Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 99

Loṇaka-Phala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

[1][bit][pts][than][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave evaṁ vadeyya:|| ||

'Yathā yathāyaṁ puriso kammaṁ karoti,||
tathā tathā taṁ paṭisaṁvediyatī' ti.|| ||

Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso na hoti.|| ||

Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||

Yo ca kho bhikkhave evaṁ vadeyya:|| ||

'Yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti,||
tathā tathāssa vipākaṁ paṭisaṁvediyatī' ti.|| ||

Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso hoti.|| ||

Okāso paññāyati sammā dukkhassa antakiriyāya.|| ||

 

§

 

Idha, bhikkhave, ekaccassa puggalassa
appa-mattakam pi pāpaṁ kammaṁ kataṁ,||
tam enaṁ Nirayaṁ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa||
tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ||
diṭṭha-dhamme c'eva vedanīyaṁ hoti||
nāṇu pi khāyati||
bahu-d-eva.|| ||

 

§

 

2. Kathaṁ-rūpassa bhikkhave puggalassa||
appa-mattakam pi pāpaṁ kammaṁ kataṁ||
tam enaṁ Nirayaṁ upaneti?|| ||

Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

[250] 3. Seyyathā pi, bhikkhave, puriso loṇa-phalaṁ paritte udaka-mallake pakkhipeyya.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Api nu taṁ parittaṁ udaka-mallake udakaṁ amunā loṇa-phalena loṇaṁ assa appeyyān" ti?|| ||

"Evaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Aduṁ hi bhante parittaṁ udaka-mallake udakaṁ||
taṁ amunā loṇa-phalena loṇaṁ assa appeyyān" ti.|| ||

"Seyyathā pi, bhikkhave, puriso loṇa-phalaṁ Gaṅgāya nadiyā pakkhipeyya.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Api nu sā Gaṅgā nadī amunā loṇa-phalena loṇaṁ assa appeyyā" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kussa hetu?|| ||

Asu hi bhante Gaṅgāya nadiyā mahā udaka-k-khandho.|| ||

So amunā loṇa-phalena na loṇo assa appeyyo" ti.|| ||

"Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

 

§

 

4. Kathaṁ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti?|| ||

Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

5. Idha, bhikkhave, ekacco addha-kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahā- [251] paṇasatena pi||
bandhanaṁ nigacchati.|| ||

Idha pana bhikkhave ekacco addha-kahāpaṇena pi||
na bandhanaṁ nigacchati||
kahāpaṇena pi||
na bandhanaṁ nigacchati||
kahāpaṇasatena pi||
na bandhanaṁ nigacchati.|| ||

Kathaṁ-rūpo bhikkhave addha-kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahāpaṇena pi||
bandhanaṁ nigacchati,||
kahāpaṇasatena pi||
bandhanaṁ nigacchati?|| ||

Idha bikkhave ekacco daḷiddo hoti||
appassako||
appabhogo.|| ||

Eva-rūpo bhikkhave addha-kahāpaṇena pi||
bandhanaṁ nigacchati||
kahāpaṇena pi||
bandhanaṁ nigacchati||
kahāpaṇasatena pi||
bandhanaṁ nigacchati.|| ||

Kathaṁ-rūpo bhikkhave addha-kahāpaṇena pi||
na bandhanaṁ nigacchati,||
kahāpaṇena pi||
na bandhanaṁ nigacchati,||
kahāpaṇasatena pi||
na bandhanaṁ nigacchati?|| ||

Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo.|| ||

Eva-rūpo bikkhave addha-kahāpaṇena pi||
na bandhanaṁ nigacchati,||
kahāpaṇena pi||
na bandhanaṁ nigacchati||
kahāpaṇasatena pi||
na bandhanaṁ nigacchati.|| ||

"Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

 

§

 

6. Kathaṁ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti?|| ||

Idha bhikkhave ekacco puggalo||
abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

7. Seyyathā pi bhikkhave orabbhiko vā||
urabbha-ghātako [252] vā||
appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ pahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ,||
appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ.|| ||

Kathaṁ-rūpo bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ ādiyamānaṁ pahoti||
hantuṁ vā||
bhandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ?|| ||

Idha, bhikkhave, ekacco daḷiddo hoti appassako appabhogo.|| ||

Eva-rūpo bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ ādiyamānaṁ pahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ|| ||

Kathaṁ-rūpaṁ bhikkhave orabbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti||
hantuṁ vā||
bandhituṁ vā||
jāpetuṁ vā||
yathā-paccayaṁ vā kātuṁ?|| ||

Idha, bhikkhave, ekacco aḍḍho hoti||
maha-d-dhano||
mahā-bhogo||
rājā vā||
rāja-mahā-matto va.|| ||

Eva-rūpaṁ bhikkhave orapbhiko vā||
urabbha-ghātako vā||
urabbhaṁ adinnaṁ aidiyamānaṁ nappahoti||
hantuṁ vā||
pandhitu vā||
jāpetu vā||
yathā-paccayaṁ vā kātuṁ.|| ||

Aññadatthu pañjaliko va naṁ yāvati:|| ||

'Dehi me mārisa urabbhaṁ vā urabbhadhanaṁvā' ti.|| ||

Evam eva ko bhikkhave idh'ekaccassa puggalassa appa-mattakam pi pāpaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Idha pana bhikkhave ekaccassa puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

 

§

 

8. Kathaṁ-rūpassa bhikkhave puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti?|| ||

Idha bhikkhave ekacco puggalo abhāvita-kāyo hoti||
abhāvita-sīlo||
abhāvita-citto||
abhāvita-pañño||
paritto app'ātumo appa-dukkha-vihārī.|| ||

Eva-rūpassa bhikkhave [253] puggalassa appa-mattakam pi pāpaṁ kammaṁ kataṁ tam enaṁ Nirayaṁ upaneti.|| ||

Kathaṁ-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ diṭṭha-dhamma-vedanīyaṁ hoti,||
nāṇu pi khāyati,||
kiṁ bahu-d-eva?|| ||

Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti||
bhāvita-sīlo||
bhāvita-citto||
bhāvita-pañño||
aparitto mahattā appamāṇa-vihārī.|| ||

Eva-rūpassa bhikkhave puggalassa tādisaṁ yeva appa-mattakaṁ pāpaṁ kammaṁ kataṁ duṭṭhadhamma-vedanīyaṁ hoti||
nāṇu pi khāyati||
kiṁ bahu-d-eva.|| ||

 

§

 

"Yo bhikkhave evaṁ vadeyya:|| ||

'Yathā yathāyaṁ puriso kammaṁ karoti,||
tathā tathā taṁ paṭisaṁvediyatī' ti.|| ||

Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso na hoti.|| ||

Okāso na paññāyati sammā dukkhassa antakiriyāya.|| ||

Yo ca kho bhikkhave evaṁ vadeyya:|| ||

'Yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti,||
tathā tathāssa vipākaṁ paṭisaṁvediyatī' ti.|| ||

Evaṁ santaṁ bhikkhave brahma-cariy-a-vāso hoti.|| ||

Okāso paññāyati sammā dukkhassa antakiriyāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement