Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 79
Gandha-Jāta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati||
Mahāvane Kūmāgārasālāyaṁ|| ||
Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||
"Tīṇ'imāni bhante gandha-jātāni yesaṁ anuvātaṁ yeva gandho gacchati,||
no paṭivātaṁ.|| ||
Katamāni tīṇi?|| ||
Mūla-gandho,||
sāra-gandho,||
puppha-gandho.|| ||
Imāni kho bhante tīṇi gandha-jātāni yesaṁ anuvātaṁ yeva gandho gacchati,||
no paṭivātaṁ.|| ||
Atthi nu kho bhante kiñci gandha-jātaṁ yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti?|| ||
"Atth'Ānanda gandha-jātaṁ yassa anuvātam pi gandho [226] gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti.|| ||
2. "Katamañ ca pana taṁ bhante gandha-jātaṁ,||
yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandho gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti?|| ||
"Idh'Ānanda yasmiṁ gāme vā nigame vā itthi vā puriso vā||
Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saranaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato.|| ||
Tassa disāsu samaṇa-brāhmaṇā vaṇṇaṁ bhāsanti:|| ||
'Asukasmiṁ nāma gāme vā nigame vā itthi vā puriso vā||
Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saranaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato' ti.|| ||
Devatā pi'ssa amanussā vanṇaṁ bhāsanti:|| ||
'Asukasmiṁ nāma gāme vā nigame vā itthi vā puriso vā||
Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saranaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
sīlavā hoti kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṁ ajjhāvasatī,||
mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato' ti.|| ||
Idaṁ kho taṁ Ānanda gandha-jātaṁ||
yassa anuvātam pi gandho gacchati,||
paṭivātam pi gandhe gacchati,||
anuvāta-paṭivātam pi gandho gacchatī" ti.|| ||
Na puppha-gandho paṭivātam eti||
Na candanaṁ tagaraMallikā vā,||
Satañ ca gandho paṭivātam eti||
Sabbā disā sappuriso pavātī.|| ||