Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 20

Dutiya Pāpaṇika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[116]

[1][pts][bodh][upal][than] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti bhogesu.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave pāpaṇiko cakkhumā ca hoti,||
vidhūro ca,||
nīssaya-sampanno ca.|| ||

Kathañ ca bhikkhave pāpaṇiko cakkhumā hoti?|| ||

Idha bhikkhave pāpaṇiko paṇiyaṁ jānāti.|| ||

Idaṁ paṇiyaṁ evaṁ kītaṁ evaṁ vikkayamānaṁ ettakaṁ mūlaṁ bhavissati ettako udayo ti.|| ||

Evaṁ kho bhikkhave pāpaṇiko cakkhumā hoti.|| ||

Kathañ ca bhikkhave pāpaṇiko vidhūro hoti?|| ||

Idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṁ ketuñ ca vikketuñ ca.|| ||

Evaṁ kho bhikkhave pāpaṇiko vidhūro hoti.|| ||

Kathañ ca bhikkhave pāpaṇiko nissayasampanno hoti?|| ||

[117] Idha bhikkhave pāpaṇiko ye te gahapati vā gahapati-puttā vā aḍḍhā maha-d-dhanā mahā-bhogā te naṁ evaṁ jānanti:|| ||

'Ayaṁ kho bhavaṁ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo putta-dārañ ca posetuṁ.|| ||

Amhākañ ca kālena kālaṁ anuppadātun' ti.|| ||

Te naṁ bhogehi nipatanti:|| ||

'Ito samma pāpaṇika,||
bhoge karitvā putta-dārañ ca posehi amhākañ ca kālena kālaṁ anuppadehī' ti.|| ||

Evaṁ kho bhikkhave pāpaṇiko nissayasampanno hoti.|| ||

Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti bhogesu.|| ||

 

§

 

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti kusalesu dhammesu.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasmpanno ca.|| ||

Kathañ ca bhikkhave bhikkhu cakkhumā hoti?|| ||

'Idha bhikkhave bhikkhu idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu cakkhumā hoti.|| ||

Kathañ ca bhikkhave bhikkhu vidhūro hoti?|| ||

Idha bhikhave bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upādāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Evam eva kho bhikkhave bhikkhu vidhūro hoti.|| ||

Kathañ ca bhikkhave bhikkhu nissayasampanno hoti?|| ||

Idha bhikkhave bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Te kālena kālaṁ upasaṅkamitvā paripucachati,||
paripañhati.|| ||

'Idaṁ bhante kathaṁ imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva vivaranti anuttānīkatañ ca uttānīṁ karonti,||
aneka-vihitesu kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.|| ||

Evaṁ kho bhikkhave bhikkhu nissaya-sampanno hoti.|| ||

[118] Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti kusalesu dhammesū" ti.|| ||

 

Rathakāra Vagga Dutiya

 


Contact:
E-mail
Copyright Statement