Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 127

Paṭhama Anuruddha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho āyasmā Anuruddho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmā Anuruddho Bhagavantaṁ etad avoca:|| ||

"Idāhaṁ bhante dibbena cakkhunā visuddhena atikkanta-mānusakena yebhuyyena passāmi mātu-gāmaṁ kāyassa bhedā param maranā apāyaṁ duggataṁ vinipātaṁ Nirayaṁ upapajjamānaṁ.|| ||

Katihi nu ko bhante dhammehi samannāgato mātu-gāmo kāyassa bhedā param maranā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjatī" ti?|| ||

2. "Tīhi kho Anuruddha dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Katamehi tī hi?|| ||

Idha Anurāddha mātu-gāmo pubbaṇha-samayaṁ macchera-mala-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||

Majjhantikaṁ samayaṁ issā-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||

Sāyanha-samayaṁ kāma-rāga-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||

Imehi kho Anuruddha tīhi dhammehi samannāgato mātu-gāmo kāyassa bhedā param maranā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement