Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VII: Saññā Vagga

Sutta 64

Dutiya Vaḍḍhī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave vaḍḍhīhi vaḍḍha-mānā ariya-sāvikā ariyāya vaḍḍhiyā vaḍḍhati.|| ||

Sārādāyinī ca hoti varādāyinī ca kāyassa.|| ||

Katamāhi pañcahi?|| ||

Saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
sutena vaḍḍhati,||
cāgena vaḍḍhati,||
pañññāya vaḍḍhati.|| ||

Imāhi kho bhikkhave pañcahi vaḍḍhīhi vaḍḍha-māno ariya-sāvikā ariyāya vaḍḍhiyā vaḍḍhati sārādāyinī ca hoti,||
varādāyinī ca kāyassā ti.|| ||

 

Saddhāya sīlena ca yā'dha vaḍḍhati1 paññāya cāgena sutena cūbhayaṃ,||
Sā tādisī sīla-vatī upāsikā ādīyatī sāramidh'eva attano'tī.|| ||


Contact:
E-mail
Copyright Statement