Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga
Sutta 35
Vassakāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho Vassakāro brāhmaṇo Magadha-mahā-matto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Vassakāro brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Catuhi kho mayaṁ bho Gotama dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapema.|| ||
Katamehi catūhi?|| ||
2. Idha bho Gotama bahu-s-suto hoti,||
tassa tass'eva sutajātassa.|| ||
Tassa tass'eva kho pana bhāsitassa atthaṁ jānāti:|| ||
'Ayaṁ imassa bhāsitassa attho,||
ayaṁ imassa bhāsitassa attho' ti.|| ||
Satimā kho pana hoti cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||
Yāni kho pana tāni gahaṭṭhakāni kiṁ-karaṇīyāni,||
tattha dakkho hoti analaso,||
tatr'upāyavīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||
Imehi kho mayaṁ bho Gotama catūhi dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapema.|| ||
Sace me pana bho Gotama anumoditabbaṁ,||
anumodatu me bhavaṁ Gotamo.|| ||
Sace pana me bhavaṁ Gotama paṭikkositabbaṁ,||
paṭikkosatu me bhavaṁ Gotamo' ti.|| ||
3. "N'eva kho tyāhaṁ brāhmaṇa anumodāmi,||
na pana paṭik- [36] kosāmi.|| ||
Catūhi kho ahaṁ brāhmaṇa dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapemi.|| ||
Katamehi catūhi?|| ||
Idha brāhmaṇa bahu-jana-hitāya paṭipanno hoti bahu-jana-sukhāya bahu'ssa janatā ariye ñāye patiṭṭhāpitā,||
yadīdaṁ kalyāṇa-dhammatā kusala-dhammatā.|| ||
So yaṁ vitakkaṁ ākaṅkhati vitakketuṁ,||
taṁ vitakkaṁ vitakketi.|| ||
Yaṁ vitakkaṁ nākaṅkhati vitakketuṁ,||
na taṁ vitakkaṁ vitakketi.|| ||
Yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ,||
taṁ saṅkappaṁ saṅkappeti.|| ||
Yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ,||
na taṁ saṅkappaṁ saṅkappeti.|| ||
Iti ceto-vasi-p-patto hoti vitakkapathesu.|| ||
Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī||
āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
N'eva kho tyāhaṁ brāhmaṇa anumodāmi||
na pana paṭikkosāmi.|| ||
Imehi kho ahaṁ brāhmaṇa catūhi dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapemī" ti.|| ||
4. "Acchariyaṁ bho Gotama.|| ||
Abbhutaṁ bho Gotama.|| ||
Yāva su-bhāsitaṁ c'idaṁ bhotā Gotamena.|| ||
Imehi ca mayaṁ catūhi dhammehi samannāgataṁ bhavantaṁ Gotamaṁ dhārema.|| ||
Bhavaṁ hi Gotamo bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu te janatā ariye ñāye patiṭṭhāpitā yad idaṁ kalyāṇa-dhammatā kusala-dhammatā.|| ||
Bhavaṁ hi Gotamo yaṁ vitakkaṁ ākaṅkhati vitakketuṁ,||
taṁ vitakkaṁ vitakketi.|| ||
Yaṁ vitakkaṁ nākaṅkhati vitakketuṁ,||
na taṁ vitakkaṁ vitakketi.|| ||
Yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ,||
taṁ saṅkappaṁ saṅkappeti.|| ||
Yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ,||
na taṁ saṅkappaṁ saṅkappeti.|| ||
Bhavaṁ hi Gotamo ceto-vasi-p-patto vitakkapathesu.|| ||
Bhavaṁ hi Gotamo catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ||
nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||
Bhavaṁ hi Gotamo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ||
Diṭṭh'eva dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
[37] 5. Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā||
api ca tyāhaṁ vyākarissāmi:|| ||
Ahaṁ hi brāhmaṇa bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu me janatā ariye ñāye patiṭṭhāpitā yad idaṁ kalyāṇa-dhammatā kusala-dhammatā.|| ||
Ahaṁ hi brāhmaṇa yaṁ vitakkaṁ ākaṅkhāmi vitakketuṁ,||
taṁ vitakkaṁ vitakkemi.|| ||
Yaṁ vitakkaṁ nākaṅkhāmi vitakketuṁ,||
na taṁ vitakkaṁ vitakkemi.|| ||
Yaṁ saṅkappaṁ ākaṅkhāmi saṅkappetuṁ,||
taṁ saṅkappaṁ saṅkappemi.|| ||
Yaṁ saṅkappaṁ nākaṅkhāmi saṅkappetuṁ,||
na taṁ saṅkappaṁ saṅkappemi.|| ||
Ahaṁ hi brāhmaṇa ceto-vasi-p-patto vitakkapathesu.|| ||
Ahaṁ hi brāhmaṇa catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||
Ahaṁ hi brāhmaṇa āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharāmī" ti.|| ||
Yo vedi sabbasattāṇaṁ maccupāsā pamocanaṁ,||
Hitaṁ deva-manussānaṁ ñāyaṁ dhammaṁ pakāsayī,||
Yaṁ ve disvā ca sutvā ca pasīdati bahujjano.|| ||
Magg-ā-magga
ssa kusalo katakicco anāsavo,||
Buddho antimasārīro mahā-pañño mahā-puriso ti vuccatī ti.|| ||