Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 41
Summukhi-Bhāva Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tiṇṇaṁ bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||
Katamesaṁ tiṇṇaṁ?|| ||
Saddhāya bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||
Deyyadhammassa bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||
Dakkhiṇeyyānaṁ bhikkhave sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavati.|| ||
Imesaṁ kho bhikkhave tinṇaṁ sammukhībhāvā saddho kula-putto bahuṁ puññaṁ pasavatī" ti.|| ||