Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga
Sutta 133
Mitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo.|| ||
Katamehi tīhi?|| ||
Idha, bhikkhave, bhikkhu duddadaṁ dadāti,||
dukkaraṁ karoti,||
dukkhamaṁ khamati.|| ||
Imehi ko bhikkhave tihi aṅgehi samannāgato mitto sevitabbo" ti.|| ||