Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 15

Aggapañaññatti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[17]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Catasso imā bhikkhave aggapaññattiyo.|| ||

Katamā catasso?|| ||

Etad aggaṁ bhikkhave atta-bhāvīnaṁ yad idaṁ Rāhu asurindo;||
etad aggaṁ bhikkhave kāma-bhogīnaṁ yad idaṁ rājā Mandhātā;||
etad aggaṁ bhikkhave ādhipateyyānaṁ yad idaṁ Māro pāpimā||
sa-devake bhikkhave loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato aggam akkhāyati arahaṁ Sammā Sambuddho.|| ||

Imā kho bhikkhave catasso aggapaññattiyo ti.|| ||

 

Rāh'aggaṁ atta-bhāvīnaṁ Mandhātā kāma-bhoginaṁ,||
Māro ādhipateyyānaṁ iddhiyā yasasā jalaṁ.|| ||

Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,||
Sadevakassa lokassa Buddho aggaṁ pavuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement