Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 41

Summukhi-Bhāva Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tiṇṇaṁ bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||

Katamesaṁ tiṇṇaṁ?|| ||

Saddhāya bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||

Deyyadhammassa bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||

Dakkhiṇeyyānaṁ bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||

Imesaṁ kho bhikkhave tinṇaṁ sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement