Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Eka-Nipātā

Suttas 1-97

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[1]

Namo tassa Bhagavato arahato Sammā Sambuddhassa

I

 

[1] [PTS: I] [olds][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Nāhaṁ, bhikkhave, aññaṁ eka-rūpam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-rūpaṁ.|| ||

Itthi-rūpaṁ, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[2][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-saddam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-saddo.|| ||

Itthi-saddo, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[3][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-gandham pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-gandho.|| ||

Itthi-gandho, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[2] [4][pts][olds][upal] "Nāhaṁ bhikkhave, aññaṁ eka-rasam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-raso.|| ||

Itthi-raso, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[5][pts][olds][upal] "Nāhaṁ bhikkhave, aññaṁ eka-phoṭṭhabbam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yatha-yidaṁ,||
bhikkhave, itthi-phoṭṭhabbaṁ.|| ||

Itthi-phoṭṭhabbaṁ, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[6][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-rūpam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, purisa-rūpaṁ.|| ||

Purisa-rūpaṁ, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[7][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-saddam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ bhikkhave, purisa-saddo.|| ||

Purisa-saddo, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[8][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-gandham pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ bhikkhave, purisa-gandho.|| ||

Purisa-gandho, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[9][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-rasam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, purisa-raso.|| ||

Purisa-raso, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

[10][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-phoṭṭhabbam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ bhikkhave, purisa-phoṭṭhabbaṁ.|| ||

Purisa-phoṭṭhabbaṁ, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||

 

[Rūpadi-vaggo paṭhamo]

 

§

 

II

 

[3] [11][PTS II][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā kāma-c-chando uppajjati||
uppanno vā kāma-c-chando bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, subha-nimittaṁ.|| ||

Subha-nimittaṁ, bhikkhave,||
a-yoniso mana-sikaroto||
anuppanno c'eva kāma-c-chando uppajjati||
uppanno ca kāma-c-chando bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||

[12][pts][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā vyāpādo uppajjati||
uppanno vā vyāpādo bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ, bhikkhave, paṭigha-nimittaṁ.|| ||

Paṭigha-nimittaṁ, bhikkhave,||
a-yoniso mana-sikaroto||
anuppanno c'eva vyāpādo uppajjati||
uppanno ca vyāpādo bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||

[13][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā thīna-middhaṁ uppajjati||
uppannaṁ vā thīna-middhaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, aratī-tandī-vijambhikā bhatta-sammado cetaso ca līnattaṁ.|| ||

Līna-cittassa, bhikkhave,||
anuppannaṁ c'eva thīna-middhaṁ uppajjati||
uppannañ ca thīna-middhaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||

[14][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā uddhacca-kukkuccaṁ uppajjati||
uppannaṁ vā uddhacca-kukkuccaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, cetaso avūpasamo.|| ||

Avūpasanta-cittassa, bhikkhave,||
anuppannaṁ c'eva uddhacca-kukkuccaṁ uppajjati||
uppannañ ca uddhacca-kukkuccaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||

[4] [15][pts][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannā vā vicikicchā uppajjati||
uppannā vā vicikicchā bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva vicikicchā uppajjati||
uppannā ca vicikicchā bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||

[16][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā kāma-c-chando n'uppajjati||
uppanno vā kāma-c-chando pahīyati||
yatha-yidaṁ, bhikkhave, asubha-nimittaṁ.|| ||

Asubha-nimittaṁ, bhikkhave,||
yoniso-mana-sikaroto||
anuppanno c'eva kāma-c-chando n'uppajjati||
uppanno ca kāma-c-chando pahīyatī" ti.|| ||

[17][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā vyāpādo n'uppajjati||
uppanno vā vyāpādo pahīyati||
yatha-yidaṁ bhikkhave, mettā ceto-vimutti.|| ||

Mettaṁ, bhikkhave, ceto-vimuttiṁ||
yoniso mana-sikaroto||
anuppanno c'eva vyāpādo n'uppajjati||
uppanno ca vyāpādo pahīyatī" ti.|| ||

[18][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā thīna-middhaṁ n'uppajjati||
uppannaṁ vā thīna-middhaṁ pahīyati||
yatha-yidaṁ bhikkhave, ārambha-dhātu nikkama-dhātu parakkama-dhātu.|| ||

Āraddha-vīriyassa, bhikkhave,||
anuppannaṁ c'eva thīna-middhaṁ n'uppajjati||
uppannañ ca thīna-middhaṁ pahīyatī" ti.|| ||

[19][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā uddhacca-kukkuccaṁ n'uppajjati||
uppannaṁ vā uddhacca-kukkuccaṁ pahīyati||
yatha-yidaṁ bhikkhave, cetaso vūpasamo.|| ||

Vūpasanta-cittassa, bhikkhave,||
anuppannaṁ c'eva uddhacca-kukkuccaṁ n'uppajjati||
uppannañ ca uddhacca-kukkuccaṁ pahīyatī" ti.|| ||

[20][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanu- [5] passāmi||
yena anuppannā vā vicikicchā n'uppajjati||
uppannā vā vicikicchā pahīyati||
yatha-yidaṁ bhikkhave, yoniso mana-sikāro.|| ||

Yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva vicikicchā n'uppajjati||
uppannā ca vicikicchā pahīyatī" ti.|| ||

 

[Nīvaraṇa-pahāna-vaggo dutiyo]

 

§

 

III

 

[21][PTS III][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
akammanīyaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, abhāvitaṁ||
akammanīyaṁ hotī" ti.|| ||

[22][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
kammanīyaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, bhāvitaṁ||
kammanīyaṁ hotī" ti.|| ||

[23][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, abhāvitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[24][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, bhāvitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[25][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
apātubhūtaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, abhāvitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[26][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanu- [6] passāmi||
yaṁ evaṁ bhāvitaṁ||
pātubhūtaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, bhāvitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[27][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ||
abahulī-kataṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, abhāvitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[28][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
bahulī-kataṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, bhāvitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[29][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
abahulī-kataṁ||
dukkhādhivahaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, abhāvitaṁ||
abahulī-kataṁ||
dukkhādhivahaṁ hotī" ti.|| ||

[30][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
bahulī-kataṁ||
sukhādhivahaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, bhāvitaṁ||
bahulī-kataṁ sukhādhivahaṁ hotī" ti.|| ||

 

[Akammaniya-vaggo tatiyo]

 

§

 

IV

 

[31][[PTS IV]][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ adantaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, adantaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[32][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ dantaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, dantaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[33][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanu- [7] passāmi||
yaṁ evaṁ aguttaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, aguttaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[34][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ guttaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, guttaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[35][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ arakkhitaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, arakkhitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[36][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ rakkhitaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, rakkhitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[37][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ asaṁvutaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, asaṁvutaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[38][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ saṁvutaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, saṁvutaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

[39][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||

[40][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ dantaṁ||
guttaṁ||
rakkhitaṁ||
saṁvutaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, dantaṁ||
guttaṁ||
rakkhitaṁ||
saṁvutaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||

 

[Adanta-vaggo catuttho]

 

§

[8]

V

 

[41][PTS V][olds] "Seyyathā pi, bhikkhave,||
sālisūkaṁ vā||
yavasūkaṁ vā||
micchā paṇihitaṁ —||
'Hatthena vā||
pādena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
bhecchati lohitaṁ vā uppādessatī' ti?|| ||

N'etaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Micchā-paṇihitattā, bhikkhave, sālisūkassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu micchā-paṇihitena cittena —||
'Avijjaṁ bhecchati,||
vijjaṁ uppādessati,||
Nibbānaṁ sacchi-karissatī' ti?|| ||

N'etaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Micchā-paṇihitattā, bhikkhave, cittassā" ti.|| ||

[42][pts][olds] Seyyathā pi, bhikkhave,||
sālisūkaṁ vā||
yavasūkaṁ vā||
sammā-paṇihitaṁ hatthena vā||
pādena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
bhecchati lohitaṁ vā uppādessatī' ti?|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā-paṇihitattā, bhikkhave, sālisūkassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu sammā-paṇihitena cittena||
'Avijjaṁ bhecchati,||
vijjaṁ uppādessati,||
Nibbānaṁ sacchi-karissatī' ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā paṇihitattā, bhikkhave, cittassā" ti.|| ||

[43][pts][olds] "Idh'āhaṁ, bhikkhave, ekaccaṁ puggalaṁ||
paduṭṭha-cittaṁ||
evaṁ cetasā ceto paricca pajānāmi.|| ||

Imamhi ce ayaṁ samaye puggalo kālaṁ kareyya,||
yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Taṁ kissa hetu?|| ||

Cittaṁ hi'ssa bhikkhave, paduṭṭhaṁ.|| ||

Ceto-padosa-hetucca pana, bhikkhave,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti.|| ||

[44][pts][olds] "Idh'āhaṁ, bhikkhave, ekaccaṁ puggalaṁ pasanna-cittaṁ||
evaṁ cetasā ceto paricca pajānāmi.|| ||

Imamhi ce [9] ayaṁ samaye puggalo kālaṁ kareyya,||
yath'ābhataṁ nikkhitto evaṁ sagge.|| ||

Taṁ kissa hetu?|| ||

Cittaṁ hi'ssa, bhikkhave, pasannaṁ.|| ||

Ceto-pasāda-hetucca pana, bhikkhave,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

[45][pts][than][olds] Seyyathā pi, bhikkhave, udaka-rahado||
āvilo||
luḷito||
kalalībhūto||
tattha cakkhumā puriso tīre ṭhito na passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
maccha-gumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||

Taṁ kissa hetu?|| ||

Āvilattā, bhikkhave, udakassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu āvilena cittena||
attatthaṁ vā||
ñassati paratthaṁ vā||
ñassati ubhayatthaṁ vā||
ñassati uttariṁ vā||
manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī ti.|| ||

N'etaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Āvilattā, bhikkhave, cittassā" ti.|| ||

[46][pts][than][olds] Seyyathā pi, bhikkhave,||
udaka-rahado||
accho||
vi-p-pasanno||
anāvilo||
tattha cakkhumā puriso tīre Āhito passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
macchagumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||

Taṁ kissa hetu?|| ||

Anāvilattā, bhikkhave, udakassa.|| ||

Evam eva kho, bhikkhave,||
so vata bhikkhu anāvilena cittena attatthaṁ vā||
ñassati paratthaṁ vā||
ñassati ubhayatthaṁ vā||
ñassati uttariṁ vā||
manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī ti.|| ||

Ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Anāvilattā, bhikkhave, cittassā" ti.|| ||

[47][pts][than][olds] Seyyathā pi, bhikkhave, yāni kānici rukkhajātāni||
candano tesaṁ aggam akkhāyati||
yad idaṁ mudutāya kammaññatāya||
evaṁ eva kho ahaṁ, bhikkhave na āññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
bahulī-kataṁ mudu ca hoti||
kammaññañ ca||
yatha-yidaṁ cittaṁ.|| ||

Cittaṁ, bhikkhave, bhāvitaṁ||
bahulī-kataṁ mudu ca hoti||
kammaññañ ca" ti.|| ||

[10] [48][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ lahuparivattaṁ||
yatha-yidaṁ cittaṁ||
yāvañ c'idaṁ, bhikkhave, upamā pi na sukarā||
yāva lahuparivattaṁ cittan" ti.|| ||

[49][pts][than][olds] "Pabhassaram idaṁ, bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhan" ti.|| ||

[50][pts][than][olds] "Pabhassaram idaṁ, bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi vippamuttan" ti.|| ||

 

[Paṇihita-acchavaggo pañcamo]

 

§

 

VI

 

[51][PTS VI][than][olds] "Pabhassaram idaṁ bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhaṁ.|| ||

Taṁ a-s-sutavā puthujjano yathā-bhūtaṁ na-p-pajānāti.|| ||

Tasmā a-s-sutavato puthu-j-janassa citta-bhāvanā n'atthī ti vadāmī" ti.|| ||

[52][pts][than][olds] "Pabhassaram idaṁ bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi vimuttaṁ.|| ||

Taṁ sutavā ariya-sāvako yathā-bhūtaṁ pajānāti.|| ||

Tasmā sutavato ariya-sāvakassacitta-bhāvanā atthī ti vadāmī" ti.|| ||

[53][pts][olds] "Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettā-cittaṁ āsevati||
ayaṁ vuccati, bhikkhave bhikkhu.|| ||

Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||

Ko pana vādo ye naṁ bahulī-karontī ti?|| ||

[54][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettā-cittaṁ bhāveti;||
ayaṁ vuccati, bhikkhave bhikkhu.|| ||

Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||

Ko pana vādo ye naṁ bahulī-karontī ti?|| ||

[11] [55][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettācittaṁ mana-sikaroti;||
ayaṁ vuccati, bhikkhave bhikkhu.||
Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||

Ko pana vādo ye naṁ bahulī-karontī ti?|| ||

[56][pts][olds] Ye keci, bhikkhave,||
dhammā akusalā akusalabhāgiyā akusala-pakkhikā sabbe te manopubbaṅgamā.|| ||

Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati,||
anvad eva akusalā dhammā ti.|| ||

[57][pts][olds] Ye keci, bhikkhave,||
dhammā kusal-ā-kusalabhāgiyā kusala-pakkhikā,||
sabbe te manopubbaṅgamā.|| ||

Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati,||
anvad eva kusalā dhammā ti.|| ||

[58][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, pamādo.|| ||

Pamattassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[59][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, appamādo.|| ||

Appamattassa, bhikkhave, anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[60][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||

Kusītassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

 

[Accharā-saṅghāta-vaggo chaṭṭho]

 

§

[12]

VII

 

[61][PTS VII][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||

Āraddhavīriyassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[62][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||

Mahicchassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[63][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||

Appicchassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[64][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ, bhikkhave, a-santuṭṭhitā.|| ||

Asantuṭṭhassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[65][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||

Santuṭṭhassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[13] [66][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[67][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||

Yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[68][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, asampajaññaṁ.|| ||

Asampajānassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[69][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||

Sampajānassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[70][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||

Pāpa-mittassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

 

[Vīriyārambhādi-vaggo-sattamo]

 

§

[14]

VIII

 

[71][PTS VIII][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||

Kalyāṇa-mittassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[72][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||

Anuyogā, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogā kusalānaṁ dhammānaṁ anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[73][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||

Anuyogā, bhikkhave,||
kusalānaṁ dhammānaṁ,||
ananuyogā akusalānaṁ dhammānaṁ anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[74][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā bojjh'aṅgā n'uppajjanti uppannā vā bojjh'aṅgā na bhāvanā-pāripūriṁ gacchanti yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva bojjh'aṅgā n'uppajjanti uppannā ca bojjh'aṅgā na bhāvanā-pāripūriṁ gacchantī ti.|| ||

[75][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā bojjh'aṅgā uppajjanti uppannā vā bojjh'aṅgā bhāvanā-pāripūriṁ gacchanti yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||

[15] Yoniso bhikkhave,||
mana-sikaroto anuppannā c'eva bojjh'aṅgā uppajjanti uppannā ca bojjh'aṅgā bhāvanā-pāripūriṁ gacchantī ti.|| ||

[76][pts][olds] Appamattikā esā, bhikkhave, parihāni yad idaṁ ñātiparihāni.|| ||

Etaṁ patikiṭṭhaṁ, bhikkhave,||
parihānīnaṁ yad idaṁ paññā-parihānī ti.|| ||

[77][pts][olds][than] Appamattikā esā, bhikkhave,||
vuddhi yad idaṁ ñātivuddhi.|| ||

Etad aggaṁ vuddhīnaṁ yad idaṁ paññā-vuddhi.|| ||

Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo,||
bhikkhave sikkhitabban ti.|| ||

[78][pts][olds][than] Appamattikā esā, bhikkhave,||
parihāni yad idaṁ bhogaparihāni.|| ||

Etaṁ patikiṭṭhaṁ, bhikkhave,||
parihānīnaṁ yad idaṁ paññā-parihānī ti.|| ||

[79][pts][olds][than] Appamattikā esā, bhikkhave,||
vuddhi yad idaṁ bhogavuddhi.|| ||

Etad aggaṁ, bhikkhave,||
vuddhīnaṁ yad idaṁ paññā-vuddhi.|| ||

Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo,||
bhikkhave, sikkhitabban ti.|| ||

[80][pts][olds][than] Appamattikā esā, bhikkhave,||
parihāni yad idaṁ yasoparihāni.|| ||

Etaṁ patikiṭṭhaṁ, bhikkhave,||
parihānīnaṁ yad idaṁ paññā-parihānī ti.|| ||

 

[Kalyā'amittādi-vaggo aṭṭhamo]

 

§

 

IX

 

[81][PTS IX][olds][than] Appamattikā esā, bhikkhave,||
vuddhi yad idaṁ yasovuddhi.|| ||

Etad aggaṁ, bhikkhave,||
vuddhīnaṁ yad idaṁ paññā-vuddhi.|| ||

Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo,||
bhikkhave, sikkhitabban ti.|| ||

[16] [82][pts][olds][than] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pamādo.|| ||

Pamādo, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[83][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appamādo.|| ||

Appamādo, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[84][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||

Kosajjaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[85][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||

Vīriyārambho, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[86][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||

Mah'icchatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[87][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||

Appicchatā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[88][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-santuṭṭhitā.|| ||

Asantuṭṭhitā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[89][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||

Santuṭṭhitā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[90][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso-mana-sikāro bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[91][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||

Yoniso mana-sikāro, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[92][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, asampajaññaṁ.|| ||

Asampajaññaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[93][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||

Sampajaññaṁ, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[94][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||

Pāpa-mittatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[95][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||

Kalyāṇa-mittatā,||
bhikkhave, mahato atthāya saṁvaṭṭatī ti.|| ||

[96][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||

Anuyogo, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvaṭṭatī ti.|| ||

[97][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||

Anuyogo, bhikkhave,||
kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ mahato atthāya saṁvaṭṭatī ti.|| ||

 

[Pamādādi-vaggo navamo]

Next: Chapters X, IX, Adhamma Vagga, Suttas 98-187

 


Index to Aṅguttara Nikāya I: The Ekanipata Suttas ]

 


Contact:
E-mail
Copyright Statement