Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IV. Devatā Vagga

Sutta 38

Atta-Kāra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[337]

[1][pts][olds][niza][than] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:|| ||

2. Ahaṁ hi bho Gotama evaṁ-vādi evaṁ-diṭṭhi:|| ||

N'atthi atta-kāro,||
n'atthi para-kāro ti.|| ||

Māhaṁ brāhmaṇa, evaṁ-vādiṁ evaṁ-diṭṭhiṁ addasaṁ vā assosiṁ vā.|| ||

Kathaṁ hi [338] nāma sayaṁ abhi-k-kamanto sayaṁ paṭi-k-kamanto evaṁ vakkhati:|| ||

'N'atthi atta-kāro,||
natti para-kāro ti'?|| ||

Taṁ kiṁ maññasi brāhmaṇa,||
atthi ārambha-dhātū ti?|| ||

Evam bho.|| ||

Ārambha-dhātuyā sati ārambha-vanto sattā paññāyantī ti?|| ||

Evaṁ bho.|| ||

Yaṁ kho brāhmaṇa ārambha-dhātuyā sati ārambha-vanto sattā paññāyantī, ti||
ayaṁ sattāṇaṁ atta-kāro,||
ayaṁ para-kāro.|| ||

Taṁ kiṁ maññasi brāhmaṇa atthi ni-k-khama-dhātu?|| ||

Evaṁ bho.|| ||

Nikkhama-dhātuyā sati ni-k-khama-vanto sattā paññāyantī ti?|| ||

Taṁ kiṁ maññasi brāhmaṇa atthi para-k-kama-dhātu?|| ||

Taṁ kiṁ maññasi brāhmaṇa atthi thāma-dhātu?|| ||

Taṁ kiṁ maññasi brāhmaṇa ṭhiti-dhātu?|| ||

Taṁ kiṁ maññasi brāhmaṇa atthi upa-k-kama-dhātu ti?|| ||

Evaṁ bho.|| ||

Upa-k-kama-dhātuyā sati upa-k-kama-vanto sattā paññāyantī ti?|| ||

Evaṁ bho.|| ||

Yaṁ kho brāhmaṇa, upa-k-kama-dhātuyā sati upa-k-kama-vanto sattā paññāyanti,||
ayaṁ sattāṇaṁ atta-kāro,||
ayaṁ para-kāro.|| ||

Māhaṁ brāhmaṇa, evaṁ-vādiṁ evaṁ-diṭṭhiṁ addasaṁ vā assosiṁ vā.|| ||

Kathaṁ hi nāma sayaṁ abhi-k-kamanto sayaṁ paṭi-k-kamanto evaṁ vakkhati:|| ||

'N'atthi atta-kāro,||
n'atthi para-kāro'" ti?|| ||

 

§

 

Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya||
paṭicchantaṁ vā vivareyya||
mūḷhassa vā Maggaṁ||
ācikkheyya andha-kāre vā tela-pajjotaṁ dhāreyya||
cakkhūmanto rūpāni dakkhintī ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan ti.|| ||

 


Contact:
E-mail
Copyright Statement