Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 79

Gandha-Jāta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati||
Mahāvane Kūmāgārasālāyaṃ|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||

"Tīṇ'imāni bhante gandha-jātāni yesaṃ anuvātaṃ yeva gandho gacchati,||
no paṭivātaṃ.|| ||

Katamāni tīṇi?|| ||

Mūla-gandho,||
sāra-gandho,||
puppha-gandho.|| ||

Imāni kho bhante tīṇi gandha-jātāni yesaṃ anuvātaṃ yeva gandho gacchati,||
no paṭivātaṃ.|| ||

Atthi nu kho bhante kiñci gandha-jātaṃ yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti?|| ||

"Atth'Ānanda gandha-jātaṃ yassa anuvātam pi gandho [226] gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti.|| ||

2. "Katamañ ca pana taṃ bhante gandha-jātaṃ,||
yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti?|| ||

"Idh'Ānanda yasmiṃ gāme vā nigame vā itthi vā puriso vā||
Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saranaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato.|| ||

Tassa disāsu samaṇa-brāhmaṇā vaṇṇaṃ bhāsanti:|| ||

'Asukasmiṃ nāma gāme vā nigame vā itthi vā puriso vā||
Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saranaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Devatā pi'ssa amanussā vanṇaṃ bhāsanti:|| ||

'Asukasmiṃ nāma gāme vā nigame vā itthi vā puriso vā||
Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saranaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Idaṃ kho taṃ Ānanda gandha-jātaṃ||
yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandhe gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti.|| ||

 


 

Na puppha-gandho paṭivātam eti||
Na candanaṃ tagaraMallikā vā,||
Satañ ca gandho paṭivātam eti||
Sabbā disā sappuriso pavātī.|| ||

 


Contact:
E-mail
Copyright Statement