Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga
Sutta 35
Dānā-Nisaṁsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Pañc'ime bhikkhave dāne ānisaṁsā.|| ||
Katame pañca?|| ||
Bahuto janassa piyo hoti manāpo.|| ||
Santo sappurisā bhajanti.|| ||
Kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||
Gihī-dhammā anapeto hoti.|| ||
Kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Ime kho bhikkhave pañca dāne ānisaṁsāti.|| ||
Dada-māno piyo hoti sataṁ dhammaṁ anukkamaṁ,||
Santo naṁ sadā bhajanti saññatā Brahmā-cārayo.|| ||
Te tassa dhammaṁ desenti sabba-dukkhā-panūdanaṁ,||
yaṁ so dhammaṁ idhaññāya parinibbāti anāsavo" ti.|| ||