Aṅguttara-Nikāya
II. Duka-Nipāta
I. Kamma-Karana Vagga
Namo tassa Bhagavato
Arahato
Sammā Sambuddhassa
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 1
Vajja Suttaṁ
[1][pts][olds][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā||
Sāvatthiyaṁ viharati||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti!|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Dve'māni bhikkhave, vajjāni.|| ||
Katamāni dve?|| ||
'Diṭṭha-dhammikañ' ca vajjaṁ,||
'samparāyikañ' ca vajjaṁ.|| ||
Katamañ ca, bhikkhave,||
'diṭṭha-dhammikaṁ vajjaṁ'?|| ||
Idha, bhikkhave,||
ekacco passati
coraṁ, āgucāriṁ,
rājāno gahetvā
vividhā kamma-kāraṇā kārente,|| ||
kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addha-daṇḍakehi pi tāḷente,|| ||
hattham pi chindante,||
pādam pi chindante,||
hattha-pādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇa-nāsam pi chindante,|| ||
'bilaṅga-thālikam' pi karonte,||
'saṅkha-muṇḍikam' pi karonte,||
'rāhu-mukham' pi karonte,||
'joti-mālikam' pi karonte,||
'hattha-pajjotikam' pi karonte,||
'eraka-vattikam' [Ph. -vattakam] pi karonte,||
[48] 'cīraka-vāsikam' pi karonte,||
'eṇeyyakam' pi karonte,||
'balisa-maṁsikam' pi karonte,||
'kahāpaṇakam' pi karonte,||
'khārāpatacchikam' [ph. 'kharāpaticcakaṁ;' Bh. 'khārāpatam'] pi karonte,||
'paligha-parivattikam' pi karonte,||
'palāla-piṭhikam' pi karonte,|| ||
tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindante.|| ||
Tassa evaṁ hoti:
'Yathā-rūpānaṁ kho||
pāpakānaṁ kammānaṁ hetu||
coraṁ āgucāriṁ||
rājāno gahetvā||
vividhā kamma-kāraṇā kārenti,
kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addhadaṇḍakehi pi tāḷente,
hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,
"bilaṅga-thālikam" pi karonte,||
"saṅkhamuṇḍikam" pi karonte,||
"rāhu-mukham" pi karonte,||
"joti-mālikam" pi karonte,||
"hattha-pajjotikam" pi karonte,||
"eraka-vattikam" pi karonte,||
"cīraka-vāsikam" pi karonte,||
"eṇeyyakam" pi karonte,||
"balisamaṁsikam" pi karonte,||
"kahāpaṇakam" pi karonte,||
"khārāpatacchikam" pi karonte,||
"palighaparivattikam" pi karonte,||
"palālapiṭhikam" pi karonte,
tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindante.|| ||
Ahaṁ ce va kho pana||
eva-rūpaṁ pāpa-kammaṁ kareyyaṁ,||
mam pi rājāno gahetvā||
eva-rūpā vividhā kamma-kāraṇā kāreyyuṁ,
kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addhadaṇḍakehi pi tāḷente,
hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,
"bilaṅga-thālikam" pi karonte,||
"saṅkhamuṇḍikam" pi karonte,||
"rāhu-mukham" pi karonte,||
"joti-mālikam" pi karonte,||
"hattha-pajjotikam" pi karonte,||
"erakavattikam" pi karonte,||
"cīrakavāsikam" pi karonte,||
"eṇeyyakam" pi karonte,||
"balisamaṁsikam" pi karonte,||
"kahāpaṇakam" pi karonte,||
"khārāpatacchikam" pi karonte,||
"palighaparivattikam" pi karonte,||
"palālapiṭhikam" pi karonte,
tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindeyyun' ti.|| ||
So 'diṭṭha-dhammikassa vajjassa' bhīto||
na paresaṁ pābhataṁ palumpanno carati.|| ||
Idaṁ vuccati, bhikkhave,||
'diṭṭha-dhammikaṁ vajjaṁ'.|| ||
■
Katamañ ca bhikkhave||
samparāyikaṁ vajjaṁ'?|| ||
Idha, bhikkhave,||
ekacco iti paṭisañcikkhati:|| ||
'Kāya-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṁ,||
vacī-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṁ,||
mano-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṁ.|| ||
Ahaṁ ce va kho pana||
kāyena du-c-caritaṁ careyyaṁ,||
vācāya du-c-caritaṁ careyyaṁ,||
manasā du-c-caritaṁ careyyaṁ,||
kiñ ca taṁ,||
yenāgaṁ na kāyassa bhedā param maraṇā||
apāyaṁ||
duggatiṁ vinipātaṁ||
Nirayaṁ||
upapa-j-jeyyan" ti.|| ||
[49] So samparāyikassa vajjassa bhīto||
kāya-du-c-caritaṁ pahāya||
kāya-su-caritaṁ bhāveti,||
vacī-du-c-caritaṁ pahāya||
vacī-su-caritaṁ bhāveti,||
mano-du-c-caritaṁ pahāya||
mano-su-caritaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||
Idaṁ vuccati, bhikkhave,||
'samparāyikaṁ' vajjaṁ.|| ||
Imāni kho, bhikkhave,||
dve vajjāni.|| ||
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Diṭṭha-dhammikassa vajjassa' bhāyissāma,||
'samparāyikassa vajjassa' bhāyissāma.|| ||
'Vajja-bhīruno bhavissāma||
vajja-bhaya-dassāvino' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabbaṁ.|| ||
Vajja-bhīruno, bhikkhave,||
vajja-bhaya-dassāvino etaṁ pāṭikaṅkhaṁ,||
yaṁ parimuccissati sabba-vajjehī" ti.|| ||
§
Sutta 2
Padhāna Suttaṁ
[2][pts][olds][than] "Dve'māni, bhikkhave,||
padhānāni du-r-abhisambhavāni lokasmiṁ.|| ||
Katamāni dve?|| ||
Yañ ca gihīnaṁ agāraṁ ajjhāvasaraṁ||
cīvara,||
piṇḍa-pāta,||
senāsana,||
gilāna-paccaya-bhesajja||
pari-k-khārānuppādānatthaṁ padhānaṁ,||
yañ ca agārasmā anagāriyaṁ pabba-jitānaṁ||
sabbūpadhi-paṭinissaggatthāya padhānaṁ.|| ||
Imāni kho, bhikkhave,||
dve padhānāni du-r-abhisaṁbhavāni lokasmiṁ.|| ||
Etad aggaṁ, bhikkhave,||
imesaṁ dvinnaṁ padhānānaṁ||
yad idaṁ sabbūpadhi-paṭinissaggatthaṁ padhānaṁ.|| ||
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Sabbūpadhi-paṭinissaggatthaṁ padhānaṁ padahissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban." ti.|| ||
§
Sutta 3
Tapanīya Suttaṁ
[3][pts][olds] "Dve'me, bhikkhave, dhammā tapanīyā.|| ||
Katame dve?|| ||
Idha, bhikkhave, ekaccassa||
kāya-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti kāya-su-caritaṁ;||
vacī-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti vacī-su-caritaṁ;||
mano-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti mano-su-caritaṁ.|| ||
So||
'kāya-du-c-caritaṁ me katan' ti||
tappati,||
'akataṁ me kāya-su-caritan' ti||
tappati,||
'vacī-du-c-caritaṁ me katan' ti||
tappati,||
'akataṁ me vacī-su-caritan' ti||
tappati;||
'mano-du-c-caritaṁ me katan' ti||
tappati,||
'akataṁ me mano-su-caritan' ti||
tappati.|| ||
Ime kho, bhikkhave,||
dve dhammā tapanīyā" ti.|| ||
§
Sutta 4
Atapanīya Suttaṁ
[4][pts][olds] Dve'me, bhikkhave, dhammā atapanīyā.|| ||
[50] Katame dve?|| ||
Idha, bhikkhave, ekaccassa||
kāya-su-caritaṁ kataṁ hoti,||
akataṁ hoti kāya-du-c-caritaṁ;||
vacī-su-caritaṁ kataṁ hoti,||
akataṁ hoti vacī-du-c-caritaṁ;||
mano-su-caritaṁ kataṁ hoti,||
akataṁ hoti mano-du-c-caritaṁ.
'So kāya-su-caritaṁ me katan' ti||
na tappati,||
'akataṁ me kāya-du-c-caritan' ti||
na tappati,||
'vacī-su-caritaṁ me katan' ti||
na tappati,||
'akataṁ me vacī-du-c-caritan' ti||
na tappati;||
'mano-su-caritaṁ me kattan' ti||
na tappati,||
'akataṁ me mano-du-c-caritan' ti||
na tappati.|| ||
Ime kho, bhikkhave,||
dve dhammā atapanīyā" ti.|| ||
§
Sutta 5
Upaññāta Suttaṁ
[5][pts][than][olds] "Dvinn-ā-haṁ, bhikkhave,||
dhammānaṁ upaññāsiṁ:|| ||
Yā ca a-santuṭṭhitā kusalesu dhammesu,||
yā ca appaṭivāṇitā padhānasmiṁ.|| ||
Appaṭivāṇaṁ sudāhaṁ, bhikkhave, padahāmi:|| ||
'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṁsa-lohitaṁ,||
yaṁ taṁ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatī' ti.|| ||
Tassa mayhaṁ bhikkhave appamādādhigatā bodhi,||
appamādādhigato anuttaro yoga-k-khemo.|| ||
'Tumhe ce pi bhikkhave appaṭivānaṁ padaheyyātha:|| ||
'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṁsa-lohitaṁ,||
yaṁ taṁ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatī' ti.|| ||
Tumhe pi bhikkhave na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissatha.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Appaṭivānaṁ padahissāma:|| ||
'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṁsa-lohitaṁ,||
yaṁ taṁ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatī' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||
§
Sutta 6
Saṇyojanīya Suttaṁ
[6][pts][olds] "Dve'me bhikkhave dhammā.|| ||
Katame dve?|| ||
Yā ca saṁyojanīyesu dhammesu assādānupassitā,||
yā ca saṁyojanīyesu dhammesu nibbidānupassitā.|| ||
Saṇyojanīyesu bhikkhave dhammesu assādānupassī viharanto||
rāgaṁ na-p-pa- [51] jahati,||
dosaṁ na-p-pajahati,||
mohaṁ na-p-pajahati.|| ||
Rāgaṁ a-p-pahāya,||
dosaṁ a-p-pahāya,||
mohaṁ a-p-pahāya,||
na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||
Na parimuccati dukkhasmā ti vadāmi.|| ||
Saṇyojanīyesu bhikkhave dhammesu nibbidānupassī viharanto||
rāgaṁ pajahati,||
dosaṁ pajahati,||
mohaṁ pajahati.|| ||
Rāgaṁ pahāya||
dosaṁ pahāya||
mohaṁ pahāya||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||
'Parimuccati dukkhasamā' ti vadāmi.|| ||
Ime kho bhikkhave dve dhammā" ti.|| ||
§
Sutta 7
Kaṇha Suttaṁ
[7][pts][olds] "Dve'me, bhikkhave, dhammā kaṇhā.|| ||
Katame dve?|| ||
Ahirikañ ca||
anottappañ ca.|| ||
Ime kho, bhikkhave, dve dhammā kaṇhā" ti.|| ||
§
Sutta 8
Sukka Suttaṁ
[8][pts][olds] "Dve'me, bhikkhave, dhammā sukkā.|| ||
Katame dve?|| ||
Hiri ca ottappañ ca.|| ||
Ime kho, bhikkhave, dve dhammā sukkā" ti.|| ||
§
Sutta 9
Cariyā Suttaṁ
[9][pts][than][olds][irel] "Dve'me, bhikkhave,||
sukkā dhammā lokaṁ pālenti.|| ||
Katame dve?|| ||
Hiri ca||
ottappañ ca.|| ||
Ime kho, bhikkhave,||
dve sukkā dhammā lokaṁ||
na pāleyyuṁ,||
'nayidha paññāyetha mātā' ti vā||
'mātucchā' ti vā||
'mātulānī' ti vā||
'ācariya-bhariyā' ti vā||
'garūnaṁ dārā' ti vā,||
sambhedaṁ loko āgamissati,||
yathā-ajeḷakā||
kukkuṭa-sūkarā||
sona-sigālā.|| ||
Yasmā ca kho, bhikkhave,||
ime dve sukkā dhammā lokaṁ||
pālenti,||
'tasmā paññāyati mātā' ti vā||
'mātucchā' ti vā||
'mātulānī' ti vā||
'ācariya-bhariyā' ti vā||
'garūnaṁ dārā' ti vā" ti.|| ||
§
Sutta 10
Vassūpanāyikā Suttaṁ
[10][pts][olds] "Dve'mā, bhikkhave, vassūpanāyikā.|| ||
Katamā dve?|| ||
Purimikā ca||
pacchimikā ca.|| ||
Imā kho, bhikkhave,||
dve vassūpanāyikā" ti.|| ||
Kamma-Karaṇa Paṭhamo