Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 34
Hatthaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Āḷaviyaṁ viharati Gomagge Siṁsapāvane paṇṇasanthāre.|| ||
Atha ko Hatthako Āḷavako jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno addasa Bhagavantaṁ Gomagge Siṁsapāvane paṇṇasatthare nisinnaṁ.|| ||
Disvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Hatthako Āḷavako Bhagavantaṁ etad avoca:|| ||
"Kacci bhante Bhagavā sukham asayitthā" ti?|| ||
"Evaṁ kumāra sukham asayitthaṁ.|| ||
Ye ca pana loke sukhaṁ senti,||
ahaṁ tesaṁ aññataro" ti.|| ||
"Sītā bhante hemantikā ratti,||
antaraṭṭhako himapāta-samayo,||
kharā gokaṇṭakahatā bhūmi,||
tanuko paṇṇasattharo,||
viralāni [137] rukkhassa pattāni,||
sītāni kāsāyāni vatthāni,||
sīto ca verambavāto vā" ti.|| ||
Atha ca pana Bhagavā evam āha:|| ||
"Evaṁ kumāra sukham asayitthaṁ.|| ||
Ye ca pana loke sukhaṁ senti,||
ahaṁ tesaṁ aññataro.|| ||
Tena hi kumāra taṁ yeva ettha paṭipucchissāmi.|| ||
Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
Taṁ kiṁ maññasi kumāra?|| ||
Idh'assa gahapatissa vā gahapati-puttassa vā kūṭā-gāraṁ ullit-ā-valittaṁ nivātaṁ phussitaggalaṁ pihita-vāta-pānaṁ.|| ||
Tatr'assa pallaṅko goṇa-katthato paṭikatthato paṭalika-t-thato kādalimigapavara pacc'attharaṇo sa-uttaracchado ubhatolohita-kūpadhāno.|| ||
Telappadīpo c'ettha jhāyeyya.|| ||
Catasso ca pajāpatiyo ca manāpamanāpena pacc'upaṭṭhitāssu.|| ||
Taṁ kiṁ maññasi kumāra sukhaṁ vā so sayeyya no vā kathaṁ vā te ettha hotī" ti?|| ||
"Sukhaṁ so bhante sayeyya.|| ||
Ye ca pana loke sukhaṁ senti,||
so tesaṁ aññataro" ti.|| ||
"Taṁ kiṁ maññasi kumāra?|| ||
Api nu tassa gahapatissa vā gahapati-puttassa vā uppajjeyyuṁ rāgajā pariḷāhā kāyikā vā cetasikā vā,||
yehi so rāga-jehi pariḷāhehi pariḍayha-māno dukkhaṁ sayeyyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
"Ye hi kho so kumāra,||
gahapati vā gahapati-putto va rāga-jehi pariḷāhehi pariḍayha-māno dukkhaṁ sayeyya,||
so rāgo Tathāgatassa pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Tasmāhaṁ sukham asayitthaṁ.|| ||
Taṁ kiṁ maññasi kumāra?|| ||
Api nu tassa gahapatissa vā gahapati-puttassa vā uppajjeyyuṁ dosajā pariḷāhā kāyikā vā cetasikā vā,||
yehi so dosa-jehi pariḷāhehi pariḍayha-māno dukkhaṁ sayeyyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
"Ye hi kho so kumāra,||
gahapati vā gahapati-putto va dosa-jehi pariḷāhehi pariḍayha-māno dukkhaṁ sayeyya,||
so doso Tathāgatassa pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Tasmāhaṁ sukham asayitthaṁ.|| ||
Taṁ kiṁ maññasi kumāra?|| ||
Api nu tassa gahapatissa vā gahapati-puttassa vā uppajjeyyuṁ mohajā pariḷāhā kāyikā vā cetasikā vā,||
yehi so moha-jehi pariḷāhehi pariḍayha-māno dukkhaṁ sayeyyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
"Ye hi kho so kumāra,||
gahapati vā gahapati-putto vā moha-jehi pariḷāhehi pariḍayha-māno dukkhaṁ sayeyya,||
so moho Tathāgatassa pahīṇo ucchinna-mūlo tālā-vatthu-kato ana- [138] bhāvakato āyatiṁ anuppāda-dhammo.|| ||
Tasmāhaṁ sukham asayitthaṁ" ti.|| ||
Sabbadā ve sukhaṁ seti brāhmaṇo parinibbuto,||
Yo na lippati kāmesu sītibhūto nirūpadhi.||
Sabbā āsattiyo chetvā vineyya hadaye daraṁ,||
Upasanto sukhaṁ seti santiṁ pappuyya cetaso.|| ||