Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 49

Ātappa-Karaṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[153]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ.|| ||

Katamehi tīhi?|| ||

Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
anuppādāya ātappaṃ karaṇīyaṃ.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ||
uppādāya ātappaṃ karaṇīyaṃ.|| ||

Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ.|| ||

Imehi tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ.|| ||

Yato kho bhikkhave bhikkhū anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti,||
uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti.|| ||

Ayaṃ vuccati bhikkhave bhikkhu ātāpi nipako sato sammā dukkhassa antakiriyāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement