Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga
Sutta 15
Aggapañaññatti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Catasso imā bhikkhave aggapaññattiyo.|| ||
Katamā catasso?|| ||
Etad aggaṁ bhikkhave atta-bhāvīnaṁ yad idaṁ Rāhu asurindo;||
etad aggaṁ bhikkhave kāma-bhogīnaṁ yad idaṁ rājā Mandhātā;||
etad aggaṁ bhikkhave ādhipateyyānaṁ yad idaṁ Māro pāpimā||
sa-devake bhikkhave loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||
Imā kho bhikkhave catasso aggapaññattiyo ti.|| ||
Rāh'aggaṁ atta-bhāvīnaṁ Mandhātā kāma-bhoginaṁ,||
Māro ādhipateyyānaṁ iddhiyā yasasā jalaṁ.|| ||
Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,||
Sadevakassa lokassa Buddho aggaṁ pavuccatī ti.|| ||