Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 35

Dānā-Nisaṁsa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave dāne ānisaṁsā.|| ||

Katame pañca?|| ||

Bahuto janassa piyo hoti manāpo.|| ||

Santo sappurisā bhajanti.|| ||

Kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Gihī-dhammā anapeto hoti.|| ||

Kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Ime kho bhikkhave pañca dāne ānisaṁsāti.|| ||

 

Dada-māno piyo hoti sataṁ dhammaṁ anukkamaṁ,||
Santo naṁ sadā bhajanti saññatā Brahmā-cārayo.|| ||

Te tassa dhammaṁ desenti sabba-dukkhā-panūdanaṁ,||
yaṁ so dhammaṁ idhaññāya parinibbāti anāsavo" ti.|| ||

 


Contact:
E-mail
Copyright Statement