Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga
Suttas 343-360
2. Sikkha-Pada Peyyalaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 343
Bhikkhu Suttaṁ
[343.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 344
Bhikkhunī Suttaṁ
[344.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Bhikkhunī yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Bhikkhunī yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Bhikkhunī yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Bhikkhunī yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 345
Sikkhamānā Suttaṁ
[345.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato sikkhamānā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato sikkhamānā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sikkhamānā yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato sikkhamānā yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 346
Sāmaṇera Suttaṁ
[346.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerā yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerā yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 347
Sāmaṇerī Suttaṁ
[347.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerī yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerī yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerī yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerī yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 348
Upāsaka Suttaṁ
[348.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato upāsaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato upāsaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 349
Upāsikā Suttaṁ
[349.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
[There is no PTS Sutta Number 350]
Sutta 351
Ājivaka Suttaṁ
[351.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato ājivaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato ājivaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato ājivaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato ājivaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 352
Nigaṇṭha Suttaṁ
[352.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Nigaṇṭha yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Nigaṇṭha yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Nigaṇṭha yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Nigaṇṭha yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 353
Muṇḍasāvaka Suttaṁ
[353.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Muṇḍasāvaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Muṇḍasāvaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Muṇḍasāvaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Muṇḍasāvaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 354
Jaṭilaka Suttaṁ
[354.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Jaṭilaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Jaṭilaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Jaṭilaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Jaṭilaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 355
Paribbājaka Suttaṁ
[355.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato paribbājaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato paribbājaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato paribbājaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato paribbājaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 356
Māgandika Suttaṁ
[356.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Māgandika yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Māgandika yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Māgandika yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Māgandika yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 357
Tedaṇḍika Suttaṁ
[357.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Tedaṇḍika yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Tedaṇḍika yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Tedaṇḍika yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Tedaṇḍika yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 358
Āruddhaka Suttaṁ
[358.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Āruddhaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Āruddhaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Āruddhaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Āruddhaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 359
Gotamaka Suttaṁ
[359.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato Gotamaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Gotamaka yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato Gotamaka yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato Gotamaka yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Sutta 360
Deva-Dhammika Suttaṁ
[360.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Pañcahi bhikkhave, dhammehi samannāgato deva-dhammika yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
abrahma-cārī hoti,||
musā-vādi hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato deva-dhammika yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Pañcahi bhikkhave, dhammehi samannāgato deva-dhammika yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi pañcahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgato deva-dhammika yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||