Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 72
Ājīvaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ānavdo Kosambīyaṁ viharati Ghositārāme|| ||
Atha kho aññataro ājīvaka-sāvako gahapati yen'āyasmā Ānanda ten'upasaṅkami|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinno kho so ājīvaka-sāvako gahapati āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Kesaṁ ne bhante Ānanda dhammo svākkhāto,||
ke loke su-paṭipannā,||
ke loke sugatā" ti?|| ||
"Tena hi gahapati taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
■
Taṁ kiṁ maññasi gahapati?|| ||
Ye rāgassa pahāṇāya dhammaṁ desenti||
dosassa pahāṇāya dhammaṁ desenti,||
mohassa pahāṇāya dhammaṁ desenti;||
tesaṁ dhammo svākkhāto no vā,||
kathaṁ vā te ettha hotī" ti?|| ||
[218] "Ye bhante rāgassa pahāṇāya dhammaṁ desenti||
dosassa pahāṇāya dhammaṁ desenti||
mohassapahāṇāya dhammaṁ desenti||
tesaṁ dhammo jvākkhāto,||
evaṁ me ettha hotī" ti.|| ||
■
"Taṁ kiṁ maññasi gahapati?|| ||
Ye rāgassa pahāṇāya paṭipannā,||
dosassa pahānāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannā,||
no vā kathaṁ vā te ettha hotī" ti?|| ||
"Ye bhante rāgassa pahāṇāya paṭipannā,||
dosassa pahāṇāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannā,||
evaṁ me ettha hotī" ti.|| ||
■
"Taṁ kiṁ maññasi gahapati?|| ||
Yesaṁ rāgo pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
yesaṁ doso pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo||
yesaṁ moho pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
te loke sugatā,||
no vā kathaṁ vā te ettha hotī" ti?|| ||
"Yesaṁ bhante rāgo pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
yesaṁ doso pahīṇo ucchinna-mūlo talālāvatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
moho pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
te loke sugatā evaṁ me ettha hotī" ti.|| ||
■
Iti kho gahapati tayā c'etaṁ vyākataṁ:|| ||
'Ye bhante rāgassa pahāṇāya dhammaṁ desenti,||
dosassa pahāṇāya dhammaṁ desenti mohassa pahāṇāya dhammaṁ desenti tesaṁ dhammo jvākkhātoti,||
tayā c'etaṁ vyākataṁ.|| ||
Ye bhante rāgassa pahāṇāya paṭipannā,||
dosassa pahāṇāya paṭipannā,||
mohassa pahāṇāya paṭipannā,||
te loke su-paṭipannāti,||
tayā c'etaṁ vyākataṁ.|| ||
Yesaṁ bhante rāgo pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
yesaṁ doso pahīṇo ucchinanamūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
moho pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,||
te loke sugatā" ti.|| ||
"Acchariyaṁ bhante,||
abbhutaṁ bhante,||
na c'eva nāma sadhammukkaṁsanā bhavissati,||
na ca paradhammāpasādanā,||
āyatan'eva Dhamma-desanā|| ||
Attho ca vutto|| ||
Attā ca anupanīto.|| ||
§
Tumbhe bhante Ānanda rāgassa pahāṇāya dhammaṁ desetha,||
dosassa pahāṇāya dhammaṁ desetha,||
mohassa pahāṇāya [219] dhammaṁ desetha.|| ||
Tumbhākaṁ bhante Ānanda dhammo svākkhāto.|| ||
Tumbhe bhante Ānanda rāgassa pahāṇāya paṭipannā dosassa pahāṇāya paṭipannā mohassa pahāṇāya paṭipannā.|| ||
Tumbhe loke su-paṭipannā.|| ||
Tumbhākaṁ bhante Ānanda rāgo pahīṇo ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Tumbhākaṁ dose pahīṇo ucchinnamalo talālavatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Tumbhākaṁ moho pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Tumbhe loke sugatā.|| ||
§
Abhikkantaṁ bhante,||
abhikkantaṁ bhante|| ||
Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
avdhakāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evam evaṁ ayyena Ānandena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhante Ānanda taṁ Bhagavantaṁ saraṇaṁ gacchāmi,||
dhammaṁ ca bhikkhu-saṅghaṁ ca.|| ||
Upāsakaṁ maṁ ayyo Ānanda dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||