Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 49

Ātappa-Karaṇīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[153]

[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ.|| ||

Katamehi tīhi?|| ||

Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya ātappaṁ karaṇīyaṁ.|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya ātappaṁ karaṇīyaṁ.|| ||

Uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karaṇīyaṁ.|| ||

Imehi tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ.|| ||

Yato kho bhikkhave bhikkhū anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karoti.|| ||

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karoti,||
uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karoti.|| ||

Ayaṁ vuccati bhikkhave bhikkhu ātāpi nipako sato sammā dukkhassa antakiriyāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement