitvā viharati tasmiṁ ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca. Seyyathāpi ānanda ayoguḷo divasasantatto3 lahutaro ceva hoti mudutaro va kammaniyataro ca pabhassarataro ca. Evameva kho ānanda, yasmiṁ samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati. Sukhasaññañca lahusaññañca kāye okkamitvā viharati, tasmiṁ samaye ānanda, tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.

Yasmiṁ ānanda samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati, sukhasaññañca lahusaññañca kāye okkamitvā, viharati tasmiṁ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaṁ abbhuggacchati. So anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṁ vatteti, [page 284] seyyathāpi ānanda, tūlapicu vā kappāsapicu vā lahuko vātupādāno appakasireneva puthuviyā vehāsaṁ abbhuggacchati. Evameva kho ānanda, yasmiṁ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṁ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaṁ abbhuggacchati. So anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati
Parāmasati parimajjati yāva brahmalokāpi kāyena vasaṁ vattetīti.

7. 3. 3

Bhikkhusuttaṁ

3145. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu
Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhāra samannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ime kho bhikkhave, cattāro iddhipādā. Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

--------------------------
1. Samodahati-machasaṁ,
2. Kāyena-sī1, 2.
3. Divasaṁ santatetaṁ-machasaṁ, syā.
4. Kāyena-sī1, 2.

[BJT Page 050]

7. 3. 4

Suddhakasuttaṁ1

3146 Cattāro'me bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave, cattāro iddhipādāti.

7. 3. 5

Phalasuttaṁ

[page 285]
3147. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

7. 3. 6

Dutiyaphalasuttaṁ

3148. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho bhikkhave, cattāro iddhipādā.

Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā sattaphalā sattānisaṁsā pāṭikaṅkhā. Katame sattaphalā sattānisaṁsā: diṭṭheva dhamme paṭigacca aññaṁ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, atha maraṇakāle aññaṁ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti no ce maraṇakāle aññaṁ ārādheti, atha pañcantaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarā parinibbāyī hoti, upahacca parinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṁsoto hoti akaniṭṭhagāmī. Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṁsā pāṭikaṅkhāti.

--------------------------
1. Na dissatedaṁ suttaṁsyāmapotthake.

[BJT Page 052]

7. 3. 7

Ānandasuttaṁ

3149. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "katamā nu kho [page 286] bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti.

Idhānanda, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. Ayaṁ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati. Ayaṁ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā? Idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccatānanda, iddhipādabhāvanāgāminī paṭipadāti.

7. 3. 8

Dutiyaānandasuttaṁ

3150. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: "katamā nu kho ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi ānanda suṇāhi sādhukaṁ manasi karohi bhāsissāmīti evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi bhagavā etadavoca: idhānanda, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti, ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti." Ayaṁ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati. Ayaṁ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā: idhānanda, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṁ vuccatānanda, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 9

Sambahulabhikkhusuttaṁ

[page 287]
3151. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "katamā nu kho bhante iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Idha bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṁ vatteti. Ayaṁ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipādapaṭilābhāya saṁvattati. Ayaṁ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati bhikkhave iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṁ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

[BJT Page 054]

7. 3. 10

Dutiyasambahulabhikkhusuttaṁ

3152. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu: upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: "katamā nu kho bhikkhave iddhi, katamo iddhipādo katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti, bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaṁ manasi karotha bhāsissāmīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:
Katamā ca bhikkhave iddhi: idha bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. Ayaṁ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya saṁvattati. Ayaṁ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati bhikkhave, iddhipādabhāvanā. [page 288] katamā ca bhikkhave, iddhipādabhāvanāgāminīpaṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 11

Moggallānasuttaṁ

3153. Taṁ kiṁ maññatha bhikkhave, katamesaṁ dhammānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ mahiddhiko evaṁ mahānubhāvoti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṁ manasi karotha bhāsissāmīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: catunnaṁ kho bhikkhave, iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ mahiddhiko evaṁ mahānubhāvo. Katamesaṁ catunnaṁ: idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ chandaṁ bhāveti.

Viriyasamādhipadānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me viriyaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ, yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ viriyaṁ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me cittaṁ na ca atilīnaṁ bhavissati. Na ca atipaggahitaṁ bhavissati. Na ca ajjhattaṁ saṅkhittaṁ bhavissati. Na ca bahiddhā vikkhittaṁ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me vimaṁsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṁ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ vīmaṁsaṁ bhāveti. Imesaṁ kho bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ mahiddhiko evaṁ mahānubhāvo.

[BJT Page 056]

Imesaṁ ca pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṁ anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. " [page 289] imesaṁ ca pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasmapajja viharatīti.

7. 3. 12

Tathāgatasuttaṁ

3154. Taṁ kiṁ maññatha bhikkhave, katamesaṁ dhammānaṁ bhāvitattā bahulīkatattā tathāgato evaṁmahiddhiko evaṁmahānubhāvoti. Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaṁ manasi karotha bhāsissāmīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: catunnaṁ kho bhikkhave, iddhipādānaṁ bhāvitattā bahulīkatattā tathāgato evaṁmahiddhiko evaṁmahānubhāvo. Katamesaṁ catunnaṁ: idha bhikkhave, tathāgato chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me chando na ca atilīno bhavissati. Na ca atipaggahito bhavissati. Na ca ajjhattaṁ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ chandaṁ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me viriyaṁ na ca atilīnaṁ bhavissati, na ca atipaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati, pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ viriyaṁ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me cittaṁ na ca atilīnaṁ bhavissati. Na ca atipaggahitaṁ bhavissati. Na ca ajjhattaṁ saṅkhittaṁ bhavissati. Na ca bahiddhā vikkhittaṁ bhavissati. Pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Iti me vīmaṁsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṁ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. Pacchāpure saññī ca viharati.

'Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho,
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā. '

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ vīmaṁsaṁ bhāveti.

Imesaṁ ca kho pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā, bahulīkatattā tathāgato evaṁmahiddhiko evaṁmahānubhāvo. Imesañca pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā tathāgato anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati [page 290] yāva brahmalokāpi kāyena vasaṁ vatteti. Imesañca pana bhikkhave, catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

(Chaḷabhiññā vitthāretabbā)

Ayoguḷavaggo tatiyo.

Tatruddānaṁ:

Maggo ayoguḷo bhikkhu suddhakañca duve phalā
Ānandena duve vuttā bhikkhusambahule duve,
Ekādaso moggallāno dvādasamo tathāgatoti.

[BJT Page 058]

4. Gaṅgāpeyyālavaggo

7. 4. 1-48

[page 291] pācinaninnādisuttāni

[BJT Page 062]

8. Anuruddhasaṁyuttaṁ

1. Rahogatavaggo

8. 1. 1

Rahogatasuttaṁ

[page 294]
3611. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "yesaṁ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī. Yesaṁ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī"ti.

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca: "kittāvatā nukho āvuso anuruddha bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti. Idhāvuso bhikkhu ajjhattaṁ kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā kāye vayadhammānupassī viharati. Ajjhattabahiddhā kāye samudayavayadayadhammānupassī [page 295] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

[BJT Page 064]

So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaṁ vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ vedanāsu vayadammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā vedanāsu vayadhammānupassi viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā vedanāsu vayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaṁ citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ citte vayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā citte vayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā citte vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā citte samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkule appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

---------------------------
1. Appaṭikūle paṭikula-machasaṁ, syā.

[BJT Page 066]

Ajjhattaṁ dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā dhammesu vayadhammānupassī viharati ātāpī sampajāno vineyya loke abhijjhādomanassaṁ. Bahiddhā dhammesu samudayavayadhammānupassī [page 296] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajānoti upekhako tattha viharati sato sampajāno. Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.

8. 1. 2

Dutiya rahogatasuttaṁ

3612. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "yesaṁ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī. Yesaṁ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṁ ariyo maggo sammādukkhakkhayagāmī"ti. Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā ceto parivitakkamaññāya seyyathāpi [page 297] nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya evamevaṁ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca: "kittāvatā nukho āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti.

[BJT Page 068]

Idhāvuso bhikkhu ajjhattaṁ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṁ. Ajjhattaṁ citte cittānupassī viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṁ. Bahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattabahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Bahiddhā dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṁ. Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ettāvatā kho āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī ti.

8. 1. 3

Sutanusuttaṁ

3613. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati sutanutīre. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. [page 298] ekamantaṁ nisinnā kho te bhikkhu āyasmantaṁ anuruddhaṁ etadavocuṁ: "katamesaṁ āyasmā anuruddho dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ1 patto'ti.

Catunnaṁ kho ahaṁ āvuso, satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Katamesaṁ catunnaṁ: idhāhaṁ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ, vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ kho ahaṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Imesañca panāhaṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā hīnaṁ dhammaṁ hīnato abbhaññāsiṁ, majjhimaṁ dhammaṁ majjhimato abbhaññāsiṁ, paṇītaṁ dhammaṁ paṇītato abbhaññāsinti.

--------------------------
1. Mahābhiññattaṁ- syā, aṭṭhakathā.

[BJT Page 070]

8. 1. 4

Kaṇṭakīsuttaṁ

3614. Ekaṁ samayaṁ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇṭakīvane. 1 Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyaṇhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca: "sekhena2 āvuso, anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā"ti.

Sekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. [page 299] dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Sekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.
8. 1. 5

Dutiya kaṇṭakīsuttaṁ

3165. Asekhena āvuso anuruddha bhikkhunā katame dhammā upasampajja vihātabbāti. Asekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Asekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.

--------------------------
1. Tikaṇṭakīvane-sīmū, sī1, 2.
2. Sekkhena-syā

[BJT Page 072]

8. 1. 6

Tatiya kaṇṭakīsuttaṁ

3616. Katamesaṁ āyasmā anuruddho dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ pattoti? Catunnaṁ khvāhaṁ āvuso, satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ
Patto. Katamesaṁ catunnaṁ: idhāhaṁ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ khvāhaṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Imesañca panāhaṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sahassaṁ lokaṁ abhijānāmīti.

8. 1. 7

[page 300]

Taṇhakkhayasuttaṁ

3617. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā anuruddho bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato anuruddhassa paccassosuṁ. Āyasmā anuruddho etadavoca: cattārome āvuso satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṁvattanti. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ime kho āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṁvattantīti.

8. 1. 8

Salalāgārasuttaṁ

3618. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati salalāgāre. Tatra kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca: seyyathāpi āvuso, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddālapiṭakaṁ ādāya "mayaṁ imaṁ gaṅgānadiṁ pacchāninnaṁ karissāma pacchāpoṇaṁ pacchāpabbhāranti. Taṁ kiṁ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṁ pacchāninnaṁ kareyya pacchāpoṇaṁ pacchāpabbhāranti. No hetaṁ āvuso. Taṁ kissa hetu: gaṅgāvuso nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā pacchāninnaṁ kātuṁ pacchāpoṇaṁ pacchāpabbhāraṁ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

[BJT Page 074]

Evameva kho āvuso, bhikkhuṁ cattāro satipaṭṭhāne bhāventaṁ cattāro satipaṭṭhāne bahulīkarontaṁ rājā1 vā rājamahāmatto2 vā mittā vā amaccā vā ñātisālohitā [page 301] vā bhogehi abhihaṭṭhuṁ pavāreyyuṁ: "hambho purisa, kiṁ te ime kāsāvā anudahanti. Kiṁ muṇḍo kapālamanusañcarasi. Ehi hīnāyāvattitvā bhoge bhuñjassu puññāni ca karohī"ti. So vatāvuso bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṁ paccakkhāya hīnāyāvattissatīti3, netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: "yaṁ hi4 āvuso cittaṁ dīgharattaṁ vivekaninnaṁ vivekapoṇaṁ vivekapabbhāraṁ. Taṁ tathā5 hīnāyāvattissatī"ti netaṁ ṭhānaṁ vijjati.

Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkaroti: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti.

8. 1. 9

Ambapālisuttaṁ

3619. Ekaṁ samayaṁ āyasmā ca anuruddho, āyasmā ca sāriputto vesāliyaṁ viharanti ambapālivane. Atha kho āyasmā sāriputto sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca: "vippasannāni kho te āvuso anuruddha indriyāni, parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho vihārena etarahi bahulaṁ viharatī"ti.

--------------------------
1. Rājāno-machasaṁ.
2. Mahāmattā-machasaṁ.
3. Hināya saṁvattissatī-sīmū, sī2.
4. Yaṁ hi taṁ-machasaṁ.
5. Taṁ vata-machasaṁ.

[BJT Page 076]

Catusu khvāhaṁ āvuso satipaṭṭhānesu sūpaṭṭhitacitto1 etarahi bahulaṁ viharāmi. Katamesu catusu: idhāhaṁ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī vihārāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī [page 302] sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesu khvāhaṁ āvuso catusu satipaṭṭhānesu sūpaṭṭhitacitto etarahi bahulaṁ viharāmi. Yo so āvuso bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, so imesu catusu satipaṭṭhānesu sūpaṭṭhitacitto bahulaṁ viharatīti. Lābhā vata no āvuso, suladdhaṁ vata no āvuso, ye mayaṁ āyasmato anuruddhassa sammukhāva assumha āsabhiṁ vācaṁ bhāsamānassāti.

8. 1. 10

Gilānasuttaṁ

3620. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati andhavanasmiṁ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ anuruddhaṁ etadavocuṁ: "katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī"ti.

Catusu kho me āvuso, satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhanti. Katamesu catusu: idhāhaṁ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesu kho me āvuso, catusu satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantīti.

Rahogatavaggo paṭhamo.

Tatruddānaṁ:

[page 303]
Rahogateneva duve sūtanukaṇṭakī tayo,
Taṇhakkhayasallāgāre ambapāligilānehīti.

--------------------------
1. Sūppatiṭṭhitacitto-machasaṁ.

[BJT Page 078]

2. Sahassavaggo

8. 2. 1

Sahassasuttaṁ

3621. Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ anuruddhaṁ etadavocuṁ: "katamesaṁ āyasmā anuruddho dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto";ti. Catunnaṁ khvāhaṁ āvuso, satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Katamesaṁ catunnaṁ: idhā'haṁ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Imesaṁ khvāhaṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto. Imesañca panāhaṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā kappasahassaṁ anussarāmīti.

8. 2. 2

Iddhividhasuttaṁ

3622. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā anekavihitaṁ iddhividhaṁ paccanubhomi: "ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchāmi seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karomi seyyathāpi udake. Udakepi abhijjamāno gacchāmi seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamāmi seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokāpi kāyena vasaṁ vattemī"ti.

8. 2. 3

Dibbasotasuttaṁ

[page 304]
3623. Imesañca panāhaṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cāti.

[BJT Page 080]

8. 2. 4

Cetopariyasuttaṁ

3624. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā parasattānaṁ parapuggalānaṁ cetesā ceto paricca pajānāmi: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittantī pajānāmi, sadosaṁ vā cittaṁ sadosa cittanti pajānāmi, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāmi, samohaṁ vā cittaṁ samohaṁ cittanti pajānāmi, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāmi, saṅkhittaṁ cittaṁ saṅkhittaṁ cittanti pajānāmi, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāmi. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāmi, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāmi, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāmi, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāmi, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāmi, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāmi, vīmuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāmi, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi, vimuttaṁvā cittaṁ vimuttaṁ cittanti pajānāmī"ti.

8. 2. 5

Ṭhānasuttaṁ

3625. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāmī"ti.

8. 2. 6

Kammasuttaṁ

3626. Imesañca panā'haṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ
Pajānāmīti.

8. 2. 7

Sabbatthagāminīsuttaṁ

3628. Imesañca panā'haṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāmīti.

9. 2. 8

Anekadhātusuttaṁ

3628. Imesañca panā'haṁ āvuso catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāmīti.

8. 2. 9

Nānādhimuttikasuttaṁ

[page 305]
3629. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāmīti.

[BJT Page 082]

8. 2. 10

Indriyasuttaṁ

3630. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāmīti.

8. 2. 11

Jhānasuttaṁ

3631. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ1 vuṭṭhānaṁ yathābhūtaṁ pajānāmīti.

8. 2. 12

Pubbenivāsasuttaṁ

3632. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathīdaṁ: "ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe. Amutrāsiṁ evannāmo, evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ, 1 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmīti.

8. 2. 13

Dibbacakkhusuttaṁ
3633. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmīti.

8. 2. 14

Āsavakkhayasuttaṁ

3634. Imesañca panā'haṁ āvuso, catunnaṁ satipaṭṭhānānaṁ bhāvitattā bahulīkatattā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ [page 306] diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmīti.

Sahassavaggo dutiyo.

Tatruddānaṁ:

Sahassaṁ iddhividhaṁ dibbaṁ cetopariya ṭhānakammā,
Sabbattha nānādhātvadhimuttindriyaṁ jhānaṁ tisso vijjāti.

Anuruddhasaṁyuttaṁ samattaṁ.

Tatra vagguddānaṁ:
Rahogato sahassoti dveva vaggā bhavantihi
Anuruddhassa saṁyutte desitādiccabanadhunāti.

--------------------------
1. Odānaṁ-sīmu, syā.

[BJT Page 084]

9. Jhānasaṁyuttaṁ

1. Gaṅgāpeyyālavaggo

9. 1. 1-12
Pācīnanikkādisuttāni

[page 307]
3635. Sāvatthiyaṁ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, gaṅgā nadī pācīnanintā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu [page 308] cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninto hoti nibbānapoṇo nibbānapabbhāroti.

3636. Sāvatthiyaṁ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, yamunā nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3637. Sāvatthiyaṁ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, aciravatī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3638. Sāvatthiyaṁ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, sarabhū nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3639. Sāvatthiyaṁ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, mahī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3640 Sāvatthiyaṁ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3641. Sāvatthiyaṁ

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3642. Sāvatthiyaṁ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3643. Sāvatthiyaṁ:-

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3644. Sāvatthiyaṁ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3645. Sāvatthiyaṁ

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3646 Sāvatthiyaṁ:

Cattāro 'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, yā kāci mahānadiyo, seyyathīdaṁ: gaṅagā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Evaṁ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyālavaggo paṭhamo.

Tatruddānaṁ:

Cha pācino ninnā- cha ca ninnā samuddato,
Ete dve dvādasa honti-vaggo neta pavuccatīti.

[BJT Page 86] [text missing vvv]
[BJT Page 88] [text missing vvv]
[BJT Page 090]

10. Ānāpānasaṁyuttaṁ

1. Ekadhammavaggo

10. 1. 1

[page 311]

Ekadhammasuttaṁ

3749. Sāvatthiyaṁ:
Ekadhammo bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṁso. Katamo ekadhammo: ānāpānasati. 1 Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā hoti, mahānisaṁsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānātī. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedi assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedi passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. [page 312] pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati.

--------------------------
Ānāpānasati-syā.

[BJT Page 092]

Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

10. 1. 2

Bojajhaṅgasuttaṁ

3750. Sāvatthiyaṁ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā. Idha bhikkhave, bhikkhu ānāpānasatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmi. Ānāpānasatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ānāpānasatisahagataṁ passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparaṇāmiṁ. Ānāpānasatisahagataṁ samādhisambojjhaṅagaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. [page 313] ānāpānasatisahagataṁ upekhā sambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.

10. 1. 3

Suddhakasuttaṁ

3751. Sāvatthiyaṁ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī
Passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahuḷīkatā mahapphalā hoti mahānisaṁsāti.

[BJT Page 094]

10. 1. 4

Phalasuttaṁ

3752. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā: idha bhikkhareva, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmiti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī pasisasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā. [page 314] evaṁ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṁ bahulikatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

10. 1. 5

Dutiya phalasuttaṁ

3753. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā. Evaṁ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṁ bahulīkatāya sattaphalā sattānisaṁsā pāṭikaṅkhā.

Katame sattaphalā sattanisaṁsā: diṭṭheva dhamme paṭigacca aññaṁ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, atha maraṇakāle aññaṁ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaṁ ārādheti, no ce maraṇakāle aññaṁ ārādheti, atha pañcantaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Asaṅkhāraparinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Uddhaṁ soto hoti akaniṭṭhagāmī. Evaṁ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṁ bahulīkatāya ime sattaphalā sattānisaṁsā pāṭikaṅkhāti.

[BJT Page 096]

10. 1. 6
Ariṭṭhasuttaṁ

3754. Sāvatthiyaṁ:

Bhāvetha no tumhe bhikkhave, ānāpānasatinti. Evaṁ vutte āyasmā ariṭṭho bhagavantaṁ etadavoca: "ahaṁ kho bhante, bhāvemi ānāpānasatinti". [page 315] yathā kathaṁ pana tvaṁ ariṭṭha, bhāvesi ānāpānasatinti. Atītesu me bhante, kāmesu kāmacchando pahīno. Anāgatesu me kāmesu kāmacchando vigato. Ajjhattabahiddhā1 ca me dhammesu paṭighasaññā suppaṭivinītā. So satova assasāmī2 sato passasāmi3 evaṁ kho'haṁ bhante, bhāvemi ānāpānasatinti.

Atthesā ariṭṭha, ānāpānasati, nesā natthīti vadāmi. Api ca ariṭṭha, yathā ānāpānasati vitthārena paripuṇṇā hoti taṁ suṇāhi, sādhukaṁ manasi karohi, bhāsissāmīni. Evaṁ bhanteti kho āyasmā ariṭṭho bhagavato paccassosi. Bhagavā etadavoca: kathañca ariṭṭha, ānāpānasati vitthārato paripuṇṇā hoti: idha ariṭṭha, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānussī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ kho ariṭṭha, ānāpānasati vitthārena paripuṇṇā hotīti.

10. 1. 7

Kappinasuttaṁ

3755. Sāvatthiyaṁ:

Tena kho pana samayena āyasmā mahākappino bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṁ mahākappinaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Disvāna bhikkhū āmantesi: "passatha no tumhe bhikkhave, etassa bhikkhuno kāyassa iñjitattaṁ vā phanditattaṁ vā"ti. Yadā'pi mayaṁ bhante, taṁ āyasmantaṁ passāma saṅghamajjhe vā nisintaṁ ekaṁ vā raho nisintaṁ tadā'pi [page 316] mayaṁ tassa āyasmato na passāma kāyassa iñjitattaṁ vā phanditattaṁ vāti.

--------------------------
1. Ajjhattaṁ bahiddhā-syā.
2. Assasissāmi-machasaṁ, syā, sīmu, aṭṭhakathā.
3. Passasissāmi-machasaṁ, syā, sīmu.

[BJT Page 098]

Yassa bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā. Na cittassa iñjitattaṁ vā hoti phanditattaṁ vā tassa so bhikkhave, bhikkhu samādhissa nikāmalābhī akicchalābhī akasiralābhī. Katamassa ca bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā, na cittassa iñjitattaṁ vā hoti phanditattaṁ vā: ānāpānasatisamādhissa bhikkhave, bhāvitattā bahulīkatattā neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā. Na cittassa iñjitattaṁ vā hoti phanditattaṁ:

Kathaṁ bhāvite ca bhikkhave, ānāpānasatisamādhimhi kathaṁ bahulīkate neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā, na cittassa iñjitattaṁ vā hoti phanditattaṁ vā: idha bhikkhave, bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kayaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṁ bahulīkate neva kāyassa iñjitattaṁ vā hoti phanditattaṁ vā na cittassa iñjitattaṁ vā hoti phanditattaṁ vāti.

10. 1. 8

Dīpasuttaṁ

3756. Sāvatthiyaṁ:

Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṁso. Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁsā: [page 317] idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kayaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmī sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulīkato mahapphalo hoti mahānisaṁso. Ahampi sudaṁ bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaṁ1 vihārāmi. Tassa mahyaṁ bhikkhave, iminā vihārena bahulaṁ viharato neva kāyo kilami2. Na cakkhūni, anupādāya ca me āsavehi cittaṁ vīmucci.

-------------------------
1. Bahuṁ-sī2.
2. Kilamati-machasaṁ-syā.

[BJT Page 100]

Tasmātiha bhikkhave, bhikkhupi1 ākaṅkheyya: "neva me kāyo2 kilameyya na cakkhūni, anupādāya ca me āsavehi cittaṁ vimucceyyā"ti ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "ye me gehasitā sarasaṅkappā te pahīyeyyunti". Ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "paṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "[page 318] paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "appaṭikkūlañca paṭikkūlañca tadubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajānoti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo.

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "pītiyā ca virāgā upekhako ca vihareyyaṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedeyyaṁ yaṁ taṁ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja vihareyyanti"ayameva ānāpānasatisamādhi sādhukhaṁ manasikātabbo.

--------------------------
1. Bhikkhu cepi-machasaṁ, syā.
2. Kāyopi-syā.

[BJT Page 102]

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsanañcāyatanaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ [page 319] viññāṇanti viññāṇañcāyatanaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṁ manasikātabbo.

Evaṁ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṁ bahulīkate sukhañca vedanaṁ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṁ ce vedanaṁ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Adukkhamasukhañce vedanaṁ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṁ vediyati visaṁyutto naṁ vediyati. Dukkhañce vedanaṁ vediyati visaṁyutto naṁ vediyati. Adukkhamasukhañce vedanaṁ vediyati visaṁyutto naṁ vediyati. So kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.

Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho bhikkhave, bhikkhu [page 320] kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni sītībhavissantīti. Pajānāti.

[BJT Page 104]

10. 1. 9

Asubhasuttaṁ

3757. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena bhagavā bhikkhūnaṁ anekapariyāyena asubhakathaṁ katheti. Asubhāya vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsati. Atha kho bhagavā bhikkhū āmantesi: "icchāmahaṁ bhikkhave, addhamāsaṁ patisallīyituṁ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evaṁ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho te bhikkhū, bhagavā anekapariyāyena asubhakathaṁ katheti. Asubhāya vaṇṇaṁ bhāsati. Asubhabhāvanāya vaṇṇaṁ bhāsatīti anekākāravokāraṁ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā1 harāyamānā jigucchamānā satthahārakaṁ pariyesanti. Dasa'pi bhikkhu ekāhena satthaṁ āharanti. Vīsatimpi bhikkhu ekāhena satthaṁ āharanti. Tiṁsampi bhikkhu ekāhena satthaṁ āharanti.

Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṁ ānandaṁ āmantesi: "kinnu kho ānanda, tanubhūto viya bhikkhusaṅgho"ti. Tathāhi pana bhante, bhagavā bhikkhūnaṁ anekapariyāyena asubhakathaṁ katheti. Asubhāya vaṇṇaṁ [page 321] bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsati. Te ca bhante, bhikkhū: "bhagavā kho anekapariyāyena asubhakathaṁ katheti. Asubhāya vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsatīti"
Anekākāravokāraṁ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṁ pariyesanti. Dasa'pi bhikkhu ekāhena satthaṁ āharanti. Vīsatimpi bhikkhu ekāhena satthaṁ āharanti. Tiṁsampi bhikkhu ekāhena satthaṁ āharanti. Sādhu bhante, bhagavā pariyāyaṁ2 ācikkhatu yathā'yaṁ bhikkhusaṅgho aññāya saṇṭhaheyyāti".

--------------------------
1. Aṭṭiyamānā-sīmu, syā.
2. Aññaṁ parayāyaṁ-machasaṁ.

[BJT Page 106]

Tenahānanda yāvatikā bhikkhū vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehīti. Evaṁ bhanteti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "sannipatito1 bhante bhikkhusaṅgho yassadāni bhante, bhagavā kālaṁ maññatīti.

Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "ayampi kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti, seyyathāpi bhikkhave, gimhānaṁ pacchime māse ūhataṁ rajojallaṁ, tamenaṁ mahā akālamegho ṭhānaso antaradhāpeti, vūpasameti, evameva kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto [page 322] ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti.

Kathaṁ bhāvito bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato, santo ceva paṇīto ca asecanako ca sukho ca vihāro, uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
Sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

10. 1. 10

Kimbilasuttaṁ

3758. Ekaṁ samayaṁ bhagavā kimbilāyaṁ2 viharati veluvane. Tatra kho bhagavā āyasmantaṁ kimbilaṁ āmantesi: "kathaṁ bhāvito kho kimbila, ānāpānasatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁsoti. Evaṁ vutte āyasmā kimbilo tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṁ kimbilaṁ āmantesi "kathaṁ bhāvito kho kimbila, ānāpānasatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso"ti. Dutiyampi kho āyasmā kimbilo tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṁ kimbilaṁ āmantesi: "kathaṁ bhāvitopi kho kimbila, ānāpānasatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso"ti. Tatiyampi kho āyasmā
Kimbilo tuṇhī ahosi.

--------------------------
1. Sannipāto-sīmu.
2. Kimilāyaṁ-machasaṁ, syā.

[BJT Page 108]

[page 323]

Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: "etassa bhagavā kālo, etassa sugata, kālo, yaṁ bhagavā ānāpānasatisamādhiṁ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī"ti. Tenahānanda, suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: "kathaṁ bhāvito ca ānanda, ānāpānasatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti.
Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī [page 324] assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti
Sikkhati. Evaṁ bhāvito kho ānanda, ānāpānasatisamādhi evaṁ bahulīkato mahapphalo hoti mahānisaṁso.

Yasmiṁ samaye ānanda, bhikkhu dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti, dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti, rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati, sabbakāyapaṭisaṁvedī passasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati, kāye kāyānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu: kāyaññatarāhaṁ ānanda, etaṁ vadāmi yadidaṁ assāsapassāsaṁ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye ānanda, bhikkhu pītipaṭisaṁvedī assasissāmīti sikkhati, pītipaṭisaṁvedī passasissāmīti sikkhati, sukhapaṭisaṁvidī assasissāmīti sikkhati, sukhapaṭisaṁvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati, vedanāsu vedanānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu? Vedanaññatarāhaṁ ānanda, etaṁ vadāmi yadidaṁ assāsapassāsānaṁ sādhukaṁ manasikāraṁ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

[BJT Page 110]

Yasmiṁ samaye ānanda, bhikkhu cittapaṭisaṁvedī assasissāmīti sikkhati, cittapaṭisaṁvedī passasissāmīti sikkhati, abhippamodayaṁ cittaṁ assasissāmīti sikkhati, abhippamodayaṁ cittaṁ passasissāmīti sikkhati, samādahaṁ cittaṁ assasissāmīti sikkhati, samādahaṁ cittaṁ passasissāmīti sikkhati, vimocayaṁ cittaṁ assasissāmīti sikkhati, vimocayaṁ cittaṁ passasissāmīti sikkhati, citte cittānupassī ānanda, bhikkhu tasmiṁ samayepa viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu? Nāhaṁ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṁ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṁ.

Yasmiṁ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassī assasissāmīti sikkhati, paṭinissagaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. So yaṁ taṁ hoti abhijjhādomanassānaṁ pahānaṁ, taṁ paññāya disvā disvā sādhukaṁ ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

[page 325]

Seyyathāpi ānanda, cātummahāpathe1 mahāpaṁsupuñjo. Puratthimāya cepi disāya āgaccheyya sakaṭaṁ vā ratho vā upahanateva taṁ paṁsupuñjaṁ. Pacchimāya ce'pi disāya āgaccheyya sakaṭaṁ vā ratho vā upahanateva taṁ paṁsupuñjaṁ. Uttarāya ce'pi disāya āgaccheyya sakaṭaṁ vā ratho vā upahanateva taṁ paṁsupuñjaṁ. Dakkhiṇāya ce'pi disāya āgaccheyya sakaṭaṁ vā ratho vā upahanateva taṁ paṁsupuñjaṁ. Evameva kho ānanda, bhikkhu kāye kāyānupassī viharanto'pi upahanateva pāpake akusale dhamme. Vedanāsu vedanānupassī viharanto'pi upahanateva pāpake akusale dhamme. Citte cittānupassī viharanto'pi upahanateva pāpake akusale dhamme. Dhammesu dhammānupassī viharanto'pi upahanateva pāpake akusale dhammeti.

Ekadhammavaggo paṭhamo.

Tatruddānaṁ:

Ekadhammo ca bojjhaṅgo suddhakañca duve phalā,
Ariṭṭho kappino dīpo asubhaṁ kimbilena cāti.

-------------------------
1. Catumahāpathe-machasaṁ-syā.

[BJT Page 112]

2. Ānanda vaggo

10. 2. 1.

Icchānaṅgalasuttaṁ

3759. Ekaṁ samayaṁ bhagavā icchānaṅgale1 viharati icchānaṅgalavanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi: "icchāmahaṁ bhikkhave, temāsaṁ patisallīyituṁ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evambhante'ti kho te bhikkhū bhagavato paṭissutvā nāssu koci bhagavantaṁ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

[page 326]

Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: "sace vo2 bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ "katamena āvuso vihārena samaṇo gotamo vassāvāsaṁ bahulaṁ vihāsīti" evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha: ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaṁ bahulaṁ vihāsīti. "

Idhāhaṁ bhikkhave, sato assasāmī, sato passasāmi. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāmi, dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāmi. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāmi, rassaṁ vā passasanto rassaṁ passasāmīti pajānāmi, sabbakāyapaṭisaṁvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṁvedī passasissāmīti pajānāmi. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti pajānāmī. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti pajānāmī. Pītipaṭisaṁvedī assasissāmīti pajānāmī. Pītipaṭisaṁvedī passasissāmīti pajānāmī. Sukhapaṭisaṁvedī assasissāmīti pajānāmī. Sukhapaṭisaṁvedī passasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṁvedī assasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṁvedī passasissāmīti pajānāmī. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti pajānāmī. Passambhayaṁ cittasaṅkhāraṁ passasimīti pajānāmi. Cittapaṭisaṁvedī assasissāmīti pajānāmi. Cittapaṭisaṁvedī passasissāmīti pajānāmi. Abhippamodayaṁ cittaṁ assasissāmīti pajānāmi. Abhippamodayaṁ cittaṁ passasissāmīti pajānāmi. Samādahaṁ cittaṁ assasissāmīti pajānāmi. Samādahaṁ cittaṁ passasissāmīti pajānāmi. Vimocayaṁ cittaṁ assasissāmīti pajānāmi. Vimocayaṁ cittaṁ passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi, paṭinissaggānupassī passasissāmīti pajānāmi. Yaṁ hi taṁ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṁ sammāvadamāno vadeyya, ariyavihāro itipi buhmavihāro itipi tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhu sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tesaṁ ānāpānasatisamādhi bhāvito bahulikato āsavānaṁ khayāya saṁvattati. Ye ca kho te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya3 ceva saṁvattati satisampajaññāya ca. Yaṁ hi taṁ bhikkhave, sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṁ sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti.

--------------------------
1. Icchānaṅkale-sī2.
2. Kho-machasaṁ.
3. Diṭṭheva dhamme sukhavihārāya-sīmu, sī2.

[BJT Page 114]

10. 2. 2

Kaṅkheyyasuttaṁ

[page 327]

3760. Ekaṁ samayaṁ āyasmā lomasavaṅgīso1 sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yenāyasmā lomasavaṅgīso tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ lomasavaṅgīsaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko āyasmantaṁ lomasavaṅgīsaṁ etadavoca. So eva nu kho bhante, sekho vihāro so tathāgatavihāro, udāhu aññova2 sekho vihāro. Añño tathāgatavihāroti.

Na kho āvuso mahānāma, sveva sekho vihāro, so tathāgatavihāro. Añño kho āvuso mahānāma, sekho vihāro añño tathāgatavihāro. Ye te āvuso mahānāma bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, te pañca nīvaraṇe pahāya viharanti. Katame pañca: kāmacchandanīvaraṇaṁ pahāya viharanti. Vyāpādanīvaraṇaṁ pahāya viharanti. Thīnamiddhanīvaraṇaṁ pahāya viharanti. Uddhaccakukkuccanīvaraṇaṁ pahāya viharanti. Vicikicchānīvaraṇaṁ pahāya viharanti. Ye te āvuso mahānāma, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti. Te ime paññaca nīvaraṇe pahāya viharanti.

Ye ca te kho āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Katame pañca: kāmacchandanīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ, vyāpādanīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ, thīnamiddhanīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ, uddhaccakukkuccanīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ [page 328] āyatiṁ anuppādadhammaṁ. Vicikicchā nīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.

--------------------------
1. Lomasakamhiyo-machasaṁ, syā.
2. Añño-syā.

[BJT Page 116]

Ye te āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā. Tesaṁ ime pañca nīvaraṇā pahīnā. Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tadamināpetaṁ āvuso mahānāma, pariyāyena veditabbaṁ yathā aññova sekho vihāro, añño tathāgatavihāro.

Ekamidaṁ1 āvuso mahānāma, samayaṁ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tatra kho āvuso, bhagavā2 bhikkhū āmantesi: "icchāmahaṁ bhikkhave, temāsaṁ patisallīyituṁ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. "Evaṁ bhante"ti kho āvuso, te bhikkhū bhagavato paṭisasutvā nāssu koci bhagavantaṁ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho āvuso, bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: sace vo bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: "katamenāvuso, vihārena samaṇo gotamo vassāvasaṁ bahulaṁ vihāsī"ti. Evaṁ puṭṭhā tumhe bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha, "ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaṁ bahulaṁ vihāsī"ti. Idhāhaṁ bhikkhave, sato assasāmi, sato passasāmī. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāmi. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāmi. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāmi. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāmi. Sabbakāyapaṭisaṁvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṁvedī passasissāmīti pajānāmi. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti pajānāmi. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti pajānāmi. Pītipaṭisaṁvedī assasissāmīti pajānāmi. Pītipaṭisaṁvedī passasissāmīti pajānāmi. Sukhapaṭisaṁvedī assasissāmīti pajānāmi. Sukhapaṭisaṁvedī passasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṁvedī assasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṁvedī passasissāmīti pajānāmi. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti pajānāmi. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti pajānāmi. Cittapaṭisaṁvedī assasissāmīti pajānāmi. Cittapaṭisaṁvedī passasissāmīti pajānāmi. Abhippamodayaṁ cittaṁ assasissāmīti pajānāmi. Abhippamodayaṁ cittaṁ passasissāmīti pajānāmi. Samādahaṁ cittaṁ assasissāmīti pajānāmi. Samādahaṁ cittaṁ passasissāmīti pajānāmi. Vimocayaṁ cittaṁ assasissāmīti pajānāmi. Vimocayaṁ cittaṁ passasissāmīti pajānāmi. Aniccānupassī assasissāmīti pajānāmi. Aniccānupassī passasissāmīti pajānāmi. Virāgānupassī assasissāmīti pajānāmi. Virāgānupassī passasissāmīti pajānāmi. Nirodhānupassī assasissāmīti pajānimi. Nirodhānupassī passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi. Paṭinissaggānupassī passasissāmīti pajānāmi. Yaṁ hi taṁ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānasatisamādhiṁ sammā vadamāno vadeyya, ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti. Tesaṁ ānāpānasatisamādhi bhāvito bahulīkato āsavānaṁ khayāya saṁvattati. Ye ca kho te bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṁvattati satisampajaññāya ca.

--------------------------
1. Ekamidāhaṁ-sī2.
2. Āvuso mahānāma bhagavā-machasaṁ.

[BJT Page 118]

Yaṁ hi taṁ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi, ānāpānasatisamādhiṁ sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipīti. Iminā kho etaṁ āvuso mahānāma, pariyāyena veditabbaṁ yathā aññova sekho vihāro, añño tathāgatavihāroti.

10. 2. 3

Ānandasuttaṁ

3761. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "[page 329] atthi nu kho bhante, eko dhammo1 bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi kho ānanda, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā sattadhamme paripūrenti. Sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti"ti.

"Katamo pana bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. Ānāpānasatisamādhi kho ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulikatā vijjāvimuttiṁ paripūrenti. Kathaṁ bhāvito ca ānanda, ānāpānasatisamādhi kathaṁ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.

--------------------------
1. Ekadhammo-machasaṁ, syā.

[BJT Page 120]

Yasmiṁ samaye ānanda, bhikkhu dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti, dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti, rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Kāye kāyānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu: kāyaññatarāhaṁ ānanda, etaṁ vadāmi, yadidaṁ [page 330] assāsapassāsaṁ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye ānanda, bhikkhu pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmiti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭiṁvedī passasissāmiti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Vedanāsu vedanānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṁ. Taṁ kissa hetu: vedanaññatarāhaṁ ānanda, etaṁ vadāmi yadidaṁ assāsapassāsānaṁ sādhukaṁ manasikāraṁ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye ānanda, bhikkhu cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Citte cittānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu: nāhaṁ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṁ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

[BJT Page 122]

Yasmiṁ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassi passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī ānanda, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. So yaṁ taṁ hoti abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā disvā sādhukaṁ [page 331] ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ bhāvito kho ānanda, ānāpānasatisamādhi evaṁ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaṁ bhāvitā ca ānanda, cattāro satipaṭṭhānā kathaṁ bahulīkatā sattasambojjhaṅge paripūrenti. Yasmiṁ samaye ānanda, bhikkhu kāye kāyānupassī viharati upaṭṭhitā tassa1 tasmiṁ samaye sati2 hoti asammuṭṭhā. Yasmiṁ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.

Yasmiṁ samaye ānanda, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicināti. Pavicarati parivīmaṁsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye ānanda, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato [page 332] āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

-------------------------
1. Upaṭṭhitāssa-machasaṁ, syā.
2. Samaye bhikkhuno sati-machasaṁ.

[BJT Page 124]

Yasmiṁ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiṁ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati.

Yasmiṁ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samayo bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye ānanda, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Yasmiṁ samaye ānanda, bhikkhu vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati, upaṭṭhitā tassa tasmiṁ samaye sati hoti asammuṭṭhā. [page 333] yasmiṁ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisabojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato viharanto taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati.
Yasmiṁ samaye ānanda, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicanāti. Pavicarati parivīmaṁsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhuno bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye ānanda, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṁ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiṁ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Passaddhisambijjheṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati.

Yasmiṁ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye ānanda, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Evaṁ bhāvitā kho ānanda, cattāro satipaṭṭhānā evaṁ bahulīkatā satta bojjhaṅge paripūrenti.
Kathaṁ bhāvitā ca ānanda, satta bojjhaṅgā kathaṁ bahulīkatā vijjāvimuttiṁ paripūrenti: idhānanda, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmi. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanisissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhagaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmi. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho ānanda, sattabojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrentīti.

[BJT Page 126]

10. 2. 4

Dutiyaānandasuttaṁ

3762. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: atthi nukho ānanda, eko dhammo bhāvito bahulīkato cattāro [page 334] dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Bhagavammūlakā no bhante, dhammā bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Atthānanda, eko dhammo bhāvito bahulīkatā satta dhamme paripūrenti. Satatha dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.

Katamo ca ānanda. Eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamma paripūrenti. Satta dhammā bhāvitā bahulīkatā. Dve dhamme paripūrenti: ānāpānasatisamādhi ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrenti. Kathaṁ bhāvito cānanda, ānāpānasatisamādhi kathaṁ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīditi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti. Sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho ānanda, satta bojjhaṅgāevaṁ bahulīkatā vijjāvimuttiṁ paripūrentīti.
(Yathā purimasuttanto evaṁ vitthāretabbo. )

10. 2. 5

Bhikkhusuttaṁ

3763. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Anuruddhena saddhiṁ sammodi. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "atthi nu kho bhante, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta [page 335] dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi bhikkhave, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti.

[BJT Page 128]

Katamo bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūrenti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijajāvimuttiṁ paripūrenti. Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato cattāro satipaṭṭhāne paripureti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrentīti.

10. 2. 6

Dutiyabhikkhusuttaṁ

3764. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: atthi nu kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti. Bhagavammūlakā no bhante dhammā bhagavantettikā, bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Katamo ca bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bhojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrenti.

[page 336]

Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato cattāro satipaṭṭhāne paripūreti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati, satova passasati, dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Viragānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
[BJT Page 130]

Yasmiṁ samaye bhikkhave, bhikkhu dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Kāye kāyānupassī bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu: kāyaññatarāhaṁ bhikkhave, etaṁ vadāmi yadidaṁ assāsapassāsaṁ. Tasmātiha bhikkhave, kāye kāyānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye bhikkhave, bhikkhu pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Vedanāsu vedanānupassī bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Taṁ kissa hetu: vedanāññatarāhaṁ bhikkhave, etaṁ vadāmi yadidaṁ assāsapassāsānaṁ sādhukaṁ manasikāraṁ. Tasmā [page 337] tiha bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye bhikkhu bhikkhave, bhikkhu cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Citte cittānupassī bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṁ. Taṁ kissa hetu: nāhaṁ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṁ vadāmi. Tasmātiha bhikkhave, citte cittānupassī bhakkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

[BJT Page 132]

Yasmiṁ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī bhikkhave, bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. So yaṁ taṁ hoti abhijjhādomanassānaṁ pahāṇaṁ, taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī bhikkhu tasmiṁ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaṁ bhāvitā ca bhikkhave cattāro satipaṭṭhāna kathaṁ bahulīkatā satta bojjhaṅge paripūrenti: yasmiṁ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye bhikkhave, bhikkhuno [page 338] upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato viharanto taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati.

Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti.
Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṁ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.

[BJT Page 134]

Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati. Passaddhisambojjhaṅgo [page 339] tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati.

Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ citataṁ sādhukaṁ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Yasmiṁ samaye bhikkhave, bhikkhu vedanāsu vedanānupassī viharati, upaṭṭhitā tassa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati asammuṭṭhā. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati.
Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyaṁ sambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṁ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati. Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi pasambhati, cittampi passambhati. Passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati.

Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Yasmiṁ samaye bhikkhave, bhikkhu citte cittānupassī viharati, upaṭṭhitā tassa tasmiṁ samaye sati hoti asammuṭṭhā, yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁ samāpajjati.

Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho. Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṁ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.

Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati. Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Evaṁ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṁ bahulīkatā sattabojjhaṅge paripūrenti.

Yasmiṁ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsamāpajjati.

Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicanati pavicarati parivīmaṁsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.

Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicanato pavicaratoparivīmaṁsamāpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṁ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.

Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūraṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati.

Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti.

Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Evaṁ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṁ bahulīkatā satta bojjhaṅge paripūrenti.

[page 340]
Kathaṁ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṁ bahulīkatā vijjāvimuttiṁ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmi. Viriya sambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmi. Pītisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrentīti.

[BJT Page 136]

10. 2. 7

Saṁyojanasuttaṁ

3765. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato saṁyojanappahānāya1 saṁvattati. Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato saṁyojanappahānāya saṁvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulikato saṁyojanappahānāya saṁvattatīti.
10. 2. 8

Anusayasuttaṁ

3766. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato anusayasamugghātāya saṁvattati. Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato anusayasamugghātāya saṁvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulikato anusayasamugghātāya saṁvattatīti.
10. 2. 9

Addhānasuttaṁ

3767. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato addhānapariññāya saṁvattati. Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato addhānapariññāya saṁvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulikato addhānapariññāya saṁvattatīti.

10. 2. 10

Āsavakkhayasuttaṁ

3768. Ānāpānasatisamādhi bhikkhave, bhāvito bhahulīkato āsavānaṁ khayāya saṁvattati. Kathaṁ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṁ bahulīkato āsavānaṁ khayāya saṁvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā [page 341] nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedī assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṁ bahulikato āsavānaṁ khayāya saṁvattatīti.
(Imāni tīṇi suttānīpi yathā saṁyojanasuttaṁ vitthāretabbāni. )

Ānandavaggo dutiyo.

Tatruddānaṁ:

Icchānaṅgalaṁ kaṅkheyyaṁ ānandena pare duve
Dve bhikkhu saṁyojanānusayā addhānamāsavakkhayoti.

Ānāpānasaṁyuttaṁ samattaṁ.

Tatravagguddānaṁ:

Ekadhammo ānandoti dveva vaggā sudesitā
Ānāpānassa saṁyutte muninā dhammasāmināti.

--------------------------
1. Saṁyojanānaṁ pahāṇāya-syā.

[BJT Page 138]

11. Sotāpatti saṁyuttaṁ

1. Veludavāravaggo

11. 1. 1

Rājasuttaṁ

3769. Sāvatthiyaṁ:
Kiñcāpi bhikkhave, rājā cakkavatti1 catunnaṁ dīpānaṁ issariyādhipaccaṁ rajjaṁ kāretvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjati, devānaṁ tāvatiṁsānaṁ sahavyataṁ. So tattha nandanavane2 accharāsaṅghaparivuto3 dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti. So catūhi dhammehi asamannāgato. Atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave, ariyasāvako piṇḍiyālopena yāpeti. Nantatāni4 dhāreti. So catūhi dhammehi samannāgato. Atha kho so parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Katamehi catūhi? [page 343] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti' dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā, esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi catūhi dhammehi samannāgato hoti.

Yo ca bhikkhave, catunnaṁ dīpānaṁ paṭilābho, yo catunnaṁ dhammānaṁ paṭilābho, catunnaṁ dīpānaṁ paṭilābho catunnaṁ dhammānaṁ paṭilābhassa kalaṁ nāgghati solasinti.

---------------------------
1. Vakkavanti-sī2, syā.
2. Nandane vane-machasaṁ, syā.
3. Accharāsaṅghātaparivuto-sīmu.
4. Nattakāni ca-machasaṁ.

[BJT Page 140]

11. 1. 2

Brahmacariyogadhasuttaṁ

3770. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā "ti. Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatohoti. "Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. [page 344] imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti. Idamavoca bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Yesaṁ saddhā ca sīlañca pasādo dhammadassanaṁ
Te ve kālena paccanti1 brahmacariyogadhaṁ sukhanti.

11. 1. 3

Dīghāvu upāsaka suttaṁ

3771. Ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu upāsako pitaraṁ jotikaṁ2 gahapatiṁ āmantesi: ehi tvaṁ gahapati, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evañca vadeti:3 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.

--------------------------
1. Paccenti-machasaṁ-syā.
2. Jotiyaṁ-syā.
3. Vadehi-machasaṁ, syā.

[BJT Page 142]

Evaṁ tātāti kho jotiko gahapati, dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jotiko gahapati bhagavantaṁ etadavoca: "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati evañca vadeti: 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā'ti".

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṁ tenupasaṅkami. [page 345] upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṁ upāsakaṁ etadavoca: "kacci te dīghāvu khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti? No abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamo"ti? "Na me bhante, khamanīyaṁ, na yāpanīyaṁ bāḷahā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṁ paññāyati no paṭikkamo"ti.

Tasmātiha te dīghāvu, evaṁ sikkhitabbaṁ: "buddhe aveccappasādena samannāgato bhavissāmi "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammāsārathī satthā devamanussānaṁ buddho bhagavāti". Dhamme aveccappasādena samannāgato bhavissāmi: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti"ti. Saṅghe aveccappasādena samannāgato bhavissāmi: "supaṭinno bhagavato savakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakettaṁ lokassāti. "Ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, evaṁ hi te dīghāvu, sikkhitabbanti. Yānimāni bhante, bhagavatā cattāri sotipattiyaṅgāni desitāni, saṁvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṁ hi bhante, buddhe aveccappasādena samannāgato itipi so bhagavāarahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattatikehiti.
Tasmātiha tvaṁ dīghāvu, imesu catusu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttariṁ bhāveyyāsi. Idha tvaṁ dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññīti. Evaṁ hi te dīghāvu, sikkhitabbanti. Ye me bhante, bhagavatā cha vijjābhāgiyā dhammā desitā saṁvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṁ hi bhante, sabbasaṅkhāresu aniccānupassī viharāmī. Anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññī. Api ca me bhante, evaṁ hoti: " mā hevāyaṁ jotiko gahapati mamaccayena vighātaṁ āpajjī"ti. [page 346] mā tvaṁ tāta, dīghāvu, evaṁ1 manasākāsi. Iṅgha, tvaṁ tāta, dīghāvu, yadeva bhagavā2 āha, tadeva tvaṁ sādhukaṁ manasikarohīti.

---------------------------
1. Etaṁ-syā
2. Yadeva te bhagavā-syā

[BJT Page 144]

Atha kho bhagavā dīghāvuṁ upāsakaṁ iminā ovādena ovaditvā uṭṭhāyāsanā pakkami. Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "yo so bhante, dīghāvu nāma upāsako bhagavatā saṅkhittena ovādena ovadito. So kālakato. Tassa1 kā gati ko abhisamparāyo"ti? Paṇḍito bhikkhave, dīghāvu upāsako ahosi. Paccapādi 2 dhammassānudhammaṁ na ca maṁ dhammādhikaraṇaṁ3 vihesesi. Dīghāvu bhikkhave, upāsako pañcannaṁ orambhagiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti4 tattha parinibbāyī anāvattidhammo tasmā lokāti.

11. 1. 4

Sāriputtasuttaṁ

3772. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṁ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena sadadhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca: katinnaṁ nu kho āvuso sāriputta dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

[page 347]

Catunnaṁ kho āvuso, dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti. Katamesaṁ catunnaṁ? Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. "Ariyakantehi sīlehi samannāgato hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattatikehi". Imesaṁ kho āvuso, catunnaṁ dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------
1. Ovādito, tassa-sī2.
2. Saccavādi-syā.
3. Na ca dhammādhikaraṇa-syā.
4. Opapātiko tattha -machasaṁ, syā.

[BJT Page 146]

11. 1. 5

Dutiyasāriputtasuttaṁ

3773. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca: "sotāpattiyaṅgaṁ sotāpattiyaṅganti" hidaṁ sāriputta, vuccati, katamannukho sāriputta, sotāpattiyaṅganti? Sappurisasaṁsevohi bhante, sotāpattiyaṅgaṁ, saddhammasavanaṁ sotāpattiyaṅgaṁ, yonisomanasikāro sotāpattiyaṅgaṁ, dhammānudhammapaṭipatti sotāpattiyaṅganti. Sādhu sādhu sāriputta, sappurisasaṁsevo hi sāriputta, sotāpattiyaṅgaṁ, saddhammasavanaṁ sotāpattiyaṅgaṁ, yonisomanasikāro sotāpattiyaṅgaṁ, dhammānudhammapaṭipatti sotāpattiyaṅgaṁ.

"Soto sototi" hidaṁ sāriputta, vuccati. Katamo nukho sāriputta, sototi? Ayameva hi bhante, ariyo aṭṭhaṅgiko maggo soto. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. Sādhu sādhu sāriputta, ayameva hi sāriputta ariyo aṭṭhaṅgiko maggo soto seyyathīdaṁ: "sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [page 348] sotāpanno sot'āpannoti" hidaṁ sāriputta, vuccati. Katamo nukho sāriputta, sotāpannoti? Yo hi bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṁ vuccati sotāpanno. Svāyaṁ1 āyasmā evaṁ nāmo evaṁ gottoti. Sādhu sādhu sāriputta, yo hi sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato. Ayaṁ vuccati sotāpanno svāyaṁ āyasmā evannāmo evaṅgottoti.
11. 1. 6

Thapatisuttaṁ

3774. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṁ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṁ pakkamissatīti". Tena kho pana samayena isidattapurāṇā thapatayo: sādhuke paṭivasanti kenacideva karaṇīyena, assosuṁ kho isidatta purāṇā thapatayo sambahulā kira bhikkhū bhagavato cīvarakammaṁ karonti, "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṁ pakkamissatīti".

-------------------------
1. Yvāyaṁ-machasaṁ.

[BJT Page 148]

Atha kho isidattapurāṇā thapatayo magge purisaṁ ṭhapesuṁ: "yadā tvaṁ ambho purisa, passeyyāsi bhagavantaṁ āgacchantaṁ arahantaṁ sammāsambuddhaṁ atha kho amhākaṁ1 āroceyyāsīti". Davīhatīhaṁ2 ṭhito kho so puriso addasa bhagavantaṁ duratova āgacchantaṁ disvāna yena isidattapurāṇā thapatayo tenupasaṅkami. Upasaṅkamitvā isidattapurāṇe thapatayo etadavoca: "ayaṁ so bhante, bhagavā āgacchati arahaṁ sammāsambuddho yassadāni kālaṁ maññathāti".

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ piṭṭhito piṭṭhito anubandhiṁsu. Atha kho bhagavā maggā okkamma yenaññataraṁ rukkhamūlaṁ tenupasaṅkami. Upasaṅkamitvā paññatte [page 349] āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho isidattapurāṇā thapatayo bhagavantaṁ etadavocuṁ:

"Yadā mayaṁ bhante bhagavantaṁ suṇoma3 sāvatthiyā kosalesu cārikaṁ pakkamissatīti. Hoti no tasmiṁ samaye anattamanatā hoti domanassaṁ dūre no bhagavā bhavissatīti". Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma sāvatthiyaṁ kosalesu cārikaṁ pakkantoti, hoti no tasmiṁ samaye anattamanatā hoti domanassaṁ "dūre no bhagavāti".

Yadā mayaṁ bhante, bhagavantaṁ suṇoma: "kosalehi mallesu4 cārikaṁ pakkamissatīti" hoti no tasmiṁ samaye [page 350] anattamanatā hoti domanassaṁ "dūre no bhagavā bhavissatīti". Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "kosalehi mallesu cārikaṁ pakkannoti". Hoti no tasmiṁ samaye anattamanatā: hoti domanassaṁ "dūre no bhagavāti".

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma "mallehi vajjīsu5 cārikaṁ pakkamissatī"ti. Hoti no tasmiṁ samaye anattamanatā. Hoti domanassaṁ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma 'mallehi vajjīsu cārikaṁ pakkantoti". Hoti no tasmiṁ samaye anattamanatā hoti. Domanassaṁ "dūre no bhagavāti".

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma "vajjīhi kāsīsu6 cārikaṁ pakkamissatī"ti. Hoti no yasmiṁ samaye anattamanatā hoti domanassaṁ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma "vajjīhi kāsīsu cārikaṁ pakkannoti". Hoti no tasmiṁ samaye anattamanatā hoti domanassaṁ "dūre no bhagavāti".

--------------------------
1. Atha amhākaṁ-machasaṁ, syā
2. Dvīhaṁ tīhaṁ-machasaṁ, syā.
3. Suṇāma-syā, machasaṁ.
4. Malaliṁ-syā.
5. Vajjiṁ-syā.
6. Kāsiṁ-syā

[BJT Page 150]

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "kāsīhi magadhesu1 cārikaṁ pakkamissatī"ti, hoti no tasmiṁ samaye anattamanatā. Hoti domanassaṁ: "dūre no bhagavā bhavissatīti". Yadāpana mayaṁ bhante, bhagavantaṁ suṇoma "kāsīhi magadhesu cārikaṁ pakkantoti". Hoti anappikā no tasmiṁ samaye anattamanatā hoti anappakaṁ domanassaṁ: "dūre no bhagavāti".

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "magadhehi kāsīsu cārikaṁ pakkamissatī"ti. Hoti no tasmiṁ samaye attamanatā, hoti somanassaṁ: āsanne2 no bhagavā bhavissatīti, yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "magadhehi kāsīsu cārikaṁ pakkantoti". Hoti no tasmiṁ samaye attamanatā hoti somanassaṁ: "āsanne no bhagavāti".

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "kāsīhi vajjīsu cārikaṁ pakkamissatīti". Hoti no tasmiṁ samaye attamanatā hoti somanassaṁ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "kāsīhi vajjīsu cārikaṁ pakkannoti". Hoti no tasmiṁ samaye attamanatā: hoti somanassaṁ: "āsanne no bhagavāti".
Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "vajjīhi mallesu cārikaṁ pakkamissatīti". Hoti no tasmiṁ samaye. Attamanatā. Hoti somanassaṁ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "vajjīhi mallesu cārikaṁ pakkannoti" hoti no tasmiṁ samaye attamanatā, hoti somanassaṁ: "āsanne no bhagavāti".

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "mallehi kosalesu cārikaṁ pakkamissatīti". Hoti no tasmiṁ samaye attamanatā hoti somanassaṁ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "mallehi kosalesu cārikaṁ pakkanno"ti. Hoti no tasmiṁ samaye attamanatā hoti somanassaṁ: "āsanne no bhagavāti".

Yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "kosalehi sāvatthiṁ cārikaṁ pakkamissatī"ti. Hoti no tasmiṁ samaye attamanatā hoti somanassaṁ: "āsanne no bhagavā bhavissatīti" yadā pana mayaṁ bhante, bhagavantaṁ suṇoma: "sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāmeti". Hoti anappikā3 no tasmiṁ samaye attamanatā, hoti anappakaṁ somanassaṁ: āsanne no bhagavāti".

-------------------------
1. Magadhe-syā
2. Āsanno-sī2,
3. Anappakā-syā,

[BJT Page 152]

"Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso1 pabbajjā. Alañca pana vo thapatayo appamādāyāti". Atthi kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti, [page 351] katamo pana vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatarocāti?

Idhamayaṁ bhante, yadā rājā pasenadi kosalo uyyānabhūmiṁ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā2 te kappetvā yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṁ purato ekaṁ pacchato nisīdāpema. Tāsaṁ kho pana bhante, bhaginīnaṁ evarūpo gandho hoti: "seyyathāpi nāma gandhakaraṇaḍakassa tāvadeva vivariyamānassa yathā taṁ, rājārahena3 gandhena vibhūsitānaṁ. Tāsaṁ kho pana bhante, bhaginīnaṁ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā yathā taṁ rājakaññānaṁ sukhedhitānaṁ4. Tasmiṁ kho pana bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaganiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana mayaṁ bhante, abhijānāma, tāsu bhaginīsu pāpakaṁ cittaṁ uppādetā. Ayaṁ kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatataro cāti. Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, alañca pana vo thapatayo appamādāya.

Catūhi kho thapatayo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo, katamehi catūhi? Idha thapatayo ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti". Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattataṁ veditabbo viññūhīti" saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti", vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato. Imehi kho thapatayo catūhi dhammehi [page 352] samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

Tumhehi kho thapatayo, buddhe aveccappasādena samannāgatā:"itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti". Dhamme aveccappasādena samannāgatā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti" saṅghe aveccappasādena samannāgatā: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti". Yaṁ kho pana kiñci kule deyyadhammaṁ sabbaṁ taṁ appaṭivibhattaṁ sīlavantehi kalyāṇadhammehi. Taṁ kiṁ maññatha thapatayo, katividhā te kosalesu manussā ye tumhākaṁ samasamā yadidaṁ dānasaṁvibhāge ti. Lābhā no bhante, suladdhaṁ no bhante yesaṁ no bhagavā evaṁ jānātīti8.

-------------------------
1. Ajjhokāso -sī2.
2. Oparuyhā-syā.
3. Rājakaññānaṁ-machasaṁ, syā
4. Sukhe ṭhitānaṁ-syā
5. Tumhe kho-machasaṁ, syaṁ,
6. Kativisā-syā,
7. Dānasaṁbhogehīti-syā.
8. Pajānātīti, machasaṁ-syā,

[BJT Page 154]

11. 1. 7

Veludavāreyyasuttaṁ

3775. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena veludavāraṁ nāma kosalānaṁ brahmaṇagāmo tadavasari. Assosuṁ kho veludvāreyyakā1 brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ veludvāraṁ anuppatto. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: "itipiso bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedati. So dhammaṁ deseti: "ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti.

[page 353]
Atha kho veludvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu ekamantaṁ nisinnā kho veludvāreyyakā2 brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: mayaṁ bho gotama, evaṁ kāmā evañchandā evaṁ abhippāyā puttasambādhasayanaṁ3 ajjhāvaseyyāma. Kāsikacandanaṁ paccanubhaveyyāma mālāgandhavilepanaṁ dhāreyyāma, jātarūparajataṁ sādiyeyyāma. Kāyassa. Bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma. Tesaṁ no bhavaṁ gotamo amhākaṁ evaṅkāmānaṁ evañchandānaṁ evaṁ adhippāyānaṁ tathā dhammaṁ desetu. Yathā mayaṁ puttasambādhasayanaṁ3 ajjhāvaseyyāma, kāsikacandanaṁ paccanubhaveyyāma, mālāgandhavilepanaṁ dhāreyyāma jātarūparajataṁ sādiyeyyāma, kāyassa ca bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjeyyāmāti.

Attūpanāyikaṁ vo gahapatayo dhammapariyāyaṁ desissāmīti. Taṁ suṇātha. Sādhukaṁ manasikarotha. Bhāsissāmīti. Evaṁ bhoti kho veludvāreyyakā 4 brāhmaṇagahapatikā bhagavato paccassosuṁ. Bhagavā etadavoca:

-------------------------
1. Kho te vephadavāreyyakā-machasaṁ.
2. Kho te vephadavāreyyakā-machasaṁ, syā.
3. Puttasamabādhā sayanaṁ-machasaṁ, syā.
4. Vephadavāreyyakā-machasaṁ, syā.

[BJT Page 156]

Katamo ca gahapatayo attūpanāyiko dhammapariyāyo: idha gahapatayo ariyasāvako itipaṭisañcikkhati: "ahaṁ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Yo kho maṁ jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ dukkhapaṭikkūlaṁ jīvitā voropeyya, na me taṁ assa piyaṁ manāpaṁ ahañceva kho pana paraṁ jīvitukāmaṁ. Sukhakāmaṁ dukkhapaṭikkūlaṁ jīvitā voropeyya parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo. Parassapeso [page 354] dhammo appiyo amanāpo. Yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ paraṁ tena saṁyojeyyanti, ? So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti. Pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati evamassāyaṁ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaṁ gahapatayo, ariyasāvako itipaṭisañcikkhati: "yo kho me adinnaṁ theyyasaṅkhātaṁ ādiyeyya, na me taṁ assa piyaṁ manāpaṁ. Ahañceva kho pana parassa adinnaṁ theyyasaṅkhātaṁ ādiyeyyaṁ, parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo. Parassa peso dhammo appiyo amanāpo. Yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ parentena saṁyojeyyanti"? So iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati. Evamassāyaṁ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaṁ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho me dāresu cārittaṁ āpajjeyya, na me taṁ assa piyaṁ manāpaṁ ahañceva kho pana parassa dāresu cārittaṁ āpajjeyyaṁ, parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ parantena saṁyojeyyanti"? So iti paṭiṅkhāya attanā ca kāmesu micchācārā paṭivirato hoti. Parañca kāmesu micchācārā veramaṇīyā samādapeti. Kāmesu micchācārā veramaṇiyā ca vaṇṇaṁ bhasati. Evamassāyaṁ kāyasamācāro tikoṭiparisuddho hoti.

[BJT Page 158]

Punacaparaṁ gahapatayo, ariyasāvako iti paṭisañcikkhati: yo kho me musāvādena atthaṁ bhañjeyya, na me taṁ assa piyaṁ manāpaṁ. Ahaṁ ceva kho pana parassa musāvādena atthaṁ bhañjeyyaṁ parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. [page 355] yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ parantena saṁyojeyyanti? So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati. Evamassāyaṁ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaṁ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṁ pisunāya vācāya mitte bhindeyya, na me taṁ assa piyaṁ manāpaṁ. Ahaṁ ceva kho pana paraṁ pisunāya vācāya mitte bhindeyyaṁ parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ parantena saṁyojeyyanti? So iti paṭisaṅkhāya attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati. Evamassāyaṁ vacīsamācāro tikoṭiparisuddho hoti.

Punacaparaṁ gahapatayo, ariyasāvako iti paṭisañcikkhati, yo kho maṁ pharusāya vācāya samudācareyya, na me taṁ assa piyaṁ manāpaṁ. Ahaṁ ceva kho pana paraṁ pharusāya vācāya samudācareyyaṁ, parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo. Parassapeso dhammo appiyo amanāpo. Yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ paraṁ tena saṁyojeyyanti? So iti paṭisaṅkhāya attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti. Pharusāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati. Ecamassāyaṁ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaṁ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṁ samphappalāpabhāsena2 samudācareyya. Na me taṁ assa piyaṁ manāpaṁ. Ahañceva kho pana paraṁ samphappalāpabhāsena samudācareyyaṁ, parassapi taṁ assa appiyaṁ amanāpaṁ. Yo kho myāyaṁ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṁ dhammo appiyo amanāpo, kathāhaṁ paraṁ tena saṁyojeyyanti"? So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati. Evamassāyaṁ vacīsamācāro tikoṭiparisuddho hoti.

-------------------------
1. Mittehi bhedeyya-syā.
2. Sampabhāsena samphappalāpabhāsena-machasaṁ.

[BJT Page 160]

So buddhe aveccappasādena samannāgato hoti: "itipiso bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti". [page 356] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti". Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi ākammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

Yato kho gahapatayo, ariyasāvako imehi sattahi dhammehi samannāgato hoti. Imehi catūhi ākaṅkhiyehi ṭhānehi. So ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti".

Evaṁ vutte veludvāreyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: "abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāma, dhammañca bhikkhusaṅgañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gateti".

11. 1. 8

Giñjakāvasathasuttaṁ

3776. Ekaṁ samayaṁ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "sāḷho nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Sudatto nāma bhante, upāsako kālakato. Tassa kā gati, ko abhisamparāyo. Sujātā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyoti.

Sāḷho ānanda, bhikkhu kālakato, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi1. Nandā ānanda, bhikkhunī kālakatā pañcannaṁ orambhāgiyānaṁ [page 357] saṁyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmālokā. Sudatto ānanda, upāsako kālakato tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati. Sujātā ānanda, upāsikā kālakatā tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpattā avinipātadhammā niyatā sambodhiparāyaṇā.

---------------------------
1. Viharati-syā.

[BJT Page 162]

Anacchariyaṁ kho panetaṁ ānanda, yaṁ manussabhūto kālaṁ kareyya, tasmiṁ tasmiṁ ce maṁ kālakate upasaṅkamitvā. Etamatthaṁ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṁ nāma dhammapariyāyaṁ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhakavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ayaṁ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti".

11. 1. 9

Dutiya giñjakāvasathasuttaṁ

[page 358]
3777. Ekamantaṁ nisinno kho āyasmā ānando, bhagavantaṁ etadavoca: "asoko nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Asoko nāma bhante, upāsako kālakato tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyo?Ti.
Asoko ānanda, bhikkhu kālakato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Asokā ānanda, bhikkhunī kālakatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Asoko ānanda, upāsako kālakato tiṇṇaṁ saṁyojanānāṁ parirakkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati. Asokā ānanda, upāsikā kālakatā tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Anacchariyaṁ kho panetaṁ ānanda, yaṁ manussabhūto kālaṁ kareyya, tasmiṁ tasmiṁ ce maṁ kālakate upasaṅkamitvā etamatthaṁ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṁ nāmadhammapariyāyaṁ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhato bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato savekasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.
Ayaṁ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi, avinipātadhammo niyato sambodhiparayāṇo"ti,

(Yathā purimasuttaṁ vitthāretabbaṁ. ( Vitthāritaṁ hoti ) )

--------------------------
1. Vihesāpesā-machasaṁ, vihesāvesā-syā.

[BJT Page 164]

11. 1. 10

Tatiya giñjakāvasathasuttaṁ

3778. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ ratadavoca: kakudho1 nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo? Kāliṅgo2 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Nikkho3 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Kaṭissaho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Tuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Santuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Bhaddo nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Subhaddo nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo"ti?

Kakudho ānanda, upāsako kālakato pañcantaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo [page 359] ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikkho ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaṭissaho ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda, upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Upāsako kālakato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Paropaññāsā4 ānanda, ñātike upāsakā kālakatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti ānanda, ñātike upāsakā kālakatā tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Chātirekāni kho ānanda, pañcasatāni, ñātike upāsakā kālakatā tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

Anacchariyaṁ kho panetaṁ ānanda, yaṁ manussabhūto kālaṁ kareyya, tasmiṁ tasmiṁ ce maṁ kālakate upasaṅkamitvā etamatthaṁ paṭipucchissatha. Vihesāhesā ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṁ nāma dhammapariyāyaṁ desissāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------
1. Kakkaḷo-machasaṁ, kakuṭo-syā.
2. Kaḷiho-machasaṁ, syā.
3. Nikato-machasaṁ, danikaddho-syā.
4. Paropaññāsa-machasaṁsyā.

[BJT Page 166]

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpantohamasmiṁ avinipātadhammo niyato sambodhiparayāṇo: [page 360] idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samananāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ayaṁ kho so ānanda, dhammādāso yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno'hamasmi avinipātadhammo niyato sambodhiparayāṇo"ti.

Veludvāravaggo paṭhamo.

Tatruddānaṁ:

Rājā ogadha dīghāvu sāriputto pare duve,
Thapatiṁ veludvāreyyo giñjakāvasathe tayoti.

[BJT Page 168]

2. Rājakārāmavaggo

11. 2. 1

Sahassasuttaṁ

3779. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati rājakārāme. Atha kho sahassaṁ bhikkhunīsaṅgho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca, catūhi kho bhikkhuniyo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparayāṇo, katamehi catūhi: idha bhikkhuniyo ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. [page 361] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattatanikehi. Imehi kho bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti.

11. 2. 2

Brāhmaṇasuttaṁ

3780. Brāhmaṇā bhikkhave, udayagāminiṁ nāma paṭipadaṁ paññāpenti. Te sāvakaṁ evaṁ samādapeti: "ehi tvaṁ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi. So tvaṁ mā sobbhaṁ parivajjehi, mā papātaṁ, mā khāṇuṁ, mā kaṇṭakādhānaṁ1, mā candanikaṁ, mā oligallaṁ. Yattha2 pateyyāsi, 3 tattheva maraṇaṁ āgaccheyyāsi. 4 Evaṁ5 tvaṁ ambho purisa, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjissasīti. Taṁ kho panetaṁ bhikkhave, brāhmaṇānaṁ bāla gamanametaṁ. 6 Mūḷhagamanametaṁ, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya, na nibbānāya saṁvattati.

Ahañca kho bhikkhave, ariyassa vinaye udayagāminiṁ paṭipadaṁ paññāpemi, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā bhikkhave, udayagāminī paṭipadā yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? [page 362] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ayaṁ kho sā bhikkhave, udayagāminī paṭipadā, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattatīti.

--------------------------
1. Kaṇṭhakaṭṭhānaṁ-machasaṁ, syā.
2. Yāni vā-sīmu2, yattheva-syā.
3. Papateyyāsi-machasaṁ, syā.
4. Āgameyyāsi-machasaṁ, syā.
5. Ehi-si2.
6. Bālānaṁ gamanametaṁ -sī2.

[BJT Page 170]

11. 2. 3

Ānandasuttaṁ

3781. Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṁ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ ānandaṁ etadavoca: katinnaṁ kho āvuso ānanda, dhammānaṁ pahānā katinnaṁ dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti?

Catunnaṁ kho āvuso, dhammānaṁ pahānā catunnaṁ dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Katamesaṁ catunnaṁ: yathārūpena kho āvuso buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati, tathārūpassa [page 363] buddhe appasādo1 na hoti. Yathārūpena ca kho āvuso, buddhe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjati, tathārūpassa buddhe aveccappasādo hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti.

Yathārūpena kho āvuso, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Tathārūpassa dhamme appasādo1 na hoti. Yathārūpena ca kho āvuso dhamme aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Tathārūpassa dhamme aveccappasādo hoti. "Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti.

Yathārūpena kho āvuso, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Tathārūpassa saṅghe appasādo na hoti. Yathārūpena ca kho āvuso saṅghe aveccappasādena samannāgato sutvā ariyasāvako kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Tathārūpassa saṅghe aveccappasādo hoti. "Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavāto sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. "

-------------------------
1. Aveccappasādena-syā.

[BJT Page 172]

Yathārūpena kho āvuso, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Tathārūpassa dussīlyaṁ na hoti. Yathārūpehi ca kho āvuso ariyakantehi sīlehi samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Tathārūpassa ariyakantāni sīlāni honti. "Akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāti aparāmaṭṭhāni samādhisaṁvattanikāni. " [page 364] imesaṁ kho āvuso, catunnaṁ dhammānaṁ pahānā imesaṁ catunnaṁ dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā vyākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

11. 2. 4

Duggatisuttaṁ

3782. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṁ1 samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggatibhayaṁ samatikkanto hotīti.

11. 2. 5

Vinipātasuttaṁ

3783. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṁ samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettataṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaṁ samatikkanto hotīti.

11. 2. 6

Mittāmaccasuttaṁ

3784. Ye2 hi bhikkhave, anukampeyyātha, ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā3 vā ñāti vā sālohitā vā, te vo bhikkhave, catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: [page 365] buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "itipi so bhagavā arahaṁ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā:

-------------------------
1. Sabbadukaggativinipātabhayaṁ-sī2.
2. Sete-machasaṁ-syā
3. Macca-sīmu

[BJT Page 174]

"Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. "Ariyakantesu sīlesu samādapetabbā nivesetabbā, patiṭṭhāpetabbā: akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṁvattanikesu. Ye1 bhikkhave, anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā2 vā ñāti vā sālohitā vā te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti.

11. 2. 7

Dutiya mittāmaccasuttaṁ

3785. Ye hi bhikkhave, anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, catusu sotāpattiṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetababbā. "Itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Siyā bhikkhave, catunnaṁ mahābhutanaṁ aññathattaṁ. Paṭhavīdhātuyā āpodhātuyā tejodhātuyā vayodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatiradaṁ aññathattaṁ: "so vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjissatī"ti netaṁ ṭhānaṁ vijjati. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Siyā bhikkhave, catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatridaṁ aññathattaṁ." So vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjissatī"ti netaṁ ṭhānaṁ vijjati. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato savekasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Siyā bhikkhave, catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatridaṁ aññathattaṁ: " so vata saṅghe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjissatī"ti netaṁ ṭhānaṁ vijjati. " Ariyakantesu sīlesu samadapetabbā nivesetabbā patiṭṭhāpetabbā. Akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṁvattanikesu. Siyā bhikkhave, catunnaṁ mahābhūtāṁ aññathattaṁ: "paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. " Natveva ariyakantehi [page 366] sīlehi samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatiradaṁ aññathattaṁ: "so vata ariyakantehi sīlehi samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā uppajjissatī" netaṁ ṭhānaṁ vijjati. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṁ maññeyyuṁ, mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhopetabbā"ti.

--------------------------
1. Yete-machasaṁ, syā.
2. Maccā-sīmu.

[BJT Page 176]

11. 2. 8

Devacārikasuttaṁ

3786. Ekaṁ samayaṁ mahāmoggallāno sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ jetavane antarahito devesu tāvatiṁsesu pāturahosi. Atha kho sambahulā tāvatiṁsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṁ hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṁ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaṁ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho āvuso, ariyakantehi sīlehi samannāgamanaṁ hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. [page 367] ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.

Sādhu kho mārisa moggallānaṁ, buddhe aveccappasādena samannāgamanaṁ hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho marisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmacipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa, moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sādhu kho mārisa, moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.

[BJT Page 178]

11. 2. 9

Dutiya devacārikasuttaṁ

3787. Ekaṁ samayaṁ āyasmā mahāmoggallāno sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya. Evamevaṁ jetavane antarahito devesu tāvatiṁsesu pāturahosi. Atha kho sambahulā tāvatiṁsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṁ hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavāti"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṁ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaṁ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. " Sādhu kho āvuso ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi, ariyakantehi sīlehi samannāgamanahatu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti.

Sādhu kho mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti. Dhamme aveccappasādena samannāgamanahetu dho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. Sādhu kho mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Saṅghe aveccappasādena samannāgamana hetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. Sādhu kho mārisa moggallāna," ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ariyakantehi silehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti.

11. 2. 10

Tatiya devacārikasuttaṁ

3788. Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ1 jetavane antarahito devesu tāvatiṁsesu pāturahosi. Atha kho sambahulā tāvatiṁsakāyikā devatāyo yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ [page 368] abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo bhagavā etadavoca: sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṁ hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṁ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamana hetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso saṅghe aveccappasādena samannāgamanaṁ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaeṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Saṅghe aveccappasādena samannāgamana hematu dho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, " ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññupapasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------
1. Evameva-machasaṁ, syā.
2. Evamidhekacce sattā sotāpannā-machasaṁ, syā.

[BJT Page 180]

Sādhu kho marisa, buddhe aveccappasādena samannāgamanaṁ hoti "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa, evamayaṁ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, dhamme aveccappasādena samannāgamanaṁ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa, evamayaṁ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, saṅghe aveccappasādena samannāgamanaṁ hoti "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭinno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa evamayaṁ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, " ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho marisa, evamayaṁ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

Rājakārāmavaggo dutiyo.

Tatruddānaṁ:

Sahassabrāhmaṇānandā duggatī ca vinipāto,
Mittāmaccā duve vuttā tayo ca devacārikāti.

[BJT Page 182]

3. Sārakāni1vaggo

11. 3. 1.

Mahānāmasuttaṁ

[page 369]

3789. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: "idaṁ bhante, kapilavatthu iddhañceva phītañca bāhujaññaṁ2 ākiṇṇamanussaṁ sambādhabyuhaṁ3. So khvāhaṁ bhante, bhagavantaṁ payirupāsitvā manobhāvanīyaṁ vā bhikkhuṁ4, sāyanhasamayaṁ kapilavatthuṁ pavisanto bhantenapi* hatthinā samāgacchāmi. Bhantenapi assena samāgacchāmi. Bhantenapi purisena samāgacchāmi. Tassa mayhaṁ bhante, tasmiṁ samaye mussateva bhagavantaṁ ārabbha sati. Mussati dhammaṁ ārabbha sati mussati saṅghaṁ ārabbha sati. Tassa mayhaṁ bhante, evaṁ hoti: "imehi cāhaṁ samaye kālaṁ kareyyaṁ kā mamassa5 gati, ko abhisamparāyo"ti?

Mā bhāyi mahānāma, mā bhāyi mahānāma apāpakaṁ te maraṇaṁ bhavissati, apāpikā kālakiriyā6. Yassa kassaci mahānāma, dīgharattaṁ saddhāparibhāvitaṁ cittaṁ, sīlaparibhāvitaṁ cittaṁ, sutaparibhāvitaṁ cittaṁ, cāgaparibhāvitaṁ cittaṁ, paññāparibhāvitaṁ cittaṁ, tassa yo hi khvāyaṁ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo [page 370] odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo, taṁ idheva7 kākā vā khādanti, gijjhā vā khādanti, kulalā vā khādanti, supānā8 vā khādanti, sigālā vā khādanti, vividhā vā pāṇakajātā khādanti, yañca khvassa cittaṁ dīgharattaṁ saddhāparibhāvitaṁ, sīlaparibhāvitaṁ, sutaparibhāvitaṁ, cāgaparibhāvitaṁ, paññāparibhāvitaṁ, taṁ uddhaṅgāmī hoti visesagāmī.

-------------------------
1. Saraṇāni-machasaṁ.
2. Bahujanaṁ-sīmu, sī2.
3. Sambādhavyuhaṁ-syā.
4. Mano bhāvanīye vā bhikkhu
5. Kā mayhaṁ-machasaṁ, syā,
6. Kālaṅkiriyā-machasaṁ.
7. Imeva-syā.
8. Sunakhā-machasaṁ, syā.
* Vibbhantena-aṭṭhakathā.

[BJT Page 184]

Seyyathāpi mahānāma, balavā puriso sappikumbhaṁ vā telakumbhaṁ vā gambhīraṁ udakarahadaṁ ogāhetvā bhindeyya, tatra yāssa1 sakkharā vā kaṭhalā vā sā adhogāmī assa. Yañca khvassa tatra sappi vā telaṁ vā taṁ uddhaṅgāmī assa visesagāmi. Evameva kho mahānāma, yassa kassaci dīgharattaṁ saddhāparibhāvitaṁ cittaṁ sīlaparibhāvitaṁ cittaṁ, sutaparibhāvitaṁ cittaṁ, cāgaparibhāvitaṁ cittaṁ, paññāparibhāvitaṁ cittaṁ, tassa yo hi khvāyaṁ kāyo rūpī cātummahābhūtiko matāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo, taṁ idheva kākā vā khādanti, gijjhā vā khādanti, kulalā vā khādanti, supānā vā khādanti, sigālā vā khādanti, vividhā vā pāṇakajātā khādanti, yañca khvassa cittaṁ saddhāparibhāvitaṁ, sīlaparibhāvitaṁ, sutaparibhāvitaṁ, cāgaparibhāvitaṁ, paññāparibhāvitaṁ cittaṁ taṁ uddhaṅgāmī hoti visesagāmī. Tuyhaṁ kho pana mahānāma, dīgharattaṁ saddhāparibhāvitaṁ cittaṁ sīlaparibhāvitaṁ, sutaparibhāvitaṁ, cāgaparibhāvitaṁ, paññāparibhāvitaṁ. Mā bhāyi mahānāma, ma bhāyi mahānāma, apāpakaṁ te maraṇaṁ bhavissati. Apāpikā kālakiriyāti.

11. 3. 2

Dutiya mahānāmasuttaṁ

[page 371]

3790. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: "idaṁ2 bhante, kapilavatthu iddhañceva phītañca bāhujaññaṁ ākiṇṇamanussaṁ sambādhabyuhaṁ. So khvāhaṁ bhante, bhagavantaṁ vā payirupāsitvā manobhāvaniyaṁ vā bhikkhuṁ, sāyanhasamayaṁ kapilavatthuṁ pavisanto bhantenapi hatthinā samāgacchāmi. Bhantepi assena samāgacchāmi. Bhantepi rathena samāgacchāmi. Bhantepi sakaṭena gacchāmi. Bhantepi purisena samāgacchāmi. Tassa mayhaṁ bhante, tasmiṁ samaye mussateva bhagavantaṁ ārabbha sati, mussati dhammaṁ ārabbha sati, mussati saṅghaṁ ārabbha sati, tassa mayhaṁ bhante, evaṁ hoti: imamhi cāhaṁ samaye kālaṅkareyyaṁ kā mamassa gati, ko abhisamparāyo"ti?

---------------------------
1. Yā assa-machasaṁ, syā.
2. Idha-sī2.

[BJT Page 186]

Mā bhāyi mahānāma. Mā bhāyi, mahānāma, apāpakaṁ te maraṇaṁ bhavissati, apāpikā kālakiriyā. Catūhi bho mahānāma, dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbāro. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaḍaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Seyyathāpi mahānāma, rukkho pācīnaninno pācīnapoṇo pācīnapabbhāro, so mūle chinno katamena papateyyāti1? Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho mahānāma, imehi catūhi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

11. 3. 3.

Tatiya mahānimasuttaṁ

3781. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yena godhā sakko tenupasaṅkami. Upasaṅkamitvā godhaṁ sakkaṁ etadavoca: [page 372] "katīhi tvaṁ godhe, dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇanti"? Tīhi khvāhaṁ mahānāma, dhammehi samannāgataṁ sotāpattaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. Katamehi tīhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti". Imehi kho'haṁ mahānāma, tīhi dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ.
Tvaṁ pana mahānāma, katīhi dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇanti? Catūhi khvāhaṁ bho godhe, dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ katamehi catūhi: idha bho godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassātī" ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi khvāhaṁ godhe catūhi dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi. Avinipātadhammaṁ niyataṁ sambodhiparāyanti. Āgamehi tvaṁ mahānāma, āgamehi tvaṁ mahānāma, bhagavāva etaṁ jāneyya etehi dhammehi samannāgataṁ vā asamannāgataṁ vāti. Āyāma godhe, yena bhagavā tenupasaṅkameyyāma upasaṅkamitvā2 bhagavato etamatthaṁ ārocessāmāti.

---------------------------
1. Mūle chinne-syā, mūlacchinno-machasaṁ. 2. Upasaṅkamma-sīmu, sī. 2

[BJT Page 188]

[page 373]

Atha kho mahānāmo ca sakko godhā ca sakko yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: "idhāhaṁ bhante, yena godhā sakko tenupasaṅkamiṁ upasaṅkamitvā godhaṁ sakkaṁ etadavocaṁ: katīhi tvaṁ godhe, dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇanti? Evaṁ vutte bhante, godhā sakko maṁ etadavoca:

Tīhi khvāhaṁ mahānāma, dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. Katamehi tīhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Imehi kho'haṁ mahānāma, tīhi dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. Tvaṁ pana mahānāma, katīhi dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇanti? Evaṁ vutte'haṁ1 bhante, godhaṁ sakkaṁ etadavocaṁ:

Catūhi khvāhaṁ godhe, dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. Katamehi catūhi: idha godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho'haṁ godhe, catūhi dhammehi samannāgataṁ sotāpannaṁ puggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇanti. Evaṁ vutte bhante, godhā sakko maṁ etadavoca:

Āgamehi tvaṁ mahānāma, āgamehi tvaṁ mahānāma, bhagavāva etaṁ jāneyya etehi dhammehi samannāgataṁ vā asamannāgataṁ vāti. [page 374] idha' bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā, ekato bhikkhusaṅgho ca yeneva bhagavā tenevāhaṁ assaṁ. Evaṁ pasannaṁ maṁ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho ca, yeneva bhagavā tenevāhaṁ assaṁ. Evaṁ pasannaṁ maṁ bhante, bhagavā dhāretu.

---------------------------
1. Vuttāhaṁ-machasaṁ, syā.
2. Dhammo samuppādo-machasaṁ.
3. Bhikkhusaṅgho bhikkhunīsaṅgho ca-machasaṁ.

[BJT Page 190]

Idha bhante, kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā ca. Yeneva bhagavā tenevāhaṁ assaṁ, evaṁ pasannaṁ maṁ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo ca, yeneva bhagavā tenevāhaṁ assaṁ evaṁ pasannaṁ maṁ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo sādavako ca, loko1 samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Yeneva bhagavā tenevāhaṁ assaṁ, evaṁ pasannaṁ maṁ bhante, bhagavā dhāretūti.

Evaṁvādī tvaṁ godhe, mahānāmaṁ sakkaṁ kiṁ vadesīti? Evaṁvādāhaṁ bhante, mahānāma sakkaṁ na kiñci vadāmi aññatra kalyāṇā aññatra kusalāti.

11. 3. 4

Sarakānisuttaṁ

[page 375]

3792. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Tena kho panasamayena sarakāni2 sakko kālakato hoti. So bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Tatra sudaṁ sambahulā sakkā saṅgamma samāgamma ujjhāyanti, khīyanti, vipācenti: "acchariyaṁ vata bho abbhutaṁ vata bho, etthadāni ko na sotāpanno bhavissati, yatra hi nāma sarakāni sakko kālakato so bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Sarakāni sakko sikkhādubbalyamāpādi, majjapānaṁ apāyī"ti.

---------------------------
1. Sadevako loko-sīmu, sī2.
2. Saraṇāni-machasaṁ.

[BJT Page 192]

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti tatra sudaṁ bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaṁ vata bho, abbhutaṁ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so bhagavatā vyākato "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti, sarakāni sakko sikkhādubbalyamāpādi, majjānaṁ apāyī"ti.

Yo so mahānāma, dīgharattaṁ upāsako buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato so kathaṁ vinipātaṁ gaccheyya. Yaṁ hi taṁ mahānāma, sammāvadamāno vadeyya, dīgharattaṁ upāsako buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gatoti sarakāniṁ sakkaṁ sammā vadamāno vadeyya [page 376] sarakāni mahānāma, sakko dīgharattaṁ upāsako buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato. So kathaṁ vinipātaṁ gaccheyya?

Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti hāsupañño1 javanapañño vimuttiyā ca samannāgato. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti hāsupañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā2 lokā. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

--------------------------
1. Hāsapañño-machasaṁ, syā.
2. Asmā lokā-syā.

[BJT Page 194]

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

[page 377]
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho mahānāma, puggalo parimuttā nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṁ viriyindrayaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṁ khamanti. Ayampi kho mahānāma, puggalo agantā nirayaṁ, agantā tiracchānayoniṁ, agantā pettivisayaṁ, agantā apāyaduggativinipātaṁ.

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṁ viriyindrayaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Tathāgate cassa saddhāmattaṁ hoti, pemamattaṁ. Ayampi kho mahānāma, puggalo agantā nirayaṁ, agantā tiracchānayoniṁ, agantā pettivisayaṁ, agantā apāyaduggativinipātaṁ.

Ime cepi mahānāma, mahāsālā subhāsitaṁ dubbhāsitaṁ ājāneyyuṁ, ime cāhaṁ mahāsāle vyākareyyaṁ: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Kimaṅga pana sarakāniṁ sakkaṁ. Sarakāni mahānāma, sakko maraṇakāle pana sikkhaṁ1 samādiyīti.

--------------------------
1. Maraṇakāle sikkhaṁ-machasaṁ, syā.

[BJT Page 196]

11. 3. 5

Dutiya sarakāni suttaṁ

3793. Ekaṁ samayaṁ bhagavā sakkesu viharati [page 378] kapilavatthusmiṁ nigrodhārāme. Tena kho pana samayena sarakāni sakko kālakato hoti. So bhagavatā vyākato: "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti. Tatra sudaṁ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaṁ vata bho abbhutaṁ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato so bhagavatā vyākato 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. Sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. Tatra sudaṁ bhante sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: acchariyaṁ vata bho, abbhutaṁ vata bho, ettha'dāni kho na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti, sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.

Yo so mahānāma, dīgharattaṁ upāsako buddhaṁ saraṇaṁ gato dhammaṁ saraṇaṁ gato saṅghaṁ saraṇaṁ gato, so kathaṁ vinipātaṁ gaccheyya. Yaṁ hi taṁ mahānāma, sammā vadamāno vadeyya: "dīgharattaṁ upāsako buddhaṁ saraṇaṁ gato dhammaṁ saraṇaṁ gato saṅghaṁ saraṇaṁ gato"ti. Sarakāniṁ sakkaṁ sammā vadamāno vadeyya. Sarakāni mahānāma, sakko dīgharattaṁ upāsako buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato, so kathaṁ vinipātaṁ gaccheyya.

Idha, mahānāma, ekacco puggalo buddhe ekantigato1 hoti abhippasanno: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme ekantigato 1 hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe ekantigato 1 hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti hāsupañño javanapañño vimuttiyā ca samannāgato. So āsavānaṁ khayā āsavānaṁ ceto vimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

--------------------------
1. Ekantagato-machasaṁ, syā.

[BJT Page 198]

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Hāsupañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Asaṅkhāraparinibbāyī1 hoti. Uddhaṁsoto hoti akaṇiṭṭhagāmī. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayampi kho mahānāma, [page 379] puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato so tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇoti. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimuttopettivisāyā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo nahave kho buddhe ekantigato hoti abhippasanno, na dhamme ekantigato hoti abhippasanno, na saṅghe ekantigato hoti abhippasanno, na hāsupaññā na javanapaññā na ca vimuttiyā samannāgato. Api cassa ime dhammā honti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññandriyaṁ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṁ khamanti. Ayampi kho mahānāma puggalo agantā nirayaṁ, agantā tiracchānayoniṁ, agantā pettivisayaṁ, agantā apāyaduggativinipātaṁ.

Idha pana mahānāma, ekacco puggalo na heva kho buddhe ekantigato hoti abhippasanno. Na dhamme ekantigato hoti abhippasanno. Na saṅghe ekantigato hoti abhippasanno. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. Api cassa ime dhammā honti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Tathāgate cassa saddhāmattaṁ hoti. Pemamattaṁ ayampi kho mahānāma, puggalo agantā nirayaṁ, agantā tiracchānayoniṁ, agantā pettivisayaṁ, agantā apāyaduggati vinipātaṁ.

------------------------
1. Asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyi-machasaṁ, syā.

[BJT Page 200]

Seyyathāpi mahānāma, dukkhettaṁ dubbhūmiṁ1 avihatakhāṇukaṁ, bījāni cassu2 khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, devo ca na sammādhāraṁ anuppaveccheyya api nu tāni bījāni vuddhiṁ virūḷahiṁ vepullaṁ āpajjeyyunti? No hetaṁ bhante, evameva kho mahānāma, idha dhammo durakkhāto hoti duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito idamahaṁ dukkhettasmiṁ vadāmi. [page 380] tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī idamahaṁ dubbījasmiṁ vadāmi.

Seyyathāpi mahānāma, sukhettaṁ3 subhumiṁ5 suvihatakhāṇukaṁ bījānicassu akhaṇḍāni apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca sammā dhāraṁ anuppaveccheyya, api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyunti? Evaṁ bhante, evameva kho mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Idamahaṁ sukhettasmiṁ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. Idamahaṁ subījasmiṁ vadāmi. Kimaṅga pana sarakāniṁ sakkaṁ, sarakāni mahānāma sakko maraṇakāle sikkhāya paripūrakāri ahosīti.

11. 3. 6

Anāthapiṇḍika suttaṁ

3794. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi: "ehi tvaṁ ambho purisa, yenāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda, "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagilāko, so āyasmato sāriputtassa pāde sirasā vandatī"ti. Evañca vadehi: "sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.

[page 381]
Evaṁ bhantehi kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ sāriputtaṁ etadavoca: "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno. So āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti: "sādhukira bhante, āyasmā sāriputto yena aṇāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

-------------------------
1. Dubbhumaṁ-sī2.
2. Bījānicassa-sī2.
3. Sukekhattaṁ-syā.
4. Subhumaṁ-sī2.
5. Cassa-syā.

[BJT Page 202]

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena, pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca: kacci te gahapati, khamanīyaṁ kacci yāpanīyaṁ kacci dukkhā vedanā paṭikkamanti no abhikkamanti. Paṭikkamosānaṁ paññāyati no abhikkamoti? Na me bhante, khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṁ paññāyati no paṭikkamo"ti.

Yathārūpena ca kho gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Tathārūpo te buddhe appasādo natthi. Atthi ca kho te gahapati, buddhe aveccappasādo: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Tañca pana te buddhe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ1.

Yathārūpena kho gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā [page 382] apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te dhamme appasādo natthi atthi ca kho te gahapati, dhamme aveccappasādo: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Tañca pana te dhamme aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ1.

Yathārūpena kho gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te saṅghe appasādo natthi. Atthi ca kho te gahapati, saṅghe aveccappasādo: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Tañca pana te saṅghe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambhayyuṁ1.

Yathārūpena kho gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpaṁ te dussīlyaṁ natthi. Atthi ca kho te gahapati ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni. Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpāya kho gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchādiṭṭhi natthi atthi ca kho te gahapati, sammādiṭṭhi. Tañca pana te sammādiṭṭhiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

--------------------------
1. Paṭippassambheyya-sīmu, machasaṁ.

[BJT Page 204]

Yathārūpena kho gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāsaṅkappo natthi. Atthi ca kho te gahapati, sammāsaṅkappo. Tañca pana te sammāsaṅkappaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

[page 383]
Yathārūpāya kho gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāvācā natthi. Atthi ca kho te gahapati, sammāvācā tañca pana te sammāvācaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpena kho gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchākammanto natthi. Atthi ca kho te gahapati, sammākammanto tañca pana te sammākammantaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpena kho gahapati, micchā ājīvena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāājīvo natthi. Atthi ca kho te gahapati, sammāājīvo tañca pana te sammāājīvaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpena kho gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāvāyāmo natthi. Atthi ca kho te gahapati, sammāvāyāmo. Tañca pana te sammāvāyāmaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpāya kho gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāsati natthi. Atthi ca kho te gahapati, sammāsati tañca pana te sammāsatiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpena kho gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāsamādhi natthi. Atthi ca kho te gahapati, sammāsamādhi tañca pana te sammāsamādhiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

[BJT Page 206]

[page 384]

Yathārūpena kho gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpaṁ te micchāñāṇaṁ natthi. Atthi ca kho te gahapati, sammāñāṇaṁ tañca pana te sammāñāṇaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Yathārūpāya kho gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāvimutti natthi. Atthi ca kho te gahapati, sammāvimutti tañca pana te sammāvimuttiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṁ.

Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṁsu. 1 Atha kho anāthapiṇḍiko gahapati āyasmantaṁ sāriputtaṁ āyasmantañca ānandaṁ sakeneva thālipākena parivisi. Atha kho anāthapiṇḍiko gahapati, āyasmantaṁ sāriputtaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ āyasmā sāriputto imāhi gāthāhi anumodi:

"Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṁ ariyakantaṁ pasaṁsitaṁ.

Saṅghe pasādo yassatthi ujubhūtañca dassanaṁ,
Adaḷiddoti taṁ āhu amoghaṁ tassa jīvitaṁ.

Tasmā saddhañca sīlañca pasādaṁ dhammadassanaṁ,
Anuyuñjetha medhāvī saraṁ buddhānasāsananti".

Atha kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkami. [page 385] atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: "handa kuto nu tvaṁ ānanda, āgacchasi divādivassā"ti. Āyasmatā bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovaditoti. Paṇḍito ānanda, sāriputto mahāpañño ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahi ākārehi2 vibhajissatīti.

-------------------------
1. Paṭippassambhi-syā.
2. Dasahākārehi-syā, machasaṁ.

[BJT Page 208]

11. 3. 7

Dutiya anāthapiṇḍika suttaṁ

3795. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi: ehi tvaṁ ambho purisa yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, " anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandatī"ti. Evañca vadehi' "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.

Evaṁ bhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca: "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati. Evañca vadeti: "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṁ gahapatiṁ etadavoca: "kacci te gahapati khamanīyaṁ kacci yāpanīyaṁ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṁ paññāyati no abhikkamo"ti? Na me bhante, khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.

[page 386]

Catūhi kho gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso1 hoti chambhitattaṁ, hoti samaparāyikaṁ maraṇabhayaṁ. Katamehi catūhi? Idha gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti. Tañca panassa buddhe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Punaca'paraṁ gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti. Tañca panassa dhamme appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Punaca'paraṁ gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti. Tañca panassa saṅghe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Punaca'paraṁ gahapati, assutavā puthujjano dussīlyena samannāgato hoti. Tañca panassa dussīlyaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ. Imehi kho gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

------------------------
1. Uttrāso-syā.

[BJT Page 210]

Catūhi kho gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ katamehi catūhi? Idha gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Tañca panassa buddhe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

Punaca'paraṁ gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Tañca panassa dhamme aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ. Na hoti samparāyikaṁ maraṇabhayaṁ.

Punaca'paraṁ gahapati sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti". Tañca panassa saṅghe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhaya.

Punaca'paraṁ gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Tāni ca panassa ariyakantāni sīlāni attani samanupassato [page 387] na hoti uttāso. Na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ. Imehi kho gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayanti.

Nāhaṁ bhante, ānanda, bhāyāmi. Kyāhaṁ bhāyissāmi1, ahaṁ hi bhante buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Yānimāni2 bhante, bhagavatā gihīsāmīcikāni sikkhāpadāni paññattāni3, nāhaṁ tesaṁ kiñci attani khaṇḍaṁ samanupassāmīti, lābhā te gahapati, suladdhaṁ te gahapati, sotāpattiphalaṁ gahapati, vyākatanti.

11. 3. 8

Tatiya anāthapiṇḍikasuttaṁ

3796. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca: yato ca kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni4 honti, catūhi ca sotipattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo". Katamāni pañca bhayāni verāni vūpasantāni honti:

--------------------------
1. Tyāhaṁ bhāsissāmi-syā.
2. Yāni cimāni-machasaṁ, syā.
3. Desitāni-machasaṁ, syā.
4. Vūpasantāni ca-machasaṁ, syā.

[BJT Page 212]

Yaṁ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi [page 388] bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvediyati, pāṇātipātā paṭiviratassa etaṁ bhayaṁ1 veraṁ vūpasannaṁ hoti. Yaṁ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvediyati, adinnādānā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti. Yaṁ gahapati, kāmesumicchācārī kāmesumicchācārapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvediyati, kāmesumicchācārā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti. Yaṁ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvediyati, musāvādā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti. Yaṁ gahapati, surāmerayamajjapamādaṭṭhāyi surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvediyati. Surāmerayamajjapamādaṭṭhānā paṭiviratassa etaṁ bhayaṁ veraṁ vūpasannaṁ hoti. Imāni pañca bhayāniverāni vūpasantāni honti.

Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti: idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sasambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha gahapati, ariyasāvako paṭiccasamuppādaṁ yeva sādhukaṁ yoniyo manasikaroti: "iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ upapajjati, iti imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodhā, nimarūpanirodhā saḷāyatananirodhā, saḷāyatananirodhā phassanirodhā, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. [page 389] ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.

--------------------------
1. Evaṁ taṁ bhayaṁ-machasaṁ, syā,

[BJT Page 214]

Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotipattiyaṅgehi samannāgato hoti. Ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo"ti.

11. 3. 9

Bhikkhusuttaṁ

3797. Atha kho samabahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: yato kho bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅghehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṁ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāṇo"ti.

11. 3. 10

Nandakasuttaṁ

3798. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nandakaṁ licchavimahāmattaṁ bhagavā etadavoca: catūhi kho nandaka, dhammehi samannāgato ariyasāvako sotāpanno [page 390] hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi: idha nandaka, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho nandaka, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------
1. Ayañcassa-machasaṁ, syā.

[BJT Page 216]

Imehi ca pana nandaka, catūhi dhammehi samannāgato ariyasāvako āyunā saṁyutto hoti dibbenapi mānusenepi. Vaṇṇena saṁyutto hoti dibbenapi mānusenapi. Sukhena saṁyutto hoti dibbenapi mānusepi. Yasena saṁyutto hoti dibbenapi mānusenapi. Ādhipateyyena saṁyutto hoti dibbenapi mānusenapi. Taṁ kho panāhaṁ nandaka, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmīti. Evaṁ vutte aññataro puriso nandakaṁ licchavimahāmantaṁ etadavoca: "nahānakālo1 bhante, "ti. "Alandāni bhaṇe, etena bāhirena nahānena. Alamidaṁ ajjhattaṁ nahānaṁ. Bhavissati yadidaṁ bhagavatippasādo"ti.

Sarakānivaggo tatiyo.

Tatruddānaṁ:

Mahānāmā tayo vuttā sarakānenapare duve,
Tayo 'nāthapiṇḍikena bhikkhu ca nandako dasāti.

---------------------------
1. Nahānakālo-syā

[BJT Page 218]

4. Puññābhisanda vaggo

11. 4. 1

Abhisandasuttaṁ

[page 391]

3799. Sāvatthiyaṁ:

Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī sattā devamanussānaṁ buddho bhagavā"ti. Ayaṁ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Ayaṁ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ayaṁ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave, ariyasāvako "ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi". Ayaṁ catuttho puññābhisando kusalābhisando subhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 2

Dutiyābhisandasuttaṁ

3800. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā [page 392] devamanussānaṁ buddho bhagavā"ti. Ayaṁ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Ayaṁ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṁ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo paheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ lokassāti. " Ayaṁ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossagarato yācayogo dānasaṁvibhāgarato. Ayaṁ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

[BJT Page 220]

11. 4. 3

Tatiyābhisandasuttaṁ

3801. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Ayaṁ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Ayaṁ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṁ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ lokassāti. " Ayaṁ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhagāminiyā. Ayaṁ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 4

Devapadasuttaṁ

3802. Cattārimāni bhikkhave, devānaṁ devapadāni avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya. Katamāni cattāri: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Idha paṭhamaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya.

[page 393]
Punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Idaṁ dutiyaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya.

Punaca'paraṁ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Idaṁ tatiyaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya.

Punaca'paraṁ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Idaṁ catutthaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṁ devapadāni avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāyāti.

[BJT Page 222]

11. 4. 5

Dutiya devapadasuttaṁ

3803. Cattāri'māni bhikkhave, devānaṁ devapadāni avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya. Katamāni cattāri? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. So iti paṭisañcikkhati: "kinnu kho devānaṁ devapadanti". So evaṁ pajānāti: "abyāpajjhaparame khvāhaṁ etarahi deve suṇāmi. Na kho panāhaṁ kañci byābādhemi tasaṁ vā thāvaraṁ vā. Addhāhaṁ devapadadhammasamannāgato viharāmī"ti. Idaṁ paṭhamaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya.

Punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. So iti paṭisañcikkhati: " kinnu kho devānaṁ devapadanti". So evaṁ pajānāti: abyāpajjhaparame khvāhaṁ etarahi deve suṇāmi. Na kho panāhaṁ kañci byābādhemi. Tasaṁ vā thāvaraṁ vā. Addhāhaṁ devapadadhammasamannāgato viharāmī"ti. Idaṁ dutiyaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya.

Punaca'paraṁ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti". So iti paṭisañcikkhati: " kinnu kho devānaṁ devapadanti". So evaṁ pajānāti: "abyāpajjhaparame khvāhaṁ etarahi deve suṇāmi. Na kho panāhaṁ kañci byābādhemi tasaṁ vā thāvaraṁ vā. Addhāhaṁ devapadadhammasamannāgato viharāmī"ti. Idaṁ tatiyaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya.

" Punaca'paraṁ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. So evaṁ pajānāti: "abyāpajjhaparame khvāhaṁ etarahi deve, suṇāmi na kho panāhaṁ kañci byābādhemi tasaṁ vā thāvaraṁ vā. Addhāhaṁ devapadadhammasamannāgato vihārāmī"ti. Idaṁ [page 394] catutthaṁ devānaṁ devapadaṁ avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṁ devapadāni avisuddhānaṁ sattānaṁ visuddhiyā apariyodātānaṁ sattānaṁ pariyodapanāyāti.

11. 4. 6

Sabhāgatasuttaṁ

3804. Catūhi bhikkhave, dhammehi samannāgataṁ attamanā devā sabhāgatā1 kathenti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Yā tā devatā buddhe aveccappasādena samannāgato ito cutā tatrūpapannā, tāsaṁ evaṁ hoti: "yathārūpena kho mayaṁ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato etīti devānaṁ santiketi".

-------------------------
1. Sabhāgataṁ-machasaṁ.

[BJT Page 224]

Punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Yā tā devatā dhamme aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṁ evaṁ hoti: yathārūpena kho mayaṁ dhamme aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena dhamme aveccappasādena samannāgato etīti devānaṁ santiketi".

Punaca'paraṁ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Yā tā devatā saṅghe aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṁ evaṁ hoti: "yathārūpena kho mayaṁ saṅghe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena saṅghe aveccappasādena samannāgato etīti devānaṁ santiketi."

" Punaca'paraṁ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā. Tāsaṁ evaṁ hoti "yathārūpehi kho mayaṁ ariyakantehi sīlehi samannāgato tato cutā idhupapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato etīti devānaṁ santike"ti imehi kho bhikkhave, catūhi dhammehi samannāgataṁ attamanā devā sabhāgatā kathentīti.

11. 4. 7

Mahānāmasuttaṁ

[page 395]

3805. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: "kittāvatā nu kho bhante, upāsako hotī"ti? Yato kho mahānāma, buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.

Kittāvatā nu kho bhante, upāsako sīlasampanno hotīti? Yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho mahānāma, upāsako sīlasampanno hotīti.

Kittāvatā pana bhante, upāsako saddhāsampanno hotīti? Idha mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṁ: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Ettāvatā kho mahānāma, upāsako saddhāsampanno hotīti.

[BJT Page 226]

Kittāvatā pana bhante, upāsako cāgasampanno hotīti? Idha pana mahānāma, upāsako vigatamalamaccherena cetasā agāraṁ ajjhāvasati, muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato. Ettāvatā kho mahānāma, upāsako cāgasampanno hotīti.

Kittāvatā pana bhante, upāsako paññāsampanno hotīti? Idha mahānāma upāsako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Ettāvatā kho mahānāma, upāsako paññāsampanno hotīti.

11. 4. 8

Vassasuttaṁ

[page 396]

3806. Seyyathāpi bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūrenti. Pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti. Kussubbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṁ sāgaraṁ paripūrenti. Evameva kho bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme aveccappasādo, yo ca saṅghe aveccappasādo yāni ca ariyakantāni sīlāni, ime dhammā sandamānā pāraṁ gantvā āsavānaṁ khayāya saṁvattantīti.

11. 4. 9

Kāligodhāsuttaṁ

3807. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena kāligodhāya sākiyāniyā nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāligodhā sākiyāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kāligodhaṁ sākiyāniṁ bhagavā etadavoca:

--------------------------
1. Saṁsandamānā-sī.

[BJT Page 228]

Catūhi kho godhe, dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā. Katamehi catūhi: idha godhe ariyasāvikā buddhe aveccappasādena samannāgatā hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgatā hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkettaṁ lokassāti. " [page 397] vigatamalamaccherena cetasā agāraṁ ajjhāvasati, muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṁvibhāgaratā. Imehi kho godhe, catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇāti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni, desitāni. Saṁvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṁ hi bhante, buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkettaṁ lokassāti. " Yaṁ kho pana kiñci kule deyyadhammaṁ sabbaṁ taṁ appaṭivibhattaṁ sīlavantehi kalyāṇadhammehīti. Lābhā te godhe, suladdhaṁ te godhe, sotāpattiphalaṁ tayā1 godhe, vyākatanti.

11. 4. 10

Nandiyasuttaṁ

3808. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo sakko bhagavantaṁ etadavoca: "yasseva nu kho bhante, ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṁ sabbathā sabbaṁ natthi, so eva2 nu kho bhante, ariyasāvako pamādavihārī"ti?

Yassa kho nandiya, cattāri sotāpattiyaṅgāni sabbena sabbaṁ sabbathā sabbaṁ natthi, tamahaṁ bāhiro puthujjanapakkhe ṭhitoti vadāmi. Api ca nandiya, yathā ariyasāvako pamādavihārī ceva hoti appamādavihārī ca. Taṁ suṇāhi. [page 398] kathañca nandiya, ariyasāvako pamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. So tena buddhe aveccappasādena santuṭṭho na uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya. Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati. Dukkhino cittaṁ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṁ apātubhāvā pamādavihārīttheva saṅkhaṁ gacchati.

--------------------------
1. Te-syā.
2. Sveva-syā.

[BJT Page 230]

Punaca'paraṁ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. So tena dhamme aveccappasādena santuṭṭho na uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya. Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati. Dukkhino cittaṁ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.

Punaca'paraṁ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. No tena saṅghe aveccappasādena santuṭṭho na uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya. Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṁ viharati. Dukkhino cittaṁ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṁ apātubhāvā pamādavihārītveva saṅkhaṁ gacchati.

Punaca'paraṁ nandiya ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. So tehi ariyakantehi sīlehi santuṭṭho na uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya. Tassa evaṁ pamattassa viharato pāmujjaṁ na hoti. Pāmujje asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaṁ viharati. Dukkhino cittaṁ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṁ apātubhāvā pamādavihārīttheva saṅkhaṁ gacchati. Evaṁ kho nandiya, ariyasāvako pamādavihārī hoti.

Kathañca nandiya, ariyasāvako appamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. So tena buddhe aveccappasādena asantuṭṭho uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya, tassa evaṁ appamattassa viharato pāmujjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samidhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ [page 399] gacchati.

Punaca'paraṁ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. So tena dhamme aveccappasādena asantuṭṭho uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya, tassa evaṁ appamattassa viharato pāmujjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati.

Punaca'paraṁ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. So tena saṅghe aveccappasādena asantuṭṭho uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya, tassa evaṁ appamattassa viharato pāmujjaṁ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṁ pātubhāvā appamādavihārītveva saṅkhaṁ gacchati.

Punaca'paraṁ nandiya, ariyasāvako " ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. So tehi ariyakantehi sīlehi asantuṭṭho uttariṁ vāyamati divā pavivekāya rattiṁ paṭisallānāya. Tassa evaṁ appamattassa viharato pāmujjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṁ pātubhāvā appamādavihāritveva saṅkhaṁ gacchati. Evaṁ kho nandiya, ariyasāvako appamādavihārī hotīti.

Puññābhisandavaggo catuttho.

Tatruddānaṁ:

Abhisandā tayo vuttā duve devapadāni ca,
Sabhāgataṁ mahānāmo vassaṁ kāli ca nandiyāti.

----------------------------
1. Rattiyā-syā, aṭṭhakathā.

[BJT Page 232]

5. Sagātha puññābhisandavaggo

11. 5. 1

Asaṅkheyya1suttaṁ

3809. Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Ayaṁ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Ayaṁ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punacaparaṁ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Ayaṁ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca'paraṁ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ayaṁ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho [page 400] bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gaṇetuṁ. 2 "Ettako puññābhisando kusalābhisando sukhassahāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṁ gacchati. Seyyathāpi bhikkhave, mahāsamudde na sukaraṁ udakassa pamāṇaṁ gaṇetuṁ "ettakāni udakāḷhakānīti vā ettakāni udakāḷhaka satānīti vā ettakāni udakāḷhakasahassānīti vā. " Atha kho "asaṅkheyyo appameyyo mahāudakakkhandho"tveva saṅkhaṁ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gaṇetuṁ, "ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṁ3 gacchatī"ti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Mahodadhiṁ aparimitaṁ mahāsaraṁ,
Bahubheravaṁ ratanagaṇānamālayaṁ
Najjo yathā naragaṇasaṅghasevitā,
Puthū savantī upayanti sāgaraṁ.

Evaṁ naraṁ annadapānavatthadaṁ4
Seyyānisajjattharaṇassa5 dāyakaṁ,
Puññassa dhārā upayanti paṇaḍitaṁ
Najjo yathā vārivahāva sāgaranti6.

--------------------------
1. Abhisanda-machasaṁ.
2. Gahetuṁ-sī2.
3. Saṅkhyaṁ-machasaṁ, saṅgahaṁ-sī2.
4. Annapānavatthadadaṁ-syā, machasaṁ.
5. Seyyāni paccattharaṇassa-machasaṁ, syā.
6. Naragaṇasaṅghasevitā-sī2, syā.

[BJT Page 234]

11. 5. 2

Dutiya asaṅkheyyasuttaṁ

[page 401]

3810. Cattāro me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Ayaṁ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Ayaṁ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṁ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri parisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Ayaṁ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṁ bhikkhave, ariyasāvako vigatamalamaccerena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato. Ayaṁ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisando sukhassāhāro.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samanāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gaṇetuṁ. "Ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṁ gacchati. Seyyathāpi bhikkhave yatthimā mahānadiyo saṁsandanti, samenti. Seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Tattha na sukaraṁ udakassa pamāṇaṁ gaṇetuṁ, "ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānītī vā". Atha kho ' "asaṅkheyyo appameyyo mahā udakakkhandho"tveva saṅkhaṁ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gaṇetuṁ: "ettako puññābhisando kusalābhisando sukhassāhāro" ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṁ gacchati. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Mahodadhiṁ aparimitaṁ mahāsaraṁ
Bahubheravaṁ ratanagaṇāmālayaṁ,
Najjo yathā naragaṇasaṅghasevitā
Puthū savantī upayantī sāgaraṁ

Evaṁ naraṁ annadapānavatthadaṁ
Seyyānisajjattharaṇassa dāyakaṁ,
Puññassa dhārā upayanti paṇḍitaṁ
Najjo yathā vārivahāva sāgaranti.

[BJT Page 236]

11. 5. 3

Tatiya asaṅkheyyasuttaṁ

3811. Cattāro me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṁ sammā sambuddho vijjacaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Ayaṁ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṁ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Ayaṁ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṁ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Ayaṁ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṁ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya [page 402] samannāgato hoti ariyāya nibbedhitāya sammādukkhakkhagāminiyā. Ayaṁ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā. Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gaṇetuṁ "ettako puññābhisando kusalābhisando sukhassāhāro"ti, atha kho"asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṁ gacchatīti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Yo puññakāmo kusale patiṭṭhito
Bhāveti maggaṁ amatassa pattiyā,
So dhammasārādhigamo khaye rato
Na vedhati maccurājā gamissatīti. 1

11. 5. 4

Aḍḍha 2suttaṁ

3812. Catūhi bhikkhave dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahāhogo"ti3 vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho bhikkhave catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo"ti vuccatīti.

--------------------------
1. Maccurājāgamanasminti-machasaṁ, syā.
2. Mahaddhanoti-machasaṁ.
3. Mahābhogo mahāyasoti-syā.

[BJT Page 238]

11. 5. 5

Dutiya aḍḍhasuttaṁ

3813. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccatīti.

11. 5. 6

Suddhakasuttaṁ

[page 403]

3814. Catūhi bhikkhave, samannāgato ariyasāvako sotāpanno hoti avinipātadhammā niyato sambodhiparāyano. Katamehi catūhi: idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

11. 5. 7

Nandiyasuttaṁ

3815. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nandiyaṁ sakkaṁ bhagavā etadavoca, catūhi kho nandiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Imehi kho nandiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 240]

11. 5. 8

Bhaddiyasuttaṁ

3816. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho bhaddiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho bhaddiyaṁ sakkaṁ bhagavā etadavoca, catūhi kho bhaddiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha bhaddiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṁvattanikehi. Imehi kho bhaddiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
[page 404]

11. 5. 9

Mahānāmasuttaṁ

3817. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca, catūhi kho mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṁvattanikehi. Imehi kho mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

11. 5. 10

Aṅgasuttaṁ

3818. Cattārimāni bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Imāni kho bhikkhave, cattāri sotāpattiyaṅgānīti.

Sagāthapuññābhisandavaggo pañcamo.

Tatruddānaṁ:

Asaṅkheyyā tayo vuttā aḍḍhena apare duve,
Suddhakaṁ nandiyaṁ bhaddiyaṁ mahānāmaṅgehi te dasāti.

[BJT Page 242]

6. Sappaññavaggo

11. 6. 1

Sagāthakasuttaṁ

3819. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: [page 405] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. "Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano"ti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṁ ariyakantaṁ pasaṁsitaṁ.

Saṅghe pasādo yassatthī ujubhūtañca dassanaṁ,
Adaḷiddoti taṁ āhu amoghaṁ tassa jīvitaṁ.

Tasmā saddhañca sīlañca pasādaṁ dhammadassanaṁ,
Anuyuñjetha medhāvī saraṁ buddhānasāsananti.

11. 6. 2

Vassaṁvuttha suttaṁ

3820. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṁ vassaṁ vuttho kapilavatthuṁ anuppatto hoti kenacideva karaṇīyena. Assosuṁ kho kāpilavatthavā sakkā1 aññataro kira bhikkhu sāvatthiyaṁ vassaṁ vuttho kapilavatthuṁ anuppattoti. Atha kho kāpilavatthavā sakkā yena so bhikkhu tenupasaṅkamiṁsu. Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho kāpilavatthavā sakkā taṁ bhikkhuṁ etadavocuṁ:

Kacci bhante, bhagavā arogo ca2 balavā cāti? Bhagavā āvuso arogo ca3 balavā cāti. Kacci pana bhante , sāriputtamoggallānā arogā ca balavanto cāti? [PTS Page 406 ] sāriputtamoggallānāpi kho āvuso, arogā ca balavanto cāti. Kacci pana bhante, bhikkhusaṅgho arogo ca balavā cāti? Bhikkhusaṅghopi kho āvuso arogo ca balavā cāti. Atthi pana bhante, kiñci iminā antaravassena bhagavato sammukhā sutaṁ sammukhā paṭiggahitanti? Sammukhā me taṁ āvuso, bhagavato sutaṁ sammukhā paṭiggahitaṁ:

--------------------------
1. Sakyā-machasaṁ, syā.
2. Ceva-machasaṁ, syā.
3. Arogo cāvuso bhagavā-machasaṁ, arogo cevāvuso bhagavā-syā.

[BJT Page 244]

"Appakā te bhikkhave, bhikkhū ye āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva bahutarā bhikkhū ye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ: "appakā te bhikkhave, bhikkhū ye pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātikā tattha paranibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissantī"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ: appakā te bhikkhave, bhikkhū ye tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti, atha kho eteva bahutarā bhikkhū ye tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti.

11. 6. 3

Dhammadinnasuttaṁ

3821. Ekaṁ samayaṁ bhagavā bāraṇasiyaṁ viharati isipatane migadāye. [page 407] atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṁ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dhammadinno upāsako bhagavantaṁ etadavoca: ovadatu no bhante, bhagavā, anusāsatu no bhante, bhagavā yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyāti. Tasmātiha vo dhammadinna, evaṁ sikkhitabbaṁ, "ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā1paṭisaṁyuttā te kālena kālaṁ upasampajja viharissamā"ti evaṁ hi vo dhammadinna, sikkhibbanti.

-------------------------
1. Suññata-machasaṁ, syā.

[BJT Page 246]

Na kho netaṁ bhante, sukaraṁ amhehi puttasambādhasayanaṁ ajjhāvasantehi kāsikacandanaṁ paccanubhontehi mālagandhavilepanaṁ dhārayantehi jātarūparajataṁ sādiyantehi ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṁyuttā te kālena kālaṁ upasampajja viharituṁ. Tesaṁ no bhante, bhagavā amhākaṁ pañcasu sikkhāpadesu ṭhitānaṁ uttariṁ dhammaṁ desetūti. Tasmātiha vo dhammadinna, evaṁ sikkhitabbaṁ: buddhe aveccappasādena samannāgatā bhavissāma "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā bhavissāma "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā bhavissāma "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgatā bhavissāma "akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehī"ti. Evaṁ hi vo dhammadinna, sikkhitabbanti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṁvijjante te dhammā amhesu, mayañca bhante, tesu1 dhammesu sandissāma. Mayaṁ hi bhante, buddhe aveccappasādena samannāgatā "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ [page 408] buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. " Ariyakantehi sīlehi samannāgatā akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehīti. Lābhā vo dhammadinna, suladdhaṁ vo dhammadinna, sotāpattiphalaṁ dhammadinna, vyākatanti. 2

11. 6. 4.

Gilānasuttaṁ

3822. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Tena kho samayena sambahulā bhikkhū bhagavato cīvarakammaṁ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṁ pakkamissatī"ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṁ karonti: niṭṭhitacīvaro bhagavā temāsaccayena cārikaṁ pakkamissatī"ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: sutaṁ me taṁ3 bhanta, sambahulā kira bhikkhū bhagavato cīvarakammaṁ karonti "niṭṭhitacīvaro bhagavā, temāsaccayena cārikaṁ pakkamissatī"ti na kho netaṁ4 bhante, bhagavato sammukhā sutaṁ, sammukhā paṭiggahitaṁ "sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷahagiḷāno ovaditabbo"ti.

--------------------------
1. Mayañca tesu-machasaṁ, syā.
2. Dhammadinnā tumhehi vyākatanti-machasaṁ, syā.
3. Sutametaṁ-machasaṁ.
4. Panetaṁ-machasaṁ, ke etaṁ-sī1, 2.

[BJT Page 248]

Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo. Assasatāyasmā, atthāyasmato buddhe aveccappasādo "itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti. Assasatāyasmā, atthāyasmato dhamme aveccappasādo "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Assasatāyasmā atthāyasmato saṅghe aveccappasādo "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā"ti. Assasatāyasmā atthāyasmato ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikānīti.

[page 409] sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno. Imehi catūhi assāsanīyehi1 dhammehi assāsetvā evamassa vacanīyo. "Atthāyasmato mātāpitusu apekhā"ti. So ce evaṁ vadeyya: "atthi me mātāpitusu apekhāti. So evamassa vacanīyo. Āyasmā2 kho māriso maraṇadhammo, sacepāyasmā mātāpitusu apekhaṁ karissati marissateva, no cepāyasmā mātāpitusu apekhaṁ karissati marissateva. Sacāyasmato mātāpitusu apekhā3 taṁ pajāhā"ti. So ce evaṁ vadeyya: "yā me mātāpitusu apekhā sā pahīnā" ti so evamassa vacanīyo: "atthi panāyasmato puttadāresu apekhā"ti? So ce evaṁ vadeyya: "atthi me puttadāresu apekhā"ti. So evamassa vacanīyo: "āyasmā kho māriso maraṇadhammo, sace pāyasmā puttadāresu apekhaṁ karissati marissateva, no cepāyasmā puttadāresu apekhaṁ karissati marissateva. Sacāyasmato puttadāresu apekhā taṁ pajahā"ti.

So ce evaṁ vadeyya: "yā me puttadāresu apekhā sā pahīnā"ti. So evamassa vacanīyo: "atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekhā"ti? So ce evaṁ vadeyya: "atthi me mānusakesu pañcasu kāmaguṇesu apekhā"ti. So evamassa vacanīyo: " mānusakehi4 kho āvuso, kāmehi5 dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā mānusakehi kāmehi cittaṁ vuṭṭhāpetvā cātummahārājikesu devesu cittaṁ adhimocehī"ti.

-------------------------
1. Assāsaniyehi-sī 1, 2, syā.
2. Āyasmāpi-sīmu, sī2.
3. Sādhāyasmā yā te mātāpitusu apekkhā-machasaṁ, syā.
4. Mānusakesu-sī1, 2.
5. Kāmesu-sī 1, 2.

[BJT Page 250]

So ce evaṁ vadeyya: "mānusakehi kāmehi me cittaṁ vuṭṭhitaṁ cātummahārājikesu devesu cittaṁ adhimocitanti". So evamassa vacanīyo: "cātummahārājikehi kho [page 410] āvuso devehi tāvatiṁsā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā cātummahārājikehi devehi cittaṁ vuṭṭhāpetvā tāvatiṁsesu devesu cittaṁ adhimocehī"ti.

So ce evaṁ vadeyya: "cātummahārājikehi me devehi cittaṁ vuṭṭhitaṁ tāvatiṁsesu devesu cittaṁ adhimocitanti". So evamassa vacanīyo: "tāvatiṁsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā tāvatiṁsehi devehi cittaṁ vuṭṭhāpetvā yāmesu devesu cittaṁ adhimocehī"ti.

So ce evaṁ vadeyya: 'tāvatiṁsehi kho devehi me cittaṁ vuṭṭhitaṁ, yāmesu devesu cittaṁ adhimocitanti". So evamassa vacanīyo: "yāmehi kho āvuso, devehi tusitā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā yāmehi devehi cittaṁ vuṭṭhāpetvā tusitesu devesu cittaṁ adhimocehī"ti.

So ce evaṁ vadeyya: "yāmehi devehi me cittaṁ vuṭṭhitaṁ, tusitesu devesu cittaṁ adhimocitanti". So evamassa vacanīyo: "tusitehi kho āvuso, devehi nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā tusitehi devehi cittaṁ vuṭṭhāpetvā nimmāṇaratīsu devesu cittaṁ adhimocehī"ti.

So ce evaṁ vadeyya: "tusitehi devehi me cittaṁ vuṭṭhitaṁ, nimmāṇaratīsu devesu cittaṁ adhimocitanti". So evamassa vacanīyo: "nimmāṇaratīhi kho āvuso, devehi paranimmitavasavattī devā abhikkantatarā ca paṇītatarā ca, sādhāyasmā nimmāṇaratīhi devehi cittaṁ vuṭṭhāpetvā paranimmitavasavattīsu devesu cittaṁ adhimocehī"ti.

So ce evaṁ vadeyya: "nimmāṇaratīhi devehi me cittaṁ vuṭṭhitaṁ, paranimmitavasavattīsu devesu cittaṁ adhimocitanti". So evamassa vacanīyo: "paranimmitavasavattīhi kho āvuso, devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā paranammitavasavattīhi devehi cittaṁ vuṭṭhāpetvā brahmaloke cittaṁ adhimocehī"tā.

[BJT Page 252]

Se ce evaṁ vadeyya: paranimmitavasavattīhi kho devehi me cittaṁ vuṭṭhitaṁ, brahmaloke cittaṁ adhimocitanti". So evamassa vacanīyo: "brahmaloko'pi kho āvuso, anicco addhuvo sakkāyapariyāpanno, sādhāyasmā brahmalokā cittaṁ vuṭṭhāpetvā sakkāyanirodhe cittaṁ upasaṁhārā"ti. 1

So ce evaṁ vadeyya: "brahmalokā me cittaṁ vuṭṭhitaṁ sakkāyanirodhe cittaṁ upasaṁhatanti"2 evaṁ vimuttacittassa kho mahānāma upāsakassa vassasatavimuttacittena3 bhikkhunā na kiñci nānākaraṇaṁ vadāmi yadidaṁ vimuttiyā vimuttinti. 4

11. 6. 5

Phalasuttaṁ

3823. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sotāpatti phalasacchikiriyāya saṁvattanti. Katame cattāro: [page 411] sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṁvattantīti.

11. 6. 6

Dutiya phalasuttaṁ

3824. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṁvattantīti.

11. 6. 7

Tatiya phalasuttaṁ

3825. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saṁvattantīti.

--------------------------
1. Upasaṁharāhīti-machasaṁ.
2. Upasaṁharāmīti-machasaṁ.
3. Āsavā vimuttacittena-machasaṁ.
4. Vimuttaniti-machasaṁ.

[BJT Page 254]

11. 6. 8

Catuttha phalasuttaṁ

3826. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṁvattantīti.

11. 6. 9

Paṭilābhasuttaṁ

3827. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṁvattanti katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṁvattantīti.

11. 6. 10

Vuḍḍhisuttaṁ

3828. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṁvattantīti.

11. 6. 11

Vepullasuttaṁ

3829. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvepullāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvepullāya saṁvattantīti.

Sappaññavaggo chaṭṭho.

Tatruddānaṁ:

Sagāthakaṁ vassanutthaṁ dhammadinnaṁ gilānakaṁ,
Catupphalā paṭilābho vuḍḍhi vepullanāmikoti.

[BJT Page 256]

7. Mahāpaññavaggo

11. 7. 1

Mahāpaññasuttaṁ

[page 412]
3830 Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā mahāpaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā mahāpaññatāya saṁvattantīti.

11. 7. 2

Puthupaññasuttaṁ

3831. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā puthupaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā puthupaññatāya saṁvattantīti.

11. 7. 3

Vipulapaññasuttaṁ

3832. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā vipulapaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā vipulapaññatāya saṁvattantīti.

11. 7. 4

Gambhīrapaññasuttaṁ

3833. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṁvattantīti.

11. 7. 5

Asāmantapaññasuttaṁ

3834. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā asāmanta1paññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā asāmantapaññatāya saṁvattantīti.

11. 7. 6

Bhūripaññasuttaṁ

3835. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā bhūripaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā bhūripaññatāya saṁvattantīti.

11. 7. 7

Paññābāhullasuttaṁ

3836. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā paññābāhullāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññābāhullāya saṁvattantīti.

--------------------------
1. Appamatta-machasaṁ, syā. Asamatta-sī1, 2.

[BJT Page 258]

11. 7. 8

Sīghapaññasuttaṁ

3837. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā sīghapaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sīghapaññatāya saṁvattantīti.

11. 7. 9

Lahupaññasuttaṁ

3838. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā lahupaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā lahupaññatāya saṁvattantīti.

11. 7. 10

Hāsupaññasuttaṁ

3839. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā hāsu1paññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā hāsupaññatāya saṁvattantīti.
[page 413]

11. 7. 11

Javanapaññasuttaṁ

3840. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā javanapaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā javanapaññatāya saṁvattantīti.

11. 7. 12

Tikkhapaññasuttaṁ

3841. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā tikkhapaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā tikkhapaññatāya saṁvattantīti.

11. 7. 13

Nibbedhikapaññasuttaṁ

3842. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṁvattanti. Katame cattāro: sappurisasaṁsevo saddhammasavanaṁ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṁvattantīti.

Mahāpaññavaggo sattamo.

Tatruddānaṁ:

Mahāputhuvipulagambhīraṁ asāmantabhūribāhulaṁ,
Sīghalahuhāsujavana tikkhanibbedhikāyacāti.

Sotāpattisaṁyuttaṁ samattaṁ.

Tatra vaggudadānaṁ:

Vephadvāra rājakārāmā sarakāni puññābhisandā
Sagāthapuññābhisando sappañña mahāpaññā cāti.

-------------------------
1. Hāsa-machasaṁ, syā.

[BJT Page 260]

12. Saccasaṁyuttaṁ

1. Samādhivaggo

12. 1. 1

[page 414]

Samādhisuttaṁ

3643. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca. Samādhiṁ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaṁ pajānāti. Kiñca yathābhūtaṁ pajānāti: idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Samādhiṁ bhikkhave bhāvetha, samāhito bhikkhave, bhikkhu yathābhūtaṁ pajānāti.

Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 2

Paṭisallānasuttaṁ

[page 415]
3844. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno bhikkhave, bhikkhu yathābhūtaṁ pajānāti. Kiñca yathābhūtaṁ pajānāti: idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ paṭipadāti yathābhūtaṁ pajānāti. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno1 bhikkhave, bhikkhu yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 3

Kulaputtasuttaṁ

3845. Yehi keci bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya. Ye hi keci bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajissanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.

--------------------------
1. Paṭisalalāno-sīmu.

[BJT Page 262]

Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya1 ariyasaccassa. Ye hi keci bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu sabbe te imesaṁ yeva catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya. Ye hi keci bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajissanti, sabbe te imesaṁ yeva catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajanti, sabbe te imesaṁ yeva catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogokaraṇīyo, ayaṁ dukkhanirodhoti yogokaraṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 4

Dutiya kulaputtasuttaṁ

3846. Ye hi keci bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te cattāri ariyasaccāni yathābhutaṁ abhisamesuṁ. Ye hi keci bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ [page 416] abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamenti. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisamesuṁ. Ye hi keci bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamessanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisamenti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 5

Samaṇabrāhmaṇasuttaṁ

3847. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā va yathābhūtaṁ abhisambujjhiṁsu, sabbe te cattāri ariyasaccāni yathābhunaṁ abhisambujjhiṁsu. Ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambujjhissati, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti, ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambujjhiṁsu, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhiṁsu. Ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambujjhissanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti. Ye hi keci bhikkhave,
Etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambujjhanti. Sabbe te imāni cattāri [page 417] ariyasaccāni yathābhūtaṁ abhisambujjhanti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Gāminīpaṭipadāya-syā

[BJT Page 264]

12. 1. 6

Dutiya samaṇabrāhmaṇasuttaṁ

3848. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ. Ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brahmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsenti. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ, ye hi keci bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsessanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsenti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 7

Vitakkasuttaṁ

3849. Mā bhikkhave, pāpake akusale vitakke vitakketha. Seyyathīdaṁ: kāmavitakkaṁ vyāpādavitakkaṁ. Taṁ kissa hetu, nete bhikkhave, vitakkā atthasaṁhitā nādibrahmacariyakā na [page 418] nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Vitakkento1 ca kho tumhe bhikkhave, idaṁ dukkhanti vitakkeyyātha, ayaṁ dukkhasamudayoti vitakkeyyātha, ayaṁ dukkhanirodhoti vitakkeyyātha, ayaṁ dukkhanirodhagāminī paṭipadāti vitakkeyyātha. Taṁ kissa hetu ete bhikkhave, vitakkā atthasaṁhitā ete ādibrahmacariyakā. Ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Vitakkantā syā. Vitakkenti-sī1, 2,

[BJT Page 266]

12. 1. 8

Cintāsuttaṁ

3850. Mā bhikkhave, pāpakaṁ akusalaṁ cittaṁ cintetha1. "Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā. Taṁ kissa hetu: nesā bhikkhave, cintā atthasaṁhitā, nādibrahmacariyakā, na nibbidāya na virāgāya na nirodhāya na upamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Cintentā ca vo tumhe bhikkhave idaṁ dukkhanti cinteyyātha, ayaṁ dukkhasamudayoti cinteyyātha, ayaṁ dukkhanirodhoti cinteyyātha, ayaṁ dukkhanirodhagāminī paṭipadāti cinteyyātha. Taṁ kissa hetu, esā bhikkhave, cintā atthasaṁhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya [page 419] sambodhāya nibbānāya saṁvattati. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 9

Viggāhikakathāsuttaṁ

3851. Mā bhikkhave, viggāhikakathaṁ kathetha:2 "na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, sahitaṁ me, asahitaṁ te, āciṇṇaṁ te viparāvattaṁ, āropito te vādo, cara vādappamokkhāya3, niggahitosi, nibbaṭhehi sace pahosīti. Taṁ kissa hetu: nesā bhikkhave kathā atthasaṁhitā nādibrahmacariyakā. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Kathentā ca kho tumhe bhikkhave, idaṁ dukkhanti katheyyātha. Ayaṁ dukkhasamudayoti katheyyātha, ayaṁ dukkhanirodhoti katheyyātha, ayaṁ dukkhanirodhagāminī paṭipadāti katheyyātha. Taṁ kissa hetu, esā bhikkhave. Kathā atthasaṁhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Cinteyyātha-machasaṁ,
2. Katheyyātha-machasaṁ
3. Paravādappamokkhāya-syā, 1. Sīmu

[BJT Page 268]

12. 1. 10

Tiracchāna kathāsuttaṁ

3852. Mā bhikkhave, anekavihitaṁ tiracchānakathaṁ kathetha: seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūrakathaṁ1 [page 420] visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddhakkhāyikaṁ itibhavābhavakathaṁ iti vā. Taṁ kissa hetu: nesā bhikkhave, kathā atthasaṁhitā. Nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Kathentā ca kho tumhe bhikkhave, "idaṁ dukkhanti" katheyyātha. "Ayaṁ dukkhasamudayoti" katheyyātha, "ayaṁ dukkhanirodhoti" katheyyātha, "ayaṁ dukkhanirodhagāminī paṭipadāti" katheyyātha, taṁ kissa hetu: esā bhikkhave, kathā atthasaṁhitā esā ādibrahmacariyakā. Esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo. "Ayaṁ samudayoti" yogo karaṇīyo. "Ayaṁ dukkhanirodhoti" yogo karaṇīyo. "Ayaṁ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyo ti.

Samādhivaggo paṭhamo.

Tatruddānaṁ:

Samādhipaṭisallānā kulaputtā pare duve
Samaṇabrāhmaṇā dve vitakkā cittā viggāhikā kathāti.

--------------------------
1. Surākathaṁ-syā. Sī1, 2,

[BJT Page 270]

2. Dhammacakkappavattana suttaṁ

3853. Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye [page 421] tatra kho bhagavā pañcavaggiye bhikkhū āmantesi: "dve me bhikkhave, antā pabbajitena na sevitabbā1. Yocayāṁ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, yo cāyaṁ attakilamathānuyogo dukkho anariyo anatthasaṁhito, ete te2 bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Idaṁ kho pana bhikkhave, dukkhaṁ ariyasaccaṁ: jātipi dukkhā jarāpi dukkhā vyādhipi dukkho maraṇampi dukkhaṁ appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṁ na labhati tampi dukkhaṁ saṅkhittena pañcupādānakkhandhā dukkhā". Idaṁ kho pana bhikkhave, dukkhasamudayo3 ariyasaccaṁ: "yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā". Idaṁ kho pana bhikkhave, dukkhanirodho4 ariyasaccaṁ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṁ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā [page 422] ariyasaccaṁ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

----------------------------
1. Nasevitabbā katame dve-machasaṁ, syā.
2. Ete kho5machasaṁ,
3. Samudayaṁ-machasaṁ, sīmu.
4. Nirodhaṁ-machasaṁ, sīmu.

[BJT Page 272]

"Idaṁ dukkhaṁ ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññātanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaṁ dukkhasamudayo ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhasamudayo ariyasaccaṁ pahātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhasamudayo ariyasaccaṁ pahīnanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaṁ dukkhanirodho ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhanirodho ariyasaccaṁ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhanirodho ariyasaccaṁ sacchikatanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.

"Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvitanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Yāvakīvañca me bhikkhave, imesu catusu ariyasaccesu evaṁ tiparivaṭṭaṁ dvādasākāraṁ yathābhūtaṁ ñāṇadassanaṁ na suvisuddhaṁ ahosi, neva tāvāhaṁ bhikkhave, [page 423] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho1 paccaññāsiṁ. Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṁ tiparivaṭṭaṁ dvādasākāraṁ yathābhūtaṁ ñāṇadassanaṁ suvisuddhaṁ ahosi, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṁ abhinandunti.

--------------------------
1. Abhisambuddhoti-machasaṁ.

[BJT Page 274]

Imasamiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato koṇḍaññassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti". Pavattite ca pana bhagavatā1 dhammacakke bhummā devā saddamanussāvesu: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Bhummānaṁ devānaṁ saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārānasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Cātummahārājikānaṁ devānaṁ saddaṁ sutvā tāvatiṁsā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tāvatiṁsānaṁ devānaṁ saddaṁ sutvā yāmā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Yāmānaṁ devānaṁ saddaṁ sutvā tusitā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaṁ devānaṁ saddaṁ sutvā nimmāṇaratī devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaṁ devānaṁ saddaṁ sutvā paranimmitavasavattī3 devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Paranimmitavasavattīnaṁ devānaṁ saddaṁ sutvā brahmakāyikā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ [page 424] appativattiyaṁ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi: atikkamma4 devānaṁ devānubhāvanti. Atha kho bhagavā udānaṁ5 udānesi: "aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍaññoti". Itihidaṁ āyasmato koṇḍaññassa aññākoṇḍaññottheva6 nāmaṁ ahosīti.

12. 2. 2

Tathāgata suttaṁ

3854. Idaṁ dukkhaṁ ariyasaccanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññātanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

--------------------------
1. Ca bhagavatā-syā.
2. Appaṭivattiyaṁ-machasaṁ, syā
3. Vasavattino-sīmu.
4. Atikkammeva-syā.
5. Idaṁ udānaṁ-machasaṁ.
6. Aññāsikoṇḍaññottheva-machasaṁ.

[BJT Page 276]

Idaṁ dukkhasamudayo ariyasaccanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhasamudayo ariyasaccaṁ pahātabbanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhasamudayo ariyasaccaṁ pahīnanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaṁ dukkhanirodho ariyasaccanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodho ariyasaccaṁ sacchikātabbanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodho ariyasaccaṁ [page 425] sacchikatanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodhagāminī ariyasaccaṁ bhāvetabbanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvitanti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

12. 2. 3

Khandha suttaṁ

3855. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayo ariyasaccaṁ dukkhanirodho ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Katamañca bhikkhave, dukkhaṁ ariyasaccaṁ: pañcupādānakkhandhātissa vacanīyaṁ. Katame pañca: seyyathīdaṁ: rūpūpādānakkhandho1 vedanūpādānakkhandhā saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, idaṁ vuccati bhikkhave, dukkhaṁ ariyasaccaṁ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaṁ: yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṁ vuccati bhikkhave, dukkhasamudayo ariyasaccaṁ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaṁ: yo tassāyeva taṇhāya asesa virāganirodho cāgo paṭinissaggo mutti anālayo. Idaṁ vuccati bhikkhave, dukkhanirodho ariyasaccaṁ.

--------------------------
1. Vacanīyaṁ, seyyathīdaṁ rūpūpādānakkhandho-machasaṁ.
Vacanīyaṁ, katame pañca? Rūpūpādānakkhandho-syā.

[BJT Page 278]

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Idaṁ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. [page 426] imāni kho bhikkhave, cattāri ariyaccāni. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 4

Āyatanasuttaṁ

3856. Cattārimāni bhikkhave, ariyasaccāni, katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayo ariyasaccaṁ, dukkhaniredho ariyasaccaṁ, dukkhanirodhagāminī paṭipadāti ariyasaccaṁ. Katamañca bhikkhave, dukkhaṁ ariyasaccaṁ: cha ajjhattikāni āyatanānītissa vacanīyaṁ. Katamāni cha: cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Idaṁ vuccati bhikkhave, dukkhaṁ ariyasaccaṁ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaṁ: yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṁ vuccati bhikkhave, dukkhasamudayo ariyasaccaṁ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaṁ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaṁ vuccati bhikkhave, dukkhanirodho ariyasaccaṁ.

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammavācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Imāni kho bhikkhave, cattāri ariyasaccāni. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 5

Dhāraṇa suttaṁ
3857. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: [page 427] ahaṁ kho bhante, dhāremi. "Bhagavatā cattāri ariyasaccāni desitānī"ti. Yathākathaṁ pana tvaṁ bhikkhu dhāresi "mayā cattāri ariyasaccāni desitānī"ti. Dukkhaṁ khvāhaṁ bhante, bhagavatā

[BJT Page 280]

Paṭhamaṁ ariyasaccaṁ desitaṁ dhāremi. Dukkhasamudayo khvāhaṁ bhante, bhagavatā dutiyaṁ ariyasaccaṁ desitaṁ dhāremi. Dukkhanirodho khvāhaṁ bhante, bhagavatā tatiyaṁ ariyasaccaṁ desitaṁ dhāremi. Dukkhanirodhagāminī paṭipadā khvāhaṁ bhante bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi. Evaṁ khvāhaṁ bhante dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, dhāresi mayā cattāri ariyasaccāni desitāni. Dukkhaṁ kho bhikkhu mayā paṭhamaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi. Dukkhasamudayo kho bhikkhu mayā dutiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi. Dukkhanirodho kho bhikkhu mayā tatiyaṁ ariyasaccaṁ desitaṁ tathā naṁ dhārehi. Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṁ ariyasaccaṁ desitaṁ tathā naṁ dhārehi. Evaṁ kho bhikkhu, dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu idaṁ "dukkha'nti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ "dukkhanirodhagāminī paṭipadāti"ti yogo karaṇīyoti.

12. 2. 6

Dutiyadhāraṇasuttaṁ

3858. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "ahaṁ kho bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī"ti. "Yathākathaṁ pana tvaṁ bhikkhu dhāresi mayā cattāri ariyasaccāni desitānī"ti? [page 428] dukkhaṁ kho'haṁ bhante, "bhagavatā paṭhamaṁ ariyasaccaṁ desitaṁ" dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya: "netaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ samaṇena1 gotamena desitaṁ, ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati.

Dukkhasamudayaṁ kho'haṁ bhante, bhagavatā dutiyaṁ ariyasaccaṁ desitaṁ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya: "netaṁ dukkhasamudayo ariyasaccaṁ samaṇena gotamena desitaṁ, ahametaṁ dukkhasamudayaṁ dutiyaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhasamudayaṁ dutiyaṁ ariyasaccaṁ paññā passāmī"ti netaṁ ṭhānaṁ vijjati.

Dukkhanirodhaṁ kho'haṁ bhante, bhagavatā tatiyaṁ ariyasaccaṁ desitaṁ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya: "netaṁ dukkhanirodho tatiyaṁ ariyaccaṁ samaṇena gotamena desitaṁ, ahametaṁ dukkhanirodhaṁ tatiyaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhaṁ tatiyaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati.

--------------------------
1. Ariyasaccaṁ yaṁ samaṇena-machasaṁ, syā.

[BJT Page 282]

Dukkhanirodhagāminiṁ paṭipadaṁ kho'haṁ bhante, bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya: "netaṁ dukkhanirodhagāminīpaṭipadā catutthaṁ ariyasaccaṁ samaṇena gotamena desitaṁ. Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati. Evaṁ kho'haṁ bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, dhāresi. Mayā cattāri ariyasaccāni desitāni. Dukkhaṁ kho bhikkhu mayā paṭhamaṁ ariyasaccaṁ desitaṁ. Tathā naṁ dhārehi. Yo hi koci bhikkhu samaṇo vā brahmaṇo vā evaṁ vadeyya: "netaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ samaṇena gotamena desitaṁ. Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati. Dukkhasamudayaṁ kho bhikkhu mayā dutiyaṁ ariyasaccaṁ desitaṁ. Tathā naṁ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṁ vadeyya, "netaṁ dukkhasamudayaṁ dutiyaṁ ariyasaccaṁ samaṇena gotamena desitaṁ. Ahametaṁ dukkhasamudayaṁ dutiyaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhasamudayaṁ dutiyaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati. Dukkhanirodhaṁ kho bhikkhu mayā tatiyaṁ ariyasaccaṁ desitaṁ. Tathā naṁ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṁ vadeyya, "netaṁ dukkhanirodhaṁ tatiyaṁ ariyasaccaṁ samaṇena gotamena desitaṁ. Ahametaṁ dukkhanirodhaṁ tatiyaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhaṁ tatiyaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati.

Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṁ ariyasaccaṁ desitaṁ. Tathā naṁ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṁ vadeyya: [page 429] "netaṁ dukkhanirodhagāminī paṭipadā catutthaṁ ariyasaccaṁ samaṇena gotamena desitaṁ. Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññāpessāmī"ti netaṁ ṭhānaṁ vijjati. Evaṁ kho tvaṁ bhikkhu dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 7

Avijjāsuttaṁ

3859. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "avijjā avijjāti" bhante, vuccati, katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotīti? Yaṁ kho bhikkhu, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ ayaṁ vuccati bhikkhu, avijjā, ettāvatā ca avijjāgato hoti. Tasmātiha bhikkhu, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

[BJT Page 284]

12. 2. 8

Vijjāsuttaṁ

3860. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "vijjā vijjāti" bhante, vuccati, katamā nu kho bhante, vijjā, kittāvatā ca vijjāgato hotīti? [page 430] yaṁ kho bhikkhu, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ ayaṁ vuccati bhikkhu, vijjā, ettāvatā ca vijjāgato hoti. Tasmātiha bhikkhu, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 9

Saṅkāsanasuttaṁ

3861. Idaṁ dukkhaṁ ariyasaccanti bhikkhave, mayā paññattaṁ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṁ dukkhaṁ ariyasaccanti. Idaṁ dukkhasamudayo ariyasaccanti bhikkhave, mayā paññattaṁ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṁ dukkhasamudayo ariyasaccanti. Idaṁ dukkhanirodho ariyasaccanti bhikkhave, mayā paññattaṁ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṁ dukkhanirodho ariyasaccanti. Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, mayā paññattaṁ tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā. Itipidaṁ dukkhanirodhagāminī paṭipadā ariyasaccanti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 10

Tathasuttaṁ

3862. Cattārimāni bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri: idaṁ dukkhanti bhikkhave, tathametaṁ avitathametaṁ anaññathametaṁ. Ayaṁ dukkhasamudayoti tathametaṁ avitathametaṁ anaññathametaṁ. Ayaṁ dukkhanirodhoti tathametaṁ avitathametaṁ anaññathametaṁ. [page 431] ayaṁ dukkhanirodhagāminī paṭipadāti tathametaṁ avitathametaṁ anaññathametaṁ. Imāni kho bhikkhave, cattāri tathāni avitathāni anaññathāni. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

Dhammacakkappavattanavaggo dutiyo.

Tatruddānaṁ:

Tathāgatena dve vuttā khandhā āyatanāni ca,
Dhāraṇā ca dve avijjā vijjā saṅkāsanā tathāti.

[BJT Page 286]

Koṭigāmavaggo

12. 3. 1

Koṭigāmasuttaṁ

3863. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā vajjīsu viharati koṭigāme. 1 Tatra kho bhagavā bhikkhū āmantesi: catunnaṁ bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ: dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa anubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā [page 432] appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.

Tayidaṁ bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ. Paṭividdhaṁ. Dukkhasamudayo ariyasaccaṁ anubuddhaṁ paṭividdhaṁ. Dukkhanirodho ariyasaccaṁ anubuddhaṁ paṭividdhaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavoti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Catunnaṁ ariyasaccānaṁ yathābhūtaṁ adassanā,
Saṁsaraṁ2 dīghamaddhānaṁ tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni bhavanetti samuhatā,
Ucchinnaṁ mūlaṁ dukkhassa natthidāni punabbhavoti.

12. 3. 2

Dutiyakoṭigāmasuttaṁ

3864. Yehi keci bhikkhave, samaṇā vā brāhmaṇā vā idaṁ dukkhanti yathābhūtaṁ nappajānanti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānanti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānanti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā idaṁ dukkhanti yathābhūtaṁ pajānanti ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Te kho me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. [page 433] te panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

--------------------------
1. Koligāme-sī2.
2. Saṁsitaṁ-machasaṁ, saṁsaritaṁ-syā, saṁsataṁ-sī1.

[BJT Page 288]

Ye dukkhaṁ nappajānanti atho dukkhassa sambhavaṁ,
Yattha ca sabbaso dukkhaṁ asesaṁ uparujjhati.

Tañca maggaṁ na jānanti dukkhūpasamagāminaṁ,
Cetovimutti hīnā te atho paññāvimuttiyā.

Abhabbā te antakiriyāya te ve jātijarūpagā,
Ye ca dukkhaṁ pajānanti atho dukkhassa sambhavaṁ.

Yattha ca sabbaso dukkhaṁ asesaṁ uparujjhati,
Tañca maggaṁ pajānanti dukkhūpasamagāminaṁ.

Cetovimuttisampannā atho paññāvimuttiyā,
Bhabbā te antakiriyāya na te jātijarūpagāti.

12. 3. 3

Abhisambuddhasuttaṁ

3865. Sāvatthiyaṁ:

Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṁ ariyasaccaṁ dukkhasamudayo ariyasaccaṁ, dukkhanirodho ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṁ kho bhikkhave, catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisambuddhattā tathāgato arahaṁ sammāsambuddhoti vuccati. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminīpaṭipadāti yogo karaṇīyoti,

12. 3. 4

Arahantasuttaṁ

3866. Ye hi keci bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhiṁsu. [page 434] ye hi1 keci bhikkhave, anāgatamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti. Katamāni cattāri: dukkhaṁ ariyasaccaṁ dukkhasamudayo ariyasaccaṁ dukkhanirodho ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ye hi keci bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhiṁsu. Ye hi keci bhikkhave, anāgatamaddhānaṁ arahanto sammāsambuddho yathābhūtaṁ abhisambujjhissanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddho yathābhūtaṁ abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------
1. Yepihi-syā.

[BJT Page 290]

12. 3. 5

Āsavakkhayasuttaṁ

3867. Jānato ahaṁ bhikkhave, passato āsavānaṁ khayaṁ vadāmi. No ajānato no apassato1. Kiñca bhikkhave, jānato kiṁpassato2 āsavānaṁ khayo hoti: idaṁ dukkhanti bhikkhave, jānato āsavānaṁ khayo hoti ayaṁ dukkhasamudayoti jānato passato āsavānaṁ khayo hoti: ayaṁ dukkhanirodhoti jānato passato āsavānaṁ khayo hoti: ayaṁ dukkhanirodhagāminī paṭipadāti jānato passato āsavānaṁ khayo hoti. Evaṁ kho bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 6

Mittasuttaṁ

3868. Ye hi keci bhikkhave, anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñātī vā sālohitā vā, [page 435] te kho bhikkhave, catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya samādapetabbā nivesatabbā patiṭṭhāpetabbā. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci bhikkhave, anukampeyyātha, ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñātī vā sālohitā vā. Te vo bhikkhave, imesaṁ catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya samādapetabbā patiṭṭhāpetabbā. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 7

12. 3. 7

Tathasuttaṁ

69. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayo ariyasaccaṁ, dukkhanirodho ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Imāni kho bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 8

Lokasuttaṁ

3870. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayo ariyasaccaṁ, dukkhanirodho ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ sadevake bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Ajānato apassato-machasaṁ, syā.
2. Jānato passato-machasaṁ, sī1, 2.

[BJT Page 292]
[page 436]
12. 3. 9

Pariññeyyasuttaṁ

3871. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṁ ariyasaccaṁ, dukkhasamudayo ariyasaccaṁ, dukkhanirodho ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ, imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṁ kho bhikkhave, catunnaṁ ariyasaccānaṁ atthi ariyasaccaṁ pariññeyyaṁ, atthi ariyasaccaṁ pahātabbaṁ, atthi ariyasaccaṁ sacchikātabbaṁ, atthi ariyasaccaṁ bhāvetabbaṁ. Katamañca bhikkhave, ariyasaccaṁ pariññeyyaṁ: dukkhaṁ bhikkhave, ariyasaccaṁ pariññeyyaṁ, dukkhasamudayo ariyasaccaṁ pahātabbaṁ, dukkhanirodho ariyasaccaṁ sacchikātabbaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabbaṁ. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo, ayaṁ dukkhasamudayoti yogo karaṇīyo, ayaṁ dukkhanirodhoti yogo karaṇīyo, ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 10

Gavamapatisuttaṁ

3872. Ekaṁ samayaṁ sambahulā therā bhikkhū cetīsu1 viharanti sahajātiyaṁ2. Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāle sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: "yo nu kho āvuso dukkhaṁ passati dukkhasamudayampi so passati dukkhanirodhampi passati dukkhanirodhagāminiṁ paṭipadampi passatī"ti.

Evaṁ vutte āyasmā gavampati thero bhikkhū etadavoca: "sammukhā me taṁ āvuso bhagavato sutaṁ, sammukhā paṭiggahitaṁ". [page 437] "yo bhikkhave, dukkhaṁ passati dukkhasamudayampi so passati dukkhanirodhampi passati, dukkhanirodhagāminiṁ paṭipadampi passati. Yo dukkhasamudayaṁ passati, dukkhampi so passati dukkhanirodhampi passati dukkhanirodhagāminī paṭipadampi passati. Yo dukkhanirodhaṁ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhagāminiṁ paṭipadampi passati. Yo dukkhanirodhagāminiṁ paṭipadaṁ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhampi passatī"ti.

Koṭigāmavaggo tatiyo.

Tatruddānaṁ:

Dve koṭigāmābhisambuddho arahaṁ āsavakkhayaṁ
Mittaṁ tathā ca loko ca pariññeyyaṁ gavampatīti.

--------------------------
1. Cetiyesu-syā. Cetesu-machasaṁ.
2. Sahajāniye-syā. Sahañajanike-machasaṁ. Sahajātāya-si1.

[BJT Page 294]

4. Siṁsapāvanavaggo

12. 4. 1

Siṁsapāsuttaṁ

3873. Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati siṁsapāvake1. Atha kho bhagavā parittāni siṁsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi: "taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ yāni2 vā mayā parittāni siṁsapāpaṇṇāni pāṇinā gahitāni yāni upari siṁsapāye"ti3? [page 438] appamattakāni bhante, bhagavatā parittāni siṁsapāpaṇṇāni pāṇinā gahitāni, atha kho etāneva bahutarāni yadidaṁ upari siṁsapāyeti2 evameva kho bhikkhave, etadeva bahutaraṁ yaṁ vo mayā abhiññā anakkhātaṁ. Appamattakaṁ akkhātaṁ. Kasmā cetaṁ bhikkhave, mayā anakkhātaṁ? Na hetaṁ bhikkhave, atthasaṁhitaṁ nādibrahmacariyakaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya nābhiññāya na sambodhāya na nibbānāya saṁvattati, tasmā taṁ mayā anakkhātaṁ.

Kiñca bhikkhave, mayā akkhātaṁ: idaṁ dukkhanti bhikkhave, mayā akkhātaṁ, ayaṁ dukkhasamudayoti mayā akkhātaṁ, "ayaṁ dukkhanirodho"ti mayā akkhataṁ, ayaṁ dukkhanirodhagāminī paṭipadāti mayā akkhātaṁ. Kasmā cetaṁ bhikkhave mayā akkhātaṁ? Etaṁ hi bhikkhave, atthasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ, etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, tasmā taṁ mayā akkhātaṁ. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo, " ayaṁ dukkhasamudayoti" yogo karaṇīyo, " ayaṁ dukkhanirodhoti yogo karaṇīyo, . "Ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 2

Khadirasuttaṁ

3874. Yo bhikkhave, evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmīti" netaṁ ṭhānaṁ vijjati. Seyyathāpi bhikkhave, yo evaṁ vadeyya: "ahaṁ khadirapattānaṁ4 vā salalapattānaṁ5 vā āmalakapattānaṁ vā [page 439] puṭaṁ6 karitvā udakaṁ vā tālapakkaṁ7 vā harissāmī"ti8. Netaṁ ṭhānaṁ vijjati. Evameva kho bhikkhave, yo evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī"ti. Netaṁ ṭhānaṁ vijjati.

---------------------------
1. Sīsapāvane-machasaṁ, syā.
2. Yadidaṁ-machasaṁ, syā.
3. Siṁsapāvane-machasaṁ, aṭṭhakathā.
4. Ayaṁ daripattānaṁ-sī1, 2.
5. Palāsapattānaṁ-sī1, 2.
6. Kuṭaṁ-sīmu, kuṭiṁ-sī. 1, 2.
7. Nālapattaṁ-sababattha.
8. Āsārissāmīti-machasaṁ

[BJT Page 296]

Yo ca kho bhikkhave, evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī"ti. Ṭhānametaṁ vijjati. Seyyathāpi bhikkhave, yo evaṁ vadeyya: "ahaṁ padumapattānaṁ vā palāsapattānaṁ vā māluvāpattānaṁ vā puṭaṁ1 karitvā udakaṁ vā tālapakkaṁ2 vā harissāmī"ti. 3 Ṭhānametaṁ vijjati, evameva kho bhikkhave, yo evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī"ti ṭhānametaṁ vijjati. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo, "ayaṁ dukkhasamudayoti" yogo karaṇīyo, "ayaṁ dukkhanirodho" yogo karaṇīyo, "ayaṁ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyoti.

12. 4. 3

Daṇḍasuttaṁ

3875. Seyyathāpi bhikkhave, daṇḍo upari vehesaṁ khitto sakimpi mulena nipatati, sakimpi majjhena nipatati, sakimpi aggena nipatati. Evameva kho bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvannā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti. Taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. [page 440] tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo, "ayaṁ dukkhasamudayoti" yogo karaṇīyo, "ayaṁ dukkhanirodhoti" yogo karaṇīyo, "ayaṁ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

12. 4. 4

Celasuttaṁ

3876. Āditte bhikkhave, cele vā sīye vā kimassa karaṇīyanti? Āditte ca pana bhante, cele vā sīse vā tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyanti. Ādittaṁ bhikkhave, celaṁ vā sīsaṁ vā ajjhupekkhitvā4 amanasikaritvā anabhisametānaṁ catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo, "ayaṁ dukkhasamudayoti" yogo karaṇīyo, "ayaṁ dukkhanirodhoti" yogo karaṇīyo, "ayaṁ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

--------------------------
1. Kuṭaṁ-sīmu, kuṭiṁ-sī1, 2.
2. Tālapattaṁ-sabbattha.
3. Āhārissāmiti-machasaṁ.
4. Anajjhupekkhitvā-sīmu, sī1, 2.

[BJT Page 298]

12. 4. 5

Sattisatasuttaṁ

3877. Seyyathāpi bhikkhave, puriso vassasatāyuko vassasatajīvī tamenaṁ evaṁ vadeyyuṁ1 "ehambho2 purisa pubbaṇhasamayaṁ taṁ sattisatena hanissanti, majjhantikaṁ samayaṁ sattisatena3 hanissanti. Sāyanhasamayaṁ sattisatena hanissanti, so kho tvaṁ ambho purisa, divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassatajīvī vassasatassa accayena anabhisametāni cattāri [page 441] ariyasaccāni abhisamessasīti4. Atthavasikena bhikkhave, kulaputtena alaṁ upagantuṁ. Taṁ kissa hetu: anamataggoyaṁ bhikkhave, saṁsāro, pubbā koṭi na paññāyati sattippahārānaṁ asippahārānaṁ5 evañce taṁ bhikkhave, assa. Na kho panāhaṁ bhikkhave, sahadukkhena sahadomanassena catunnaṁ ariyasaccānaṁ abhisamayaṁ vadāmi. Api cāhaṁ bhikkhave, saha6sukhena saha6somanassena catunnaṁ ariyasaccānaṁ abhisamayaṁ vadāmi. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa, dukkhasamudayoti ariyasaccassa, dukkhanirodho ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo, "ayaṁ dukkhasamudayoti" yogo karaṇīyoti, "ayaṁ dukkhanirodhoti" yogo karaṇīyo, "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 6

Pāṇasuttaṁ

3878. Seyyathāpi bhikkhave, puriso yaṁ imasmiṁ jambudīpe tiṇakaṭṭhasākhāpalāsaṁ tacchetvā ekajjhaṁ saṁhareyya, ekajjhaṁ saṁharitvā sūlaṁ kareyya, sūlaṁ katvā ye mahāsamudde mahantakā pāṇā te mahantakesu sūlesu āvuṇeyya7, ye mahāsamudde majjhimakā pāṇā te majjhimakesu sūlesu āvuṇeyya, ye mahāsamudde sukhumakā pāṇā te subumakesu sūlesu āvuṇeyya7 apariyādinnā ca bhikkhave, mahāsamudde oḷārikā pāṇā assu. Atha imasmiṁ jambudīpe tiṇakaṭṭhasākhāpalāsaṁ parikkhayaṁ pariyādānaṁ gaccheyya. Ato8 bahutarā kho bhikkhave, mahāsamudde sukhumakā pāṇā, ye na sukarā sūlesu āvuṇituṁ. Taṁ kissa hetu: [page 442] sukhumattā bhikkhave, attabhāvassa. Evaṁ mahā kho bhikkhave, apāyo. Evaṁ mahantasmā kho bhikkhave, apāyamhā parimutto diṭṭhisampanno puggalo yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti. "Ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti. "Ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti. "Ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo, "ayaṁ dukkhasamudayoti" yogo karaṇīyo, "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Vadeyya-machasaṁ, syā.
2. Evambho-sī1, 2.
3. Sattisatehi-sīmu, sī1. 2.
4. Abhisamessatīti-machasaṁ, sī1, 2
5. Asippahārānaṁ usuppahārānaṁ pharasuppahārānaṁ-syā.
6. Sahāva-machasaṁ, syā.
7. Avineyya-sī1, 2.
8. Ito-machasaṁ, tato-sī1.

[BJT Page 300]

12. 4. 7

Suriyūpamasuttaṁ

3879. Suriyassa1 bhikkhave, udayato etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ aruṇaggaṁ. Evameva kho bhikkhave, bhikkhuno catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ yadidaṁ sammādiṭṭhi. Sammādiṭṭhikassetaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "idaṁ dukkhanti yathābhūtaṁ pajānissati ayaṁ dukkhasamudayoti yathābhūtaṁ pajānissati ayaṁ dukkhanirodhoti yathābhūtaṁ pajānissati ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānissati". Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo, "ayaṁ dukkhasamudayo"ti yogo karaṇīyo, "ayaṁ dukkhanirodho"ti yogo karaṇīyo, "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 8.

Dutiya suriyūpamasuttaṁ

3880. Yāvakīvañca me bhikkhave, candimasuriyā loke nūppajjanti, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṁ2 tadā hoti andhakāratimisā. Neva tāva rattindivā paññāyanti. Na māsaddhamāsā paññāyanti. Na utusaṁvaccharā paññāyanti. Yato ca kho bhikkhave, candimasuriyā loke uppajjati, atha mahato ālokassa pātubhāvo hoti, mahato obhāsassa. [page 443] neva3 andhantamaṁ tadā hoti, na andhakāratimisā. Atha rattindivā paññāyanti. Māsaddhamāsā paññāyanti. Utusaṁvaccharā paññāyanti.

Evameva kho bhikkhave, yāvakīvañca tathāgato loke nūppajjati arahaṁ sammāsambuddho, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṁ tadā hoti. Andhakāratimisā. Neva tāva catunnaṁ ariyasaccānaṁ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Yato ca kho bhikkhave, tathāgato loke uppajjati arahaṁ sammāsambuddho. Atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhantamaṁ tadā hoti. Na andhakāratimisā. Atha catunnaṁ ariyasaccānaṁ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo, "ayaṁ dukkhasamudayo"ti yogo karaṇīyo, "ayaṁ dukkhanirodho"ti yogo karaṇīyo, "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Sūrayassa-machasaṁ.
2. Andhitamaṁ-machasaṁ, syā.
3. Na-sīmu, sī 1, 2.

[BJT Page 302]

12. 4. 9

Indakhīlasuttaṁ

3881. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ nappajānanti "ayaṁ dukkhasamudayo"ti yathābhūtaṁ nappajānanti "ayaṁ dukkhanirodho"ti yathābhūtaṁ nappajānanti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṁ olokenti1 "ayaṁ nuna bhavaṁ jānaṁ jānāti passaṁ passatī"ti. Seyyathāpi bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātupādāno same bhumibhāge nikkhitto, tamenaṁ [page 444] puratthimo vāto pacchimena saṁhareyya, pacchimo vāto puratthimena saṁhareyya, uttaro vāto dakkhiṇena saṁhareyya, dakkhiṇo vāto uttarena saṁhareyya. Taṁ kissa hetu: lahukattā bhikkhave, kappāsapicuno. Evameva kho bhikkhave, ye keci2 samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ nappajānanti "ayaṁ dukkhasamudayo"ti yathābhūtaṁ nappajānanti "ayaṁ dukkhanirodho"ti yathābhutaṁ nappajānanti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṁ olokenti "ayaṁ nūna bhavaṁ jānaṁ jānāti passaṁ passatī"ti, taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ pajānanti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānanti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānanti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānanti, te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṁ olokenti "ayaṁ nūnaṁ bhavaṁ jānaṁ jānāti passaṁ passatī"ti. Seyyathāpi bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya na sampakampeyya na sampacāleyya. Taṁ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā indakhīlassa. Evameva kho bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ pajānanti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānanti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānanti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānanti. Te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṁ olokenti "ayaṁ nūna bhavaṁ jānaṁ jānāti passaṁ passatī"ti taṁ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: [page 445] dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Ullokenti-machasaṁ, sī1, 2.
2. Ye hi keci-syā.

[BJT Page 304]

12. 4. 10

Vādasuttaṁ

3882. Yo hi koci bhikkhave, bhikkhu "idaṁ dukkha"nti yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampecālessati vā"ti netaṁ ṭhānaṁ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṁ ṭhānaṁ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṁ ṭhānaṁ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti, "taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṁ ṭhānaṁ vijjati. Seyyathāpi bhikkhave, silā yūpo soḷasa kukkuko tassa assu aṭṭha kukku heṭṭhānemaṅgamā aṭṭha kukku uparinemassa. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṁ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṁ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṁ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṁ saṅkampeyya na sampakampeyya na sampacāleyya. Taṁ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā silāyūpassa.

Evameva kho bhikkhave, yo hi koci bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti, [page 446] puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vadegavesī vādamassa āropessāmīti. Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṁ ṭhānaṁ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṁ ṭhānaṁ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṁ ṭhānaṁ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṁ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Siṁsapāvanavaggo catuttho.

Tatruddānaṁ:

Siṁsapā khadiro daṇḍo celo sattisatena ca,
Pāṇo dve suriyūpamā indakhīlo vādena cāti.

[BJT Page 306]

5. Papāta vaggo

12. 5. 1

Cintāsuttaṁ

3883. Ekaṁ samayaṁ bhagavā rājagahe viharati vephavane kalandakanivāpe, tatra kho bhagavā bhikkhū āmantesi. Bhūtapubbaṁ bhikkhave, aññataro puriso rājagahā nikkhamitvā [page 447] lokacintaṁ cintessāmīti yena sumāgavā1 pokkharaṇī tenupasaṅkami. Upasaṅkamitvā sumāgavāya pokkharaṇiyo tīre nisīdi. Lokacintaṁ cintento. Addasā kho bhikkhave, so puriso sumāgavāya pokkharaṇiyā caturaṅginiṁ2 senaṁ bhisamuḷālaṁ pavisantiṁ. Disvānassa etadahosi. Ummatto'smi nāmāhaṁ. Yaṁ loke natthi taṁ mayā diṭṭhanti.

Atha kho bhikkhave, so puriso rājagahaṁ3 pavisitvā mahājanakāyassa ārocesi. Ummatto'smi nāmāhaṁ bhante, vicetosmi nāmāhaṁ bhante, yaṁ loke natthi taṁ mayā diṭṭhanti. Yathā kathampana tvaṁ ambho purisa ummatto kathaṁ viceto kiñca lokenatthi yaṁ tayā diṭṭhanti. Idhāhaṁ bhante, rājagahā nikkhamitvā lokacintaṁ cintessāmīti yena sumāgavā pokkharaṇī tenupasaṅkamiṁ. Upasaṅkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiṁ lokacintaṁ cintento. Addasaṁ khvāhaṁ bhante sumāgavāya pokkharaṇiyā caturaṅginiṁ senaṁ bhisamuḷālaṁ pavisantiṁ. Evaṁ khvāhaṁ bhante ummatto. Evaṁ viceto. Idañca loke natthi yaṁ mayā diṭṭhanti. Taggha tvaṁ ambho purisa ummatto, taggha viceto. Idañca loke natthi yaṁ tayā diṭṭhanti. Taṁ kho pana bhikkhave so puriso bhūtaṁ yeva addasa, no abhūtaṁ.

[BJT Page 306]

Bhutapubbaṁ bhikkhave, devāsurasaṅgāmo samūpabbuḷehā ahosi, tasmiṁ kho pana bhikkhave, saṅgāme devā jiniṁsu. Asurā parājiniṁsu. Parājitā [page 448] ca kho bhikkhave, asurā bhītā bhisamuḷālena asurapuraṁ pavisiṁsu. Devānaṁ yeva mohayamānā4 tasmātiha bhikkhave, mā lokacintaṁ cintetha sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā. Taṁ kissa hetu: nesā bhikkhave, cintā atthasaṁhitā, nādibramhacariyikā, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya na nibbānāya, saṁvattati.

---------------------------
1. Sumāgadhā-machasaṁ, syā.
2. Pokkharaṇiyā tīre caturaṅgiṇiṁ-machasaṁ, syā.
3. Nagaraṁ-machasaṁ, syā.
3. Khobhayamānā- sī1, 2.

[BJT Page 308]

Cintentā ca kho tumhe bhikkhave, "idaṁ dukkha"nti cinteyyātha, "ayaṁ dukkhasamudayo"ti cinteyyātha, "ayaṁ dukkhanirodho"ti cinteyyātha, "ayaṁ dukkhanirodhagāminī paṭipadā"ti cinteyyātha. Taṁ kissa hetu: esā bhikkhave, cintā atthasaṁhitā, esā ādibrahmacariyikā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 2

Papātasuttaṁ

3884. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho bhagavā bhikkhū āmantesi: "āyāma bhikkhave, yena paṭibhānakūṭo tenupasaṅkamissāma divā vihārāyā"ti. 'Evambhante'ti kho te bhikkhū bhagavato paccassosuṁ. [page 449] atha kho bhagavā sambahulehi bhikkhūhi saddhiṁ yena paṭibhānakūṭo tenupasaṅkami. Addasā kho aññataro bhikkhu paṭibhānakūṭe mahantaṁ papātaṁ. Disvāna bhagavantaṁ etadavoca: "mahā vatāyaṁ bhante, papāto, sumahā vatāyaṁ bhante, papāto, atthi nu kho bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro1cā"ti? "Atthi kho bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā"ti. Katamo pana bhante2, imamhā papātā añño papāto mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṁ dukkhanti yathābhūtaṁ nappajānanti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānanti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānanti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānanti. Te jātisaṁvattanikesu saṅkhāresu abhiramanti. Jarāsaṁvattanikesu saṅkhāresu abhiramanti. Maraṇasaṁvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiramanti. Te jātisaṁvattanikesu saṅkhāresu abhiratā jarāsaṁvattanikesu saṅkhāresu abhiratā maraṇasaṁvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupayāsasaṁvattanikesu saṅkhāresu abhiratā jātisaṁvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṁvattanikepi saṅkhāre abhisaṅkharoti. Maraṇasaṁvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharonti.

--------------------------
1. Subhayānako-machasaṁ.
2. Katamo pana bhikkhave-sī1, 2.

[BJT Page 310]

Te jātisaṁvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti jarāpapātampi papatanti maraṇapapātampi papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi1 [page 450] papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ pajānanti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānanti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānanti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānanti. Te jātisaṁvattanikesu saṅkhāresu nābhiramanti. 2 Jarāsaṁvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṁvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu nābhiramanti. Te jātisaṁvattanikesu saṅkhāresu anabhiratā jarāsaṁvattanikesu saṅkhāresu anabhiratā maraṇasaṁvattanikesu saṅkhāresu anabhiratā sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu anabhiratā jātisaṁvattanikepi saṅkhāre nābhisaṅkharonti. Jarāsaṁvattanikepi3 saṅkhāre nābhisaṅkharonti. Maraṇasaṁvattanikepi saṅkhāre nābhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre nābhisaṅkharonti.

Te jātisaṁvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidedukkhadomanussupāyāsa saṁvattanikepi saṅkhāre anabhisaṅkharitvā jātipapātampi na papatanti. Jarāpapātampi na papatanti. Maraṇapapātampi na papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti"yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Domanassupāyāsasaṁvattaniyapapātampi-sīmu, sī2.
2. Na abhiramanti-syā.
3. Na abhisaṅkharonti-syā

[BJT Page 312]

12. 5. 3

Pariḷāhasuttaṁ

3885. Atthi bhikkhave, mahāpariḷāho nāma nirayo tattha yaṁ kiñci cakkhunā rūpaṁ passati, aniṭṭharūpaṁyeva1 [page 451] passati, no iṭṭharūpaṁ. Akantarūpaṁyeva passati, no kantarūpaṁ. Amanāparūpaṁ yeva passati, no manāparūpaṁ. Yaṁ kiñci sotena saddaṁ suṇāti aniṭṭhasaddaṁyeva suṇāti, no iṭṭhasaddaṁ. Akantasaddaṁyeva suṇāti, no kantasaddaṁ. Amanāpasaddaṁ yeva suṇāti, no manāpasaddaṁ. Yaṁ kiñci ghānena gandhaṁ ghāyati, aniṭṭhagandaṁyeva ghāyati, no iṭṭhagandhaṁ. Akantagandhaṁyeva ghāyati, no kantagandhaṁ. Amanāpagandhaṁ yeva ghāyati. No manāpagandhaṁ. Yaṁ kiñci jīvhāya rasaṁ sāyati, aniṭṭharasaṁyeva sāyati, no iṭṭharasaṁ. Akantarasaṁyeva sāyati, no kantarasaṁ. Amanāparasaṁ yeva sāyati, no manāparasaṁ. Yaṁ kiñci kāyena phoṭṭhabbaṁ phusati, aniṭṭhaphoṭṭhabbaṁyeva phusati, no iṭṭhaphoṭṭhabbaṁ. Akantaphoṭṭhabbaṁyeva phusati. No kantaphoṭṭhabbaṁ. Amanāpaphoṭṭhabbaṁ yeva phusati. No manāpaphoṭṭhabbaṁ. Yaṁ kiñci manasā dhammaṁ vijānāti aniṭṭharūpaṁ yeva vijānāti. No iṭṭharūpaṁ. Akantarūpaṁyeva vijānāti, no kantarūpaṁ. Amanāparūpaṁyeva vijānāti no manāparūpanti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "mahā vata so bhante, pariḷāho sumahā vata so bhante, pariḷāho. Atthi nu kho bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakatarocā"ti? Atthi kho bhikkhu etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṁ dukkhanti yathābhūtaṁ nappajānanti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānanti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānanti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānanti. Te jātisaṁvattanikesu saṅkhāresu abhiramanti. Jarāsaṁvattanikesu saṅkhāresu abhiramanti. Maraṇasaṁvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiramanti. Te jātisaṁvattanikesu saṅkhāresu abhiratā jarāsaṁvattanikesu saṅkhāresu abhiratā maraṇasaṁvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiratā jātisaṁvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṁvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaṁvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaṁvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharitvā jātipariḷāhena2pi pariḍayhanti. Jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi pariḍayhanti, sokaparidevadukkhadomassupāyāsapariḷāhenapi pariḍayhanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ pajānanti, "ayaṁ dukkhasamudayoti "yathābhūtaṁ pajānanti, "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānanti, "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānanti, te jātisaṁvattanikesu saṅkhāresu nābhiramanti. Jarāsaṁvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṁvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu nābhiramanti. Te jātisaṁvattanikesu saṅkhāresu nābhiratā jarāsaṁvattanikesu saṅkhāresu nābhiratā maraṇasaṁvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu nābhiratā jātisaṁvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṁvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaṁvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaṁvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre saṅkhāre anabhisaṅkharitvā jātiriḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti. Te parimuccanti jātiyā [page 452] jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Rūpaññeva-machasaṁ, syā.
2. Jātipariḍāhena-sīmu, machasaṁ.

[BJT Page 314]

12. 5. 4

Kūṭāgārasuttaṁ

3886. Yo hi1 bhikkhave, evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca dukkhanirodhagāminī paṭipadaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī'ti netaṁ ṭhānaṁ vijjati. Seyyathāpi bhikkhave, yo evaṁ vadeyya: "ahaṁ kūṭāgārassa heṭṭhimaṁ gharaṁ akaritvā uparimaṁ gharaṁ āropessāmīti"ti netaṁ ṭhānaṁ vijjati. Evameva kho bhikkhave, yo evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca dukkhanirodhagāminī paṭipadaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī"ti netaṁ ṭhānaṁ vijjati.

Yo ca kho bhikkhave, evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī"ti. Ṭhānametaṁ vijjati. Seyyathāpi bhikkhave, yo evaṁ vadeyya "ahaṁ kūṭāgārassa heṭṭhimaṁ gharaṁ, karitvā uparimaṁ gharaṁ āropessāmī"ti ṭhānametaṁ vijjati. Evameva kho bhikkhave, yo evaṁ vadeyya: "ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmīti ṭhānametaṁ vijjati. [page 453] tasmātiha bhikkhave, "idaṁ dukkhanti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 5

Vālasuttaṁ

3887. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ2 piṇḍāya pāvisi. Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaṁ karonte dūratova sukhumena tālacchiggalena asanaṁ atipātente poṅkhānupoṅkhaṁ3 avirādhitaṁ, disvānassa etadahosi: "sikkhitāvatime licchavikumārakā susikkhitā vatime licchavikumārakā. Yatra hi nāma dūratova sukhumena tālacchiggalena asanaṁ atipātessanti poṅkhānupoṅkhaṁ avirādhitanti. "

---------------------------
1. Yo ca kho-machasaṁ, syā.
2. Vesāliyaṁ-sī1, syā.
3. Pokhānupokhaṁ-syā.

[BJT Page 316]

Atha kho āyasmā ānando vesāliyaṁ piṇḍaya caritvā pacchābhantaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "idhāhaṁ bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisiṁ. Addasaṁ khvāhaṁ bhante, sambahule licchavikumārake santhāgāre upāsanaṁ karonte. Dūratova sukhumena tālacchiggalena asanaṁ atipātente poṅkhānupoṅkhaṁ avirādhitaṁ. Disvāna me etadahosi, sikkhitā vatime licchavi kumārakā. Susikkhitā vatime licchavikumārakā. Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṁ atipātessanti poṅkhānupoṅkhaṁ avirādhitanti".
[page 454]

Taṁ kiṁ maññasi ānanda, katamaṁ nukho dukkarataraṁ vā durabhisambhavataraṁ vā, yo ca dūratova sukhumena tālacchiggalena asanaṁ atipāteyya poṅkhānupoṅkhaṁ avirādhitaṁ. Yo vā satadhā1 bhinnassa vāḷassa koṭiyā koṭiṁ paṭivijjhayyāti? Etadeva bhante, dukkarataraṁ ceva durabhisambhavataraṁ ca yo vā satadhā bhinnassa vāḷassa koṭiyā koṭiṁ paṭivijjhayyāti. Atha kho te ānanda2 duppaṭivijjhataraṁ paṭivijjhanti ye3 "idaṁ dukkha"nti yathābhūtaṁ paṭivijjhanti4 "ayaṁ dukkhasamudayoti" yathābhūtaṁ paṭivijjhati "ayaṁ dukkhanirodhoti" yathābhūtaṁ paṭivijjhanti "ayaṁ dukkhanirodhagāminī paṭipadā"ti, yathābhūtaṁ paṭivijjhati. Tasmātiha ānanda, "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti"yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 6

Andhakārasuttaṁ

3888. Atthi bhikkhave, lokantarikā aghā asaṁvutā andhakārakā5 andhakāratimisā. Yatthāpimesaṁ candimasuriyānaṁ evaṁmahiddhikānaṁ evaṁmahānubhāvānaṁ ābhā6 nānubhontīti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "mahā vata so bhante, andhakāro. Sumahā vata so bhante, andhakāro. Atthi nukho bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā"ti? Atthi kho bhikkhu, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā andhakārā añño andhakāro mahantaro ca bhayānakataro cāti?

----------------------------
1. Sattadhā-machasaṁ, syā, aṭṭhakathā.
2. Atha kho ānanda-machasaṁ.
3. Yo-syā, sī1, 2.
4. Paṭivijjhati-syā, sī1, 2.
5. Andhakārā-machasaṁ, syā.
6. Āhāya-machasaṁ, syā.

[BJT Page 318]

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā"idaṁ dukkha" nti yathābhūtaṁ nappajānanti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānanti. "Ayaṁ dukkhanirodhoti" yathābhūtaṁ nappajānanti. "Ayaṁ [page 455] dukkhanirodhagāminī" paṭipadāti yathābhūtaṁ nappajānanti. Te jātisaṁvattanikesu saṅkhāresu abhiramanti. Jarāsaṁvattanikesu saṅkhāresu abhiramanti. Maraṇasaṁvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiramanti. Te jātisaṁvattanikesu saṅkhāresu abhiratā jarāsaṁvattanikesu saṅkhāresu abhiratā maraṇasaṁvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu abhiratā jātisaṁvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṁvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaṁvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaṁvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṁvattanākepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharitvā jātandhakārampi papatanti. Jarandhakārampi papatanti. Maraṇandhakārampi papatanti. Sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu, samaṇā vā brāhmaṇā vā "idaṁ dukkha"nti yathābhūtaṁ pajānanti, "ayaṁ dukkhasamudayoti "yathābhūtaṁ pajānanti, "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānanti, "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānanti, te jātisaṁvattanikesu saṅkhāresu nābhiramanti. Jarāsaṁvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṁvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu nābhiramanti. Te jātisaṁvattanikesu saṅkhāresu nābhiratā jarāsaṁvattanikesu saṅkhāresu nābhiratā maraṇasaṁvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu nābhiratā jātisaṁvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṁvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaṁvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaṁvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre anabhisaṅkharitvā jātandhakārampi na papatanti. Jarandhakārampi na papatanti, maraṇandhakārampi na papatanti. Sokaparidedukkhadomanassupāyāsandhakārampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 7

Chiggalasuttaṁ

3889. Seyyathāpi bhikkhave, puriso mahāsamudde ekacchiggalaṁ yugaṁ1 pakkhipeyya. Tatrassa2 kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṁ ummujjeyya. Taṁ kimmaññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṁ sakiṁ ummujjanto amusmiṁ ekacchiggale yuge gīvaṁ paveseyyāti3? [page 456] yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenāti. Khippataraṁ kho so bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṁ sakiṁ ummujjanto amusmiṁ ekacchiggale yuge gīvaṁ paveseyya, natvevāhaṁ bhikkhave, sakiṁ vinipātagatena4 bālena manussattaṁ vadāmi. Taṁ kissa hetu: nahettha bhikkhave, atthi dhammacariyā puññakiriyā. Aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā. Taṁ kissa hetu; adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------
1. Ekañjiggalayugaṁ-sī1.
2. Tatrāpissa-machasaṁ, syā.
3. Pavisissāti-sīmu, sī1, 2.
4. Vinipātaṅgatena-sī1, 2.

[BJT Page 320]

12. 5. 8

Dutiya chiggalasuttaṁ

3890. Seyyathāpi bhikkhave, ayaṁ mahāpaṭhavī ekodikā assa. Tatra puriso ekacchiggalaṁ yugaṁ pakkhipeyya. Tamenaṁ puratthimo vāto pacchimena saṁhareyya, pacchimo vāto puratthimena saṁhareyya, uttaro vāto dakkhiṇena saṁhareyya, dakkhiṇo vāto uttarena saṁhareyya, tatrassa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṁ sakiṁ ummujjeyya. Taṁ kiṁ maññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṁ sakiṁ [page 457] ummujjanto amusmiṁ ekacchiggale yūge gīvaṁ paveseyyāti? Adhiccamidaṁ bhante, yaṁ so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṁ sakiṁ ummujjanto amusmiṁ ekacchiggale yuge gīvaṁ paveseyyāti. Evaṁ adhiccamidaṁ bhikkhave, yaṁ manussattaṁ labhati, evaṁ adhiccamidaṁ bhikkhave, yaṁ tathāgato loke uppajjati arahaṁ sammāsambuddho, evaṁ adhiccamidaṁ bhikkhave, yaṁ tathāgatappavedito dhammavinayo loke dippati. Tassidaṁ bhikkhave, manussattaṁ laddhaṁ, tathāgato ca loke uppanno arahaṁ sammāsambuddho, tathāgatappavedito ca dhammavinayo loke dippati. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 9

Sinerusuttaṁ

3891. Seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṁ kimmaññatha bhikkhave, katamaṁ nu kho bahutaraṁ yā vā1 satta muggamattiyo pāsāṇasakkharā upanikkhittā. Sineru2 vā pabbatarājāti? Etadeva bhante, bahutaraṁ yadidaṁ sinerupabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti. Kalabhāgampi na upenti. Sineruṁ pabbatarājaṁ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittāyati.
[page 458]

--------------------------
1. Yā ca-syā.
2. Upanikkhittā yo ca sineru-machasaṁ.

[BJT Page 322]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ, saṅkhampi na upeti
Upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkha"nti yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 10

Dutiya sinerusuttaṁ

3892. Seyyathāpi bhikkhave, sinerupabbatarājā parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta muggamattiyo pāsāṇasakkharāti. Taṁ kimmaññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā sinerussa pabbatarājassa parikkhīṇaṁ pariyādinnaṁ yā vā satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṁ sinerussa pabbatarājassa yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattikā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā, saṅakhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sinerussa pabbatarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ [page 459] dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Papātavaggopañcamo.

Tatruddānaṁ:

Cintā papāto pariḷābho kūṭaṁ vādondhakāro ca.
Chiggalā ca duve vuttā sineru apare duveti.

[BJT Page 324]

6. Abhisamayavaggo

12. 6. 1

Nakhasikhāsuttaṁ

3893. Atha kho bhagavā parittaṁ nakhasikhāya paṁsuṁ āropetvā bhikkhū āmantesi: taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ yo cā'yaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṁ. Yadidaṁ mahāpaṭhavī, appamattakoyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpaṭhaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropitoti. [page 460] evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 2

Pokkharaṇīsuttaṁ

3894. Seyyathāpi bhikkhave, pokkharaṇī paññāsa yojanāni āyāmena, paññāsa yojanāni vitthārena, paññāsa yojanāni ubbedhena, puṇṇā udakassa samattatikā kākapeyyā. Tato puriso kusaggena udakaṁ uddhareyya, taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā kusaggena udakaṁ ubbhataṁ yaṁ vā pokkharaṇiyā udakanti? Etadeva bhante, bahutaraṁ yadidaṁ pokkharaṇiyā udakaṁ. Appamattakaṁ kusaggena udakaṁ ubbhataṁ, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti pokkharaṇiyā udakaṁ upanidhāya kusaggena udakaṁ ubbhatanti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 3

Sambhejjasuttaṁ

3895. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṁsandanti samenti. Seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya, [page 461] taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṁ vā sambhejjaṁ udakanti? Etadeva bhante, bahutaraṁ yadidaṁ sambhejjaṁ udakaṁ, appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sambhejjaṁ udakaṁ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 326]

12. 6. 4

Dutiya sambhejjasuttaṁ

3896. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṁsandanti samenti. Seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī. Taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ. Yaṁ vā sambhejjaṁ udakaṁ parikkhīṇaṁ pariyādinnaṁ. Yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṁ sambhejjaṁ udakaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti sambhejjaṁ udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti, evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[page 462]

12. 6. 5

Paṭhavisuttaṁ

3897. Seyyathāpi bhikkhave, puriso mahāpaṭhaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ. Yaṁ vā satta kolaṭṭhimattiyo guḷikā upanikkhittā, ayaṁ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavī, appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti mahāpaṭhaviṁ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 6

Dutiya paṭhavisuttaṁ

3898. Seyyathāpi bhikkhave, mahāpaṭhavī parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā mahāpaṭhaviyā parikkhīṇaṁ pariyādinnaṁ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti? Etadeva bhante, bahutaraṁ mahāpaṭhaviyā yadidaṁ parikkhīṇaṁ pariyādinnaṁ appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti mahāpaṭhaviyā parikkhīṇaṁ pariyādinnaṁ upanidhāya satta kolamaṭṭhimattiyo guḷikā avasiṭṭhāti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 328]
[page 463]

12. 6. 7

Samuddasuttaṁ

3899. Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya. Taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṁ vā samudde udakanti? Etadeva bhante, bahutaraṁ yadidaṁ mahāsamudde udakaṁ, appamattakāni, dve vā tīṇi vā udakaphusitāni ubbhatāni, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti. Mahāsamudde udakaṁ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 8

Dutiya samuddasuttaṁ

3900. Seyyathāpi bhikkhave, mahāsamuddo2 parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā mahāsamudde udakaṁ parikkhīṇaṁ pariyādinnaṁ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṁ mahāsamudde udakaṁ yadidaṁ parikkhīṇaṁ3 pariyādinnaṁ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti mahāsamudde udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti. Evameva bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ, appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
[page 464]

12. 6. 9

Pabbatūpamasuttaṁ

3901. Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā himavā vā pabbatarājāti? Etadeva bhante, bahutaraṁ yadidaṁ himavā pabbatarājā appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti himavantaṁ pabbatarājānaṁ upanidhāya. Satta sāsapamattiyā pāsāṇasakkharā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ,
Appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Mahāsamudde-syā, sī1, 2.
2. Mahāsamudde udakaṁ-machasaṁ.
3. Udakaṁ parikkhīṇaṁ-syā.

[BJT Page 330]

12. 6. 10

Dutiya pabbatūpamasuttaṁ

3902. Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṁ kiṁ maññatha bhikkhave, katamaṁ nukho bahutaraṁ, yaṁ vā himavato pabbatarājassa parikkhīṇaṁ pariyādinnaṁ, yā vā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṁ himavato pabbatarājassa yadidaṁ parikkhīṇaṁ pariyādinnaṁ. Appamattikā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ [page 465] dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattu1paramatā. Yo "idaṁ dukkhanti" yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhoti" yathābhūtaṁ pajānāti "ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayoti" yogo karaṇīyo "ayaṁ dukkhanirodhoti" yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Abhisamayavaggo chaṭṭho.

Tatruddānaṁ:

Nakhasikhā pokkharaṇī ca sambhejjā apare duve,
Paṭhavī dve samuddā dve duve ca pabbatūpamāti.

-------------------------
1. Sattakkhattuṁ paramatā-sīmu, syā.

[BJT Page 332]

7. Āmakadhaññapeyyālavaggo

12. 7. 1

Aññatrasuttaṁ

3903. Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: "taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ. Yo vā'yaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpaṭhavī"ti? [page 466] etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavī, appamattako, yaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito, mahāpaṭhaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropitoti. Evameva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi1 paccājāyanti. Taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 7. 2

Paccantasuttaṁ

3904. Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: "taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ. Yo vā'yaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpaṭhavī"ti? Etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavī, appamattakoyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Saṅkhampi na upenti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropitoti. Evameva kho bhikkhave, appakā2 te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
[page 467]

12. 7. 3

Paññāsuttaṁ

3905. Evameva kho bhikkhave, appakā te sattā ye ariyena pana paññācakkhunā3 samannāgatā. Atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

-------------------------
1. Manussesu-sīmu.
2. Appamattakā-machasaṁ, syā.
3. Ñāṇacakkhunā-aṭṭhakathā.

[BJT Page 334]

12. 7. 4

Surāmerayasuttaṁ

3906. Evameva kho bhikkhave, appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā. Taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 5

Odakajasuttaṁ

3907. Evameva kho bhikkhave, appakā te thalajā. Atha kho eteva bahutarā sattā ye odakajā taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 6

Matteyyasuttaṁ

3908. Evameva kho bhikkhave, appakā te sattā ye matteyyā. Atha kho eteva bahutarā sattā ye amatteyyā taṁ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ
Catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 7

Petteyyasuttaṁ

3909. Evameva kho bhikkhave, appakā te sattā ye petteyyā. Atha kho eteva bahutarā sattā ye apetteyyā
Taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

[page 468]

12. 7. 8

Sāmaññasuttaṁ

3910. Evameva kho bhikkhave, appakā te sattā ye sāmaññā. Atha kho eteva bahutarā sattā ye asāmaññā taṁ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ
Catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

[BJT Page 336]

12. 7. 9

Brahmaññasuttaṁ

3911. Evameva kho bhikkhave, appakā te sattā ye brahmaññā. Atha kho eteva bahutarā sattā ye abrahmaññā taṁ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ
Catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 10

Apacāyīsuttaṁ

3912. Evameva kho bhikkhave, appakā te sattā ye kulejeṭṭhāpacāyino. Atha kho eteva bahutarā sattā ye akulejeṭṭhāpacāyino.
Taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṁ dukkhanti yogo karaṇīyo ayaṁ dukkhasamudayoti yogo karaṇīyo ayaṁ dukkhanirodhoti yogo karaṇīyo ayaṁ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

Āmakadhaññapeyyālavaggo sattamo.

Tatruddānaṁ:

Aññatra paccantaṁ paññā ca surāmerayodakajā,
Matteyya petteyyā sāmaññaṁ brahmaññañcāpacāyīti.

[BJT Page 338]

8. Dutiya āmakadhaññapeyyālavaggo

12. 8. 1

Pāṇātipātasuttaṁ

3913. Evameva kho bhikkhave, appakā te sattā ye pāṇātipātā paṭiviratā. Atha kho eteva bahutarā sattā ye pāṇātipātā appaṭiviratā-pe-yogo karaṇīyoti.
[page 469]

12. 8. 2

Adinnādānasuttaṁ

3914. Evameva kho bhikkhave, appakā te sattā ye adinnādānā paṭiviratā. Atha kho eteva bahutarā sattā ye adinnādānā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 3

Kāmesumicchācārasuttaṁ

3915. Evameva kho bhikkhave, appakā te sattā ye kāmesumicchācārā paṭiviratā. Atha kho eteva bahutarā sattā ye kāmesumicchācārā appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 4

Musāvādasuttaṁ

3916. Evameva kho bhikkhave, appakā te sattā ye musāvādā paṭiviratā. Atha kho eteva bahutarā sattā ye musāvādā appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 5

Pisuṇavācāsuttaṁ

3917. Evameva kho bhikkhave, appakā te sattā ye pisunāya vācāya1 paṭiviratā. Atha kho eteva bahutarā sattā ye pisunāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 6

Pharusavācāsuttaṁ

3918. Evameva kho bhikkhave, appakā te sattā ye pharusāya vācāya2 paṭiviratā. Atha kho eteva bahutarā sattā ye pharusāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------
1. Pisuṇavācāya-sī. Mu.
2. Pharusavācāya-sī. Mu.

[BJT Page 340]

12. 8. 7

Samphappalāpasuttaṁ

3919. Evameva kho bhikkhave, appakā te sattā ye samphappalāpā appaṭiviratā. Atha kho eteva bahutarā sattā ye samphappalāpā appaṭiviratā-pe-yogo karaṇīyoti.
[page 470]

12. 8. 8

Bījagāmasuttaṁ

3920. Evameva kho bhikkhave, appakā te sattā ye bījagāmabhutagāmasamārambhā paṭiviratā. Atha kho eteva bahutarā sattā ye bījagāmabhutagāmasamārambhā appaṭiviratā-pe- yogo karaṇīyoti.

12. 8. 9

Vikālabhojanasuttaṁ

3921. Evameva kho bhikkhave, appakā te sattā ye vikālabhojanā paṭiviratā. Atha kho eteva bahutarā sattā ye vikālabhojanā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 10

Vilepanasuttaṁ

3922. Evameva kho bhikkhave, appakā te sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā appaṭiviratā-pe-yogo karaṇīyoti.

Dutiyaāmakadhaññapeyyālavaggo aṭṭhamo.

Tatruddānaṁ:

Pāṇaṁ adinnaṁ kāmesu musāpesuñña pharusā,
Samphappalāpaṁ bījañca vikālo ca vilepananti.

[BJT Page 342]

9. Tatiya āmakadhaññapeyyālavaggo

12. 9. 1

Naccagītasuttaṁ

3923. Evameva kho bhikkhave, appakā te sattā ye naccagītavāditavisūkadassanā paṭiviratā. Atha kho eteva [page 471] bahutarā sattā ye naccagītavāditavisūkadassanā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 2

Uccāsayanasuttaṁ

3924. Evameva kho bhikkhave, appakā te sattā ye uccāsayanāmahāsayanā paṭiviratā. Atha kho eteva bahutarā sattā ye uccāsayanamahāsayanā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 3

Jātarūpasuttaṁ

3925. Evameva kho bhikkhave, appakā te sattā ye jātarūparajatapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye jātarūparajatapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 4

Āmakadhaññasuttaṁ

3926. Evameva kho bhikkhave, appakā te sattā ye āmakadhaññapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye āmakadhaññapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 5

Āmakamaṁsasuttaṁ

3927. Evameva kho bhikkhave, appakā te sattā ye āmakamaṁsapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye āmakamaṁsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

[BJT Page 344]

12. 9. 6

Kumārikasuttaṁ

3928. Evameva kho bhikkhave, appakā te sattā ye itthikumārikapaṭiggahaṇā1 paṭiviratā. Atha kho eteva bahutarā sattā ye itthikumārikapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

[page 472]
12. 9. 7

Dāsidāsasuttaṁ

3929. Evameva kho bhikkhave, appakā te sattā ye dāsidāsapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye dāsidāsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 8

Ajeḷakasuttaṁ

3930. Evameva kho bhikkhave, appakā te sattā ye ajeḷakapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye ajeḷakapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 9

Kukkuṭasūkarasuttaṁ

3931. Evameva kho bhikkhave, appakā te sattā ye kukkuṭasūkarapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye kukkuṭasūkarapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 10

Vaḷavāsuttaṁ

3932. Evameva kho bhikkhave, appakā te sattā ye hatthigavāssavaḷavāpaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye hatthigavissavaḷavāpaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

Tatiya āmakadhaññapeyyālavaggo navamo.

Tatruddānaṁ:

Naccuccāsayanarajatā dhaññaṁ maṁsaṁ kumārikaṁ,
Dāsidāsajeḷakā ca kukkuṭavaḷavehi cāti.

--------------------------
1. Itthikumāri-sī1, 2.

[BJT Page 346]
[page 473]

10. Catuttha āmakadhaññapeyyālavaggo

12. 10. 1

Khettavatthusuttaṁ

3933. Evameva kho bhikkhave, appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 2

Kayavikkayasuttaṁ

3934. Evameva kho bhikkhave, appakā te sattā ye kayavikkayā paṭiviratā. Atha kho eteva bahutarā sattā ye kayavikkayā appaṭiviratā-pe-yogo karaṇīyoti.
12. 10. 3

Dūteyyasuttaṁ

3935. Evameva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gamanānuyogā paṭiviratā. Atha kho eteva bahutarā sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā -pe-yogo karaṇīyoti.

12. 10. 4-6

Tulākūṭādisuttāni

3936-3938. Evameva kho bhikkhave, appakā te sattā ye tulākūṭa-kaṁsakūṭa-mānakūṭā paṭiviratā. Atha kho eteva bahutarā sattā ye tulākūṭakaṁsakūṭa-mānakūṭā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 7-9

Ukkoṭanādisuttāni

3939-3941. Evameva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikatisāciyogā paṭiviratā. Atha kho eteva bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------
1. Paheṇa-aṭṭhakathā.

[BJT Page 348]

12. 10. 10-15

Chedanādisuttāni

3942-3947. Evameva kho bhikkhave, appakā te sattā ye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā paṭiviratā. [page 474] atha kho eteva bahutarā sattāye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā appaṭiviratā. Taṁ kissa hetu, adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkha"nti yogo karaṇīyo. "Ayaṁ dukkhasamudayo"ti yogo karaṇīyoti. "Ayaṁ dukkhanirodho"ti yogo karaṇīyoti. "Ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Catuttha āmakadhaññapeyyālavaggo dasamo.

Tatruddānaṁ:

Khettaṁ kayaṁ dūteyyañca tulātūṭaṁ kaṁsakūṭaṁ,
Mānakūṭaṁ ukkoṭanaṁ vañcananikati, chedanā,
Vadhabandhanaṁ viparāmosālopasāhasānīti.

[BJT Page 350]

11. Pañcagatipeyyālavaggo

12. 11. 1

Manussacutisuttaṁ

3948. Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: "taṁ kiṁ maññatha bhikkhave, katamaṁ nu kho bahutaraṁ, yo cāyaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpaṭhavī"ti. "Etadeva bhante, bahutaraṁ yadidaṁ mahāpaṭhavī. Appamattakoyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti, mahāpaṭhaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito"ti. Evameva kho bhikkhave, appakā te sattā ye manussā1 cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti. Taṁ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ katamesaṁ catunnaṁ? Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṁ dukkhanti" yogo karaṇīyo "ayaṁ dukkhasamudayo"ti yogo karaṇīyo "ayaṁ dukkhanirodho"ti yogo karaṇīyo "ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 11. 2

Dutiyamanussacutisuttaṁ

3949. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti. Taṁ kissa hetu-pe-yogo karaṇīyoti.

[page 475]

12. 11. 3

Tatiyamanussacutisuttaṁ

3950. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 4

Catutthamanussacutisuttaṁ

3951. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

---------------------------
1. Manussesasu-syā

[BJT Page 352]

12. 11. 5

Pañcamamanussacutisuttaṁ

3952. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 6

Chaṭṭhamanussacutisuttaṁ

3953. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 7

Devacutisuttaṁ.

3954. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 8

Dutiyadevacutisuttaṁ

3955. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 9

Tatiyadevacutisuttaṁ

Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 10

Catutthadevacutisuttaṁ

3957. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 354]

12. 11. 11

Pañcamadevacutisuttaṁ

3958. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe-yogo karaṇīyoti.

12. 11. 12

Chaṭṭhadevacutisuttaṁ

3959. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 13

Nirayacutisuttaṁ

3960. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 14

Dutiyanirayacutisuttaṁ

3961. Evameva kho bhikkhave, appakā te sattāye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 15

Tatiyanirayacutisuttaṁ

3962. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

[page 476]

12. 11. 16

Catutthanirayacutisuttaṁ

3963. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 356]

12. 11. 17

Pañcamanirayacutisuttaṁ

3964. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 18

Chaṭṭhanirayacutisuttaṁ

3965. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 19

Tiracchānacutisuttaṁ

3966. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 20

Dutiyatiracchānacutisuttaṁ

3967. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 21

Tatiyatiracchānacutisuttaṁ

3968. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 22

Catutthatiracchānacutisuttaṁ

3969. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

[BJT Page 358]

12. 11. 23

Pañcamatiracchānacutisuttaṁ

3970. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti, atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 24

Chaṭṭhatiracchānacutisuttaṁ

3971. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 25

Petticutisuttaṁ

3972. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 26

Dutiyapetticutisuttaṁ

3973. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 27

Tatiyapetticutisuttaṁ

3974. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 28

Catutthapetticutisuttaṁ

3975. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti-peyogo karaṇīyoti.
[page 477]

[BJT Page 360]

12. 11. 29

Pañcamapetticutisuttaṁ

3976. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe-yogā karaṇīyoti.

12. 11. 30

Chaṭṭhapetticutisuttaṁ

3977. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. Taṁ kissa hetu: adiṭṭhattā bhikkhave, catunnaṁ ariyasaccānaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, . "Idaṁ dukkhanti"yogo karaṇīyo. "Ayaṁ dukkhasamudayo"ti yogo karaṇīyo. "Ayaṁ dukkhanirodho"ti yogo karaṇīyo. "Ayaṁ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Pañcagativaggo ekādasamo.

Tatruddānaṁ:

Bhavanti cha suttantā cutināmena dassitā'
Manussadevaniraya tiracchānapettito hī ti.

Saccasaṁyuttaṁ samattaṁ.

Niṭṭhito mahāvaggo.

Tatrasaṁyuttuddānaṁ:
[page 478]

Maggaṁ bojjhaṅgaṁ sati ca indriyaṁ sammappadhānaṁ
Balañca iddhanuruddhaṁ jhānaṁ ca ānāpānena,
Sotāpatti ca saccantī saṁyuttāni dvādasāti.

Tatravaggudadānaṁ:

Samādhī ca dhammacakkappavattano koṭigāmo
Siṁsapāvana papātā chaḷevābhisamayoti
Cattāro cāmakadhañña peyyālanāmakāpi ca
Pañcagati peyyālena ekādasabhavanti hiti.

Saṁyuttanikāyo niṭṭhito.


Contact:
E-mail
Copyright Statement