Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 79

Gandha-Jāta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati||
Mahāvane Kūmāgārasālāyaṁ|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||

"Tīṇ'imāni bhante gandha-jātāni yesaṁ anuvātaṁ yeva gandho gacchati,||
no paṭivātaṁ.|| ||

Katamāni tīṇi?|| ||

Mūla-gandho,||
sāra-gandho,||
puppha-gandho.|| ||

Imāni kho bhante tīṇi gandha-jātāni yesaṁ anuvātaṁ yeva gandho gacchati,||
no paṭivātaṁ.|| ||

Atthi nu kho bhante kiñci gandha-jātaṁ yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti?|| ||

"Atth'Ānanda gandha-jātaṁ yassa anuvātam pi gandho [226] gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti.|| ||

2. "Katamañ ca pana taṁ bhante gandha-jātaṁ,||
yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti?|| ||

"Idh'Ānanda yasmiṁ gāme vā nigame vā itthi vā puriso vā||
Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saranaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato.|| ||

Tassa disāsu samaṇa-brāhmaṇā vaṇṇaṁ bhāsanti:|| ||

'Asukasmiṁ nāma gāme vā nigame vā itthi vā puriso vā||
Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saranaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato' ti.|| ||

Devatā pi'ssa amanussā vanṇaṁ bhāsanti:|| ||

'Asukasmiṁ nāma gāme vā nigame vā itthi vā puriso vā||
Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saranaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato' ti.|| ||

Idaṁ kho taṁ Ānanda gandha-jātaṁ||
yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandhe gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti.|| ||

 


 

Na puppha-gandho paṭivātam eti||
Na candanaṁ tagaraMallikā vā,||
Satañ ca gandho paṭivātam eti||
Sabbā disā sappuriso pavātī.|| ||

 


Contact:
E-mail
Copyright Statement