Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga
Sutta 24
Himavanta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samantā-gato bhikkhu Himavantaṁ pabbata rājaṁ padāleyya,||
ko pana vādo chavāya avijjāya.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, bhikkhū samādhissa samāpatti-kusalo hoti.|| ||
Samādhissa ṭhiti-kusalo hoti.|| ||
Samādhissa vuṭṭhāna-kusalo hoti.|| ||
Samādhissa kallatā-kusalo1 hoti.|| ||
Samādhissa gocara-kusalo hoti.|| ||
Samādhissa abhinīhāra-kusalo hoti.|| ||
[312] Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu Himavantaṁ pabba-tarājaṁ padāleyya||
ko pana vādo chavāya avijjāyāti" ti.|| ||