Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 113

Appameyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][pts][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Suppameyyo,||
duppameyyo,||
appameyyo.|| ||

 

§

 

Katamo ca bikkhave puggalo suppameyyo?|| ||

Idha, bhikkhave, ekacco puggalo uddhato hoti||
unnaḷo||
capalo||
mukharo||
vikiñṇavāco||
muṭṭhassatī||
asampajāno||
asamāhito||
vibbhanta-citto||
pākat'indriyo.|| ||

Ayaṁ vuccati bhikkhave puggalo suppameyyo.|| ||

Katamo ca bhikkhave puggalo duppameyyo?|| ||

Idha, bhikkhave, ekacco puggalo anuddhato hoti||
anunnaḷo||
acapalo||
amukharo||
avikiṇṇa-vāco||
upatthika-sati||
sampajāno||
samāhito||
ek'agga-citto||
saṁvut'indriyo.|| ||

Ayaṁ vuccati bhikkhave puggalo duppameyyo.|| ||

Katamo ca bhikkhave puggalo appameyyo?|| ||

Idha, bhikkhave, bhikkhu arahaṁ hoti||
khīṇ'āsavo.|| ||

Ayaṁ vuccati bhikkhave puggalo appameyyo.|| ||

Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement