Aṅguttara Nikāya
Eka-Nipātā
Suttas 1-97
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Namo tassa Bhagavato arahato Sammā Sambuddhassa
[1] [PTS: I] [olds][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Nāhaṁ, bhikkhave, aññaṁ eka-rūpam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-rūpaṁ.|| ||
Itthi-rūpaṁ, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[2][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-saddam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-saddo.|| ||
Itthi-saddo, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[3][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-gandham pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-gandho.|| ||
Itthi-gandho, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[2] [4][pts][olds][upal] "Nāhaṁ bhikkhave, aññaṁ eka-rasam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, itthi-raso.|| ||
Itthi-raso, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[5][pts][olds][upal] "Nāhaṁ bhikkhave, aññaṁ eka-phoṭṭhabbam pi samanupassāmi||
yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yatha-yidaṁ,||
bhikkhave, itthi-phoṭṭhabbaṁ.|| ||
Itthi-phoṭṭhabbaṁ, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
■
[6][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-rūpam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, purisa-rūpaṁ.|| ||
Purisa-rūpaṁ, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[7][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-saddam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ bhikkhave, purisa-saddo.|| ||
Purisa-saddo, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[8][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-gandham pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ bhikkhave, purisa-gandho.|| ||
Purisa-gandho, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[9][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-rasam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ, bhikkhave, purisa-raso.|| ||
Purisa-raso, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[10][pts][olds][upal] "Nāhaṁ, bhikkhave, aññaṁ eka-phoṭṭhabbam pi samanupassāmi||
yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati||
yatha-yidaṁ bhikkhave, purisa-phoṭṭhabbaṁ.|| ||
Purisa-phoṭṭhabbaṁ, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī" ti.|| ||
[Rūpadi-vaggo paṭhamo]
§
[3] [11][PTS II][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā kāma-c-chando uppajjati||
uppanno vā kāma-c-chando bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, subha-nimittaṁ.|| ||
Subha-nimittaṁ, bhikkhave,||
a-yoniso mana-sikaroto||
anuppanno c'eva kāma-c-chando uppajjati||
uppanno ca kāma-c-chando bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||
[12][pts][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā vyāpādo uppajjati||
uppanno vā vyāpādo bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ, bhikkhave, paṭigha-nimittaṁ.|| ||
Paṭigha-nimittaṁ, bhikkhave,||
a-yoniso mana-sikaroto||
anuppanno c'eva vyāpādo uppajjati||
uppanno ca vyāpādo bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||
[13][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā thīna-middhaṁ uppajjati||
uppannaṁ vā thīna-middhaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, aratī-tandī-vijambhikā bhatta-sammado cetaso ca līnattaṁ.|| ||
Līna-cittassa, bhikkhave,||
anuppannaṁ c'eva thīna-middhaṁ uppajjati||
uppannañ ca thīna-middhaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||
[14][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā uddhacca-kukkuccaṁ uppajjati||
uppannaṁ vā uddhacca-kukkuccaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, cetaso avūpasamo.|| ||
Avūpasanta-cittassa, bhikkhave,||
anuppannaṁ c'eva uddhacca-kukkuccaṁ uppajjati||
uppannañ ca uddhacca-kukkuccaṁ bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||
[4] [15][pts][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannā vā vicikicchā uppajjati||
uppannā vā vicikicchā bhiyyo bhāvāya vepullāya saṁvaṭṭati||
yatha-yidaṁ bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva vicikicchā uppajjati||
uppannā ca vicikicchā bhiyyo bhāvāya vepullāya saṁvaṭṭatī" ti.|| ||
■
[16][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā kāma-c-chando n'uppajjati||
uppanno vā kāma-c-chando pahīyati||
yatha-yidaṁ, bhikkhave, asubha-nimittaṁ.|| ||
Asubha-nimittaṁ, bhikkhave,||
yoniso-mana-sikaroto||
anuppanno c'eva kāma-c-chando n'uppajjati||
uppanno ca kāma-c-chando pahīyatī" ti.|| ||
[17][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppanno vā vyāpādo n'uppajjati||
uppanno vā vyāpādo pahīyati||
yatha-yidaṁ bhikkhave, mettā ceto-vimutti.|| ||
Mettaṁ, bhikkhave, ceto-vimuttiṁ||
yoniso mana-sikaroto||
anuppanno c'eva vyāpādo n'uppajjati||
uppanno ca vyāpādo pahīyatī" ti.|| ||
[18][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā thīna-middhaṁ n'uppajjati||
uppannaṁ vā thīna-middhaṁ pahīyati||
yatha-yidaṁ bhikkhave, ārambha-dhātu nikkama-dhātu parakkama-dhātu.|| ||
Āraddha-vīriyassa, bhikkhave,||
anuppannaṁ c'eva thīna-middhaṁ n'uppajjati||
uppannañ ca thīna-middhaṁ pahīyatī" ti.|| ||
[19][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yena anuppannaṁ vā uddhacca-kukkuccaṁ n'uppajjati||
uppannaṁ vā uddhacca-kukkuccaṁ pahīyati||
yatha-yidaṁ bhikkhave, cetaso vūpasamo.|| ||
Vūpasanta-cittassa, bhikkhave,||
anuppannaṁ c'eva uddhacca-kukkuccaṁ n'uppajjati||
uppannañ ca uddhacca-kukkuccaṁ pahīyatī" ti.|| ||
[20][pts][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanu- [5] passāmi||
yena anuppannā vā vicikicchā n'uppajjati||
uppannā vā vicikicchā pahīyati||
yatha-yidaṁ bhikkhave, yoniso mana-sikāro.|| ||
Yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva vicikicchā n'uppajjati||
uppannā ca vicikicchā pahīyatī" ti.|| ||
[Nīvaraṇa-pahāna-vaggo dutiyo]
§
[21][PTS III][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
akammanīyaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, abhāvitaṁ||
akammanīyaṁ hotī" ti.|| ||
[22][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
kammanīyaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, bhāvitaṁ||
kammanīyaṁ hotī" ti.|| ||
[23][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, abhāvitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[24][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, bhāvitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[25][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
apātubhūtaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, abhāvitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[26][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanu- [6] passāmi||
yaṁ evaṁ bhāvitaṁ||
pātubhūtaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, bhāvitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[27][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ abhāvitaṁ||
abahulī-kataṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, abhāvitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[28][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
bahulī-kataṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, bhāvitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[29][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ abhāvitaṁ||
abahulī-kataṁ||
dukkhādhivahaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, abhāvitaṁ||
abahulī-kataṁ||
dukkhādhivahaṁ hotī" ti.|| ||
[30][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
bahulī-kataṁ||
sukhādhivahaṁ hoti||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, bhāvitaṁ||
bahulī-kataṁ sukhādhivahaṁ hotī" ti.|| ||
[Akammaniya-vaggo tatiyo]
§
[31][[PTS IV]][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ adantaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, adantaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[32][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ dantaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, dantaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[33][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanu- [7] passāmi||
yaṁ evaṁ aguttaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, aguttaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[34][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ guttaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, guttaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[35][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ arakkhitaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, arakkhitaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[36][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ rakkhitaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, rakkhitaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[37][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ asaṁvutaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, asaṁvutaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[38][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ saṁvutaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, saṁvutaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[39][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
mahato anatthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, adantaṁ||
aguttaṁ||
arakkhitaṁ||
asaṁvutaṁ||
mahato anatthāya saṁvaṭṭatī" ti.|| ||
[40][pts][than][olds] "Nāhaṁ, bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ dantaṁ||
guttaṁ||
rakkhitaṁ||
saṁvutaṁ||
mahato atthāya saṁvaṭṭati||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, dantaṁ||
guttaṁ||
rakkhitaṁ||
saṁvutaṁ||
mahato atthāya saṁvaṭṭatī" ti.|| ||
[Adanta-vaggo catuttho]
§
[41][PTS V][olds] "Seyyathā pi, bhikkhave,||
sālisūkaṁ vā||
yavasūkaṁ vā||
micchā paṇihitaṁ —||
'Hatthena vā||
pādena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
bhecchati lohitaṁ vā uppādessatī' ti?|| ||
N'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Micchā-paṇihitattā, bhikkhave, sālisūkassa.|| ||
Evam eva kho, bhikkhave,||
so vata bhikkhu micchā-paṇihitena cittena —||
'Avijjaṁ bhecchati,||
vijjaṁ uppādessati,||
Nibbānaṁ sacchi-karissatī' ti?|| ||
N'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Micchā-paṇihitattā, bhikkhave, cittassā" ti.|| ||
■
[42][pts][olds] Seyyathā pi, bhikkhave,||
sālisūkaṁ vā||
yavasūkaṁ vā||
sammā-paṇihitaṁ hatthena vā||
pādena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
bhecchati lohitaṁ vā uppādessatī' ti?|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā-paṇihitattā, bhikkhave, sālisūkassa.|| ||
Evam eva kho, bhikkhave,||
so vata bhikkhu sammā-paṇihitena cittena||
'Avijjaṁ bhecchati,||
vijjaṁ uppādessati,||
Nibbānaṁ sacchi-karissatī' ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihitattā, bhikkhave, cittassā" ti.|| ||
■
[43][pts][olds] "Idh'āhaṁ, bhikkhave, ekaccaṁ puggalaṁ||
paduṭṭha-cittaṁ||
evaṁ cetasā ceto paricca pajānāmi.|| ||
Imamhi ce ayaṁ samaye puggalo kālaṁ kareyya,||
yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Taṁ kissa hetu?|| ||
Cittaṁ hi'ssa bhikkhave, paduṭṭhaṁ.|| ||
Ceto-padosa-hetucca pana, bhikkhave,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti.|| ||
■
[44][pts][olds] "Idh'āhaṁ, bhikkhave, ekaccaṁ puggalaṁ pasanna-cittaṁ||
evaṁ cetasā ceto paricca pajānāmi.|| ||
Imamhi ce [9] ayaṁ samaye puggalo kālaṁ kareyya,||
yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Taṁ kissa hetu?|| ||
Cittaṁ hi'ssa, bhikkhave, pasannaṁ.|| ||
Ceto-pasāda-hetucca pana, bhikkhave,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
[45][pts][than][olds] Seyyathā pi, bhikkhave, udaka-rahado||
āvilo||
luḷito||
kalalībhūto||
tattha cakkhumā puriso tīre ṭhito na passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
maccha-gumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||
Taṁ kissa hetu?|| ||
Āvilattā, bhikkhave, udakassa.|| ||
Evam eva kho, bhikkhave,||
so vata bhikkhu āvilena cittena||
attatthaṁ vā||
ñassati paratthaṁ vā||
ñassati ubhayatthaṁ vā||
ñassati uttariṁ vā||
manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī ti.|| ||
N'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Āvilattā, bhikkhave, cittassā" ti.|| ||
■
[46][pts][than][olds] Seyyathā pi, bhikkhave,||
udaka-rahado||
accho||
vi-p-pasanno||
anāvilo||
tattha cakkhumā puriso tīre Āhito passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
macchagumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||
Taṁ kissa hetu?|| ||
Anāvilattā, bhikkhave, udakassa.|| ||
Evam eva kho, bhikkhave,||
so vata bhikkhu anāvilena cittena attatthaṁ vā||
ñassati paratthaṁ vā||
ñassati ubhayatthaṁ vā||
ñassati uttariṁ vā||
manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karissatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Anāvilattā, bhikkhave, cittassā" ti.|| ||
■
[47][pts][than][olds] Seyyathā pi, bhikkhave, yāni kānici rukkhajātāni||
candano tesaṁ aggam akkhāyati||
yad idaṁ mudutāya kammaññatāya||
evaṁ eva kho ahaṁ, bhikkhave na āññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ bhāvitaṁ||
bahulī-kataṁ mudu ca hoti||
kammaññañ ca||
yatha-yidaṁ cittaṁ.|| ||
Cittaṁ, bhikkhave, bhāvitaṁ||
bahulī-kataṁ mudu ca hoti||
kammaññañ ca" ti.|| ||
■
[10] [48][pts][than][olds] "Nāhaṁ bhikkhave, aññaṁ eka-dhammam pi samanupassāmi||
yaṁ evaṁ lahuparivattaṁ||
yatha-yidaṁ cittaṁ||
yāvañ c'idaṁ, bhikkhave, upamā pi na sukarā||
yāva lahuparivattaṁ cittan" ti.|| ||
■
[49][pts][than][olds] "Pabhassaram idaṁ, bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhan" ti.|| ||
[50][pts][than][olds] "Pabhassaram idaṁ, bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi vippamuttan" ti.|| ||
[Paṇihita-acchavaggo pañcamo]
§
[51][PTS VI][than][olds] "Pabhassaram idaṁ bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi upakkiliṭṭhaṁ.|| ||
Taṁ a-s-sutavā puthujjano yathā-bhūtaṁ na-p-pajānāti.|| ||
Tasmā a-s-sutavato puthu-j-janassa citta-bhāvanā n'atthī ti vadāmī" ti.|| ||
[52][pts][than][olds] "Pabhassaram idaṁ bhikkhave, cittaṁ||
tañ ca kho āgantukehi upakkilesehi vimuttaṁ.|| ||
Taṁ sutavā ariya-sāvako yathā-bhūtaṁ pajānāti.|| ||
Tasmā sutavato ariya-sāvakassacitta-bhāvanā atthī ti vadāmī" ti.|| ||
■
[53][pts][olds] "Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettā-cittaṁ āsevati||
ayaṁ vuccati, bhikkhave bhikkhu.|| ||
Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti?|| ||
[54][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettā-cittaṁ bhāveti;||
ayaṁ vuccati, bhikkhave bhikkhu.|| ||
Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti?|| ||
[11] [55][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettācittaṁ mana-sikaroti;||
ayaṁ vuccati, bhikkhave bhikkhu.||
Arittajjhāno viharati Satthu sāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti?|| ||
[56][pts][olds] Ye keci, bhikkhave,||
dhammā akusalā akusalabhāgiyā akusala-pakkhikā sabbe te manopubbaṅgamā.|| ||
Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati,||
anvad eva akusalā dhammā ti.|| ||
[57][pts][olds] Ye keci, bhikkhave,||
dhammā kusal-ā-kusalabhāgiyā kusala-pakkhikā,||
sabbe te manopubbaṅgamā.|| ||
Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati,||
anvad eva kusalā dhammā ti.|| ||
[58][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, pamādo.|| ||
Pamattassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[59][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, appamādo.|| ||
Appamattassa, bhikkhave, anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[60][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||
Kusītassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[Accharā-saṅghāta-vaggo chaṭṭho]
§
[61][PTS VII][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||
Āraddhavīriyassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[62][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||
Mahicchassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[63][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||
Appicchassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[64][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ, bhikkhave, a-santuṭṭhitā.|| ||
Asantuṭṭhassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[65][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||
Santuṭṭhassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[13] [66][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[67][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||
Yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[68][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, asampajaññaṁ.|| ||
Asampajānassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[69][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||
Sampajānassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[70][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||
Pāpa-mittassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[Vīriyārambhādi-vaggo-sattamo]
§
[71][PTS VIII][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||
Kalyāṇa-mittassa, bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[72][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||
Anuyogā, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogā kusalānaṁ dhammānaṁ anuppannā c'eva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
[73][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yatha-yidaṁ,||
bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||
Anuyogā, bhikkhave,||
kusalānaṁ dhammānaṁ,||
ananuyogā akusalānaṁ dhammānaṁ anuppannā c'eva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
[74][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā bojjh'aṅgā n'uppajjanti uppannā vā bojjh'aṅgā na bhāvanā-pāripūriṁ gacchanti yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso, bhikkhave,||
mana-sikaroto anuppannā c'eva bojjh'aṅgā n'uppajjanti uppannā ca bojjh'aṅgā na bhāvanā-pāripūriṁ gacchantī ti.|| ||
[75][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yena anuppannā vā bojjh'aṅgā uppajjanti uppannā vā bojjh'aṅgā bhāvanā-pāripūriṁ gacchanti yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||
[15] Yoniso bhikkhave,||
mana-sikaroto anuppannā c'eva bojjh'aṅgā uppajjanti uppannā ca bojjh'aṅgā bhāvanā-pāripūriṁ gacchantī ti.|| ||
[76][pts][olds] Appamattikā esā, bhikkhave, parihāni yad idaṁ ñātiparihāni.|| ||
Etaṁ patikiṭṭhaṁ, bhikkhave,||
parihānīnaṁ yad idaṁ paññā-parihānī ti.|| ||
[77][pts][olds][than] Appamattikā esā, bhikkhave,||
vuddhi yad idaṁ ñātivuddhi.|| ||
Etad aggaṁ vuddhīnaṁ yad idaṁ paññā-vuddhi.|| ||
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo,||
bhikkhave sikkhitabban ti.|| ||
[78][pts][olds][than] Appamattikā esā, bhikkhave,||
parihāni yad idaṁ bhogaparihāni.|| ||
Etaṁ patikiṭṭhaṁ, bhikkhave,||
parihānīnaṁ yad idaṁ paññā-parihānī ti.|| ||
[79][pts][olds][than] Appamattikā esā, bhikkhave,||
vuddhi yad idaṁ bhogavuddhi.|| ||
Etad aggaṁ, bhikkhave,||
vuddhīnaṁ yad idaṁ paññā-vuddhi.|| ||
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo,||
bhikkhave, sikkhitabban ti.|| ||
[80][pts][olds][than] Appamattikā esā, bhikkhave,||
parihāni yad idaṁ yasoparihāni.|| ||
Etaṁ patikiṭṭhaṁ, bhikkhave,||
parihānīnaṁ yad idaṁ paññā-parihānī ti.|| ||
[Kalyā'amittādi-vaggo aṭṭhamo]
§
[81][PTS IX][olds][than] Appamattikā esā, bhikkhave,||
vuddhi yad idaṁ yasovuddhi.|| ||
Etad aggaṁ, bhikkhave,||
vuddhīnaṁ yad idaṁ paññā-vuddhi.|| ||
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ paññā-vuddhiyā vaḍḍhissāmā ti evaṁ hi vo,||
bhikkhave, sikkhitabban ti.|| ||
[16] [82][pts][olds][than] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pamādo.|| ||
Pamādo, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[83][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appamādo.|| ||
Appamādo, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[84][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||
Kosajjaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[85][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||
Vīriyārambho, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[86][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||
Mah'icchatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[87][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||
Appicchatā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[88][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-santuṭṭhitā.|| ||
Asantuṭṭhitā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[89][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||
Santuṭṭhitā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[90][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso-mana-sikāro bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[91][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||
Yoniso mana-sikāro, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[92][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, asampajaññaṁ.|| ||
Asampajaññaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[93][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||
Sampajaññaṁ, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[94][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||
Pāpa-mittatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[95][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||
Kalyāṇa-mittatā,||
bhikkhave, mahato atthāya saṁvaṭṭatī ti.|| ||
[96][pts][olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||
Anuyogo, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvaṭṭatī ti.|| ||
[97][pts][olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||
Anuyogo, bhikkhave,||
kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ mahato atthāya saṁvaṭṭatī ti.|| ||
[Pamādādi-vaggo navamo]
Next: Chapters X, IX, Adhamma Vagga, Suttas 98-187