Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 31

Sa-Brahmaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.|| ||

Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.|| ||

Sāhuneyyāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.|| ||

'Brahmā' ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ.|| ||

'Pubbācariyā' ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ.|| ||

'Āhuneyyā' ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ.|| ||

Taṃ kissa hetu?|| ||

Bahukārā, bhikkhave, mātāpitaro puttānaṃ, āpādakā posakā, imassa lokassa dassetāro" ti.|| ||

'Brahmā' ti mātāpitaro,||
pubbācariyāti vuccare;||
Āhuneyyā ca puttānaṃ,||
pajāya anukampakā.|| ||

Tasmā hi ne namasseyya,||
sakkareyya ca paṇḍito;||
Annena atha pānena,||
vatthena sayanena ca;||
Ucchādanena nhāpanena,||
pādānaṃ dhovanena ca.|| ||

Tāya naṃ pāricariyāya,||
mātāpitūsu paṇḍitā;||
Idheva naṃ pasaṃsanti,||
pecca sagge pamodatī.

 


Contact:
E-mail
Copyright Statement