Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga
Sutta 171
Sañcetanā Suttaṁ (a)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Kāye vā bhikkhave sati kāya-sañcetanā-hetu uppajjati [158] ajjhattaṁ sukha-dukkhaṁ.|| ||
Vācāya vā bhikkhave sati vacī-sañcetanā-hetu uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Mane vā bhikkhave sati mano-sañcatanā-hetu uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Avijjā-paccayā va.|| ||
§
2. Sāmaṁ vā taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Pare vā'ssa taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkhāronti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Sampajāno vā taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkaroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Asampajāno vā taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
§
3. Sāmaṁ vā taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Pare vā'ssa taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkhāronti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Sampajāno vā taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkaroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Asampajāno vā taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
§
4. Sāmaṁ vā taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Pare vā'ssa taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkhāronti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Sampajāno vā taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkaroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Asampajāno vā taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
§
5. Imesu bhikkhave dhammesu avijjā anupatitā.|| ||
Avijjaya tv'eva asesa-virāga-nirodhā so kāyo na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Sā vācā na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Sā mano na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Khettaṁ taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Vatthuṁ [159] taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Āyatanaṁ taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||
Adhikaraṇaṁ taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhan" ti.|| ||