Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 175

Upāsaka Caṇḍāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave,||
dhammehi samannāgato upāsako||
upāsaka-caṇḍālo ca hoti||
upāsaka-malañ ca||
upāsaka-patikiṭṭho ca.|| ||

Katamehi pañcahi?|| ||

Assaddho hoti,||
du-s-sīlo hoti,||
kotuhala-maṅgaliko hoti,||
maṃgalaṃ pacceti no kammaṃ,||
ito ca bahiddhā dakkhiṇeyyaṃ gavesati||
tattha ca pubba-kāraṃ karoti.|| ||

Imehi kho bhikkhave,||
pañcahi dhammehi samannāgato upāsako||
upāsaka-caṇḍālo ca hoti||
upāsaka-malañ ca||
upāsaka-patikiṭṭho ca.|| ||

 

§

 

Pañcahi bhikkhave,||
dhammehi samannāgato upāsako||
upāsaka-ratanañ ca hoti||
upāsaka-padumañ ca||
upāsaka-puṇḍarikañ ca.|| ||

Katamehi pañcahi?|| ||

Saddho hoti,||
sīlavā hoti,||
akotuhala-maṅgaliko hoti,||
kammaṃ pacceti no maṃgalaṃ,||
na ito bahiddhā dakkhiṇeyyaṃ gavesati,||
idha ca pubba-kāraṃ karoti.|| ||

Imehi kho bhikkhave,||
pañcahi dhammehi samannāgato upāsako||
upāsaka-ratanañ ca hoti||
upāsaka-padumañ ca||
upāsaka-puṇḍarīkañ cā ti.|| ||


Contact:
E-mail
Copyright Statement