Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 136

Sampadā/Vuddhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][pts] Evaṃ me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave sampadā.|| ||

Katamā tisso?|| ||

Saddhā-samvadā||
sīla-sampadā||
paññā-sampadā.|| ||

Imā kho bhikkhave tisso sampadā ti.|| ||

Tisso imā bhikkhave vuddhiyo.|| ||

Katamā tisso?|| ||

Saddhā-vuddhi||
sīla-vuddhi||
paññā-vuddhi.|| ||

Imā kho bhikkhave tisso vuddhiyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement