Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 49
Ātappa-Karaṇīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ.|| ||
Katamehi tīhi?|| ||
Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya ātappaṁ karaṇīyaṁ.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya ātappaṁ karaṇīyaṁ.|| ||
Uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karaṇīyaṁ.|| ||
Imehi tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ.|| ||
Yato kho bhikkhave bhikkhū anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karoti.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karoti,||
uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karoti.|| ||
Ayaṁ vuccati bhikkhave bhikkhu ātāpi nipako sato sammā dukkhassa antakiriyāyā" ti.|| ||