Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga
Sutta 121
Kusināra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati baliharaṇe vana-saṇḍe.|| ||
Tatra ko Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca.|| ||
"Idha, bhikkhave, bhikkhū aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||
Ākaṅkamāno bhikkhave bhikkhū adhivāseti.|| ||
So tassā rattiya accayena pubbaṇha-samayaṁ nivāsetva patta-cīvaraṁ ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati.|| ||
Upasaṅkamitvā paññatte āsane nisīdati.|| ||
Tam enaṁ so gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.|| ||
Tassa evaṁ hoti:|| ||
'Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī' ti.|| ||
Evam pi'ssa hoti:|| ||
'Aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā' ti.|| ||
So taṁ piṇḍa-pātaṁ gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇa-pañño paribhuñjati.|| ||
So tattha kāma-vitakkam pi vitakketi.|| ||
Vyāpadā-vitakkam pi vitakketi.|| ||
Vihiṁsā-vitakkam pi vitakketi.|| ||
Eva-rūpass-ā-haṁ bikkhave bhikkhuno dinnaṁ na maha-p-phalan ti vadimi.|| ||
Taṁ kissa hetu?|| ||
Pamatto bikkhave bhikkhū viharati.|| ||
§
Idha, bhikkhave, bhikkhū aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||
Ākaṅkamāno bhikkhave bhikkhū adhivāseti.|| ||
So tassā rattiya accayena pubbaṇha-samayaṁ nivāsetva patta-cīvaraṁ ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati.|| ||
Upasaṅkamitvā paññatte āsane nisīdati.|| ||
Tam enaṁ so gahapati vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.|| ||
Tassa na evaṁ hoti:|| ||
'Sādhu vata māyaṁ gahapati [275] vā gahapati-putto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī' ti.|| ||
Evam pi'ssa na hoti:|| ||
'Aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā' ti.|| ||
So taṁ piṇḍa-pātaṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati.|| ||
So tattha nekkhamma-vitakkam pi vitakketi.|| ||
Avyāpadā-vitakkam pi vitakketi.|| ||
Avihiṁsā-vitakkam pi vitakketi.|| ||
Eva-rūpass-ā-haṁ bhikkhave bhikkhuno dinnaṁ maha-p-phalan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
Appamatto hi bhikkhave bhikkhū viharatī" ti.