Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 24

Himavanta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[311]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samantā-gato bhikkhu Himavantaṃ pabbata rājaṃ padāleyya,||
ko pana vādo chavāya avijjāya.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū samādhissa samāpatti-kusalo hoti.|| ||

Samādhissa ṭhiti-kusalo hoti.|| ||

Samādhissa vuṭṭhāna-kusalo hoti.|| ||

Samādhissa kallatā-kusalo1 hoti.|| ||

Samādhissa gocara-kusalo hoti.|| ||

Samādhissa abhinīhāra-kusalo hoti.|| ||

[312] Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu Himavantaṃ pabba-tarājaṃ padāleyya||
ko pana vādo chavāya avijjāyāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement