Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
4. Catukka Nipāta
XVI: Indriya Vagga

Sutta 160

Sugata-Vinaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts][olds] Sugato vā bhikkhave loke tiṭṭha-māno Sugata-Vinayo vā tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Katamo ca bhikkhave Sugato?|| ||

Idha, bhikkhave, Tathāgato loke uppajjati arahaṁ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||

Ayaṁ bhikkhave Sugato.|| ||

2. Katamo ca bhikkhave Sugata-Vinayo?|| ||

So dhammaṁ deseti ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna kalyāṇaṁ sātthaṁ savyañ jhanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyahaṁ pakāseti.|| ||

Ayaṁ bhikkhave Sugata-Vinayo.|| ||

Evaṁ Sugato vā bhikkhave loke tiṭṭha-māno Sugata-Vinayo vā tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan ti.|| ||

3. Cattārā'me bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu duggahītaṁ suttantaṁ pariyāpuṇanti dunnikkhittehi pada-khyañ janehi.|| ||

Dunnikkhittassa bhikkhave pada-khyañ janassa attho pi dunnayo hoti.|| ||

Ayaṁ bhikkhave paṭhamo dhammo Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||

4. Puna ca paraṁ bhikkhave bhikkhu dubbacā honti do-vacassa-karaṇehi dhammehi samannāgatā akkhamā appada-k-khiṇaggāhino anusāsaniṁ.|| ||

Ayaṁ bhikkhave dutiyo dhammo sāddhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||

5. Puna ca paraṁ bhikkhave ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Te na sakkaccaṁ suttantaṁ paraṁ vāventi tesaṁ accayena chinna-mūlako suttanto hoti,||
appaṭi-saraṇo ayaṁ bhikkhave tatiyo dhammo Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||

6. Puna ca paraṁ bhikkhave therā bhikkhu bāhulikā [148] honti sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||

Na viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṁ pacchimā janatā diṭṭhānugataciṁ āpajjati.|| ||

Sā pi hoti sāthalikā bāhulikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||

Na viriyaṁ ārahati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṁ bhikkhave catuttho dhammo Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati.|| ||

Ime kho bhikkhave cattāro dhammā Sad'Dhammassa samhemāsāya antara-dhānāya saṁvaṭṭanti ti.|| ||

 

§

 

7. Cattāro me bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṁvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu suggahītaṁ suttantaṁ pariyāpuṇanti sunikkhittehi pada-khyañ janehi.|| ||

Sunikkhittassa bhikkhave pada-khyañ janassa atthopi sunayo hoti.|| ||

Ayaṁ bhikkhave paṭhamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||

8. Puna ca paraṁ bhikkhave bhikkhu subbacā honti sovacassa-karaṇehi dhammehi samannāgatā khamā pada-k-khiṇaggāhino anusāsaniṁ.|| ||

Ayaṁ bhikkhave dutiyo dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||

9. Puna ca paraṁ bhikkhave ye te bhikkhu bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Te sakkaccaṁ suttantaṁ paraṁ vāventi.|| ||

Tesaṁ accayena nacchinnamulako suttanto hoti sappaṭi-saraṇo.|| ||

Ayaṁ bhikkhave tatiyo dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||

10. Puna ca paraṁ bhikkhave therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhūra paviveke pubbaṅgamā.|| ||

Viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṁ pacchimā janatā diṭṭh'ānugatiṁ āpajjati.|| ||

Sā pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhūrā paviveke pubbaṅgamā.|| ||

Viriyaṁ ārahati appattassa pattiyā anadhigatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṁ bhikkhave catuttho dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṁvaṭṭati.|| ||

[149] Ime kho bhikkhave cattāro dhammā Sad'Dhammassa ṭhatiyā asammosāya anāntara-dhānāya saṁvaṭṭanti ti.|| ||

 


Contact:
E-mail
Copyright Statement