Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga
Sutta 38
Atta-Kāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][niza][than] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:|| ||
2. Ahaṁ hi bho Gotama evaṁ-vādi evaṁ-diṭṭhi:|| ||
N'atthi atta-kāro,||
n'atthi para-kāro ti.|| ||
Māhaṁ brāhmaṇa, evaṁ-vādiṁ evaṁ-diṭṭhiṁ addasaṁ vā assosiṁ vā.|| ||
Kathaṁ hi [338] nāma sayaṁ abhi-k-kamanto sayaṁ paṭi-k-kamanto evaṁ vakkhati:|| ||
'N'atthi atta-kāro,||
natti para-kāro ti'?|| ||
■
Taṁ kiṁ maññasi brāhmaṇa,||
atthi ārambha-dhātū ti?|| ||
Evam bho.|| ||
Ārambha-dhātuyā sati ārambha-vanto sattā paññāyantī ti?|| ||
Evaṁ bho.|| ||
Yaṁ kho brāhmaṇa ārambha-dhātuyā sati ārambha-vanto sattā paññāyantī, ti||
ayaṁ sattāṇaṁ atta-kāro,||
ayaṁ para-kāro.|| ||
■
Taṁ kiṁ maññasi brāhmaṇa atthi ni-k-khama-dhātu?|| ||
Evaṁ bho.|| ||
Nikkhama-dhātuyā sati ni-k-khama-vanto sattā paññāyantī ti?|| ||
■
Taṁ kiṁ maññasi brāhmaṇa atthi para-k-kama-dhātu?|| ||
■
Taṁ kiṁ maññasi brāhmaṇa atthi thāma-dhātu?|| ||
■
Taṁ kiṁ maññasi brāhmaṇa ṭhiti-dhātu?|| ||
■
Taṁ kiṁ maññasi brāhmaṇa atthi upa-k-kama-dhātu ti?|| ||
Evaṁ bho.|| ||
Upa-k-kama-dhātuyā sati upa-k-kama-vanto sattā paññāyantī ti?|| ||
Evaṁ bho.|| ||
Yaṁ kho brāhmaṇa, upa-k-kama-dhātuyā sati upa-k-kama-vanto sattā paññāyanti,||
ayaṁ sattāṇaṁ atta-kāro,||
ayaṁ para-kāro.|| ||
■
Māhaṁ brāhmaṇa, evaṁ-vādiṁ evaṁ-diṭṭhiṁ addasaṁ vā assosiṁ vā.|| ||
Kathaṁ hi nāma sayaṁ abhi-k-kamanto sayaṁ paṭi-k-kamanto evaṁ vakkhati:|| ||
'N'atthi atta-kāro,||
n'atthi para-kāro'" ti?|| ||
§
Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya||
paṭicchantaṁ vā vivareyya||
mūḷhassa vā Maggaṁ||
ācikkheyya andha-kāre vā tela-pajjotaṁ dhāreyya||
cakkhūmanto rūpāni dakkhintī ti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan ti.|| ||