Aṅguttara Nikāya
4. Catukka Nipāta
XVI: Indriya Vagga
Sutta 160
Sugata-Vinaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Sugato vā bhikkhave loke tiṭṭha-māno Sugata-Vinayo vā tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Katamo ca bhikkhave Sugato?|| ||
Idha, bhikkhave, Tathāgato loke uppajjati arahaṁ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
Ayaṁ bhikkhave Sugato.|| ||
2. Katamo ca bhikkhave Sugata-Vinayo?|| ||
So dhammaṁ deseti ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna kalyāṇaṁ sātthaṁ savyañ jhanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyahaṁ pakāseti.|| ||
Ayaṁ bhikkhave Sugata-Vinayo.|| ||
Evaṁ Sugato vā bhikkhave loke tiṭṭha-māno Sugata-Vinayo vā tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan ti.|| ||
3. Cattārā'me bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭanti.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu duggahītaṁ suttantaṁ pariyāpuṇanti dunnikkhittehi pada-khyañ janehi.|| ||
Dunnikkhittassa bhikkhave pada-khyañ janassa attho pi dunnayo hoti.|| ||
Ayaṁ bhikkhave paṭhamo dhammo Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||
■
4. Puna ca paraṁ bhikkhave bhikkhu dubbacā honti do-vacassa-karaṇehi dhammehi samannāgatā akkhamā appada-k-khiṇaggāhino anusāsaniṁ.|| ||
Ayaṁ bhikkhave dutiyo dhammo sāddhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||
5. Puna ca paraṁ bhikkhave ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||
Te na sakkaccaṁ suttantaṁ paraṁ vāventi tesaṁ accayena chinna-mūlako suttanto hoti,||
appaṭi-saraṇo ayaṁ bhikkhave tatiyo dhammo Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||
6. Puna ca paraṁ bhikkhave therā bhikkhu bāhulikā [148] honti sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||
Na viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Tesaṁ pacchimā janatā diṭṭhānugataciṁ āpajjati.|| ||
Sā pi hoti sāthalikā bāhulikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||
Na viriyaṁ ārahati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Ayaṁ bhikkhave catuttho dhammo Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||
Ime kho bhikkhave cattāro dhammā Sad'Dhammassa samhemāsāya antara-dhānāya saṁvaṭṭanti ti.|| ||
§
7. Cattāro me bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṁvaṭṭanti.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu suggahītaṁ suttantaṁ pariyāpuṇanti sunikkhittehi pada-khyañ janehi.|| ||
Sunikkhittassa bhikkhave pada-khyañ janassa atthopi sunayo hoti.|| ||
Ayaṁ bhikkhave paṭhamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||
8. Puna ca paraṁ bhikkhave bhikkhu subbacā honti sovacassa-karaṇehi dhammehi samannāgatā khamā pada-k-khiṇaggāhino anusāsaniṁ.|| ||
Ayaṁ bhikkhave dutiyo dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||
9. Puna ca paraṁ bhikkhave ye te bhikkhu bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||
Te sakkaccaṁ suttantaṁ paraṁ vāventi.|| ||
Tesaṁ accayena nacchinnamulako suttanto hoti sappaṭi-saraṇo.|| ||
Ayaṁ bhikkhave tatiyo dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||
10. Puna ca paraṁ bhikkhave therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhūra paviveke pubbaṅgamā.|| ||
Viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Tesaṁ pacchimā janatā diṭṭh'ānugatiṁ āpajjati.|| ||
Sā pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhūrā paviveke pubbaṅgamā.|| ||
Viriyaṁ ārahati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||
Ayaṁ bhikkhave catuttho dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||
[149] Ime kho bhikkhave cattāro dhammā Sad'Dhammassa ṭhatiyā asammosāya anāntara-dhānāya saṁvaṭṭanti ti.|| ||