Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 20
Dutiya Pāpaṇika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal][than] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||
"Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti bhogesu.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave pāpaṇiko cakkhumā ca hoti,||
vidhūro ca,||
nīssaya-sampanno ca.|| ||
Kathañ ca bhikkhave pāpaṇiko cakkhumā hoti?|| ||
Idha bhikkhave pāpaṇiko paṇiyaṁ jānāti.|| ||
Idaṁ paṇiyaṁ evaṁ kītaṁ evaṁ vikkayamānaṁ ettakaṁ mūlaṁ bhavissati ettako udayo ti.|| ||
Evaṁ kho bhikkhave pāpaṇiko cakkhumā hoti.|| ||
Kathañ ca bhikkhave pāpaṇiko vidhūro hoti?|| ||
Idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṁ ketuñ ca vikketuñ ca.|| ||
Evaṁ kho bhikkhave pāpaṇiko vidhūro hoti.|| ||
Kathañ ca bhikkhave pāpaṇiko nissayasampanno hoti?|| ||
[117] Idha bhikkhave pāpaṇiko ye te gahapati vā gahapati-puttā vā aḍḍhā maha-d-dhanā mahā-bhogā te naṁ evaṁ jānanti:|| ||
'Ayaṁ kho bhavaṁ pāpaṇiko cakkhumā ca vidhūro ca paṭibalo putta-dārañ ca posetuṁ.|| ||
Amhākañ ca kālena kālaṁ anuppadātun' ti.|| ||
Te naṁ bhogehi nipatanti:|| ||
'Ito samma pāpaṇika,||
bhoge karitvā putta-dārañ ca posehi amhākañ ca kālena kālaṁ anuppadehī' ti.|| ||
Evaṁ kho bhikkhave pāpaṇiko nissayasampanno hoti.|| ||
Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti bhogesu.|| ||
§
Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti kusalesu dhammesu.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca nissayasmpanno ca.|| ||
Kathañ ca bhikkhave bhikkhu cakkhumā hoti?|| ||
'Idha bhikkhave bhikkhu idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu cakkhumā hoti.|| ||
Kathañ ca bhikkhave bhikkhu vidhūro hoti?|| ||
Idha bhikhave bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upādāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Evam eva kho bhikkhave bhikkhu vidhūro hoti.|| ||
Kathañ ca bhikkhave bhikkhu nissayasampanno hoti?|| ||
Idha bhikkhave bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||
Te kālena kālaṁ upasaṅkamitvā paripucachati,||
paripañhati.|| ||
'Idaṁ bhante kathaṁ imassa ko attho' ti?|| ||
Tassa te āyasmanto avivaṭañ c'eva vivaranti anuttānīkatañ ca uttānīṁ karonti,||
aneka-vihitesu kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.|| ||
Evaṁ kho bhikkhave bhikkhu nissaya-sampanno hoti.|| ||
[118] Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirass'eva mahantattaṁ va vepullattaṁ va pāpuṇāti kusalesu dhammesū" ti.|| ||
Rathakāra Vagga Dutiya