Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga
Sutta 27
Santuṭṭhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Cattār'imāni bhikkhave appāni ca sulabhāni ca tāni,||
anavajjāni ca.|| ||
Katamāni cattāri?|| ||
Paṁsukūlaṁ bhikkhave cīvarānaṁ||
appañ ca||
sulabhañ [27] ca,||
tañ ca anavajjaṁ.|| ||
Piṇḍiyālopo bhikkhave bhojanānaṁ||
appañ ca||
sulabhañ ca,||
tañ ca anavajjaṁ.|| ||
Rukkha-mūlaṁ bhikkhave sen'āsanānaṁ||
appañ ca||
sulabhañ ca,||
tañ ca anavajjaṁ.|| ||
Pūtimuttaṁ bhikkhave bhesajjānaṁ||
appañ ca||
sulabhañ ca,||
tañ ca anavajjaṁ.|| ||
Imāni kho bhikkhave cattāri||
appāni ca||
sulabhāni ca,||
tāni anavajjāni,||
yato kho bhikkhave bhikkhu||
appena ca||
tuṭṭho hoti||
sulabhena ca||
idam imassāhaṁ aññataraṁ sāmaññaṅgan ti vadāmī ti.|| ||
Anavajjena tuṭṭhassa appena sulabhena ca,||
Na sen'āsan amārabbha cīvaram pānabhojanaṁ,||
Vighāto hoti cittassa disā na paṭihañaññati.|| ||
Ye c'assa dhammā akkhātā sāmaññassānulomikā,||
Adhiggahītā tuṭṭhassa appamattassa sikkhato ti.|| ||