Aṅguttara Nikāya
4. Catukka Nipāta
13: Bhaya Vagga
Sutta 128
Dutiya Tathāgata Acchariya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā cattāro acchariyā abbhutā dhammā pātu-bhavanti.|| ||
Katame cattāro?|| ||
Ālayārāmā bhikkhave pajā ālaya-ratā ālaya-sammuditā.|| ||
Sā Tathāgatena anālaye dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātu-bhavati.|| ||
■
3. Mānārāmā bhikkhave pajā māna-ratā māna-sammuditā.|| ||
[132] Sā Tathāgatena māna-vinaye dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||
■
4. Ānupasamārāmā bhikkhave pajā anupasama-ratā anupasama-sammuditā.|| ||
Sā Tathāgatena opasamike dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātu-bhavati.|| ||
■
5. Avijjā-gatā bhikkhave pajā aṇḍabhutā pariyonaddhā.|| ||
Sā Tathāgatena avijjā-vinaye dhamme desiyamāne sussuyati,||
sotaṁ odahati||
aññā cittaṁ upa-ṭ-ṭh-ā-peti.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātu-bhavati.|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa pātu-bhāva ime cattāro acchariyā abbhutā dhammā pātu-bhavantī ti.|| ||