Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
II. Duka-Nipāta
I. Kamma-Karana Vagga

Namo tassa Bhagavato
Arahato
Sammā Sambuddhassa

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

Sutta 1

Vajja Suttaṁ

[1][pts][olds][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā||
Sāvatthiyaṁ viharati||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti!|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Dve'māni bhikkhave, vajjāni.|| ||

Katamāni dve?|| ||

'Diṭṭha-dhammikañ' ca vajjaṁ,||
'samparāyikañ' ca vajjaṁ.|| ||

Katamañ ca, bhikkhave,||
'diṭṭha-dhammikaṁ vajjaṁ'?|| ||

Idha, bhikkhave,||
ekacco passati
coraṁ, āgucāriṁ,
rājāno gahetvā
vividhā kamma-kāraṇā kārente,|| ||

kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addha-daṇḍakehi pi tāḷente,|| ||

hattham pi chindante,||
pādam pi chindante,||
hattha-pādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇa-nāsam pi chindante,|| ||

'bilaṅga-thālikam' pi karonte,||
'saṅkha-muṇḍikam' pi karonte,||
'rāhu-mukham' pi karonte,||
'joti-mālikam' pi karonte,||
'hattha-pajjotikam' pi karonte,||
'eraka-vattikam' [Ph. -vattakam] pi karonte,||
[48] 'cīraka-vāsikam' pi karonte,||
'eṇeyyakam' pi karonte,||
'balisa-maṁsikam' pi karonte,||
'kahāpaṇakam' pi karonte,||
'khārāpatacchikam' [ph. 'kharāpaticcakaṁ;' Bh. 'khārāpatam'] pi karonte,||
'paligha-parivattikam' pi karonte,||
'palāla-piṭhikam' pi karonte,|| ||

tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindante.|| ||

Tassa evaṁ hoti:

'Yathā-rūpānaṁ kho||
pāpakānaṁ kammānaṁ hetu||
coraṁ āgucāriṁ||
rājāno gahetvā||
vividhā kamma-kāraṇā kārenti,

kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addhadaṇḍakehi pi tāḷente,

hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,

"bilaṅga-thālikam" pi karonte,||
"saṅkhamuṇḍikam" pi karonte,||
"rāhu-mukham" pi karonte,||
"joti-mālikam" pi karonte,||
"hattha-pajjotikam" pi karonte,||
"eraka-vattikam" pi karonte,||
"cīraka-vāsikam" pi karonte,||
"eṇeyyakam" pi karonte,||
"balisamaṁsikam" pi karonte,||
"kahāpaṇakam" pi karonte,||
"khārāpatacchikam" pi karonte,||
"palighaparivattikam" pi karonte,||
"palālapiṭhikam" pi karonte,

tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindante.|| ||

Ahaṁ ce va kho pana||
eva-rūpaṁ pāpa-kammaṁ kareyyaṁ,||
mam pi rājāno gahetvā||
eva-rūpā vividhā kamma-kāraṇā kāreyyuṁ,

kasāhi pi tāḷente,||
vettehi pi tāḷente,||
addhadaṇḍakehi pi tāḷente,

hattham pi chindante,||
pādam pi chindante,||
hatthapādam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,

"bilaṅga-thālikam" pi karonte,||
"saṅkhamuṇḍikam" pi karonte,||
"rāhu-mukham" pi karonte,||
"joti-mālikam" pi karonte,||
"hattha-pajjotikam" pi karonte,||
"erakavattikam" pi karonte,||
"cīrakavāsikam" pi karonte,||
"eṇeyyakam" pi karonte,||
"balisamaṁsikam" pi karonte,||
"kahāpaṇakam" pi karonte,||
"khārāpatacchikam" pi karonte,||
"palighaparivattikam" pi karonte,||
"palālapiṭhikam" pi karonte,

tattena pi telena osiñcante,||
sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindeyyun' ti.|| ||

So 'diṭṭha-dhammikassa vajjassa' bhīto||
na paresaṁ pābhataṁ palumpanno carati.|| ||

Idaṁ vuccati, bhikkhave,||
'diṭṭha-dhammikaṁ vajjaṁ'.|| ||

Katamañ ca bhikkhave||
samparāyikaṁ vajjaṁ'?|| ||

Idha, bhikkhave,||
ekacco iti paṭisañcikkhati:|| ||

'Kāya-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṁ,||
vacī-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṁ,||
mano-du-c-caritassa kho||
pāpako vipāko abhisamparāyaṁ.|| ||

Ahaṁ ce va kho pana||
kāyena du-c-caritaṁ careyyaṁ,||
vācāya du-c-caritaṁ careyyaṁ,||
manasā du-c-caritaṁ careyyaṁ,||
kiñ ca taṁ,||
yenāgaṁ na kāyassa bhedā param maraṇā||
apāyaṁ||
duggatiṁ vinipātaṁ||
Nirayaṁ||
upapa-j-jeyyan" ti.|| ||

[49] So samparāyikassa vajjassa bhīto||
kāya-du-c-caritaṁ pahāya||
kāya-su-caritaṁ bhāveti,||
vacī-du-c-caritaṁ pahāya||
vacī-su-caritaṁ bhāveti,||
mano-du-c-caritaṁ pahāya||
mano-su-caritaṁ bhāveti,||
suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati, bhikkhave,||
'samparāyikaṁ' vajjaṁ.|| ||

Imāni kho, bhikkhave,||
dve vajjāni.|| ||

Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:

'Diṭṭha-dhammikassa vajjassa' bhāyissāma,||
'samparāyikassa vajjassa' bhāyissāma.|| ||

'Vajja-bhīruno bhavissāma||
vajja-bhaya-dassāvino' ti.|| ||

Evaṁ hi vo, bhikkhave, sikkhitabbaṁ.|| ||

Vajja-bhīruno, bhikkhave,||
vajja-bhaya-dassāvino etaṁ pāṭikaṅkhaṁ,||
yaṁ parimuccissati sabba-vajjehī" ti.|| ||

 

§

 

Sutta 2

Padhāna Suttaṁ

[2][pts][olds][than] "Dve'māni, bhikkhave,||
padhānāni du-r-abhisambhavāni lokasmiṁ.|| ||

Katamāni dve?|| ||

Yañ ca gihīnaṁ agāraṁ ajjhāvasaraṁ||
cīvara,||
piṇḍa-pāta,||
senāsana,||
gilāna-paccaya-bhesajja||
pari-k-khārānuppādānatthaṁ padhānaṁ,||
yañ ca agārasmā anagāriyaṁ pabba-jitānaṁ||
sabbūpadhi-paṭinissaggatthāya padhānaṁ.|| ||

Imāni kho, bhikkhave,||
dve padhānāni du-r-abhisaṁbhavāni lokasmiṁ.|| ||

Etad aggaṁ, bhikkhave,||
imesaṁ dvinnaṁ padhānānaṁ||
yad idaṁ sabbūpadhi-paṭinissaggatthaṁ padhānaṁ.|| ||

Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:

'Sabbūpadhi-paṭinissaggatthaṁ padhānaṁ padahissāmā' ti.|| ||

Evaṁ hi vo, bhikkhave, sikkhitabban." ti.|| ||

 

§

 

Sutta 3

Tapanīya Suttaṁ

[3][pts][olds] "Dve'me, bhikkhave, dhammā tapanīyā.|| ||

Katame dve?|| ||

Idha, bhikkhave, ekaccassa||
kāya-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti kāya-su-caritaṁ;||
vacī-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti vacī-su-caritaṁ;||
mano-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti mano-su-caritaṁ.|| ||

So||
'kāya-du-c-caritaṁ me katan' ti||
tappati,||
'akataṁ me kāya-su-caritan' ti||
tappati,||
'vacī-du-c-caritaṁ me katan' ti||
tappati,||
'akataṁ me vacī-su-caritan' ti||
tappati;||
'mano-du-c-caritaṁ me katan' ti||
tappati,||
'akataṁ me mano-su-caritan' ti||
tappati.|| ||

Ime kho, bhikkhave,||
dve dhammā tapanīyā" ti.|| ||

 

§

 

Sutta 4

Atapanīya Suttaṁ

[4][pts][olds] Dve'me, bhikkhave, dhammā atapanīyā.|| ||

[50] Katame dve?|| ||

Idha, bhikkhave, ekaccassa||
kāya-su-caritaṁ kataṁ hoti,||
akataṁ hoti kāya-du-c-caritaṁ;||
vacī-su-caritaṁ kataṁ hoti,||
akataṁ hoti vacī-du-c-caritaṁ;||
mano-su-caritaṁ kataṁ hoti,||
akataṁ hoti mano-du-c-caritaṁ.

'So kāya-su-caritaṁ me katan' ti||
na tappati,||
'akataṁ me kāya-du-c-caritan' ti||
na tappati,||
'vacī-su-caritaṁ me katan' ti||
na tappati,||
'akataṁ me vacī-du-c-caritan' ti||
na tappati;||
'mano-su-caritaṁ me kattan' ti||
na tappati,||
'akataṁ me mano-du-c-caritan' ti||
na tappati.|| ||

Ime kho, bhikkhave,||
dve dhammā atapanīyā" ti.|| ||

 

§

 

Sutta 5

Upaññāta Suttaṁ

[5][pts][than][olds] "Dvinn-ā-haṁ, bhikkhave,||
dhammānaṁ upaññāsiṁ:|| ||

Yā ca a-santuṭṭhitā kusalesu dhammesu,||
yā ca appaṭivāṇitā padhānasmiṁ.|| ||

Appaṭivāṇaṁ sudāhaṁ, bhikkhave, padahāmi:|| ||

'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṁsa-lohitaṁ,||
yaṁ taṁ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatī' ti.|| ||

Tassa mayhaṁ bhikkhave appamādādhigatā bodhi,||
appamādādhigato anuttaro yoga-k-khemo.|| ||

'Tumhe ce pi bhikkhave appaṭivānaṁ padaheyyātha:|| ||

'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṁsa-lohitaṁ,||
yaṁ taṁ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatī' ti.|| ||

Tumhe pi bhikkhave na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissatha.|| ||

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Appaṭivānaṁ padahissāma:|| ||

'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre,||
upasussatu maṁsa-lohitaṁ,||
yaṁ taṁ purisa-thāmena||
purisa-viriyena||
purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatī' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||

 

§

 

Sutta 6

Saṇyojanīya Suttaṁ

[6][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Yā ca saṁyojanīyesu dhammesu assādānupassitā,||
yā ca saṁyojanīyesu dhammesu nibbidānupassitā.|| ||

Saṇyojanīyesu bhikkhave dhammesu assādānupassī viharanto||
rāgaṁ na-p-pa- [51] jahati,||
dosaṁ na-p-pajahati,||
mohaṁ na-p-pajahati.|| ||

Rāgaṁ a-p-pahāya,||
dosaṁ a-p-pahāya,||
mohaṁ a-p-pahāya,||
na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Na parimuccati dukkhasmā ti vadāmi.|| ||

Saṇyojanīyesu bhikkhave dhammesu nibbidānupassī viharanto||
rāgaṁ pajahati,||
dosaṁ pajahati,||
mohaṁ pajahati.|| ||

Rāgaṁ pahāya||
dosaṁ pahāya||
mohaṁ pahāya||
parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

'Parimuccati dukkhasamā' ti vadāmi.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 

§

 

Sutta 7

Kaṇha Suttaṁ

[7][pts][olds] "Dve'me, bhikkhave, dhammā kaṇhā.|| ||

Katame dve?|| ||

Ahirikañ ca||
anottappañ ca.|| ||

Ime kho, bhikkhave, dve dhammā kaṇhā" ti.|| ||

 

§

 

Sutta 8

Sukka Suttaṁ

[8][pts][olds] "Dve'me, bhikkhave, dhammā sukkā.|| ||

Katame dve?|| ||

Hiri ca ottappañ ca.|| ||

Ime kho, bhikkhave, dve dhammā sukkā" ti.|| ||

 

§

 

Sutta 9

Cariyā Suttaṁ

[9][pts][than][olds][irel] "Dve'me, bhikkhave,||
sukkā dhammā lokaṁ pālenti.|| ||

Katame dve?|| ||

Hiri ca||
ottappañ ca.|| ||

Ime kho, bhikkhave,||
dve sukkā dhammā lokaṁ||
na pāleyyuṁ,||
'nayidha paññāyetha mātā' ti vā||
'mātucchā' ti vā||
'mātulānī' ti vā||
'ācariya-bhariyā' ti vā||
'garūnaṁ dārā' ti vā,||
sambhedaṁ loko āgamissati,||
yathā-ajeḷakā||
kukkuṭa-sūkarā||
sona-sigālā.|| ||

Yasmā ca kho, bhikkhave,||
ime dve sukkā dhammā lokaṁ||
pālenti,||
'tasmā paññāyati mātā' ti vā||
'mātucchā' ti vā||
'mātulānī' ti vā||
'ācariya-bhariyā' ti vā||
'garūnaṁ dārā' ti vā" ti.|| ||

 

§

 

Sutta 10

Vassūpanāyikā Suttaṁ

[10][pts][olds] "Dve'mā, bhikkhave, vassūpanāyikā.|| ||

Katamā dve?|| ||

Purimikā ca||
pacchimikā ca.|| ||

Imā kho, bhikkhave,||
dve vassūpanāyikā" ti.|| ||

Kamma-Karaṇa Paṭhamo

 


Contact:
E-mail
Copyright Statement