Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 121

Kusināra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati baliharaṇe vana-saṇḍe.|| ||

Tatra ko Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca.|| ||

"Idha, bhikkhave, bhikkhū aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkamāno bhikkhave bhikkhū adhivāseti.|| ||

So tassā rattiya accayena pubbaṇha-samayaṁ nivāsetva patta-cīvaraṁ ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati.|| ||

Upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṁ so gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.|| ||

Tassa evaṁ hoti:|| ||

'Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī' ti.|| ||

Evam pi'ssa hoti:|| ||

'Aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā' ti.|| ||

So taṁ piṇḍa-pātaṁ gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇa-pañño paribhuñjati.|| ||

So tattha kāma-vitakkam pi vitakketi.|| ||

Vyāpadā-vitakkam pi vitakketi.|| ||

Vihiṁsā-vitakkam pi vitakketi.|| ||

Eva-rūpass-ā-haṁ bikkhave bhikkhuno dinnaṁ na maha-p-phalan ti vadimi.|| ||

Taṁ kissa hetu?|| ||

Pamatto bikkhave bhikkhū viharati.|| ||

 

§

 

Idha, bhikkhave, bhikkhū aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkamāno bhikkhave bhikkhū adhivāseti.|| ||

So tassā rattiya accayena pubbaṇha-samayaṁ nivāsetva patta-cīvaraṁ ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati.|| ||

Upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṁ so gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.|| ||

Tassa na evaṁ hoti:|| ||

'Sādhu vata māyaṁ gahapati [275] vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī' ti.|| ||

Evam pi'ssa na hoti:|| ||

'Aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā' ti.|| ||

So taṁ piṇḍa-pātaṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati.|| ||

So tattha nekkhamma-vitakkam pi vitakketi.|| ||

Avyāpadā-vitakkam pi vitakketi.|| ||

Avihiṁsā-vitakkam pi vitakketi.|| ||

Eva-rūpass-ā-haṁ bhikkhave bhikkhuno dinnaṁ maha-p-phalan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

Appamatto hi bhikkhave bhikkhū viharatī" ti.

 


Contact:
E-mail
Copyright Statement