Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Sutta 225

Paṭhama Kul'ūpaga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā kul'ūpage.|| ||

Katame pañca?|| ||

[259] Anāmanta-cāre āpajjati,||
raho nisajjāya āpajjati,||
paṭi-c-channe āsane āpajjati,||
mātu-gāmassa uttariṃ chappañ ca vācāhi dhammaṃ desento āpajjati,||
kāma-saṅkappa-bahulo viharati.|| ||

Ime kho bhikkhave pañca ādīnavā kul'ūpage" ti.|| ||


Contact:
E-mail
Copyright Statement