Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 31
Sa-Brahmaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Sabrahmakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.|| ||
Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.|| ||
Sāhuneyyāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.|| ||
'Brahmā' ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.|| ||
'Pubbācariyā' ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.|| ||
'Āhuneyyā' ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.|| ||
Taṁ kissa hetu?|| ||
Bahukārā, bhikkhave, mātāpitaro puttānaṁ, āpādakā posakā, imassa lokassa dassetāro" ti.|| ||
'Brahmā' ti mātāpitaro,||
pubbācariyāti vuccare;||
Āhuneyyā ca puttānaṁ,||
pajāya anukampakā.|| ||
Tasmā hi ne namasseyya,||
sakkareyya ca paṇḍito;||
Annena atha pānena,||
vatthena sayanena ca;||
Ucchādanena nhāpanena,||
pādānaṁ dhovanena ca.|| ||
Tāya naṁ pāricariyāya,||
mātāpitūsu paṇḍitā;||
Idheva naṁ pasaṁsanti,||
pecca sagge pamodatī.