Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 171

Sañcetanā Suttaṁ (a)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Kāye vā bhikkhave sati kāya-sañcetanā-hetu uppajjati [158] ajjhattaṁ sukha-dukkhaṁ.|| ||

Vācāya vā bhikkhave sati vacī-sañcetanā-hetu uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Mane vā bhikkhave sati mano-sañcatanā-hetu uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Avijjā-paccayā va.|| ||

 

§

 

2. Sāmaṁ vā taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Pare vā'ssa taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkhāronti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Sampajāno vā taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkaroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Asampajāno vā taṁ bhikkhave kāya-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

 

§

 

3. Sāmaṁ vā taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Pare vā'ssa taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkhāronti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Sampajāno vā taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkaroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Asampajāno vā taṁ bhikkhave vacī-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

 

§

 

4. Sāmaṁ vā taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Pare vā'ssa taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkhāronti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Sampajāno vā taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkaroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Asampajāno vā taṁ bhikkhave mano-saṅkhāraṁ abhisaṅkhāroti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

 

§

 

5. Imesu bhikkhave dhammesu avijjā anupatitā.|| ||

Avijjaya tv'eva asesa-virāga-nirodhā so kāyo na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Sā vācā na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Sā mano na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Khettaṁ taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Vatthuṁ [159] taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Āyatanaṁ taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhaṁ.|| ||

Adhikaraṇaṁ taṁ na hoti,||
yaṁ paccayā'ssa taṁ uppajjati ajjhattaṁ sukha-dukkhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement