Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 125

Tatiya Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][than][nymo] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo mettā-saha-gatena cetasā disaṃ pharitvā viharati||
- tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutthiṃ,||
iti uddamadho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akyāpajjhena pharitvā viharati.|| ||

So tad assādeti taṃ nikāmeti tena ca vittiṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumāno brahma kāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Brahma-kāyikānaṃ bhikkhave devānaṃ kappo āyu-p-pamāṇaṃ.|| ||

Tat puthujjano yāvatāyukā ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā Nirayam pi gacchati.|| ||

Tiracchāna-yonim pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānāṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibkhāyati.|| ||

Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā pujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||

So tad assādeti taṃ nikāmeti tena ca vittiṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumāno Ābhassarānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ābhassarānaṃ bhikkhave devānaṃ dve kappā āyu-p-pamāṇaṃ.|| ||

Taṃ sabbaṃ khepetvā Nirayam pi gacchati.|| ||

Tiracchāna-yonim pi gacchati.|| ||

Petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ.|| ||

Yeva bhave parinibkhāyati.|| ||

Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo muditā saha-gatena cetasā ekaṃ disā paritvā viharati||
- tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutthiṃ,||
iti uddamadho tiriyaṃ sabbadhi sabbattatāya lokaṃ muditā saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||

So tad assādeti taṃ nikāmeti tena ca vittaṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tābbahulavihārī aparihīno kālaṃ kurumāno Subhakiṇanhānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamānaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesamaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā ninarayam pi gacchati.|| ||

Tiracchāna-yonim pi gacchati.|| ||

Petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinbkhāyati.|| ||

Ayaṃ kho bhikkhave viseso,||
ayaṃ adhippāyo.|| ||

Idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

Puna ca paraṃ bhikkhave idh'ekacco puggalo upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati||
- tathā dutiyaṃ||
- tathā tatiyaṃ||
- tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vattaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajejhana pharitvā viharati.|| ||

So tad assādeti taṃ nikāmeti tena ca vittiṃ āpajjati.|| ||

Tattha ṭhito tad-adhimutto tabbahula-vihārī aparihīno kālaṃ kurumano Vehapphalānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Vehapphalānaṃ bhikkhave devānaṃ pañca kappa-satāni āyu-p-pamāṇaṃ.|| ||

Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā Nirayam pi gacchati.|| ||

Tiracchāna-yonim pi gacchati.|| ||

Petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyu-p-pamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibkhāyati.|| ||

Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo.|| ||

Idaṃ nānā-karaṇaṃ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṃ gatiyā upapattiyā sati.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement