Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 118
Paṭhama Soceyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave soceyyāni.|| ||
Katamāni tīṇi?|| ||
Kāya-soceyyaṁ,||
vacī-soceyyaṁ,||
mano-soceyyaṁ.|| ||
§
Katamañ ca bhikkhave kāya-soyeyyaṁ?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti.|| ||
Idaṁ vuccati bhikkhave kāya-soceyyaṁ.|| ||
■
Katamañ ca bhikkhave vaci-soceyyaṁ?|| ||
Idha, bhikkhave, ekacco musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||
Idaṁ vuccati bhikkhave vaci-soceyyaṁ.|| ||
■
Katamañ ca bhikkhave mano-soceyyaṁ?|| ||
Idha, bhikkhave, ekacco anabhijjhālū hoti,||
avyāpanna-citto [272] hoti,||
sammā-diṭṭhiko hoti.|| ||
Idaṁ vuccati bhikkhave mano-soceyyaṁ.|| ||
Imāni kho bhikkhave tīṇi soceyyānī" ti.|| ||