Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga
Sutta 57
Suppavāsā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Koliyesu viharati||
Sajjanelaṁ nāma Koliyānaṁ nigamo.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Suppavāsāya Koliyadhītāya nivesanaṁ tenepasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Suppavāsā [63] Koliyadhītā Bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||
Atha kho Suppavāsā Koliyadhītā Bhagavantaṁ bhuttāviṁ onīta-patta-pāṇiṁ eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Suppavāsaṁ Koliyadhītaraṁ Bhagavā etad avoca:|| ||
2. Bhojanaṁ Suppavāse dentī ariya-sāvikā paṭiggāhakānaṁ cattāri ṭhānāni deti.|| ||
Katamāni cattāri?|| ||
Āyuṁ deti,||
vaṇṇaṁ deti,||
sukhaṁ deti,||
balaṁ deti.|| ||
Āyuṁ kho pana datvā||
āyussa bhāginī hoti||
dibbassa vā mānusassa vā.|| ||
Vaṇṇaṁ datvā||
vaṇṇassa bhāginī hoti||
dibbassa vā mānussa vā.|| ||
Sukhaṁ datvā||
sukhassa bhāginī hoti||
dibbassa vā mānusassa vā.|| ||
Balaṁ datvā||
balassa bhāginī hoti||
dibbassa vā mānussasa vā.|| ||
Bhojanaṁ Suppavāse dentī ariya-sāvikā paṭiggāhakānaṁ imāni cattāri ṭhānāni detī ti.|| ||
Susaṅkhataṁ bhojanaṁ yā dadāti suciṁ paṇītaṁ rasasā upetaṁ,||
Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu,||
Puññena puññaṁ saṁsandamānā maha-p-phalā loka-vidūna vaṇṇitā.|| ||
Etādisaṁ yaññam anussarantā ye vedajātā vicaranti loke||
Vineyya macchera-malaṁ samūlaṁ aninditā saggam utapenti ṭhānan ti.