Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 27

Santuṭṭhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave appāni ca sulabhāni ca tāni,||
anavajjāni ca.|| ||

Katamāni cattāri?|| ||

Paṁsukūlaṁ bhikkhave cīvarānaṁ||
appañ ca||
sulabhañ [27] ca,||
tañ ca anavajjaṁ.|| ||

Piṇḍiyālopo bhikkhave bhojanānaṁ||
appañ ca||
sulabhañ ca,||
tañ ca anavajjaṁ.|| ||

Rukkha-mūlaṁ bhikkhave sen'āsanānaṁ||
appañ ca||
sulabhañ ca,||
tañ ca anavajjaṁ.|| ||

Pūtimuttaṁ bhikkhave bhesajjānaṁ||
appañ ca||
sulabhañ ca,||
tañ ca anavajjaṁ.|| ||

Imāni kho bhikkhave cattāri||
appāni ca||
sulabhāni ca,||
tāni anavajjāni,||
yato kho bhikkhave bhikkhu||
appena ca||
tuṭṭho hoti||
sulabhena ca||
idam imassāhaṁ aññataraṁ sāmaññaṅgan ti vadāmī ti.|| ||

 

Anavajjena tuṭṭhassa appena sulabhena ca,||
Na sen'āsan amārabbha cīvaram pānabhojanaṁ,||
Vighāto hoti cittassa disā na paṭihañaññati.|| ||

Ye c'assa dhammā akkhātā sāmaññassānulomikā,||
Adhiggahītā tuṭṭhassa appamattassa sikkhato ti.|| ||

 


Contact:
E-mail
Copyright Statement