Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 35

Vassakāra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[35]

[1][pts][than][bodh] Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-matto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Vassakāro brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Catuhi kho mayaṁ bho Gotama dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapema.|| ||

Katamehi catūhi?|| ||

2. Idha bho Gotama bahu-s-suto hoti,||
tassa tass'eva sutajātassa.|| ||

Tassa tass'eva kho pana bhāsitassa atthaṁ jānāti:|| ||

'Ayaṁ imassa bhāsitassa attho,||
ayaṁ imassa bhāsitassa attho' ti.|| ||

Satimā kho pana hoti cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Yāni kho pana tāni gahaṭṭhakāni kiṁ-karaṇīyāni,||
tattha dakkho hoti analaso,||
tatr'upāyavīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.|| ||

Imehi kho mayaṁ bho Gotama catūhi dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapema.|| ||

Sace me pana bho Gotama anumoditabbaṁ,||
anumodatu me bhavaṁ Gotamo.|| ||

Sace pana me bhavaṁ Gotama paṭikkositabbaṁ,||
paṭikkosatu me bhavaṁ Gotamo' ti.|| ||

3. "N'eva kho tyāhaṁ brāhmaṇa anumodāmi,||
na pana paṭik- [36] kosāmi.|| ||

Catūhi kho ahaṁ brāhmaṇa dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapemi.|| ||

Katamehi catūhi?|| ||

Idha brāhmaṇa bahu-jana-hitāya paṭipanno hoti bahu-jana-sukhāya bahu'ssa janatā ariye ñāye patiṭṭhāpitā,||
yadīdaṁ kalyāṇa-dhammatā kusala-dhammatā.|| ||

So yaṁ vitakkaṁ ākaṅkhati vitakketuṁ,||
taṁ vitakkaṁ vitakketi.|| ||

Yaṁ vitakkaṁ nākaṅkhati vitakketuṁ,||
na taṁ vitakkaṁ vitakketi.|| ||

Yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ,||
taṁ saṅkappaṁ saṅkappeti.|| ||

Yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ,||
na taṁ saṅkappaṁ saṅkappeti.|| ||

Iti ceto-vasi-p-patto hoti vitakkapathesu.|| ||

Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī||
āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

N'eva kho tyāhaṁ brāhmaṇa anumodāmi||
na pana paṭikkosāmi.|| ||

Imehi kho ahaṁ brāhmaṇa catūhi dhammehi samannāgataṁ mahā-paññaṁ mahā-purisaṁ paññapemī" ti.|| ||

4. "Acchariyaṁ bho Gotama.|| ||

Abbhutaṁ bho Gotama.|| ||

Yāva su-bhāsitaṁ c'idaṁ bhotā Gotamena.|| ||

Imehi ca mayaṁ catūhi dhammehi samannāgataṁ bhavantaṁ Gotamaṁ dhārema.|| ||

Bhavaṁ hi Gotamo bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu te janatā ariye ñāye patiṭṭhāpitā yad idaṁ kalyāṇa-dhammatā kusala-dhammatā.|| ||

Bhavaṁ hi Gotamo yaṁ vitakkaṁ ākaṅkhati vitakketuṁ,||
taṁ vitakkaṁ vitakketi.|| ||

Yaṁ vitakkaṁ nākaṅkhati vitakketuṁ,||
na taṁ vitakkaṁ vitakketi.|| ||

Yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ,||
taṁ saṅkappaṁ saṅkappeti.|| ||

Yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ,||
na taṁ saṅkappaṁ saṅkappeti.|| ||

Bhavaṁ hi Gotamo ceto-vasi-p-patto vitakkapathesu.|| ||

Bhavaṁ hi Gotamo catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ||
nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Bhavaṁ hi Gotamo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ||
Diṭṭh'eva dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

[37] 5. Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā||
api ca tyāhaṁ vyākarissāmi:|| ||

Ahaṁ hi brāhmaṇa bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahu me janatā ariye ñāye patiṭṭhāpitā yad idaṁ kalyāṇa-dhammatā kusala-dhammatā.|| ||

Ahaṁ hi brāhmaṇa yaṁ vitakkaṁ ākaṅkhāmi vitakketuṁ,||
taṁ vitakkaṁ vitakkemi.|| ||

Yaṁ vitakkaṁ nākaṅkhāmi vitakketuṁ,||
na taṁ vitakkaṁ vitakkemi.|| ||

Yaṁ saṅkappaṁ ākaṅkhāmi saṅkappetuṁ,||
taṁ saṅkappaṁ saṅkappemi.|| ||

Yaṁ saṅkappaṁ nākaṅkhāmi saṅkappetuṁ,||
na taṁ saṅkappaṁ saṅkappemi.|| ||

Ahaṁ hi brāhmaṇa ceto-vasi-p-patto vitakkapathesu.|| ||

Ahaṁ hi brāhmaṇa catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Ahaṁ hi brāhmaṇa āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharāmī" ti.|| ||

 

Yo vedi sabbasattāṇaṁ maccupāsā pamocanaṁ,||
Hitaṁ deva-manussānaṁ ñāyaṁ dhammaṁ pakāsayī,||
Yaṁ ve disvā ca sutvā ca pasīdati bahujjano.|| ||

Magg-ā-magga ssa kusalo katakicco anāsavo,||
Buddho antimasārīro mahā-pañño mahā-puriso ti vuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement