Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 118

Paṭhama Soceyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[271]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave soceyyāni.|| ||

Katamāni tīṇi?|| ||

Kāya-soceyyaṁ,||
vacī-soceyyaṁ,||
mano-soceyyaṁ.|| ||

 

§

 

Katamañ ca bhikkhave kāya-soyeyyaṁ?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti.|| ||

Idaṁ vuccati bhikkhave kāya-soceyyaṁ.|| ||

Katamañ ca bhikkhave vaci-soceyyaṁ?|| ||

Idha, bhikkhave, ekacco musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||

Idaṁ vuccati bhikkhave vaci-soceyyaṁ.|| ||

Katamañ ca bhikkhave mano-soceyyaṁ?|| ||

Idha, bhikkhave, ekacco anabhijjhālū hoti,||
avyāpanna-citto [272] hoti,||
sammā-diṭṭhiko hoti.|| ||

Idaṁ vuccati bhikkhave mano-soceyyaṁ.|| ||

Imāni kho bhikkhave tīṇi soceyyānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement