Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 132

Paṭibhāno Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Yutta-paṭibhāno na mutta-paṭibhāno,||
mutta-paṭibhāno na yutta-paṭibhāno,||
yutta-paṭibhāno ca mutta-paṭibhāno ca,||
n'eva yutta-paṭibhāno n'eva mutta-paṭibhāno.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement