Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga
Sutta 99
Loṇaka-Phala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][than][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave evaṁ vadeyya:|| ||
'Yathā yathāyaṁ puriso kammaṁ karoti,||
tathā tathā taṁ paṭisaṁvediyatī' ti.|| ||
Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso na hoti.|| ||
Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||
■
Yo ca kho bhikkhave evaṁ vadeyya:|| ||
'Yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti,||
tathā tathāssa vipākaṁ paṭisaṁvediyatī' ti.|| ||
Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso hoti.|| ||
Okāso paññāyati sammā dukkhassa antakiriyāya.|| ||
§
Idha, bhikkhave, ekaccassa puggalassa
appa-mattakam pi pāpaṁ kammaṁ kataṁ,||
tam enaṁ Nirayaṁ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa||
tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ||
diṭṭha-dhamme c'eva vedanīyaṁ hoti||
nāṇu pi khāyati||
bahu-d-eva.|| ||
§
2. Kathaṁ-rūpassa bhikkhave puggalassa||
appa-mattakam pi pāpaṁ kammaṁ kataṁ||
tam enaṁ Nirayaṁ upaneti?|| ||
Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
■
Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
■
[250] 3. Seyyathā pi, bhikkhave, puriso loṇa-phalaṁ paritte udaka-mallake pakkhipeyya.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu taṁ parittaṁ udaka-mallake udakaṁ amunā loṇa-phalena loṇaṁ assa appeyyān" ti?|| ||
"Evaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Aduṁ hi bhante parittaṁ udaka-mallake udakaṁ||
taṁ amunā loṇa-phalena loṇaṁ assa appeyyān" ti.|| ||
■
"Seyyathā pi, bhikkhave, puriso loṇa-phalaṁ Gaṅgāya nadiyā pakkhipeyya.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu sā Gaṅgā nadī amunā loṇa-phalena loṇaṁ assa appeyyā" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kussa hetu?|| ||
Asu hi bhante Gaṅgāya nadiyā mahā udaka-k-khandho.|| ||
So amunā loṇa-phalena na loṇo assa appeyyo" ti.|| ||
■
"Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
§
4. Kathaṁ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti?|| ||
Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
■
Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
■
5. Idha, bhikkhave, ekacco addha-kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahā- [251] paṇasatena pi||
bandhanaṁ nigacchati.|| ||
■
Idha pana bhikkhave ekacco addha-kahāpaṇena pi||
na bandhanaṁ nigacchati||
kahāpaṇena pi||
na bandhanaṁ nigacchati||
kahāpaṇasatena pi||
na bandhanaṁ nigacchati.|| ||
■
Kathaṁ-rūpo bhikkhave addha-kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahāpaṇasatena pi||
bandhanaṁ nigacchati?|| ||
Idha bikkhave ekacco daḷiddo hoti||
appassako||
appabhogo.|| ||
Eva-rūpo bhikkhave addha-kahāpaṇena pi||
bandhanaṁ nigacchati||
kahāpaṇena pi||
bandhanaṁ nigacchati||
kahāpaṇasatena pi||
bandhanaṁ nigacchati.|| ||
■
Kathaṁ-rūpo bhikkhave addha-kahāpaṇena pi||
na bandhanaṁ nigacchati,||
kahāpaṇena pi||
na bandhanaṁ nigacchati,||
kahāpaṇasatena pi||
na bandhanaṁ nigacchati?|| ||
Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo.|| ||
Eva-rūpo bikkhave addha-kahāpaṇena pi||
na bandhanaṁ nigacchati,||
kahāpaṇena pi||
na bandhanaṁ nigacchati||
kahāpaṇasatena pi||
na bandhanaṁ nigacchati.|| ||
■
"Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
§
6. Kathaṁ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti?|| ||
Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
■
Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
■
7. Seyyathā pi bhikkhave orabbhiko vā||
urabbha-ghātako [252] vā||
appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ pahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ,||
appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ.|| ||
Kathaṁ-rūpo bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ ādiyamānaṁ pahoti||
hantuṁ vā||
bhandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ?|| ||
Idha, bhikkhave, ekacco daḷiddo hoti appassako appabhogo.|| ||
Eva-rūpo bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ ādiyamānaṁ pahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ|| ||
Kathaṁ-rūpaṁ bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ?|| ||
Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo||
rājā vā||
rāja-mahā-matto va.|| ||
Eva-rūpaṁ bhikkhave orapbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ aidiyamānaṁ nappahoti||
hantuṁ vā||
pandhitu vā||
jāpetu vā||
yathā-paccayaṁ vā kātuṁ.|| ||
Aññadatthu pañjaliko va naṁ yāvati:|| ||
'Dehi me mārisa urabbhaṁ vā urabbhadhanaṁvā' ti.|| ||
Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
§
8. Kathaṁ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti?|| ||
Idha bhikkhave ekacco puggalo abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||
Eva-rūpassa bhikkhave [253] puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||
Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||
Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||
Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||
§
"Yo bhikkhave evaṁ vadeyya:|| ||
'Yathā yathāyaṁ puriso kammaṁ karoti,||
tathā tathā taṁ paṭisaṁvediyatī' ti.|| ||
Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso na hoti.|| ||
Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||
Yo ca kho bhikkhave evaṁ vadeyya:|| ||
'Yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti,||
tathā tathāssa vipākaṁ paṭisaṁvediyatī' ti.|| ||
Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso hoti.|| ||
Okāso paññāyati sammā dukkhassa antakiriyāya" ti.|| ||