Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 72

Ājīvaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[217]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ānavdo Kosambīyaṁ viharati Ghositārāme|| ||

Atha kho aññataro ājīvaka-sāvako gahapati yen'āyasmā Ānanda ten'upasaṅkami|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ nisinno kho so ājīvaka-sāvako gahapati āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Kesaṁ ne bhante Ānanda dhammo svākkhāto,||
ke loke su-paṭipannā,||
ke loke sugatā" ti?|| ||

"Tena hi gahapati taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||

Taṁ kiṁ maññasi gahapati?|| ||

Ye rāgassa pahāṇāya dhammaṁ desenti||
dosassa pahāṇāya dhammaṁ desenti,||
mohassa pahāṇāya dhammaṁ desenti;||
tesaṁ dhammo svākkhāto no vā,||
kathaṁ vā te ettha hotī" ti?|| ||

[218] "Ye bhante rāgassa pahāṇāya dhammaṁ desenti||
dosassa pahāṇāya dhammaṁ desenti||
mohassapahāṇāya dhammaṁ desenti||
tesaṁ dhammo jvākkhāto,||
evaṁ me ettha hotī" ti.|| ||

"Taṁ kiṁ maññasi gahapati?|| ||

Ye rāgassa pahāṇāya paṭipannā,||
dosassa pahānāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannā,||
no vā kathaṁ vā te ettha hotī" ti?|| ||

"Ye bhante rāgassa pahāṇāya paṭipannā,||
dosassa pahāṇāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannā,||
evaṁ me ettha hotī" ti.|| ||

"Taṁ kiṁ maññasi gahapati?|| ||

Yesaṁ rāgo pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
yesaṁ doso pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo||
yesaṁ moho pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
te loke sugatā,||
no vā kathaṁ vā te ettha hotī" ti?|| ||

"Yesaṁ bhante rāgo pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
yesaṁ doso pahīṇo ucchinna-mūlo talālāvatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
moho pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
te loke sugatā evaṁ me ettha hotī" ti.|| ||

Iti kho gahapati tayā c'etaṁ vyākataṁ:|| ||

'Ye bhante rāgassa pahāṇāya dhammaṁ desenti,||
dosassa pahāṇāya dhammaṁ desenti mohassa pahāṇāya dhammaṁ desenti tesaṁ dhammo jvākkhātoti,||
tayā c'etaṁ vyākataṁ.|| ||

Ye bhante rāgassa pahāṇāya paṭipannā,||
dosassa pahāṇāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannāti,||
tayā c'etaṁ vyākataṁ.|| ||

Yesaṁ bhante rāgo pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
yesaṁ doso pahīṇo ucchinanamūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
moho pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
te loke sugatā" ti.|| ||

"Acchariyaṁ bhante,||
abbhutaṁ bhante,||
na c'eva nāma sadhammukkaṁsanā bhavissati,||
na ca paradhammāpasādanā,||
āyatan'eva Dhamma-desanā|| ||

Attho ca vutto|| ||

Attā ca anupanīto.|| ||

 

§

 

Tumbhe bhante Ānanda rāgassa pahāṇāya dhammaṁ desetha,||
dosassa pahāṇāya dhammaṁ desetha,||
mohassa pahāṇāya [219] dhammaṁ desetha.|| ||

Tumbhākaṁ bhante Ānanda dhammo svākkhāto.|| ||

Tumbhe bhante Ānanda rāgassa pahāṇāya paṭipannā dosassa pahāṇāya paṭipannā mohassa pahāṇāya paṭipannā.|| ||

Tumbhe loke su-paṭipannā.|| ||

Tumbhākaṁ bhante Ānanda rāgo pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Tumbhākaṁ dose pahīṇo ucchinnamalo talālavatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Tumbhākaṁ moho pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Tumbhe loke sugatā.|| ||

 

§

 

Abhikkantaṁ bhante,||
abhikkantaṁ bhante|| ||

Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
avdhakāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṁ ayyena Ānandena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhante Ānanda taṁ Bhagavantaṁ saraṇaṁ gacchāmi,||
dhammaṁ ca bhikkhu-saṅghaṁ ca.|| ||

Upāsakaṁ maṁ ayyo Ānanda dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement