Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
13: Bhaya Vagga

Sutta 128

Dutiya Tathāgata Acchariya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[131]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā cattāro acchariyā abbhutā dhammā pātu-bhavanti.|| ||

Katame cattāro?|| ||

Ālayārāmā bhikkhave pajā ālaya-ratā ālaya-sammuditā.|| ||

Sā Tathāgatena anālaye dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātu-bhavati.|| ||

3. Mānārāmā bhikkhave pajā māna-ratā māna-sammuditā.|| ||

[132] Sā Tathāgatena māna-vinaye dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||

4. Ānupasamārāmā bhikkhave pajā anupasama-ratā anupasama-sammuditā.|| ||

Sā Tathāgatena opasamike dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||

5. Avijjā-gatā bhikkhave pajā aṇḍabhutā pariyonaddhā.|| ||

Sā Tathāgatena avijjā-vinaye dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātu-bhavati.|| ||

Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāva ime cattāro acchariyā abbhutā dhammā pātu-bhavantī ti.|| ||

 


Contact:
E-mail
Copyright Statement