Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 31

Sa-Brahmaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Sabrahmakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.|| ||

Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.|| ||

Sāhuneyyāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.|| ||

'Brahmā' ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.|| ||

'Pubbācariyā' ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.|| ||

'Āhuneyyā' ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.|| ||

Taṁ kissa hetu?|| ||

Bahukārā, bhikkhave, mātāpitaro puttānaṁ, āpādakā posakā, imassa lokassa dassetāro" ti.|| ||

'Brahmā' ti mātāpitaro,||
pubbācariyāti vuccare;||
Āhuneyyā ca puttānaṁ,||
pajāya anukampakā.|| ||

Tasmā hi ne namasseyya,||
sakkareyya ca paṇḍito;||
Annena atha pānena,||
vatthena sayanena ca;||
Ucchādanena nhāpanena,||
pādānaṁ dhovanena ca.|| ||

Tāya naṁ pāricariyāya,||
mātāpitūsu paṇḍitā;||
Idheva naṁ pasaṁsanti,||
pecca sagge pamodatī.

 


Contact:
E-mail
Copyright Statement