Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga
Sutta 127
Paṭhama Anuruddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho āyasmā Anuruddho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmā Anuruddho Bhagavantaṁ etad avoca:|| ||
"Idāhaṁ bhante dibbena cakkhunā visuddhena atikkanta-mānusakena yebhuyyena passāmi mātu-gāmaṁ kāyassa bhedā param maranā apāyaṁ duggataṁ vinipātaṁ Nirayaṁ upapajjamānaṁ.|| ||
Katihi nu ko bhante dhammehi samannāgato mātu-gāmo kāyassa bhedā param maranā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjatī" ti?|| ||
■
2. "Tīhi kho Anuruddha dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Katamehi tī hi?|| ||
Idha Anurāddha mātu-gāmo pubbaṇha-samayaṁ macchera-mala-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||
■
Majjhantikaṁ samayaṁ issā-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||
■
Sāyanha-samayaṁ kāma-rāga-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||
Imehi kho Anuruddha tīhi dhammehi samannāgato mātu-gāmo kāyassa bhedā param maranā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjatī" ti.|| ||